१। पोदम् अरुम् - (अर्त्तम्) अऱिवदऱ्कु अरिदाऩ; (अल्लदु) पोदु अमरुम् - नावागिय पुष्पत्तिल् पॊरुन्दिय; पेरायिरमुम् - सहस्रनाममुम्; पोदु अमरुम् तिरुवुम् - (तामरैप्) पूविल् अम्र्न्दिरुप्पवळाऩ पिराट्टियुम्; पिरियाद - सेर्न्दिरुक्किऩ्ऱ; नारायणऩ् अरुळाल् - नारायणऩुडैय क्रुबैयाल्; ऒदुम् मऱै नाऩ्गदऩिल् - अत्ययनम् सॆय्यप् पडुगिऩ्ऱ वेदङ्गळ् नाऩ्गिऩिल्; ओङ्गुम् ऒरु मूऩ्ऱिऩुळ्ळे - उयर्न्दु निऱ्कुम् मूऩ्ऱु रहस्यङ्गळिल् (सॊल्लप्पट्ट); नीदिनॆऱि - सन्मार्क्कत्तु निष्टैयिल्; नाम् वऴुवा निऱ्किऩ्ऱोम् - नाम् तवऱामल् निलैबॆऱ्ऱिरुक्किऩ्ऱोम्; ‘पोदमरुम् ऎऩ्ऱ तॊडरै पेरायरत्तिलुम् तिरुविलुम् अन्वयिक्क, सगस्रनामम् पगवाऩुडैय पुगऴैये वॆळियिडुवदाल् ‘पिरियाद’ ऎऩ्ऩप्पट्टदु।
२। a - तिरुमन्दिरम् - त्वयम् - सरम सुलोगम् इवऱ्ऱिऩ् अर्त्तम्; b - ऎप्पॊऴुदुम् अनुबविक्क इऩियदु; c - ऎल्ला वेदङ्गळुक्कुम् मुदलाऩ; d - प्रणवत्तै; e - अ, उ; f - अ ऎऩ्बदु; g - सॊल्लाल् कूऱप्पडुम् वस्तुक्कळ्; h - पॊरुळैक् कुऱिक्कुम् सॊऱ्कळ्; i - अगारम्; j - अव् ऎऩ्ऩुम् विऩैप्पगुदि कात्तल् ऎऩ्बदैक् काट्टुम्; k - विऩैप् पगुदि: l - तेऱिदाय्; m - मऱैन्द; n - आय ऎऩ्ऩुम् ४म् वेऱ्ऱुमै उरुबु; o - सेषत्वत्तै अडियऩान् दऩ्मैयै; p - अवसियम् वेण्डिय पिराट्टियिऩ् सम्बन्दमुम्; q - कूऱियदागक् कॊळ्ळ वेण्डुम्
३। a - उगारम्; b - अवऩुक्के ऎऩ्ऱ पॊरुळुडैयदाय्; c - ऎप्पॊऴुदुम् उळ्ळदाय् उऱुदिप् पडुत्तिक् कॊण्डु; d - इयऱ्कैयाग; e - मऱ्ऱ तॆय्वङ्गळिऩ् अडियार्गळ् वरैयिल्; f - पिऱ तॆय्वङ्गळै विलक्कल्; g - म् ऎऩ्बदु; h - मन् ऎऩ्ऩुम् विऩैप्पगुदि अऱिदल् ऎऩुम् पॊरुळैक् काट्टुम्; i - वेदत्तुक्कु उरिय इलक्कण मुऱै; j -मऱैन्ददु पोग ऎञ्जिय पगुदियाय्; k - ऒरु मॆय्यॆऴुत्तु मट्टुम् उळ्ळ वडिवमाऩ; मऱ्ऱुमोर् तॆय्वमुळदॆऩ्ऱिरप्परोडु उऱ्ऱिलेऩ्, उऱ्ऱदुमुण्णडियार्क् कडिमै मऱ्ऱॆल्लाम् पेसिलुम् निऩ्दिरुवॆट्टॆऴुत्तुम् कऱ्ऱु नाऩ् कण्णबुरत्तुऱैयम्माऩे। पॆरिय तिरुमॊऴि। (८-१०-३) - ऎम्बॆरुमाऩे उऩ्ऩैत् तविर वेऱु उबासिक्कत् तक्क तॆय्वम् इरुक्किऱदु ऎऩ्ऱु ऎण्णुमवर्गळुडऩ् नाऩ् सेरेऩ्। अडियेऩ् विरुम्बि एऱ्ऱुक् कॊण्डदुम् उऩ् पक्तर्गळुक्कु अडिमैयायिरुप्तुेवे। उऩ् तिरुवष्टाक्षर मन्दिरम् अऱियवेण्डिय ऎत्तऩैयो विषयङ्गळै वॆळियिडुगिऩ्ऱदु। आऩल् अन्द मन्दिरत्तै नाऩ् कऱ्ऱु अदऩाल् उणर्न्द सारमाऩ पॊरुळ् पागवदर्गळुक्कु अडियऩायिरुन्दु कैङ्गर्यम् सॆय्वदे।
४। a - अ-उ-म् ऎऩ्ऱ मूऩ्ऱाल्; b - वेऱॊरु ञाऩम् वेण्डादबडि ताऩे नाऩ् ऎऩ्ऱु पिरगासिप्पवऩ्; c - तऩ् स्वरूबम् तऩक्कु ऎप्पॊऴुदुम् अनुगूलमागवे यिरुक्कप् पॆऱ्ऱवऩ्; d - अऱिवुडैयऩ्; e - तऩ् पयऩुक्कागवे पिरगासिप्पवऩ्; f - २४ असेदन तत्तुवङ्गळिलुम् वेऱुबट्टवऩ्; g - वेऱॊरुवऩुक्कऩ्ऱि अवऩुक्के इयऱ्कैयाग अडियऩ्; १। मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव । नियतस्त्वमिति प्रबुद्धधीः अथवा किं नु समर्पयामि ते ॥ आळवन्दार् स्तोत्रम् (३३) - नादऩे! मादवऩे! नाऩॆऩ्ऱुम् ऎऩ्ऩुडैयवै ऎऩ्ऱुम् सॊल्लप्पडुम् वस्तुक्कळ् अऩैत्तुम् वेऱॊरुवऩुक्कऩ्ऱि उऩक्के ऎप्पॊऴुदुम् सेषमायुळ्ळऩ वॆऩ्ऱु उऩ् अनुक्रहत्ताल् एऱ्पट्ट सास्त्रङ्गळैक् कॊण्डु नऩ्गु उणर्न्द नाऩ् पुदिदाय् उऩक्कु समर्प्पिक्क वेण्डियदु ऎऩ्ऩ उळ्ळदु? ऎऩ्ऩुडैयदै उऩ्ऩुडैयदागच् चॆय्वदऱ्कु ऒऩ्ऱुम् इल्लै। ऎल्लाम् उऩक्कुच् चेषमाऩवै ऎऩ्ऱु उणरुवदु मट्टुमे ऎऩक्कु। २। पॆ। तिरुमॊऴि (८-९-३) - कण्णबुरमुडैयाऩागिय ऎम्बॆरुमाऩुक्के अडियऩाऩ नाऩ् वेऱॊरुवरुक्कु उरियऩावेऩो!
