मूलम्
मूलम्
श्री:
आऴ्वार्दिरुवडिगळे सरणम्
सीरार् तूप्पुल् तिरुवेङ्गडमुडैयाऩ् तिरुवडिगळे सरणम्
श्रीमन् निगमान्द महादेसिगऩ् अरुळिच्चॆय्द
पदिऩाऩ्गावदु रहस्यम्
श्री परमद पङ्गम्
तऩियऩ्गळ्
श्रीमान् वेङ्कटनाथार्य: कवितार्किक केसरि ।
वेदान्ताचार्यवर्यो मे सन्निधत्तामं सदा हृदि ॥
रामानुज दयापात्रं ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥
सीरॊऩ्ऱु तुप्पुल् तिरुवेङ्गडमुडैयाऩ्
पारॊऩ्ऱच् चॊऩ्ऩ पऴमॊऴियुळ्- ऒरॊऩ्ऱु
ताऩे अमैयादो तारणियिल् वाऴ्वार्क्कु
वाऩेऱप् पोमळवुम् वाऴ्वु
मुदलावदु प्रस्तावनादिगारम्
(इष्ट तेवदा नमस्कारम्-स्वबक्ष स्ताबऩमुम् परक्षप्रदि क्षेबमुम् सास्तरीयम्-आसार्योबदेसत्ताल् ज्ञाऩ जऩ्मम्-सत्सम्ब्रदायत्तिऩ् मूलमाय् ज्ञाऩम् सम्बादनीयम्।)
( इष्ट तेवदा नमस्कारम् )
अपास्यतु तम पुंसामनपाय-प्रभान्वित: ।
अहीन्द्रनगरे नित्यमुदितोऽयमहस्कर: ॥
मूलम्
१ अबास्यदु तम: पुंसामनबाय प्रबान्विद:
अहीन्द्रनगरे नित्यमुदिदोयमहस्कर:
२ ऎण्डळवम्बुयत्तिल् इलङ्गुम् अऱुगोण मिसै
वॆण्बणिलम् तिगिरि वळैविल् वळै वाय् मुसलम्
तिण्गैयिल् अङ्गुसम् सीा् तिगऴुम् कदै सॆङ्गमलम्
ऎण्बडै एन्दि निऩ्ऱाऩ् ऎऴिलाऴि इऱैयवऩे १
टीका
१ ( प-रै) अनबाय-अबायमिल्लाद, अदावदु नासमुम् पिरिवुम् इल्लाद, प्रबा-कान्दियुडऩ्, अदावदु पॆरिय पिराट्टियारुडऩ्, अन्विद – सो्न्दवरायुम्, अहीन्दर नगरे-तिरुवहीन्दिर पुरत्तिल्, नित्यम-ऎप्पॊऴुदुम्, उदिद -उदित्तवरायुम् इरुक्किऱ, अयम्-इन्द, अहस कर।-सूर्यऩ्, पुंसाम्-सेदऩर्गळुडैय, तम - इरुट्टै तमो कुणत्तै, इदु अदिऩ् कार्यमाऩ अज्ञाऩत्तिऱ्कुम् उबलक्षणम्, अबासयदु- निव्रुत्ति सॆय्य वेण्डुम्। २ ( प-रै) ऎऴिल्-उज्ज्वलऩाय् निऱ्किऱ, आऴि इऱैयवऩ्-सुदा्सनऩ् ऎऩ्गिऱ हेदिराजऩ्, ऎण् - ऎट्टुदळ इदऴ्गळैयुडैय, अम्बुयत्तुळ्-तामरै पुष्पत्तिल्, इलङ्गुम्-प्रगासिक्किऱ, अऱुगोणमिसै-आऱु कोणमुडैय सक्करत्तिऩ् मेल्, वॆण्-वॆळुत्त