१।१
a - वेदान्द सास्त्रम्; b - सत्तुवगुणम् निरम्बिय नल्लोर्; c - सिऱन्ददु;d - ताऴ्न्ददु;
१। तारम्मुदल् - परणवत्तै मुदलक्षरमागक् कॊण्ड (तिरुमन्दिरम् मुदलिय) रहस्यङ्गगळै; ऒदुवित्तार् ताम् - उबदेसित्त आसार्यर्गळ्; तत्तुवङ्गळॆल्लाम् - तत्तुवङ्गळिऩ् स्वरूबत्तै मुऴुदुम्; तगवाल् अऱिवत्तु - (नम्मिडम् उळ्ळ) क्रुबैयिऩाल् उबदेसित्तु; मुत्ति वऴि तन्दार् - मोक्षत्तिऩ् उबायत्तै उबदेसित्त आसायर्गळुडैय; मॊय् कऴले - वलिय तिरुवडिगळे; अत्तिवत्तिल् - अन्दप् परमबदत्तिल्; आर् अमुदम् (आम्) - निऱैन्द अमुदमागुम्; इरु निलत्तिल् - अगऩ्ऱ इप्पूमियिल्; आऱु आम् - उबायमुमागुम्; ऎऩ्ऱु उरैत्तार् - ऎऩ्ऱु उबदेसित्तऩर्,"
१।२
“a - मूल कारणमाय्; b - मऱैन्दु
१। नन्दा विळक्के यळत्तऱ्करियाय
नरनारणऩे करुमामुगिल्बोल् ऎत्ताय्
ऎमक्केयरुळा यॆऩनिऩ्ऱु
इमैयोर् परवुमिडम्
ऎत्तिसैयुम् कन्दारमन्देऩ् इसैबाडमाडे
कळिवण्डु मिऴऱ्ऱ निऴल्दुदैन्दु
मन्दारनिऩ्ऱु मणमल्गुनाङ्गूर्
मणिमाडक् कोयिल् वणङ्गॆऩ्मऩऩे
(पॆरियदिरुमॊ ३।८-१ ) नासमिल्लाददायुम् स्वयम्ब्रगासमायुम् तेसम्-कालम्-वस्तु इवऱ्ऱाल् अळविडमुडियाददुमाऩ स्वरूबत्तैयुडैय ऎम्बॆरुमाऩे! ऎङ्गळुक्कु अरुळवेण्डुम् ऎऩ्ऱु तेवर्गळ् वन्दु पुगऴुमिडमागिय नाङ्गूर् मणिमाडक् कोयिलै ऎऩ् मऩमे! वणङ्गुवाया।
२। मऩऩगमलमऱ मलर्मिसैयॆऴुदरुम्
मऩणुणर्वळविलऩ्बॊऱियुणर्वलैयिलऩ्
इऩऩुणर्मुऴुनलम् ऎदिर्निगऴ्गऴिविऩुम्
इऩऩिलऩॆऩऩुयिर् मिगुनरैयिलऩे।
(तिरुवाय् १-१-२) ऎऩ् मऩमे! असेदनत्तिऩ् वेऱुबट्टवऩाय्, प्रक्रुदि सम्बन्दमऱ्ऱ सेदनऩिलुम् विलक्षणऩाय्, मुक्कालत्तिलुम् तऩ्ऩै ऒत्तवऩुम् मेम्बट्टवऩुम् इरुक्कप् पॆऱादवऩाय्, परिबूर्णमाऩ ञाऩ आनन्द वडिवऩाय्, ऎऩक्कु अन्दर्यामियायुळ्ळ ऎम्बॆरुमाऩुडैय तिरुवडिगळैत् तॊऴुदु उज्जिविप्पायाग।
३। मुळैगदिरै कुरुङ्गुडियुळ्मुगिलै मूवा
मूवुलगुम् कडन्दप्पाल् मुदलाय् निऩ्ऱ
अळप्परियवारमुदै यरङ्गमेय
अन्दणऩै अन्दऩर्दम् सिन्दयाऩै
विळक्कॊळियै मरगदत्तैत् तिरुत्तण्गाविल्
वॆह्ह्काविल् तिरुमालै पाडगेट्टु
वळर्न्ददऩाल् पयऩ्बॆऱ्ऱेऩ् वरुगवॆऩ्ऱु
मडक्किऩियैक् कैगूप्पि वणङ्गिऩाळे।
(तिरुनॆडुन् १४ ) स्वरूबम्-तिरुमेऩि-कुणम् इवऱ्ऱाल् अळविडमुडियादवऩुम् परिबूर्णमाऩ अमुदम् पोऩ्ऱवऩुमाऩ ऎम्बॆरुमाऩैप् पऱ्ऱिक् किळि पाडुवदैक् केट्टु अक्किळियै नोक्कि उऩ्ऩै वळर्त्तऩाल् नऱ्पयऩ् पॆऱ्ऱेऩ्। इङ्गे वा’ ऎऩ्ऱु अऴैत्तुप् परगालनायगि अक्किळियैक् कैगूप्पि वणङ्गिऩाळ्।”
१।३
“a - पॆरुमैयैत् तरुवदाय्; b - इयऱ्कैयाऩ; c - ऎल्लैयऱ्ऱ पॆरुमैयैयुडैय; d - ऎण्णऱ्ऱ; e - तऩ्ऩैच् चरणमडैन्दवर्; f - पिऱविगळाय्; g - तॆय्वत्तऩ्मैयुडैयर्क्कु; h - सास्त्रत्तुक्कु विबरीदच् चॆयल्; i - असूरत्तऩ्मै युडैयर्क्कु; j - तीमैच् चॆयल्
१। अमलऩादिबराऩडियार्क् कॆऩ्ऩैयाट्पडुत्त विमलऩ्,
विण्णवर्गोऩ् विरैयार्बॊऴिल् वेङ्गडवऩ्
निमलऩ् निऩ्मलऩ् नीदिवाऩवऩ् नीळ्मदिळरङ्गत्तम्माऩ्,
तिरुक् कमलप्पादम् वन्दॆऩ् कण्णिऩुळ्ळऩवॊक्किऩ्ऱदे
(अमलऩुदि १): ऎव्वगैक् कुऱ्ऱमुम् अऱ्ऱवऩ् ऎम्बॆरुमाऩ्। अवऩुडैय तिरुवडिक् कमलङ्गळ् तामे वन्दु ऎऩ् ऊऩक्कण्गळुक्कु इलक्काय् निऱ्किऩ्ऱऩवे! ऎऩ्ऩ पाक्यम्!