५। a - उ ऎऩ्बदु; b - पॆरुमाळुक्कुम् पिराट्टिक्कुम्; c - अर्त्तम् कूऱुम् मुऱैयिल्, d - इरुवरुक्कु मट्टुमे ऎऩ्बदु; e - करुत्ताल् किडैप्पदागुम्; f - नम: ऎऩ्बदु; g - निरुक्तत्तिल् उळ्ळ अक्षरङ्गळैप् पोल् नम: ऎऩ्बदिलुम् अक्षरङ्गळैप् पिरित्तुप् पॊरुळ् कूऱुम् मुऱै; h - कुऱिप्पिडुगिऩ्ऱदु; i - नम: ऎऩ्बदाल्; j - मऱुक्किऩ्ऱदु; k - सॆयलुम्; i - मन्दिरत्तिऩ् पॊरुळै विळक्कुम् नूल्; m - वेऱॊरुवरुक्कु- मऩ्ऱि ऎम्बॆरुमाऩुक्के अडियऩुन्दऩ्मै; n - नम: ऎऩ्बदाले; o - अऱुक्कप्पट्टऩ; p - असेदनत्तिलुम् वेऱुबट्ट; q - उण्मैयॆऩ एऱ्कक् कूडिय; r - स्वरूबत्तुक्कु एऱ्ऱदु;
६। a - स्वरूबत्तुक्कुप् पॊरुन्दादवै; b - नम: ऎऩ्बदिल्; c - प्रणवत्तिल्; d - पिऱरुक्कु अडियऩान्दऩ्मै; e - इयऱ्कैयिल् सेषमऩ्ऱु; f - तऩक्कुच् चुदन्दिरम् नीङ्गुदल्; g - उलगिलुळ्ळ पणियाळर्गळ्; h -तऩ् सॆयलिल्; i - ऎप्पॊऴुदुम् ऎम्बॆरुमाऩैये ऎदिर्बार्प्पवऩ्; j - पागवदर्गळुक्कुम् अडियऩायुळ्ळमै; k - नम: ऎऩ्बदिल्; l - ऎम्बॆरुमाऩुक्कु अडियर् ऎऩ्ऱ उणर्च्चियिल् रुसि कण्डवर्गळ्; m - उगप्पाऩ; n - इङ्गु प्रबत्ति; १। तिरुवाय्मॊऴि (२-९-९) - ताऩे सेषि; इन्द वस्तुक्कळ् ऎऩ्ऩुडैयऩवे। २। अमलऩादि () - पागवदर्गळुक्के ऎऩ्ऩै अडियऩाक्कि ऎप्पोदुम् ऎव्वगैक् कुऱ्ऱमुमिऩ्ऱिप् पिरगासिप्पवऩ्।
७। a - पक्ति योगमागिय कैम्मुदलऱ्ऱवऩ्;b -तऩ्ऩैक् काक्कुम् पॊऱुप्पै; c - प्रबत्तियैच् चॊल्ल वेण्डिय इडत्तिल् नम: ऎऩ्बदैक् कूऱुम् वऴक्कु; d-ऎल्लावऱ्ऱैयुम् नडत्तुमवऩ्; e - व्याबिक्कप्पडुम् पॊरुळ्; f - पयऩायुम्;
८। a - ऎल्लोरिऩुम् मेम्बट्ट सेदनऩाऩ ऎम्बॆरुमाऩ्; b - ऎम्बॆरुमाऩै विट्टुप् पिरिक्क मुडियाद; c - अवऩल् तरिक्कप्पडुमवैयाऩ लीलाविबूदि (संसार मण्डलम्), नित्यविबूदि (परमबदम्), इरण्डु विबूदिगळैयुम् उडैमै; d - इऴिवाऩ कुणङ्गळ् अऱ्ऱमैयुम् कल्याण कुणङ्गळैयुडैमैयुम्; १। पऱ्पनाबऩुयर्वऱ वुयरुम् पॆरुन्दिऱलोऩ् ऎऱ्परऩॆऩ्ऩैयाक्किक् कॊण्डु ऎऩक्के तऩ्ऩैत् तन्द कऱ्पगम् ऎऩ्ऩमुदम् कार्मुगिल् पोलुम् वेङ्गडनल् वॆऱ्पऩ्, विसुम्बोर् पिराऩ् ऎन्दैदामोदरऩे, तिरुवाय्मॊऴि। (२-७-११) - ऎम्बॆरुमाऩ् ऎऩ्ऩैत् तऩ्ऩैयऩ्ऱि मऱ्ऱवऱ्ऱिल् आसैयऱ्ऱुत् तऩ्ऩिडमे ईडुबडुम्बडि सॆय्दु कॊण्डु ऎऩक्के तऩ्ऩै अनुबविक्कत्तऩ्ऩैये कॊडुत्त कऱ्पग व्रुक्षमाय् निऱ्पवऩ्। २। कासुम् कऱैयुडैक्कूऱैक्कुम् अङ्गोर् कऱ्ऱैक्कुम् आसैयिऩाल्, अङ्गवत्तप् पेरिडुमादर्गाळ् केसवऩ् पेरिट्टु नीङ्गळ्देऩित्तिरुमिऩो नायगऩ् नारणऩ् तम्मऩ्ऩै नरगम् पुगाळ् पॆरियाऴ्। तिरुमॊऴि (४-६-१) + नारणऩ् पॆयरैक् कुऴन्दैक्कु इट्टाल् अक्कुऴन्दैयिऩ् ताय् नरगम् सॆल्लमाट्टाळ्।
