विरोद परिहारम् विळक्क उरै

१ - श्रीमान्नारायण:।
१। सर्वदहिनाम् - ऎल्ला प्राणिगळुक्कुम्; शरण्यः - रक्षगऩायुम्; स्वामी - स्वामियायुम् उळ्ळ; श्रीमनारायणः - श्रीमन्नारायणऩ्; निजपदप्राप्ति - तऩ्ऩुडैय स्तानमाऩ श्रीवैगुण्डत्तै अडैवदऱ्कु; विरोधि-विनिवारकः - विरोदिगळैप् पोक्कडिप्पवऩाग; भूयात् - इरुक्कवेण्डुम् (आगट्टुम्)।
२। औषधाद्रि-समीपतः - ऒळषदबर्वदत्तिऩ् अरुगिल्; उदितं - तोऩ्ऱियदुम्; अपुनस्तन्यपायिनाम् - मीण्डुम् ताय्प् पालैक् कुडियादवर्गळाय् इरुक्कवेण्डुम् ऎऩ्गिऱ आसै उडैयवर्गळुक्कु; चतसा - मऩत्तिऩाल्; सव्यं - (उबयोगिक्कत् तक्कदुमाऩ) निऩैक्कत् तक्कदुमाऩ; औषधं - मरुन्दागिय पगवाऩ्; भवतः - संसारत्तिलिरुन्दु; पायात् - (उङ्गळै) काप्पाऱ्ऱट्टुम्।
३। प्रपदनमय - (मोक्षम् अडैवदऱ्कु उबायमागक् कूऱप्पट्ट) प्रबत्ति ऎऩ्ऩुम्; विद्याभद - वित्यैगळिऩ् पिरिविल्; प्रतिष्ठित-चतसः - नऩ्गु ऊऩ्ऱिय मऩत्तै उडैयवर्गळुम्; शठरिपु-शुक-व्यास-प्राचतसादि-निबन्धन - नम्माऴ्वार्, सुगर्, व्यासर्, वाल्मीगि मुदलियवर्गळाल् इयऱ्ऱप्पट्ट नूल्गळिल्; श्रमपरिणत-श्रद्धा - एऱ्पट्ट परिच्रमत्तिऩ् विळैवाऩ च्रत्तैयिऩाल्; शुद्धाशया - परिसुत्तमाऩ मऩदै उडैयवर्गळुम्; दयाधनाः - करुणैयैये तऩमाग उडैयवर्गळुमाऩ; मम - ऎऩ्ऩुडैय; दशिकाः - आसार्यर्गळ्; इह - इन्द नूलिल्; प्रतिपदं - ऒव्वॊरु सॊल्लिलुम्; प्रज्ञादायं - नल्ल ज्ञानमागिऱ सम्बत्तै; दिशन्तु - कॊडुत्तरुळट्टुम्;
४। परवुम् मऱैगळ् ऎल्लाम् - स्तोत्रम् सॆय्युम् तऩ्मैयुळ्ळ वेदङ्गळ् मुऴुवदुम्; पदम् सेर्न्दु ऒऩ्ऱ - तऩ् तिरुवडिगळिल् ईडुबट्टुप् पेसि निऱ्क; निऩ्ऱ पिराऩ् - (अदऩाल्) उयर्न्दु निऱ्कुम् स्वामियुम्; अऩ्ऱु - अन्नाळ् (पारदप् पोरिल्); इरवियिऩ् कालत्तु - सूर्यऩ् प्रगासिक्कुम् पगऱ्पॊऴुदिले; इरवु अऴैत्त - रात्रियै वरुवित्त; ऎऴिल् पडैयोऩ् - प्रगासमाऩ सक्रायुदत्तै उडैयवऩुमाऩ ऎम्बॆरुमाऩ्; अरवुम् करुडऩुम् - आदिसेषऩुम् पॆरियदिरुवडियुम्; अऩ्बुडऩ् एन्दुम् - पक्तियुडऩ् एन्दिक् कैङ्गर्यम् सॆय्गिऩ्ऱ; अडि इरण्डुम् - तिरुवडिगळ् इरण्डैयुम्; ऎम् तमक्कुत् तर - (नामुम् कैङ्गर्यम् सॆय्युम्बडि) ऎमक्कुक् कॊडुक्क (निऩैत्तु); अरुळाल् - क्रुबैयाल्; तळरामऩम् -सोर्वडैयाद मऩत्तै; तन्दऩऩ् -कॊडुत्तरुळिऩाऩ्।
(सेषऩुम् करुडऩुम् इयऱ्कैप् पगैयिऩ्ऱिक् कलन्दु कैङ्गर्यम् सॆय्ददुम्, पगलुम् इरवुम् कलन्दु निऩ्ऱदुम्, प्रगासमाऩ पडैयाल् इरवै अऴैत्तदुमागिय सेराच् चेर्त्तियै इप्पासुरत्तिल् रसिक्क। इन्द रहस्यम् विरोद परिहारमऩ्ऱो।)
a - प्रमाणत्तैक् कॊण्डु अऱियवेण्डुबवै; b - मुरण्बाडुगळै; c - पोक्काविडिल्; d निरूबिक्क मुडियादवै; e - निरागरित्तल्; f - अत्वैदिगळ्; g - वाक्यत्तिऩ् पॊरुळैत् तॆरिविक्कुम् न्यायत्ताले; h - तऩ् निष्टैक्कु एऱ्प तीमै पयक्काद नडत्तैयोडे;
१ - तोऱ्ऱिय, तोऱ्ऱिऩ। २ - विट्टु। ३ - तत्व हित-पुरुषार्थविशषङ्गळै। ४-स्वनिष्ठारूप’।
l। आहार-निद्रा-भय-मैथुनानि सामान्यमतत् पशुभिर्नराणाम । ज्ञानं हि तषामधिको विशषो ज्ञानन हीनः पशभिः समानः॥
नरसिम्हबु। (१६-१३): उण्बदु, उऱङ्गुवदु, अञ्जुवदु, पुणर्वदु आगिय इवै मऩिदर्गळुक्कुम् मिरुगङ्गळुक्कुम् पॊदुवाऩवै। मऩिदर्गळुक्को पगुत्तु उणर्वदु (पगुत्तऱिवु)
मिगुदियाऩ सिऱप्पागुम्, अऱिविल्लादवऩ् (तिरुमन्दिरत्तिऩ् करुत्तुक्कळै अऱियादवऩ्) मिरुगङ्गळैप् पोऩ्ऱवऩावाऩ्।
a - वेऱॊऩ्ऱै ऎदिर्बाराददु; b - अनिष्टत्तैप् पोक्कुदल् मुदलाऩ; c - कारणमाऩ; d - (आत्माविऩ्) इरुप्पुमुदलियवै;
१ - सर्वसारभूतसंग्हमाऩ, २ - मेऩ्मेलुम्, ३ - ‘पॆऱप् पुगुगिऱ’ ऎऩ्बदु इल्लै।
१। त्रयो वदाः षडङ्गानि छन्दांसि विविधाः स्वराः । सर्वमष्टाक्षरान्तस्थं यच्चान्यादपि वाङ्मयम् ॥ (i)ऋृचो यजूंषि सामानि तथैवाथर्वणानि च । सर्वमष्टाक्षरान्तस्वं यच्चान्यादपि बाङ्मयम् ॥
(ii)(i)नारदीय कल्बम् (१।९); (iI) हारीदस्म्रुदि (३।६५);
(i) मूऩ्ऱु वेदङ्गळुम्, आऱु अङ्गङ्गळुम्, सन्दस्सुक्कळुम्, पल्वगै स्वरङ्गळुम्, इवऱ्ऱैक् काट्टिलुम् वेऱाऩ सप्तरासिगळुम् तिरुमन्द्रत्तिल् उळ्ळऩ,
(ii) रुक्वेदमुम्, यजुर् वेदमुम्, साम वेदमुम्, अदर्वण वेदमुम् अवऱ्ऱैक् काट्टिलुम् वेऱाऩ सप्तरासिगळुम् तिरुमन्द्रत्तिल् उळ्ळऩ।
a - इयल्बागवे मेऩ्मैयुडैयवऩ्; b - अऴगाऩवऩ्।
१। स्वत: श्रीस्त्वं विष्णो: स्वमसि तत एवैष भगवान त्वदायत्तर्द्धित्वऽप्यभवदपराधीनविभवः।
स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं न कुण्ठस्वातन्त्रयं भवति च न चान्याहितगुणम्॥
श्री कुऩ। (३१) ऒरु रत्तमाऩदु तऩ्ऩुडैय कान्दियाले उयर्त्त विलैयुळ्ळदाग आगिऱदु। आऩालुम् अदु कुणमिल्लाददाग आगिऱदिल्लै। अदऱ्कु इयऱ्कैयालेऱ्पट्ट पॆरुमैयुम् कुऱैगिऱदिल्लै। अदऱ्कुप् पॆरुमै वेऱॊऩ्ऱाल् उण्डु पण्णप् पट्टदुमऩ्ऱु। अदुबोल ए लक्ष्मिये! नी उऩ् इच्चैयालेये ऎम्बॆरुमाऩुक्कुच् चेषबूदैयाग आगिऩ्ऱाय्। अवऩुडैय एऱ्ऱम् उऩ् अदीनमायिरुन्द पोदिलुम्, अवऩ् पॆरुमै पिऱरुक्कु अदीदमाग इरुक्कविल्लै।
a - तऩ्ऩैत् तविर्त्त मऱ्ऱॆल्लावऱ्ऱिऱ्कुम् सेषि (उडैयवळ्); b - पॊरुन्दुमो; c - निलैगळिल् वेऱुबाट्टाल्;
१ -‘परिजन॥॥।आश्रितरुक्कु’ ऎऩ्बदऱ्कुप् पदिल् ‘आज्ञाप्योऽहं तपस्विनां’ ऎऩ्गिऱबडिये आश्रितरुक्कुत् ताऩ्शषमाय् इरुक्किऱाऩ्।
१। षडर्त्त लङ्ग्षेबम्: सेवियायिरुप्पदु ऒऩ्ऱु। अदु पिराट्टि ऎम्बॆरुमाऩ् इरुवरिडत्तिलुम् इरुक्किऱदु।
२। परिजन-परिबर्हा-भूषणान्यायुधानि प्रवर-गुणगणाश्च ज्ञान-शक्त्यादयस्त ।
परमपदम् अथाण्डान्यात्मदहस्तथाऽऽत्मा वरद ! सकलमतत् संश्रितार्थं चकर्थ ॥
वरदराजस्तवम् (८३); वरदऩे ! उऩदु परिजनऩ्गळ्, कुडै सामरम् मुदलिय तॊण्डुक् करुविगळ्, तिरुवाबरणङ्गळ्, तिव्यायुदङ्गळ्, ज्ञानम्-सक्ति - ऐच्वर्यम्- वीर्यम् - तेजस् आगिय उयर्न्द कल्याण कुणङ्गळ्, परमबदम्, अण्डङ्गळ् उऩ् तिरुमेऩि, उऩ् तिव्यात्म स्वरूबम्-आगिय इवै अऩैत्तैयुम् उऩ्ऩै अण्डियवरिऩ् पॊरुट्टु आक्किऩाय्,
a - (तऩ्बयऩुक्कागवे) स्वीगरिक्किऩ्ऱ पडियाले॥; b - अदिग प्रीदिक्कुक् कारणमागैयाले;
१। उपादत्त सत्ता-स्थिति-नियमनाद्यश्चिदचितौ स्वमुद्दिश्य श्रोमानिति वदति वागौपनिषदी । उपायोपयत्व तदिह तव तत्वं न तु गुणो अतस्त्वां श्रीरङ्गशय शरणमव्याजमभजम् ॥
श्रीरङ्गराज स्त। (२।८७) ऒरु वस्तुवै ऒरु वस्तुलाग उण्डु पण्णुवदु, उण्डाऩदु मेले नीडित्तिरुक्कुम्बडि सॆय्वदु, अदै नियमऩम् सॆय्वदु आगिय इन्द व्याबारम् मुदलियवैगळिऩाल् पिराट्टियोडु कूडिय ऎम्बॆरुमाऩ् सेदनर्गळैयुम् असेदऩङ्गळैयुम् तऩ् प्रयोजनङ्गळुक्कागवे स्वीगरिक्किऱाऩ् ऎऩ्ऱु उबनिषत्तुक्कळ् कूऱुगिऩ्ऱऩ। आदलाल् तेवरीर् इन्द जीवऩ् विषयत्तिल् उबायमागवुम् उबेयमागवुम् (अडैय वेण्डियवरागवुम्) इरुप्पदु तेवरीर् स्वरूबत्ताल् एऱ्पट्टदु; वन्देऱि अऩ्ऱु। श्री रङ्गनादऩे! आदलाल् तेवरीरै ऎऩ्ऩुडैय पयऩैक् करुदामल् सरणम् अडैन्देऩ्।
२। दास्यमैश्वर्ययोगन ज्ञातीनां च करोम्यहम् । अर्धभोक्ता च भोगानां वाग्दुरुक्तानि च क्षम ॥
(?): ईच्वरऩिऩ् स्वबावमागिय स्वादन्द्रियत्तिऩ् सम्बत् तन्दाल् ज्ञादिगळुक्कु नाऩ् तासव्रुत्तियैच् चॆय्गिऱेऩ्; पोगङ्गळिल् पादि पागत्तै अनुबविप्पवऩागवुम् आगिऱेऩ्; वायाल् सॊल्लप्पडुम् कडुञ्जॊऱ्कळैयुम् पॊऱुक्किऱेऩ्।
३। इमौ स्म मुनिशार्दूल ! किंकरौ समुपस्थितौ । आज्ञापय यथष्टं वै शासनं करवाव किं ॥
रामा। (१।३१-४): मुऩिच्रेष्टरे ! इन्द नाङ्गळ् (तेवरीर्) इट्ट वेलैयैच् चॆय्य अरुगिल् वन्दिरुक्किऱोम्। तेवरीर् इष्टप्पडि उत्तिरविडुङ्गळ्। नाङ्गळ् ऎदैच् चॆय्यवेण्डुम्? (विस्वामित्ररैक् कुऱित्तु राम लक्ष्मणर्गळिऩ् पेच्चु)
४। अयमस्मि महाबाहो ब्रूहि यत् त विवक्षितम् । करिष्यामि हि तत्सर्वं यत् वक्ष्यसि भारत ।
पार। (उत्। पगवत्यान। १-१०) इन्द नाऩ् (उमक्कु एवल् सॆय्वदऱ्काग) इरुक्किऱेऩ्। नीण्ड कैगळै उडैयवरे! उमक्कुच् चॊल्ल वेण्डियदु ऎदु उण्डो अदैच् चॊल्लुङ्गळ्। नीर् सॊल्लुगिऱ ऎल्लावऱ्ऱैयुम् सॆय्वेऩ्। (युदिष्टिररैक् कुऱित्तु श्री क्रुष्णऩ् सॊऩ्ऩदु।)
a - इयल्बागवे उळ्ळदागैयाले; b - तरासिल् वैक्कप् पट्ट; c - तङ्गम्, कल् मुदलियवैगळुक्कु; d - वरैयऱुत्तलालुम्; e - उदाहरणम्, ऎडुत्तुक् काट्टु; f - तॊडर;
१ - स्वर्ण-पाशाणङ्गळुक्कु। २ - व्यवस्थितङ्गळागैयालुम्। व्यवस्थितमागच् चॊल्लुगैयालुम्। ३ - तुल्यन्यायमाऩ
१। प्रह्मसू। (४।४।२१): ऎल्ला कामङ्गळैयुम् प्रह्मत्तोडु कूडवे अनुबविक्किऱाऩ् ऎऩ्ऱु पोगत्तिल् मात्तिरम् साम्यम् सॊल्लियिरुप्पदालुम् मुक्तऩुक्कु जगत्ङ्याबारङ्गळ् इल्लै।
२। जगद्वयापारवर्जं प्रकरणादसंनिहितत्वाच्च ।
प्रह्मसू। (४।४।१७): मुक्तऩुक्कु स्रुष्ट्यादि व्याबारङ्गळ् इल्लै। च्रुदियिल् अवै परमात्मावुक्के उरियवै ऎऩ्ऱु कूऱियुळ्ळदु। स्रुष्ट्यादिगळैच् चॊल्लुम् प्रगरणङ्गळिल् मुक्तऩुक्कु सम्बन्दमे एऱ्पडविल्लै।
