मूलम्
॥ श्री: ॥
। श्रीमते निगमान्त महादेशिकाय नमः ॥
सीरार् तूप्पुल् तिरुवेङ्गड मुडैयाऩ् तिरुवडिगळे सरणम्
॥ जैनभङ्गाधिकार: द्वादश: ॥
(पऩ्ऩिरॆण्डावदु जैऩ पङ्गादिगारम्)
(जैऩ मद पङ्ग प्रदिज्ञै - अवऩुडैय कॊळ्गैगळिऩ् सङ्ग्रहम् - अवऱ्ऱिऩ् निरसऩम्।]
- सोदऩै विट्टॊरुत्तऩ् सॊल्लै मॆय्यॆऩच्चोगदरै, सेदऩै यऱ्ऱव रॆऩ्ऱु सिदैत्तबिऩ् सीवर्गट्कोर्,
वेदऩै सॆय्गै वॆऱुमऱमॆऩ्ऱु विळम्बिवैत्ते,
मादव मॆऩ्ऱु मयिर्बऱिप्पार् मयल् माऱ्ऱुवमे। २४
टीका
*(प-रै) ऒरुत्तऩ् - यारो ऒरुवऩ्, सॊल्लै - वार्त्तैयै, सो तऩै - निरूबित्तुप् पार्प्पदै, विट्टु - त्यजित्तु, मॆय्यॆऩ - मॆय्ऎऩ्ऱु सॊल्लुगिऱ, सोगदरै - सॆळगदर्गळै (पुत्तर्गळै) सोदऩैयऱ्ऱवर् - ज्ञाऩम् इल्लादवर्गळ्, ऎऩ्ऱु - ऎऩ्ऱु निरूबित्तु, इसैत्त पिऩ् - अवर्गळ् सिदिलमाय्प्पोगुम्बडि निरागरित्त पिऩ्, सीवर्गट्कु - जीवात्माक्कळुक्कु, ओर् - ऒरु, वेदऩै - तुक्कत्तै, सॆय्गै - उण्डु पण्णुगै, वॆऱुम् अऱम् । व्यर्त्त माऩ तर्मम्, ऎऩ्ऱु, विळम्बि वैत्ते सॊल्लिक्कॊण्डे इरुन्दु, मादवमॆऩ्ऱु इदु ऒरु पॆरिय तबस् ऎऩ्ऱु, मयिर्प्पऱिप्पार् - केसङ् गळै पिडुङ्गुगिऱवर्गळुडैय, मयल् - अज्ञाऩत्तै, माऱ्ऱुवोम् - माऱ्ऱिवैप्पोम्।
मूलम्
(जैऩमद निरसऩ प्रदिज्ञै ।]
प्रकटरारायुम् प्रच्छन्नरायुमुळ्ळ बौद्धादिकळै निरसित्तोम्। अवर्गळैप् पोले वेदागमत्तै प्रमाणमऩ्ऱॆऩ्ऱु कऴित्तु बुद्धऩैप् पोले अर्ह ऩॆऩ्ऱॊरु विप्रलंभकऩै सर्वज्ञऩाग ब्रमित्तु अवऩ् वाक्यत्तैक् कॊण्डु तत्वाचार तपश्चर्यादिकळै वेऱॊरु पडि वगुत्तु, बुद्धोक्तक्षण भंगादि परित्यागत्तालुम् अस्तिनास्त्यादि सप्तभंगि परिग्रहत्तालुम् सर्वर्क्कुम् नल्ल पिळ्ळैयाग नडक्किऱ जैन नटऩै निरसिक्किऱोम्।
( अवऩुडैय कॊळ्गैगळिऩ् सङ्ग्रहम्-अवऱ्ऱिऩ् निरसऩम्।]
अवऩ् सॊल्लुम्बडि यॆऩ्ऩॆऩ्ऩिल्:-
अस्मदादिकळुक्कुक् काणवुमरिदाऩ ग्रह गत्यादिळै सर्व लोक संवादम् पिऱक्कुम्बडि उपदेशिक्कैयालुम्, काण्गिऱ अर्थङ्गळिल् बुद्धऩैप् पोले यॊऩ्ऱैयुम् अपन्हवियामैयालुम्, अवऩ् ताऩुम् अवऩैयऩुवर्त्तित्त क्षपणर्गळुम् कट्टिऩ मन्त्रङ्गळ् फलिक्कक् काण्गैयालुम् अर्हतऩै सर्वज्ञऩॆऩ्ऱु कॊळ्ळ वेणुम्। सत्यवादियाऩ ताऩुन्दऩ्ऩै सर्वज्ञऩॆऩ्ऱु सॊऩ्ऩाऩ्,