९। a - अवऩुक्कु अडिमैयायिरुत्तल्; b - कुऱिप्पिडुगिऩ्ऱदु; c - जीवऩुडैय स्वरूबम् - नीडित्तु निऱ्ऱल् - सॆयल्; d - ऎम्बॆरुमाऩुक्कुच् चेषमायिरुप्पदिलेये नोक्कमुडैयऩवाय्; e - अवऩुक्कु वसप्पट्टवै; f - इडत्तुक्कुत्तक्कवाऱु अन्वयित्तु; १। कुलम् तरुम् सॆल्वन्दन्दिडिम् अडियार् पडुदुयरायिऩवॆल्लाम् निलत्तरञ्जॆय्युम् नीळ्विसुम्बरुळुम् अरुळॊडुबॆरुनिलमळिक्कुम् वलम् तरुम् मऱ्ऱुन्दन्दिडुम् पॆऱ्ऱदायिऩुमायिऩ सॆय्युम् नलम् तरुम् सॊल्लै नाऩ् कण्डुगॊण्डेऩ् नारायणावॆऩ्ऩुम् नामम्। पॆरिय तिरुमॊऴि। (१-१-९) - नारायणऩ् ऎऩ्ऩुम् नामम् श्रीवैष्णव कुलत्तैत् तरुम्। सॆल्वम् तरुम्। तुयरत्तैप् पोक्कुम्। परमबदत्तै अडैयवऴि सॆय्युम्। ऎम्बॆरुमाऩ् अरुळैयुम् पॆरिय पदवियैयुम् अळिक्कुम् वलिमैयैत् तरुम्; मऱ्ऱुम् नलङ्गळैत् तरुम् पॆऱ्ऱ तायैक् काट्टिलुम् परिन्दु नऩ्मै सॆय्युम्। इत्तगैय नलङ्गळैत् तरुम् नारायणऩ् ऎऩ्ऱ सॊल्लै नाऩ् कण्डु कॊण्डेऩ्।
१०। a - नम: नारायणाय ऎऩ्बऩ; b - वरुवित्तुक् कॊण्ड; c - स्यात्, स्याम् ऎऩ्बऩ; d - विरुम्बादऩ कऴिदल्; e - विरुम्बियऩ पॆऱुदल्; f - सर्व तेसङ्गळिलुम् सर्व कालङ्गळिलुम् सर्वावस्तैगळिलुम् कुऱ्ऱमऱ्ऱ सर्वविद कैङ्गर्यङ्गळैयुम् सॆय्दु अवऩै नाऩ् अऩुबविक्क वेण्डुम्; g - वरिसैयाग; h - आत्मस्वरूबत्तैप् पऱ्ऱिय तॆळिवु पॆऱ्ऱवऩाय्; i - तऩ् स्वरूबत्तुक्कु एऱ्ऱ; j - पयऩाऩ मोक्षम्; k - तऩ् तगुदिक्कु एऱ्ऱ; l - प्रबत्तियिलुम्; m - अनुष्टित्तु उऱुदियाय् निऩ्ऱवऩुक्कु; १। तदधिगम उत्तर पूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । प्रह्म सू। (४-१-१३) - मोगूडित्तुक्कु उबायम् निऱैवेऱियदुम् अदऩ् पॆरुमैयाल् अदऱ्कुप् पिऩ्बु अऱियामल् सॆय्युम् पाबङ्गळ् ऒट्टुवदिल्लै। मुऩ्बु सॆय्द पाबङ्गळ् अऴिन्दु पोगिऩ्ऱऩ। एऩ्? अव्वाऱे उबनिषत्तुक् कूऱुवदाल्,
११। a - मुऩ् सॆय्द पाबङ्गळुम्; b - पिऩ् (अऱियामल्) सॆय्गिऩ्ऱ पाबङ्गळुम्; c - तीयिऩिल् इट्ट पञ्जु पोल् आगुम्; १। ऊऩ् तन्दु - सरिरत्तैक् कॊडुत्तु; निलै निऩ्ऱ उयिरुम् तन्दु - अऴियाद जूवात्मावैयुम् कॊडुत्तु; ऒर् उयिरागि - ऒरे अन्दर्यामियाग; उळ् ऒळियोडु उऱैन्द नादऩ् - सेदनासेदनङ्गळुक्कुळ् तऩ् प्रगासम् पोऩ्ऱ पिराट्टियुडऩ् वसिक्कुम् स्वामियाऩ ऎम्बॆरुमाऩ्; ताऩ् तन्द इऩ् उयिरै - ताऩ् कॊडुत्त इऩिय आवात्मावै; ऎऩदु ऎऩ्ऩामल्- ऎऩक्के सेषमॆऩ्ऱु निऩैक्कामल् इरुक्कुम्बडि; नल् अऱिवुम् तन्दु - उयर्न्द ञाऩत्तैयुम् कॊडुत्तु; अगला नलमुम् तन्दु - (ऎप्पोदुम्) नीङ्गाद आऩन्दत्तैयुम् कॊडुत्तु; ताऩ् तन्द नल् वऴियाल् - ताऩ् (उलगिऱ्कुक् काट्टिक्) कॊडुत्त सिऱन्द उबायमागिय सरणागदियिऩाल्; ताऴ्न्द ऎऩ्ऩै - तिरुवडिगळिल् वणङ्गिय ऎऩ्ऩै; तऩ् तऩक्के परमाग - ताऩे काक्क वेण्डिय वस्तुवाग; ताऩे ऎण्णि - ताऩे निऩैत्तु; वाऩ् तन्दु - (वरुङ्गालत्तिल्) परमबदत्तैक् कॊडुत्तु; मलरडियुम् तन्दु - मलर् पोऩ्ऱ तिरुवडिगळैयुम् कॊडुत्तु; मऩ्ऩरुळाल् - तिडमाऩ तऩ् क्रुबैयाल्; वाऩोर् वाऴ्च्चिदर - नित्यसूरिगळुडैय वाऴ्वैयुम् कॊडुप्पदऱ्कु; वरित्तिट्टाऩ् - सङ्गल्बत्तु विट्टाऩ्।