२। उयर्वऱ वुयर्नल मुडैयवऩ् यवऩवऩ्
मयर्वऱमदिनल मरुळिऩण्यवऩवऩ्
अयर्वऱुममरर्ग ळदिबदियवऩवऩ्
तुयरऱुसुडरडि तॊऴुदॆऴॆऩ्मऩऩे।
(तिरुवाय् १-१-१) इदऱ्कु मेलुम् उयर्न्ददु ऒऩ्ऱु इल्लादबडि ऎल्लैयऱ्ऱ आनन्दत्तैयुडैयवऩ् ऎम्बॆरुमाऩ्।”
१।४
“a - अन्दर्यामि; b -तऩ्ऩैयुम् तऩ्ऩैच् चेर्न्दवर्गळैयुम् स्मर्प्पित्तल; c - तऩ्ऩैयुम् तऩ् विबूदिगळैयुम् अनुबविक्क अळित्तल्; d - लीलाविबूदि - नित्यविबूदि इरण्डुक्कुम्; e - नादऩाय् नडत्तुमवऩ्
१। पॊङ्गगोदंसूऴ्न्द पुवऩियुंविण्णुवगुम्
अङ्गादुञ्जोरामे वाळ्गिऩ्ऱवॆम्बॆरुमाऩ्,
सॆङ्गोलुडैय तिरवरङ्गच्चॆल्वऩार्
ऎङ्गोल्वळैयाल् इडादीर्वरागादे
(नाच्चियार् तिरु। ११-३) : कडल् सूऴ्न्द इन्द लीलाविबूदियुम् परमबदमागिय नित्यविबूदियुम् सिऱिदुम् विडामल् सॆङ्गोल् सॆलुत्ति आळ्गिऩ्ऱ तिरुवरङ्गर् ऎऩ् कैवळैगळैप् पॆऱ्ऱुक् कुऱै तीरुबवरायिऩ् अप्पडिये ऎऩ् कैवळैगळैक् कवर्न्दु सॆल्लट्टुम्। (पिरिवाऱ्ऱामैयोडु आण्डाळ् पेसुवदु)
२ ऎऩ्ऩप्पऩॆऩक्का यिरुळायॆऩ्ऩैप्पॆऱ्ऱवळाय्
पॊऩ्ऩप्पऩ् मणियप्पऩ् मुत्तप्पऩॆऩ्ऩप्पऩुमाय्
मिऩ्ऩप्पॊऩ् मदिळ्सूऴ् तिरुविण्णगर्च्चेर्न्दवप्पऩ्
तऩ्ऩॊप्पारिल्लप्पऩ् तन्दणऩ्दऩदाळ्निऴले
(तिरुवाय् ६-३-९) तिरुविण्णगरप्पऩ् ऎऩक्कु उबगारगऩाय्, वळर्त्त तायुम् पॆऱ्ऱ तायुम् सॆय्युम् प्रीदियै ऎल्लाम् ऎऩ्ऩिडम् सॆय्बवऩाय्, उदवि पुरिवदिल् तऩ्ऩै ऒत्तवर् इल्लाद ऎऩ् अप्पऩाय्, अवऩैप् पिरिन्द ऎऩ्ऩुडैय ताबमॆल्लाम् तीरुम्बडि तऩ् कुळिर्न्द तिरुवडि नीऴलैक् कॊडुत्तरुळिऩाऩ्।
१।५
“a - तऩ्ऩै ऒत्तारुम् मिक्कारुम् इल्लादवऩ्; b - प्रक्रुदि सम्बन्दमऱ्ऱ; c - तिरुवायुदङ्गळागवुम् तिरुवाबरणङ्गळागवुम् उळ्ळ; d - पॆरुमै युडैयवऩाय्; e - जवगैयुडैयऩ्
१। ऒत्तार् मिक्कारै यिलैयाय मामाया
ऒत्तायॆप्पॊरुट्कुम् उयिराय्, ऎऩ्ऩैबॆऱ्ऱ
अत्तायाय्त्तन्दैया वऱियादऩवऱिवित्त
अत्ता, नी सॆय्दऩ अडियेऩऱियेऩे।
(तिरुवाय् २-३-२) तऩ्ऩै ऒत्तारुम् मेम्बट्टवरुम् इल्लाद अऱ्पुदऩाऩवऩे, उलगिल् उळ्ळ मऩिदर् मुदलिय उरुवत्तोडु अवदरित्तु ऎऩक्कु उयिरायुळ्ळवऩे, ऎऩ्ऩैप् पॆऱ्ऱ तायुमागवुम् तन्दैयागवुम् आसार्यऩागवुम् निऩ्ऱु नी ऎऩक्कुच् चॆय्द उदविगळ् ऎण्णमुडियादऩवादलिऩ् अवऱ्ऱै अऱियवल्लेऩल्लेऩ्।
२ कऴियमिक्कदोर् कादलळ् इवळॆऩ्ऱु ऎऩ्ऩै काणक्कॊडाळ्,
वऴुविल्गीर्त्तित् तिरुक्कुऱुङ्गुडिनम्बियै नाण्गण्डबिऩ्,
कुऴुमित्तेवर् कुऴाङ्गळ् कैदॊऴच्चोदिवॆळ्ळत्तिऩुळ्ळे,
ऎऴुवदोर् उरुवॆऩ् नॆञ्जुळ् ऎऴुम् आर्क्कुम् अऱिवरिदे
