तुवयच्चुरुक्कु व्याक्याऩम्

श्री उ।वे। श्रीराम तेसिगासारियार् अरुळिय तेसिगप्पिरबन्द व्याक्याऩम्
सीरार् तूप्पुल् तिरुवेङ्गडमुडैयाऩ् तिरुवडिगळे शरणम्
तुवयच्चुरुक्कु
पॊदुत् तऩियऩ्
रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥
उरै - रामानुजदयापात्रम् - श्रीभाष्यकाररुडैयवुम्, अप्पुळ्ळारुडैयवुम् कृपैक्कुप् पात्रमाऩवरुम्, ज्ञानवैराग्यभूषणम् - ज्ञानत्तैयुम् वैराग्यत्तैयुम् आभरणमागक् कॊण्डवरुम्, श्रीमद्वेङ्कटनाथार्यम् - तिरुवेङ्गडमुडैयाऩुडैय (तिरुमणियिऩ्) अवतारमायुळ्ळवरुमाऩ, वेदान्तदेशिकम् - श्रीवेदान्तदेशिकऩै, वन्दे - वणङ्गुगिऩ्ऱेऩ्।
(इदऩ् विशेषवुरैगळै भगवद्विषयत्तऩियऩुरैयिल् काण्ग)।
वॆण्बा
सीरॊऩ्ऱु तूप्पुऱ् ऱिरुवेङ्गडमुडैयाऩ्
पारॊऩ्ऱच् चॊऩ्ऩ पऴमॊऴियुळ् - ओरॊऩ्ऱु
ताऩे यमैयादो तारणियिल् वाऴ्वार्क्कु
वाऩेऱप् पोमळवुम् वाऴ्वु।
उरै
तारणियिल् वाऴ्वार्क्कु - भूमण्डलत्तिल् वसिप्पवरुक्कु,
वाऩ् एऱप् पोमळवुम् वाऴ्वु - परमपदम् एऱिच् चॆल्लुमळवायुळ्ळ वाऴ्क्कैक्कु,
सीर् ऒऩ्ऱु तूप्पुल् तिरुवेङ्गडमुडैयाऩ् - तिरुक्कल्याणगुणङ्गळ् पॊरुन्दियवरुम् तूप्पुलिल् तिरुवेङ्गडमुडैयाऩुडैय (तिरुमणियिऩ्) तिरुववतारमायुळ्ळवरुमाऩ श्रीदेशिकऩ्,
पार् ऒऩ्ऱच् चॊऩ्ऩ पऴमॊऴियुळ् - उलगत्तोर् ईडु पडुम्बडि अरुळिच्चॆय्द प्राचीनदिव्यसूक्तिकळुक्कुळ्,
ओरॊऩ्ऱु ताऩे अमैयादो? - एदावदु ऒरु पासुरमे पोदादो? (पोदुम्)।
(इव्विरण्डु पॊदुत्तऩियऩैयुम् मेल् वरुम् ऎल्लाप् पिरबन्दङ्गळिलुम् मुदलिल् अनुसन्धित्तुक् कॊळ्ग।)
तऩियऩुरै मुऱ्ऱिऱ्ऱु
सीरार् तूप्पुल् तिरुवेङ्गडमुडैयाऩ् तिरुवडिगळे शरणम्।

[विषयच्चुरुक्कम्]
मुऩ्ऩॊरुगाल् पिराट्टि, संसार समुत्रत्तिल् मूऴ्गित् तविक्कुम् सेदनर्गळैक् कण्डु मऩमुरुगि, ऎम्बॆरुमाऩिडम् जीवर्गळ् उज्जीविप्पदऱ्कु सादनमायुळ्ळ ऒऩ्ऱैक् कूऱियरुळुम्बडि केट्टाळ्। अदैच् चॆवियुऱ्ऱ ऎम्बॆरुमाऩ् उबनिषत्तिल् तऩित्तुक् किडन्द इरण्डु वाक्यङ्गळैच् चेर्त्तु ऎल्लोरुम् ऎक्कालत्तिलुम् अनुसन्दिक्कुम्बडि ऒरु मन्द्रमाक्कि अरुळ्बुरिन्दाऩ्। अदुवे त्वयमॆऩप्पडुगिऩ्ऱदु। त्वयम्=इरण्डु। इरण्डु पागमायिरुन्दु मुदऱ्पागम् उबायत्तैयुम्, इरण्डाम् पागम् पलऩैयुम् वॆळियिडुवदाल् अदऱ्कु इप्पॆयर् वन्ददु। (मुदऱ् पागम् ऎम्बॆरुमाऩैच् चरणमाग जीवऩ् वरित्तलैयुम्, इरण्डाम् पागम् जीवऩ् तऩ्ऩुडैय स्वरूबत्तैयुम् तऩ्ऩै रक्षिक्कुम् पॊऱुप्पैयुम् पलऩैयुम् ऎम्बॆरुमाऩिडम् समर्प्पिप्पदैयुम् वॆळियिडुदलाल् त्वयमॆऩप् पॆयर्गॊण्डदु ऎऩ्ऱुम् पॆरियोर् पणिप्पर्।) इप्पिरबन्दम् अम्मन्द्रत्तिऩ् अर्त्तत्तैच् चुरुक्कि वॆळियिडुवदाल् “तुवयच्चुरुक्कु " ऎऩप् पॆयर्गॊण्डदु।
इदिल् मुदऱ् पासुरत्तिल् त्वयम् अवदरित्त वगैयैक् कूऱि, त्वयत्तिऩ् पॊरुळ् १०-ऎऩ्ऱु तॊगुत्तुक् कूऱि मऱ्ऱैप् पासुरङ्गळिल् मुऱैये अप् पत्तर्त्तङ्गळैयुम् काट्टुम् उऱुप्पुक्कळाऩ (१) श्रीसप्तम्।(२) अदऩ्मीदुळ्ळ मदुप् ऎऩ्ऩुम् विगुदि, (३) नारायण सप्तम्। (४) चरण सप्तम्, (५) शरणसप्तम्, (६) प्र ऎऩ्ऩुम् उबसर्क्कत्तुडऩ् कूडिय पत् ऎऩ्ऩुम् विऩैप्पगुदि। (७) अदिलुळ्ळ तऩ्मैयुरुबु, (८) पिऱ्पगुदियिलुळ्ळ श्रीमन्नारायण सप्तम्, (९) अदऩ्मेलुळ्ळ नाऩ्गाम् वेऱ्ऱुमैयुरुबु, (१०) नम: सप्तम् ऎऩ्ऩुम् इवऱ्ऱिऩ् पॊरुळै अरुळि, इङ्ङऩे कूऱिय पत्तु अर्त्तङ्गळैयुम् इऱुदियिल् ऒरु पासुरत्तिल् सेर्त्तुक् कूऱि मुडित्तरुळ्गिऱार् श्रीदेसिगऩ्।
इप् पिरबन्दम् मुऴुदुम् कट्टळैक्कलित्तुऱैयाल् अमैन्ददाम्
तुवयम् - अवदरित्त मुऱै - विळक्कम्
३०३। इऩ्ऩमुदिल् पिऱन्दाळ् इदङ् गेट्क वुरैत्त पिराऩ्
पॊऩ्ऩरुळाल् मऱै मॆळलियिल् पूण्ड इरण्डिसैत्तुत्
तऩ्ऩुरै मिक्क तऩम् इदॆऩत् तन्द वेदगत्तिल्
तुऩ्ऩु पॊरुळ्गळ् पत्तुन् दॊलैया निदियागिऩ्ऱवे। १
उरै: इऩ् अमुदिल् - इऩिय अम्रुदत्तिल्, पिऱन्दाळ्- अवदरित्त पिराट्टि, इदम् केट्क - (संसारिगळुक्कु) हिदमावदै (उबदेसिक्कुमाऱु) केट्क, उरैत्त – उबदेसित्त, पिराऩ् - उबगारगऩाऩ ऎम्बॆरुमाऩ्, पॊऩ् अरुळाल् - (तऩ्) सिऱन्द करुणैयाल्, मऱै - वेदमाऩदु, मॆळलियिल् पूण्ड - तऩ् मुडियागिय (कट्) उब निषत्तिल् कॊण्ड, इरण्डु - इरण्डु वाक्यङ्गळै, इसैत्तु - ऒऩ्ऱु सेर्त्तु, इदु “इन्द त्वयम्, तऩ् उरै - तऩ्ऩुडैय सूक्तिगळुळ्, मिक्क तऩम् - सिऱन्द तऩम् पोऩ्ऱदागुम्”, ऎऩ - ऎऩ्ऱु कूऱुम्बडि, तन्द - उबदेसित्त, वेदगत्तिल् - (सरणागदियै) अऱि विक्कुमदाऩ त्वयत्तिल्, तुऩ्ऩु पॊरुळ्गळ् पत्तुम् - पॊरुन्दिय अर्त्तङ्गळ् पत्तुम्, तॊलैया निदि - अऴियाद सेमनिदियाग, आगिऩ्ऱ - आगिऩ्ऱऩ। ए - असै।
संसारत्तिल् वरुन्दुगिऩ्ऱ सेदनर्गळागिय कुऴविगळैक् कण्डु पॆऱ्ऱ तायाय् निऩ्ऱु मऩम् पॊऱाद पिराट्टि अवर्गळ् उय्युम् वऴिगाट्टुमाऱु ऎम्बॆरुमाऩै वेण्ड, अदऱ्कु इसैन्दु अवऩ् कडवल्लियिल् इरण्डिडत्तिलिरुन्दु ऒऩ्ऱु तिरट्टि मन्द्रमाक्कि वॆळियिट्टदाल् त्वयम् मऱ्ऱ ऎल्ला सुक्तिगळिऩुम् सिऱन्दु निऱ्कुम्। अदऩ् अर्त्तङ्गळ् पत्तुम् पॆरिय निदियागच् चेमित्तुवैक्क उरियऩवाम् ऎऩ्ऱवाऱु।