१२। a - तिरुमन्दिरत्तिल्; b - जीवऩाऩ तऩ्ऩुडैय स्वरूबम्; c – ऎम्बॆरुमाऩुडैय स्वरूबम्; d - तॆळिवाग; e - सॆय्यवेण्डिय मुऱै; १। तिरुमाल् अडियिणैये - श्रीमन् नारायणऩुडैय तिरुवडिगळ् इरण्डैयुमे; तिण् सरणागक् कॊण्डु - तिडमाऩ उबायमागक् कॊण्डु; तिरुमाल् अडि इणैये सेर्वार् - श्रीमन् नारायणऩुडैय तिरुवडिगळ् इरण्डैयुमे पलऩाग अडैबवराऩ आसार्यर्गळ्; ऒरुमाल् - निगरऱ्ऱ ऎम्बॆरुमाऩ्; अरुळाल् अरुळाद - तऩ् क्रुबयिऩाल् इदु वरैनमक्कु) अरुळाद; वाऩोर्गळ् वाऴ्च्चि - नित्यसूरिगळिऩ् वाऴ्वै; अरुळाल् - (नम्मिदु उळ्ळ) करुणैयाल्; आय्न्दु - आराय्न्दु पार्त्तु; नमक्कु अळित्तार् - नमक्कु अनुक्रहम् सॆय्दऩर्।
१३। a - मुऱ्पगुदि - पिऱबगुदि; b - प्रबत्तियैयुम् परमबदत्तिल् सॆय्युम् कैङ्गर्यत्तैयुम्; c - कुऱ्ऱत्तैप् पुऱक्कणिक्कुम् अऩ्बिऩ् मिगुदि; d - नायगऩाऩ ऎम्बॆरुमाऩिडम्; e - सलुगै, सॆल्वाक्किऩ् मिगुदि; f - परिन्दु पेसुबवळ् (सिबारिसु); g - श्री ऎऩ्बदुक्कु मेल् उळ्ळ मदुप् ऎऩ्ऩुम् विगुदि; h - ऎप्पॊऴुदुम् इणैन्दिरुत्तलै; i - कुऱ्ऱम् पुरिन्दवर्क्कुम्; j - कूच्चमिऩ्ऱि; १। मायम् सॆय्येल् ऎऩ्ऩै उऩ् तिरुमा्वत्तु मालै नङ्गै, वासंसॆय् पूङ्गुऴलाळ् तिरुवाणै निऩ्ऩाणै कण्डाय् तेसंसॆय्दु उऩ्ऩोडॆऩ्ऩै उयिर्वेऱिऩ्ऱि ऒऩ्ऱागवे, कूसम् सॆय्यादुगॊण्डाय् ऎऩ्ऩैक् कूविक्कॊळ्ळाय् वन्दत्तो, तिरुवाय्मॊऴि। (१०-१०-२) - ऎम्बॆरुमाऩे! उऩक्कुम् पॆरुम् सॆल्वमाय् उऩ्ऩैविट्टु पिरियादवळाऩ पिराट्टि
१४। a - आसै; b - तॆय्वत् तऩ्मैयुडैय नल्लोर्; c - असुरत् तऩ्मैयुडैय तीयोर्; d - ऎल्लोरुक्कुम् पॊदुवुडैमैयाय् निऩ्ऱ; e - पाबत्तै ऒऴिक्कवल्ल - तियाऩिप्पदऱ्कु ऎळिय - सुत्त सत्तुवमयमाऩ - मङ्गळत्तै तरवल्ल तिरुमेऩियुडैमैयै; f - पक्ति योगम् मुदलिय कैम्मुदलऱ्ऱ; g- पऱ्ऱुक्कोडु; १। तिरुवाय् (६-१०-१०) - पॆरिय पिराट्टि क्षण कालमुम् विट्टुप् पिरियवल्लेऩल्लेऩ् ऎऩ्ऱु नित्यमाय् वाऴुमिडमागिय तिरुमार्बैयुडैय तिरुवेङ्गडत्ताऩे; २। उऴलैयॆऩ्बिऩ् पेय्च्चिमुलैयूडु अवळै युयिरुण्डाऩ् कऴल्गळवैये सरणाग कॊण्ड कुरुगूर्च् चडगोबऩ् कुऴलिऩ्मलियच्चॊऩ्ऩ ओरायित्तुळिप्पत्तुम् मऴलै तीर वल्लार् कामर् माऩेय् नोक्कियर्क्के तिरुवाय् (५-८-११) ऎम्बॆरुमाऩ् तिरुवडिमलर्गळैये उबायमागवुम् पलऩागवुम् कॊण्ड आऴ्वार्।
१५। a - अडैन्दवर्गळिऩ् सगल तुक्कङ्गळैयुम् पोक्कवल्ल प्रगासमाऩ; b - तीङ्गुगळ् ऒऴिदल्; c - विरुम्बियदु पॆऱल्; d - ‘पत्’ ऎऩ्ऩुम् विऩैप्पगुदि; e - अऱिवु, इङ्गु नम्बिक्कै; f - उरिच् चॊल्; g - मिगुदि; h - अङ्गङ्गळुडऩ् कूडिय प्रबत्ति; i - ऒरे मुऱै सॆय्य वेण्डियदु; j - तऩ्मैयुरुबु; १। विडैक्कुलङ्गळ् एऴडर्न्दु वॆऩ्ऱिवेऱ्कण्मादरार् कडिक्कलन्द तोळ्बुणर्न्द कालियाय वेलैनीर् पडैत्तडैत्तदिऱ् किडन्दु मुऩ्गडैन्दु निऩ् तऩक्कु अडैक्कलम् पुगुन्द वॆऩ्ऩै अञ्जलॆऩ्ऩ वेण्डुमे। तिरुच्चन्द (९२) - ऎम्बॆरुमाऩे! उऩ्ऩाल् काक्कप् पडवेण्डियवऩागच् चरणमडैन्द ऎऩक्कु अञ्जादे ऎऩ्ऱु अबयम् अळित्तरुळवेण्डुम्। २ तिरुवाय् (६-१०-१०) - ऎम्बॆरुमाऩे! अडियेऩ् वेऱु उबायमुम् पलऩुम् अऱ्ऱवऩाय् पॆरिय पिराट्टियैप् पुरुषगारमागक् कॊण्डु अवळुडऩ् कूडिय उऩ् तिरुवडिगळैच् चरणमडैन्देऩ्। ऎल्लात् तडैगळुम् नीङ्गप् पॆऱ्ऱु इप्पॊऴुदे उऩ् तिरुवडिगळिल् ऎप्पॊऴुदुम् सर्व कैङ्गर्यङ्गळुम् सॆय्यप् पॆऱुम् पडि अरुळ् पुरिय वेण्डुम्। ३ तिरुवाय् (६-१०-१०) - वेऱु उबायमुम् पयऩुम् अऱ्ऱ अडियेऩ्।
