मूलम्
॥ श्री: ॥
॥ श्रिमते निगमान्त महादेशिकाय नम: ॥
सीरार् तूप्पुल् तिरुवेङ्गडमुडैयाऩ् तिरुवडिगळे सरणम्
॥ भास्कर भङ्गाधिकार: त्रयोदश: ॥
(पदिमूऩ्ऱावदु पास्कर पङ्गादिगारम्)
[पास्कर पङ्ग प्रदिज्ञै - अवऩुडैय कॊळ्गैगळिऩ् सङ्ग्रहमुम् -अवऱ्ऱिऩ् निरसऩमुम्)
ऐ[ए]कान्दिग मॊऩ्ऱुमिल्लै यॆऩ्ऱासैयैत् तामुडुप्पार् *
सोगान्दमागत् तुऱप्पुण्डबिऩ् तॊऴिल्वैदिगमॆऩ्ऱु *
एगान्दिगळ् सॊऩ्ऩवीसऩ् पडियिल् विगऱ्प मॆण्णुम् *
लोगान्द वीणर्दम् वेदान्द वार्त्तै विलक्कुवमे * २६
टीका
ऒरुवस्तुवुम्, (ऐ) कान्दिगम् इल्लै -ऒरे विदमाऩ स्वबावत्तै उडैयदऩ्ऱु। ऎऩ्ऱु - इप्पडि सॊल्लि, सोगान्दमाग - सोगत्तै, मुडिवाग उडैय, तुऱप्पुण्डबिऩ् - विलक्कप्पट्ट पिऩ्, वैदिगम् - वेद विसारमे, तॊऴिल् - कार्यम्, ऎऩ्ऱु, एगान्दिगऩ् एगान्दिगळाले, सॊऩ्ऩ- सॊल्लप्पट्टदाऩ , ईसऩ् पडियिल् - ईच्वरऩुडैय स्वबावत्तिले, विगऱ्पम् - पेदा पेदङ्गळै, ऎण्णुम् - सिन्दिक्कुमवराऩ, लोगान्द वीणर्दम् - लोगत्तिल् अऱिविल्लादवर्गळाऩ अदावदु पिदऱ्ऱुगिऱ पास्कर् यादवर्गळुडैय वेदान्द वार्त्तै - वेदान्द वार्त्तैगळै, विलक्कुवम् निरागरिप्पोम्। २६
मूलम्
(पास्कर पङ्ग पिरदिज्ञै )
आऱु द्रव्यङ्गळुम् अवऱ्ऱिऩ् पर्यायङ्गळुमे तत्वमॆऩ्ऱ जैनरै निराकरितवळविले अवर्गळ् गोत्रमे स्वगोत्रमाक्कि सदात्मक ब्रह्मादि शब्द वाच्यमाऩ एकद्रव्यमुम् इदिऩ् व्यष्टिविकारङ्गळुमे ततवमॆऩ्गिऱ अनेक विधभेदाभेदिकळै निराकरिक्किऱोम्।
(अवर्गळिऩ् कॊळ्गैगळिऩ् सङ्ग्रहमुम् अवऱ्ऱिऩ् निरसऩमुम्)
अवर्गळिले सिलर् सर्वशक्तियाय् स्वप्रकाशमाय् सन्मात्रमाऩ ब्रह्ममॊऩ्ऱुमे तत्वं। इदु सर्वतत्वङ्गळिऩुडैय समष्टियायिरुक्कुम्, इदुवे ईश्वरऩ् पुरुषऩ् प्रकृति यॆऩ्ऱु मूऩ्ऱु विभागं नित्यमायिरुक्कुमॆऩ्ऱु सॊल्लुमदु। ब्रह्म निरंसं, प्रकृति पुरुष विलक्षणं, ईश्वरऩ् ऒरुवऩुमे ब्रह्ममॆऩ्गिऱ शास्त्रङ्गळोडे विरोदिक्कुम्। अनुवृत्तमाऩ सन्मात्रं अंशङ्गळिल् काट्टिल् विलक्षणमऩ्ऱो ? ऎऩ्ऩिल् मूऩ्ऱिलुम् सत्तामात्रमे अनुवर्तिक्किऱदागैयाले मूऩ्ऱिऩुडैय धर्म ब्रह्म माग प्रसंगिक्कुम्।
फेनतरंग बुद्बुद कल्पमाऩ चितचिदिश्वर विभागत्तिल् काट्टिल् वेऱुबट्ट सद्द्रव्यंनिस्तरंग समुद्रंपोले निऱ्किऱदॆऩ्ऩिल्, तरंगादि स्थानीयङ्गळाऩ इवै मूऩ्ऱिऱ्कुम् सत्तिले लय कॊण्डु अव्यवस्थितभागमाग मीण्डुम् उत्पत्ति कॊळ्ळिल्, चदचिदीश्वर नित्यत्वादि श्रुति विरोधं वरुम् अकृताभ्यागमादि दोषमुमुण्डाम्।
व्यवस्थित भागोत्पत्तियाले इन्द तत्वङ्गळ् मूऩ्ऱुम् नित्यङ्गळॆऩ्ऱे कॊळ्ळिल् इवै मूऩ्ऱुक्कुम् अतिरिक्तसत्वमाग नालु द्रव्यमाय् ऒऩ्ऱुक्कॊऩ्ऱु तुवक्कऱुम् ऎल्लात्तुक्कुम् भेदाभेदङ्गॊळ्ळुमदु जैनभङ्गाधिकारत्तिल् दूषित्तोम्।