श्रीसप्तत्तिऩ् आदु अर्त्तङ्गळ् विळक्कम्
३०४। अरुवुरुवाऩवै तऩ्ऩै यडैन्दिडत् ताऩडैन्दु
वॆरुवुरै केट्टवै केट्पित्तु अगऱ्ऱुम् विऩैविलक्कि
इरुदलै यऩ्बुदऩाल् ऎमै यिऩ्ऩडि सेर्त्तरुळुम्
तिरुवुडऩे तिगऴ्वार् सॆऱिन्दार् ऎङ्गळ् सिन्दैयुळे। २
उरै: अरु उरु आऩवै - सेदनम् असेदनम् आगिय अऩैत्तुम्, तऩ्ऩै अडैन्दिड - तऩ्ऩै अडैन्दु निऱ्क, ताऩ् अडैन्दु - (पिराट्टियागिय) ताऩ् (सर्वेसुवरऩै अल्लदु सगल वस्तुक्कळैयुम्) अडैन्दु, वॆरुवुरै केट्टु - (सेदनर्गळ्) पयत्ताल् कूऱुम् वार्त्तैगळैक्केट्टु, अवै केट्पित्तु - अव्वार्त्तैगळै (ऎम्बॆरुमाऩै)क् केट्पित्तु, अगऱ्ऱुम् विऩै विलक्कि - (ईसुवरऩोडु सेर वॊट्टादु सेदनर्गळै) विलक्किवैक्कुम् कर्मङ्गळैक् कऴित्तु, इरुदलै अऩ्बुदऩाल् - (ऎम्बॆरुमाऩ् सेदनर्गळ् आगिय) इरण्डु पक्कङ्गळिलुम् उळ्ळ अऩ्बिऩाल्, ऎमै - (संसारिगळागिय) ऎम्मै, इऩ् अडि (ऎम्बॆरुमाऩुडैय) इऩिय तिरुवडिगळिल्, सेर्त्तरुळुम् - सेर्त्तरुळुबवळाऩ, तिरुवुडऩे – पिराट्टियुडऩे, तिगऴ्वार् - प्रगासिप्पवराऩ ऎम्बॆरुमाऩ्, ऎङ्गळ् सिन्दैयुळे - ऎङ्गळ् मऩत्तुळ्, सॆऱिन्दार् - नित्यवासम् सॆय्दरुळिऩार्।
श्री ऎऩ्ऩुम् पदम् पिराट्टियैक् कूऱुम्। इप्पदम् वन्द वऴियै आय्न्दाल् आऱुवगैयाय्प् पलवगैप् पॊरुळै इप्पदम् कॊडुप्पदागुम्। अवैयावऩ – श्रीयते, श्रयते, श्रृणोति, श्रावयति, श्रृणाति, श्रीणाति – ऎऩ्बऩवाम्।
(१) – श्रीयते - अडैयप्पडुगिऱाळ्। उज्जीविक्क विरुम्बुगिऩ्ऱ सगल प्राणिगळालुम् अडैयप्पडुगिऱाळ्।
(२) श्रयते - अडैगिऩ्ऱाळ्। तऩ्ऩैयडैन्दवर्गळै उय्विक्क वेण्डि सर्वेसुवरऩैत् ताऩ् अडैगिऱाळ्। ऎल्लोरालुम् सेविक्कप्पट्टुत् ताऩुम् ऎम्बॆरुमाऩै सेवित्तिरुक्किऱाळॆऩ्ऱुम् कूऱलाम्। अल्लदु – श्रीयते ऎऩ्ऱदऱ्कु ऎल्ला वस्तुक्कळालुम् आदारमाय् अडैयप्पडुगिऱा ळॆऩ्ऱुम्, श्रयते ऎऩ्ऱदऱ्कु ऎल्लाप् पॊरुळ्गळैयुम् प्रवेसिक्कप्पडुम् इडमाग अडैगिऱाळॆऩ्ऱुम् पॊरुळ्गॊण्डु सगल वस्तुक्कळिलुम् ऎम्बॆरुमाऩैप्पोल् उळ्ळुम् पुऱमुम् वियाबित्तु निऱ्कुम् पॆरुमै कूऱप्पट्टदागवुम् कॊळ्ळलाम्।
(३) श्रृणोति - केट्किऱाळ्। सेदनर्गळ् “अबरादिगळाऩ ऎङ्गळै सर्वेसुवरऩ् तिरुवडिगळिल् सेर्क्कवेणुम्” ऎऩ्ऱु पयत्तोडु कूऱुम् वार्त्तैयैक् केट्किऩ्ऱाळ्।
(४) श्रावयति – केट्कच् चॆय्गिऩ्ऱाळ्। सेदनर्गळुडैय अत्तगैय ईऩक्कुरलै सर्वेसुवरऩ् केट्कुमाऱु अवऩिडम् विण्णप्पम् सॆय्गिऩ्ऱाळ्। अल्लदु -सेदनर्गळुक्कु हिदमाग ऎम्बॆरुमाऩ् कूऱिय वार्त्तैगळैक् केट्टु, अवऱ्ऱैत् तक्क समयत्तिल् अवऩुक्कु निऩैवूट्टिच् चेदनरैक् काक्किऩ्ऱाळ्। अल्लदु - सर्वेसुवरऩिडम् उलगत्तिऱ्कु नऩ्मैगळैक् केट्टुप् पिऩ् सत्रुक्कळुम् केट्कुमाऱु उबदेसिक्किऩ्ऱाळ्।
(५) श्रृणाति - नीक्कुगिऩ्ऱाळ्। तऩ्ऩै अडैन्दवर्गळुक्कु उबायत्तै अऩुष्टिक्क इडैयूऱागवुळ्ळ कर्मङ्गळ् मुदलियवऱ्ऱैप् पोक्कुगिऩ्ऱाळ्।
(६) – श्रीणाति - परिबक्वनिलैयै उण्डाक्कुगिऩ्ऱाळ्। तऩ्ऩै अडैन्दवर्गळ् कैङ्गर्यम् सॆय्वदऱ्कुत् तक्कवाऱु अवर्गळुडैय कुणङ्गळैप् परिबक्कुवमाक्कुगिऩ्ऱाळ्।
इत्तगैय पॆरुमै वाय्न्द पिराट्टियुडऩ् प्रगासिक्कुम् ऎम्बॆरुमाऩ् नम् मऩत्तै विट्टगलादु नित्यवासम् सॆय्दरुळ्गिऩ्ऱाऩ् - ऎऩ्ऱवाऱु।

