01 अवतारिका

मूलम् - 3.1.1

अथ शब्दाध्यायः ॥
न्या. प. श. 1
अथानुमोदयं स्मृत्या हेतुत्वेनापि संस्थितम् । मध्ये तयोरिहेदानीं मानं शाब्दं प्रचक्ष्महे ॥