ईश्वरऩ् ब्रह्मांशमागैयाले निरतिशय ज्ञानानदैश्वर्यगुणऩाम्बडि ब्रह्म शक्तिकळ् नित्यमाग आविर्भूतङ्गळाग विरुक्कुमॆऩ्ऱदुम् अनुपपन्नं। ब्रह्मत्तुक्कु इन्द शक्तिकळुण्डागैयाल् समुद्रस्थानीयमाऩ
मूलम्
स्वरूपत्तिलुम् तिरोधायकमिल्लामैयाले इवै आविर्भूतङ्गळाग प्रसंगिक्कुम्। ईश्वरऩ् पक्कलिवऱ्ऱुक्कु आविर्भावं ब्रह्मांशतैयाले यॆऩ्ऱाल् अदऩ् प्रकृति पुरुषांशङ्गळिलुम् इवऱ्ऱुक्कु नित्याविर्भावङ् गॊळ्ळ वेण्डुम् पडियाम्।
ईश्वरऩुक्कु मनोमयऩ्, वाङ्मयऩ्, प्राणमयऩ् ऎऩ्ऱु विभागं कॊण्डदु स्वरूप भेदविषयमागिल् इश्वरैक्य वचनशत विरोधं वरुम्। सप्तान्न ब्रह्मणादिकळुम् अन्यपरङ्गळ्। मायावादिकळ् सॊल्लुम् विश्वतैजस प्राज्ञ कल्पनैयिलुम् उपाधि भेदत्ताले भेदञ्जॊल्लुमदॊऴिय गतियिल्लै।
मनो वाक् प्राणङ्गळै अधिष्टिक्किऱवळवाले मनोमयादि भेदञ् जॊल्लिल् तत्वान्तराधिष्टानङ्गळालुम् भेदञ् जॊल्ललाम्। इवै मूऩ्ऱैयुम् आधिष्ठिक्कुमिडत्तिल् आदित्याग्निचन्द्र तेजस्सुक्कळाय् आधिष्ठिक्कुमॆऩ्ऱदुवुम् स्वरूप परिणामत्ताले यॆऩ्ऱ पोदु श्रुत्यादि विरोधमुण्डाम्।
वासुदेवादि विभागं स्वरूपमऩ्ऱिक्केयिरुक्किऱ विग्रहादि विशेषत्ताले वरुगिऱदागैयाले विरोधमिल्लै। मनोवाक् प्राणङ्गळ् सत्त्व तमोरज: परिणाम द्रव्यङ्गळॆऩ्ऩुमिवै संसारिकळुक्कु मनस्सायुम्, द्रव्यमायुम्, प्राणऩायुम्, परिणमिक्कुमॆऩ्ऱुम्, मुक्तरुक्कुम्, ईश्वरनुक्कुम् इवैयडियाग त्रिविधप्रवृत्तिगळॆऩ्ऱुम्, इवै इवर्गळुक्कु, उपकारभूतर्गळाऩ देवर्गळॆऩ्ऱुम् इक्कट्टळैयिले मऱ्ऱुळ्ळ करणङ्गळॆऩ्ऱुम् प्राणमयऩे अन्तर्यामियाय् सर्वतत्वङ्गळोडुम् अवैत्तिलुळ्ळ देवतादि चेतनरोडुङ् गूड कर्तावागिऱाऩॆऩ्ऱुम् कर्तावाऩ जीवऩुक्कु अन्तर्गतऩाऩ मनोमयन् जीवऩुक्कुक् कारयितावॆऩ्ऱुम् वाङ्मयऩ् ऎल्लात्तिलुम् परिणमियतावॆऩ्ऱुम् सॊल्लुमदॆल्लाम् प्रमाणगतिकळैप् पार्त्ताल् अत्तान भाषितङ्गङ्गळायिरुक्कुम्।
ईश्वर व्यतिरिक्त पुरुष निरूपणत्तिल् ऒरु पुरुषऩ् भोक्तृशक्ति युक्तऩायिरुक्कुम् अवऩुडैय ऎङ्गळ् व्यूहङ्गळ् ससरीरन्दोऱुम् पिरिय व्यवस्थित
मूलम्
ङ्गळाय् अणुक्कळाय् नित्यङ्गळाय् अनन्तङ्गळाय् जीवर्गळ् ऎऩ्ऱु पेर् पॆऱ्ऱिरुक्किऩ्ऱऩ वॆऩ्ऱदुवुम् एक पुरुष परिणाम विवक्षै याले सॊल्लिल् जीवनित्यत्वादि श्रुति विरोधं उण्डाम्। समुदायैकदेश विशेष विवक्षैयाले सॊऩ्ऩाल् पुरुष शब्दार्थमाऩ समष्टियुम् जीव शब्दार्थमागक् कुऱैयिल्लै।
जीवर्गळ् ब्रह्मांशमागैयाले सिल जीवर्गळ् पक्कलिले सिल ब्रह्मगुणङ्गळ् आविर्भूतङ्गळाय् सिल तिरोहितङ्गळायिरुक्कुमॆऩ्ऱु पिरिवु सॊऩ्ऩदुवुङ्गूडादु। ब्रह्मांशत्वं तुल्यमाऩाल् ऎल्ला जीवर्गळ् पक्कलिलुम् ऎल्ला ब्रह्मगुणङ्गळुम् ऎल्लाक् कालत्तिलुम् आविर्भूतङ्गळायिरुक्क प्राप्तं। स्वभाव विशेषादिकळाले नियमञ् जॊल्लिल् रूपरसादिकळ् पोले इवै ब्रह्मांशङ्गळॆऩ्ऩुमत्तऩै पोक्कि सर्वानुवृत्त ब्रह्मगुणङ्गळॆऩ्ऱु कट्ट विरगिल्लै ,