वैराग्याहिंसादिकळै प्रधानमाग उपदेशिक्किऱवऩुक्कु रागद्वेषादिकळ् कूडामैयाले इवऩ् सॊऩ्ऩ शास्त्रत्तुक्कु प्रामाण्यमिसैय वेणुम्, इवऩ् सॊल्लुगिऱ वस्तु व्यवस्थैक्कु प्रत्यक्षादि प्रमाण तर्कानुगुण्यमुण्डु। आगैयाल् इम्मदमे भोगमोक्षार्थिकळुक्कु स्वीकार्यमॆऩ्ऱु सॊल्लुम्।
इवऩ् वेदप्रामाण्यत्तैक् कऴिक्कप्पार्क्कुमदऱ्कॆल्लाम् परिहारमधिकारान्तरङ्गळिले सॊऩ्ऩोम्।
मूलम्
वेदोक्त मर्यादैयै विट्टु इवऩ् पञ्चास्ति कायङ्गळ्, जीवाजीवास्रव निर्जर संवर बन्धमोक्षङ्गळ् घाति कर्म चतुष्टय मधाति कर्म चतुष्टयमॆऩ्ऱाप् पोले कट्टुम् तत्वानुष्टान संग्रहङ्गळिल् परिभाषैकळ् पट्टदु पड आचार तपश्चर्यादिकळिल् कैमेले फलिक्किऱ तलै पऱियॊऴिय वेऱॊरु प्रयोजनमिल्लै।
अर्हऩ् पंचमुखमाऩ ज्योतिषत्तिलेयॊरु प्रक्रियैप् यवलंबित्तु गणितादिकळ् सॊऩ्ऩविडम् अस्मदादिकळुक्कुम् दुष्करमऩ्ऱु। इदु वेद विरुद्धासदर्थोपदेशं पण्णत् तॊडङ्गुगिऱ विवऩुक्कु विप्रलंभद्वारम् | इवऩ् ग्रहचक्रादिकळिल् ओराकारत्ताले चन्द्रद्वित्वमादित्य द्वित्वमॆऩ्ऱाप्पोले कट्टिऩवैयुम् भूतनादिकळ् सॊऩ्ऩदुवुम् अनुपपन्नमॆऩ्ऱु उपपादित्तार्गळ्।
प्र्तयक्ष सिद्धार्थङ्गळिले सिलवऱ्ऱै यथा प्रमाणमुपदेसित्ताऩॆऩ्ऱु इदु कॊण्डिवऩै आप्तऩाक्किल् ओरोरागारत्ताले सर्वसिद्धान्तिकळुक्कुमिदु सॊल्ललाम्। इवर्गळ् कट्टिऩ मन्त्रं फलिक्किऱदु मन्त्र व्याकरणादिकळैक् कॊण्डु वर्णादि विशेषङ्गळिऩुडैय सामर्थ्य विशेषङ्गळै यऱिन्दु अदऱ्कु अनुगुणमाऩ संतर्पणङ्गळैप् पण्णि औषधत्तैप् पऴत्तिले मऱैत्तुक् कॊडुक्कुमाप्पोले वंचनार्थ वर्ण पदवाक्यान्तरङ्गळैक्कूट्टि प्रयोगिक्क क्षुद्र फलङ्गळ् संवदिक्कैयाले इदु कॊण्डु स्वसिद्धान्तत्तै विश्वसिप्पित्त विरगु। इदु बौद्धादिकळुक्कुम् तुल्यम्। इप्पडिप्पट्ट क्षुद्र मन्त्र सृष्टत्यादिकळ् कुहक मर्यादा व्युत्पत्तियुडैय अद्यतनर्क्कुम् शक्यं सर्व विप्रललंभक साधारणमाऩ एकदेश सत्व वादित्वत्तैक् कॊण्डु
१ ‘अहं सर्वज्ञ: ’
(अहम् सर्वज्ञ:)
ऎऩ्गिऱ अर्हद्वाक्यत्तैयुम् विश्वसिक्कप् पार्त्ताल्
टीका
१। नाऩ् ऎल्लावऱ्ऱैयुम् अऱिन्दवऩ्।
मूलम्
१’ अग्निरुष्ण:(अक्ऩिरुष्ण:)
२ ‘आपोद्रवा: ’
(आबोत्रवा:)-
इत्यादि बुद्धवाक्यं पोले बुद्धागममॆल्लाम् प्रमाण मॆऩ्बार्क्कुम् प्रतिक्षेपमिल्लैयाम्।
अर्हऩैप् पोले बुद्धऩुम् तऩ्ऩै सर्वज्ञऩॆऩ्ऱु सॊल्लक् केट्टवर्गळिदै यवऩुक्कुप् पोक्किऩार्गळ्, अर्हऩ् वैराग्याहिंसादिकळै उपदेशित्तुक् कॊण्डु विप्रलंभकऩऩ्ऱु ऎऩ्ऩुमदुवुम् दत्तोत्तरम्॥