निऱमुळ्ळ, [वण् ऎऩ्ऱु पाडान्दरम्], अप्पॊऴुदु सुन्दरमाऩ ऎऩ्ऱार्त्तम्, पणिलम् - सङ्गम्, तिगिरि-सक्करम्, वळै विल्-वळैन्ददाऩ तऩुस्, वळैवाय-वळैन्द वायै, अदावदु नुऩियै उडैय परसु, मुसलम्-उलक्कै, अङ्गुसम् -मा वॆट्टि, सीा्-च्लाक्कियमाग, तिगऴुम्-प्रगासिक्किऱ, कदै,सॆङ्गमलम्-सॆन्दामरैप् पुष्पम् पोऩ्ऱ पत्मायुदम्, आगिय, ऎण् पडै-ऎट्टु आयुदङ्गळै, तिण्-त्रुडमाऩ, कैयिल्-तिरुक् कैयिल्, एन्दि-तरित्तुक्कॊण्डु, निऩ्ऱाऩ्-निऩ्ऱाऩ्।
मूलम्
१ विडुनॆऱि अञ्जि विडत् तॊडक्किय
विदियरडैन्दु तॊऴत् तऴैत् तॆऴु
विऴियरुळ् तन्दु विलक् कडिक्कळै
विरगिल् इयम्बि विलक्कि वैत्तऩर्
कॊडुविऩै ऎऩ्बदऩैत् तिऩैत्तऩै
कॊणर्दल् इगऴ्न्द कुणत्तऩ[ऩै]त्तिऩर्
कुरुगैयिल् वन्दु कॊऴुप् पडक्किय
कुलबदि तन्द कुऱिप्पिल् वैत्तऩर्
कडु नरगऩ्बु कऴऱ्ऱि मऱ्ऱॊरु
कदिबॆऱुम् मऩ्बिल् ऎमैप् पॊरुत्तिऩर्
कमलै युगन्द कडऱ् किडैक्कडल्
करुणै युयर्न्द तिडर्क्कॊरुक्किऩर्
पडु मुदल[लि]ऩ्ऱि वळर्त्त नऱ्कलै
पलबल ऒऩ्ऱ ऎमक्कुरैत्तऩर्
पऴमऱैयन्दि नडैक् किडैच्चुवर्
परमदमॆऩ्ऱुअदु इडित्त पत्तरे २
टीका
३ [प-रै] पर मदम्-मऱ्ऱ मदम्, अदावदु पाह्य कुत्रुष्टि मदङ्गळ्, पऴ मऱैयन्दि- अनादियाऩ वेदान्दत्तिल् प्रदि पादिक्कप्पट्ट, नडैक्कु-मार्क्कत्तिऱ्कु, इडैच् चुवा्-नडुविल् इरुक्कुम् सुवर्, अदावदु इडैयूरऱु, ऎऩ्ऱु- ऎऩ्ऱु अऱिन्दु, अदु- अदै, इडित्त-पङ्गम् सॆय्द, पत्तरे-पक्तर्गळाऩ नम् पूर्वासार्यर्गळ्,विडु नॆऱि-विड वेण्डिय मार्क्कत्तुक्कु,अञ्जि- पयन्दु,विड अदै विड वेण्डियदऱ्कु, तॊडक्किय-आरम्बित्त, विदियर् - पाक्कियत्तैयुडैय, अडैन्दु-तङ्गळै अणुगि, तॊऴ-सेविक्क, तऴित्तु-अनेग मुगमाग, ऎऴु- मेऩ् मेलुम् व्रुत्तियडैगिऱ, अरुळ्विऴि-क्रुबागडाक्षत्तै, तन्दु- अवर्गळ् पक्कलिले सॆय्दु, विलक्कडिक्कळै-विलक्कप्पट्ट मार्क्कङ्गळै, अऩ्ऱिगगे न्लल मार्गगददिलिरुनदुविलगुवदऱ्कुक् कारणमाऩ विरोदिगळै, इयम्बि-उबदेसित्तु, विरगिल्- उबायत्तिऩाल्,विलक्कि अन्द विडवेण्डिय मार्क्कत्तिलिरुन्दु अप्पुऱप्पडुत्ति, वैत्तऩर्-वैत्तार्गळ् (नल्ल मार्क्कत्तिल् सेरुम् पडिवैत्तार्गळ्}, कॊडुविऩै- पाबम् ऎऩ्बदऩै- ऎऩ्ऱु सॊल्लप्पबट्टदै, तिऩत्तऩै-तिऩैयळवुम्, कॊणर्दल्-कॊण्डुवरुदलै, इगऴन्द-विट्टवार्गळाऩ, कुणत्तऩत्तिऩर्-कुणमागिऱ तऩत्तैयुडैयवर्गळ्, कुणत्तऩैत्तिऩर् ऎऩ्ऱु पाडान्द्रम्, ऎल्लाक् कुणङ्गळैयुम् उडैयवर्गळ् ऎऩ्ऱार्त्तम्, कुरुगैयिल् वन्दु- तिरुक्कगुरुगाबुरियिल् तिरुववदारम् सॆय्दु, कॊऴुप्पडक्किय - परवादिगळुडैय कर्वत्तैप् पोक्कडित्त, कुलबदि-श्रीवैष्णव कुलत्तिऱ्कु नादऩाऩ नम्माऴ्वार्, तन्द - तिरुवाय्मॊऴि ऎऩ्ऩुम् किरन्द रूबमागक् कॊडुत्तरुळिऩ, कुऱिप्पिल्-मार्क्कत्तिल्, वैत्तऩर्, अऩ्ऱिक्के लक्ष्यमागिऱ ऎम्बॆरुमाऩिडत्तिल् अडैक्कलमाग वैत्तार्गळ्, कडु-क्रूरमाऩ, नरगु- नरगत्तिल्, अऩ्बु-प्रीदियै, कऴऱ्ऱि-पोक्कडित्तु, मऱ्ऱु-अदै विडवेऱाऩ, ऒरु-ऒप्पऱ्ऱ, कदि-मोक्षत्तै, पॆऱुम्- अडैयक् कूडिय अऩ्बिल्- विच्वासत्तिल्, ऎमै-ऎम्मै, पॊरुत्तिऩर्- पॊरुन्दुम्बडि सॆय्दार्गळ्, अदावदु पुरुषार्त्तत्तिल् आसै मऱवावलिरुक्कुम्बडि सॆय्दार्गळ्,कमलै युगन्द-लक्ष्मी प्रीदि पण्णिऩ,कडल् - समुत्तिरत्तिल्, किडै- सयऩित्तुक् कॊण्डिरुक्किऱ, कडल्-समुत्तिरम् पोऩ्ऱ पगवाऩुडैय, करुणै-क्रुबैयै, उयर्न्द - उन्दमाऩ, तिडाक्कु-मेट्टु निलत्तिऱ्कु ऒरुक्किऩर्-सेरुम्बडि सॆय्दार्गळ्, पडुमुदलऩ्ऱि-ताऩे उण्डागुम् सॆडियैप् पोलल्लामल्, अदावदु अमूलमागवऩ्ऱिक्के मूल प्रमाणङ्गळुडऩ् कूडिऩवैगळाय्, वळर्त्त-अबिव्रुत्तमागुम्बडि सॆय्यप्पट्ट, पल् पल - अऩेग विदङ्गळाऩ, नऱ्कलै-नल्ल सास्त्रङ्गळ्, ऒऩ्ऱ - सेरुम्बडि अदावदु एग तात्पर्य मुडैयवैगळाग, ऎमक्कु, उरैत्तऩर्-उबदेसित्तार्गळ्
मूलम्
[स्वबक्ष स्ताबनमुम् परबक्ष प्रदिक्षेबमुम् सास्त्रीयम्]
१। आशामतङ्गजगणानविषह्यवेगान् पादे यतिक्षितिभृत: प्रसभं निरुन्धन् ।