(तिरुवाय् ५-५-१०) पराङ्गुसनायगि कूऱुगिऩ्ऱाळ्- ऎऩ् ताय्, तऩ् पॆण्णागिय ऎऩक्कु, ऎम्बॆरुमाऩदु पिरिवु वन्दाल् नाळ् आग आग अवऩिडम् कादल् ऎऩक्कुक् कुऱैयट्टुमॆऩ्ऱु अवऩै नाऩ् निऩैक्कक्कूड इडमिल्लामल् सॆय्गिरुळ्। ऎऩ् ताय् ऎव्वळवु तडुत्ताल् ऎऩ्ऩ? पॆरुम्बुगऴऩाऩ तिरुक्कुऱुङ्गुडि नम्बियै नाऩ् कण्डबिऩ् ऎऩ् निलैये वेऱु। नित्यरुम् मुक्तरुम् कूट्टम् कूट्टमाय् वन्दु अऩुबविक्क सोदि वॆळ्ळत्तिऩ् उळ्ळे मिगप् पिरगासिक्किऩ्ऱ विलक्षणमाऩ नम्बियिऩ् तिरुमेऩि ऎऩ् उळ्ळत्तिऩुळ् ऎप्पॊऴुदुम् पिरगासिक्किऩ्ऱदु। अदुवेऱु ऒरुवरुक्कुम् अऱिय मुडियाददायुळ्ळदु।
१।६
a - परमबदत्तिल् परमानन्दत्तुडऩ्; b - मुन्दिय मुन्दियदऱ्कु; c - पिऱ्तिय पिन्दिय उरुवम्
१। सादुसऩत्तैनलियुम् कञ्गऩैच्चादिप्पदऱ्कु
आदियञ्जोदियुरुवै वङ्गुवैत्तिङ्गुप्पिऱन्द
वेदमुदल्वऩैप्पाडि विदिगळ्दोऱुम् तुळ्ळादरर्
ऒदियुणर्न्दवर्मुऩ्ऩा ऎऩ्सविप्पार् मऩिसरे।
तिरुवाय् ३-५-५) ऎल्ला वेदान्दङ्गळालुम् सर्वेच्वरऩागप् पुगऴप्पॆऱ्ऱ ऎम्बॆरुमाऩ् सादुक्कळै हिंसिक्कुम् कंसऩ् मुदलियवर्गळै ऒऴिप्पदऱ्काग अवदारङ्गळुक्कुक् कारणमाय् अऴगियदाय्प् परमबदत्तिल् उळ्ळ सोदियुरुवैप् पोलवे इङ्गुम् वन्दु अवदरित्तु निऱ्कुम् पॆरुमैयैप् पाडि वीदिगळ् तोऱुम् तुळ्ळादार् नऩ्गु कऱ्ऱु ञाऩिगळायुळ्ळवर् मुऩ्बु ऎदैच् चॊल्लि जबिप्पार्? अवर्गळ् मऩिदरेयल्लर्।
२ मुऩ्ऩैवण्णम् पालिऩ्वण्णम् मुऴुदुम्निलैनिऩ्ऱ
पिऩ्ऩैवण्णम् कॊण्डल्वण्णम् वण्णमॆण्णुङ्गाल्
पॊऩ्ऩिऩ्वण्णम् मणियिऩ्वण्णम्बुरैयुन्दिरुमेऩि
इऩ्ऩवण्णमॆऩ्ऱुगाट्टिर् इन्दळूरिरे।
(पॆरिय तिरुमॊऴि ४-९-८) ऎम्बॆरुमाऩे! उऩ् तिरुमेऩि निऱत्तै आराय्न्दु पार्त्ताल् किरुदयुगत्तिल् पाल्बोल् वॆण्मै निऱम्, कलियुगत्तिल् नी कॊळ्ळुम् करुमुगिल्बोऩ्ऱ करुमै निऱन्दाऩ् निलै निऱ्पदाय्त् तॆरिगिऱदु। तिरेदायुगत्तिल् पॊऩ्ऩिऱत्तैयुम् तुवाबरयुगत्तिल् पसुमैनिऱत्तैयुम् कॊळ्गिऩ्ऱाय्। इन्द अर्च्चैत् तिरुमेऩि ऎऩ्ऩ निऱम् कॊण्ड तॆऩ्बदैक् काट्टियरुळवेण्डुम्।”
१।७
“a - अबिमानि तेवदैयायिरुप्पदाले; b - मऱ्ऱॊरु व्यूह वगुप्पुक्कळ्;
१। पालिऩ् नीर्मै सॆम्बॊऩ् नीर्मै पासियिऩ् पसुम्बुऱम्
पोलुरिमै पॊऱ्पुडैत् तडत्तुवण्डु विण्डुलाम्
नीलनीर्मैयॆऩ्ऱिवै निऱैन्दगालम् नाऩ्गुमाय्
मरलिऩर्मै वैयगम् मऱैत्तदॆऩ्ऩ नीर्मैये।
(तिरुच्चन्द ४४) - किरुदयुगत्तिल् ऎम्बॆरुमाऩदु निऱम् पाल्बोऩ्ऱदु। तिरेदायुगत्तिल् सॆम्मैयाऩदु। तुवाबरयुगत्तिल् पसुमै निऱम्। कलियुगत्तिल् करुमै निऱम्। इन्द निऱङ्गळुडऩ् अन्द अन्द युगङ्गळिल् अवदरित्तु अवऱ्ऱै नडत्तिप् पोगुम् ऎम्बॆरुमाऩदु सॆळलप्यत्तै मक्कळ् अऱिन्दु वाऴामल् पुऱक्कणित्तदु ऎऩ्ऩ तऩ्मैयो।