a - वेदत्तिल् सॊल्लप्पट्ट; b- विरुप्पत्तिऱ्कुत् तडै कळ् इल्लादबडियै; c - उबसार वऴक्कु; d - विलङ्गुगळ् तावरङ्गळ्;
१ - शषत्वविशषत्तै। २ - अनुसन्धिप्पिक्कैक्कु।
१। परमसम्हिदै - ऒप्पऱ्ऱ सुदन्दिरत्तैप् पॆऱ्ऱु अन्द ऎम्बॆरुमाऩुडऩेये सन्दोषिक्किऱाऩ्,
२। दासभूताः स्वतस्सर्व ह्यात्मानः परमात्मनः । अतोऽहमपि त दासः इति मत्वा नमाम्यहम् ॥
मन्द्र। स्तो। (१२) - ऎल्ला आत्माक्कळुम् परमात्मावुक्कु इयऱ्कैयागवे तासबूदर्गळ्। आगैयाले नाऩुम् उऩक्कुत् तासऩ् ऎऩ्ऱु निऩैत्तु वणङ्गुगिऱेऩ्। (इदु सिवऩ् कूऱुवदु)
a - वेऱु सरीरत्तिल्; b - (विलङ्गाग इरुक्कुम् पॊऴुदु) तऩ्ऩै सेषऩुसु निऩैक्कत् तगुदि (वगै) इल्लादबडियालुम्; c - उबयोगिक्कप्पडुवदिल्लै; d - पगवत्सङ्गल्बङ्गळालुम्; e - ऎप्पॊऴुदो वरुबवैयागवुम्;
१ सुयुप्तकल्पराऩ। २ - भगवदभिमत-विशषङ्गळालुम्।
a - सेषत्वत्तै वलियुऱुत्तुवदाले; b - किडैक्कुम्; c - मऱ्ऱ; d - पत्ऩि ऎऩ्ऩुम् मुऱैयिऩ्ऱि (पणियाळाक्कुवदु पोऩ्ऱ) वेऱु मुऱैगळाल्;
१ - ओर्। २ - चिदचित्।
a - वरुन्दिऩवऩाय्; b - कारणमागुम्; c - तोऩ्ऱुगिऱदु; d - व्याबित्तिरुत्तलुम् (परवियिरुत्तलुम्);
१ - श्रुतिवाक्यङ्गळाले
a - परिहरिक्कप्पट्टदु; b - आमोदिक्कप्पट्टदु; c - उबासऩत्तिऱ्काग ऒरळवुक्कुट्पट्टवऩाग वरैयऱुत्तल् कारणमाग; d - सन्दर्प्पम् (इडम्) मुदलियवऱ्ऱाल् निरूबिक्कप् पट्टदु। e - सुगदुक्कङ्गळिऩ् अऱिवु; f - तोऩ्ऱुवदऱ्कु माऱाऩदाले;
१। मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि न चाहं तष्ववस्थितः ॥
कीदै (९।४) - इन्दच् चेदनम् असेदनम् ऎल्लाम् ऎऩ्ऩाल् काणप्पॆऱाद वगैयिल् परवप् पॆऱ्ऱुळ्ळऩ। ऎल्ला वस्त्तुक्कळुम् (अन्दर्यामियाऩ) ऎऩ्ऩिडम् उळ्ळऩ। नाऩे अवऱ्ऱिल् इल्लै। (अदावदु-ऎऩ् इरुप्पु अवऱ्ऱुक्कु अदीऩमऩ्ऱु।)
२। उत्तमः पुरूषस्त्वन्यः परमात्मत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
कीदै। (१५।१७): पत्तर् मुक्तर् ऎऩ्ऩुम् इरण्डु वगै जीवर्गळैक् काट्टिलुम् वेऱुबट्ट उत्तमऩाऩ पुरुषऩे परमात्मा ऎऩ्ऱु सॊल्लप्पट्टाऩ्। ऎन्द परमात्मा ऎव्विद विगारमुम् अऱ्ऱवऩाय्, प्रमाणङ्गळैक् कॊण्डु अऱियप्पडुम् असेददम्-पत्तर्-मुक्तर् ऎऩ्ऱ मूऩ्ऱैयुम् अन्दर्यामियाय् उट्पुगुन्दु ताङ्गुगिऱाऩो, (मेलुम्) अवऱ्ऱै नियमिक्किऱाऩो अवऩ् अम्मूऩ्ऱैक् काट्टिलुम् वेऱुबट्टवऩ्।
३। नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवयं द्विजोत्तम! ॥
वि।पु। (१।८।१७) - (परासरर् मैत्रेयरुक्कु उबदेसित्तदु।) परम् व्यूहम् मुदलिय अवदार कालङ्गळिलुम् अवऩैप् पोऩ्ऱे उबायमायुम् उबेयमायुम्, स्रुष्टि-रक्षणादिगळिल् विष्णुविऩिडमिरुन्दु पिरियादु उडऩ् इरुप्पवळायुम्, ताय्मै कारणमाग वात्सल्यादि कुणङ्गळै उडैयवळायुम् नित्यैयायुम् इरुप्पवळ् महालक्ष्मी। इवळ् विष्णुवैप्पोऩ्ऱे अव्वप्पॊऴुदु मऱैयवुम् तोऩ्ऱवुम् सॆय्वाळ्। प्रुगु पुत्रियाग तोऩ्ऱियवळ्। इन्दिरऩुक्कु तुर्वासर् इट्टसाबत्तिऩाल् मऱैन्दु, पिऩ्ऩर् पाऱ्कडलिल् अमुदत्तोडु तोऩ्ऱिऩाळ्। विष्णुवैप् पोऩ्ऱे विबुवाऩ स्वरूब कल्याणगुणङ्गळैयुम् उडैयवळ्।
४। प्रह्मसु। (२।३।२२) - प्रुहदारण्यगोबनिषत्तिल् जीवऩै महाऩ् ऎऩ्ऱु सॊल्लियिरुप्पदाल् जीवऩ् अणुवल्लऩ् ऎऩ्ऱाल् अदु सरियऩ्ऱु। अङ्गु परमात्मावैये कुऱिप्पिट्टु महाऩ् (विबु) ऎऩ्ऱु सॊल्लियिरुक्किऱबडियाल्।
a - वेऱॊऩ्ऱैक् कुऱिप्पदाग; b - इडर् ऒऩ्ऱुमिल्लै; c - एऱ्कुम् पोदु, आगुम्बोदु; d - स्वरूबत्तोडु इरुत्तल्; e - ताऩ् ऎऩ्ऱ निऩैप्पु;
१ - धर्मभूतज्ञान-विषयीकारमिल्लादबोदु’।
a - ताऩ् एऱ्ऱुक् कॊळ्ळत्तक्क (ताऩ् आळ्वदऱ्कुरिय); b - पेच्चु वऴक्किऱ्कु; c - मिक्क वलियदु;
१ - ओर् इडत्तिल्। २ - अणुत्वमुम्।
l। प्रदीपवदावशस्तथाहि दर्शयति ।
प्रह्मसू। (४।४।१५) - ओरिडत्तिलुळ्ळ विळक्कु तऩ् ऒळियिऩाल् सुऱ्ऱिलुम् परवुवदु पोल्, अणुवाऩ मुक्तऩ् ओरिडत्तिल् इरुन्द पोदिलुम् तऩ् तर्मबूदज्ञानत्ताल् पल उडल्गळिल् प्रवेसित्तु अनुबविक्किऱाऩ्। अव्वाऱे सास्त्रमुम् कूऱुगिऱदु।
a - तोऩ्रुदो; b - प्रदिसन्दाऩम्=अनुबवत्तिऩ् निऩैवु; c - तळ्ळप्पट्टदु; d - कऱ्पऩै सॆय्यप् पार्त्ताल्; e - तेहङ्गळ् वॆव्वेऱाऩवै ऎऩ्ऱ ऎदिर्क् केळ्वियाले;
१ - इदु सर्वत्र ऎऩ्बदु इल्लै। २-इप्पडि ऎऩ्बदु इल्लै।
१। भवान्नारायणो दवः श्रीमांश्चक्रधरो विभुः। एकश्रृङ्गो वराहस्त्वं भूत-भव्य-सपत्न-जित् ॥
रामा। (६।१२०।१३); तेवरीर् ऎऩ्ऱुम् पिराट्टियुडऩ् कूडियवरुम्, सक्रत्तै आयुदमाग उडैयवरुम्, ऎङ्गुम् निऱैन्द वरुम्, पगवाऩुमागिय नारायणऩ्, तेवरीर् ऒऱ्ऱैक् कॊम्बुडैय वराहमूर्त्ति। सॆऩ्ऱ कालत्तिलुम् वरुङ्गालत्तिलुम् पगैवर्गळै वॆल्लुगिऩ्ऱवर्। (प्रह्मा सॆय्युम् स्तोत्रम्)
१ - अज्ञान-दुःख-कर्मवश्यत्वादिकळैत् ॥॥परिहृतम् ऎऩ्बदऱ्कु पदिल् ‘तन वञ्चयतलोकान् मायायोगन कशवः’, ‘मोहयित्वा जगत्सर्वं’ इत्यादिकळिऱ्पडिये अज्ञान-कर्मवश्यत्वादिकळै लीलादिगळाले नडत्तुगिऱाऩ् ऎऩ्ऱु तोऱ्ऱुगैयाले परिहृतम्।
१। आत्मानं मानुषं मन्य रामं दशरथात्मजम् । योऽहं यस्य यतश्चाह भगवांस्तद्ब्रवीतु म ॥
रामा। (६।१२०-११) - ऎऩ्ऩै तसरदऩिऩ् पुत्तिरऩाय् रामऩ् ऎऩप् पॆयर् पूण्डवऩाय्, माऩिडऩ् ऎऩ ऎण्णु किऱेऩ्। ताऩ् यारो यारुडैयवऩो ऎदऱ्कागत् तोऩ्ऱिऩेऩे, अदै ताङ्गळ् ऎऩक्कुच् चॊल्लुङ्गळ्। (इदु प्रह्मावैप् पार्त्तु रामऩ् सॊऩ्ऩदु)
२। तॆन वञ्चयत लोकान् मायायोगं न कशवः । य तमव प्रपद्यन्त न त मुह्यन्ति मानवाः ॥
पार, (उत्-६५-२५) - कण्णऩ् मायैयिऩाल् तूदु पोदल्, तेरोट्टुदल्, सत्रुक्कळुक्कु पयन्दु ओडुदल् मुदलिय सॆयल्गळाल् उलगिऩरै एमाऱ्ऱुगिऱाऩ्, ऎवर्गळ् अवऩैत् तञ्जम् अडैगिऩ्ऱऩरो अवर्गळ् मयङ्गुवदिल्लै। (किरुष्णऩिऩ् मगिमैयै सञ्जयऩ् त्रुदराष्टिरऩुक्कुक् कूऱुवदु)
३। कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । मोहयित्वा जगत्सर्वं गतः स्वं स्थानमुत्तमम् ॥
पार। (मॆळसल।९।३४) - नीण्ड तिरुक्कण्गळै उडैय किरुष्णऩ्, पूमियिऩ् पारत्तै नीक्कि, उलगऩैत्तैयुम् मयङ्गुम् पडि सॆय्दु, मिगच् चिऱन्द तऩ् इडत्तुक्कुप् पोय्च् चेर्न्दाऩ्।
a - उण्डु पण्णि; b - प्रदिबासम्= तोऩ्ऱुदल्’
१। विष्णुदर्मम् (६८।५४) - प्रह्मावे ! अण्ड स्रुष्टिक्कुप् पिऱगु उऩ्ऩै अनुप्रवेसित्तु स्रुष्टियैच् चॆय्यप् पोगिऱेऩ्।
२। विष्णुदर्मम् (१०८।५०) - ऎम्बॆरुमाऩ् मुऩ् पिऱन्दिरुक्कुम् जीवर्गळिऩ् उळ्ळे नुऴैन्दु ऎदु तऩक्कु इष्टमो अदैच् चॆय्गिऱार्,
९३। (?) - अवर्गळ् ऎल्लोरुम् ऎम्बॆरुमाऩाल् आवेसम् सॆय्यप्पट्टवर्गळ्।
a - पगवत् कीदैयिऩ् पत्तावदु अत्यायत्तिल्; २ - कॊळ्ळ वेण्डियिरुक्कुम्;
a - तोषमिल्लाद स्वरूबत्तैयुडैय; b - किंसुगादि= सिवप्पु निऱमुळ्ळ(कल्याण मुरुङ्गै)प्पू मुदलिय; c - प्रक्रुदियिऩ् तऩ्मैगळ्; d - प्रक्रुदियिऩ् सेर्क्कैयाल् एऱ्पट्टवै। e - इल्लाददै इरुप्पदागक् कूऱल्;
१ - धर्मभूतज्ञान-विकारविषयङ्गळाऩ; २ - सजातीयरोडॊक्क; ३ - उण्डाक्कक्; ४ - दहात्म-भ्रान्तिकळ्; ५ - विरूद्ध ङ्गळागिऱ भदङ्गळ्;
१। वि। पु। (६।७-२२) - इन्द आत्मा आनन्दस्वरूबऩ्, ज्ञान स्वरूबऩ्, तोष मऱ्ऱवऩ्। तुक्कम्, ज्ञानमिऩ्मै, अऴुक्कडैन्दिरुत्तल् आगिय तर्मङ्गळ् (तऩ्मैगळ्) प्रक्रुदियिऩुडैयवै; अवैगळ् आत्माविऩुडैयवै अल्ल,
a - तळ्ळप्पट्टदु; b - तॆळिवु;
१ - प्रगासिप्पिक्कैक्कुम्; २ - अऱिगिलेऩ्, अऱिगिऱिलऩ्;
a - तॆळिवागत् तॆरिवदालुम्; b - ऎदिरिडैयाऩ प्रमाणङ्गळ् उळ्ळऩवॆऩ्ऱु सॊल्ल मुडियाद; c - विडै अळिक्कप्पट्टदु; d - ऒरे वगुप्पैच् चेर्न्दवैगळुक्कु; e - ऎऩ्गिऱ कुऱै कूऱुवदुम् वलिवऱ्ऱदु; f - वगैयाले; g - वेऱुबाडु;
a - सॆय्य वेण्डियवै; b - कुऱिप्पिट्ट कट्टळैगळ्;
१। पुमान्न दवो न नरो न पशुः न च पादपः । शरीराकृतिभदास्तु भूपैत कर्मयोनयः॥
वि। पु। (२।१३-९८) - ऒ अरसऩे ? जीवऩ् तेवऩल्लऩ्, मऩिदऩल्लऩ्, मिरुगमल्लऩ्, मरमुमल्लऩ्। सरीरङ्गळिऩ् अमैप्पिऩाल् एऱ्पट्ट इन्द वेऱ्ऱुमैगळ् कर्मत्ताल् उण्डाऩवै।
२। नायं दवो न मर्त्त्यो वा न तिर्यक् स्थावराऽपि वा । ज्ञानान्दमयस्त्वात्मा शोषो हि परमात्मन: ॥
पार। (आच्वमेदिग-४३।१३): इन्द जवऩ् तेवऩल्लऩ्, मऩिदऩल्लऩ्, मिरुगमल्लऩ्, मरमुमल्लऩ्। जञानम्, आदन्दम् ऎऩ्बवैगळै स्वरूबमाग उडैयवऩ् आत्मा ऎम्बॆरुमाऩुक्कुच् चेषऩ्,
१ - तऩक्कडुत्त; २ - शास्त्रार्थङ्गळै;
१। राजाधिराजस्सर्वषां विप्णुब्रह्ममयो महान् । ईश्वरं तं विजानीमः स पिता स प्रजापतिः ।
पार। (आच्व-४३-१३) - ऎम्बॆरुमाऩ् अऩैवरुक्कुम् राजावाऩ प्रह्मा मुदलाऩवर्गळुक्कुम् मेलाऩ राजा, अवऩे विष्णु। अवऩे प्रह्मम्, अवऩ्दाऩ् उयर्न्दवऩ्, आदलाल् अवऩै ईच्वरऩ् ऎऩ्ऱु अऱिगिऱोम्। अवऩ् ताऩ् तगप्पऩ्, अवऩ् ताऩ् प्रजाबदि।
