रहस्यबदवी - विळक्क उरै

१।१
a - नल्वाऴ्वु पॆऱुदऱगाग ; b - वेदान्द c - विळक्किक् कूऱुम्; d-सुरुक्कमाग; e - मिगवुम् सारमाऩदैच् चुरुक्किक् कूऱुवदु; f - ऎप्पॊऴुदुम् इयऱ्कैयाऩ अडिमैयै एऱ्पवऩ्; g - तॊडर्बिऩ्ऱि; h - वरैयऱुक्किऱदु
१।२
a - वेऱॊरुवर्क्कुमऩ्ऱि ऎम्बॆरुमाऩुक्के अडियऩ्; b - पिऱऩै ऎदिर्बाराद सुदन्दिरमुडैयऩुमल्लेऩ्; c - करुत्ताल् तेऱियदु ; d - तीङ्गु ऒऴिदलै; e - ऎल्लावऱ्ऱुक्कुम् आदारऩान्दऩ्मै मुदलियवऱ्ऱुडऩ् कूडिय
१। विडैयेऴऩ् ऱडर्न्दु वॆगुण्डुविलङ्गलुऱ
पडैयालाऴिदट्टप् परमऩ्बरञ्जोदि
मडैयार् नीलम्मल्गुम् वयल्सूऴ् कण्णबुर मॊऩ्
ऱुडैयाऩुक्कु अडियेऩुॆरुवर्क्कुरियेऩो।
(पॆरिय-८-९-३) नप्पिऩ्ळैयिऩ् ईडुबाडु अऱिन्द पोदु एऴु ऎरुदुगळिडम् कोबित्तु अडक्कियॊऴिन्दवऩुम्, तऩ्ऩै आच्रयित्त सीदै कवलैप्पडुम्बोदु वाऩर सेऩैगळैक् कॊण्डु मलैगळाल् कडलै अडैत्तवऩुम् तऩ्ऩैविड उयर्न्दवऩ् इल्लाद परवासुदेवऩुम् नीर् तेङ्गुमिडङ्गळिल् मलर्न्द करुनॆय्दल्गळ् वळरुमिडमाऩ वयल्गळ् सूऴ्न्द ऒप्पऱ्ऱ तिरुक्कण्णबुरत्तिल् ऎऴुन्दरुळियिरुप्पवऩुमाऩ ऎम्बॆरुमाऩुक्के (अदावदु श्रीमन् नारायणऩुक्के) अडिमैयाऩ नाऩ् वेऱु ऒरुवर्क्कु सेषऩाग उरियेऩो ? (उरियऩागेऩ्)"
१।३
a - सेषत्वत्तै (अडियऩुन्दऩ्मैयै); b - सुरुक्किक् कूऱप्पट्ट; c - तॆळिवाग; d - मुऱ्पगुदि: e - पिऱ्पगुदि: f - पलऩैक् कूऱुवदु; g - ऒऩ्ऱु कूट्टिय मुऴुप्पदम्
१। ऒऴिविल् कालमॆल्लामुडऩाय् मऩ्ऩि
वऴुविलावडिमै सॆय्यवेण्डुम् नाम्
तॆऴिगुरलरुवित् तिरुवेङ्गडत्तु
ऎऴिल्गॊळ्सोदि यॆन्दैदन्दै तन्दैक्के
(तिरुवाय्-३-१-१) मुऴङ्गुम् ऒसैयुडैय अरुविगळ् निऱैन्द तिरुवेङ्गडमलैयिल, मिग अऴगिय तिरुमेऩियैयुडैय सर्व लोग पिदावाऩ ऎऩ् स्वामिक्कु ऎल्ला निलैगळिलुम् अवऩुडऩ् कूडियिरुन्दु कुऱ्ऱमऱ्ऱ कुऱैवऱ्ऱ ऎल्लाक् कैङ्गर्यङ्गळैयुम् नाम् सॆय्य वेण्डुम्। अङ्गु कुऱ्ऱमावदु नाऩ् सॆय्गिऱेऩ् ऎऩक्कागच् चॆय्गिऱेऩ् ऎऩ्ऱु ऎण्णुदल्।"
१।४
a - कुऱ्ऱत्तैप् पॊरुट्पडुत्ताद इरक्कम्; b - तलैवऩान्दऩ्मै; c - मेम्बट्टवऩ् ताऴ्न्दवर्गळुडऩ् कलन्दु पऴगुदल्; d - ऎल्लोरुम् काणुम्बडि अवदरित्तल्; e - करुणैयै वळर्त्तल्; f - पक्तियोगमागिय कैम्मुदलिल्लाद
१।अगलगिल्लेऩिऱैयुमॆऩ्ऱु अलर्मेल्मङ्गैयुऱै मार्बा!
निगरिल्बुगऴायुलगुमूऩ्ऱुडैयाय् ! ऎऩ्ऩैयाळ्वाऩे !