अदिल् प्रबल दु:खमाऩ केशोल्लुच्छनांदि क्लेशत्तै उपदेशियामैयाले अहिंसोपदेशं बुद्धऩुक्कु अदिगम्। सौगतरोडॊक्क कारुणिकत्व प्रसिद्धियैक् कॊण्डु कातररैप् पगट्टुगैक्काग हिंशैयै धर्ममॆऩ्गिऱ वेदं प्रमाणमागमाट्टादॆऩ्ऱु विट्टु आत्मपीडादि रूप केशोल्लुछन कायक्लेशादि कळिले मूट्ट इवऱ्ऱै तपस्साक इसैन्दु परपीडैयागादॆऩ्गिऱ इदुक्कु विरुद्धमाग परवादिकळै निरागरिक्कैक्कु वऴि तेडि प्रवर्तिक्किऱवऩुक्कु हिंसा विशेषं धर्ममॆऩ्ऩ वेण्डुगैयाले धर्माधर्मव्यवस्थापकमाऩ शास्त्रत्ताले अग्निषोमीयादि हिंसैकळिलुम् युद्धत्तिल् वधार्त वधत्तिलुम् कालाधिकारि विशेष विशयङ्गळाऩ अनशन भृगु सलिलादि हेतुक मरणङ्गळिलुम् पापत्वशंकै पण्णवॊण्णादु।
इत्ताले कर्म ज्ञानङ्गळ् विशयानु रूप फल प्रदङ्गळॆऩ्ऱु युक्तिमात्रप्रधानर् कट्टिऩ व्याप्तियुङ् गऴिन्ददु। इन्द उक्तियैप् पऱ्ऱुवार्क्कु
टीका
१ नॆरुप्पु सूडु। २। जलम् त्रवमाग इरुक्कुम्।
मूलम्
१ ‘संसार मोचकादेश्च हिंसा पुण्यत्वसंमता’
(संसार मोसगादेस्स हिंसाबुण्यत्वसम्मदा: )
ऎऩ्गिऱबडिये ऒरोर् अवस्थैयिले परहिंसैताऩुम् पुण्यमाक प्रसंगिक्कुम्। इप्पडिये परदार परामर्शादिकळुम् विशयानु रूप् फल प्रदंगळाग वेण्डुम्। हृदयाक्रोशनत्तालेयवै पापमॆऩ्ऩिल् दृष्ट विरोधमिल्लाद विडत्तिल् शास्त्रं विलक्कादबोदु हृदय क्रोशनङ्गूडादु। वैधहिंशै पशुवुक्कु हितमॆऩ्ऱु शास्त्रमागैयाले अदुक्कु अनर्थहेतुवऩ्ऱु, इदु चिकित्सक शल्य प्रयोगादिन्यायत्ताले हितमाम्। चोर दण्डादिकळिलुमिक् कट्टळै कण्डुगॊळ्वदु।
आगैयाले
२ ’ स्वल्पस्संकरस्सुपरिहरस्स प्रत्यवमर्शः ’
(स्वल्बस् सङ्गरस् सबरिहरस्सप्रत्य वमर्स: ) ऎऩ्ऱुम्,
३ ‘करिष्यति’
( करिष्यदि)
ऎऩ्ऱुम् सांरव्यर् सॊऩ्ऩ स्वल्पदोष संकरत्तुक्कुम् अवकाशमिल्लै। इव्वर्त्तत्तै
टीका
१। अर्हऩ् मुदलियोरुक्कु हिंसै पुण्यम् ऎऩ्बदु सम्मदम्। २। अल्ब तोषत्तिऩ् सम्बन्दम् अऩुदाबत्तोडे कूडियदाय्क् कॊण्डु सुलबमाय् परिहरिक्क तक्कदु। ३। उण्डाक्कुगिऱदु॥
मूलम्
१ ’ अशुद्धमिति चेत्न श्ब्दात्’
( असुत्तम् मिदिसेत् न, सप्तात् )
ऎऩ्ऱु वेदान्त सूत्रकारर् अरुळिच्चॆय्दार्।
प्रायश्चित्तं पण्ण वेण्डुम्बडि पापमाऩ अभिचार हिंशैयै वेदं विधिप्पाऩेऩ् ऎऩ्ऩिल्, दुर्निवार क्रोधान्धऩाय् शत्रुवै हिंशिक्कप् पार्त्तवऩ् प्रकारान्तरत्ताले परहिंशै पण्णिऩाल् इदु प्रभूतानर्थ हेतुवाय् प्रभूत प्रायच्शित्त विषयमुमागैयाले अदिल् मूळामैक्काग प्रायच्शित्तादि लाघवमुडैय अभिचार मार्गत्तै काट्टुगिऱदागैयाले,