२। कीदै (३।१७): ऎन्द (ञाऩयोगत्तिल् इऴियामलेये, इयऱ्कैयाग) आत्माविऩिडत्तिल् पऱ्ऱुक् कुऩ्ऱादवऩायुम्, (सरीर पोषगङ्गळाऩ अऩ्ऩदिगळै विडुत्तु) आत्मा विऩिडत्तिल् तिरुप्तियुडैयवऩायुम्, (पोक्यङ्गळाऩ मलर् सन्दऩम्, नाट्टियम् मुदलियवऱ्ऱिल् मगिऴ्च्चि कॊळ्ळादु) आत्माविऩिडत्तिलेये स्न्दोषत्तै उडैयवऩायुम् आगक् कडवऩो अवऩुक्कु आत्म तर्सऩत्तिऱ्काग नित्य नैमित्तिगङ्गळिल् सॆय्यवेण्डियदु ऒऩ्ऱुम् इल्लै।
१ - दशैयिलु; २-प्राप्तम्; ३ - विशषण;
a - सॊऱ्कळैप् पिरित्तु पॊरुळ् कॊळ्ळुम् मुऱैयाले; b - विसेषमाऩ अऱिवुडैयवऩुक्कु; c - ऒरुवऩैये कुऱित्तु यागम् सॆय्दल्; d- कुऱिप्पिट्ट विरुप्पत्ताले;
१ - इल्लादविडत्तिल्।
१। प्रह्मसु। (१।२।२९) - अक्ऩि इन्दिरऩ् मुदलिय सॊऱ्कळ् व्युत्पत्तियिऩ्बडि नेरागवे ऎम्बॆरुमाैऩक् कूऱुवदिऩाल् विरोदमिल्लै ऎऩ्ऱु जैमिऩि करुदुगिऱार्,
a - पॊरुत्तमुडैयदु, एऱ्ऱदु;
‘१। यथा न क्रियत ज्योत्स्ना मलप्रक्षालनान्मणः । दोषप्रहाणान्न ज्ञान आत्मन क्रियत तथा ।
वि। तर्। (१०४।५५) - अऴुक्कडैन्द ऒरु रत्नत्तैक् कऴुविऩाल् अऴुक्कु नीङ्गि प्रगासम् पॆऱुगिऩ्ऱदु। अन्द प्रगासम् पुदिदाय् उण्डाक्कप् पडुवदिल्लै। अदु पोल आत्माविल् उळ्ळ तोषम् नीङ्गिऩाल् मुऩ्बेयुळ्ळ सुरुङ्गिय ञाऩम् मलर्गिऩ्ऱदु; पुदिदाय् ञाऩम् उण्डाक्कप्पडुवदिल्लै।
a - तर्मबूदज्ञादम् इरुप्पदऱ्कु;
१ - कुदृष्टि; २ - प्रकाशियादबोदु, ३ - विषय-प्रकाशत्तिले; ४ - स्वयं-प्रकाशत्वम्; ५ - नियमित्तबडियागैयाले; ६ - धर्मभूतज्ञानत्तिऱ्कु;
a - वॆळिप्पडुदलुम् मऱैदलुम्;
१। ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमवार्थस्वरूपण भ्रान्तिदर्शनतः स्थितम् ॥
वि। पु, (१।२।६) - अनुगूलमाऩ ज्ञानस्वरूबमागवुम्, तुक्कम् अज्ञानम् मुदलिय अऴुक्कऱ्ऱदुम्, आत्मावाग अल्लाद सरीरत्तै आत्मा ऎऩ्ऱु ऎण्णुम् प्रमज्ञानत्तिऩाल् तेवऩ् मऩिदऩ् मुदलिय वडिवङ्गळोडु कूडियदागत् तोऩ्ऱुगिऱदुमाऩ विष्णुवैप् पऱ्ऱिच् चॊल्लुगिऱेऩ्।
२। जञानत्तैयुम् आनन्दत्तैयुम् आत्मा स्वरूबमाग उडैयवऩ्।
a -मऱैप्पवैगळाऩ; b - उबायङ्गळिल्; c - सेर्न्दु; d - अनुबवत्तिऩ् तॊडर्च्चियिल्;
१ - इरुन्दु; २ - पिरियवेण्डुमॆऩ्गै; ३ - ‘अव्’ ऎऩ्बदु इल्लै; ४ - अनुभविक्क। ५ - इव्;
१। यतन्द्रियमनोबुद्धिर्मुनिमोंक्षपरायणः।
विगतच्छाभयकोधो य सदा मुक्त एव सः ।
कीदै। (५।२८): ऎवऩ् तऩ् आत्मावैत् तविर पिऱविषयङ् गळिल् ईडुबडाद पुलऩ्गळ् - मऩम् - पुत्ति इवऱ्ऱै उडैयवऩाय्, अदऩालेये आसै - पयम् । कोबम् इवैगळैत् तविर्त्तवऩाय्, मोक्षत्तैये परम प्रयोजनमागक् करुदुगिऱवऩाय्, तऩ् आत्मावैये पार्क्कुम् तऩ्मै उडैयवऩाय् इरुक्किऱाऩो अवऩ् पल तसैयिल् पोल् सादन तसैयिलुम् मुक्तऩे।
a - ऒरे पॊरुळुळ्ळ सॊऱ्कळाग कूऱप्पट्टिरुप्पदाल्; b - पयऩ्बडुदल्;
१ - मुक्तऩुक्कुम्;
१। प्रुहत् हारिद स्म्रुदि (३-४०) - इन्द मन्द्रम् आत्ममात्रानुबवत्तैयुम् पगवाऩैयुम् अडैविक्कप् पोगिऱदु।
२। मुक्तिः कैवल्य-निर्वाण-श्रयो-निःश्रयसामृतम् । मोक्षोऽपवर्गोऽज्ञानं अविद्याहंमतिः स्त्रियाम् ।
अमरम् (१।५-६): मुक्ति, कैवल्यम्, निर्वाणम्, च्रेय, नि:च्रेयस्, अम्रुदम्, मोक्षम्, अबवर्क्कम् ऎऩ्ऩुम् सॊऱ्कळ् मोक्षत्तैक् कुऱिक्किऩ्ऱऩ
a - किडैक्कामल्; b - कऴिन्द अळविल्; c - (पॊरुळ्गळाल् वरुम् अनुबवम्) पुलऩ्गळाल् नुगरप्पडुम् इऩ्बम्;
१ - विवृत्तमाय्;
१। पार। (सान्दि-३५०।३५) - आर्त्तऩ् (इऴन्द सॆल्वत्तै पॆऱ विरुम्बुगिऱवऩ्), अर्त्तार्त्ति (पुदियदाग सॆल्वत्तैप् पॆऱ विरुम्बुगिऱवऩ्), जिज्ञासू (ज्ञानस्वरूबऩाऩ तऩ्ऩैक् काणविरुम्बुगिऱवऩ्) ऎऩ्गिऱ मूऩ्ऱु वगैयाऩ पक्तर्गळ् मोक्षत्तैत् तविर्न्द मऱ्ऱ पयऩ्गळिल् आसै उडैयवर्गळ्। इम्मूवरुम् तऴुवक् कूडिय तर्मत्तै उडैयवर्गळ्। नाऩ्गामवऩाऩ ज्ञानियो ऎऩिल् मोक्षत्तैप् पॆऱुबवऩ्,
a - सॊल्लविरुम्बियदऩ् कारणमाग; b - पिऱवियिलेये अडिमैयायिरुप्पवऩ्; c - पॊरुन्दुमो;
१ - जीवविशषत्वमुम्
a -सिऱप्पुळ्ळदायिरुक्कुम्; b - ताऴ्न्दवर्गळुक्कु; c - एवल् सॆय्य; d - ताऴ्च्चियैत् तरुवदाम्; e - विड मुडियाद; f -विदिक्कप्पट्ट;
१ - वडुत्ताऱ्पोले; २-तप्पिप्पोगिऱ;
१। अमलऩादिबिराऩ् अडियार्क्कु ऎऩ्ऩैयाट्पडुत्त विमलऩ्*
विण्णवर्गोऩ् विरैयार् पॊऴिल् वेङ्गडवऩ्
निमलऩ् निऩ्मलऩ् नीदिवाऩवऩ् नीळ् मदिळरङ्गत्तम्माऩ्*
तिरुक्कमलबादम् वन्दु ऎऩ् कण्णिऩुळ्ळऩ वॊक्किऩ्ऱदे।
अमलञदि। (१) : मोक्षत्तै अळिप्पवऩाय्, ऎल्ला उलगङ्गळुक्कुम् ऒरे कारणऩाय्, महोबगारगऩाय्, पागवदर्गट्कु अडियेऩै तासऩाक्किऩवऩाय्, ऎप्पॊऴुदुम् ऎव्वगैक् कुऱ्ऱमुमऱ्ऱवऩाप्, नित्यसूरिगळुक्कुत् तलैवऩाय्, मणम् निऱैन्द सोलैगळैयुडैय तिरुमलैयिले निऱ्पवऩाय्, अडियार्क्कु वसप्पट्टु निऱ्पवऩाय्, अडियार्गळिऩ् कुऱ्ऱत्तैक् काणादवऩाय्, नीदियै नडत्तुम् परमबदत्तिले इरुप्पवऩाय्, नीण्ड मदिल्गळै उडैय तिरुवरङ्गत्तिल् पळ्ळिगॊण्डुळ्ळ ऎऩ् स्वामियिऩ् पॆरुमैयुडैय तामरै पोऩ्ऱ तिरुवडिगळ् ताऩे वन्दु ऎऩ् कण्णुक्कुळ्ळे अगप्पट्टु अरुगे निऩ्ऱऩ।
२। अभूतपूर्वं मम भावि कि वा सर्वं सह म सहजं हि दु:खम्। किं तु त्वदग्र शरणागतानां पराभवो नाथ! न तऽनुरूपः ॥
आळ। स्तो, (२५) : नादऩे ! इदऱ्कु मुऩ् एऱ्पडाद ऎऩ्ऩ तुक्कम् इऩिमेल् उण्डागिविडप् पोगिऱदु ? ऎऩवे ऎल्ला तुक्कङ्गळैयुम् नाऩ् पॊऱुत्तुक् कॊळ्गिऱेऩ्। तुक्कमॆऩ्बदु
ऎऩ्ऩुडऩ् कूडप्पिऱन्ददऩ्ऱो ! आऩाल् तेवरीरुक्कु मुऩ्ऩाल् वन्दु सरणमडैन्दवर्गळुक्कु एऱ्पडुम् अवमाऩम् (सरणागदियिऩ् पलऩिऩ्ऱि विऩैगळाल् पादिक्कप्पट्टिरुक्कै) उऩक्कुत् तगुन्ददऩ्ऱु।
a - कुऱैवागुम्; b - इरुप्पक्कङ्गळिलुम् नऴुविऩवऩाक्कि; c - इगऴ्न्दु पेस इडमागादो;
१ - ईश्वरऩुक्कु;
१। उऩक्कुप्पणि सॆय्दिरुक्कुम् तवमुडैयेऩ्, इऩिप्पोय् ऒरुवऩ्
तऩक्कुप्पणिन्दु कडैत्तलै निऱ्कै निऩ्सायैयऴिवु कण्डाय्
पुऩत्तिऩैगिळ्ळिप्पुदुवविगाट्टि उऩ्बॊऩ्ऩडि वाऴ्गवॆऩ्ऱु
इऩक्कुऱवर् पुदियदुण्णुम् ऎऴिल्मालिरुञ्जोलै यॆन्दाय्
पॆरियाऴ्वार् तिरु। (५।३-३) - कुऱवर्गळ् उऩ् अऴगिय तिरुवडिगळ् नीडूऴि वाऴवेण्डुम् ऎऩ्ऱु पल्लाण्डु पाडि, निलत्तिल् विळैन्द पुदिय तिणैक्कदिर्गळैप् पऱित्तु, अदऩाल् सॆय्यप्पट्ट उणवै उऩक्कु नैवेत्यमाग स्मर्प्पित्तु, अदै किडैक्क अरिदॆऩ उण्गिऱ इडमाऩ अऴगिय तिरुमालिरुञ्जोलैयिल् ऎऴुन्दरुळियिरुक्कुम् ऎऩ् तन्दैये ! उऩक्कुक् कैङ्गर्यम् सॆय्वदै अळिक्कुम् उबायत्तैच् चॆय्दुळ्ळ नाऩ् इऩि उऩ्ऩे विट्टु वेरॊरुवऩुक्कुप् परदन्द्रऩाय् अवऩदु वासलिल् निऱ्पदु उऩ् पुगऴुक्कु इऴुक्कागुमे।
२। उदारा सर्व एवैत जानी त्वात्र्मैव म मतम्। आस्थित स हि युक्तात्मा मामवानुत्तमा गतिम् ॥
कीदै। (७।१८) - आर्त्तर्, अर्त्तार्त्ति, जिज्ञासु, ज्ञानी ऎऩ्ऱ इवर्गळ् अऩैवरुमे (ऎऩक्कु वळ्ळल् ऎऩ्ऩुम् पुगऴै अळिप्पदाल्) वळ्ळल्गळावर्। अवर्गळुक्कुळ् ज्ञानियो ऎऩक्कु आत्मावाग आवाऩ्। इदु ऎऩ्ऩुडैय सित्तान्दम्; एऩॆऩिल् - अवऩ् ऎऩ्ऩैयिऩ्ऱि इरुप्पैप् पॆऱादवऩाय् ऎप्पॊऴुदुम् ऎऩ्ऩुडऩेये सेर्न्दिरुक्क वेण्डुम् ऎऩ्ऱ मऩत्तुडऩ् ऎऩ्ऩैये परम प्राप्यमाग उऱुदियागप् पऱ्ऱियुळ्ळाऩ्।
३। नैवाय ऎम्मे पोल् नाळ्मदिये! नी इन्नाळ्
मैवाऩिरुळगऱ्ऱाय् माऴान्दु तेम्बुदियाल्
ऐवायरवणैमेल् आऴिप्पॆरुमाऩार्*
मॆय्वासगम्गेट्टु उऩ् मॆय्न्नीरिमै तोऱ्ऱाये ?
तिरुवाय्। (२।१-६) - (कलैगळ् कुऱैन्दु प्रगासमऱ्ऱिरुक्कुम् सन्दिरऩैप् पार्त्तु नम्माऴ्वार् केट्किऱार्) ऒरे कलैयै उडैय सन्दिरऩे ! नी इप्पोदु मै पोलक् करुत्त पॆरिय ताऩ इरुळै अगऱ्ऱ वल्लामैयुडैयैयल्लै। एऩ् ऎऩिल् नी मङ्गित् तेय्गिऩ्ऱाय्, ऎम्बॆरुमाऩै विट्टुप् पिरिन्दु वरुन्दुम् ऎऩ्ऩैप् पोल, ऐन्दु मुगङ्गळैयुडैय तिरुवऩन्दाऴ्वाऩागिऱ पडुक्कैयिऩ् मेल् तिरुवाऴियुडऩ् इरुक्कुम् ऎम्बॆरुमाऩुडैय उण्मैप् पॊरुळै उडैय (ऎऩ्ऩैच् चरणमडैन्दवरिऩ् ऎल्लाप् पाबङ्गळैयुम् पोक्कुवेऩ् मुदलिय) सॊल्लैक् केट्टु नम्बि उऩ् उडलिऩ् प्रगासमाऩ तऩ्मैयै इऴन्दायो ?
a - पयऩ्बडुत्तुम् मुऱैयाले; b - मुऱैप्पडि;
१ - निऱम् पॆऱ्ऱिरुप्पाऩ्; २-इवऩुक्कु॥॥ज्ञानत्तै ऎऩ्बदऱ्कु पदिल् “इवऩुक्कुम् ॥। ज्ञानत्तै; ३ - नॆञ्जाल्; ४ - ईच्वरऩ् ऎऩ्बदु इल्लै; ५ - प्रमाणम्;
१। मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चत्त्वमहंकारान्न श्रोष्यसि विनङक्ष्यसि ।
कीदै, (१८।५८): ऎऩ्ऩिडम् मऩम् वैत्तवऩाय् ऎऩ्ऩुडैय अनुक्रहत्तिऩाल् ऎल्लाक् कष्टङ्गळैयुम् ताण्डुवाय्। इव्वाऱऩ्ऱि कर्वत्तिऩाल् नाऩ् सॊल्लियदै नी केट्टु नडक्क विल्लैयागिल् नासमडैवाय्।
a - इयल्बाऩ इऩिय करुत्तै मऱुप्पदऱ्कु; b - पॊरुळ् कॊळ्ळ; c - तडुप्पदु इल्लामैयाले;
१ - सक्तमाय्; २ - नियामगमिल्लामैयाले;
१। स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदन!
त्वदाश्लषोत्कर्षाद्भवति खलु निष्कर्षसमय ।
त्वमासीर्मात। ! श्री: ! कमितुरिदमित्थंत्व-विभवः
तदन्तर्भावात्त्वां न पृथगभिधत्त श्रुतिरपि ॥
श्री कुण। (२८) सन्दिरऩ् पोऩ्ऱ तिरुमुगत्तै उडैय लष्मिये! सास्त्रार्त्तत्तै निर्णयिक्कुम् पोदु ऎम्बॆरुमाऩुडैय इन्द स्वरूबमुम्, स्वदन्द्रत् तऩ्मैयुम् उऩ्ऩुडऩ् ऎप्पॊऴुदुम् सेर्न्दिरुक्कुम् सिऱप्पिऩाल् एऱ्पट्टवैयऩ्ऱो। ताये तिरुवे (एऩ् ऎऩिल्) उऩदु कणवऩुक्कु इवऩ् सच्वरऩ्, इवऩ् इत्तगैयवऩ् ऎऩ्ऩुम् पॆरुमैयागवुम् नी आगिविट्टाय्, (अदावदु, उऩ्ऩोडु कूडियवऩे - च्रिय: पदिये - ईच्वरऩ् ऎऩ्ऱु पॆरियवर्गळ् निच्चयिक्किऱार्गळ्)। ऎम्बॆरुमाऩिऩ् स्वरूब निरूबग कोडियिल् अडङ्गियिरुप्पदाल् उऩ्ऩैयुम् वेदम् तऩित्तु ऒदविल्लै।
१ - तदीय-कैङ्कर्यपर्यन्तमाऩ पोदु; २ - अडुत्त; ३ - अडुत्त;
१। तक्षस्म्रुदि (२।२७) - सन्द्यावन्दऩम् सॆय्यादवऩ् ऎप्पॊऴुदुम् असुत्तऩ् ; ऒरु कर्मा सॆय्वदऱ्कुम् तगुदि युडैयऩल्लऩ्। अवऩ् सॆय्युम् मऱ्ऱैक् कर्माक्कळुक्कुम् पलऩ् पॆऱमाट्टाऩ्।
a - प्रिदिक्कुक् कारणमागादु; b - अदिगारिगळिऩ् वेऱु पाडु; c - केळ्वि;
१ - ऎऩववस्तैयुंस २ - तदीय-कैङ्कर्य-पर्यन्तत्तिले; ३ - कल्ब सूत्रादिगळिल् सॊऩ्ऩस ४ - भाष्यकाररुम्; ५ - ऎऩ्ऱु अऱियामैयाले;
१। वृत्तं यत्नन सुरक्षत् वित्तं एति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ पार। (उत्-४-३०) नल्ल नडत्तैयै मुयऩ्ऱु काप्पाऱ्ऱ वेण्डुम्। सॆल्वमो वरुम्, पोगुम्। ऎऩवे सॆल्वम् निऱैन्दवऩायिऩुम् नडत्तैयिल् कुऱैन्दवऩागिल् पिणमागक् करुदप्पडुवाऩ्। (त्रुदराष्ट्रऩुक्कु विदुरर् कूऱुवदु)
२। श्रीबाष्यगारर् नित्यम् - पिऱगु परमैगान्दिगळ् ऎम्बॆरुमाऩुक्कुच् चॆय्युम् तिरुवारादऩ मुऱैयै सॊल्लप् पोगिऱेऩ्।
a - सत्तुवगुणम् निरम्बिय; b - ऎळिदिल् किडैक्कामै, किडैत्तऱ्कु अरुमै; c - इऩ्ऩ इऩ्ऩ वेळैयिल् इदैच् चॆय्य वेण्डुमॆऩ सोदिडम् वरैयऱुप्पदु पोल्; d - तडुक्क वन्ददल्ल;
१ - इत्यादिकळिलुम्। २ - अप्पडिप्पट्ट। ३ - कलि युगत्तिऱ्कुम्। ४ - तात्पर्यमाक्कलाम्।
१। वि। तर्। (?) : क्रुदयुग तर्ममाऩदु ऎदुवो अदु कवियुगत्तिल् अनुष्टिक्कत् तक्कदऩ्ऱु।
२। (?) - पिऱविगळिल् सेमिक्कप्पट्ट पाबङ्गळिऩ् तिरळ् अऴियामल् इरुक्कुम्बोदु, मऩिदर्गळुक्कु पगवाऩिडत् तिल् ईडुबडुम् निलै उण्डावदिल्लै।
३। कीदै (७-१९); अनेग पुण्णिय जन्मङ्गळिऩ् मुडिविल् तॆळिवाऩ ज्ञानम् पॆऱ्ऱवऩ् वासुदेवऩे अडैय वेण्डिय पॊरुळ्, अवऩैप् पॆऱुवदऱ्कु अवऩे उबायम् ऎऩ्ऱ ऎण्णत्तुडऩ् ऎऩ्ऩैये पऱ्ऱुगिऱाऩ्। इत्तगैय पॆरुमैयै उडैयवऩ् किडैत्तऱ्कु मिगवुम् अरियवऩ्।
४। (?) - (i) कॆट्टवऩ् नल्लवऩैप् पगैक्किऱाऩ्। वलिमै अऱ्ऱवऩ् वलिमै उडैयवऩैयुम्, अऴगऱ्ऱवऩ् अऴगुडैयवऩैयुम्, एऴै पणक्कारऩैयुम् मुऱैये पगैक्किऱार्गळ्।
(ii) सोम्बेऱि सॆयलाऱ्ऱुबवऩैप् पगैक्किऱाऩ्, तर्मत्तै अनुष्टिक्कादवऩ् तार्मिगऩैयुम्, नऱ्पण्बऱ्ऱवऩ् नऱ्पण्बुळ्ळवऩैयुम् मुऱैये पगैक्किऱार्गळ्। इदुवे कलियुगत्तिऩ् अडैयाळम्,
(iii) सिऱन्द अरसऩे! मुऩ् सॊऩ्ऩवऱ्ऱिऱ्कु माऱुबट्टवै क्रुदयुगत्तिऩ् अडैयाळमागुम्।
(iv) प्राह्मणऩो, क्षत्रियऩो, वैच्यऩो अल्लदु वेळाळऩो ऎवरायिऩुम् पोऱ्ऱत् तक्कवर्गळोडु तॊडर्बु उडैयवरायिऩ् पुगऴ् उडैयवर्गळाय् कॊण्डाडप्पडुगिऱर्गळ्।
५। वि। पु। (६।१।५०) - मैत्रेयरे ! इक्कलियुगत्तिल् उलगिऱ्कु स्वामियुम्, अऩैत्तैयुम् पडैप्पवऩुम्, ऎदैयुम् सॆय्यवल्लवऩुमागिय महाविष्णुवै पाषण्डिगळाल् कॆडुक्कप्पट्ट मक्कळ् आरादिक्कमाट्टार्गळ्।
a - कुऱिक्क (निच्चयिक्कप्) पट्टिरुक्कैयाले; b - सास्त्रम् कुऱित्त कालत्तै; c - उरियदल्लाद कालङ्गळिल्; d - कालम् कडन्ददिल्; e - कवऩम् उळ्ळवऩुक्कु; f - वेरॊऩ्ऱुक्कागच् चॆय्दल् ऎऩ्ऩुम्; g - कुऱ्ऱमुम्;
१ - ईश्वराज्ञानुरूपमाऩ। २ - किडैयाद।
१। (?) - उरिय कालत्तिलऩ्ऱो कर्मानुष्टाऩम् विदिक्कप् पडुगिऱदु।
२। (?) - पगलिल् सॆय्यवेण्डुम् ऎऩ्ऱु विदिक्कप्पट्ट कर्मङ्गळ् कवऩक् कुऱैवाल् अनुष्टिक्कप्पडाविडिल् अवऱ्ऱै इरविऩ् मुऩ् जामत्तिल् (६ मणि मुदल् ९ मणिक्कुळ्) सोम्बलिऩ्ऱि अनुष्टिक्क वेण्डुम्।
a - कॊञ्जमुम् विडत्तगादवऩ्; b - ऎदिर्बाराद सन्दिप्पिलुम्; c - अरिसि कॊडुत्तालुम्; d - मिगैप्पडक् कूऱल् अऩ्ऱो; e - कुरुबरम्बरै मुदलाग ऎम्बॆरुमाऩै अडैदल्; f - नऩ्मैयै विरुम्बुम्; g - तऩिमैयिल् अऱिवित्तलालुम्;
१ - तुवक्कऱ्ऱत्ताले इवऩ् मुखत्ताले। २ - ऎऩ्। ३ - तॊडङ्गिऩ।
१। (?) - वणङ्गिविट्टु मॆळऩमागच् चॆल्लवेण्डुम्
a - अऱिवागिऱसक्ति; b - सॆयल्बडुवदऱ्कु वेण्डिय सक्ति; c - अनुष्ट्टिक्कत् तेवैयाऩ सुदन्दिरम् उण्डुl d - सॆयल् पडच् चॆय्यामैयाले; e - इरुप्पिलुम्; f - वेरॊऩ्ऱैक् कुऱिक्कु; g - तॆळिवागच् चॊल्लि वैत्तऩ; h - वेऱुबट्ट; i - किञ्जित्ज्ञत्वम्=सिऱिदु अऱिदल्;
१ - इच्छा-शक्तियैयुम्, २ - सद्भावत्तिलुम्, अ(च्)शक्तिउण्डाऩालुम् ऎऩ्बदऱ्कु पदिल् सद्भावत्तिलुम् शक्तिउण्डाऩालुम्; “सद्भावम् उण्डाऩुलुम्। ३ - आऩाऩ्’ ऎऩ्बदु इल्लै। ४ - पण्णिदत्तऩै। ५ - प्रकृतिबन्धविबन्धन
१। अनीश्वरोऽयं पुरुषो भवाभव सूत्रप्रोता दारु मयीव योषा ।
धात्रा तु दिष्टस्य वश कृतोऽयं तस्माद्वद त्वं श्रवणं धृतोऽहम् ॥
पार। (उत्-७-१) : इन्दप् पुरुषऩ् सॆल्वत्तैप् पॆऱुवदिलुम्, इऴप्पदिलुम् परदन्द्रऩाय् इरुक्किऱाऩ्, एऩ् ऎऩिल्, नूलिल् कोर्क्कप्पट्ट मरत्तालाऩ पॆण् पॊम्मै पोल, विऩैक्कु वसप्पट्टवऩाग इवऩ् प्रह्मावाल् सॆय्यप् पट्टिरुक्किऱऩ्। ऎऩवे (ऎऩ्ऩै निन्दिक्कामल्) नी (मेलुम्) सॊल्। नाऩ् अदैक् कवऩमागक् केट्क विरुम्बुगिऱेऩ्। (विदुरऩप् पार्त्तु त्रुदराष्ट्रऩ् सॊऩ्ऩदु)
a - पॊरुत्तमायिरुक्कुम्; b - ऎण्णत्तिले; c - ताङ्गप् पडुम् तऩ्मैयाल्;
१ - प्रार्थिक्कैक्कुम्; २ - आश्रयमात्र-नित्यसिद्धियुण्डाम्; ३ - इदु अनुष्टिक्क।
१। तिरुविरुत्तम् (१) - नित्यसुरिगळुक्कुत् तलैवऩाऩ ऎम्बॆरुमाऩे! नाङ्गळ् अऩादिगालमाय् सरीरमे आत्मा ऎऩ्ऱुम् आत्मा सुदन्दिरऩ् ऎऩ्ऱुम् मदिमयक्कत्तिऩाल् पल तीय सॆयल्गळ् पुरिन्दु, इदऩ् पयऩाय् मांस-मूत्र-मलङ्गळ् निऱैन्द अऴुक्कुडम्बैप् पॆऱ्ऱु अल्ललुऱुगिऱोम्, ऎङ्गळैक् काक्कुम्बॊरुट्टु मीऩ्, आमै, पऩ्ऱि, मऩिदऩ् पोऩ्ऱ इऴिवाऩ योऩिगळिल् नीर् अवदरित्तु ऎङ्गळोडु पऴगियुम् उम्मै उणरादु एमान्दोम्, इऩियावदु संसारत्तिल् उऴलादु ऎङ्गळै नीर् काक्क वेण्डुमॆऩ मऩ्ऱाडि पिरार्त्तिक्किऱोम्। तिव्यमङ्गळ विक्रहत्तुडऩ् नेरिल् सेवै सादित्तु इदैक् केट्क वेण्डुम् - ऎऩ्बर् नम्माऴ्वार्।
a - सेषत्वत्तिऱ्कु ऎदिर्निलैयायुम् (सेषियायुम्); b - स्वीगरिप्पदिऩ् कारणमाग; c - सेषत्वम् किडैक्कक् कारणमाऩ;
१ - इप्पडि।
१। न दहं न प्राणान् न च सुखमशषाभिलषितं न चात्मान नान्यत् किमपि तव शषत्वविभवात् । बहिर्भुतं नाथ! क्षणमपि सह, यातु शतधा विनाशं तत् सत्यं मधुमथन! विज्ञापनमिदम् ॥
आळ। स्तो, (५७) - सर्वस्वामिये! उऩक्कु अडिमैप् पट्टिरुक्कैयागिऱ सॆल्वत्तिऱ्कुप् पुऱम्बाऩ सरीरम्, उयिर्, ऎल्लारुम् विरुम्बुम् सुगम्, आत्मा, मऱ्ऱुम् उमक्कुच् चेष् मिल्लाद ऎदैयुम् ऒरु नॊडिप्पॊऴुदुगूडप् पॊऱुक्क माट्टेऩ्। अवै नूऱु सुक्कलागि अऴियट्टुम्। मदुवैक् कॊऩ्ऱ ऎम्बिराऩे! सेषमऱ्ऱ अवै अऴियट्टुम् ऎऩ्ऱ ऎऩदु विण्णप्पम् उण्मैयाऩदु।
२। स। कत्। (सूर्।१७) ऎऩ् नियमऩत्तिऱ्कु (कट्टळैक्कु) उरियवऩागैयाल् ऎऩक्कु तासऩगवे इरुक्कुम् तऩ्मैयुडैय आत्मस्वरूबत्तै उडैयवऩाय्।
a - कलक्कमुडैयवऩ् आगाऩे; b - तेवैयऱ्ऱ;
१ -नडत्तुविक्किऱववऱ्ऱिल्
१। यस्यास्त महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकश्वरि! लोकनाथदयित! दान्त दयां त विदन् ॥
सदुच्च्लोगि (२) - उलगुक्कॆल्लाम् ऒरे ईच्वरियायिरुप्पवळे! नीयुम् उऩदु प्रियऩाऩ ऎम्बॆरुमाऩुम् सर्वज्ञऩाय्, सर्वसक्तऩेयाऩलुम् (तऩदु मेऩ्मैयैप् पोल) अळवऱ्ऱदुम् ऎप्पॊऴुदुम् इऩिदायुमुळ्ळ उऩदु मेऩ्मैयै अळविट्टुक्काण सक्तियऱ्ऱवऩागिऱाऩे अत्तगैय उऩ्ऩै, अडक्कमुळ्ळ प्रबऩ्ऩऩाऩ प्रजैयिऩिडम् नी तयै पुरिवदै अऱिन्दवऩाय्, अडिमै, सरणमडैन्दवऩ् ऎऩक् करुदि याऩ् अच्चमऱ्ऱवऩाय् स्तोत्रम् सॆय्यप् पोगिऱेऩ्।
२। स। कत्। (सूर्।१२) - सरणम् अडैन्दवऩाग इरुक्किऱेऩ्, उऩक्कु अडियवऩाग इरुक्किऱेऩ् ऎऩ्ऱु कूऱुम् ऎऩ्ऩैक् काप्पाऱ्ऱुम्।
a - प्रियमाऩ; b - ऎदैयुम् ऎदिर्बारामल्;
१ - आच्रिदर्’ ऎऩ्बदु इल्लै। २ - सॆय्यवुम्। ३ - इत्यादि विषयङ्गळिल्
१। साम च उपप्रदानं च तथा भदं च दर्शयन् । करोति दण्डपातं च क्वचिदव पलायनम् । (i)
मनुष्यदहिनां चष्टामित्यवमनुवर्तत । लीला जगत्पतस्तस्य छन्दत: परिवर्तत । (ii)
वि। पु। (५-२२।१७,१८) - (१) कण्णऩ् मऩिददर्मत्तैप् पिऩ् पऱ्ऱि पगैवर्गळोडु नल्वार्त्तै पेसि समादाऩम् सॆय्वदुम्, विट्टुक् कॊडुत्तु जॆयिप्पदुम्, पगैवर्गळिडैये वेऱ्ऱुमैयै उण्डुबण्णि वॆल्वदुम्, तण्डिप्पदुम् सॆय्गिऱाऩ्। सिल वेळैगळिल् पयन्दवऩ् पोल् पुऱमुदुगु काट्टि ओडुगिऱाऩ्,
(ii) इव्वाऱु मऩिदर्गळिऩ् सॆयल्गळे पिऩ् पऱ्ऱि नडक्किऱाऩ्। इदु सर्वेच्वरऩागिय अवऩुडैय सङ्गल्बत्तिऩाल् नडक्कुम् लीलैयागुम्
a - तडैयऱ्ऱ सुदन्दिरमुडैय; b - ऒऩ्ऱैयॊऩ्ऱु सार्न्दिरुप्पदागिऱ कुऱ्ऱम्; c - पॆरुमै विळैविप्पवरागैयाल्;
१। तषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यत । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।
कीदै (७-१७) - कीऴ्च् चॊऩ्ऩ आर्त्तऩ्, अर्त्तार्त्ती, ज्ञासु, ज्ञाऩि ऎऩ्बवर्गळुळ् ज्ञाऩि ऎप्पॊऴुदुम् ऎऩ्ऩिडमे कूडियिरुप्पवऩ्; ऎऩ् ऒरुवऩिडमे पक्ति उळ्ळवऩ्। आगैयाल् अवऩ् मऱ्ऱवरैविडच् चिऱन्दु विळङ्गुगिऱाऩ्। मेलुम् ज्ञाऩिक्कु नाऩ् मिगवुम् प्रियमाऩवऩाग इरुक्किऱेऩ्। अव्वाऱे अवऩुम् ऎऩक्कु मिगवुम् प्रियमाऩवऩाग इरुक्किऱाऩ्। (आगैयाल् ज्ञाऩिये सिऱन्दवऩ्।)
२। य तु धर्म्यामृतमिदं श्रयोक्तं पर्युपासत ।
श्रद्दधाना मत्परमा भक्तास्तऽतीव म प्रियाः ।
कीदै (१२।२०) - ऎवर्गळ् च्रत्तैयुडऩ् ऎऩ्ऩेये पलमाग कॊण्डवराय्, तर्मनॆऱियिऩिऩ्ऱु वऴुवाददुम् परमबोक्यमायुम् उळ्ळ इन्द पक्तियोगत्तै मुऱैप्पडि अनुष्टिक्किऱार्गळो अन्द पक्तर्गळ् ऎऩक्कु मिगवुम् प्रियमाऩवर्गळावर्।
३। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्र्च मां नित्यं तुष्यन्ति च रमन्ति च ।
कीदै (१०-९) - ऎऩ्ऩिडमे पदिन्द मऩम् उडैयवर्गळाय्, ऎऩ्ऩाल् उयिर् तरिप्पवर्गळाय्, ताम् ताम् अनुबवित्त ऎऩदु कल्याण कुणङ्गळै परस्परम् अऱिविक्किऩ्ऱवर्गळाय्, ऎऩदु तिव्य सेष्टिदङ्गळै ऎप्पॊऴुदुम् कूऱुगिऩ्ऱवर्गळाय्, अवऱ्ऱैये पलऩ् ऎऩक् करुदि मगिऴ्गिऩ्ऱऩर्; केट्पदे पलऩ् ऎऩक् करुदि केट्पवर् मगिऴ्गिऩ्ऱऩर्।
a - उदवि; b - सेषऩ् ऎऩ्ऱ ऎण्णम्; c - (ऒरुवरुक् कॊरुवर् सेषम् ऎऩ्ऱ) ऎण्णम् सममायिरुत्तल्; d - (ऒरु वरुक्कॊरुवर्) नडन्दुगॊळ्ळुम् मुऱैयिल् वरैयऱैयुम्;
१ - सॊऩ्ऩ अर्त्तत्तै’ ऎऩ्बदु इल्लै।
१। (?) - अन्दणर्गळ् ऒरुवरुक्कॊरुवर् पॆरियवर्गळायुम्, ऒरुवरुक्कॊरुवर् विरुन्दिऩर्गळायुम् करुदप्पडुगिऱार्गळ्। मेलुम् ऒरुवरुक्कॊरुवर् उदवुगिऩ्ऱऩवर्गळाय् पिऱरै वाऴच्चॆय्दु ताङ्गळुम् वाऴ्गिऩ्ऱऩर्।
a - ऎऩ्ऱुम् ऎदुवुम् ऒट्टादवऩ्; b - इल्लै ऎऩ्गिऱ; c - एऱ्ऱिच् चॊल्लप्पट्टदाय्।
१ - ताऩे। २ - एरिक्
a - वळर्दल् तेय्दल् मुदलियवऱ्ऱिल्; b - वेऱुबॆयरै अडैयुम् तगुदियुडैमैयुम्;
१ - हर्ष-शोकङ्गळैप् पण्णुगै विवेगिक्कु उचितमऩ्ऱु’ ऎऩ्बदऱ्कु पदिल् हर्ष-शोकङ्गळ् पण्णुगैक्कु विवेगिक्कु उचितमऩ्ऱु।
२ - आगार विसेषङ्गळाले।
१। कायं कारण-कतृत्व हतुः प्रकृतिरुच्यत । पुरुषः सुखदुःखानां भोक्तृत्व हतुरुच्यत ।
कीदै (१३:२०) - सरीरम् । पुलऩ्गळ् आगियवै सॆयलाऱ्ऱ असेदऩमाऩ प्रक्रुदि आदारमाग इरुप्पदाल् अदु कारणम् ऎऩप्पडुम्। इऩ्ब तुऩ्बङ्गळै नुगरुम् विषयत्तिल् जीवऩ् आदारमागैयाल् अवऩ् कारणम् ऎऩप्पडुगिरुऩ्,
२। (?) - निलम्, नीर्, ती, काऱ्ऱु, आगायम् ऎऩ्गिऱ ऐन्दु पूदङ्गळिऩ् अनुबवमागिय पोगङ्गळिऩाल् ऐन्दु पूदङ्गळिऩ् सेर्क्कैयिऩाल् आऩ उडल् वळर्क्कप्पडुगिऱदेयाऩाल् अप्पॊऴुदु जीवऩुक्कु पोगम् ऎऩ्बदु इङ्गु ऎदऩाल् वन्ददु?