१६। a - प्रबत्ति सॆय्बवऩ्; b - त्वयत्तिऩ् मुऱ्पगुदि; c - मोक्षत्तैयऩ्ऱि मऱ्ऱ पयऩ्गळिल्; d - ऒरु वऴियिल् सॆल्लुम् नीरैत् तिरुप्पि वेऱु वऴियिल् विडुवदु पोल् मेक्षत्तुक्काग एऱ्पट्ट प्रबत्तियै मऱ्ऱ पयऩ्गळुक्कुप् पयऩ्बडुत्तादबडि; e - मोक्षत्तिल् पगवत् कैङ्गर्यम्; f - त्वयत्तिल् पिऱ्पगुदि; g - एऱ्ऱुक् कॊळ्बवऩ्; h-अडैयप्पडुमवऩ्, पलऩ्; i - ऎल्ला वगैयालुम् ऒप्पऱ्ऱ इऩियऩायिरुत्तल्; र - आय ऎऩ्ऩुम् नाऩ्गाम् वेऱ्ऱुमैयुरुबु: k - ऎप्पॊऴुदुम् उळ्ळ; l - अवऩुक्कु अडियऩुयिरुत्तल्; m - वेण्डिप् पॆऱवेण्डियदु; १। ञालत्तूडे नडन्दुम् निऩ्ऱुम् किडन्दिरुन्दुम् सालप् पलनाळुगन्दोऱुयिर्गळ् काप्पाऩे कोलत्तिरुमामगळोडु उऩ्ऩैक् कूडादे सालप् पल नाळ् अडियेऩ इऩ्ऩुम् तळर्वेऩो तिरुवाय् (६-९-३) : पल्वेऱु अवदारङ्गळैप् पण्णि युगन्दोऱुम् आत्माक्कळै रक्षिक्कुम् ऎम्बॆरुमाऩे! नी पिराट्टियोडु इरुक्कुम् इरुप्पैयुम् उऩ् अऴगैयुम् उऩ् लीलैगळैयुम् नाऩ् ऒरुवऩुम् ऎप्पॊऴुदुम् अऩुबविक्कप् पॆऱामल् इऩ्ऩुम् तळर्न्दे निऱ्कक् कडवेऩो?
१७। a - अडियऩान्दऩ्मैक्कुप् पलऩाय्; b - वेण्डिप् पॆऱवेण्डियदु; c - विरोदि वगुप्पु; d - पलऩ्गळिल्; e - नाऩे सॆय्गिऱेऩ्, ऎऩक्कागवे सॆय्गिऱेऩ्, नाऩे अनुबविक्किऱेऩ्, ऎऩक्कागवे अनुबविक्किऱेऩ् ऎऩ्ऱ विबरीद ऎण्णङ्गळ्; f - वाक्यङ्गळिऩ् उट्पिरिवुगळ्; g - मुक्किय पलऩ्; h - इयऱ्कैयाऩ तलैवऩ्; i - एऱ्ऱुक् कॊळ्बवऩ्; j - ऎल्ला इडङ्गळुक्कुम् ऎल्लाक् कालङ्गळुक्कुम् ऎल्ला निलैगळुक्कुम् एऱ्ऱ; k - उऱुदि कॊण्डु; l - पक्ति योगत्तिऩ् स्तानत्तिल् निऩ्ऱु पलऩ् तरुम्बडि पिरार्त्तित्तु ऎऩ्ऩैक् काक्कुम् पॊऱुप्पै समर्प्पित्तलागिय प्रबत्तियै;
१८। १। ऎम्बॆरुमाऩुडैय तिरुवडिगळिल् नममैच् चेर्क्किऩ्ऱ पिराट्टियुम् (१), अवऩोडु सेर्न्दिरुप्पदिल् स्तिरमाऩ तऩ्मैयुम् (२), सीर्मैयाल् पॆरियऩाऩ ऎम्बरुमाऩुक्कुत् तक्कऩवागिय कुणङ्गळुम् (३), आच्रिदर्गळ् त्याऩिक्क इलक्काऩ तिरुमेऩियिऩ् पगुदियागिय इरण्डु तिरुवडिगळुम् (४), सेदनर्गळाल् प्रदानमाय्क् करुदप्पडुगिऩ्ऱ उबायमाऩ श्रीमन् नारायणऩुम् (५), उबायमागिय ऎम्बॆरुमाऩिडम् महाविच्वास्त्तुडऩ् कूडिय परन्यासमुम् (६), वेऱु उबायत्तिल् अदिगारमऱ्ऱ नम्मुडैय निलैमैयुम् (७), नाम् अडैगिऩ्ऱ प्रदान पलऩागिय श्रीमन् नारायणऩुम् (८), सेदनऩ् कैक् कॊळ्गिऩ्ऱ ऎल्लैगळागिय पगवत् पागवद कैङ्गर्यम् मुदलियवैयुम् (९), अहङ्गारममगारङ्गळ् मुदलिय ऎल्लाक् कळैगळुम् नीङ्गप् पॆऱुदलुम् (१०) आगिय पत्तु अर्त्तङ्गळैयुम् त्वयत्तिल् अनुसन्दित्तोम्। २। तिरुमाल् अडि इणै सेर्न्दु - श्रीमन् नारायणऩुडैय तिरुवडिगळ् इरण्डैयुम् अडैन्दु; तिगऴ्न्द अडिमै पॆऱ - सिऱप्पुऱ्ऱ कैङ्गर्यत्तैप् पॆऱुवदऱ्कु; तिरु