२ ’ शास्त्रं हि वत्सल तरं माता पितृ सहस्त्रत: ’
’ सास्त्तिरम् हि वत्सल तरम् मादा पित्रु सहस्रद: ’
ऎऩ्ऱदुक्कु विरोधमिल्लै।
स्थावरङ्गळै निरात्मकङ्गळॆऩ्ऱु कॊळ्ळादे स्थावर हिंशै पण्णियुम्, पण्णुवित्तुम् वयिऱु वळर्त्तु वाणियमाऩ धर्मञ्जॆय्गिऱोमॆऩ्ऱुमवै स्वशास्त्र सिद्धोप करणार्थमाग जंतुहिंसानुज्ञै ऎऩ्ऱुञ्जॊल्लुगिऱवऩुक्कु सर्वहिंसा परित्यागत्तुक्कु प्रसंग मिल्लै।
इप्पडियाल् वेदत्तिल् पशुहिंसादिकळैच् चॊल्लुगिऱ प्रदेशंराजस प्रक्षिप्तमॆऩ्ऱु निष्प्रमाणमाग स्वोच्छामात्रत्ताले जल्पिक्कुम्। सौगतार्हादि कळुक्कु स्वपक्ष संक्षोभं वरुम्। अनेकान्त वादिक्कुत् ताऩ् सॊल्लुम् धर्मत्तुक्कुम् अधर्मत्वङ्गॊळ्ळवेणुम्। ताऩ् कऴित्त हिंसादिकळुक्कु धर्मत्वमुम् दुष्परिकरं।
टीका
१। (मुऩ्बु सॆय्द यागङ्गळ् हिंसैयुडऩ् कूडियिरुप्पदाल्) असुत्तम्, आगैयिऩाल् व्रीह्यादि पावङ्गळ् वरुगिऱदु ऎऩ्ऩिल् इल्लै अदु असुत्तमाऩ हिंसैयल्ल, च्रुदियिल् पुण्यलोगम् किडैक्किऱदु ऎऩ्ऱु सॊल्लप्पट्टि रुप्पदिऩाल्। २। सास्तिरम् आयिरम् मादा पिदाक्कळैक् काट्टिलुम् वात्सल्यम् (अऩ्बु) उळ्ळदऩ्ऱो
मूलम्
वेद वैदिक शास्त्रङ्गळिल् सिल प्रदेशङ्गळिले जितेन्द्रियराय् दिगंबरराय् श्रमणश्ब्द वाचयराऩ ऋषिकळैच् चॊल्लुगैयाले अर्हदुपदिष्टमाग वेण्डावो? ऎऩ्ऩिल्, दूषणार्थमाग असत्कार्यवादिकळैच् चॊऩ्ऩाप्पोले इदुवुमॊरु परमतोपन्यासमादल् सिल वैदिक व्रतविशेष निष्टऋषिविशेष विषयमादलाम्। इदुवुम् आसुर मोहनार्थ धर्मप्रतिछन्दसृष्टयादिकळुक्कु द्वारम्।
इवऩ् द्रव्यङ्गळुम् पर्याय शब्द वाच्यावस्थाविशेषङ्गळैयुमॊऴिय तत्त्वमिल्लैयॆऩ्ऩुमदु नित्यङ्गळाऩ द्रव्यङ्गळुक्कुच् चिल नित्य धर्मङ्गळ् प्रमाण सिद्धङ्गळागैयाले निरस्तं । सहोत्पन्न धर्मङ्गळ् गुणङ्गळ् आगन्तुक धर्मङ्गळ् पर्यायङ्गळॆऩ्गिऱ विभागत्तालुमिदुक्कुप् परिहारमिल्लै। द्रव्यङ्गळिल् ईश्वरादिकळै प्रतिक्षेपिक्कुमदु नित्यनिर्दोष वेदागम विरुद्धम् ।