a - स्वरूबत्तिल् माऱ्ऱम् उण्डु; b = अऱिविलि, अऱिवाळऩ् ऎऩप्पडुवदऱ्कुत् तक्क; c - ञाऩत्तिल् माऱ्ऱमागिऱ इयल्बाऩ माऱुदलुम् उण्डु; d - स्वदन्दिरत्ताल् वरुवदाऩ; e - (ईच्वरऩुक्कु स्वादन्द्र्यम् कारणमाग) सङ्गल्बत्तिलुम् (ऎण्णत्तिलुम्) तिरुमेऩियिलुम् माऱुदल् मुदलिय निलैमैयिल् माऱ्ऱम् मात्तिरमेयागैयाल्; f - पगुत्तुप् पॊरुळ् कूऱियवऱ्ऱिऱ्कु;
१ - असित्तुक्कळुक्कु। २ - सङ्गल्बत्ताले विग्रहविकारादि-अवस्थाभदमागैयाले। ३ - इव्विडत्तिल्।
a - इरुप्पु।
१ - इवऱ्ऱिऩुडैय। २ - ईश्वरऩ् इल्लाद प्रदशम् इल्लै ऎऩ्बदऱ्कु पदिल् स्वरूब सम्बन्दम् उण्डु।
a - ताऴ्न्द (विलक्कत्तक्क) वस्तुक्कळ्; b - ताऴ्न्दवै ऎल्लावऱ्ऱिऱ्कुम् ऎदिर्त्तट्टायिरुक्कै; c - विरुम्बत्तगादवैगळुम्;
१ - निर्वर्त्तिप्पिक्क। २ - तदनुगुण फलप्रदानत्तैयुम्। ३ - मुऩ्ऩिट्टिल्लामैयाले।
a - सॆयल्बडुगिऱाऩागिल्;
१-इन्द लीलैक्कु॥॥॥॥। कृपैयोडे’ ऎऩ्बदऱ्कु पदिल् ‘इन्द लीलै परदुःखत्तैक् कऴिक्कवे प्रदागमागत् तोऩ्ऱुमिडत्तिल् पसित्त कूऩऱ् कुऱळऱ्कु॥॥॥। विळैयाडुम् कट्टळैयिले कृपैयोडे’।
a - निर्णयिक्क; b - वॆळिप्पडै;
१ - जगत्स्रुष्ट्यादिगळ्। २ - इरुन्ददु; ३ - कुणदोष व्यवस्त्तैदाऩे। ४ - पिरियुम्। ५ - भजतां प्रीतिपूर्वकम् ऎऩ्ऱु अदिगम्
१। तषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं यन मामुपयान्ति त ॥
कीदै (१०-१०) - ऎप्पॊऴुदुम् ऎऩ्ऩुडऩ् सेर्न्दिरुक्क विरुम्बि अऩ्बुडऩ् तियाऩम् सॆय्गिऩ्ऱ अवर्गळुक्कु ऎन्द उबायत्ताल् अवर्गळ् ऎऩ्ऩै अडैवरो अन्द मुदिर्न्द पक्ति योगत्तै अऩ्बुडऩ् अळिक्किऱेऩ्।
२। तषामव अनुकम्पार्थ अहमज्ञानजं तमः । नाशायाम्यात्मभावस्थो ज्ञानदीपन भास्वता ॥
कीदै (१०-११) : मुदिर्न्द पक्ति योगत्तिऱ्कु उरिय अदिगारिगळुक्के अरुळ् पुरिय अवर्गळुडैय मनोव्याबारत्तिल् ऎऩदु कल्याण कुणङ्गळैत् तोऩ्ऱुम्बडि सॆय्दु, ऎऩदु पोक्यदैयै प्रगासप्पडुत्तुम् ज्ञानम् ऎऩ्ऩुम् विळक्किऩाल् अवर्गळुक्कु ऎऩ्ऩैत् तविर्त्त वेऱु विषयङ्गळिल् ईडुबाडागिऱ इरुळै नाऩे अऴिक्किऱेऩ्।
a - एऱ्पाडु, पागुबाडु; b - एऱ्ऱु; c - परव्यामोहऩम् = पिऱरै मयक्कुदल्; d - इयल्बाऩ तऩ्मैयाल्; e - पिरिक्क पागुबडुत्त;
१ - भ्रमिक्कुम्बडि। २ - इङ्गुम्॥॥॥। लीला विबूदि ऎऩ्ऱुम् ऎऩ्बदऱ्कु पदिल् इङ्गुम् दवादि-वषविशष परिग्रहित्तिलुम् अदऱ्कीडाऩ व्याबारदिगळिलुम्(ळुम्) ईच्वरऩुक्कु॥॥॥॥। उऱुप्पाय् निऱ्कुम्। अवऱ्ऱै लीलाविबूदि ऎऩ्ऱु विबजिक्कक् कुऱैयिल्लै॥
३ - लिलोबगरणत्वम् कऴिगिऱदु ताऩ् अवदरिक्कुम्बोदु।
a - पादिक्कुम् इयल्बु उडैय; b - पादिक्कुम् तऩ्मै; c - विसेषऩमाय्;
१ - ‘ताऩे’ ऎऩ्बदु इल्लै। २ - साक्षत्क्रुदमागैयाले।
a - वॆव्वेऱु तऩ्मैगळ् कारणमाग; b - इयऱ्कैयागवुम् वन्देऱियागवुमुळ्ळ विऩैयिऩ् सॆयऱ्पाट्टिऩाल्; c - ऎदिराळियिऩ् वेऱ्ऱुमैयिऩाल्; d - सॊल्लुगिऱ; e - अबिप्रायमुडैय, करुत्तुडैय; f - प्रमाऩत्तिऱ्कु ऒत्तदु;
१ - ईच्वरऩुडैय। २ - अदिसयिदादुगूलमागवुम् ऎऩ्ऱु अदिगम्। ३ - इरण्डालुम्। ४ - नारायणऩ् ऎऩ्ऱुम्। ५ - बहुप्रमाणविरुद्धमाय्। ६ - शषभूतऩाय्। ७ - इरुप्पदु।
१। इऩ्ऱाग नाळैयेयाग इऩिच् चिऱिदुम्
निऩ्ऱाग निऩ्ऩरुळ् ऎऩ्बालदे - नऩ्ऱाग
नाऩ् उऩ्ऩै अऩ्ऱि इलेऩ् कण्डाय् नारणऩे
नी ऎऩ्ऩै अऩ्ऱियिलै
नाऩ्, तिरुवन्, (७) - नारायणऩे! इऩ्ऱायिऩुम्, नाळैयेयायिऩुम्, सिऱिय कालम् कऴित्तायिऩुम् उऩ्ऩुडैय अरुळ् ऎऩ्ऩेये विषयमाग उडैयदागुम्। निच्चयमाग नाऩ् उऩ्ऩैत् तविर वेऱु पुगलिल्लादवऩ्; ऎऩ्ऩै विट्टु नीयुम् इल्लै (नारायणऩ् अऩैत्तु सेदनङ्गळाले परिबूर्णऩ् ऎऩ्बदु करुत्तु।)
२। परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्र्च ज्ञानशक्त्यादयस्त ।
परमपदं अथाण्डान्यात्मदहस्तथाऽऽत्मा वरद! सकलमतत् संश्रितार्थं चकर्थ ।
वरद स्त (८३) - पेररुळाळऩे ! अऩन्दऩ् करुडऩ् मुदलिय परिवारङ्गळैयुम्, कुडै सामरम् मुदलिय कैङ्गर्य उबगरणङ्गळैयुम्, किरीडम् कुण्डलम् मुदलिय तिरुवाबरणङ्गळैयुम्, तिरुवाऴि तिरुच्चङ्गु मुदलिय तिरुवायुदङ्गळैयुम्, ञाऩम् सक्ति मुदलिय उयर्गुणङ्गळैयुम् परमबदत्तैयुम्, अण्डङ्गळैयुम्, तिरुमेऩियैयुम्, तिव्यात्म स्वरूबत्तैयुम्, अऩैत्तैयुम् अडियार्गळिऩ् पयऩुक्कागवे
आक्कि विट्टाय्।
a - स्वरूबत्तै विळक्क वन्द; b - अदिग पयऩिल्लाददु; c- पॆरुम् पयऩ्; d - सुरुक्कि; e - आच्रयत्तै सार्न्दिरुप्पऩ्;
१ - इरुन्ददु
१। - प्रह्मसू। (१।१।२) - उलगिल् उऱ्पत्ति, निलैनिऱ्ऱल्, अऴिवु आगियवै ऎवऩिडमिरुत्तु उण्डागिऩ्ऱदो अवऩ् प्रहमम्।
a - विबूदियैक् कॊण्डु;
१ - ज्ञानानन्दमात्रत्तैयिट्टु निरूबित्ताल्।
१। नारस्त्विति सर्वपुंसां समूहः परिकीर्तितः । गतिरालम्बनं तस्य तन नारायणः स्मृतः॥
पात्मोत्तरम् (?) - ऎल्ला जीवर्गळिऩ् समूहमे नारम् ऎऩ्ऱु जीवक् कूट्टत्तिऱ्कु अडैयवेण्डिय पलऩायुम्, अडैवदऱ्कु उबायमायुम् उळ्ळवऩ् ऎम्बॆरुमाऩ्। ऎऩवे अवऩ् नारायणऩ् ऎऩप्पडुगिऱाऩ्।
a - कारणत्वम् मुदलाऩवऱ्ऱाल् तोऩ्ऱिय सन्देहङ्गळाल् उण्डाऩ तोषङ्गळैप् पोक्कुवदऱ्कागवुंस व - पडिप्पडियाग अऱियुम् मुऱैक्कुस म - पादिक्कप्पडुम् तऩ्मैयुम् पादिक्कुम् तऩ्मैयुंस
१ - इदिल्।
१। (?) - ऒरुवऩुक्कु इष्टमाऩदैयो, इष्टमिल्लाददैयो सॆय्वदऱ्कु विष्णुवैत् तविर ऎवऩ् तिऱमैयुडैयवऩ्?
२। एकः शास्ता न द्वितीयोऽस्ति शास्ता यो हृच्छयः तमहमनुब्रवीमि । तनैव युक्त: प्रवणादिवोदकं यथा नियुक्तोऽसि तथा वहामि ॥
पार। (आच्व। २७-१) - नारायणर् ऒरुवरे कट्टळैयिडुबवर्; इरण्डामवर् इल्लै। ह्रुदयत्तिल् ऎवर् इरुक्किऱारो अवरैक् कुऱित्तु नाऩ् सॊल्लुगिऱेऩ्, पळ्ळत्तिल् जलम् सॆल्वदु पोल् अवरुडऩेये सेर्न्दु कॊण्डु अवराल् ऎव्विदम् एवप्पट्टेऩो अव्विदम् कार्यत्तैच् चॆय्गिऱेऩ्।
३। कः कन हन्यत जन्तुः कः कन परिरक्ष्यत । हन्ति रक्षति चैवात्मा हि असत्साध समाचरत ॥
वि। पु। (१।१८।३१) - ऎन्द प्राणि याराल् कॊल्लप्पडुगिऱदु ? ऎदु ऎदऩाल् रक्षिक्कप्पडुगिऱदु ? तीयदैयो नल्लदैयो सॆय्युम् (अन्दर्यामियाऩ) आत्मावे कॊल्लवुम् रक्षिक्कवुम् सॆय्गिऱदु। (इरणियऩ् सॊल्लैप् पिऩ्बऱ्ऱुमाऱु कूऱिय पुरोहिदर्गळैप् पार्त्तु प्रह्लादऩ् कूऱियदु।)
a - इयल्बाऩ करुणैयैत् तूण्डुम्; b - वेऱॊऩ्ऱै ऎदिर्बाराद अऩ्बु;
१ - विरोधमिल्लै। ईश्वरऩुडैय। २ - अबसारम् संसारत्तिऱ्कुळ् सिलवागिऱऩ। ३ - पक्ति प्रबत्तिगळाल् पिऱन्द प्रसादमडियाग ऎऩ्ऱु अदिगम्।
a - अदुक्रहम्, कलक्कम् तीर्दल्; b - अनिष्टत्तैप् पोक्कवेण्डुम् ऎऩ्ऱ विरुप्पत्तै; c - इयऱ्कैयिलेये तॆळिन्द;
१ - अदिसयङ्गळुमागक्। २ - कडवदागिल्। ३ - कृपैयाले मेलुळ्ळ सित्तिगळुमाग। ४ - किञ्जित्कारम्।
१। शरीर पात समय तु कवलं मदीययैव दयया अतिप्रबुद्ध: मामव अवलोकयन्, अप्रच्युत पूर्वसंस्कार मनोरथः, जीर्णमिव वस्त्रं सुखनमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य, तदानीमव मत्प्रसाद लब्ध मच्छरणारविन्दयुगल ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्ति कृत परिपूर्णानवरत नित्य विशदतम अनन्यप्रयोजनानवधिकातिशयप्रिय मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशषावस्थोचित अशषशषतैक रतिरूप नित्यकिङ्करो भविष्यसि ।
स। कत् (सूर् २०) - तिरुवरङ्गऩ् प्रबऩ्ऩरै (रामानुजरै)प् पार्त्तु अऩुक्रहित्तुप् पेसुगिऱार्। नीर् उमदु इन्द प्राक्रुद उडलै विडुम् पॊऴुदु, ऎऩदु इयऱ्कैयाऩ करुणैयिऩाल् उडलै विडुवदऱ्कु मुऩ्बिरुन्ददु पोऩ्ऱ निऱैन्द अऱिवैयुडैयवराय्, तिव्यमङ्गळ विक्रहत्तोडिरिक्कुम् ऎऩ्ऩैये पार्त्तुक् कॊण्डु, नाऩे (नारायणऩे) ऎऩक्कु मुडिविल् अडैयवेण्डियवऩ् ऎऩ्ऩुम् ऎण्णम् सिऱिदुम् माऱादवराय्, किऴिन्द आडैयैक् कळैवदु पोऩ्ऱु स्तूलमाऩ पूद उडलै इङ्गुम्, तॊडर्न्द सूक्ष्मसरीरत्तै विरजा नदिक्करैयिलुम् सुगमागक् कळैन्दु, अप्पॊऴुदु विळम्बमिऩ्ऱि ऎऩदु इऩ्ऩरुळाल् तामरै मलर् पोऩ्ऱ ऎऩ् इरुदिरुवडिगळिलुम् वेऱु पयऩै नाडादु अवऱ्ऱै तियाऩिप्पदैये परम प्रयोजऩमाय्क् कॊण्डु तॊडर्गिऩ्ऱ परबक्ति परज्ञाऩ परमबक्तिगळैप् पॆऱ्ऱु (इप्पक्तिगळाल्) पूर्णमायुम्, इडै विडाददायुम्, ऎप्पॊऴुदुम् मिगत्तॆळिवायुम् वेऱु पलऩिऩ् तॊडर्बऱ्ऱदुम्, ऎल्लाप् पॆरुमैगळैप् पॆऱ्ऱुदुम्, इऩियदुमाऩ ऎऩ् अऩुबवम् एऱ्पड, इत्तगु (पगवत्) अऩुबवत्तिऩाल् तोऩ्ऱियदुम् पऱ्पल पॆरुमैगळ् मिगुन्द पेरऩ्बिऩाल् सॆय्विक्कप्पडुवदुमाऩ ऎल्ला निलैगट्कुम् उगन्द आऩन्दमयमाऩ कैङ्गर्यत्तै (एवल् तेवैगळै)च् चॆय्युम् तासऩाग आगक् कडवाय्।
a - कवऩक् कुऱैवाल् एऱ्पट्ट; b - पलऩ् कॊडुक्कामल्;
१ - प्रमादादिकळाऩ। २ - कुऱ्ऱङ्गळुक्कुप्। ३ - कूडादॊऴिगैयालुम्। ४ - कण्णिऴिवु।
१। सहस्रनामम् (४८३) - अडियार्गळिऩ् कुऱ्ऱङ्गळै पॊरुट्पडुत्तादवऩ्।
२। अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीन त्वां तु प्रणतपरतन्त्रं मनुमह।
उपालम्भोऽयं भोः! श्रयति बत सार्वज्ञ्यमपि त यतो दोषं भक्तष्विह वरद! नैवाकलयसि ॥
वरद स्त, (२०) - वरदऩे वेदवाक्यङ्गळ् तेवरिरुडैय पिऱरुक्कु कट्टुप्पडाद निलैयैच् चॊल्लिऩ अऩ्ऱो। आयिऩुम् तेवरीरै मऱ्ऱैयोरुक्कु अडङ्गियवरायुम्, सरणागदर्गळुक्कु स्वादीऩमाऩवरागवुम् नाङ्गळ् ऎण्णुगिऱोम्। इन्दप् पऴिप्पाऩदु तेवरीरुडैय ऎल्लामऱिन्दवर् ऎऩ्ऱ कुणत्तैयुम् अडैगिऱदु पॆरुवियप्पे; एऩॆऩिल्, नी इव्वुलगिल् उऩ् पक्तर्गळिडम् उळ्ळ कुऱ्ऱत्तै पॊरुट् पडुत्तुवदिल्लैयऩ्ऱो ?