निगरिलमरर्मुऩिक्कणङ्गळ् विरुम्बुम् तिरुवेङ्गडत्ताऩे ! पुगलॊऩ्ऱिल्लावडियेऩुऩ्ऩडिक्कीऴमर्न्दु पुगुन्देऩे,
(तिरुवाय्-६-१०-१०) ऒरु कूडिणमुम् उऩ्ळैविट्टुप् पिरियच् चक्तियिल्लैयॆऩ्ऱु तामरैयिलिरुक्कुम् पॆरिय पिराट्टि वसिक्कुम् तिरुमार्बैयुडैयवऩे! अळवऱ्ऱ करुणैयागिय कुणत्तैयुडैयवऩे ! मूऩ्ऱुविदमाऩ सेदनासेदनङ्गळुक्कुम् स्वामियाय् अवैगळैक् काक्क वेण्डिय पॊऱुप्पु उळ्ळवऩे! ताऴ्न्दवऩाऩ ऎऩ्ऩैयुम् उऩक्कु अन्दरङ्ग कैङ्गर्यङ्गळैच् चॆय्युम्बडि सॆय्दु उऩ्ऩुडैय सॆळसील्यम् ऎऩ्गिऱ कुणत्तैक् काट्टियवऩे ! उऩ् कैङ्गर्यत्तिल् निष्टै युडैयवर्गळुम् उऩ् कल्याण कुणङ्गळै अनुबविडप्पवर्गळुमाऩ तित्यसूरिगळुम् आसैप्पट्टु वन्दु सेविक्कुम् तिरुमलैयिल् ऎल्लोरुक्कुम् सुलबऩाय् ऎऴुन्दरुळियिरुक्किऱवऩे! ऎऩक्कु उऩ्ऩैत् तविर वेऱु उबायमिल्लै। आगैयाल् पॆरिय पिराट्टियैप् पुरुषगारमागक् कॊण्डु ऎऩ्ऩैक् काक्कवेण्डिय सुमैयै वेऱुबयऩै नाडामल् उऩ् तिरुवडिगळिल् सरणडैन्दु स्मर्प्पित्तु विट्टेऩ्। इप्पॊऴुदे ऎऩ्ऩुडैय ऎल्ला प्रदिबन्दङ्गळुम् पोय्, उऩक्कु ऎल्ला इडङ्गळिलुम्, ऎल्ला कालङ्गळिलुम्, ऎल्ला निलैगळिलुम्, ऎल्ला विदमाऩ कैङ्गर्यङ्गळैयुम् पण्णप्पॆऱ वेण्डुम्।"
१।५
a - अडैदऱ्कु उबायमाऩ; b - अडैयप्पडुम् पलऩाय्; C - एऱ्ऱुक् कॊळ्बवऩ्; d - इवऩुक्कुमेल् इऩियऩ् इल्लैयॆऩ्ऩुम्बडि मिगवुम् इऩियऩाऩ; e - विळक्किक् कूऱुगिऩ्ऱदु; f - ऒरु तडैयुमिल्लामैयै; g - कैम्मुदलऱ्ऱवऩेये तगुदियुडैयणाय्क् कॊण्डमै; h - वेऱॊऩ्ऱैयुम् ऎदिर् पारामै; i - कट्टळैयिडुम् वायिलाग; j - तॆळिवाय् विळक्कुदल्; k - अडुत्तु अडुत्तु; l - तॆळिवाक्कुदल्; m - उबायत्तै विदिप्पदु;
१ - पिऱ्पगुदियिऩ् पॊरुळ्, $२ - त्वयत्तिऩ् तिरण्ड पॊरुळ्, $३ - सरम सुलोगत्तिऩ् पॊरुळ्, $४ - सरम सुलोगत्तिऩ् अमैप्पु (रहस्यार्त्त विवरणत्तिल् पॊरुळ् काण्ग)"
१।६
a - पलऩैक् कूऱुवदु; b - सॆय्यवेण्डियदैच् चॆय्दुमुडित्तल् मुदलियवऱ्ऱैक् काट्टुमदु; c - विरुम्बियदैप् पॆऱुदऱ्कु; d - वेऱु उबायम्; e - वेऱु ऒऩ्ऱैयुम् ऎदिर्बारामै मुदलियवऱ्ऱै; f - मुक्किय उबायमायुळ्ळमै; g - वेऱॊऩ्ऱैयुम् ऎदिर्बारामै; h - ऎल्लाप् पयऩैयुम् अळित्तल्; i - सित्तोबायत्तै; j - प्रबन्नऩिऩ् पॊऱुप्पै एऱ्ऱुक्कॊण्ड; k - परन्यासम् सॆय्द; l - सादगप्पऱवै पोल् पयऩै ऎदिर्बार्त्तल्;
१। कुलङ्गळायविरिरण्डि लॊऩ्ऱिलुम्बिऱन्दिलेऩ्,
नलङ्गळायनऱ्कलैगळ् नालिलुम् नविऩ्ऱिलेऩ्,