२ आऩाऩाळुडैयाऩ् ऎऩ्ऱु अह्देगॊण्डुगन्दुवन्दु,
ताऩे इऩ्ऩरुळ् सॆय्दु ऎऩ्ऩै मुऱ्ऱवुम् ताऩाऩाऩ्
मीऩायामैयुमाय् नरसिङ्गमुमाय्क् कुऱळाय्,
काऩारेऩमुमाय्क् कऱ्कियामिऩ्ऩम् कार्वण्णऩे।
(तिरुवाय् ५-१-१०) मत्स्ययमाय्क् कूर्ममाय्, नरसिङ्गमाय्, वामनऩाय्, वराहमाय्, इऩि वरप्पोगुम् कऱ्कियाय् मऱ्ऱुम् अवदारङ्गळैयॆल्लाम् ऎऩक्कागवे सॆय्दु ऎऩ्ऩै अणैत्तुक् कॊण्डाऩ् ऎऩ्ऱु नाऩ् निऩैत्तदैये कॊण्डु ताऩे ऎऩ्मीदु इऩिय अरुळैच् चॆय्दु ऎऩ्ऩै उत्तेसित्ते मऱ्ऱुम् ऎल्ला अवदारङ्गळैयुम् ऎऩक्कुक् काट्टियरुळिऩाऩ् ऎम्बॆरुमाऩ्।”
१।८
“a - आळुगैक्कु उट्पट्ट पॊरुळ्गळोडुम्; b - विबव रूबङ्गळिऩ् मऱ्ऱॊरु वगुप्पुक्कळ्
१। कण्गळ्सिवन्दु पॆरियवाय्वायुम्गिवन्दु कऩिन्दु,
उळ्ळे वॆण्बविलगु सुडरिलगु विलगु मगरगुण्डलत्तऩ्,
कॊण्डल्वण्णऩ् सुडर्मुडिवऩ् ताऩ्गुदोळण् कुऩिसार्ङ्गऩ्
ऒण्सङ्गदैवाळ् आऴियाऩ् ऒरुवऩ् अडियेऩुळ्ळाऩे।
(तिरुवाय् ८-८-१) ऎम्बॆरुमाऩ् ऎऩ्ऩै अणैयप् पॆऱ्ऱ मगिऴ्च्चियाल् अवऩ् कण्गळ् सिवन्दु अगऩ्ऱु विट्टऩ। तिरुवायुम् सिवन्दु कऩिन्द कऩिबोल् आयिऱ्ऱु। तिरुवायिऩुळ् वॆण्मैयाऩ मुत्तुक्कळ् पोल् पल् वरिसै विळङ्गुगिऩ्ऱदु। इरण्डु तिरुच्चॆविगळिलुम् मगर कुण्डलङ्गळ् असैगिऩ्ऱऩ। करुमुगिल् पोऩ्ऱ तिरुमेऩि निऱम्, तिरुमुडियिल् किरीडम् सुडर्विडुगिऩ्ऱदु। नाऩ्गु तोळ्गळुम् ऎऩ्ऩै अणैत्तबिऩ् मिगप् पिरगासिक्किऩ्ऱऩ। वळैन्द सार्ङ्गम् - तिरुवाऴि - तिरुच्चङ्गु - कदै - वाळ् आगिय ऒप्पऱ्ऱ पञ्जायुदङ्गळुडऩ् अडियेऩदु मऩत्तिऩुळ् पिरगासिक्किऩ्ऱाऩ्।
२। तमगुगन्द तॆव्वुरुवम् अव्वुरुवम् ताऩे
तमरुगन्द तॆप्पेर् मऱ्ऱप्पेर् - तमरुगन्दु
ऎव्वण्णम् सिन्दित्तिमैया तिरुप्परे
अव्वण्णम् आऴियाऩाम्
(मुदल् तिरुव ४४) ऎम्बॆरुमाऩ् अडियार्गळ् विरुम्बियवाऱु उरुवम् कॊण्डु अवदरिप्पाऩ्। अवर् विरुम्बिय तिरुनामत्तैये कॊळ्वाऩ्। कुणम् लीलै मुदलियवऱ्ऱैयुम् अडियार्गळ् अऩुसन्दिक्क विरुम्बुगिऱबडियॆल्लाम् पिरगासिक्कच् चॆय्वाऩ्।
१।९
a - पगवाऩ् ताऩे वन्दु तोऩ्ऱिय तलम्; b - तेवर्गळाल् पिरदिष्टै सॆय्यप्पट्ट तलम्; c - मुऩिवर्गळ् स्ताबित्त तलम्; d - सादारण मऩिदर् अमैत्त तलम्; e - परमैगान्दिगळ् स्ताबित्त तलम्; f - ऎल्ला अबसारङ्गळैयुम् क्षमिप्पवऩ्; g - आरादिप्पवर्गळुक्कु वसप्पट्ट तऩ्मै; h - सेषत्वम् - सेषित्वम् इरण्डुम् कलन्ददाय्
१। तञ्जमागियदन्दैदायॊडु ताऩुमाय् अवैयल्लऩाय्
ऎञ्जलिल् अमरर्गुलमुदल् मूवर् तम्मुळ्ळुमादियै,
अञ्जिनीर् उलगत्तुळ्ळीर्गळ् अवऩिवऩ् ऎऩ्ऱु कूऴेऩ्मिऩ्,
