१।१
याऩ् - जूवात्मावागिय नाऩ्, अऱियुम् सुडरागि निऩ्ऱेऩ् -
मऱ्ऱप् पॊरुळ्गळै अऱिबवऩागवुम् ज्ञाऩस्वरूबऩागवुम् निऱ्किऩ्ऱेऩ्, मऱ्ऱुम् यादुम् अ(ल्) लेऩ् - मऱ्ऱ असेदनत्तिऱ्काट्टिऩुम् वेऱुबट्टिरुक्किऩ्ऱेऩ्, वाऩ् अमरुम् - परमबदत्तिल् ऎऴुन्दरुळियिरुक्किऩ्ऱ, तिरुमाल् अडियेऩ् - ऎमबॆरुमाऩुक्कुत्तासऩ्, मऱ्ऱ ऒर् पऱ्ऱुम् इलेऩ् - वेऱु ऒरु पॊरुळिलुम् उरिमै इल्लादिरुक्किऩ्ऱेऩ्, माऩम् इला - अळवु इल्लाद, अडिमैप्पणि - कैङ्गर्यमागिऱ साम्राज्यत्तै, पूण्ड मऩत्तिऩऩ् - इऱुगप् पऱ्ऱिय मऩत्तैयुडैय याऩ्, ताऩ् अमुदाम् अवऩ्दऩ् - ताऩ् (अनुबविक्क) अमुदम् पोऩ्ऱ ऎम्बॆरुमाऩुडैय, सरणे - तिरुवडिगळैये, सरण् ऎऩ्ऱु अडैन्देऩ् - उबायमॆऩ्ऱडैत्तेऩ् (कुऱिप्पु - जीवात्मा तऩ्ऩुडैय तर्मबूद ज्ञानत्ताल् पिऱ पॊरुळ्गळै अऱिबवऩागवुम्, तऩ्ऩै अऱिय वेऱु ऒरु ञाऩम् वेण्डादबडि ताऩे ज्ञानस्वरूबऩाय् प्रगासिप्पवऩागवुम् इरुक्किऩ्ऱऩ्। असेदनङ्गळैक् काट्टिलुम् वेऱुबट्टवऩागवुम् श्रीमऩ् नारायणऩुक्के ऎप्पोदुम् अडियऩागवुम् उळ्ळेऩ्। ऒरु वस्तुविलुम् ऎऩक्कु उरिमैयिल्लै। श्री वैगुण्डत्तुक्कुच् चॆऩ्ऱु ऎम्बॆरुमाऩुक्कु इडैविडादु
कैङ्गर्यम् सॆय्य वेण्डुम् ऎऩ्ऱु अवा मिगप् पॆऱ्ऱु, तॆविट्टाद अमुदमाय् निऱ्कुम् ऎम्बॆरुमाऩुडैय तिरुवडिगळैच् चरणमडैगिऩ्ऱेऩ्। )
११९ पदवुरै रह। विव। काण्ग।
१।२
a - अज्ञानमऱ्ऱ नित्य सूरिगळ्; b - अळविडमुडियाद; c - इयऱ्कैयिल् तगुदि; d - अऱिविऴन्दवऩाय्; e - पल्वगैत् तुऩ्बङ्गळुक्कु इडमाऩ; f - जीवऩ्; g- मिगवुम् वरुन्दिय निलैयिल्; h - परिबूर्ण ज्ञानमुडैयऩ्; i - सॆय्वदऱ्कु मिगक्कडिऩमाऩ; j - समयत्तै ऎदिर्बार्प्पवऩ्; k - रक्षगऩ्;l - ऎल्लोरुम् सॆय्य उरिय; m - तॆळिवाग; n - तेवैयाऩ; o - असेदनम् सेदनम् इवऱ्ऱिल् तॆळिवु; p - जीवऩ् - ईसुवरऩ् इवर्गळैप् पऱ्ऱिय तॆळिवु; q - इयऱ्कैयाऩ; r - कर्मत्ताल् वरुवदु; s - पसु, वीडु मुदलियऩ; t - पॆरुम् पयऩ्, मोक्षम्; u - सॆय्य ऎळिदाऩ; v - पिऩ् वरप्पोवदिल् आसै; w - विळक्कुगिऩ्ऱदु