३। तऩ्ऩडियार् तिऱत्तगत्तुत् तामरैयाळागिलुम् सिदगुरैक्कुमेल्
ऎऩ्ऩडियार् अदु सॆय्यार् सॆय्दारेल् नऩ्ऱु सॆय्दारॆऩ्बर्बोलुम्*
मऩ्ऩुडैय विबीडणऱ्का मदिळिलङ्गैत् तिसैनोक्कि मलर्क्कण् वैत्त*
ऎऩ्ऩुडैय तिरुवरङ्गऱ्कऩ्ऱियुम् मऱ्ऱॊरुवर्क्कु आळावरे ?
पॆरियाऴ्। तिरु (४।९-२) - तऩ् अडियार् विषयत्तिल् कुऱ्ऱत्तै पॆरिय पिराट्टियारे सॊऩ्ऩालुम्, ऎऩ् अडियार् अक्कुऱ्ऱत्तैच् चॆय्यमाट्टार्। ऒरुक्काल् सॆय्दाराऩाल् नल्लदैच् चॆय्दऩर् ऎऩ अरुळ्बवर् पोल् तोऱ्ऱमळिप्पवरुम्, पॆरुमैगळै उडैय विबीषणऩुक्काग मदिल् सूऴ्न्द इलङ्गै नगरमुळ्ळ तॆऱ्कु तिसैयैक् कुऱित्तु तामरै मलर् पोऩ्ऱ तिरुक्कण्गळै वैत्तरुळ्बवरुमाऩ ऎऩ् रङ्गनादरुक्कु अल्लामल् वेऱु यारुक्कागवावदु अडिमैयाग विवेगिगळ् आगक्कूडुमो ?
a - स्वरूब वेऱुबाट्टाल्, निलैयिऩ् माऱ्ऱत्ताल्; b - पॊरुन्दुम्, c - वेदम् अऱिन्द;
१ - उबायमाय्। =२ - प्रसाद सहकृत्। ३ - प्रसिद्धम्।
l। पुत्राथं जगदक-झांघिक-ययू-उद्दामभ्रमत्कीर्तिना चातुर्होद्र वितीर्ण विश्ववसुधा चक्रण चक मख:।
राज्ञापङ्क्तिरथन यत्र सकल स्वर्वासि सर्वातिथौ स स्वनैव फलप्रदः फलमपि स्वनैव नारायणः ॥
अनर्क्क रागवम् (३।२०) - उलगिल् ऎङ्गुम् मिक्क विरैत्तु सॆल्लुगिऩ्ऱ अच्वमेदक् कुदिरैयैच् चॆलुत्ति सार्वबॆळमऩ् ऎऩ्ऩुम् पुगऴैप् पॆऱ्ऱवरुम्, अच्वमेद यागत्तिल् नाऩ्गु वेदङ्गळिऩ् प्रयोगङ्गळै अऱिन्दवर्गट्टु पूमि अऩैत्तैयुम् ताऩम् सॆय्दवरुमाऩ तसरद महाराजऩाल् मक्कळ् पेऱ्ऱै विरुम्बि अच्वमेद यागम् सॆय्यप्पट्टदु। स्वर्क्क लोगत्तिलुळ्ळ तेवर्गळ् अऩैवरैयुम् विरुन्दिऩाल् मगिऴ्विक्कुम् इन्द यागत्तिल् श्रीमन् नारायणऩ् ताऩे पयऩ् अळिप्पवऩागवुम्, पयऩागवुम् (तसरदबुत्र रामऩाग) आऩाऩ्।
a - वेरॊरु उबायत्तै इडैयिडामल्; b - विदिक्कप्पट्ट; c - ऎम्बॆरुमाऩुडैय प्रीदियै (अरुळै) इडैयिट्टु इरुप्पदाले;
१ - निऱुत्ति। २ - प्रबत्तियै उबायमॆऩ्ऱुम् पक्तियै उबायान्दरम् ऎऩ्ऱुम्।
a - वेरॊऩ्ऱैयुम् ऎदिर्बारामल् उबायमायिरुत्तल्; b - अऱियवेण्डिय स्वरूबमाय्; c - मऱ्ऱ मिगैप्पडक् कूऱियदऱ्कॆल्लाम्; d - पुरुषार्त्तङ्गळिल् वऱैयऱै काण्गैयाले; e - कर्माविऩाल् एऱ्पट्ट; f - तॆरिन्दुगॊण्डवऩुक्कु;
१ - श्रीरहस्यत्रयसारत्तिले। =२ - अङ्ङ्ऩे कण्डु कॊळ्वदु ऎऩ्ऱु अदिगम्। ३ - ऎऩ्ऱुम् ऎऩ्बदु इल्लै।
१। सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद्विद्यात् समासन लक्षणं सुखदुःखयोः ॥
मनु। (४।६) - पिऱरै वेण्डि पॆऱक् कूडियदु तुऩ्बत्तिऱ्कुक् कारणमागवुम्, तऩ्मुयऱ्सियाल् पॆऱप्पडुवदु इऩ्बत्तिऱ्कुक् कारणमागवुम् आगुम्। इदुवे इऩ्बदुऩ्बङ्गळुक्कुक् कारणमाम्।
२। सत्यानृतं तु वाणिज्यं तन चैवापि जीव्यत । सवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयत ॥
मनु। (४।९) : पॊदुवाग वाणिबम् उण्मैयुम् पॊय्युम् कलन्ददाग इरुप्पदाल् सत्यान्रुदम् ऎऩ वऴङ्गप्पडुम्। आबत्तु इल्लाद पोदु अन्दणऩ् इदऩाल् जीविक्कलाम्, पिऱरुक्कु अडिमैत् तॊऴिल् सॆय्वदु नाय्प् पिऴैप्पु ऎऩ्ऱु कूऱप्पट्टदु। आगैयाल् सेवगत् तॊऴिलै विट्टुविड वेण्डुम्।
a - तडुप्पदऱ्काग आदलाल्; b - इन्द्रियङ्गळैयुम् सरीरत्तैयुम् पॆऱ्ऱदऱ्कु;c - उलगिल् उळ्ळ पिरबुक्कळै नाडिप् पोवदु।
१ - असेविय सेवै।
१। (?) - तॊण्डु सॆय्यत् तगादवर्गळुक्कु तॊण्डु पुरिवदु तऩदु वीऴ्च्चि मुदलियवऱ्ऱुक्कुक् कारणमागुम्।
२। कॆळदम तर्मसअ (१।९) - पुदिय सॆल्वत्तै अडैवदागिय योगत्तैयुम्, अदै परिबालित्तलागिय क्षेमत्तैयुम् अडैवदऱ्कु ईच्वरऩै (वल्लवऩै) अडैय वेण्डुम्,
a - (ऒरुवऩ् कॊडुक्क) वाङ्गिक् कॊळ्वदु मुदलाऩवऱ्ऱिऱ्कागवुम्; b - कवर्न्दु सॆल्लामैक्कुम्; c - कीऴोरै; d - सत्तुवगुणम् मिक्कवर् वाऴुम्।
१ - निर्वाहगर्। २ - ऎऩ्ऱु इरुक्कच्। ३ - भगवत् कैङ्गर्यङ्गळे परमपुरुषार्थङ्गळ्।
१। (?) - सत्तुवगुणम् विष्णुवैक् काट्टुवदु;
२। परभति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं, तथाविध भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशषावस्थोचित अशषशषतैकरतििरूप नित्यकिङ्करो भवानि ।
स। कत्। (सूर्।१७) - परबक्ति-परज्ञान-परमबक्तिगळाल् वरुवदुम्, इडैविडाददुम्, सर्व कालमुळ्ळदुम्, मिग मिगत् तॆळिवुऱ्ऱदुम्, पयऩॆऩ्ऱु इदैत् तविर वेरॊऩ्ऱु इऩ्ऱियुम् इदऱ्कु मेम्बट्टदॆऩ्ऱु ऒऩ्ऱिऩ्ऱियुम् वेण्डप्पडुम् पगवदनुबवत्तैप् पॆऱ्ऱुविट्ट अडियेऩ्, अत्तगैय पगवदनुबवत्ताल् वन्द अळवऱ्ऱ मेऩ्मैयैयुडैय प्रीदियिऩाल् सॆय्विक्कप्पट्ट ऎल्ला तसैगळुक्कुम् तगुन्द अऩैत्तुक् कुऱ्ऱेवल्गळिलेये आसैयुडैय निलैयाऩ तॊण्डऩाग आगक्कडवेऩ्।
१ - सॊऩ्ऩवर्गळुक्कु। २ - शौचन्ति।
१। परमसम्हिदै (३०।९४) - ऎवर्गळ् मिक्क आवल् कॊण्डु पक्तियोगत्तैयो, सिऱन्द तवमागच् चॊल्लप्पट्ट प्रबत्तियैयो अनुष्टित्तु सायुज्यमोक्षत्तै अडैन्दार्गळो अवर्गळ् ऎऩक्कु ऎप्पॊऴुदुम् कैङ्सर्यम् सॆय्दु कॊण्डिरुप्पार्गळ्। अवर्गळ् कर्मबूमिक्कुत् तिरुम्बुवदागिय तुऩ्बम् इल्लादवर्गळायुम् आगिऱार्गळ्।
२। - आयिरम् कोडि कल्बङ्गळ् विष्णुलोगत्तिल् सन्दोषमाग वाऴ्गिऱाऩ्;
३। आब्रह्मभुवनाल्लोकाः पुनरावतिनोऽर्जुन । मामुपत्य तु कौन्तय पुनर्जन्म न विद्यत ॥
कीदै (८।१६) - अर्जुणा, प्रह्मलोगम् उळ्बड ऎल्ला उलगङ्गळुम् अऴिवुडैयवै। (अवैगळै अडैन्दवर्गळुम्
मीण्डुम् पिऱक्किऱार्गळ्।) कुत्तियिऩ् पुत्तिरऩे! ऎऩ्ऩै अडैन्दालो (अदावदु, परमबदत्तैप् पॆऱ्ऱालो) मीण्डुम् पिऱवि इल्लै,
४। आत्मा कवलतां प्राप्तः तत्र गत्वा न शौचति । ईदृशं परमं स्थानं निरयाः त च तादृशाः ॥
पार, (सान्दि।१९६।११) - प्रागिरुद उलगै विट्टु अप्रागिरुदमाऩ श्री वैगुण्डत्तै अडैन्दवर्गळ् वरुन्दुवदिल्लै, श्री वैगुण्डम् इत्तगैय उयर्न्द इडमागुम्। मऱ्ऱ उलगॆल्लाम् नरगम् पोऩ्ऱवै।
a - तॆळिवु; b - इष्टप्पडि नडमाडुगिऱाऩ्; c - विरुप्पत्तैक् कुलैक्कामैयाले;
१ - स्वच्छन्द-विघातम्
a - नॆरुङ्गि इरुप्पदाले; b - मेल् मेले सॊऩ्ऩवऱ्ऱिल्; c - मुऩ्ऩाल् सॊऩ्ऩदु; d - उळ्ळडङ्गि इरुक्कुम्;
१ - सायुज्यम्। २ - आसक्तियाले। ३-परमबदत्तिलुळ्ळ
१। जिदन्दा। (२।३६) - नीण्ड कैगळै उडैयवऩे! सत्य सङ्गल्बऩे ! सालोक्यम् (ऒरे उलगिल् वसिप्पदु), सारूप्यम् (ऒरे उरुव अमैप्पु) ऎऩ्ऱ मोक्षत्तै नाऩ् ऎन्नाळुम् विरुम्बमाट्टेऩ्। उऩ्ऩुडैय सायुज्यम् (सममाऩ पोगत्तैप् पॆऱ्ऱिरुप्पदु) ऎऩ्ऱ मोक्षदैये विरुम्बुगिऩ्ऱेऩ्।
२। श्रीबागवदम् (?) - परमबुरुषऩै उबालित्तवर्गळुळ् सिलर् ऎम्बॆरुमाऩुडैय लोगत्तिल् वसिक्किऩ्ऱऩर्; इदुवे सालोक्यमागुम्। सिलर् ऎम्बॆरुमाऩुक्कु स्मीबत्तिल् वसिक्किऱार्गळ्; इदुवे सामीप्यम् ऎऩप्पडुम्। सिलर् ऎम् पॆरुमाऩुक्कु सममाऩ रूबत्तै अडैगिऩ्ऱऩर्; इदुवे सारूप्यम् ऎऩप्पडुम्। सिलर् ऎम्बॆरुमाऩुक्कु सममाऩ पोगत्तै अनुबविक्किऩ्ऱऩर्; इदुवे सायुज्यमॆऩ्ऱुम् मोक्षमॆऩ्ऱुम् सॊल्लप्पडुम्,
a - सप्तसक्ति - सॊल्लिऩ् (पॊरुळैक् कूऱुम्) आऱ्ऱल्;
१। इदं ज्ञानमुपाश्रित्य मम साधर्म्यंमागताः । सर्गोऽपि नोपजायन्त प्रलय न व्यथन्ति च ॥
कीदै (१४-२) - इन्द ज्ञानरुबमाऩ उबासनत्तैच् चॆय्दु ऎऩ् साम्बत्तैप् पॆऱ्ऱवर्गळ् स्रुष्टि कालत्तिल् पिऱप्पदु इल्लै; प्रळय कालत्तिल् अऴिवदुमिल्ल्।
२। अनन साम्यं यास्यामि नानयाऽह अचतसा । क्षणं मया सहानन नैकत्वं अनया सह॥
पार। (सान्दि - ३१२-३४) - इन्द पगवाऩुडऩ् सममाग इरुक्कैयै अडैयप् पोगिऱेऩ्। नाऩ् इन्द अवित्यैयोडु
सेरप्पोवदिल्लै। ऎऩक्कु इवऩुडऩेये आनन्दादुबवम्। अवित्यैबुडऩ् ऎऩक्कु ऒरुमैप्पाडु इल्लै (ऐक्यमिल्लै)।
a - सङ्गीद सास्त्रम् मुदलियवऱ्ऱिल्; b - अबिनयम् सॆय्बवऩ्; c - (नाडगत्तै)प् पार्प्पवऩुक्कुम्।
१ - सर्वज्ञऩाऩ। २ - ‘व्याबारम्’ ऎऩ्बदु इल्लै। ३ - रसम् ऒत्तिरुक्कैयाले।
a - पिरित्तुच् चॊल्ल;
१ - सिद्धान्तङ्गळ्, २ - मोक्षङ्गळऩ्ऱिक्के’; मोक्षङ्गळिल् पोलऩ्ऱिक्के।
a - उण्डाऩदायिरुक्क; b - कालमुळ्ळ वरैयिल्; c - (तण्डिक्कुम् ऎण्णम्) मुऱ्ऱुम् नीङ्गियवऩागैयाले; d - मेऩ्मेलुम् तॊडर्न्दु वरुगिऱ; e - मीदमिल्लादबडि; f - पोऩालल्लदु; g - आरम्बम् उडैयदायिरुक्कुम्;
१ -nइव्वागारम् ऎऩ्ऱु अदिगम्।
१। प्रह्मसू, (४-४-१२) - तऩ् सङ्गल्बत्तिऩालेये मुक्तऩैच् चरीरमुडैयवऩागवुम् सरीरमिल्लादवऩागवुम् व्यास पगवाऩ् करुदुगिऩ्ऱार्। ऎदुबोल् ? - त्वादसाहम् ऎऩ्ऩुम् यागम् सङ्गल्ब वेऱुप्पाट्टाले ‘सत्रम्, अहीनम् ऎऩ्ऱु इरुवगैप्पडुवदुबोल्। (त्वादसाहत्तिल् पलर् सङ्गल्बित्तुक् कॊण्डाल् सत्रम् ऎऩ्ऱुम्, ऒरुवर् सङ्गल्बित्तुक् कॊण्डाल् अहीऩम् ऎऩ्ऱुम् पॆयर्।)
१ - अप्पडिये। (कुऱिप्पु: इन्द वाक्यम् श्री नयिऩुरासार्यर् अरुळिय संस्क्रुद विरोद परिहारत्तिल् इदं चोक्तं आचार्य-वादिहिंसाम्बुवाहैः ‘किंकरत्वं तु शषस्य स्वामि कार्यैक क निष्ठता’ इति । ऎऩ्ऱु ७९वदु विषयत्तिऩ् मुडिविल् इरुक्किऱदु।
२ - ऎऩ्ऱुम् पिळ्ळाऩ्; ऎऩ्ऩुम्बडि आऴ्वाऩ्। ३ - तीर्क्किऱ। ४ - रसिक्कुम्बडियॆङ्गऩे।
१। (?) - सेषऩिऩ् किङ्गरत् तऩ्मैयावदु ऎम् पॆरुमाऩुक्कुप् पणिविडै सॆय्वदिलेये ईडुबाडु।
a - मगिऴ्च्चियिल् नोक्कु इल्लैयागिल्, b - अङ्गमाय् इरुक्कुम्;
१ - उगप्पाय् निऱ्कुम्।
१। मूलमन्त्रानुबन्धिषु - तिरुमन्दिरत्तोडु तॊडर्बुळ्ळ; तत्त्वोपाय पुमर्थषु - तत्वम्, हिदम्, पुरुषार्त्तम् इवै कळैप्पऱ्ऱिय अर्त्तङ्गळिल् (एऱ्पडक्कूडिय); विरोध-परिहारस्य - विरोदङ्गळै (मुरण्बाडुगळैप्) पोक्कुवदऱ्कु; दिङ्मात्रमिति - तिसैयैक् काट्टुमाप् पोल; दर्शितम् - वऴि काट्टप्पट्टदु।
