२४ परोक्त प्रयोजऩ पङ्गादिगारम्

मूलम्

॥ श्री: ॥
|| श्रीमते निगमान्तमहादेषिकाय नम: ||
सीरार् तूप्पुल् तिरुवेङ्गड मुडैयाऩ् तिरुवडिगळे सरणम्
॥ परोक्त प्रयोजन भङ्गाधिकारः त्रयोविंशः ॥
(इरुबत्ति मूऩ्ऱावदु परोक्त प्रयोजऩ पङ्गादिगारम्)

(परमदस्तर्गळ् सॊल्लुम् -विजयादिगळ्, सूऩ्याबत्ति, क्षणिग निर्गुण ज्ञाऩ सन्दाऩम्, नित्य निर्गुण सैदऩ्यमात्रम्, अवित्यास्व रूबत्तिऩ् निव्रुत्यादिगळ्, सर्वम् अऩेगान्दम्, प्रम्ह स्वरूबैक्यम् पाषाण कल्बम्, स्वात्माऩन्द अऩुबवम्, कैवल्याऩन्द अऩुबवम्, अष्टैस्वर्यादिगळ्, पसुबदि सारूप्यम् - इवैगळ् मोक्षम् ऎऩ्बदु उसिदमल्ल- विबवादि लोगाऩुबवम् मोक्षम् ऎऩ्बदऱ्कुक् करुत्तु–साक्षात् मोक्ष पल निरूबणम्)

पण्डै मऱैक्कुप् पगैयॆऩ निऩ्ऱ परमदङ्गळ्
कॊण्डवर् कॊळ्ळुम् पयऩॊऩ्ऱिलदॆऩुम् कूर्मदियाल्
वण्दुवरैक्करसाऩ नम् मायऩै वाऩुलगिल्
कण्डु कळिप्पदॆऩुम् कादलॊऩ्ऱैक् करुदुवमे। ४८

टीका
  • (प-रै) = पण्डैमऱैक्कु- अनादियाऩ वेदङ्गळुक्कु पगैयॆऩ - विरोदिगळॆऩ्ऩुम्बडि, निऩ्ऱ - निऱ्कुमवैयाऩ, पर मदङ्गळ् - परमदङ्गळै, कॊण्डवर् - अङ्गीगरित्त वादिगळाले, कॊळ्ळुम् - अङ्गीगरिक्कप्पडुमदाऩ, पयऩ् - प्रयोजऩमाऩदु, ऒऩ्ऱिलदु - ऒऩ्ऱुमिल्लै, ऎऩुम्गूर्मदियाल् - ऎऩ्गिऱ कूर्मैयाऩ पुत्तियिऩाले, वण्-विलक्षणमाऩ, तुवरैक्कु -तुवारगा नगरुक्कु, अरसाऩ - अरसऩाऩ, नम्मायऩै - नमक्कु स्वामियाय् आच्चर्यसेष्टि तऩाऩ श्री किरुष्णऩै, वाऩुलगिल् - श्रीवैगुण्डत्तिल्, कण्डु अऩुबवित्तु, कळिप्पदु -सन्दोषिप्पदु, ऎऩुम् कादल् ऒऩ्ऱै - ऎऩ्गिऱ आसै ऒऩ्ऱैये, करुदुवमे - ऎण्णुवोमे। ४८
मूलम्

(परमदस्तर्गळ् सॊल्लुम् विजयादिगळ् मुदलियवै
मोक्षम् ऎऩ्बदु उसिदमल्ल)

इप्पडि प्रमाणोपपत्ति विरुद्ध तत्वहित विषयङ्गळाऩ परमतङ्गळिल् ऒरु अनुगूल फलमुमिल्लै ऎऩ्ऩुम् अर्थम्

१ ‘सर्वास्ता: निष्फला: प्रेत्य’
( सर्वास्ता: निष्पला: प्रेत्य )
ऎऩ्ऱु सकल दुरित भेषज स्ववाक्य मनुवचनसिद्ध। हेतुफल भावम् इल्लै ऎऩ्ऱुम् प्रत्यक्ष मॊऴिय प्रमाणम् इल्लै ऎऩ्ऱुम् सॊल्लुमवर्गळुक्कुम् स्वशास्त्रत्ताले ज्ञान रूपफलम् पिऱक्कैयुम् कथाविशेषङ्गळाले विजतादि फलम् उण्डागैयुम् स्रक् चन्दन भोजनादिकळाल् इष्टप्राप्ति अनिष्ट निवृत्तिकळै अभिसन्धि पण्णुगैयुम् कूडादबडियाम्। शून्यापत्तिये मोक्षमॆऩ्ऩुमवऩुक्कु नित्य सिद्ध शून्यत्वम् कारणसापेक्षमल्लामैयाले मध्यमागम निर्माण श्रवणादि वैकल्पमुण्डाम्। आत्मावै क्षणिक निर्गुण ज्ञानसन्तानमॆऩ्बार्क्कुम् नित्यनिर्गुण चैतन्य मात्र मॆऩ्बार्क्कुम् स्वकृतफल भोक्ता ओरुवऩ् इल्लामैयाले सर्व शास्त्र नैष्पफल्यम् वरुम्।

अविद्या स्वरूप तन्निवृत्यादिकळैत् ताङ्गळे मिथ्याभूतङ्गळॆऩ्गैयाले स्ववाक्यत्तालुम् स्वाभिमत प्रयोजन भङ्गम् सिद्धिक्कुम्। सर्वम् अनेकान्तम् ऎऩ्बार्क्कु सुखदु:ख बन्ध मोक्षादि व्यवस्थै कूडा