जीवर्गळै सिद्धरॆऩ्ऱुम्, बद्धरॆऩ्ऱुम्, मुक्तरॆऩ्ऱुम् पिरित्तु सिद्ध वर्गत्तै आजान सिद्धरॆऩ्ऱुम् यूगसिद्धरॆऩ्ऱु मिरण्डु कूऱाक्कि आजान सिद्धरीश्वरऩुक्कु उपकरण भूतरॆऩ्ऱुम् यूगसिद्धर् वन्देऱियाऩ अणिमादिगुणाविर्भावत्तैयुडैयवर्गळॆऩ्ऱुम् पिरिवु सॊऩ्ऩदु यूगसिद्धतरै बद्धरिले कूट्टप् प्राप्तमागैयाले निरस्तं। ’
बद्धर्क्कु प्रकृति बन्धं वैकारिक बन्धं दक्षिणा बन्धं ऎऩ्ऱुम् बन्धं मूऩ्ऱुवगै। अवैत्तिल् पृथिव्यादिकळिलुण्डाऩ अष्टप्रकृतिकळिलुण्डाऩ रागं प्रकृति बन्धं विकारकङ्गळाऩ शब्दादिकळिलुण्डाऩ बन्धं वैकारिक बन्धं। कर्म ङ्गळालुण्डाऩ बन्धं दक्षिणा बन्धं। इवै मूऩ्ऱुम् तुषकंबूकङ्गळ् पोले जीवऩै वेष्टित्तु इवऩुक्कु ब्रह्मगुणङ्गळ् आविर्भवियातबडि पण्णि निऱ्किऱऩ वॆऩ्ऱदिल् बन्ध त्रैविध्यं पुण्यपाप रूप कर्मत्ताले बन्धं। इदुक्कुक् कारणङ्गळायुम् कार्यङ्गळायुम् रागादिकळ् वरुगिऩ्ऱऩवॆऩ्गिऱ निष्कर्षत्ताले निराकृतं सांख्यादि ग्रन्थङ्गळिल् त्रैविध्यं सॊऩ्ऩदऱ्कुम् इव्वळविले तात्पर्यं कॊळ्ळलाम्। मुक्तर्क्कु सप्तगुणाविर्भावमॆऩ्ऱदु
मूलम्
वुम् श्रुतिवुरुद्धं। स्वभोगस्वातन्त्रयमिसैगैयाले सत्व संकल्पत्वमुम् अव्वळविले कॊळ्ळलाम्। स्वभोग मात्रस्वातन्त्रयंताऩुम् ईश्वरायत्त मॆऩ्ऱऱियवेणुम्। सत्यकाम सत्यसंकल्पङ्गळुक्कु एकप्रयोजनतैयैक् कॊण्डु एक गणुत्वत्तै कल्पित्तु, सप्तगुणाविर्भावमॆऩ्ऱु सॊल्लुमदु गुणान्तरङ्गळुक्कुम्एक प्रयोजनतयैक्कट्टि एकीकरणं पण्ण शक्यमागैयाले निरस्तं।
ईश्वरऩोडे मुक्तर् वेण्डिऩबडि विभक्तरायुम् अविभक्तरायुम् निऱ्पार्गळॆऩ्ऱदुवुम् इवर्गळुक्कु नित्य सिद्ध ब्रह्माकारैक्य भेदङ्गळॊऴिय मऱ्ऱुञ् जॊल्लुम् विभागाविभागङ्गळ् माष राशि मषी विभागाविभाग तुल्यङ्गळागैयाले अकिचित्करवचनं।
प्रकृतिपोले ईश्वरऩुम् पुरुषऩुम् सततपरिणामिकळल्लर्गळ्। सिल हेतुकळै यडैन्दु ज्ञानादिपरिणाममत्तै भजिप्पर्गळ् ऎऩ्ऱदुवुम् धर्मभूत ज्ञान परिणाम मुगत्ताले कॊळ्ळादबोदु बहुश्रुतिविरोधं वरुम्। प्रकृत्यंशत्तिल् ब्रह्मगुणङ्गळ् प्रायेण तिरोहितङ्गळागैयाले इत्तै अचेतनमॆऩ्ऱदुवुम्, सर्वप्रमाण विरुद्धं।
प्रकृतिताऩे कालं परमाकाशम् अव्यक्तमॆऩ्ऱु मूऩ्ऱु वगै यायिरुक्कुमॆऩ्ऱदुवुम् काल परमाकाशङ्गळुडैय प्रकृतिविलक्षणत्वञ् जॊल्लुम् प्रमाणङ्गळाले निरस्तं। कालं अनाध्यन्तं ऎऩ्ऱु कॊण्डाल् प्रकृतियिल् कूऱु ऎऩ्ऩ प्राप्तियुमिल्लै। उत्पत्तिविनाशवत्तॆऩ्ऱाल् स्ववचन विरूधादिकळ् वरुम्। सर्वनिमित्तमाय् वरुगिऱ कालत्तै परिस्पन्दत्तुक्कु विशेष कारणं ऎऩ्ऱदुवुम् अनुपपन्नं। कालं सामान्य कारणमाय् निऩ्ऱु विसेष हेदुक्कळाले पिरिन्द परिस्पन्दङ्गळाले परिच्छिन्नमामळवेयिऱेयुळ्ळ तु।