a - सुदन्दिरमाऩ एऱ्पाडु; b - सेर्बिक्कुम् सेदऩऩै; c - अरसऩैच् चार्न्दिरुत्तल्; d - उलग वऴक्किऩ्बडि; e - उडैयवऩ् ऎऩ्ऱ पॊरुळुडैय विगुदि; f - तऩिप्पट्ट ऒऩ्ऱु; g - मुडिवु;
१ - ऒरु रक्षगऩैक्, २ - सर्वविशिष्टऩ्। आगै याले। ३ - ऒऩ्ऱॆऩ्ऩवुमाम्। ४ - तदर्थमाय्।
१। सॆळनग सम्हिदै - सॊऱ्कळिऩ् तात्पर्य विषयमाऩ ऎम्बॆरुमाऩै अडैयवेण्डुमॆऩ्ऱु प्रार्त्तिक्किऱवऩ् नियमत्तुडऩ् कूडियवऩाय्क् कट्टायमाय् लक्ष्मियिऩिडत्तिलुम् प्रबत्ति सॆय्यवेण्डुम्।
a - ऒप्पुक् कॊळ्ळवेण्डिवरादो; b - सूरियऩ् ऒरुवऩे इरवैप् पोक्कुबवऩ्;
१ - उपायविशषमाय्।
१। मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मधा धृतिः क्षमा ॥
कीदै (१०।३४): अऩैवरिऩ् प्राणऩ्गळैयुम् अबहरिक्कुम् म्रुत्पु नाऩ्। उण्डागप् पोगुम् पॊरुळ्गळिऩ् उत्पत्तियुम् नाऩ्। पॆण्गळुक्कुळ् लक्षिमियुम्, कीर्त्ति, वाक्कु, स्म्रुदि (निऩैवु), मेदा (नुण्णऱिवु), त्रुदि (तैरियम्), क्षमा (पॊरुमै) ऎऩ्ऱ लक्ष्मियिऩ् अंसबूदर्गळाऩदेवदैगळुम् नाऩ्।
२। पॆयरुम् करुङ्गडले नोक्कुम् आऱु
ऒण्बू उयरुम् कदिरवऩे नोक्कुम् - उयिरुम्
तरुमऩैये नोक्कुम् ऒण्दामरैयाळ् केळ्वऩ्
ऒरुवऩैये नोक्कुम् उणर्वु।
मुदल् तिरुवन्दादि (६७) - नदियाऩदु अलैयॆऱिगिऩ्ऱ करुत्त कडलैये नोक्किच् चॆल्लुम्, ऒळिबॊरुन्दिय तामरैप्पू मिग उयर्न्द इडत्तिल् इरुक्कुम् सुर्यऩैक् कण्डे मलरुम्। अवैष्णवर्गळुडैय आत्माक्कळ् आयुळ् मुडिविल् यमदर्मराजऩेये अडैयुम्। (अप्पडिये) वैष्णवर्गळिऩ् ज्ञानमाऩदु ऒळि पॊरुन्दिय तामरैयिल् वसिक्कुम् लक्ष्मियिऩ् नादऩाऩ नारायणऩै मट्टुमे विषयीगरिक्कुम्।
३। तमव शरण गच्छ सर्वभावन भारत! ।
तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
कीदै (१८-६२) - परदवंसत्तवऩे! अन्द सर्वान्दर्यामियाऩ वासुदेवऩैये ऎल्लाविदत्तालुम् सरणमागप् पऱ्ऱु। अवऩदु अनुक्रहत्तिऩाल् कर्मबन्दत्तिलिरुन्दु विडुदलैयैयुम्, परमबदत्तैयुम् अडैवाय्,
a - इयल्बाग; b - इऩ्ऩॊऩ्ऱुडऩ् कूडि इरुत्तलै इल्लैयॆऩ्ऩुदल्; c - तुणिच्चलाऩदु; d - ऒरु पगुदियाऩ;
१ - उपायद्वित्वमागादु। २ - उपयोग-विशषङ्गळैयुम्। ३ - दृष्टिविधियिल्।
a - मऩदैप् पडियवैक्कवेण्डुगैयाले (मऩदिऱ्कु विषयमाक्क वेण्डुगैयाले); b - नडन्दु कॊळ्ळुम् मुऱैक्कु; c - मुडिवु सॆय्दल्; d - वैक्कच् चॆय्गिऱ (वैप्पिक्किऱ);
१ - चित्तलंबनमाग। २ - कृपोत्तंभातिशयत्तालुम्। ३ - पल विडत्तिलुम्।
१। उपाय गृह-रक्षित्रोः शब्दः शरणमित्ययम् । वर्तत साम्प्रतं त्वष उपायार्थैक वाचकः ॥
अहिर्। (७।२९) - इन्द सरणम् ऎऩ्ऱ सॊल् उबायत्तैयुम् वीट्टैयुम्, रक्षगऩैयुम् कूऱुम्। इङ्गे उबायम् ऎऩ्ऱ पॊरुळैये कूऱुगिऩ्ऱदु।
a - विऩैप्पगुदि; b - तिडमाऩ ऎण्णत्तै; c - विवरित्तु;
१ - मेऱ्पट्ट। २ - मेऱ्पट्ट। ३ - अङ्गियाऩ।
१। नीचीभूतो ह्यसावात्मा यत् संरक्ष्यतयाऽर्प्यत । तत्कस्मा इत्यपक्षायां विष्णव स इतीर्यत ॥
अहिर्, (५२-३५,३६) सेषऩाऩ इन्द जीवात्मावै रगऴिक्कप् पडवेण्डियवऩागक् कॊडुप्पदु ऎवऩुक्कु ऎऩ्ऱु केळ्वि वन्दाल्, विष्णुवुक्कु ऎऩ्ऱु अवऩ् सॊल्लबडुगिऱाऩ्।
a - निगऴ्गालत्ताल् कुऱिप्पदाले; b - पयऩ् किट्टुम् वरैयिल्; c - तॊडर्च्चि; d - मऱ्ऱ अन्दन्द मन्दिरङ्गळिल् पोल; e - अनुष्टिक्कुम् कालत्तैक् करुदियदु; f - मुक्ति तसैयिल्;
१ - इदऱ्कु।
१। सकृदव प्रपन्नाय तवास्मीति च याचत । अभयं सर्वभूतभ्यो ददाम्यतद् व्रतं मम॥
रामा। (६।–१८–३३) - ऒरे तडवै प्रबत्ति पण्णिऩवऩुक्कुम् नाऩ् उऩक्कु अडिमैयागिऱेऩ् ऎऩ वेण्डुबवऩुक्कुम् ऎल्लाप् पिराणिगळिडमिरुन्दुम् पयमिल्लामैयैक् कॊडुक्किऱेऩ्। इदु ऎऩ् व्रदम्। (इदु श्रीरामऩ् वसऩम्)
a - कुऱ्ऱेवल् एऱ्ऱुक् कॊळ्ळुबवऩाय्; b - वेण्डादवऱ्ऱै नीक्कुदल्; c - उळ्ळबडियऩ्ऱिक्के; d - ऎव्विदमयक्कमुम् इल्लाद;
१ - कळैयऱुगैयिले। २ - अयथावाक।
१। मन्त्ररत्नतया-श्रुत - मन्द्र रत्नम् ऎऩ्ऱु पुगऴप्पडुगिऱ; अस्मिन् - इन्द, शरणागति-मन्त्र - सरणुगदियै अनुष्टिक्कुम् मन्द्रमाऩ त्वयत्तिल्; विशषचोद्यानां - मुक्कियमाऩ सन्देहङ्गळुक्कु; परिहारः - समादानम्; इत्थं - इप्पडि; निदर्शितः - उदाहरणमागक् काट्टप्पट्टदु।
a - विदिक्किऱ; b - कुऱै कूऱुदल् (अवऱ्ऱै) पोक्कुदल्; c - सॊल्ल वेण्डुम् ऎऩ्ऱ विरुप्पिऩुले;
१ - वरुम्; २ - अनुवदिप्पुदिल् इवऩ् मेल्।
१। श्रीमान् - पिराट्टियुडऩ् कूडियवऩुम्; अच्युतः - तऩ्ऩै अण्डियवर्गळै ऒरु पॊऴुदुम् नऴुवविडादवऩुमाऩ ऎम्बॆरुमाऩ्; अकिञ्चन-धुरीणस्य - उबायान्दरम् अऱ्ऱवर्गळाऩ अगिञ्जऩर्गळुक्कुळ् मुदऩ्मै याऩवऩुयुम्; शोकसागर - संसारत्तिल् एऱ्पडुम् सोगमागिऱ कडलिल्; मज्जतः - मुऴुगिक् कॊण्डिरुप्पवऩायुमुळ्ळ; मम - ऎऩ्ऩुडैय; आत्म-आत्मीय-भरं - ऎऩ्ऩैयुम् ऎऩ्ऩैच् चेर्न्दवर्गळैयुम् काप्पाऱ्ऱुम् पॊऱुप्पागिऱ परत्तै (सुमैयै); आददीत - एऱ्ऱुक् कॊळ्ळट्टुम्।
२। प्रह्मसू। (३-४-३२): उयिर् उळ्ळवरै अनुष्टिक्क वेण्डुम् ऎऩ्ऱु सास्त्रङ्गळिल् विदिक्कप्पट्ट अक्निहोत्रादि आच्रम कर्मङ्गळै पक्ति योगत्तैच् चॆय्यादवर्गळुम् अवच्यम् अऩुष्टिक्क वेण्डुम्।
१-कैङ्गर्यङ्गळुक्कु।
१। अनन्यसाध्य स्वाभीष्ट महाविश्वासपूर्वकम् । तदकोपायता याच्ञा प्रपत्तिः शरणागतिः ।
परदमुऩि (?) - तऩक्कु वेण्डिय पलऩ् वेऱु ऒरुवऩाले कॊडुक्क मुडियाद पोदु महाविच्वास्त्तै मुऩ्ऩिट्टुक् कॊण्डु समर्त्तऩाऩ ऒरुवऩै नीये उबायमाग इरुक्क वेण्डुम् ऎऩ्ऱु पिरार्त्तिप्पदे सरणागदि-प्रबत्ति।
२। त्वमव उपायभूतो म भवति प्रार्थनामतिः । शरणागतिरित्युक्ता सा दवऽस्मिन् प्रयुज्यताम् ॥
अहिर्। (३७।३१) - नीये ऎऩक्कु उबायमाग आगवेण्डुम् ऎऩ्ऱु प्रार्त्तिप्पदाऩ ऎण्णम्दाऩ् सरणागदि ऎऩ्ऱु
सॊल्लप्पडुगिऱदु। अदु इन्दत् तेवऩिडत्तिल् (ऎम्बॆरुमाऩिडत्तिल्) सॆय्यप्पडट्टुम्।
a - सॊल्ल; b - सॊल्लत् तॊडङ्गिय; c - विरोदियाऩ पाबङ्गळैप् पोक्कुवदाग; d - इऩ्ऩॊऩ्ऱै ऎदिर्बारामल्;
१ - गद्यङ्गळिलुम्,
a - निर्णयित्तुळ्ळ पोदु; b - सेर्त्तुक् कॊण्डाऱुम्;
१ -ऎऩ्गिऱ।
१। अपाय-संप्लव सद्यः प्रायश्चित्तं समाचरत् । प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजत् ॥ उपायानामुपायत्व-स्वीकारऽप्यतदव हि॥
ल।त। (१७।९२) - अबरादम् नेर्न्दाल् उडऩे प्रायच्चित्तम् सॆय्यवेण्डुम्। मऱुबडि पगवाऩ्च् चरणमडैवदे इव्विषयत्तिल् प्रायच्चित्तम्, मोक्षत्तिऱ्काग प्रबत्ति सॆय्द पिऱगु कर्मयोगम् मुदलियवऱ्ऱै उबायमागच् चॆय्दाल् अदुवुम् अबरादमागुम्।
a - कवऩक्कुऱैवाल् एऱ्पट्ट तवऱु; b - (पाबत्तिऩ्) पलऩैप् पोक्कुम् मुऱै; c - पयङ्गरमाऩ (उडल् नीक्कुम्) तुरिद उणर्वु;
१ - ऎऩ्गैयालुम्। २ - प्रामादिकत्तिलुम्, नेरानिऱ्कुम् बुद्धि-पूर्व-उत्तराघत्तिल् प्रमाणानुगुणमाग प्रायश्चित्तादिमुखत्ताले। ३ - तात्पर्यम्। आगैयाले। ४ - प्रारब्ध-शरीरादिकळ् निऱ्कक् कुऱैयिल्लै ऎऩ्बदऱ्कु पदिल् प्रारब्ध-शरीरादिकळुक् कीडागक् कुऱैयिल्लै; शरीरादिकळ् किडक्क। ५ - इवरुक्कुम्।
१। तिरुमऱुमार्व निऩ्ऩैच् चिन्दैयुळ् तिगऴवैत्तु
मरुवियमऩत्तरागिल् मानिलत्तु उयिर्गळॆल्लाम्
वॆरुवरक्कॊऩ्ऱु कट्टिट्टु ईट्टियविऩैयरेलुम्
अरुविऩैप् पयऩदुय्यार् अरङ्गमानगरुळाऩे
तिरुमालै (४०) - पॆरिय पिराट्टियैयुम्, श्रीवत्सम् ऎऩ्ऱुम् मऱुवैयुम् तिरुमार्बिल् तरित्तुळ्ळवऩे १ अरङ्गमानगरुळाऩे! इप्पॆरिय पूमियिलुळ्ळ जीवरासिगळै ऎल्लाम् उलगमुऴुदुम् नडुङ्गुम्बडि कॊऩ्ऱुम्, तीयिऩाल् कॊळुत्तियुम् सबादित्त पाबङ्गळै उडैयवर्गळाऩालुम्, च्रिय:पदियाऩ उऩ्ऩै तङ्गळ् नॆञ्जिले निऩैत्तुत् तिडमाऩ नम्बिक्कै युडैयराय् इरुप्पारेयाऩाल् अवर्गळ् ताम् सॆय्द कॊडिय पाबङ्गळिऩ् पयऩै अऩुबविक्कमाट्टार्गळ्।
२। (?) - तत्तुवङ्गळै अऱिन्दु प्रबत्ति सॆय्दवऩ् अन्दच् चरिरत्तिल् प्रारप्त कर्मङ्गळुक्कु मट्टुम् पलऩै अनुबवित्तुक् कॊण्डिरुन्दु पिऩ्बु मोक्ष सुगत्तैप् पॆऱुवाऩ्।
a - पयम् एऱ्पडुवदाल्; b - पयन्दवऩाय्; c - तण्डिप्पदऱ्कागवुम्;
१ - इङ्गु मा शुचः ऎऩ्गिऱत्ताले परिहारम्, इवऩुक्कु गर्भवासादिकळिल्, २ - उद्वगातिशयत्ताले। ३ - कालव्यवस्थै।
१। (?) - तन्दै तऩ् कुमारऩ् नलऩुक्काग कत्ति - कारम् - उप्पु - अक्नि आगियवऱ्ऱाल् कडिऩमाऩ मरुत्तुवच् चॆयल्गळैच् चॆय्वदु पोल, ऎम्बॆरुमाऩुम् तऩ् पक्तर्गळिऩ् पॊरुट्टु तुऩ्बङ्गळै नऩ्मै उण्डाग वेण्डुम् ऎऩ्बदऱ्कागच् चॆय्गिऱाऩ्,
a - सरीर सम्बन्दत्ताल् वरुम्; b - पोक्कवेण्डुम्। c - ऎल्ला तुऩ्बङ्गळुम् पोदल्; d - पसि, तागम् मुदलियवै तविर्न्द; e - विरुम्बक् कूडादु; f - प्रबत्तियागिय सॆयल्, अदैच् चॆय्बवऩ्, अदऩ् सादऩङ्गळ् इवऱ्ऱिल् कुऱ्ऱमिल्लामल्।
१ - शरारानुबान्धियुमाऩ। २ - इङ्गिवऩ्।
१। वि।पु।(१।१७।६४) - कुळिरिऩाल् नॆरुप्पुम् तागत्तिऩाल् तण्णीरुम्, पसियिऩाल् अऩ्ऩमुम् सुगमागत्तोऩ्ऱुगिऩ्ऱऩ। कुळिरुम् तागमुम्, पसियुम् इल्लाद पोदु अक्नियुम्, तण्णीरुम्, अऩ्ऩमुम् तुक्कत्तिऱ्कुक् कारणङ्गळागवे इरुक्कुम्।
१। - गीता उत्तमश्लोक - श्री कीदैयिल् उळ्ळ सरमच्लोगत्तिल्; विशषात् उपसदुषाम् - विसेषमाय् एऱ्पट्टवैगळाऩ, शङ्का - सन्देहङ्गळुम्; तत्परिहाराणां - अदैप् पोक्कदक्क परिहारङ्गळिऩ्; सरणि: - वऴियुम्; इति - इव्वाऱु; समुदाहृता - विळक्किक् कूऱप्पट्टदु।
a - आऱु कादुगळुक्कु (मूवरुक्कु) ऒरे समयत्तिल् केळादबडि;
१ - एऱ्ऱप्पट्टु; ओदप्पट्टु।