नारणऩ् सरण् - श्रीमन् नारायणऩुडैय तिरुवडिगळैये; तिण् सरणाग - वलिय उबायमाग; तुणिन्दु अडैवोर् - तॆळिन्दु अडैन्द आार्यर्गळ्; उयिर् तरुम् मन्दिरम् - उज्जीविक्कच् चॆय्युम् त्वयमॆऩ्ऩुम् मत्तिरत्तै; ऒरु नाळ् उरैक्क - (नम्मुडैय पाक्यम् पणिबक्वमाऩ) ऒरु नाळिल् उबदेसिक्क; ऒदिय नाम् - अदै अनुसन्दित्त नाम्; वरुम् नाळ् पऴुदु अऱ्ऱु - इऩिवरप् पोगुम् नाळिल् (अहङ्गार ममगारङ्गऩागिऱ) कुऱ्ऱ मऱ्ऱु; वाऴुम् वगैयदिल् मऩ्ऩुवम् - जूविक्कुम् प्रगारत्तिल् ऊऱ्ऱमुडैयवराय् निलैत्तिरुप्पोम्।
१९। a - प्रबत्तियै; b - सॆय् ऎऩ्ऱु कट्टळैयिऩ् वायिलाग; C-अङ्गङ्गळुडऩ् कूड; d - सॆय्वदऱ्कु मिक् कडिऩमाय्; e - नॆडुङ्गालम् सॆय्य वेण्डिय; f - वेऱु उबायम् (पक्ति योगम्); g - सॆय्वदऱ्कु ऎळिदाय्; h - ऒरु मुऱैये सॆय्य वेण्डिय; i - प्रबत्तियै; १। मऩमे! - मऩमे; मऱ्ऱु ऒरुबऱ्ऱु इऩ्ऱि - वेऱु ऒरु कदियुम् इल्लामल्; वन्दु अडैन्दार्क्कु ऎल्लाम् - तम्मै वन्दडैन्द ऎल्लोरुडैय विषयत्तिलुम्; कुऱ्ऱम् अऱियाद - (अवर्गळ् सॆय्दु) कुऱ्ऱत्तैप् पॊरुट्पडुत्तादवरुम्; कोवलऩर् - कोबालऩाग अवदरित्तवरुमाऩ ऎम्बॆरुमाऩ्स मुऱ्ऱुम् विऩै विडुत्तु - (नम्मुडैय) सगल कर्मङ्गळैयुम् ऒऴित्तु; विण्णवरोडु ऒऩ्ऱ विरैगरिऩ्ऱार् - नित्य सूगळोडु (नाम्) ऒऩ्ऱु सेर विरैगिऩ्ऱार्; नी निऩैवु उडैत्ताय् - नी (इन्द विषयत्तै) निऩैत्तुक् कॊण्डु; निल् - कवलैयऱ्ऱु इरुप्पायाग।
२०। a - विरुम्बुम् पलऩुक्कुच् चादऩम्; b - अङ्गङ्गङ्गळ्; c - सम्बन्दम् इऩ्ऱि; d - आसैयऱ्ऱवऩ्; e - उरिच् चॊल्; f - आसैयऱ्ऱमैयिऩ् मिगुदि; g - विरुम्बुम् पलऩुक्कुच् चादऩम्; h - मुऩ्बे उळ्ळदै मऱुबडि सॊल्वदु; i - ऎललात् तरुमङ्गळैयुम् सॆय्यादु विट्टु विडुदल्; j - तऩ् पयऩुक्कागत् ताऩ् सॆय्वदागिय ऎण्णत्तै विट्टु ऎम्बॆरुमाऩ् तऩ् पयऩुक्कागत् ताऩे सॆय्विप्पदाग ऎण्णुदल्; k - पॊरुळागक् कूऱवेण्डुमाऩाल्; l - सॊल्ल वेण्डिवरुम्; m - सात्तुविग त्यागत्तुडऩ् कूडिय सगल तर्मङ्गळैयुम् अङ्गमाग ऎदिर् पारामै; n - उट्करुत्तु; o - मऱ्ऱॊऩ्ऱै ऎदिर् पारामै; p - तऩिप्पट्ट विदि;
२१। a - (१) स्वबाव-प्राप्तम् - तुम्मल्, इरुमल्, उऱक्कम् मुदलियऩ (२) अर्त्त प्राप्तम् - उणवु कॊळ्ळल् मुदलियऩ (३) सास्त्र प्राप्तम् - सन्द्यावन्दनम्, तर्प्पणम् मुदलियऩ; b - विरुम्बिय पलऩुक्कु; c - विदिक्कप्पट्ट प्रबत्ति; d - सॆय्य वेण्डिय मुऱै; e - श्रीमत् - श्रीमदे ऎऩ्ऱ पदङ्गळाल् वॆळिप्पडैयागक् कूऱप्पट्ट; f - पिराट्टियुडऩ् कूडियिरुत्तल्; g - प्रबत्तिक्कुप् पिऩ् वेऱॊऩ्ऱै उबायमागच् चॆय्य वेण्डिय सुमैयैच् चुमक्कादबडि; h - उबायमुम् पयऩुमाग; १ । एष नारायण श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम्॥ हरिवम्। विष्णुबर्। (५५-५९) तिरुप्पाऱ् कडलिल् उऱैबवऩाय् श्रीय:पदियाऩ इन्द नारायणऩ् तिरुवनन्दाऴ्वाऩागिय तिरुप्पळ्ळियै विट्टऩ्ऱो इम्मदुराबुरियिल् कण्णऩाय् वन्दु अवदरित्तुळ्ळाऩ्।