प्रळय कालत्तिल् इरुम्बुण्ड नीर् पोले ईश्वरांशत्तिले सुवऱि वेऱॊरु पेरिडवॆण्णादबडियाय् शत्तयवस्थैयॆऩ्ऱुम् तमसॆऩ्ऱुम् पेरिडुम्बडि निऱ्किऱ मूल प्रकृतिक्कु ईश्वरऩैक्काट्टिल् विभागव्यपदेश योग्यमाय् अक्षरशब्द वाच्यमाऩ अद्यावस्थै परमाकाशं ऎऩ्ऩुमिदु शब्दपरिणाम शक्तियुक्तमाऩबडियाले वाक् ऎऩ्ऱुम्, अक्षरमॆऩ्ऱुम् पेर् पॆऱ्ऱदॆऩ्ऱुम् इदु ईश्वरऩुडैय प्रभैयॆऩ्ऱुम्,
मूलम्
इदु ताऩ् देशैरूपमागैयाले इदुक्कु देशान्तरापेक्षैयिल्लै यॆऩ्ऱुम् मऱ्ऱुळ्ळ प्रभैकळुक्कु देशापेक्षैयुण्डॆऩ्ऱुम् परमात्मावुक्कु अध्रेश योगत्ताले ज्ञानप्रभै आनंदप्रभै क्रियाप्रभै ऎऩ्ऱिवै मुदलागवन्द प्रभैकळुण्डामॆऩ्ऱुम्, अवऩुडैय आनद प्रभै पुरुषर्गळ् पक्कलिले अभिव्यक्तैयाय्क् कॊण्डु विषयसुखमॆऩ्ऱु पेर् पॆऱ्ऱिरुक्किऱदॆऩ्ऱुम् क्रियाप्रभै प्राणमॆऩ्ऱुम् इप्रभैकळॆल्लाङ्गूड मिळितङ्गळाऩ वेषत्ताले परा प्रकृतियॆऩ्ऱुम्, परमाकाशमॆऩ्ऱुम्, ज्ञानप्रभैयिऩिऩ्ऱुम् सत्वमुम्, क्रियाप्रभैयिऩिऩ्ऱुम् रजस्सुं, वाकूशक्तियुम्, तमस्सुं पिऱक्कुमॆऩ्ऱुम्, इस्सत्वादि कळुक्कु पूर्वोक्त मनोमयादिकळ् अधिष्टाताक्कळॆऩ्ऱुम्, विशालमाऩ सत्त्वत्तिऩ् वयिऱ्ऱिले रजस्साय्, रजस्सिऩ् वयिऱ्ऱिले तमस्साय्, इवै मिळितमाऩ वेषत्तिले अव्यक्तमॆऩ्ऱुम्, सत्वम् नडुवे निऱ्क इरण्डुक्कुम् (पक्कम् ३) रजस्तमस्सुक्कळ् निऱ्कुमॆऩ्ऱु भास्करऩ् सॊऩ्ऩाऩ् ऎऩ्ऱुम् जीवगत कर्मङ्गळुक्कु परस्पर संकरं वारादबडि कात्तु कर्मफल देशाविशेषत्तिले भोक्तावै नियमिक्कैयाले नियति यॆऩ्ऱु पेर् पॆऱ्ऱिरुप्पदॊरु अवस्थाविशेषत्तोडे कूड, प्रकृति चतुर्विधैयागवुमाम् ऎऩ्ऱुम्, काल नियतिकळ् एकसंपुटङ्गळागैयाले एकव्यपदेशमुमाम् ऎऩ्ऱुम्, इप्पुडैगळिले सॊल्लुम् वार्त्तैगळुक्कु अनन्य परमायिरुप्पऩ सिल वेद वैदिक वाक्यरङ्गळ् मूलमागक् काणवरिदु।
इवैत्तिल् प्रसिद्ध प्रमाणङ्गळोडु विरोदमिल्लाद अंशं कऴिक्कवेण्डुम् निबन्धमिल्लै। कर्मेन्द्रियङ्गळुक्कु प्रतिशरिरमुत्पत्ति कॊळ्ळुमदुक्कु विशेषित्तॊरु वचनमिल्लै। सर्वेन्द्रियङ्गळुक्कुम् तत्वसृष्टयादि कालङ्गळिले सृष्टिप्रळयङ्गळ् सॊल्लुगिऱ शास्त्रङ्गळोडे विरोधमुण्डाम्।
१ “हस्तादयस्तु स्थितेऽतो नैवं ’
(हस्तादयस्तु स्तिदेऽतो नैवम्)
टीका
१। मऩिदऩ् पिऴैत्तिरुक्कुम्बोदु कै मुदलाऩ इन्द्रियङ्गळ् उण्डु। एऴुदाऩ् ऎऩ्बदिल्लै।
मूलम्
ऎऩ्गिऱ सूत्रमुम् अनन्यपरं।
१ ’ वाङ्कमनसि दर्शनाच्छब्दाच्च ’
(वाङ्गमनसि तर्सनाच्चप्ताच्च)
इत्यादिकळाले सर्वेन्द्रिय संयुक्त सूक्ष्मशरीरत्तोडे जीवऩुक्कु गमनागमन प्रकारं निर्णितमायिऱ्ऱु।
२ ‘तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसां ।