श्रीसप्तत्तिऩ् ‘मदुप्’ ऎऩ्ऩुम् विगुदि – पॊरुळ्विळक्कम्
३०५। ओरुयिराय् निऩ्ऱ ऒण्सुडरिऩ्ब वुरुत्तऩिलुम्
पेरुरुवत्तिलुम् पिऩ्ऩल् तोऱ्ऱुम् उरुक्कळिलुम्
ओरुरुवाऩ वुलगिलुम् एऱ्कुम् उरुक्कळिऩाल्
सेरुदल् मऩ्ऩु सॆय्याऩ् अऩ्बर् नम्मऩञ् जेर्न्दऩरे। ३
उरै: ओर् उयिराय् निऩ्ऱ - (सगलवस्तुक्कळिलुम्) ऒरे अन्दर्यामियाय् निऩ्ऱदुम्, ऒण् सुडर् - विळक्कमुळ्ळ ज्ञानस्वरूबमाऩदुम्, इऩ्ब -आनन्दस्वरूबमाय् निऱ्पदुमाऩ, उरुत्तलुम् - तिव्यात्मस्वरूबत्तिलुम्, पेर् उरुवत्तिलुम् - पॆरियदाऩ (परवासुदेवऩुडैय) तिरुमेऩियिलुम्, अदिल् पिऩ् तोऱ्ऱुम् - अदिलिरुन्दु पिऱगु तोऩ्ऱुगिऩ्ऱ, उरुक्कळिलुम् - (व्यूहम् मुदलिय) उरुवङ्गळिलुम्, ओर् उरुवाऩ - (पगवाऩुक्कुच्) चरीरमागवेयुळ्ळ, उलगिलुम् - इन्द प्रबञ्जत्तिलुम्, एऱ्कुम् उरुक्कळिऩाल् - (अव्ववऱ्ऱुक्कुत् तक्कबडि) एऱ्ऱुक्कॊळ्गिऩ्ऱ उरुवङ्गळोडु, सेरुदल् मऩ्ऩु सॆय्याळ् - नित्यमाय्प् पॊरुन्दिनिऱ्कुम् पिराट्टियिऩ्, अऩ्बर् - अऩ्बिऱ्कु उरिय सर्वेसुवरऩार्, नम् मऩम् सेर्न्दऩर् - नम्मुडैय नॆञ्जिल् नित्यवासम् सॆय्दऩर्।
श्रीमत् ऎऩ्ऱ पदत्तिल् श्रीसप्तत्तिऩ्मेलुळ्ळ ‘मदुप्’ ऎऩ्ऩुम् विगुदि, पिराट्टि ऎम्बॆरुमाऩै विट्टुक् पिरियामल् कणनेरमुम् इरुक्कुम् इरुप्पैक् काट्टुम्। सगल वस्तुक्कळिलुम् अन्दर्यामियाय् ज्ञानानन्द स्वरूबऩाय् निऱ्कुम् ऎम्बॆरुमाऩुडैय तिव्यात्मस्वरूबत्तुडऩ् पिराट्टियिऩ् अत्तगैय तिव्यात्मस्वरूबमुम् सेर्न्दु निऱ्किऩ्ऱदु। श्रीवैगुण्डत्तिल् प्रगासिक्कुम् परवासुदेव विक्रहत्तिलुम्, वासुदेवऩ् सङ्गर्षणऩ् मुदलिय व्यूह विक्रहङ्गळिलुम्, रामऩ् क्रुष्णऩ् मुदलिय विबवावदारङ्गळिलुम्, कोयिल् तिरुमलै पॆरुमाळ् कोयिल् मुदलिय तिव्यदेसङ्गळिल् ऎऴुन्दरुळियुळ्ळ अर्च्चा विक्रहङ्गळिलुम्, ऒव्वॊरु वस्तुविलुम् पुगुन्दु निऱ्कुम् अन्दर्यामि रूबत्तिलुम् अव्ववऱ्ऱुक्कुत् तक्कवाऱु पिराट्टि ऎम्बॆरुमाऩैप् पिरियादु निऱ्किऩ्ऱाळ्। ऎम्बॆरुमाऩुक्कुरिय आण्बालागवुळ्ळ वस्तुक्कळुक्कुत् तक्कवाऱु पिराट्टियुम् तऩक्कु उरिय पॆण्बालागवुळ्ळ वस्तुक्कळैक् कॊण्डु कलन्दु निऱ्किऩ्ऱाळ्। इव्वाऱु ऎम्बॆरुमाऩुडैय स्वरूबम्, रूबम्, विबूदि आगिय इवऱ्ऱुळ् पिराट्टियुम् तऩ् स्वरूबम्, रूबम्, विबूदि इवऱ्ऱुडऩ् कलन्दु पिरियादिरुप्पदे श्रीसप्तत्तिऩ् मेलुळ्ळ – ‘मदुप्’ विगुदियिऩ् पॊरुळागुम्। इत्तगैय पिराट्टियुडऩ् ऎम्बॆरुमाऩ् नम् मऩस्सिल् नित्यवासम् सॆय्गिऩ्ऱाऩ् - ऎऩ्ऱवाऱु।

मुऱ्पगुदि- नारायणसप्तम् -पॊरुळ् विळक्कम्
३०६। कारणमा यिऱैयाय्क् कदिया यमरुम् पदियाय्
आरणमोदुम् अऩैत्तुऱवाय् अगलावुयिराय्च्
चीरणियुञ् जुडराय्च् चॆऱिन्दॆङ्गुन् दिगऴ्न्दु निऩ्ऱ
नारणऩार् नमक्काय् नल्गि नान्दॊऴ निऩ्ऱऩरे। ४
उरै: कारणमाय् - (उलगत्तिऱ्कुक्) कारणमाय्, इऱैयाय् - आळ्बवराय्, कदियाय् - उबायमाय्, पलऩाय्, अमरुम् पदियाय् - (सर्ववस्तुक्कळुम् तऩक्कुळ्) पॊरुन्दुम्बडियाऩ आदारमाय्, आरणम् ओदुम् - वेदङ्गळाल् कूऱप्पडुगिऩ्ऱ, अऩैत्तु उऱवाय् – सगलविद पन्दुवुमाय्, अगला उयिराय् - विट्टुप्पिरियाद उयिराय्, सीर् अणियुम् सुडराय् - तिरुक्कल्याण कुणङ्गळुक्कुम् अऴगु सॆय्युम् ज्ञानस्वरूबराय्, ऎङ्गुम् सॆऱिन्दु - ऎङ्गुम् वियाबित्तु, तिगऴ्न्दु निऩ्ऱ - प्रगासिक्किऩ्ऱ, नारणऩार् - श्रीमन्नारायणऩार्, नमक्काय् - नम्बॊरुट्टु, नल्गि - क्रुबैसॆय्दु, नाम् तॊऴ - नाम् सरण मडैयुम्बडि, निऩ्ऱऩर् – निलैयाय् निऩ्ऱऩर्।
नारायण सप्तत्तिल् - नरऩिडमिरुन्दु पिऱन्द वस्तुक्कळ् नारङ्गळ् ऎऩ्ऩुम्बोदु ऎम्बॆरुमाऩ् अऩैत्तुक्कुम् कारणमॆऩ्ऱु एऱ्पट्टदु। ‘न्रु’ ऎऩ्ऩुम् विऩैप्पगुदियिलिरुन्दु ‘नरऩ्’ ऎऩ्ऱु आगुम्बोदु ‘आळ्बवऩ्’ (नियन्दा) ऎऩ्ऱु सित्तित्तदु। ‘अयनम्" ऎऩ्ऩुञ्जॊल् उबायम्, पलऩ्, आदारम् ऎऩ्ऱ अर्त्तङ्गळैक् कूऱुवदाल् ऎल्लोरुक्कुम् उबायमागवुम् पलऩागवुम् आगिऩ्ऱा ऩॆऩ्ऱुम्, ऎल्ला वस्तुक्कळुम् तऩक्कुळ् अडङ्गिक् किडक्कुम्बडियाऩ आदारमागिऩ्ऱाऩॆऩ्ऱुम् एऱ्पट्टदु। नरऩुडैयवै नारङ्गळ् ऎऩ्ऩुम्बोदु आऱाम् वेऱ्ऱुमैयुरुबिऩाल् सम्बन्दम् तोऱ्ऱुवदाल् उबनिषत्तु मुदलियवऱ्ऱिल्-ताय्, तन्दै, सहोदरऩ्, आदारम्, सरणम्, तोऴऩ्, कदि ऎऩ्ऱु कूऱप्पडुम् सगलविद पन्दुवुम् श्रीमन्नारायणऩे ऎऩ्ऱु मुडिन्ददु।
पहुव्रीहि (अऩ्मॊऴित्तॊगै) समासत्ताल् नारङ्गळै प्रवेसिक्कुम् इडमागक् कॊण्डवऩ् ऎऩ्ऱ पॊरुळ् वन्दु सेदना सेदनङ्गळिल् उट्पुगुन्दु अन्दर्यामियायिरुक्किऱाऩॆऩ्ऱु सित्तित्तदु।
नरऩुडैयवै नारङ्गळ् ऎऩ्ऩुम्बोदु नरऩागिय ऎम्बॆरुमाऩुडैय कुणङ्गळ् मुदलियऩ कूऱप्पडुवदाल् अवऱ्ऱै युडैयऩुन्दऩ्मै कूऱप्पट्टदु।
नारङ्गळुक्कु इरुप्पिडमायुळ्ळवऩ् ऎऩ्ऩुम्बोदु तऩ् तिरुमेऩियिऩ् एगदेसत्तिल् सगल वस्तुक्कळुम् अडङ्गिक्किडक्कुम्बडि अवऱ्ऱै वियाबित्तु निऱ्पवऩ् ऎऩ्ऱु सित्तित्तदु।
इऩ्ऩुम् इदऩ् विरिवॆल्लाम् तिरुमन्दिरच्चुरुक्किऩ् ७, ८-वदु पासुरवुरैक् कुऱिप्पिऱ् काण्ग।
त्वयत्तिऩ् मुऱ्पगुदियिलुळ्ळ नारायण सप्तम् तिरुमन्द्रत्तिऱ्पोल् पॊदुवाऩ कुणङ्गळ् अऩैत्तैयुम् कूऱिऩुम्, इप् पगुदि सर्वेसुवरऩ् उबायमान् दऩ्मैयैये काट्टुवदाल्, इन् नारायणसप्तत्तिऱ्कु अवऩ् उबायमावदऱ्कु अवसियमाऩ वात्सल्यम् मुदलिय कुणङ्गळैक् कूऱुवदिलेये मुक्किय नोक्कमॆऩत् तॆळिग। इत्तगैय कुणङ्गळिऩ् विळक्कत्तै सरमसुलोगच्चुरुक्किऩ् ३वदु पासुरवुरैक् कुऱिप्पिऱ् काण्ग।