नॆञ्जिऩाल् निऩैप्पाऩ्यवऩ् अवऩागुम् नीळ्गडल्वण्णऩे
(तिरुवाय् ३-६-९) । उलगिल् उळ्ळीर्गळे! सर्वविद पन्दुवाय्प् पिरमऩ् सिवऩ् इन्दिरऩ् इवर्गळाल् तियाऩिक्कप्पडुम् कारण वस्तुवाऩ ऎम्बॆरुमाऩुडैय मेऩ्मैयैक् कण्डु अञ्जि अत्तगैय परमबदनादऩ् इन्द अर्च्चै वडिविल् इरुप्पाऩा ऎऩ्ऱु ऐयप्पडादीर्गळ्। नीङ्गळ् उळ्ळत्ताल् ऎन्दत् तिरुमेऩियै निऩैक्किऩ्ऱीर्गळो, अन्दत् तिरुमेऩियुडऩ् वन्दु सेवै तरुवाऩ्।
२। भुजैश्चतुर्भिः समुपेतमेतद्रूपं विशिष्टं दिवि संस्थितं च ।
भूमौ गतं पूजयतांप्रमेयं सदा हि तस्मिन् निवसामिति देवाः । ।
(पार-मॆळसल ३-३४)। तेवर्गळे! परमबदत्तिल् इरुक्किऱ ऎऩ् उरुवये नाऩ्गु कैगळुडऩ् सिऱप्पुडैयदाय् अळवऱ्ऱ पॆरुमैयुडैयदाय्प् पूलोगत्तिल् अर्च्चारूबत्तिल् अवदरित्तिरुक्किऱदु। अदिल् ऎप्पॊऴुदुम् नाऩ् वसिक्किऱेऩ् ऎऩ्ऱु उणर्न्दु नीङ्गळ् वऴिबडुङ्गळ्। (तेवर्गळुक्कुच् कण्णऩ् कूऱियदु)”
१।१०
“a - पाबत्तै नीक्कुवदुम् तियानत्तिऱ्कु ऎळियदुम्; b - ताऴ्न्द तत्तुवम्; c - उरुवत्तालुम् सक्ति मुदलियवऱ्ऱालुम् कुऱैवुडैयदु; d - जीवऩ्
१। तऩ्ऩुळेदिरैत्तॆऴुम् तरङ्गवॆण्दडङ्गडल्
तऩ्ऩुऩेदिरैत्तॆऴुत् तडङ्गुगिऩ्ऱदऩ्मैबोल्
निऩ्ऩुळे पिऱन्दिऱन्दु निऱ्पवुम् तिरिबवुम्
निऩ्ऩुळे यडङ्गुगिऩ्ऱ नीर्मैनिण्गण् निऩ्ऱदे
(तिरुच्चन्द १०) ऎम्बॆरुमाऩे! अलैगळ् वीसप्पॆऱादु ऒय्न्दिरुक्कुम् कडल् काऱ्ऱिऩाल् पेरलैगळ् वीसप्पॆऱ्ऱुक् काऱ्ऱु निऩ्ऱदुम् अलैयिऩ्ऱि अडङ्गिविडुवदुण्डु। अव्वाऱे तावर-जङ्गमप् पॊरुळ्गळॆल्लाम् उऩ्ऩिडमे पिऱन्दु उऩ्ऩिडमे लयित्तु उऩ् स्वरूबत्तुक्कुळ्ळेये अडङ्गिप् पोगुम् तऩ्मै उऩ्ऩिडमे उळ्ळदु।
२ तिरुक्कण्डेऩ्बॊण्मेऩि कण्डेऩ् तिगऴुम्
अरुक्कणणिनिऱमुम् कण्डेऩ्-सॆरुक्किळरुम्
पॊऩागऴिगण्डेऩ् पुरिसङ्गम्गैक्कण्डेऩ्
ऎऩ्ऩाऴि वण्णण् पालिऩ्ऱु।
(मूऩ्ऱान्दिरुवन्दादि १) ऎम्बॆरुमाऩिडम् मुदलिल् पॆरिय पिराट्टियै सेवित्तेऩ्। अऴगिय तिरुमेऩियै सेवित्तेऩ्। अदऩ् निऱत्तै सेवित्तेऩ्। तिरुवाऴियाऴ्वाऩै सेवित्तेऩ्। तिरुच्चङ्गै सेवित्तेऩ्।”
२।११
a - वेऱॊरु ञाऩत्तै ऎदिर्बारादु ताऩे तोऩ्ऱुदल्; b - ञाऩत्तिऩ् उदवियिऩ्ऱियुम् ञाऩत्तिऩ् उदवियालुम्; c - ऎळ्ळुक्कुळ्; d - अरणिक्कट् टैक्कुळ्; e - माऱुबाडु इल्लाददाय्; f - सत्तुवम्- रजस् - तमस् आगिय मुक्कुणङ्गळुम् अऱ्ऱदाय्; g - सरीर सम्बन्दमिऩ्ऱित् तऩित्त निलैयिल्; h - इलक्कु; i - पॊदुवाऩर्; j- अदुबविक्क उरियदु; k - पिऱर् अऱियुम्बोदु; l - संसारत्तिल् अगप्पट्टवर्; m - संसार पन्दम् इल्लादवर्; n - कर्ममागिय वलिय कयिऱ्ऱाल्; o - पॆरिय तुक्कत्तै अनुबविक्कुम् इडमागिय सरीरम्