सन्निवेश्यात्ममात्रासु सर्व भूतानि निर्ममे॥’
(तेषाम् त्ववयवान् सुष्मान् षण्णामप्यमिदॆळजसाम्! सन्निवेस्यात्ममात्रासु सर्व पूदानि निर्ममे )
ऎऩ्गिऱ मनुवचनमुम्
३ ‘मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ’
(मनष्षष्टाऩीन्द्रियाणि प्रक्रुदिस्त्तानि कर्षदि )
ऎऩ्गिऱ भगवद्गीतावचनमुम् प्रधानङ्गळैयिट्टु अप्रधानङ्गळै उपलक्षिक्किऱदु। इङ्ङऩ् कॊळ्ळादबोदु
४ ‘अत एव सर्वाण्यनु ’
(अद एव सर्वाण्यनू )
टीका
१। मरिक्कुम्बोदु वाक्कु मऩस्सिल् अडङ्गुगिऩ्ऱदु। काणप् पडुगिऱबडियिऩालुम् च्रुदियिल् सॊल्लियिरुक्किऱबडियिऩालुम् सारी।सू ४।२।१ २। मऩु १।१६ ३। ३५-म् पक्कम् पार्क्क ४। सारी-सु ४-२-२
मूलम्
ऎऩ्गिऱ सूत्रमुम् इदिऩ् विषय वाक्यमुम् विरोधिक्कुम्।
अधिष्ठानविशिष्ट सृष्टियालुम् आप्यायन विशेषत्तालुम् कर्मेन्द्रियङ्गळुक्कु प्रतिशरीरं सृष्टियागिऱदॆऩ्ऩिल्, इदु ज्ञानेद्रिययादिकळिलुम् सॊल्ललाम्। इप्पडि मऱ्ऱुमुळ्ळ विरुद्धार्थङ्गळुक्कॆल्लाम् परिहारम् कण्डुगॊळ्वदु।
इम्मतत्तुक्कु मूलमाग
१ ‘ईश्वराव्याकृत प्राण विराट् भूतेन्द्रियोर्मिभिः।
यत्प्रकृत्यदिवाभाति तस्मै सद्ब्रह्मणे नमः॥’
(ईस्वराव्याक्रुद पिराणविराट् पूदेन्द्रियोर्मिबि;
यत् प्रक्रुत्यदिवाबादि तस्मै सत्प्रह्मणे नम: )
ऎऩ्ऱु तॊडङ्गि कात्यायन कारिकैयॆऩ्ऱुम् पठिक्कुमदुवुम् आर्षमॆऩ्ऱु विश्वसनीयमाम्बोदु प्रमाणाविरुद्ध तात्पर्यम् कॊळ्ळुदल्,
२ ‘उत्क्रमिष्यत एवं भावादित्त्यौडुलोमि: ’
(उत्क्रमिष्यद एवम् पावादित्यौडुलोमि:)
इत्यादि सूत्रङ्गळाले मऱ्ऱुम् सिल ऋषिमतङ्गळै ऎडुत्तुक् कऴित् ताप्पोले कऴिप्पुदल् सॆय्यलाम्। ऋषिमतङ्गळ् पडुगिऱबडि कण्डाल् ब्र्ह्मद्त्तादिकळ् सॊऩ्ऩ भेदाभेद पक्षत्तुक्कुम् कैमुतिकन्यायत्ताले निरसमुण्डाम्
टीका
१। ईच्वरऩ्, मूलप्रक्रुदि, प्राणऩ्, विराट्, पूदङ्गळ्, इन्द्रियङ्गळ् इवऱ्ऱाल् ऎदु कुत्तागुवदुबोल् तोऩ्ऱुगिऱदो अन्द प्रह्मत्तुक्कु नमस्कारम्। २। (जीवऩैच् चॊल्लुम् सप्तत्ताल् प्रह्मत्तैच् चॊल्वदु) सरीरत्तै विट्टुक् किळम्बिप् पोगिऱवऩ् इव्विदमागिऱाऩागैयाल्, ऎऩ्ऱु ऒळडुलोमि (सॊल्लियिरुक्किऱार्) सारी-सू - १।४।२१
मूलम्
श्रुतिस्मृत्यादिकळिल् एकविषयङ्गळाऩ एकानैक भेदाभेद शब्दकळ् विशिष्टाकार भेदङ्गळाले उपपन्नङ्गळाम्। भास्कर मतत्तिल् सदादि शब्द वाच्यमुमाय् सर्वात्मकमाऩ एक द्रव्यं ब्रह्मं। इदिल् ईश्वरांशं सर्वदा सर्वज्ञमाय् सर्वशक्तियायिरुक्कुम्। उपाधियॆऩ्ऱॊरु अंशम् प्रकृत्यादि विभागवत्ताय् नित्याचेतनमायिरुक्कुम्। इव्वुपाधि परिणाम विशेषङ्गळाले अनादियाग अविच्छिन्नमाऩ ईश्वरांशं जीवर्गळ् ऎऩ्ऱुबेराय् उपनिषत्तुक्कळिल् सॊल्लुगिऱ एक्य योग बलत्ताले उपाधिसंसर्गम् नि: शेषमागक् कऴिन्दाल्