चरणसप्तम् – पॊरुळ् विळक्कम्
३०७। वाऩमर् मऩ्ऩुरुवाय् वगैयालदिल् नालुरुवाय्
मीऩमदु आमै केऴल् मुदलाम् विबवङ्गळुमाय्
ऊऩमरुळ्ळुरुवाय् ऒळियाद वरुच्चैयुमाम्
तेऩमर् सॆङ्गऴलाऩ् सेर्त्तऩऩ् कऴल् ऎम् मऩत्ते। ५
उरै: वाऩ् अमर् - श्रीवैगुण्डत्तिल् अमर्न्दुळ्ळ, मऩ् उरुवाय् - नित्यमाऩ रूबत्तैयुडैय (परवासुदेव) ऩाय्, अदिल् - अन्द (प् परवासुदेव) रूबत्तिलिरुन्दु (उण्डाऩ)। नाल्ववगै याल् उरुवाय्व-नाऩ्गुवगैयोडु कूडिय (व्यूह) उरुवत्तैयुडैयऩाय्। मीऩमदु - मत्स्यावदारम्, आमै - कूर्मावदारम्, केऴल् - वराहावदारम्, मुदलाम् विबवङ्गळुमाय् - मुदलिय विबवावदारङ्गळैयुमुडैयवऩाय्, ऊऩ् अमर् - सरीरत्तिल् अडङ्गियुळ्ळ, उळ्ळुरुवाय् - सूक्ष्मरूबत्तैयुडैय अन्दर्यामियाय्, ऒळियाद - मऱैवु पडा(तु ऎल्लोरुम् अनुबविक्कत् तगुन्)द, अरुच्चैयुम् आम् - अर्च्चारूबत्तैयुडैयऩुमागिऱ, तेऩ् अमर् - तेऩ् निऱैन्दुळ्ळ, सॆम् कऴलाऩ् - सिवन्द तिरुवडित्तामरैयैयुडैय श्रीमन्नारायणऩ्, कऴल् - (तऩ्) तिरुवडिगळै, ऎम् मऩत्तु – ऎम्मुडैय मनस्सिल्, सेर्त्तऩऩ् - वैत्तरुळिऩाऩ्।
इम्मन्दिरत्तिलुळ्ळ चरणसप्तम् ऎम्बॆरुमाऩुडैय तिरुवडिगळै नेरागक् कूऱि अव्वऴियाग अवऩुडैय तिरुमेऩियैक् कुऱिक्किऩ्ऱदु।
ऎम्बॆरुमाऩुडैय तिरुमेऩि, परम्-व्यूहम्-विबवम्-अन्दर्यामि-अर्च्चै ऎऩ ऐन्दुवगैप्पडुम्। (१) पररूबम् - श्रीवैगुण्डत्तिल् ऎऴुन्दरुळियुळ्ळ परवासुदेवऩुडैय रूबम्। (२) व्यूहम् वासुदेवऩ्, सङ्गर्षणऩ्, प्रत्युम्नऩ्, अनिरुत्तऩ् ऎऩप्पडुम् रूबङ्गळ्। (३) विबवम् - मत्स्यम् कूर्मम् मुदलिय अवदारङ्गळ्। (४) अन्दर्यामि - ऎल्लोरुडैय ह्रुदयत्तिलुम् सूक्ष्ममाऩ उरुवत्तुडऩ् निऱ्कुम् निलै। (५) अर्च्चै कोयिल्, तिरुमलै। पॆरुमाळ्गोयिल् मुदलिय तिव्यदेसङ्गळिल् तिरुमेऩिगॊण्डु ऎऴुन्दरुळियुळ्ळ निलैयुम्, मऱ्ऱुम् पक्तर्गळिऩ् वेण्डुगोळिऩ्बडि अवरवर् विरुप्पत्तिऱ्केऱ्ऱवाऱु तिरुमेऩिगॊण्डु निऱ्कुम् निलैयुम्। इव्वाऱु निऱ्कुम् ऎम्बॆरुमाऩ् तऩ् तिरुवडिगळै नमदु नॆञ्जिल् वैत्तरुळिऩाऩ् - ऎऩ्ऱवाऱु।

शरणसप्तम् - पॊरुळ् विळक्कम्
३०८। वेऱोरणङ्गु तॊऴुम् विऩै तीर्त्तु ऎमैयाण्डिडुवाऩ्
आऱु मदऩ् पयऩुम् तन्दळिक्कुम् अरुळुडैयाऩ्
माऱिलदा यिलगुम् मदु मॆल्लडिप् पोदिरण्डाऩ्
आऱु तुऴाय् मुडियाऩ् नमक्कुच् चरणायिऩऩे। ६
उरै: नाऱु तुऴाय् मुडियाऩ् - मणङ्गमऴ्गिऩ्ऱ तिरुत् तुऴायै मुडियिलणिन्द श्रीमन्नारायणऩ्, वेऱु ओर् अणङ्गु - वेऱु ऒरु तॆय्वत्तै, तॊऴुम् विऩै तीर्त्तु - वणङ्गुदलागिय सॆय्गैयै नीक्कि,- ऎमै आण्डिडुवाऩ् - ऎम्मै आट्कॊळ्ळुम् पॊरुट्टु, आऱुम् - उबायत्तैयुम्, अदऩ् पयऩुम् - अदऩ् पलऩैयुम्, तन्दु अळिक्कुम् - कॊडुत्तुक् काक्कवल्ल, अरुळुडैयाऩ् - करुणैयुडैयऩागि, माऱु इलदाय् - अऴिवु इल्लाददाय्, इलगुम् - प्रगासिक्किऩ्ऱ, मदु - अम्रुदत्तैप् पॆरुक्कुगिऩ्ऱ, मॆल् अडिप् पोदु इरण्डाल् - मॆल्लिय इरण्डु तिरुवडित् तामरैगळाल्, नमक्कुच् चरण् आयिऩऩ् - नमक्कु उबायमाग आयिऩऩ्।
इलगुम्मदु - विरित्तल्, सॆय्युळ् विगारम्।
ऎऩ्ऱुम् मणम् माऱाद तिरुत्तुऴायै अणिन्द ऎम्बॆरुमाऩ्। वेऱु तॆय्वङ्गळैत् तॊऴुम्बडियुळ्ळ नम् तीविऩैयैक् कऴित्तु नम्मै आट्कॊळ्ळत् तिरुवुळ्ळङ्गॊण्डु, अडैन्दवर्गळैक् कैविडादु काक्कुम् तऩ् तिरुवडिगळैक् काट्टिक्कॊडुत्तु नमक्कु उबायमाय् निऩ्ऱाऩ् ऎऩ्ऱवाऱु। इङ्ङऩ् सर्वेसुवरऩ् उबायमाय् निऱ्पदे शरणसप्तत्तिऩ् पॊरुळ्।