२।१२
“a - प्रक्रुदि मण्डलत्तिल्; b - तुऩ्बुऱुगिऩ्ऱ; c - पक्कुव निलैयिऩ् काल वेऱुबाडु; d - प्रबत्ति सॆय्युम् समयत्तै ऎदिर्बार्क्किऩ्ऱ
१। अम्माऩाऴिप्पिराऩ् अवऩॆव्विडत्ताऩ् याऩार्
ऎम्माबावियर्क्कुम् विदिवाय्क्किऩ्ऱु वाय्क्कुङ् गण्डीर्
कैमा तुऩ्बॊऴित्तायॆऩ्ऱु कैदललै पूसलिट्टे
मॆय्म्माला यॊऴिन्देऩ् ऎम्बिराऩुमॆऩ्मेलाऩे।
(तिरुवाय् ५-१-७) सर्वेसुवरऩुऩ अवऩ् ऎत्तगैय पॆरुमैयुडैयऩ्! ऎल्लावऱ्ऱाऩुम् मिगत् ताऴ्न्द नाऩ् ऎत्तगैयऩ्!। कजेन्द्रऩदु तुऩ्बत्तै ऒऴित्तवऩे! ऎऩ्ऱु तलैमेल् कैगूप्पि मेलुक्कुच् चॊल्लिवैत्तेऩ्। अवऩ् तऩ् करुणैयाल् ऎऩ्ऩै उण्मैयाऩ पक्तियुडैयऩाक्कि अवऩुम् ऎऩ्ऩिडम् मिक्क आर्वमुडैयऩायुळ्ळाऩ्। आदलिऩ् ऎत्तगैय महाबाबि कळुक्कुम् ऎम्बॆरुमाऩ् तिरुवरुळ् पलिक्कुम् कालम् वरुम्बोदु पलित्तेविडुम्।”
२।१३
“१। याऩे ऎऩ्ऩै अऱियगिलादे ?
याऩे यॆऩ्ऱऩदे वॆऩ्ऱिरुत्तेऩ्
याऩे नी ऎऩ्ऩुडैमैयुम् नीये
वाऩेयेत्तु मॆंवाऩवरेऱे!
(तिरुवाय् २-९-९) : परमबदम् मुऴुवदुम् तुदिक्किऩ्ऱ अन्द वाऩत्तिलुळ्ळार्क्कु च्रेष्टऩाऩवऩे! नाऩे (ऎऩदु कर्मत्ताले) उऩक्कु उडलाऩ ऎऩ्ऩै तॆरिन्दुगॊळ्ळमाट्टादबडि अऱिविलियागि (अक्ञानियागि) नाऩ् नाऩे, स्वदन्द्रऩे, ऎऩदु ऎऩ्बदु ऎऩ्ऩुडैयदे ऎऩ्गिऱ प्रान्दि ञाऩमुडैयवऩुगि नॆडुनाळ् इरुन्देऩ्।आऩल् उण्मैयिल् नी ऎऩक्कु अन्दरात्मावे, ऎऩदु ऎऩप्पट्टदऱ्कु आत्मावुम् नी ऒरुवऩे।”
२।१४
a - कोष्टियिल् सममाग इरुन्दुम्; b - तामरैक् कण्णऩाऩ ऎम्बॆरुमाऩै; c - वरुम् सेदनऩुक्कागप् परमबदत्तै अलङ्गरिप्पवऩागिय पगवाऩ्
२।१५
“a - मुडिवुडैयदु; b - मुडिवऱ्ऱदु; c – ऎम्बॆरुमाऩ् तिरुवुळ्ळत्तुक्कु विबरीदमायय् नडप्पदिल् रुसि; d - नित्यसूरिगळिल् अवरवर् अदिगारत्तुक्कुम् एऱ्पट्ट वरैयऱै; e - तॊडक्कमुम् मुडिवुम् इल्लाददु; f - इरुबत्तारावदु तत्त्वम्; g - इरुबत्तैन्दाम् तत्त्वम्; h - तऩ् अडियार्गळ्; i - तऩ् सुदन्दिरत्ताल् एऱ्पट्टवै; j - ऎम्बॆरुमाऩुक्कु वसप्पट्टमैयाल् वन्दवै; k - मेलाऩ तलैवऩ्; l - नडुविल् उळ्ळ तलैवऩ्
२।१६
“a - इरुप्पिडमाऩ; b - वरिसैयाग; c - आसै, तुऩ्बम्; d - कवऩक्कुऱैवु मदिमयक्कम्; e - मुक्कुणङ्गळुम् सम अळविल् इरुत्तल्; f - सङ्fकल्बत्तैत् तऴुविय कालवरैयऱैयुळ्ळ; g - मुक्कुणङ्गळिऩ् एऱ्ऱक्कुऱैवु
१। मङ्गवॊट्टुऩ्मामायै तिरुमालिरुञ्जोलैमेय
नङ्गळ् कोऩे याऩे नीयागि ऎऩ्ऩैयळित्ताऩे,
पॊङ्गैम् पुलऩुम् पॊऱियैन्दुम् करुमेन्दिरियमैम्बूदम् ,
इङ्गिव्वुयिरेय्डबिरगिरुदि मानाङ्गारमऩङ्गळे।