$१। पत्तऩै जीवऩदु निलै, $२। मूऩ्ऱु रहस्यङ्गळ्
१।३
a - सरीरत्तिल्; b - वळर्च्चि; c - कुऱिप्पाल् उणर्त्तुवदु; d - जीवात्मा; e - विऩैप्पगुदि; f - विगुदि; g - कुऱिप्पिट्टुक् कूऱुदल्; h - समासत्तिऩ् सक्तियालुम्; i - पिऱरुक्कु अडिमैत् तऩ्मैयै; j - वॆळियिडक् करुदिय; k - अवऩाले एवप्पट्टवऩाय्; l - पॆयर्प्पगुदि; m - वेऱ्ऱुमैयुरुबु; n - सुरुक्किक् कूऱुगिऩ्ऱदु; o - पॊरुळ् सेरुम् मुऱै; p - ताऩे प्रगासिप्पवऩ्; q - इयऱ्कैयाऩ; r - ऎल्लैयऱ्ऱ ।
$१। अहमात्मा च्लोगत्तिऩ् विळक्कम्, $२। देहोस्मि विळक्कम्, $३। विष्णुशेष: विळक्कम्, $४। अपरिग्रहः विळक्कम्, $५। तमेव-शरणं-प्राप्तः विळक्कम्, $६। तत्कैङ्कर्य-चिकीर्षया विळक्कम्। $७। स्लोगत्तिऩ् तिरण्ड पॊरुळ् रह। विवरणत्तिल् काण्ग
१।४
a - तऩक्कु उण्डाऩ नल् अडैयाळम्; b - प्रबत्ति सॆय्दुमुडित्तवऩ्; c - तऩक्कुम् ऎम्बॆरुमाऩुक्कुम् मगिऴ्च्चिक्काग
१। सिलम् - नऱ्कुणत्तैयुम् नल्लॊऴुक्कत्तैयुम्, कवर्न्दिडुम् - कैक् कॊण्ड, तेसिगऩ् तेसिऩ् पॆरुमैयिऩाल् - आसार्यर्गळ् सॆय्द प्रबत्तियागिय तेजस्सिऩ् प्रबावत्ताल्, तूलङ्गळ् अऩ्ऩ - पञ्जुगळ् पोऩ्ऱ, तुरिदङ्गळ् माय्न्दऩ - पाबङ्गळ् ऒऴिन्दऩ, तुञ्जल् तरुम् - अज्ञादत्तैत् तिरुगिऩ्ऱ, कोलम् कऴिन्दिड - इच्चरिरम् अऴिवदऱ्कु, कूऱिय कालम् - (पगवाऩ्) सङ्गल्बित्त कालत्तै, कुऱित्तु निऩ्ऱोम् - ऎदिर्बार्त्तु निऱ्किण्ऱोम्, मेल् इङ्गु - इऩि इक्कर्म पूमियिल्, नाम् पिऱवोम् - नाम् पिऱक्क माट्टोम्, वेलै वण्णऩै मेवुदुम् - कडल् पोऩ्ऱ निऱमुडैय परमबद नादऩैच् चेर्न्दु विडुवोम् ;
(कुऱिप्पु - इप्पासुरत्तिऱ्कु रहस्य सन्देस विवरणत्तिल् स्वामि तामे उरैयिट्टरुळियिरुक्किऱार्, अदैत् तऴुवि इङ्गे पॊरुळ् ऎऴुदप् पडुगिऩ्ऱदु) सिष्यर्गळिऩ् नऩ्मैयैये विरुम्बुगिऩ्ऱ श्रीमत् वेङ्गडनादऩाल् मूऩ्ऱु रहस्यङ्गळिऩ् सारार्त्तम् इन्द रहस्यत्तिल् इव्वाऱु सुरुक्किक् काट्टप्पट्टदु।