(प्र)पत् - विऩैप्पगुदि - पॊरुळ् विळक्कम्
३०९। पॆऱुवदु नाम् पॆरियोर् पॆऱुम् पेऱॆऩ निऩ्ऱवॆम्मै
वॆऱुमै युणर्त्ति विलक्काद नऩ्ऩिलै यादरिप्पित्तु
उऱुमदियाल् तऩ्ऩै ऒण्सरणॆऩ्ऱ उणर्वु तन्द
मऱुवुडै मार्बऩुक्के मऩ्ऩडैक्कलम् आयिऩमे। ७
उरै: नाम् पॆऱुवदु - (नीसराऩ) नाम् पॆऱक्कूडियदु, पॆरियोर् पॆऱुम् पेऱु ऎऩ - पॆरियोर्गळ् अडैयक्कूडिय पलऩ् ऎऩ्ऱु, निऩ्ऱ ऎमै - ऎदिर्बार्त्तिरुन्द ऎम्मै, वॆऱुमै - (वेऱु उबायत्तिल् अदिगारम्) इल्लाद तऩ्मैयै, उणर्त्ति – अऱिवित्तु, विलक्काद - विलक्कत्तगाद, नल् निलै आदरिप्पित्तु - नल्ल निष्टैयै विरुम्बच्चॆय्दु, उऱु मदियाल् - मिगवुम् तिडमाऩ नम्बिक्कैयाल्, तऩै ऒण् सरण् ऎऩ्ऱ - तऩ्ऩैच् चिऱन्द अडैक्कलम् ऎऩ्ऱु कॊळ्ळलाम्बडियाऩ, उणर्वु तन्द - ज्ञानत्तै अरुळिय, मऱुवुडै मार्बऩुक्के - (श्रीवत्समॆऩ्ऱ) मऱु विळङ्गुम् मार्बै युडैय श्रीमन्नारायणऩुक्के, मऩ् अडैक्कलम् आयिऩम् - मिगवुम् रक्षिक्कप्पडवेण्डिय वस्तुवाग आऩोम्।
“प्रबत्ये" ऎऩ्ऩुम्बोदु ‘पत्’ ऎऩ्ऩुम् विऩैप्पगुदि ज्ञानम् ऎऩ्ऩुम् पॊरुळैत् तरुम्। इङ्गु अवसियमाऩ ज्ञानम् ‘सर्वेसुवरऩ् नम्मैक् काप्पाऩ्’ ऎऩ्ऱ नम्बिक्कैयेयागुम्। ‘प्र" ऎऩ्ऩुम् उबसर्क्कम् अत्तगैय नम्बिक्कैयिऩ् मिगुदियैक् काट्टुम्। आग अन्द विऩैप्पगुदि महा विसुवासत्तैक् कूऱियदायिऱ्ऱु। महा विसुवासमावदु - नम्मिडम् ऎत्तगैय कुऱ्ऱम् इरुप्पिऩुम् नाम् अनुष्टित्त प्रबत्तियाल् वसप्पट्ट ऎम्बॆरुमाऩ् नम्मै अवसियम् कात्तरुळ्वाऩ् ऎऩ्ऱ ऒरु नम्बिक्कै। इदुवे प्रबत्तिक्कु मिग मुक्कियमाऩ ओर् अङ्गमागुम्। इव्वङ्गत्तैक् कूऱवे इदै मुऩ्ऩिट्टुक्कॊण्डु सॆय्युम् प्रबत्तियोगमे इङ्गुक् कूऱप्पट्टदागिऩ्ऱदु। इन्द महाविसुवासत्ताले, नाम् नीसरायिरुन्दुम् पक्ति योगत्तै अनुष्टित्त महर्षिगळ् मुदलिय पॆरियोर् पॆऱुम् पलऩागिय मोक्षानन्दत्तैप् पॆऱ उरिमैयुण्डु ऎऩ्ऱु उऱुदि युण्डागि अदिल् आवलुम् उण्डागिऩ्ऱदु। इत्तगैय नम्मिडम् पक्तियोगम् मुदलिय कैम्मुदलिल्लाद निलैमैयै नाम् अऱियुमाऱु ईसुवरऩ् अऱिवैक् कॊडुक्किऩ्ऱाऩ्। मेलुम् नम्मुडैय ताऴ्निलैयैयुम् ऎम्बॆरुमाऩुडैय मेऩ्मैयैयुम् कण्डु अवऩै अणुग अञ्जि नामे विलगि विडामल् अवऩुडैय ऎळिमैयै (सौलप् यत्तै)क् कण्डु अवऩै नॆरुङ्गिच् चरणमडैयुम्बडि नल्ल निलैमैयैयुम् अवऩ् कॊडुक्किऩ्ऱाऩ्। पिऩ् महाविसुवासत्तैयुम् अरुळित् तऩ्ऩैच् चरणमडैयुमाऱु सॆय्गिऩ्ऱ श्रीमन्नारायणऩाल् रक्षिक्कप्पडवेण्डिय वस्तुवाग आऩोम् - ऎऩ्ऱवाऱु। आग महाविसुवासत्तुडऩ् कूडिय प्रबत्तियैच् चॆय्दले ‘प्रबत्’ ऎऩ्ऱ विऩैप्पगुदियिऩ् पॊरुळ्।

प्रबत्ये - तऩ्मैयॊरुमै - पॊरुळ् विळक्कम्
३१०। अरुमऱै यादुन् दुऱवोमॆऩ अऱिन्दार् कवरुम्
करुममुम् ञाऩमुम् कादलुङ् गण्डु मुयलगिलोम्
वरुवदुम् इन्निलैयाय् मयलुऱ्ऱ वॆमक्कुळदो
तिरुमगळार् पिरियात् तिरुमालऩ्ऱि नऱ्सरणे। ८
उरै: अरु मऱै यादुम् - अरुमैयाऩ वेदङ्(गळुळ् विदित्त विदि)कळिल् ऎदैयुम्, तुऱवोम् ऎऩ - कैविडमाट्टोम् ऎऩ्ऱु (निऩैत्तु), अऱिन्दार् कवरुम् - अऱिवाळर्गळ् कैक्कॊळ्गिऩ्ऱ, करुममुम् - कर्मयोगमुम्, ञाऩमुम् - ज्ञानयोगमुम्, कादलुम् - पक्तियोगमुम् (आगिय उबायङ्गळै), कण्डु - (अनुष्टिक्कक् कडिऩमायिरुप्पदै) अऱिन्दु, मुयलगिलोम् - (अवऱ्ऱिल्) प्रवर्त्तिक्कच् चक्तियऱ्ऱिरुक्किऱोम्। वरुवदुम् - इऩि वरुङ्गालमुम्, इन्निलैयाय् - (मऱ्ऱ उबायङ्गळै अनुष्टिक्क मुडियामैयागिय) इदे निलैमैयाय्, मयल् उऱ्ऱ - (सॆय्यवेण्डियदै अऱियादु) मयक्कत्तै अडैन्द, ऎमक्कु - ऎङ्गळुक्कु, तिरुमगळार् पिरिया - पॆरियबिराट्टियार् विट्टु नीङ्गाद, तिरुमाल् अऩ्ऱि - ऎम्बॆरुमाऩैत् तविर, नल् सरण् - सिऱन्द उबायम्, उळदो - इरुक्किऩ्ऱदो? (इल्लै)।
प्रबत्ये ऎऩ्ऱ विऩैमुऱ्ऱिल् (क्रियाबदत्तिल्) तऩ्मै यॊरुमै विगुदियाल् (उत्तमबुरुषऩाल्) उबायत्तै अनुष्टिक्कुम् अदिगारियिऩ् आगिञ्जन्यम् तोऱ्ऱुगिऱदु। आगिञ्जन्यमावदु पक्तियोगम् मुदलिय मऱ्ऱ उबायङ्गळैच् चॆय्यच् चक्तियिल्लामै। पक्तियोगम् मुदलिय उबायङ्गळ्, वेदार्त्तङ्गळैच् चॆव्वऩे अऱिन्दु, वेदत्तिल् विदिक्कप्पट्ट कर्मङ्गळै वऴुवादु नडत्तत् तिऱऩुळ्ळवर्गळाल् मात्तिरम् अनुष्टिक्कत् तक्कऩवागुम्। इत्तगैय सक्ति नम्मिडम् इल्लामैयाल् अत्तगैय उबायङ्गळैच् चॆय्य इदुगाऱुम् मुयलादिरुन्दोम्। इऩि वरुङ् गालत्तिलुम् अवऱ्ऱै अनुष्टिक्कप् पोदिय अदिगारत्तै नाम् पुदिदाय्प् पॆऱप्पोवदिल्लै। इदऩाल् तिगैत्तु निऱ्कुम् नमक्कु श्रीमन्नारायणऩ् तिरुवडिगळिल् परन्यासम् सॆय्वदैत् तविर वेऱु सिऱन्द उबायमिल्लै - ऎऩ्ऱवाऱु।
[इङ्ङऩम् त्वयत्तिऩ् मुऱ्पगुदियिऩ् पॊरुळ् विळक्कप्पट्टदु। इऩि वरुम् पासुरङ्गळाल् पिऱ्पगुदियिऩ् पॊरुळ् कूऱप्पडुगिऩ्ऱदु।