१। सर्वः तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । श्रावयत् चतुरो वर्णान् कृत्वा ब्राह्मणं अग्रतः ॥
पार। (सात्ति।३३५।४८) - (सिष्यऩुडैय कुणम् कुलम् मुदलियवऱ्ऱै परीक्षित्त पिऩ्ऩरे वेदत्तै उबदेसिक्क वेण्डुम् ऎऩ्ऱु तऩ् सिष्यर्गळिडम् कूऱिय व्यास पगवाऩ् मेलुम् अनुक्रहिप्पदावदु - सीडर्गळागिय नीङ्गळ् अऩैवरुम् तीमैगळैक् कडप्पीराग; नऩ्मैगळैप् पॆऱुवीराग, पिराम्मणऩै मुऩ्ऩे वैत्तुक् कॊण्डु नाऩ्गु वरुणत्तवरुम् वेदार्त्तमाऩ तर्मत्तै केट्कुम्बडि सॆय्वीराग,
a - इऩ्ऱियमैयाददागैयाल्; b - पिराट्टि, अवळ् ऎप्पोदुम् सेर्त्तिरुत्तल् ऎऩ्बदु मुदलाऩ;
a - निच्चयमागप् पलऩ् तरुम् तऩ्मै;
१ - निलैयैयुम्। २ - जिदन्दैयिल् च्लोगत्वयम्।
१। आध्यात्मिकाधिभौतिकाधिदैविक-दुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानन सह सदा एवं वक्ता यावच्छरीरपातमत्रैव श्रो रङ्ग सुखमास्स्व ।
स। कत्। (सूर् २०) - उडलिल् नोय् पोऩ्ऱवऱ्ऱालुम् पिऱ पिराणिगळालुम्, तैवङ्गळिऩालुम् उण्डागुम् तुक्कङ्गळागिऱ तडङ्गल् सिऱिदुमऱ्ऱ नीर्, त्वयत्तै अदऩ् पॊरुळै मुऴुदुम् सिन्दित्त वण्णमे ऎप्पॊऴुदुम् इप्पडिच् चॊल्लिक् कॊण्डु सरीरम् विडुमळवुम् श्रीरङ्गत्तिलेये सुगमाग इरुक्कक्कडवीर्।
२। जितन्त पुण्डरीकाक्ष नमस्त विश्वभावन ।
नमस्तऽस्तु हृषीकश महापुरुष! पूर्वज ॥ (१)
दवानां दानवानां च सामान्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ (ii)
जिदन्दा (१,२): (१) सॆन्दामरैक् कण्णा! उऩ्ऩाल् इन्द आत्म वस्तु जयिक्कप्पट्टदु; इदु ऎऩ्ऩुडैयदल्लवे: उऩ्ऩुडैयदायिऱ्ऱे। उलगैप् प॥टैत्तवऩे! इन्दिरियङ्गळै नियमिप्पवऩे विरुम्बियदैक् कॊडुक्क वल्लवऩे ! मुदलिल् तोऩ्ऱियवऩे ! इन्द आत्म वस्तु उऩक्के आग वेण्डुम्।
(ii) पगवत् पक्तियुडैवर्गळुक्कुम्, पक्तियऱ्ऱवर्गळुक्कुम् ऎप्पॊऴुदुम् समाऩमागप् पऱ्ऱलाम्बडि इरुक्कुम् उऩ्ऩुडैय तिरुवडियिणैयै उबायमाग(प्) पऱ्ऱुगिऱेऩ्।
३। स्थित मनसि सुस्वस्थ शरीर सति यो नरः । धातु साम्य स्थित स्मर्ता विश्वरूपं च मामजम् ॥
ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् । अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥
वराह सरम सुलोगम् - मऩम् नल्ल निलैयिल् इरुक्क, सरीरमुम् सास्त्रार्दङ्गळै अऱिन्दु मोक्षत्तै विरुम्बुवदऱ्कु एऱ्ऱवाऱु तळर्च्चियडैयादिरुक्स, सरीरत्तिल् तादुक्कळुम् सममाऩ निलैयिलिरुक्क ऎन्द मऩिदऩ् उलगत्तैच् चरीरमाग उडैयवऩुम् कर्मत्ताल् वरुम् पिऱप्पु इल्लादवऩुमाऩ ऎऩ्ऩैच् चरणमडैन्दु निऩैक्किऱाऩो, अवऩ् इऱक्कुम् पोदु कट्टैयैयुम् कल्लैयुम् पोल् सॆयलऱ्ऱुक् किडक्किऩ्ऱ ऎऩ् पक्तऩाऩ अवऩप् पऱ्ऱि नाऩुम् नित्यानुबवम् कॊडुक्क निऩैक्किऩ्ऱेऩ्; अवऩ् मोक्षत्तै अडैयुम् पडि सॆय्वेऩ्।
a - अऱिदऱ्कु मिग ऎळिदायिरुत्तलालुम्; b - आत्मावैप् पऱ्ऱिक् कूऱुम् सास्त्रङ्गळिल्; c - मूऩ्ऱु रहस्यङ्गळैक् कऱ्पित्तल्;
१ - सारदमङ्गळाग श्री रहस्यत्रयसारत्तिले,
१। वि।पु। (५-१३-२२) - मऱ्ऱॊरु कोबगऩ्ऩियुम्, प्राणऩै उळ्ळडक्कि, उलगिऱ्कुक् कारणमुम् परप्रह्म स्वरूबियुमाऩ किरुष्णऩै तियाऩित्तुक् कॊण्डे मोक्षत्तै अडैन्दाळ्।
a - इऱक्कुम् वरैयिल्; b - मुऩ्बे पॆऱ्ऱिरुन्द;
१ - मुक्तराग प्राप्तमाऩाल्; मुक्तराग प्राप्त्तम् जक्माङ्दरङ्गळिल्।
१। रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुः यश्र्च चैद्यस्य कृष्णः । प्रतिभावमपराद्धः मुग्ध सायुज्यदोऽभूः वद किं अपदं आग: तस्य तऽस्ति क्षमायाः ॥
आळ। स्तो। (३३) - सरणागदरक्षणम् पण्णुम् रगुगुलत्तिल् मेलाऩवऩाऩ रामऩाय् अवदरित्तवऩे! अप्पडिप्पट्ट पॆरुम् पावम् सॆय्द कागासुरऩ् विषयत्तिल् सरणागदऩ् ऎऩ निऩैत्तु नी अरुळिऩाय्, कुऱ्ऱत्तै अऱियादवऩ् पोल् इरुप्पवऩे, किरुष्णा, ऒव्वॊरु पिऱवियिलुम् अबरादम् सॆय्द सिसुबालऩुक्कु परमसाम्यरूबमाऩ मोक्षत्तै अरुळिऩाय्। अप्पडिप्पट्ट उऩ्ऩुडैय पॊऱुमैक्कु इलक्कागाद पाबमाऩदु ऎऩ्ऩ इरुक्किऱदु ? (नीये) सॊल्वायाग।
a - पुत्तिक्कुऱैवाले; b - प्राह्मण च्रेष्टर्गळोडु; c - पऴगि;
१ - रहस्य विषयमाग। २ - प्राप्त ज्ञानराय्, ३ - तॆरिय।

१। तिरुन्दक्कण्डु ऎऩक्कॊऩ्ऱुरैयाय् ऒण्सिऱु पूवाय्!
सॆरुन्दि ञाऴल् मगिऴ् पुऩ्ऩै सूऴ् तण्दिरुवण्वण्डूर्
पॆरुन्दण् तामरैक्कण् पॆरुनीळ्मुडि नाल्दडन्दोळ्
करुत्तिण् मामुगिल् पोल् तिरुमेऩियडिगळैये,
तिरुवाय्। (६।१।८) - अऴगिय सिऱिय वडिवुडैय सारिगैप् पऱवैये, सॆरुन्दिमरम्, ञाऴल्क्कॊडि, मगिऴमरम्, पुऩ्ऩै मरम् आगियवैगळाल् कुऴप्पट्ट कुळिर्न्द तिरुवण्वण्डूरिल् ऎऴुन्दरुळियिरुप्पवऩुम्, अरुळॊऴुगुम् तामरैक् कण्गळ्, नीण्ड तिरुमुडि, अगऩ्ऱ नाऩ्गु तोळ्गळ्, नीरुण्ड मेगम् पोल् करुत्त तिरुमेऩि इवऱ्ऱै उडैयवऩुमाऩ ऎऩ् स्वामियै (ऎम्बॆरुमाऩै) नऩ्ऱागप् पार्त्तु वन्दु अवऩ् तिरुमेऩि अऴगैयुम् अवऩ् सॊल्लुम् ऒरु वार्त्तैयैयुम् उऩ् वरवै ऎदिर्बार्त्तिरुक्कुम् ऎऩक्कुच् चॊल्वायाग,
१ - वीऱऴिन्ददॆऩ्। २ - ऎदिरासर्दम्। ३ - वारि पालदामदॆऩऱु।
१। ऒरु पॊय्गैक् करैयिल् इरुवर् सम्बाषिक्किऩ्ऱऩर् -
ऒरुवर् - अलर्न्द अम्बुयत्तु इरुन्दु तेऩ् अरुन्दि इऩ् अगल् अल्गुलार् असैन्दु अडैन्द नडै अऩम् कॊळाददु ऎऩ्? - मलर्न्द तामरैप्पूविल् उट्कार्न्दु अदिल् उळ्ळ तेऩैप् परुगि, अऴगिय अगऩ्ऱअल्गुल् उडैय स्त्रिगळिऩ् असैन्दु नडक्कुम् नडैयै अऩ्ऩप् पऱवै (पऴगिक्) कॊळ्ळामल् (वरुन्दि वाडिक्) किडप्पदऩ् कारणम् ऎऩ्ऩ ?
मऱ्ऱवर् - नलम् तविर्न्ददाल् - तऩ् पॆरुमैयै अदु इऴन्दु विट्टदाल् वरुन्दिक् (किडक्किऱदु)।
ऒरुवर् - अदु ऎऩ्गॊल् ? - अदु ऎऩ्ऩ? विळक्कम् कूऱुङ्गळ्।
मऱ्ऱवर् - नाविऩ् वीऱु इऴन्ददाल् - (तऩ्) नाविऱ्कुळ्ळ (पाल्युम् नीरैयुम् पिरिक्कुम्) सक्तियै इऴन्दु विट्टदाल् (वरुत्तुगिऱदु),
ऒरुवर् - ना अणङ्गु नादर् तन्द नाविऩ् वीऱु इऴन्ददु ऎऩ्। - वाक्कु तेवदैयागिय सरस्वदियिऩ् कणवऩाऩ प्रह्मावाल् कॊडुक्कप्पट्ट नाविऩ् अन्दच् चक्तियै एऩ् (इदु) इऴक्कवेण्डुम् ?
मऱ्ऱवर् - मूण्ड मिण्डरै सलम् तविर्न्दु वादु सॆय्दु साडि सरिवु इलेऩ् ऎऩक् कऩैत्तु उरैत्त वलम् तरुम् कै नायऩार् वळैक्कु इसैन्द कीर्त्तियाल् वारि पालदु आम् ऎऩ्ऱुम् मासिल् अदु वाऴि वाऴि - अडिक्कडि वादत्तिऱ्कु वन्द मुरडर्गळाऩ वादिगळै कुऱ्ऱमिल्लादु वादम् सॆय्दु जबित्तु (इऩ्ऩुम् यार् वादम्बुरिय वन्दालुम्) तळर माट्टेऩ् ऎऩ्ऱु कर्जित्तुक् कूऱिय श्री पाष्यगाररुडैय पुगऴ् वळर्न्दु आच्रिदर्गळुक्कु वेण्डियदैत् तरुम् कैयैयुडैय ऎम्बॆरुमाऩदु सङ्गम् पोऩ्ऱु वॆण्मैयाऩ अप्पुगऴ् उलगॆङ्गुम् परवियदाल् जलम् मुऴुदुम् (वॆण्मैयाऩ) पालागिविट्टदु। (ऎऩवे अऩ्ऩत्तिऩिडम् उळ्ळ पालैयुम् नीरैयुम् पिरिक्कुम् सक्ति पयऩ्बड इडमिल्लादु पोयिऱ्ऱु) अन्दच् चक्तियाल् ताऩे अऩ्ऩत्तिन्गु पॆरुमै, अदै ऎण्णित् तऩ् पॆरुमै पोऩदऱ्कु इव्वऩ्ऩम् वरुन्दिक् किडक्किऱदु।) ऎक्कालत्तिलुम् कुऱैवु पडाद अन्दप् पुगऴ् वाऴक्कडवदु। (पुगऴै वॆण्णिऱमागक् कूऱुवदु कविमरबु)
२। अध्यारोपित - (उण्मैयिल् इल्लादु एऱ्ऱि उरैक्कप्पट्ट;
तत्तदुतिकलहैः - अवरवर्गळिऩ् कूऱ्ऱुगळिऩाल् वरुम् सच्चरवुगळाल्;
अध्यात्म - वेदान्द विषयत्तिल्;
लब्धात्मनां - उरुवम् पॆऱ्ऱवैयाऩ;
शङ्कानां - सन्देहङ्गळुक्कु;
सतां आज्ञां -पॆरियोर्गळिऩ् कट्टळैयै;
शषामिव - परियट्टत्तैप् पोल;
वहता - (तलै मेल्) कॊळ्ळुमवराऩ; ’
श्रीमद्वङ्कटनायकन - श्रीमत् वेङ्गडनादऩाल्;
शषाशीविष - आदिसेषऩिऩ् कॊडिय नञ्जै उडैयवैगळाऩ;
दन्त पंक्तिः - पऱ्कळिऩ् वरिसैयिऩ् अऴगै ऒत्त;
तर्कश्रिया - युक्तिगळिऩ् पॆरुमैयैक्कॊण्डु;
इयं परिहार पद्धति - इन्द परिहारम् सॆय्युम् वऴि;
दिङ्मात्रतः - तिसैयैक्काट्टुम् अळविल् (ओरळवुक्कु) मट्टुम्;
दर्शिता - काट्टप्पट्टदु।
१। समूढं जगत् -अऱिविलिगळ् निऱैन्द उलगम्; अस्मदुक्ति- नम्मुडैय सॊल्लै; स्तोतुं -पुगऴ्वदऱ्को; अथवा - अल्लदु; निंदितं - इगऴ्वदऱ्को; सोदुं - पॊऱुत्तुक् कॊळ्वदऱ्को; (मुऩ् वरट्टुम्)। सुस्थ - निलैयाऩ; अनन्तचिन्तनरस - ऎम्बॊरुमाऩैच् चिन्दिक्कुम् सुवैयिल्; सु खं-इऩ्बत्तै; तस्थुषाम् - पॆऱ्ऱवर्गळाऩ, नः - नमक्कु; किं छिन्नम् - ऎऩ्ऩ नष्टम् वरुम्; यषां - ऎवर्गळुक्कु; वयं - नाम् आसार्यरो; य च - ऎवर्गळ्; नः - नम्मैच् चेर्न्दवर्गळो; शिष्याः - (अत्तगैय) नम् सिष्यर्गळ्; श्रुतिपथ - वेदान्द मार्क्कत्तिल्; शिक्षित-बुद्धयः -पडित्तुत् तेऱिय ज्ञानत्तै उडैयवर्गळायुळ्ळऩर्; इदं - इन्द नूल्; तत्सन्तोष समर्पणक्षमं -अवर्गळुक्कु मगिऴ्च्चि अळिप्पदिल् सामर्त्तियमुडैयदु; साडंबरैः - आडम्बरम् सॆय्गिऱ; परैः - पिऱर्गळाल्; किं - (नमक्कु आगवेण्डियदु) ऎऩ्ऩ ?
२। सडैयऩ् तिऱलवर्गळ् - सडैयैत् तरिक्कुम् सिवऩुडैय पलत् (ताल् ज्ञानत्)तैप् पॆऱ्ऱवर्गळ्; पॆरु ञाऩक् कडलदऩ - पॆरिय ज्ञानमागिय समुत्रत्तै; इडै अमिऴादु कडक्किऩुम् - नडुविल् अमिऴ्न्दु पोगादु ताण्डिऩालुम् (ऎव्वळवु ज्ञानम् पॆऱ्ऱालुम्); ईदु अळवु ऎऩ्ऱु अऱियार् - इदुदाऩ् (अन्द ज्ञानसमुत्रत्तिऩ्) अळवु ऎऩ्ऱु अऱियमाट्टार्गळ्; अडियोमुम् - पागवदर्गळाऩ नामो वॆऩिल्: अऩ्ऱु एऴु विडै उडऩ् अडर्त्तवऩ् - मुऩ् ऒरु नाळ् एऴु काळैगळैयुम् ऒरे स्मयत्तिल् ऒरु सेर अडक्किय कण्णऩुडैय; मॆय् अरुळ् पॆऱ्ऱ नल्लोर् - निलैयाऩ क्रुबैयैप् पॆऱ्ऱ सिऱन्द आसार्यर्गळ्; अडैय अऱिन्दु उरैक्क - मुऴुदुम् (सारार्त्तङ्गळैत् ताङ्गळ्) अऱिन्दु (नमक्कु) उबदेसिक्क; अऱिन्दऩम् - ज्ञानत्तैप् पॆऱ्ऱोम्, विरोद पबिहारम् मुऱ्ऱुम् ॥