१ ’ घटध्वंसे घटाकाशो न भिन्नो नभसो यथा ‘
(कडत्वंसे कडागासो न पिन्नो नबसो यदा)
ऎऩ्ऩुम्बडि ईश्वरऩिल् काट्टिल् औपाधिकभेदं कऴिन्दुम् ईश्वरऩोडु वेऱुबट्ट अहन्तैयुम् संबोधमुमिल्लाद अविभक्तेश्वर तत्वमाय् निऱ्कुमॆऩ्ऱ उपन्यासं नित्य: सर्वज्ञ एकश्चेत्यादिकळुक्कु अनुगुणंपोले तोऱ्ऱि तेऩ् पूच्चि वरळिबोले आपातरमणीयमाय् निपुण निरूपणदशैयिल् अत्यन्तानुपपन्नमायिरुक्कुम्।
इप्पक्षत्तिल् सदद्रव्यमात्रं ब्रह्ममॆऩ्ऱदुक्कुम् इत्तै चितचिद्भागवत् ऎऩ्ऱदुक्कुम् इप्भागङ्गळ् इरण्डुक्कुम् उपाध्यंशङ्गळुक्कुम् परस्पर भेदभेदङ्गळ् स्वाभाविकङ्गळॆऩ्ऱुम् मऱ्ऱुमिप्रकाररङ्गळिल् सॊल्लु मवैत्तुक्कॆल्लाम् श्रुति स्मृत्यादि सर्व प्रमाण विरोधमुम् जैनादि मतङ्गळिल् सॊऩ्ऩ उपपत्ति विरोधदुष्परिहरम् | जीवऩुक्कुम् ईश्वरऩुक्कुम् एक्यं स्वाभाविकं, भेदं औभाधिक मॆऩ्ऱ विभागत्तिल् प्रत्यक्षानुमानङ्गळ् प्रवर्त्तियादु। ऒऩ्ऱु स्वाभाविकं ऒऩ्ऱु औपाधिकं ऎऩ्ऱु वगुत्तुच् चॊल्लुवदॊरु शास्त्रमिल्लै। एक्य भेद व्यपदेशङ्गळुम् शक्तिं शरीरादि शब्दङ्गळुम् सामानाधिकरण्यमुम्
टीका
१। कडम् नासमडैन्दाल् कडागासम् आगासत्तैक् काट्टिलुम् पिन्नमागाददुबोल्
मूलम्
चिदचित्तुक्कळिरण्डिलुम् तुल्यमायिरुक्क इवैत्तिल् कॊण्डु इवऩुक्कु अचेतनत्तिल् काट्टिल् वेऱुबट्ट चेतनाशत्तिल् औपाधिक भेदं कट्टवॊण्णादु। मुक्त दशैयिले विशेषित्तु एक्यं सॊल्लुगैयाले अभेदं स्वभाविककमाग वेण्डावो? ऎऩ्ऩिल्, इदुवुम् साम्य श्रुत्यादि विरोधत्ताले,
१। ‘मम साधर्म्यमागता: ’
( मम सादर्म्य मा कदा:)
२ ‘भोगमत्र साम्य लिंगाच्च’
( पोगमात्र साम्य लिङ्गाच्च)
इत्यादि स्मृति सूत्र विरोधत्तालुम्
३ ’ राम सुग्रीवयोरैक्यं देव्येवं समजायत ‘
( राम सुक्रीवयोरैक्यम् तेव्येवम् समजायद )
इत्यादिकळिल् पोले अन्यपरमाम्। मुक्तऩुक्कु विसेषित्तु ब्र्ह्मशब्द सामानाधिकरण्यमुम् श्रुत्यन्तरोक्त परमसाम्य विवक्षैयाले घटिक्कुम्। ब्रह्ममेयामॆऩ्गिऱ अवधारणमुम् स्पर्धप्तानऩाऩबुरुषऩ् वामन पश्वालंभत्ताले विष्णुवेयायिन्द लोकङ्गळैयॆल्लाम् जयिक्कु मॆऩ्ऩुमिडत्तिल् पोले परशाम्य विवक्षैक्कु अत्यन्तानुगुणमाम्।
टीका
१। ऎऩक्कु समाऩमाऩ स्वबावत्तै उडैयवर्गळायिरुक्कैयै अडैन्दिरुक्किऱ, – कीदै। २। अऩुबवम् मात्तिरम् सममायिरुक्कुम् ऎऩ्बदिल् स्म्रुदि मुदलियवैगळ् इरुक्किऱबडियिऩालुम्। सारी-सू - ४-४ ३ ओ तेवि रामऩुक्कुम् सुक्रीवऩुक्कुम् इव्वाऱु ऐक्यम् उण्डायिऱ्ऱु। (रामा- सुन् )
मूलम्