पिऱ्पगुदि - श्रीमन्नारायणसप्तम् - पॊरुळ् विळक्कम्
३११। सुरुङ्गा अगिलमॆलाम् तुळङ्गावमुदक् कडलाय्
नॆरुङ्गा तणैन्दुडऩे निऩ्ऱ नम् तिरुनारणऩार्
इरङ्गाद कालङ्गळॆल्लाम् इऴन्द पयऩ् पॆऱ, ओर्
पॆरुङ्गादलुऱ्ऱु इऩिमेऱ् पिरियामै युगन्दऩमे। ९
उरै: सुरुङ्गा अगिलम् ऎलाम् - कुऱैवुबडाद प्रबञ्जम् मुऴुवदुडऩुम्, तुळङ्गा अमुदक् कडलाय् - असैयाद (अदावदु अलैयॆऱियाद) अम्रुदमयमाऩ समुत्रम्बोऩ्ऱु (अनुबविक्कत् तक्कवऩाय्), नॆरुङ्गादु -(अन्द प्रबञ्जत्तिऩ् तोषम् तऩ्ऩै) अडैयादबडि, अणैन्दु - (अन्द प्रबञ्जत्तोडु) सेर्न्दु, उडऩे निऩ्ऱ - (अन्दर्यामियाय् ऎक्कालत्तुम्) विट्टुप् पिरियादु निऩ्ऱ, नम् तिरुनारणऩार् - नम् (स्वामियाऩ) श्रीमन्नारायणऩ्, इरङ्गाद कालङ्गळ् ऎल्लाम् - (नम्मीदु) इरक्कम् वैक्कादु कऴिन्द कालङ्गळिल् ऎल्लाम्, इऴन्द पयऩ् पॆऱ - इऴन्दिरुन्द (कैङ्गर्यमागिय)पलऩै (यॆल्लाम् इप्पॊऴुदु) पॆऱुवदऱ्कु, ओर् पॆरुङ् गादल् उऱ्ऱु - ऒप्पऱ्ऱ मिक्क आवल् पूण्डु, इऩिमेल् पिरियामै - इऩि (अवऩै विट्टु)प् पिरियाद तऩ्मैयै, उगन्दऩम् - विरुम्बिऩोम्।
इङ्गुळ्ळ श्रीसप्तम् (२-वदु पासुरत्तिऩ्बडि) पल पॊरुळ्गळैक् कॊण्डिरुप्पिऩुम्, इङ्गु सेवित्तल् ऎऩ्ऱ पॊरुळ् कॊण्ड ‘च्रि’ ऎऩ्ऩुम् विऩैप्पगुदियिलिरुन्दु तेऱि, नाम् सॆय्युम् कैङ्गर्यत्तै एऱ्ऱुक्कॊळ्ळ निऱ्कुम् पिराट्टियिऩ् निलैयैक् कूऱुम्। इदुवे पलऩान्दऩ्मैक्कु उरियदाम्। इव्वंसम् ‘तिरु’ ऎऩ्ऱदाल् पुलऩागिऩ्ऱदु।
श्रीसप्तत्तिऩ् मीदुळ्ळ मदुप् विगुदि, उबायमागुम् निलैमैयिल् पिराट्टि ऎम्बॆरुमाऩै विट्टुप् पिरियादु निऩ्ऱु अवळुम् उबायमावदु पोल्, पलदसैयिलुम् अदावदु नाम् परमबदत्तिल् सॆय्युम् कैङ्गर्यत्तै एऱ्ऱुक्कॊळ्ळुम्बोदुम् पिराट्टि ऎम्बॆरुमाऩै विट्टुप् पिरियादिरुक्कुम् तऩ्मैयैक् काट्टुगिऩ्ऱदु।
इङ्गुळ्ळ नारायण सप्तमुम् पल पॊरुळ् कॊण्डदे यायिऩुम्, पलऩान्दऩ्मैक्कु वेण्डिय कुणङ्गळैक् कूऱुवदिलेये मुक्किय नोक्कुडैयदाम्। अवैयावऩ: सगल आत्मावुक्कुम् स्वामियाय् निऱ्कैयुम्, ऎल्लैयऱ्ऱ कुणङ्गळ् - विबूदि - तिव्यमङ्गळ विक्रहम् मुदलियवऱ्ऱुडऩ् कूडि निऱ्कुम् ऎम्बॆरुमाऩ् ऎल्लावगैयालुम् तॆविट्टाद निगरऱ्ऱ अमुदमायिरुक्कुन् दऩ्मैयुम्, ‘अगिलम्’, ‘ऎलाम्’ ऎऩुम् सॊऱ्कळ् स्वरूबम् - तिरुमेऩि-कुणम्- विबूदि आगियवऱ्ऱैयुम्, ‘अमुदक्कडलाय्’ ऎऩुम् तॊडर् अवऱ्ऱिऩ् इऩिमैयैयुम्, ‘नम् तिरुनारणऩार्’ ऎऩ्ऱ तॊडर् सर्वस्वामियाय् निऱ्पदैयुम् काट्टुवऩ।
सगल वस्तुक्कळिलुम् अन्दर्यामियायिरुन्दुम् अवऱ्ऱिलुळ्ळ तोषम् ऒऩ्ऱुम् तऩ्ऩिडत्तुत् तट्टादु विळङ्गुम् ऎम्बॆरुमाऩ् इदुगाऱुम् नमक्कु अरुळ्बुरियादिरुन्द कैङ्गर्यङ्गळैयॆल्लाम् इप्पॊऴुदु सेर्त्तुप् पॆऱवेण्डुमॆऩ्ऱ पॆऱ्ऱु, इऩि ऒरुबोदुम् अवऩै विट्टुप् पिरियाद पाक्यत्तैयुम् विरुम्बि निऱ्किऩ्ऱोम्-ऎऩ्ऱवाऱु।