पुलऩ्गळैन्दुंवॆऩ्ऱिलेऩ् पॊऱियिलेऩ् पुऩिद निऩ्
इलङ्गुबादमऩ्ऱिमऱ्ऱोर् पऱ्ऱिलेऩॆम्मीसऩे।
(तिरुच्चन्द ९०): ऎम्बॆरुमाऩे! नल्लदु सॆय्वदऱ्कु एऱ्ऱ नाऩ्गु कुलत्तिलुम् नाऩ् पिऱक्कविल्लै। नाऩ्गु वेदङ्गळैयुम् कऱ्कविल्लै। इन्द्रियङ्गळ् ऐन्दुम् वॆऩ्ऱवऩल्लेऩ्। उलग विषङ्गळिल् ईडुबट्टुळ्ळेऩ्। उऩ् पिरगासमाऩ तिरुवडिगळैयऩ्ऱि वेऱु कदि ऎऩक्कु इल्लै।
१। मुऱ्पादियिऩ् पॊरुळ्, $२। पिऱ्पादियिऩ् पॊरुळ् (रहस्यार्त्त विवरणत्तिल् पॊरुळ् काण्ग)"
१।७
a - मीदियिल्लामल्; b - कदियऱ्ऱु; c - प्रबत्तिक्कु मुन्दिय निलैमै; d - प्रबत्तिक्कु पिन्दिय निलैमै; e - कुऱिप्पाल् काट्टुगिऱदु।
१। अतस्त्वं तव तत्वतॊ मद्ज्ञानदर्शनप्राप्तिषु निःसंशयः सुखमास्व ।
(सरणुगदि कत्यम् २३ ) । नाऩ् कूऱिय सॊल् मिग नम्बुदऱ्कु उरियदादलिऩ् प्रामाणिगऩाऩ नी ऐयमुम् विबरीद ऎण्णमुम् इऩ्ऱि ऎऩ्ऩै अऱिवदिलुम् नेरिल् काण्बदिलुम् अनुबविप्पदिलुम् ऐयमुम् पॊऱुप्पुमिऩ्ऱि मगिऴ्च्चियुडऩ् वाऴ्वायाग (प्रबन्नऩुक्कु ऎम्बॆरुमाऩ् सॊल्)
२। मूऩ्ऱिल् - मूऩ्ऱु रहस्यङ्गळिल्, ऒरु मूऩ्ऱुम् - मूऩ्ऱु पदङ्गळुळ्ळ तिरुमन्दिरमुम्, मूविरण्डुम् - आऱु पदङ्गळुळ्ळ त्वयमुम्, मुन्नाऩ्गुम् - पऩ्ऩिरण्डु पदङ्गळुळ्ळ सरम च्लोगमुम्, तोऩ्ऱ - अवऱ्ऱिऩ् अर्त्तत्तुडऩ् मऩदिल् विणङ्ग। तुयर् तॊलैयुम् - संसार तुक्कम् ऒऴिन्दुबोम्
१।८
१। इति - इव्वाऱु; तत्वत्रयस्य - सेदनम्, असेदनम्, ईच्वरऩ् ऎऩ्ऱ
मूऩ्ऱु तत्वङ्गळुडैयवुम्; रहस्यत्रितयस्य च - तिरुमन्दिरम्, तीवयम्, सरम सुलोगम् ऎऩ्ऱ मूऩ्ऱु रहस्यङ्गळिऩुडैयवुम् ञाऩत्तैप् पऱ्ऱिय वऴि, वेडूटेशेन - वेङ्गडेसऩ् ऎऩ्ऱ तिरुनामम् कॊण्ड श्रीदेसिगळुल्, प्रत्यक प्राची - आत्म स्वरूबत्तै अऱिगिऱ, एषा पदवी - इन्द वऴि, प्रदर्शिता - । इन्द इरण्डु रहस्यङ्गळिऩ् वायिलागक्) काट्टप् पट्टदु।
२। वरद - अडियार् वेण्डिऩ वरङ्गळैत् तरुम् पॆरुमाऩे!, श्रीरङ्ग - तिरुवरङ्गम्, द्विरद (अद्रि) - पॆरुमाळ् कोयिल्, वृषाद्रि - तिरुमलै, पूर्वकेषु - मुदलाऩ, स्थानेषु - तिव्य तेसङ्गळिल्, भवत्सपर्या - उऩ्ऩुडैय तिरुवारादऩम्, भूयस्या - अदिगमाऩ, भवत् अनुकम्पैव - उऩ् तिरुवरुळालेये, आकल्पं - कल्बगालम् वरैयिलुम् (साच्वदमाय्), विधूत - पोक्कडिक्कप्पट्ट, वैरिपक्षा - ऎदिरिगळिऩ् पक्षत्तैयुडैयदायुम् (ऎदिरिगळाल् ऎव्विद इडरुम् इऩ्ऱि), स्थिर विभवा - निलैयाऩ पॆरुमै युडऩुम्, भूयात् - इरुक्कवेण्डुम्।