नदिकळ् समुद्रत्तिले अस्तत्तै यडैयुमाप् पोले विद्वाऩ् नाम रूप विमुक्तकऩाय्क् कॊण्डु परम पुरुषऩै यडैयुमॆऩ्गिऱ वाक्यत्तिलुम् कर्मकृत नामरूप निवृत्त्यादिकळाले वरुगिऱ विवक्षितं साम्यमे पूर्वजलत्तुक्कुम् प्रविष्टजलत्तुक्कुम् स्वरूपमैक्यमिल्लैयॆऩ्ऩुमिडम् धट करक सलिलसंभेदत्तिल् आधिक्य दर्शनत्तालेयऱियलाम्। इदु शुद्धोदकत्तिले आसिक्तमाऩ उदकान्तरं तादृक्कामाप्पोले यॆऩ्गिऱ श्रुत्यन्तरत्ताले व्यारव्यातं घटध्वंसत्तिल् घटाकाशं नमस्सोटे अभिन्नमाप्पोले ऎऩ्गिऱ श्रीविष्नु धर्मवचनमुम् घटाकाश महाकाश भागङ्गळुक्कु पुदिदागवॊरु स्वरूपैक्यापत्तिये उदाहरिक्किऱदॆऩ्ऱु घट संयोग लक्षण वैषम्य निवृत्ति मात्रोदाहरणत्तिले (तात्पर्यम्) तत्परम् I
१’तद्भाव भावमापन्न: ’
(तत्पाव पावमाबन्न: )
२ ‘विभेद जनके ज्ञाने ’
( विबेद जनगे ज्ञाने )
इत्यादि श्रीविष्णु पुराण वचनङ्गळुम् स्वरूपभेदं निऱ्क औपाधिक वैधर्म्यरूप भेदनिवृत्ति परङ्गळॆऩ्ऩुमिडम् पूर्वापरादि परामर्शत्ताले यऱियलाम्।
३ ’ आमुक्तेर्भेद: ’
( आमुक्तेर्बेद: )
ऎऩ्ऩुम् भगवच्छास्त्र वचनङ्गळुक्कुम्
टीका
१। अदऩ् तऩ्मै वरप्पॆऱ्ऱवऩ्। २। पेदत्तै उण्डाक्कुम् ज्ञाऩम्। ३। मुक्ति अडैयुम् वरैयिल् पेदम्
मूलम्
१ “याऩुन्दाऩायॊऴिन्दाऩ्’
इत्यादि द्रमिडोपनिषद्वावयङ्गळुक्कुमिप्पडि सर्वानु गुणमाऩ तात्पर्यम् कण्डुगॊळ्वदु। उपाध्यवच्छिन्नचिदंशं जीवऩॆऩ्गिऱ इवऩ् उपाधियाले घटादकांजलिन्यायत्ताले छेदम् सॊल्लुमागिल् चेदनाध्यनर्हत्व वचन विरोधंवरुम्। घटाकाशादि न्यायत्ताले प्राप्तस्वरूपत्तिल् उपाधि संय्क्त प्रदेश भेदङ्गळै जीवर्गळॆऩ्ऩिल् उपाधि संचार दशैयिले पूर्वापर प्रदेशभेदत्ताले पूर्वानु भूत प्रतिसंधानादिकळिल्लैयाम्। प्रतिक्षणं बन्ध मोक्षङ्गळुम् प्रसंगिक्कुम्।
उपाधिमुक्त प्रदेशं तऩ्ऩिले उपाध्यन्तरागमत्ताले मीण्डुम् बंदंमुण्डाम्, व्यवस्थितैकैक प्रदेशवर्तिकळाग सिल उपाधिकळै कट्टवॊण्णादु। जीवविभुत्वादिकळ् सॊल्लुम् प्रकारत्ताले उपाधिसंयुक्त ब्रह्मं तऩक्के जीवत्वमॆऩ्ऩिल् जीवाणूत्वाभ्युपगम विरोधमुण्डाम्। सर्वोपाधिकळाल् वरुम् सुखदु:खङ्गळॆल्लाम् ब्रह्मं तऩक्के यागैयाले प्रदेश नियम प्रयुक्त भोग व्यवस्थैयुम् ईश्वरऩुडैय निर्दु:खत्वाभ्युपगममुम् निर्मूलमाम्। उपाधि स्वरूपंताऩुम् ब्रह्ममागैयाले उपाध्प्रवच्छिन्न ब्रह्ममॆऩ्ऱु उपाधि तऩ्ऩै विवक्षिक्किऱोमॆऩ्ऩिल् चिदचिद्विभाग सिद्धान्तत्तै विट्टु चार्वाक पक्षत्तै परिग्रहिकुम्बडियाम्। आगैयाल् उपाधि विशिष्ट चेतनान्तरङ्गळै जीवर्गळाग इसैन्दु उपाधिनिवृत्तियिल् जीवऩुक्कु ईश्वरऩोडु जगदव्यापारादि व्यतिरिक्त परम साम्य कॊळ् नमदे श्रुतिस्मृति सूत्रानुगुणम्।
जीवीश्वर्गळुक्कु स्वाभाविकमाग भेदाभेदङ्गळिरण्डैयुम् कॊळ्ळुवार्क्कुम् औपाधिक भेदङ्गॊळ्ळुवार्क्कुम् पॊदुवाऩ दोषंञ्जॊल्लुगिऱोम्:-
ब्रह्मांशमाय् स्वत:सर्वज्ञऩाऩ ईश्वरऩ् अदु तऩ्ऩोडॊक्क ब्रह्मांशमायादल् अदु ताऩ् उपाध्यवच्छिन्न प्रदेश विशय मायादल् निऱ्किऱ जीवर्गळुक्कुम् -तऩक्कुम् स्वरूपैक्यत्तैयऱियाऩागिल्