इवर्गळिसैन्द जीव धर्माधर्म पुद्गल कालाकाशङ्गळॆऩ्गिऱ द्रव्यङ्गळिल् जीवऩ् अणुपरिमाणऩाऩालुम् देहात्म भ्रमादिकळाले ह्रस्व दीर्घ स्थूल कृशादि व्यवहारं घटिक्कैयालुम् पाद शिर: प्रवृतिकळिल् सुखदु:खानुभवमुम् अव्वो कर्मानु रूप ज्ञान विसर्पत्ताले कूडुगैयालुम् जीवऩुक्कु देह परिमाणङ्गट्टिऩविडम् अनुपपन्नं। गजादि शरीरङ्गळिलुम् पिपीलिकादि शरीरङ्गळिलुम् माऱि माऱि प्रवेशिक्किऱ जीवऩुक्कु कृत्स्नोपलंभादि सिद्धिक्काग नानापरिणाम पर्यायङ्गळैक् कॊळ्ळुमदुक्कु जीवाणुत्व निर्विकारत्व श्रुतिविरोधमुम् वरुम्।
शरीरमिल्लाद मुक्ति दशैयिल् परिणामत्तुक्कु व्यवस्थापकमिल्लैयाम्। नित्योर्ध्वगमनं पण्णुदल् ऊर्ध्वगमनं पण्णि आलोकाकाशत्तिलेयॊरु प्रदेशत्तिले वर्तिक्कुमॆऩ्ऩुदल् सॊल्लुगिऱवऩुक्कु मुक्तऩै अपरिमितऩॆऩ्ऩ वॊण्णादु। मुक्तरॆल्लारुमॊरु नित्यशरीरत्तिले प्रवेशिप्पुदल्, तऩित्तऩिये शरीरङ्गळैयॆडुत्तुक् कॊण्डुयिरुप्पुदल् सॆय्वार्गळॆऩ्ऱाल् वेदान्तिकळ् सॊल्लुमाप्पोलिवऩुक्कॊरु प्रयोजनञ् जॊल्लविरगिल्लै।
आत्मावुक्कु परिमाण मात्रसिद्धिक्काग शरीर परिग्रहमॆऩ्गै अपहास्यम्। धर्माधर्मद्रव्यङ्गळै जगद्वयापिकळॆऩ्ऱदु स्वरूपेण व्याप्तियै
मूलम्
यादल् अणुक्कळाय् दारुवह्नयादि न्यायत्ताले ऎङ्गुमुण्डॆऩ्ऱादल् विवक्षित्तालिवै नित्यङ्गळागैयाले पुरुष व्यापार साध्यङ्गळागादु। सर्वपुरुषसाधारणङ्गळुमाम्।
इवैत्तिऩ् पर्याय विशेषङ्गळ् प्रतिनियतपुरुष व्यापार साध्यङ्गळॆऩ्ऩिल् अवैदाऩे धर्माधर्मङ्गळाय् अप्पोदुम् संप्रतिपन्न जीवादि द्रव्यङ्गळुक्के धर्माधर्म स्वरूप पर्यायङ्गळैक् कट्टवमैयुम्, विहित निषिद्धानुष्ठानादिकळे धर्माधर्मशब्द वाच्यङ्गळॆऩ्ऱु मिवैत्तुक्कु फल प्रदान द्वार देवताप्रीत्यादिकळॆऩ्ऱुम् नियागमसिद्धं। इत्ताले पुद्गलविशेषङ्गळ् पुण्य पापङ्गळॆऩ्गिऱ पक्षमुम् निरस्तं।
पुद्गलमावदु स्पर्शादि युक्त द्रव्यमाय् इदुदाऩे अनियतमाग वायुवन्हि सलील पृथिवी रूप परिणामङ्गळै यडैयुमॆऩ्ऩुमिदु प्रत्यक्षत्ताले कण्डदऩ्ऱु। कल्पना लाघवार्थमागक् कट्टुगिऱोमॆऩ्ऱाल् कण्डवळवैक् कॊळ्ळुमवऩुक्कु कल्पना लाघवमुळ्ळदु। एकैक भूतङ्गळिले अनियतान्त परिणामङ्गण्डिलोमो? ऎऩ्ऩिल् अदुवुङ् गण्डवळविले निऱुत्तुमत्तऩै, इदु कॊण्डु काणाद विडङ्गळिले कट्टप्पार्त्ताल् अतिप्रसंगं वरुम्।
प्रकृतियॆऩ्ऱॊरु द्रव्यमेयॆल्ला भूतङ्गळुमाय् परिणमिक्किऱदॆऩ्ऱु वैदिकर्गळुम् वेदावलंबि सांख्यादिकळुम् कॊण्डिलर्गळो? ऎऩ्ऩिल्, अदुवुम् श्रुतिप्रामाण्य बलत्ताले नियतक्रम स्वभाव परिणाममागक् कॊण्डदत्तऩै। अप्पडियिवऩुम् कॊळ्ळिल् इदुक्कुम् (विरोधं) (विरोदम्) सॊल्लोम्।