मूलम्

मैयाले दृष्टाऽदृष्ट रूपसर्व प्रयोजन संक्षोभंमुण्डाम्। इत्दोषम् भास्करादि पक्षत्तिलुम् तुल्यम्। ब्रह्मा स्वरूपैक्यादिकळ् सॊल्लुमदिल् साम्य श्रुत्यादि विरोधं तऩ्ऩेऱ्ऱम्।

पाषाणकल्प मोक्षम् सॊल्लुगिऱ वैशेषिक प्राभाकरादि पक्षङ्गळुक्कु सुषुप्ति अवस्तैयिल् भोग्यप्रतिषेधं पण्णि गुणाष्टक विशिष्ट मोक्षावस्थैयैक् काट्टुगिऱ प्रजापतिवाक्यम् मुदलाऩ पल उबनिषत्तुक्कळुम् प्रतिकूलवृत्तिकळाम्।

न्याय भूषण कुमारालादिकळ् सॊऩ्ऩ स्वात्मानन्दमात्र अनुभव पक्षमुम् सर्वोपनिषत्प्रसिद्ध समस्त गुण विभूति विशिष्ट पर ब्रह्मानुभवरसत्तैप् पऱ्ऱ परिच्छिन्न पुरुषार्थमागैयाले परम प्रयोजनान्वितमऩ्ऱु। नित्य सिद्ध स्वात्म कैवल्य मात्रं मोक्षं ऎऩ्गिऱ सांख्यादि पक्षत्तिलिदु साध्यमाग माट्टामैयाले प्रयोजनमागादु। अष्टैश्वर्यादि मात्रत्तै मोक्षमॆऩ्बार् पक्षमुम् उपचारवादमामत्तऩै। पशुपतिसारूप्यादिकळुम् इन्द्रसारूप्यादिकळ् पोले बन्धविशेषमाम्।

[ विबवादि लोगाऩुबवम् मोक्षम् ऎऩ्बदऱ्कुक् करुत्तु ]
विभवव्यूकलोक मात्रत्तिल् भगवत्प्राप्तियुम् मोक्षासत्तियाले मोक्षमॆऩ्ऱु सॊल्लप्पडुगिऱदु।

(साक्षात् मोक्ष पल निरूबणम्)
आगैयाल् शरीरक निर्णीतमाऩबडिये परमात्माधीन तत्तुल्य तदनुभव महानन्दमे परम प्रयोजनम्।

मूलम्
  • कलन्दिगऴुम् पोगङ्गळ् कण्डु वॆळ्ळिक्
    कारियमुम् कारण मुम् कडन्दु नाम् पोय्क् *
    कुलन्दिगऴुम् कुरुक्कळ् अडि सूडिमऩ्ऩुम्
    कुऱ्ऱेवलडियवर्दम् कुऴाङ्गळ् कूडि*
    वलन्दिगऴुम् तिरुमगळुम् मऱ्ऱिडत्ते
    मऩ्ऩिय मण्मगळारुम् नीळैयारुम्*
    नलन्दिगऴ वीऱ्ऱिरुन्द नादऩ् पादम्
    नमक्किदुवे मुडियॆऩ्ऩ नण्णिऩोमे, ४९

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
श्री प र म त भ ङ्गे
परोक्त प्रयोजन भंगाधिकार: त्रयोविंश:
(इरुबत्ति मूऩ्ऱावदु परोक्त प्रयोजन पङ्गादिगारम्)

टीका

(प।रै) कलन्दिगऴुम्- कलन्दु पिरगासिक्किऱ, पोगङ्गळ् - पोगङ्गळै, कण्डु - पार्त्तु, वॆळ्ळि - वॆट्कप्पट्टु, कारियमुम्- कारियङ्गळैयुम्, कारणमुम् - कारणङ्गळैयुम्, कडन्दु - ताण्डि नाम् पोय्, कुलम् - कूट्टमाग, तिगऴुम् - विळङ्गुगिऱ, कुरुक्कळ् – आसार्यर्गळुडैय, अडि - तिरुवडिगळै, सूडि - सिरसावहित्तु, मऩ्ऩुम् - तिडमाऩ, कुऱ्ऱेवल् - कैङ्गर्यत्तैयुडैयवराऩ, अडियवर्दम् - पगवत् तासर्गळुडैय, कुऴाङ्गळ् - कूट्टङ्गळोडु, कूडि - कलन्दु। वलम् - वलदु पक्कत्तिले, तिगऴुम् - विळङ्गुगिऱ, तिरुमगळुम् - पॆरिय पिराट्टियारोडुम्, मऱ्ऱिडत्ते - इडदु पक्कत्तिले, मऩ्ऩिय - स्तिरमागयिरुक्किऱ, मण्मगळारुम् - पूमि पिराट्टियारोडुम्, नीळैयारुम् - नीळाप् पिराट्टियारोडुम् कूडि, नलम् - आऩन्दमाऩदु, तिगऴ - विसेषमाग प्रगासिक्कुम्बडि, वीऱ्ऱिरुन्द - वीऱुदोऩ्ऱुम्बडि इरुन्दवऩाऩ, नादऩ् - श्री वैगुण्ड नादऩुडैय, पादम् - तिरुवडिगळै, नमक्कु - तासबूदराण नमक्कु, इदुवे - इन्दत् तिरुवडिगळे, मुडि - सिरो पूषणम्, ऎऩ्ऩ - ऎऩ्ऩुम्बडि, नण्णिऩोम् - अडैन्दोम्। ४९