टीका
१। तिरुवाय् मॊऴि ८-४-८
मूलम्
सर्वज्ञऩाग माट्टाऩ्। अऱियुमागिल् सर्व जीवदुखत्तैयुम् स्वदु:खमॆऩ्ऱु प्रतिसन्दानं पण्णि नरकादिभोक्तावाय् जीवानन्त्यत्तालुम् अनादि संसारानु वृत्तिलुम् अनन्यनित्य दु:खवाऩाग प्रसंगिक्कुम्।
जीवर्गळ् तङ्गळुक्कुम् स्वरूपैक्यं स्वभाविकमॆऩ्गिऱ इवऩुक्कु सौभरिकार्तवीर्यादि न्यायत्ताले उपाधिभेदं भोग व्यकस्थापक मागमाट्टामैयाले सर्वानु भूत सर्व सुखदु:खादि प्रतिसन्धानंवरुम्
१ ’ शास्त्र फलं प्रयोक्तरि ’
[’ सास्त्र पलम् प्रयोक्तरि’]
ऎऩ्गिऱ व्यवस्थैयुङ्गुलैन्दु कर्तृविशेष नियत विधिनिषेधशास्त्र व्याकुलतै उण्डाम्। ईश्वरांशत्तिलुळ्ळ आनन्दादिकळुम् ऎल्लाम् ऐक्याकारत्ताले सर्व जीवर्गळुक्कुम् प्रतिसन्धेयङ्गळाम्। सर्वत्तोडुम् स्वरूपैक्यमुडैय सद्रव्य स्वरूप ब्रह्मविषयत्तिल् निरंशत्व, निर्विकारत्व निर्दोषत्व श्रुतिकळुम् अन्वियादबडियाम्।
इप्पडियाल् इप्भेदाभेदपक्षं ब्रह्मज्ञान पक्षत्तिलुम् काट्टिलुम् पापियाऩॆऩ्ऱु वेदार्थसंग्रहत्तिलेयरुळिच् चॆय्दार्।
ऒऩ्ऱॆऩवुम् पलवॆऩवुम् तोऱ्ऱुगिऩ्ऱ
उलगॆल्लामॊरु पिरमन्दाऩेयाक्कि *
नऩ्ऱॆऩवुम् तीदॆऩवुम् पिरिन्ददॆल्लाम्
नऩ्ऱॆऩ्ऱु तीदऩ्ऱेयॆऩ नविऩ्ऱार् *
कऩ्ऱुमलर् पसुवुमलरागि निऩ्ऱ,
कऩ्ऱागिप् पसुवागि निऩ्ऱवण्णम्, *
इऩ्ऱु मऱै माट्टुक्को रिडैयऩाऩ,
एगान्दि यऱिन्दिड नामियम्बिऩोमे। २७
टीका
१। सास्त्रम् पोदिक्कुम् पलम् अदऩ् उबायमाऩ कर्मावैच् चॆय्गिऱवऩुक्कु उण्डागुम्। (प-रै) ऒऩ्ऱॆऩवुम् - ऒऩ्ऱागवुम्, पलवॆऩवुम् - पलवगैप् पट्टवैगळागवुम्, तोऱ्ऱुगिऩ्ऱ - काणप्पडुगिऩ्ऱ, उलगॆल्लाम्-लोगत्तिलुळ्ळ वस्तुक्कळॆल्लाम्, ऒरु पिरमन्दाऩेयाक्कि - ऒरु प्रम्ममागवे इरुक्किऱदागक् कॊण्डु, नऩ्ऱॆऩवुम् - नल्लदुग ळॆऩ्ऱुम्, तीदॆऩवुम् - कॆट्टदुगळॆऩ्ऱुम्, पिरिन्ददॆल्लाम्- पिरिक्कप्पट्ट वस्तुक्कळैयॆल्लाम्, नऩ्ऱऩ्ऱु - नल्लवैयल्ल, तीदऩ्ऱे-। कॆट्टवैगळल्ल, ऎऩ नविऩ्ऱार् - इप्पडि सॊल्गिऱवर्गळ्, कऩ्ऱुम् अलर्-कऩ्ऱुमल्ल, पसुवुम् अलर्-पसुवुमल्ल, आगि निऩ्ऱे- इप्पडि सॊल्लुम्बडियाग इरुन्दे, कऩ्ऱागि -कऩ्ऱुक् कुट्टिगळागवुम् पसुवागि - पसुक्कळागवुम्, निऩ्ऱ वण्णम् - निऱ्कुम् प्रगारत्तै, इऩ्ऱु - इऩ्ऱैक्कु, मऱै - वेदमागिऱ, माट्टुक्कु- पसुवुक्कु, ऒर्-ऒप्पऱ्ऱ, इडैयऩाऩ- कोबालऩाऩ, एगान्दि-ऒरे निलैयिल् उळ्ळ पगवाऩ्, अऱिन्दिड-अङ्गीगरिक्कुम्बडि (ऒप्पुक् कॊळ्ळुम्बडि) नाम्, इयम्बिऩोमे सॊऩ्ऩोम्। अदावदु पगवाऩ् श्रीबगवत् कीदैयिल् सॊऩ्ऩ अर्त्तङ्गळुडऩ् सेरुम्बडि परमदस्तर्गळै तूषित्तोम् ऎऩ्ऱबडि)
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
श्री प र म त भ ङ्गे
॥ भास्कर भङ्गाधिकार: : ॥
(पदिमूऩ्ऱावदु पास्कर पङ्गादिगारम्)