इव्वस्तु तऩ्ऩै अभूत्,अस्ति,भविष्यति ऎऩ्ऱाप् पोले सॊल्लुगैक्कु निदानमाऩ कालत्तै इवर्गळ् अणुस्वरूपमॆऩ्ऱदु, सिऱुमैयाले यादल्, सर्व व्यापियायिरुक्कच् चॆय्दे आकाशं पोले स्वच्छतादिकळालेयादलाऩाल् संप्रतिपन्नाणुक्कळालुम् अवऱ्ऱिऩ् पर्यायङ्गळालुम्, काल व्यपहारमॆल् लाम् नडक्कलायिरुक्क वेऱु द्रव्यत्तैक् कल्बिक्क वेण्डुवदिल्लै
मूलम्
वैदिकर्क्कु वेदङ्गळुम् वेदोपब्रंहणङ्गळुम् कालत्तै वेऱुबडक् काट्टुगैयाले कल्पना गौरवमिल्लै। आकाशाम्बरऩ् अर्हतागमत्ताले तत्वांतरं कॊळ्ळप्पार्क्कुमदु आशामात्रमाम्।
जैनाधिकरणत्तिल् कऩ काल विषय भाश्यत्तुक्कु मिव्वळविले तात्पर्यम्। इत्तैक् कॊण्डु सर्वशास्त्र विरुद्धमाग काल,पन्हवं पण्ण वॊण्णादु।
आकाशत्तै नित्यमाय् अनन्त प्रदेशमाय्, सर्व व्यापियाय् निऱ्कुमॆऩ्ऱविडम् आकाशोत्पत्त्यादि श्रुतिविरुद्धमागैयालुम् इदुक्कुच् चॊल्लुम् तर्कानुमानङ्गळुक्कु व्याप्तिसॊल्लवॊण्णामै यालुम् अनादरणीयं।
इव्वाऱु द्रव्यङ्गळुक्कुम् पर्यायङ्गळुक्कुम् भेदाभेदङ्गॊण्डु
१ ‘स्यादस्ति स्यान्नास्ति स्यादस्तिच नास्तिच।
स्यादवक्तव्यं स्यादस्तिचावक्तव्यम् ॥
स्यान्नास्तिचवक्तव्यं स्यादस्तिच नास्तिचावक्तव्यं च’
‘स्यादस्ति स्यान्नास्ति स्यादस्तिस नास्तिस।
स्यादवक्तव्यम् स्यादस्तिसावक्तव्यम्॥
स्यान्नास्तिसवक्तव्यम् स्यादस्तिस नास्तिसावक्तव्यम्’
ऎऩ्ऱु सर्वत्तिलुम् सप्तभंगि कट्टिऩविदु माद्यमिकऩ् सॊल्लुम् पंचम कोटियै इसैन्दुम् इवै तऩ्ऩोडेयत्तैक् कलन्दुम्
टीका
१। इरुक्कलाम् इल्लामलुम् इरुक्कलाम्, इरुन्दुम् इल्लामलुम् इरुक्कलाम्, सॊल्लवियलाद तायिरुक्कलाम्, इरुक्कवुम् इरुक्कलाम् सॊल्लवियलाददागवुम् इरुक्कलाम्, इल्लामलुम् इरुक्कलाम् सॊल्लवियलाददागवुम् इरुक्कलाम्, इरुन्दुम् इल्लामलुम् सॊल्लवियलाददागवुम् इरुक्कलाम्
मूलम्
तविर्न्दुम् सत्कोटियोडुम् असत्कोटियोडुम् सदसत्कोटियैक् कूट्टियुम् भंग्यन्तरङ्गळ् कट्टलामागैयाले सप्त भंगियॆऩ्ऱु निऱुत्तिऩदु मतिमान्ध्यं | अवै अनुपपन्नमॆऩ्ऱऱिन्दु पोग विट्टाऩागिल् परस्पर विरोधत्ताले यिवै तऩ्ऩैयुम् पोग विडवमैयुम् अस्तित्वादि विशिष्ट तऩक्के नास्तित्वादिकळ् वरुमागिल् विरोधिपदार्थमुत्पन्न मागैयाले स्वपक्ष परपक्ष साधन दूषण सद सदादि व्यवस्थै कऴिन्दु सर्व निर्विवादत्वादिकळ् वरुम्। देश कालाद्युपाधि भेदत्ताले अस्तित्व, नास्तित्व सदसत्बावत्कव्यत्वादिकळैच् चॊल्लप् पार्त्तालिदु, मऱ्ऱुळ्ळ सिद्धान्तिकळिसैगैयाले इवऩ् तऩक्कु स्वमतमाग अनेकान्त वादङ्गट्ट वेण्डा। सर्वमुम् अनेगान्दमॆऩ्ऱु कट्टुगिऱवऩुक्कुत्ताऩ् पण्णिऩ तत्वविभागङ्गळुम् अनुष्टानविभागङ्गळुम् कुलैयुम्बडियाम्।