२२। a - सॆय्बवऩ्; b - सॆयल्; c - मुक्कियमाऩ उबायम् ऎऩ्ऱ ऎण्णत्तै; d - ऎम्बॆरुमाऩाल् वरुदल् मुदलियवऱ्ऱाल्; e - मुऩ्बे उळ्ळ सित्तोबायमाऩ; f - कदियऱ्ऱवर्गळुक्कु रक्षगऩुऩ; g- महाविच्वासम् मुदलियवऱ्ऱुडऩ् कूडिय; h - तऩ्ऩैक् काक्कुम् पॊऱुप्पै समर्प्पित्तलागिय परन्यासम्; i - पऱ्ऱुक् कोडु; j - सॆय्य वेण्डिय सॆयल्; k - मुऱ्पादि;
२३। a - एऱ्ऱम्; b - तीङ्गैत् तरवल्लदु; c - नॆडुङ्गालमागच् चॆय्दु कुविक्कप्पट् ट; d - मोक्षत्तै विरुम्बुमवऩ्; e - तीय पलऩैत् तरवल्ल; f - अडक्किक् कूऱप्पट्टदु; g - पयऩ् कॊडुक्कत् तॊडङ्गाद; h - प्रबत्तिक्कु मुऩ् सॆय्यप् पट्ट पाबम्; i - तॆरिन्दु सॆय्द; j - अऱियामल् सॆय्द; k - पलऩ् कॊडुक्कत् तॊडङ्गिय; l - प्रबत्तिक्कुप् पिऩ् सॆय्द पाबम्; m - अऱियामल् सॆय्य नेरिट्ट पाबत्तिऩ् पगुदियुम्; n - अऱिन्दु सॆय्युम् पाबमुम्; o - कूऱप् पडवेण्डुमॆऩक् करुदप्पट्टाल्;
२४। a - मऱ्ऱ पलऩुक्कागच् चॆय्युम् कर्मङ्गळ्; b - मऱ्ऱ पलऩुक्कागच् चॆय्युम् कर्मङ्गळ्; c - सेरुम्; d - तडै मुदलिय तीङ्गु; e - पलऩ् कॊडुक्कत् तॊडङ्गिय विसेष पुण्यम्; f - पाबम् सॆय्यादवर्; g - पच्चादाबम्, पिरायच् चित्तम् मुदलियऩ; h - नऩ्मै पुरिय विरुम्बुगिऱ; i - काप्पदऱ्कु समयत्तै ऎदिर्बार्प्पवऩ्; j - अऱियामले सॆय्य नेर्न्द पुण्यम्; k - सत्तुव कुणत्तुक्कुत् तडैयायिरुन्द कर्मङ्गळ्; l - परिन्दु पेसुम् पिराट्टि; m - प्रबत्तिक्कुत् तडैगळ्; n - मोक्षत्तुक्कुत् तडै; o - कैम्मुदल् सिऱिदुम् इल्लादवऩ्; p - सर्व पाबङ्गळ् ऎऩ्बदु; q - मोक्षम् पॆऱत् तडैयाऩ पाबङ्गळैक् कूऱुवदु;
२५। a - पगवाऩै उगक्कच् चॆय्युम् पक्ति प्रबत्तिगळ्; b - सीऱ्ऱम् नीङ्गुदल्; c - सीऱ्ऱम् नीङ्गप् पॆऱ्ऱ; d - ञाऩच् चुरुक्कम् नीङ्गुदल्; e - ञाऩत्तिऩ् मुऴुमलर्च्चि; f - अवऩै अडैदलागिय मोक्षम्; g - वरुङ्गालत्तुक्कु; h - उडऩे पॆऱ मिक्क तुडिप्पु; i - विळम्बित्तुप् पॆऱप्पॊऱुमै;j - इडमिल्लै; k - मगिऴ वेण्डिय विषयत्तिल्; i - अऱिवऱ्ऱवऩ् सॆयल्; m - तगुदि; n - पक्तियोगम्; o - जादि- कुणम् मुदलिय सिऱप्पुक्कळैक् कवऩिक्कामल् ऎल्लोरुक्कुम् रक्षगऩ्; p - उऱुदियाऩ ऎण्णम् कॊण्डु; q - विरुम्बियवऩुक्कु इष्टत्तैत् तरुम् कऱ्पग मरम्; r - तडैयऱ्ऱ सङ्गल्ब मुडैयऩ्; s - स्वरूबत्तुडऩेये तॊडर्न्दुळ्ळ; t - मऱैन्दिरुन्द तऩ् इयऱ्कैयुरु मऱुबडि वॆळियादल्; u - नित्य सूरिगळ्;
२६। a - यमऩिडम् अडङ्गिक् कष्टप्पडुदल्; b - अरसाट्चि; १। पिरियादाट्चॆय्यॆऩ्ऱु पिऱप्पऱुत्ताळ् अऱक्कॊण्डाऩ्, अरियागियिरणियऩै आगङ्गीण्डाऩऩ्ऱु, पॆरियार्क् काट्पट्टक्काल् पॆऱादबयऩ्बॆऱुमाऱु, वरिवाळ्वाय् अरवणैमेल् वाट्टाऱ्ऱाऩ् काट्टिऩऩे तिरुवाय् (१०-८-१०) - इऩि ऒरुगालुम् ऎऩ्ऩैप् पिरियादु निऩ्ऱु सर्व कैङ्गर्यङ्गळैयुम् सॆय्। २। कावलिल् पुलऩवैत्तुक् कलिदऩ्ऩैक्कडक्कप्पाय्न्दु, नावलिट्टु उऴिदरुगिऩ्ऱोम् तमऩ्दमर् तलैगळ्मीदे मूवुलगुण्डुमिऴ्न्द मुदल्वा निऩ्नामम्गऱ्ऱ आवलिप्पुडैमैगण्डाय् अरङ्गमानगरुळाऩे। तिरुमालै (१) - ऎम्बॆरुमाऩे! उऩ् तिरुनामत्तैक् कऱ्ऱ सॆरुक्किऩाल् इन्द्रियङ्गळै अडक्किप् पाबङ्गळै ऒऴित्तु वॆऱ्ऱिप् पऱै साऱ्ऱि यम तूदर्गळिऩ् तलैमेल् अडिवैत्तु नडक्किऩ्ऱोम्।