नारायण सप्तत्तिऩ् नाऩ्गाम् वेऱ्ऱुमैयुरुबु – पॊरुळ् विळक्कम्
३१२। कडिसूडु मूऩ्ऱुङ् गऴल् पणिन्दार्क्कुक् कडिन्दिडवे
मुडिसूडि निऩ्ऱ मुगिल् वण्णऩार् मुऩ्ऩुलगळन्द
अडि सूडु नामव रादरत्ताल् उडुत्तुक् कळैयुम्
पडि सूडि अऩ्बुडऩे पणि सॆय्यप् पणिन्दऩमे। १०
उरै: कऴल् पणिन्दार्क्कु - (तम्मुडैय) सरणमडैन्दवर्क्कु, कडि सूडु मूऩ्ऱुम् - वॆऱुक्कत्तक्क ताबङ्गळ् मूऩ्ऱैयुम्, कडिन्दिडवे - ऒऴित्तिडुवदऱ्के, मुडिसूडि निऩ्ऱ - पट्टाबिषेगम् सॆय्दुगॊण्डु निऩ्ऱ, मुगिल् वण्णऩार् - मेगम् पोऩ्ऱ निऱमुडैय सर्वेसुवरऩुडैय, मुऩ् उलगु अळन्द - मुऩ्बु (त्रिविक्रमावदारत्तिल्) उलगत्तै अळन्दिट्ट, अडि सूडुम् नाम् - तिरुवडिगळै मुडियिऱ् सूडिय नाम्, आदरत्ताल् - अऩ्बिऩाल्, अवर् उडुत्तुक् कळैयुम् पडि सूडि - अव्वॆम्बॆरुमाऩ् सात्तिक् कळैन्द (आडैमुदलिय) सात्तुप्पडिगळै (प्रसादमाग) मुडियिल् तरित्तु, अऩ्बुडऩे पणि सॆय्य - अऩ्बुडऩ् कैङ्गर्यत्तैच् चॆय्य, पणिन्दऩम् - वणङ्गिनिऩ्ऱोम्।
उलगत्तिल् जऩङ्गळुक्कु वरुम् तुऩ्बङ्गळ् आत्यात्मिगम् (सरीरत्तैप्पऱ्ऱि वरुम् तलैनोय्, जलदोषम् मुदलियऩवुम्, मऩत्तैप्पऱ्ऱि वरुम् कामम्, कोबम्, पयम् मुदलियऩवुम्), आदिबौदिगम् (मिरुगम्, पक्षि, मऩिदवर्क्कम् मुदलिय पूदङ्गळाल् वरुवऩ), आदिदैविगम् (कुळिर्, सूडु, काऱ्ऱु, मऴै मुदलियवऱ्ऱाल् तॆय्वीगमाग वरुवऩ) ऎऩ मूवगैप्पडुम्। ऎम्बॆरुमाऩ् तऩ् तिरुवडि पणिन्दवर्क्कु इन्दत् ताबङ्गळै ऒऴिक्कवे मुडिसूडि निऱ्किऩ्ऱाऩ्। त्रिविक्रमावदारत्तिल् उलगमुऴुदैयुम् अळन्दरुळिऩ अवऩ् तिरुवडिगळैप् पणिन्द नाम् अव्वॆम्बॆरुमाऩ् सात्तिक्कॊण्डु कळैन्द आडै सात्तुप्पडि मुदलियवऱ्ऱै प्रसादमागप् पॆऱ्ऱुत् तलैयिऩाल् ताङ्गि, परमबक्तियुडऩ् अवऩुक्कुक् कैङ्गर्यम् सॆय्य आवल् पूण्डोम्-ऎऩ्ऱवाऱु।
इङ्ङऩम् ‘कैङ्गर्यम्’ ऎऩ्ऱ पॊरुळ् नारायणसप्तत्तिऩ् मेलुळ्ळ नाऩ्गाम् वेऱ्ऱुमैयुरुबिऩाल् पॆऱ्ऱदाम्। ऎव्वाऱॆऩिल् – नाऩ्गाम् वेऱ्ऱुमैयुरुबुक्कु अडिमै पॊरुळागुम्। इव्वडिमै सेदनऩुक्कु ऎप्पॊऴुदुम् उळदादलिऩ् इङ्गुप् पलऩाग अदै वेण्डवेण्डिय अवसियमिल्लै। आदलिऩ् अडिमैयिऩ् पलऩाऩ कैङ्गर्यत्तैये इन्द विगुदि काट्टुगिऩ्ऱदु। ‘नारायणाय" ऎऩ्ऱ पदत्तिऱ्कुप् पिऩ् ‘आवेऩ्’ ऎऩ्ऱ अर्त्तमुळ्ळ ‘पवेयम्’ ऎऩ्ऱ ऒरु पदत्तै वरुवित्तुक्कॊण्डु ‘श्रीमन्नारायणऩुक्कुक् कैङ्गर्यम् सॆय्बवऩाग आवेऩ्’ ऎऩ्ऱु पॊरुळ् कूऱवेण्डुम्।
१।११`
नम: सप्तम् - पॊरुळ्विळक्कम्
३१३। तऩदऩ्ऱिवैयॆऩत् ताऩऩ्ऱॆऩ मऱै सॊऩ्ऩवॆलाम्
तऩदॆऩ्ऱुम् याऩॆऩ्ऱुम् ऎण्णुदलाल् वरु मीऩमॆलाम्
मऩदॊऩ्ऱि इऩ्ऱु नमवॆऩ्ऱदे कॊण्डु माऱ्ऱुदलाल्
तऩदऩ्ऱि यॊऩ्ऱुमिलात् तऩित् तादै सदिर्त्तऩऩे। ११
उरै: मऱै - वेदमाऩदु, इवै - इन्द वस्तुक्कळ्, ताऩ् अऩ्ऱु ऎऩ - ताऩुम् अल्ल ऎऩ्ऱुम्, तऩदु अऩ्ऱु ऎऩ - (सेदनऩाऩ) तऩक्कु उरियऩवुमल्ल ऎऩ्ऱुम्, सॊऩ्ऩ ऎलाम् - कूऱिय वस्तुक्कळैयॆल्लाम्, याऩ् ऎऩ्ऱुम् - नाऩ् ऎऩ्ऱुम्, ऎऩदु ऎऩ्ऱुम् - ऎऩक्कु उरियऩ ऎऩ्ऱुम्, ऎण्णुदलाल् वरुम् - निऩैप्पदाल् उण्डागिऩ्ऱ, ईऩम् ऎलाम् -ताऴ्वैयॆल्लाम्, तऩदु अऩ्ऱि - तऩक्कुच् चेषमायिल्लामल्, ऒऩ्ऱुम् इला - ऒरु वस्तुवुम् इरुक्कप् पॆऱाद, तऩित् तादै - ऒप्पऱ्ऱ तन्दै(याऩ ऎम्बॆरुमाऩ्), इऩ्ऱु - इप्पॊऴुदु, मऩदु ऒऩ्ऱि - मऩत्तिले पॊरुन्दिनिऱ्कुम् पडि, नम ऎऩ्ऱदे कॊण्डु - ‘नम:’ ऎऩ्ऱ पदत्तैक्कॊण्डे, माऱ्ऱुदलाल् - ऒऴित्तुविडुवदाल्, सदिर्त्तऩऩ् - पॆरुमैबॆऱ्ऱाऩ्।
‘तऩदु’ ‘ऎऩदु’ पऩ्मैयॊरुमैमयक्कम्।
असेदनमाऩ वस्तुवैक् कण्डु नाऩ् ऎऩ्ऱु निऩैप्पदु अहङ्गारम्। इन्द वस्तु ऎऩ्ऩुडैयदु ऎऩ्ऱु निऩैप्पदु ममगारम्। इन्द अहङ्गार ममगारङ्गळ् सेदनऩै संसारमागिय पडुगुऴियिल् वीऴ्त्तिप् पलदुऩ्बङ्गळै विळैविक्किऩ्ऱऩ। ‘नम:’ ऎऩ्ऱ सॊल्लिऩ् अर्त्तत्तै नऩ्गु उणर्न्दु अनुसन्दानत्तिऱ्कुक् कॊण्डुवन्दाल् अवै कऴिन्दुबोम्। ऎम्बॆरुमाऩ् अदऩ् अर्त्तत्तै नम् मऩत्तुप् पदियुम्बडि अरुळि नम्मुडैय अहङ्गार ममगारङ्गळै ऒऴित्तुत् ताऩुम् मेऩ्मैबॆऱ्ऱाऩ्-ऎऩ्ऱवाऱु।
नम: ऎऩ्ऩुम्बोदु न, म: ऎऩ्ऱु इरण्डु पिरित्तु, तऩ्ऩोडु पॊदुवाग सम्बन्दमुडैयऩवाय्त् तोऱ्ऱुम् वस्तुक्कळिलॆल्लाम् तऩक्कु सम्बन्दमे इल्लैयॆऩ्ऱु पॊरुळ् कॊळ्ळवेण्डुम्। आगवे तऩ् स्वरूबत्तैयुम् तऩ् कुणम्, सरीरम् मुदलियवऱ्ऱैयुम् पऱ्ऱि वरुम् अहङ्गार ममगारङ्गळ् कऴिवदे नम: सप्तत्तिऩ् पॊरुळै अऱिवदऩ् पलऩागुम्।

१।११
नम: सप्तम् - पॊरुळ्विळक्कम्

३१३। तऩदऩ्ऱिवैयॆऩत् ताऩऩ्ऱॆऩ मऱै सॊऩ्ऩवॆलाम्
तऩदॆऩ्ऱुम् याऩॆऩ्ऱुम् ऎण्णुदलाल् वरु मीऩमॆलाम्
मऩदॊऩ्ऱि इऩ्ऱु नमवॆऩ्ऱदे कॊण्डु माऱ्ऱुदलाल्
तऩदऩ्ऱि यॊऩ्ऱुमिलात् तऩित् तादै सदिर्त्तऩऩे। ११