(तिरुवाय् १०-७-१०)। मऩिदर्गळिऩ् उळ्ळत्तैक् कॆडुक्कवल्ल सप्तम् मुदलिय ऐन्दु विषयङ्गळुम् अवऱ्ऱिल् इऴुत्तुच् चॆल्लुम् ऐन्दु ज्ञानेन्द्रियङ्गळुम् अवऱ्ऱिल् ईडुबडुम् ऐन्दु कर्मेन्द्रियङ्गळुम् सरीर वडिवु कॊण्ड ऐन्दु पूदङ्गळुम् मूलप्रक्रुदि - महाऩ् - अहङ्गारम् मऩस् आगिय इवै अऩैत्तुम् ऒऴियुम्बडि नी अरुळ्बुरिय वेण्डुम्।
२।१७
“a - इम्मुऱैयिले; b - मुन्दिय निलै मुऴुवदुम् कऴियामलुम् पिन्दिय निलै
मुऴुवदुम् वरामलुमुळ्ळ वस्तु; c - पाऩैक्कु मण्बोल् उबादान कारणमाऩ; d - मुऱैयै; e - नडुविल् तडैयिऩ्ऱि; f - कारणम्
१। पूनिलाय ऐन्दुमाम्ब् पुऩऱ्कण्निऩ्ऱ नाऩ्गुमाय्त्
तिनिवाय मूऩ्ऱुमाय्च् चिऱन्दगा लिरण्डुमाय्
मीदिलाय तॊऩ्ऱुमागि वेऱु वेऱु तऩ्मैयाय्
नीरिलाय वण्ण निऩ्ऩै यार् निऩैक्कवल्लरे।
(तिरुच्चन्द १): ऎमबॆरुमाऩे! पूमियिल् उळ्ळ ऐन्दु कुणङ्गळुक्कुम्, नीरिल् उळ्ळ नाऩ्गुक्कुम्, तेजस्सिल् उळ्ळ मूऩ्ऱुक्कुम्, वायुविल् उळ्ळ इरण्डुक्कुम्, आगायत्तिल् उळ्ळ ऒळ्ऱुक्कुम् निर्वाहम् सॆय्बवऩाय् वॆव्वेऱु वस्तुक्कळुक्कुम् अन्दर्यामियाय् नी निऱ्किऱ पडियै याराल् विळक्कमाग अऱियमुडियुम्?”
२।१८
“a - सङ्गल्बत्तैत् तऴुवि नडक्किऩ्ऱ; b - क्षणगालम्; c - मादम्; d - युगम्; e - पिरमऩिऩ् वाऴ्विल् ऒरु नाळ्; f - पिरमऩदु नूऱाण्डु वाऴ्विल् पादि; g - पिरमऩदु मुऴु आयुळ्; h - अदिलुम् पॆरिय कालम्; i - नियमिक्कप् पट्ट; j - कारणमऩ्ऱु
१। अनादिर्भगवान् कालॊ नान्तॊ अस्य द्विज विद्यते ।
अव्युच्छिन्ना ततस्त्वेते सर्गस्थित्यन्त संयमाः ॥
(विष्णु पुरा १-२-२६) मैत्रेयरे! पॆरुमैयुडैय कालत्तुक्कु उऱ्पत्तियुम् अऴिवुम् इल्लै। अदऩुल् पडैप्पु, कात्तल्, अऴिवु ऎल्लाम् तॊडर्न्दु वॆळ्ळम्बोल् नडैबॆऱुगिऩ्ऱऩ।”
२।१९
“a - मुक्कुणङ्गळ् इल्लाददु; b - मुक्कुणङ्गळुक्कुम् इरुप्पिडम्: C - इरुप्पिडमाऩ; d - पोक्कै; e - पॆरिय योगिगळिऩ्; f - वाक्कालुम् मऩत्तालुम्; ८ - अळविडमुडियाद
१। तॆळिविसम्बुगडिदोडित् तीवळैत्तुमिऩ्ऩिलगुम्
ऒळिमुगिल्गाळ् तिरुमूऴिक्कळत्तुऱैयुम् ऎण्सडाक्कुक्
तॆळिविसम्बु तिरुनाडात् तीविळैयेऩ् मऩत्तुऱैयुम्
तुणिवार्गट्कुऴलार्क् कॆऩ्दूदुरैत्तल्सॆप्पुमिऩे।
(तिरुवाय् ९-७-५) (मेगङ्गळैत् तुदु विडुगिऩ्ऱाळ् पराङ्गुस नायगि) मिऩ्गळ् विळङ्ग वाऩिल् तिरियुम् मेगङ्गळे, तिरुमूऴिक्ळत्तिल् सोदिवडिवमाय् वाऴ्बवराय्, महाबाबियाऩ ऎऩ् उळ्ळत्तै स्वयम्ब्रगासमाऩ परमबदमाग निऩैत्तु उऱैबवराऩ ऎम्बॆरुमाऩिडम् नाऩ् विडुक्कुम् तूदुच् चॆय्दियैच् चॊल्लुङ्गळ्।
२ पॊऩ्ऩुलगाळीरो पुवऩमुऴुदाळीरो,
नऩ्ऩलप्पुळ्ळिऩङ्गाळ् विऩैयाट्टियेऩ् नाऩिरन्देऩ्,
मुऩ्ऩूलगङ्गळॆल्वाम् पडैत्त मुगिल्वण्णऩ् कण्णऩ्,
ऎऩ् नलङ्गॊण्ड पिराऩ्ऩार्क्कि ऎऩ् निलमैयुरैत्ते
(तिरवाय् ६-८-१) (पराङ्गुस नायगि ऎम्बॆरुमाऩिडम् पऱवैगळैत् तूदु विडुम्बोदु) पावियागिय नाऩ् उङ्गळै वेण्डुवदु ऎम्बॆरुमाऩिडम् ऎऩ् कष्ट निलैयैच् चॊल्वदु ऒऩ्ऱे। इव्वुदवि सॆय्दु इदऱ्कुप् परिसाग नाऩ् उङ्गळुक्कुक् कॊडुक्कुम् श्रीवैगुण्डमागिय नित्य विबूदियैयुम् संसार मण्डलमागिय लीला विबूदियैयुम् उङ्गळुडैयऩवागक् कॊण्डु आळ्वीर्गळ्।
३। अवऩे अरुवरैयाल् आनिरैगळ् कात्ताऩ्,
अवऩे अयणिमरुदम् साय्त्ताऩ्,
अवऩे कलङ्गाप्पॆरुनगरम् काट्टुवाऩ् कण्डीर्
इलङ्गा पुरमॆरित्ताऩ् ऎय्दु,
(मूऩ्ऱान्दिरुव ५१): कोवर्त्तऩ मलैयाल् पसुक्कळै रक्षित्तु, मरुदमरङ्गळै मुऱित्तुत् तळ्ळि, इलङ्गैयै ऎरित्तवऩाऩ ऎम्बॆरुमाऩे ऎन्नाळुम् कलङ्गाद पॆरुनगरमागिय परमबदत्तैक् काट्टित् तरुवाऩ्।
२।२०
“a - अळविडमुडियाद; b - अनुबविक्कप्पडुम् वस्तु; c – अनुबवत्तुक्कुच् चादऩम्; d - अनुबविक्क एऱ्ऱ इडम्; e - सरीरम् मुदलिय उरुविल्; f - तेसम्; g - आदिसेषऩॆऩ्ऩुम् तॆय्वत्तिऩ् वडिवमाऩ; h - ऎम्बॆरुमाऩ् उलगत्तिऩ् नलत्तैच् चिन्दिक्कुम् इडमागिय कट्टिल्; i - मोक्षत्तै विरुम्बुम् निलै; j - मोक्षत्तै अडैन्दु विट्ट निलै; k - अनुबविक्क एऱ्ऱदु; l - ऒत्तिरुत्तल्
१। वैकुण्ठे तु परे लॊके श्रिया सार्धं जगत्पतिः ।
आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह ॥
(लैङ् पुरा ) उयर्न्द श्रीवैगुण्डत्तिल् लोगनादऩऩ ऎम्बॆरुमाऩ् पिराट्टियुडऩ् पिऱराल् सिन्दिक्क मुडियाद पॆरुमैयुडैयऩाय् मुक्तर् कळुडऩुम् नित्यसूरिगळुडऩुम् ऎऴुन्दरुळियुळ्ळाऩ्।
२।२१
“a - सेदनअसेदनङ्गळ् सेषमायिरुत्तल्, ऎम्बॆरुमाऩ् सेवियायिरुत्तल्; b - नियमित्तल् - नियमिक्कप्पडुदल्; c - अवऩ् कलन्दिरुप्पदऱ्कु इडमायिरुत्तल् ऎल्लावऱ्ऱिलुम् कलन्दिरुत्तल्; d - ऎल्लावऱ्ऱैयुम् तरित्तल् - तरिक्कबडुदल्; e - सेर्न्दिरुत्तल्
१। पिऱन्दमाया पारदम्बॊरुदमाया नीयिऩ्ऩे,
सिऱन्दगाल् तीनीर्वाऩ् मण्बिऱवुमाय पॆरुमाऩे,
कऱन्दबालुळ् नॆय्येबोल् इवऱ्ऱुळॆङ्गुम् कण्डुगॊळ्,
इऱन्दुनिऩ्ऱ पॆरुमाया उऩ्ऩैवॆङ्गे काण्गेऩे
(तिरुवाय् ८-५-१०) पूवुलगिल् पल्वेऱु अवदारङ्गळैच् चॆय्दरुळुम् ऎमबॆरुमाऩे! पञ्ज पूदङ्गळैयुम् अवऱ्ऱिऩ् कारियप् पॊरुळ्गळैयुम् सरीामागक् कॊण्ड पॆरुमाऩे! कऱन्द पालिऩुळ् नॆय् कण्णुक्कुप् पुलप्पडादु इरुप्पदु पोल् नी ऎल्ला वस्तुक्कळिलुम् इरुन्दुम् कण्णाल् काणमुडियादवऩायुळ्ळाय्। इप्पडि ऎदिरे इरुन्दुम् नी उऩ्ऩैक् काट्टुवदिल्लै। इऩि उऩ्ऩै ऎङ्गे काण्बेऩ्?