१ ‘अनैकान्तं जगत्सर्वं हेरंबनरसिह्मवत्’
( अनैगान्दम् जगत्सर्वम् हेरम्बनरसिम्हवत्)
ऎऩ्ऱदुवुम् दृष्टांतानुपपत्तियाले निरस्तं। विलक्षण सन्निवेश विशेष विशिष्टावयव संधानत्तिल् व्रीहियव संकीर्ण राशियिल् पोले विरुद्ध धर्मान्वयञ् जॊल्ल विर किल्लै। इव्वळवु अनेकान्त्तत्वम् सॊल्लिल् इष्ट प्रसंगमाम्॥
२ ‘सर्वमनैकान्तं सत्वात् परापर जात्यादिवत्’
( सर्व मनैगान्दम् सत्वात् पराबर जात्यादिवत् )
ऎऩ्गिऱदुवुम्, परत्वापरत्व स्थूलत्वाणुत्व ह्रस्वत्व दीर्धत्व पितृत्व पुत्रत्वा ग्रजत्वावरजत्वादि सामानाधिकरव्यं प्रतियोगि भेद निर्व्यूढमागैयाले इदु प्रति योगि भेदरहितानेकान्त दृष्टान्तमागादु।
टीका
१। उलगम् मुऴुदुम् ऒरे तऩ्मैयुळ्ळदु ऎऩ्ऱ नियममल्लाददु, पिळ्ळैयारुम्, नरसिङ्गऩुम् मऩुष्यऩे अल्ल मिरुगमे ऎऩ्ऱ नियममिल्लामल् इरण्डु तऩ्मैयुम् कलन्दिरुप्पदु ऎप्पडियो अप्पडि, २। ऎन्द वस्तुवुम् ऒरेविद स्वबावमुळ्ळदऩ्ऱु उळदु ऎऩ्ऱ तऩ्मै उळ्ळदागैयाल् परमायुम् अबरमायुमुळ्ळ जादि मुदलालाऩवै पोल्
मूलम्
स्वांश्ङ्गळोडे अंशिकळुक्कुम्, स्वपर्यायङ्गळोडे आश्रय द्रव्यङ्गळुक्कुम् अनेकंतं कॊळ्ळुमळवेयुळ्ळदु ऎऩ्ऩुम् पक्षमुम् सोपाधिक निरुपाधिकानेकान्त विकल्प दोषत्तालेपरिहृतं।
सर्व द्रव्यङ्गळुक्कुम् स्वाभाविकांशं उण्डॆऩ्गिऱ इवऩ् परमाणुक्कळुक्कुम् अनन्तांशं कॊळ्ळुगैयाले अणुद्रव्यव्यतिरिक्तङ्गळै अस्ति कायङ्गळॆऩ्ऱु कट्टुगैक्कु व्यपस्थितमायिरुप्पदॊरु अणुविल्लै। आत्मादिकळुम् पुद्गलस्कंधङ्गळ् पोले स्वाभाविकांशवत्तैयाले संघात रूपङ्गळाम्। अप्पडिक् कॊळ्ळप् पार्त्ताल् आत्मविषयत्तिल् चार्वाक पक्षत्तुक्कुच् चॊऩ्ऩ प्रत्येकसमुदायादि विकल्प दोषं वरुम्।
अभेदमुम् स्वाभाविकमागैयाले एकत्व प्रतिसन्धानादिकळ् ऎऩ्? ऎऩ्ऩिल् भेदमुम् स्वाभाविकमागैयाले तदभावमुण्डाम्।
सर्वानेकान्त वादिक्कु आत्मभेदङ्गळिलुमॊरु आकारत्ताले अभेदङ्गॊळ्ळ वेण्डुगैयाल् अतिप्रसंगं वरुम्। अंशांशिकळुक्कुम् धर्म धर्मिकळुक्कुम् स्वाभाविक भेदत्तैत्ताऩे इसैन्दाऩ्, इवऱ्ऱुक्कु स्वाभाविकाभेदञ् जॊल्लुमदु भेदाभावमॆऩ्ऩ वॊण्णादु। अप्पडिच् चॊल्लिल् स्ववचनविरोधादिकळ् वरुम्।
अभेदमावदु अर्थान्तरमॆऩ्ऩिल्, अदुवुम् संप्रतिपन्नभेदत्तोडु विरोधाविरोध विकल्पत्तालुम् भेधाभेद विकल्पत्तालुम् दत्तोत्तरम्।
भिन्नङ्गळुक्कु आकार भेदत्ताले अभेदमॆऩ्ऩुमदुवुम् आकाराकादि भेदाभेद विकल्पादिकळाले अपहास्यं। मऱ्ऱुमिवऩ् जीवावस्थाविशेष जगत्संस्थान देवताभेद तदाराधन यागादि विषयमागच् चॊल्लुम् क्षुद्रजल्पङ्गळुक्कु इप्रकारङ्गळिले दूषणङ्गण्डुगॊळ् वदु।
इच्जैन पक्षत्तै
मूलम्
१ ’ नैकस्मिन्नसंभवात्’
(नैगस्मिन्न सम्बावात् )
इत्यादि सूत्रङ्गळाले वेदान्त सूत्रकारर् निरसित्तार्।
सॊऩ्ऩार् ताम् सॊऩ्ऩदॆलाम् तुऱवोमॆऩ्ऱुम्
सॊऩ्ऩदुवे सॊऩ्ऩदल तागुमॆऩ्ऱुम् *
तिऩ्ऩादुम् तिऩ्ऩुमदु मेगमॆऩ्ऱुम्,
सिऱियऩुमाम् पॆरियऩुमाम् सीवऩॆऩ्ऱुम्, *
मऩ्ऩादु मऩ्ऩुमदु मॊऩ्ऱे यॆऩ्ऱुम्
वैयमॆल्लाम् विऴुगिऩ्ऱदॆऩ्ऱु मॆऩ्ऱुम् *
तॆऩ्ऩाडुम् वडनाडुम् सिरिक्कप्पेसुम्
सिऩनॆऱियार् सिऩमॆल्लाम् सिदैत्तिट्टोमे। २५
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
| श्री प र म त भ ङ्गे
॥ जैन भङ्गाधिकार: द्वादश: ॥
(पऩ्ऩिरॆण्डावदु जैऩ पङ्गादिगारम्)
टीका
१। ऒरे वस्तुविल् विरुत्त अनेग तर्मङ्गळ् इरुक्क मुडियादु सम्बविक्कादागैयाल्
- [प।रै ] सॊऩ्ऩार् ताम् - अन्दन्द मदङ्गळै सॊल्लुगिऱवर्गळिऩाले, सॊऩ्ऩदॆल्लाम् - सॊल्लप्पट्ट अर्त्तङ्गळै यॆल्लाम्, तुऱवोमॆऩ्ऱुम् - विडोमॆऩ्ऱुम्, सॊऩ्ऩदुवे -। सॊल्लप्पट्ट वस्तुवे, सॊऩ्ऩदु अलदु - सॊल्लप्पडाददु, आगुमॆऩ्ऱुम्, तिऩ्ऩादुम् - साप्पिडाददुम्, तिऩ्ऩुमदुम् - साप्पिडु वदुम्, एग मॆऩ्ऱुम् - ऒऩ्ऱे ऎऩ्ऱुम्, सीवऩ् - जीवात्मा, सिऱियऩुमाम् - सिऱिदायुम्, पॆरियऩुमाम् । पॆरिदायुम्, इरुक्कुम् ऎऩ्ऱुम्, मऩ्ऩादुम् - त्रुडमल्लाददुम्, मऩ्ऩुम तुम् - त्रुडमाय् इरुप्पदुम्, ऒऩ्ऱेयॆऩ्ऱुम्, ऎऩ्ऱुम् - ऎप्पॊऴुदुम्, वैय मॆल्लाम्- लोगमॆल्लाम्, विऴुगिऩ्ऱदु ऎऩ्ऱुम्, तॆऩ्ऩाडुम् - तक्षिणदेसमुम्, वडनाडुम् - उत्तरदेसमुम्, सिरिक्क - परिहसिक्कुम्बडि, पेसुम् - सॊल्लुगिऱ, सिऩ- जैऩऩुडैय, नॆऱियार्- मदत्तैच् चार्न्दवर्गळुडैय, सिऩमॆल्लाम् - कोबत्तै ऎल्लाम्, सिदैत्तिट्टोम् - तुगळागुम्बडि सॆय्दोम्। सिदैक्किऩ्ऱोमे ऎऩ्ऱु पाडान्दरम् आसैयै तामुडुप्पार्-तिगम्बरराऩ जैऩर्गळ्