उरै: मऱै - वेदमाऩदु, इवै - इन्द वस्तुक्कळ्, ताऩ् अऩ्ऱु ऎऩ - ताऩुम् अल्ल ऎऩ्ऱुम्, तऩदु अऩ्ऱु ऎऩ - (सेदनऩाऩ) तऩक्कु उरियऩवुमल्ल ऎऩ्ऱुम्, सॊऩ्ऩ ऎलाम् - कूऱिय वस्तुक्कळैयॆल्लाम्, याऩ् ऎऩ्ऱुम् - नाऩ् ऎऩ्ऱुम्, ऎऩदु ऎऩ्ऱुम् - ऎऩक्कु उरियऩ ऎऩ्ऱुम्, ऎण्णुदलाल् वरुम् - निऩैप्पदाल् उण्डागिऩ्ऱ, ईऩम् ऎलाम् -ताऴ्वैयॆल्लाम्, तऩदु अऩ्ऱि - तऩक्कुच् चेषमायिल्लामल्, ऒऩ्ऱुम् इला - ऒरु वस्तुवुम् इरुक्कप् पॆऱाद, तऩित् तादै - ऒप्पऱ्ऱ तन्दै(याऩ ऎम्बॆरुमाऩ्), इऩ्ऱु - इप्पॊऴुदु, मऩदु ऒऩ्ऱि - मऩत्तिले पॊरुन्दिनिऱ्कुम् पडि, नम ऎऩ्ऱदे कॊण्डु - ‘नम:’ ऎऩ्ऱ पदत्तैक्कॊण्डे, माऱ्ऱुदलाल् - ऒऴित्तुविडुवदाल्, सदिर्त्तऩऩ् - पॆरुमैबॆऱ्ऱाऩ्।
‘तऩदु’ ‘ऎऩदु’ पऩ्मैयॊरुमैमयक्कम्।
असेदनमाऩ वस्तुवैक् कण्डु नाऩ् ऎऩ्ऱु निऩैप्पदु अहङ्गारम्। इन्द वस्तु ऎऩ्ऩुडैयदु ऎऩ्ऱु निऩैप्पदु ममगारम्। इन्द अहङ्गार ममगारङ्गळ् सेदनऩै संसारमागिय पडुगुऴियिल् वीऴ्त्तिप् पलदुऩ्बङ्गळै विळैविक्किऩ्ऱऩ। ‘नम:’ ऎऩ्ऱ सॊल्लिऩ् अर्त्तत्तै नऩ्गु उणर्न्दु अनुसन्दानत्तिऱ्कुक् कॊण्डुवन्दाल् अवै कऴिन्दुबोम्। ऎम्बॆरुमाऩ् अदऩ् अर्त्तत्तै नम् मऩत्तुप् पदियुम्बडि अरुळि नम्मुडैय अहङ्गार ममगारङ्गळै ऒऴित्तुत् ताऩुम् मेऩ्मैबॆऱ्ऱाऩ्-ऎऩ्ऱवाऱु।
नम: ऎऩ्ऩुम्बोदु न, म: ऎऩ्ऱु इरण्डु पिरित्तु, तऩ्ऩोडु पॊदुवाग सम्बन्दमुडैयऩवाय्त् तोऱ्ऱुम् वस्तुक्कळिलॆल्लाम् तऩक्कु सम्बन्दमे इल्लैयॆऩ्ऱु पॊरुळ् कॊळ्ळवेण्डुम्। आगवे तऩ् स्वरूबत्तैयुम् तऩ् कुणम्, सरीरम् मुदलियवऱ्ऱैयुम् पऱ्ऱि वरुम् अहङ्गार ममगारङ्गळ् कऴिवदे नम: सप्तत्तिऩ् पॊरुळै अऱिवदऩ् पलऩागुम्।

तुवयत्तिऩ् पत्तु अर्त्तङ्गळ्
३१४। सेर्क्कुन् दिरुमगळ् सेर्त्तियिऩ् मऩ्ऩुदल् सीर्प् पॆरियोऱ्कु
एऱ्कुङ् गुणङ्गळ् इलक्काम् वडिविल् इणैयडिगळ्
पार्क्कुञ् जरणदिल् पऱ्ऱुदल् नन्निलै नाम्बॆऱुम् पेऱु
एऱ्किऩ्ऱ वॆल्लैगळ् ऎल्लाक् कळैयऱ वॆण्णिऩमे। १२
उरै: सेर्क्कुम् (ऎम्बॆरुमाऩुडैय तिरुवडिगळिल् नम्मैच्) चेर्क्किऩ्ऱ, तिरुमगळ् - पिराट्टियुम्, सेर्त्तियिऩ् मऩ्ऩुदल् - (अवऩोडु) सेर्न्दिरुप्पदिऩ् स्तिरमान्दऩ्मैयुम्, सीर्प् पॆरियोऱ्कु - सीर्मैयाल् पॆरियऩाऩ ऎम्बॆरुमाऩुक्कु, एऱ्कुम् कुणङ्गळ् - तक्कऩवागिय कुणङ्गळुम्, इलक्काम् वडिविल् – (आच्रिदर्गळ् त्याऩिक्क) इलक्काऩ तिरुमेऩियिल् (ऒरुबागमागिय), इणै अडिगळ् - इरण्डु तिरुवडिगळुम्, पार्क्कुम् सरण् - (सेदनर्गळाल् प्रदानमाय्क्) करुदप्पडुगिऩ्ऱ उबायमाऩ श्रीमन्नारायणऩुम्, अदिल् पऱ्ऱुदल् - (उबायमागिय) ऎम्बॆरुमाऩिडम् महाविसुवास (त्तुडऩ् कूडिय परन्यास) मुम्, नम् निलै - (वेऱु उबायत्तिल् अदिगारमऱ्ऱ) नम्मुडैय निलैमैयुम्, नाम् पॆऱुम् पेऱु - नाम् अडैगिऩ्ऱ प्रदान पलऩागिय श्रीमन्नारायणऩुम्, एऱ्किऩ्ऱ - (सेदनऩ्) कैक्कॊळ्गिऩ्ऱ, ऎल्लैगळ् - ऎल्लैगळागिय पगवत्पागवद कैङ्गर्यम् मुदलियऩवुम्, ऎल्लाक् कळै अऱवु - (अहङ्गार ममगारङ्गळ् मुदलिय) ऎल्लाक् कळैगळुम् नीङ्गप्पॆऱुदलुम् (आगिय पत्तु अर्त्तङ्गळैयुम्), ऎण्णिऩम् - अनुसन्दित्तोम्।
(१) ‘सेर्क्कुन् दिरुमगळ्’ ऎऩ्ऱदाल् (त्वयत्तिऩ् मुऱ्पादियिल्) श्रीसप्तत्तिऩ् अर्त्तमुम्, (२) ‘सेर्त्तियिऩ् मऩ्ऩुदल्’ ऎऩ्ऱदाल् ‘मदुप्’ विगुदियिऩ् अर्त्तमुम्, (३) ‘एऱ्कुम् कुणङ्गळ्’ ऎऩ्ऱदाल् “नारायणसप्तत्तिऩ् अर्त्तमुम्, (४) ‘इणैयडिगळ्’ ऎऩ्ऱदाल् ‘चरण’ सप्तत्तिऩ् अर्त्तमुम्, (५) ‘पार्क्कुम् सरण्’ ऎऩ्ऱदाल् ‘शरण’ सप्तत्तिऩ् अर्त्तमुम्, (६) ‘अदिल् पऱ्ऱुदल्” ऎऩ्ऱदाल् ‘प्र’ ऎऩ्ऩुम् उबसर्क्कत्तुडऩ् कूडिय ‘पत्’ तादुविऩ् अर्त्तमुम्, (७) ‘नम् निलै’ ऎऩ्ऱदाल् ‘उत्तम पुरुष’ ऩॆऩप्पडुम् तऩ्मैविगुदियिऩ् अर्त्तमुम्, (८) ‘नाम् पॆऱुम् पेऱु’ ऎऩ्ऱदाल् पिऱ्पगुदियिल् ‘श्रीमन्नारायण’ सप्तत्तिऩ् अर्त्तमुम् (९) ‘ऎल्लैगळ्" ऎऩ्ऱदाल् मेलुळ्ळ नाऩ्गाम् वेऱ्ऱुमैयुरुबिऩ् अर्त्तमुम्, (१०) ‘कळैयऱवु’ ऎऩ्ऱदाल् ‘नम:’ सप्तत्तिऩ् अर्त्तमुम् कूऱप्पट्टऩ।
त्वयत्तिऩ् तिरण्ड पॊरुळ्
ऎल्लोरुक्कुम् तलैवऩाय्, ऎव्वाऱ्ऱालुम् अनुबविक्कत् तॆविट्टाद अमुदमाय्प् पॆरियबिराट्टियारोडु पिरिविल्लाद श्रीमन्नारायणऩ् तिरुवडिगळिल् ऎल्लाविडङ्गळिलुम् ऎल्लाक् कालङ्गळिलुम् ऎल्ला निलैमैगळिलुम् ऎल्लावगैक् कैङ्गर्यङ्गळैयुम् सॆय्य विरोदियायिरुन्द कर्मङ्गळ् अऩैत्तुम् कऴियप् पॆऱ्ऱुप् परिबूर्ण कैङ्गर्यम् सॆय्यप् पॆऱुगैक्कु वेऱु उबायङ्गळिल् सक्तियऱ्ऱ अडियेऩ्, आत्माविलुम् अडियेऩैक् काक्कुम् पॊऱुप्पिलुम् अदऩ् पलऩिलुम् सिऱिदुम् सम्बन्दम् कॊळ्ळादवाऱु श्रीमन्नारायणऩ् तिरुवडिगळिल् ऐन्दु अङ्गङ्गळुडऩ् कूडिय प्रबत्तियैच् चॆय्गिऩ्ऱेऩ् - ऎऩ्ऱवाऱु।
तुवयच्चुरुक्कु उरै मुऱ्ऱिऱ्ऱु
श्रीमदे निगमान्द महादेसिगाय नम: