तत्त्व-नवनीतम्

विळक्क उरै १।१ १। उयिरुम् - सेददमुंस उडलुम् - असेददमुम्, उडलाग – (तऩक्कु) शरीरमरग निऱ्क, ओङ्गि - उयर्न्दु, तयिर् वॆण्णॆय् - तयिरैयुम् वॆण्णैयैयुम्, तारणियोडु उण्डाऩ् - पूमियोडु उण्डवरुम्, पयिरिल् कळै पोल् - (सादु ऐनङ्गळागिय) पयिरुक्कुक् कळै पोऩ्ऱ, असुररै - असुरर्गळै, काय्न्दाऩ् तऩ् - कॊऩ्ऱवरुमाऩ भगवाऩुडैय, कैयिल् वळेबोल् - कैयिल् (अणिन्दिरुक्कुम्) वळैबोल् अल्लदु (तरिक्कुम्) सङ्गम् पोल्, ऎम् आसिरियर् वाक्कु - ऎम्मुडैय आचार्यर्गळिऩ् सीक्तिगळ् (प्रकाशिक्किऩ्ऱऩ) १।२ a - मोक्षत्तै विरुम्बुमवऩ्; b - मुक्कियमाग; c - सचेतनऩ्; d - असचेतनम्; e - अनुबविप्पवऩ्; f - अनुबविक्कप्पडुमदु; g - एवुबवऩ्; h - ऎल्लोरैयुम् एवुम् तऩ्मै; i - भगवाऩाल् वरुम् पोगत्तैयुडैयवऩ्; l - भगवाऩुल् सॆयलाऱ्ऱुम् तिऱम् पॆऱ्ऱवऩ् १। अधिष्ठान तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं च पञ्चमम् ॥ (कीदै १८-१५ ) सकलकर्मङ्गळिलुम् पिऩ्वरुम् ऐन्दुम् कारणङ्गळागुम्। अवैयावऩ - (१) पूदङ्गळिऩ् सेर्क्कैयागिय शरीरम्। (२) जीवात्मा (३) मऩमुम्, वॆव्वेऱु सॆयलैच् चॆय्यवल्ल वाक्कु कै मुदलिय ऐन्दु कर्मेन्द्रियङ्गळुम्। (४) शरीरत्तैयुम् इन्द्रियङ्गळै तरिप्पदाय् प्राणऩ् - अबानऩ् मुदलिय ऐवगैप् पिरिवु पॆऱ्ऱदाऩ वायुविऩ् वॆव्वेऱु सॆयल्गळ्। (५) इवऱ्ऱुळ् मुक्किय कारणमाय् सर्वान्दर्यामियाय् ऐन्दामवणुऩ परमात्मा। १। मुमुक्षू अऱिय वेण्डिय सचेतनम्, असचेतनम्, ईच्वरऩ् ऎऩ्ऱ मूऩ्ऱु तत्वङ्गळै मुऱैये पोक्ता पोक्यम् प्रेरिदा पोक्यम् ऎऩ्ऱु उपनिषत्तु कूऱुदल् $२। जीवऩुडैय पोक्त्रुत्वम् - कर्त्रुत्वम् - सचेतनत्वम् पऱ्ऱिय विळक्कम्। (रहस्यार्त्त विवरणत्तिल् पॊरुळ् काण्ग) १।३ a - मुळै मुदला, विदै मुदला ऎऩ्ऱु अऱियमुडियाद अनादि निलै; b - पॆरिय पाऴ्निलम् पोऩ्ऱ संसार मण्डलम्; c - वऴियिऩ्ऱि; d - उपायत्ताले; e - ऎम्बॆरुमाऩदु सीऱ्ऱम्; f - ऎदिरिल्; g - विष्वक्सेनर् मुदलियवर्; h - अनुबविक्कप्पडुवदु; i - मुन्दिय, पिन्दिय १। इच्छातेव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्रनिजस्वरूपा भावत्कमङगलगुणा हि निर्शनं नः ॥ (वैगुण्डस्त ३६) ऎम्बॆरुमाऩे! उऩ् सङ्कल्पत्तालेये ऎल्ला वस्तुक्कळुक्कुम् इरुप्पु इरुक्किऱदु। अवऱ्ऱुळ् सिल उऩक्कु ऎप्पोदुम् पिरियमायिरुक्किऩ्ऱऩ। आदलाल् अवै नित्यङ्गळ्। ऎप्पोऴुदुम् उऩक्कु उट्पट्टिरुक्कुम् स्वबावदददैयुडैय उऩ् नऱ्कुणङ्गळ् इव्विषयत्तिल् ऎङ्गळुक्कु उदारणमाय् आगिऩ्ऱऩ। १। मूवगै सचेतनर् (रहस्यार्त्त विवरणत्तिल् पॊरुळ् काण्ग) १।४ a - अनुबविक्कुम् तऩ्मै; b - नियमिक्कुम् तऩ्मै; c - अऱिवऱ्ऱदु; d - कुऱिप् पिट्टवै; e - प्रकृति; f - अऱ्पमाऩ सुगम्; g - इरुप्पिडम्; h - ताऩ् वेऱु ऒऩ्ऱिऩ् माऱुबाडागवऩ्ऱित् ताऩ् पलवस्तुवाग माऱुवदु; i - ताऩ् वेऱॊऩ्ऱिऩ् माऱुबाडागवुम् ताऩ् वेऱु वस्तुवाग माऱुबडुवदागवुम् उळ्ळदु; j - ताऩ् वेऱॊऩ्ऱिऩ् माऱुबाडाग इरुन्दु ताऩ् वेऱॊऩ्ऱाग माऱाददु; k - पडैत्तलुक्काग ऐन्दु पूदङ्गळुळ् ऒऩ्ऱैप् पादियायुम् मऱ्ऱनाऩ्गै अरैक्काल्, अरैक्कालागवुम् ऎडुत्तु ऒऩ्ऱुगूट्टुदल्; l - माऱुबट्ट वस्तु; m - अऱिवऱ्ऱमै; n - ऎङ्गुम् पडर्न्दु इरुत्तल्; o - इऱन्द कालम्; p। - ऎदिर्गालम्; q - निगऴ्गालम्; r - वऴङ्गुदल्; s - नाऴिगै, नाळ् मुदलिय उट्पिरिवुगळ्; t - वरैयऱुत्तुत् तरुवदु; य - वस्तुक्कळिऩ् कुणत्तैप् पॊऱुत्तदाल् १।५ a - मुऩ्-पिऩ् मुदलिय पिरिवु मट्टुमे; b - प्रकृति मण्डलत्तिलुळ्ळ c - परिवारम् मुदलियवऱ्ऱुडऩ् कूडिय; d - अनुबविक्कप्पडुम् वस्तु; e- अनुबविक्कच् चादऩम्; f- अनुबविक्कप् पाङ्गाऩ इडम्; g - ऎल्लैयऱ्ऱ आच्चरियम्; h - अनुकूलत् तऩ्मैयिऩ् मिगुदि; i - ऎप्पॊऴुदुम् ताङ्गि निऱ्ऱल्, सङ्कल्पत्ताल् नियमित्तल्, अदऩ् पलऩैप् पॆऱुदल्; j - ऎल्लावऱ्ऱुक्कुम् आत्मावाय्; k - सचेतन असचेतनङ्गळैच् चरीरमागक् कॊळ्ळुदल्, पल पॊरुळ्गळाग आवदाय् सङ्कल्पित्तल्, पल पॊरुळ्गळाग वडिवु कॊळ्ळल्; l - उबादान कारणमागवुम् निमित्त कारणमागवुम्: m - इऱन्द कालम्, निगऴ्गालम्, ऎदिर्गालम्: n - श्रीवैगुण्डम्, तिरुप्पाऱ्कडल्, सूा्य मण्डलम्; o - स्वयंवियक्तम्, सैत्तम्, मानुषम् १।६ a - किरुदयुगम्, तिरेदायुगम्, त्वाबरयुगम्; b - मूविरण्डु(६) कुणङ्गळ्। ज्ञानम् - पलम्, ऐच्वर्यम् - वीर्यम्, सक्ति - तेजस्; c - मूऩ्ऱु इरट्टैगळैयुडैयवऩ्; d - सङ्गर्षणऩ्, प्रत्युम्नऩ्, अनिरुत्तऩ्;- e उलगै अऴित्तल् - शास्त्रङ्गळैप् पडैत्तल्, उलगैप् पडैत्तल्-धर्मत्तै नडत्तल्, कात्तल् - अऱिवै उण्डाक्कुदल् ; f - ऐच्वर्यम्, कैवल्यम्, मोक्षम्; g - प्रत्यक्षम्, अनुमानम्, सप्तम्; h - मऱुप्पु इल्लादवऩ्; i - प्रणवम्; j - तिरुमन्त्रम्, त्वयम्, सरम सुलोकम्; k - मूवगैप्पट्टमै; l - अनुबविप् पवर्गळाऩ जीवर्गळुडऩ् कूडियिरुत्तल्; m - अनुबविक्कप्पडुमदाऩ असचेतनत्तिलुट् पुगुन्दु निऱ्ऱल्; n - एवुमवऩायिरुत्तल्; o - पॊरुत्तमाऩदु; p - जीवऩाऩ तऩ्ऩैयुम्; p - एवुगिऩ्ऱ परमात्मावैयुम्; r - अनुग्रहत्ताले; s - कीदैयिल् १५वदु अत्यायम्; t - मेम्बट्टदुम् कीऴ्बट्टवैयुमाऩ तत्वङ्गळैप् पऱ्ऱिय तॆळिवु १। आलॊड्य सर्व शासेत्रानि विचार्य चपुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ (पार आदु १७८-११) ऎल्लाच् चास्त्रङ्गळैयुम् पर्यालोसऩै सॆय्दु युक्तिगळैक् कॊण्डु अडिक्कडि आराय्न्ददिल् नारायणऩे ऎप्पॊऴुदुम् तियाऩम् सॆय्यत् तक्कवऩ् ऎऩ्बदागिय इदु ऒऩ्ऱुदाऩ् नऩ्ऱाय् निच्चयिक्कप्पट्ट विषयम्। १।७ a - इऩि प्रपत्तियैच् चॆय्यप्पोगिऱवऩुक्कुम्; b - प्रपत्तिक्कु उदवि पुरियुम् मुऱैयाल्; c - प्रपत्तियैच् चॆय्दु मुडित्तवऩ्; d - ऒत्तवऩुम् मेम्बट्टवऩुम् इल्लादवऩ्; e - ऒत्तदुम् मेम्बट्टदुम् इल्लाददु १ स्मर्तव्यः सततं विष्णुः विस्मर्तव्यॊ न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ (हरि वम् १३२-१४) विष्णुवै ऎप्पॊऴुदुम् तियाऩिक्कवेण्डुम्। ऒरु पोदुम् अवऩै मऱक्कक् कूडादु। सास्त्तिरङ्गळिल् सॊल्लिय विधि निषेदङ्गळॆल्लाम् कऴे सॊऩ्ऩ इरण्डैये विरिवाय्च् चॊल्लुगिऩ्ऱऩ। २ नॆञ्जमे नल्लै नल्लै उऩ्ऩैप्पॆऱ्ऱाल्, ऎऩ् सॆय्वोम्, इऩियॆऩ्ऩगुऱैविऩम् मैत्तऩ मलराळ् मणवाळऩैत् तुञ्जुम्बोदुम् विडादु तॊडर् कण्डाय् (तिरुवाय् १-१०-४ ) ऎऩ् मऩमे! नी मिगवुम् नल्लवऩ्। उऩ्ऩैप् पॆऱ्ऱिरुक्कुम् पोदु नाऩ् ऎन्द कारियत्तैत्ताऩ् सादिक्क मुडियादु? इऩि ऎऩक्कु ऎऩ्ऩ कुऱै? पिराट्टियुडऩ् कूडिय ऎम्बॆरुमाऩ इऱक्कुम् पोदुम् विडादु अवसियम् नी पऱ्ऱवेण्डुम्। १।८ १। तुामऱै कुडुम् - परिशुद्धमाऩ वेदत्ताल् तुदिक्कप्पडुगिऱवऩुम्, तुऴाय् मुडियार्क्कु - तिरुत्तुऴायैत्तिरुमुडिविल् अणिन्दवरुमाऩ भगवाऩुक्कु, अलै अऱ्ऱ आर् अमुदक् कडल् - अलैयिल्लाद निऱैन्द अमुदमयमाऩ कडलुम्, अक्कडलुण्ड मुगिल् - अन्दक् कडले (मुऴुदुम्) परुगिय मेगमुम्, विलै अऱ्ऱ नऩ्मणि वॆऱ्पु - विलै मदिक्क मुडियाद सिऱन्द नील रत्ऩ मदिलयुम्, वॆयिल् निलवु ओङ्गु पगल् - वॆयिलुम् निलवुम् सेर्न्दु प्रकाशिक्कुम् पगलुम्, तुलैयुऱ्ऱऩ ऎऩ्बर्- उडमाऩमायिऩ ऎऩ्ऱु (कविगळ्) कूऱुवर्, (आऩुल्) अवऩ् पादम् पणिन्दवर्क्कु - अव्वॆम्बॆरुमाऩुडैय तिरुवडिगक्ळैच् चरणमडैन्द तॊण्डर्क्कु, ऒत्तऩ - ऒत्त पॊरुळ्गळ्, ऎण्णुदऱ्के इ(ल्)लै - (मणत्ताल्) निणप्पदऱ्कुम् इल्लै (भागवदर्गळ् ऎम्बॆरुमाऩिलुम् सिऱन्दवर्गळ् ऎण्णलायिऱ्ऱु) २। सत् सम्प्रदाय दध्न: - सिऱन्दसम्ब्रदायमागिऱ तयिरिलिरुन्दु, वेङ्कटेशेन - वेङ्गडेसऩ् ऎऩ्ऱ पॆयरुडैय श्री तेसिगऩाले, समुद्धृतं - कडैन्दु ऎडुक्कप्पट्ट, एतत् - इन्द, तत्त्वनवनीत - तत्वङ्गळैप्पऱ्ऱिय वॆण्णॆय् पोऩ्ऱ सारमाऩ अर्थङ्गळैक् कॊण्ड तत्तुवनवनीदम् ऎऩ्ऩुम् रहस्यम्, नवनीत नर्तक प्रीतिम् कूत्ताडुगिऩ्ऱ कण्णऩुक्कु उगप्पै, तनुते - तरुगिऱदु १।९ १। वरद - पेररुळाळऩे!, वारित अशेष दोषां - पोक्कडिक्कप्पट्ट ऎल्लाक् कुऱ्ऱङ्गळैयुम् उडैयदायुम्, पुनः - मेलुम्, उपचित पुण्यां - मेऩ्मेलुम् पुण्णियम् वळर्वदायुम्, पुण्यकॊट्या - पुण्णियगोडि ऎऩ्ऱ विमाऩत्ताल्, भूषितां - अलङ्गरिक्कप्पट् टदायुम्, सितम् उदित मनोभिः - सत्तुव कुणमुम्, मगिऴ्च्चियुम् निऱैन्द मऩदैयुडैय, तावकैः - उऩ्ऩडियार्गळाल्, नित्य सेव्या - ऎप्पॊऴुदुम् वणङ्गि वऴिबडत् तक्कदायुम्, हत रिपुजन यॊगां - पोक्कडिक्कप्पट्ट ऎदिरिगळिऩ् सम्बन्दत्तैयुडैयदायुम् उळ्ळ, हस्ति धाम्नः समृद्धिम् - तिरुवत्तिगिरियरिऩ् सॆऴुमैयै, त्वं - निये, विरचय - सॆय्दरुळवेण्डुम्।