२७। a - तऩ् मुयऱ्सियिऩ्ऱि; b - मिग मगिऴ्वाऩाम्; c - सरम सुलोगत्तिल्; d - मुऱ्पादियिल्; e - विदिक्कप्पट्ट प्रबत्ति; f - सॆय्य वेण्डिय मुऱै; g - पिऱ्पादियिऩ्; h - करुत्तै विळक्किक् कूऱल्; १। सरणुगदि कत्यम् : ऎप्पॊऴुदुम् कैङ्गर्यम् सॆय्बवऩाग आवेऩ्। २। ऎल्लात्तरुममुम् - (पक्तियोगम् मुदलिय) ऎल्ला उबायङ्गळुम्; ऎऩ्ऩै इगऴ्न्दिड - (अव्वुबायङ्गळै अनूष्टिक्कच् चक्तियिल्लाद) ऎऩ्ऩै वॆऱुत्तुक् कै विट्टुविडवुम्; ताऩ् इगऴादु - (ईसुवरऩाऩ) ताऩ् (ऎऩ्ऩै) वॆऱुत्तुत् तळ्ळि विडामल्; ऎल्लाम् तऩदु ऎऩ - (अव्वुबायङ्गळिऩ् स्तानत्तिल् निऩ्ऱु अवैगॊडुक्क वेण्डिय कडमै) मुऴुदुम् तऩ्ऩुडैयदॆऩ्ऱु (निऩैत्तु); उगन्दु - मगिऴ्न्दु, ऎल्लाम् - सगल पलऩ्गळैयुम्; अरुळ्दन्द पिराऩ् - (ऎऩक्कुत्) किरुबै सॆय्द ऎम्बॆरुमाऩुडैय; मल् आर् मदक् कळिऱु ऒत्त - पलम् निऱैन्द मदयाऩ पोऩ्ऱ; विऩैत्तिरळ् - पाबक्कूट्टङ्गळै; माय्प्पऩ् - ऒऴित्तु विडुवेऩ्; ऎऩ्ऱ सॊल्लाल् - ऎऩ्ऱ (सरम सुलोग) वाक्यत्ताल्; इऩि ऒरु काल् - इऩि ऒरु नाळुम्; सोगियात् तुणिवुऱ्ऱऩमे - तुक्किक्क वेण्डादबडि तैर्यत्तै अडैन्दोम्;
२८। १। आसार्यर्गळ् करुणैयाल् सॆय्द उबदेसम्। अरिदागि निऩ्ऱवागिय तिरुवडिगळै ऎऩ्ऱु अन्वयम्। २। ऎन्दैमाल् इरक्कम् - ऎऩ्ऩुडैय स्वामियाऩ पगवाऩुडैय करुणैयाऩदु; ऎट्टिल् - ऎट्टु अक्षरम् अमैत्त तिरुमन्दिरत्तिलुम्; आऱु इरण्डिल् - पऩ्ऩिरण्डु पदङ्गळ् अमैत्त त्वत्तिलुम्; ऒऩ्ऱिल् - ऒरु स्लोगमाय् अमैत्त सरम सुलोगत्तिलुम्; ऎङ्गुम् आऱु इयम्बुवार् - (इवऱ्ऱिल्) ऎङ्गुम् उबायमे (सॊल्लप् पट् टिरुप्पदाय्) उबदेसिप्पवर्गळुम्; विट्ट आऱु - (नम्माल् मुडियादॆऩ्ऱु) विडप्पट्ट (पक्तियोगम् मुदलिय) उबायत्तैयुम्; पऱ्ऱुम् आऱु - कैक् कॊळ्ळुम् उबायमाऩ प्रबत्तियैयुम्; वीडु कण्डु - (अदऩ् पलमाऩ) मोक्षत्तैयुम् नऩ्गु अऱिन्दु; मेवुवार् अदिल् ऊऱ्ऱमुडैयवर्गळुम्; सिट्टराऩ - ज्ञानम्, वैराक्यम्, अनुष्टानम् आगिय इवै पॊरुन्दियवर्गळुम्; तेसु उयर्न्द - तेजस् निऱैन्दवर्गळुमाऩ; तेसिगर्क्कु - आसार्यर्गळुक्काग; उयर्न्दु - ऒङ्गि उयर्न्दु; मेल् ऎट्टु मूऩ्ऱुम् - मेल् उळ्ळ इरुबत्तु नाऩ्गु वस्तुक्कळाय् माऱुगिऱ प्रक्रुदियिऩ् सम्बन्दत्तैयुम्; ऊडऱुत्तदु - (नमक्कु) ऒऴित्तु विट्टदु।
२९। १। ऎल्लोरुक्कुम् विसेष ञानत्तै अळिक्कुम् परन्द नोक्कमुळ्ळ श्रीवेङ्गडेसऩ् तिरुमन्द्रम् - त्वयम् - सरमसुलोगम् ऎऩ्ऱ मूऩ्ऱु रहस्यङ्गळिल् सुरुक्कमाय्प् पॊदिन्दुळ्ळ अळवऱ्ऱ अर्त्तङ्गळै यॆल्लाम् महा मेदाविगळाऩ आस्तिगर्गळुक्कुप् पयऩ्बडुम्बडि श्रीमत् रहस्यत्रयसारमॆऩ्ऩुम् रहस्यत्तिल् विरिवाग विळक्कप् पोगुम् नोक्कमुडैयराय् अवसियमाऩ अळवुक्कु अऱिन्दु कॊळ्वदिल् मट्टुम् आसैयुडैयर्क्कुप् पयऩ्बट्टु उगप्पिक्कवल्ल इन्द सार सङ्गेषबमॆऩ्ऩुम् रहस्यत्तै इयऱ्ऱिऩार्।