कार्यः कथाहवकुतूहलिभिः एरेषां कर्णे स एष कवितार्किकसिंहनाद: ॥
आशामदङ्गजगणानविषह्यवेगान्
पादे यदिक्षिदिप्रुद: प्रसबम् निरुन्दन् ।
कार्य: कदाहव कुदूहलिबि: परेषाम्
कर्णे स एष कविदार्क्किगसिम्हनाद:॥
सकललोकोज्जीवनार्थ माग प्रवृत्तङ्गळाऩ अध्यात्मशास्त्रङ्गळिले सिंहवनगुप्ति न्यायत्ताले तर्कानुगृहीतङ्गळाऩ प्रमाणङ्गळैक् कॊण्डु स्वपक्षस्थापनमुम् परपक्षप्रतिक्षेपमुम् पण्णक् काणानिऩ्ऱोम्। इवै इरण्डुम् कूड तत्त्वाध्यवसायत्तुक्कुक् कारणमाम्
टीका
१ (प-रै) अविषह्य वेगान्-पॊऱुक्कमुडियाद वेगत्तैयुडैय, आषा मदङ्गजगणान्-अन्दन्द सप्तादि विषयङ्गळिल् उण्डाऩ आसैगळागिऱ याऩैगळिऩ् कूट्टङ्गळै, अऩ्ऱिक्के तिक्कजङ्गळुडैय कूट्टङ्गळै , यदि क्षिदि प्रुद -ऎम्बॆरुमाऩारुडैय, अऩ्ऱिक्के ऒरु मलैयिऩुडैय, पादे-तिरुवडिगळिल्, अऩ्ऱिक्के ताऴ्वरैगळिल्, प्रसबम्- पलात्कारम् सॆय्दु, निरुन्दन्- दडुक्किऱ अऩ्ऱिक्के अङ्गेये निऱ्कुम्बडि वळैक्कक्कूडिय, स एष: -अन्द इन्द, कविदार्क्किग सिम्हनाद- कविदार्क्किग सिम्हम् ऎऩ्गिऱ कुण क्रुदमाऩ तिरुनामत्तैयुडैय इन्द आसार्यऩुडैय सप्त रूबमाऩ इन्द क्रन्दम्, अऩ्ऱिक्के सिम्हत्तिऩुडैय कर्जऩम्, कदा हव कुदूहलिबि -वादप्रसङ्गमागिऱ युत्तत्तिले उत्साहमुडैयवर्गळिऩाल्, परेषाम् कर्णे-ऎदिरिगळिऩ् कादिल्, कार्य- सॆय्यत्तक्कदु
मूलम्
[आसार्योबदेसत्ताल् ज्ञाऩ जन्मम्]
बीजङ्गुर न्यायत्ताले अनादियाग प्रवृतमाऩ आत्मापहारादि भ्रान्तिसन्तानत्ताले अस्थानराग द्वेषादिकळ् पिऱन्दु अवऱ्ऱाले बन्धकङ्गळाऩ कर्मङ्गळैप्पण्णि, अवै अडियाग चतुर्विध शरीरङ्गळागिऱ सिऱैक् कूडङ्गळिले कट्टुण्डु, आध्यात्मिकादि तापङ्गळाले अडियुण्डु पेरादे [वीडु पॆऱादे] पोरुगिऱ संसारिकळुक्कुम्
१ ’ शरीरमेतौ कुरुत: पिता माना च भारत ।
आचार्य शिष्टाया जाति: सा सत्या साऽजरामरा ’ ॥
ऎऩ्गिऱबडिये पिऱप्पऱुक्कुम् पिऱवियुण्डाम्
[सत्सम्ब्रदायत्तिऩ् मूलमाय् ज्ञाऩम् सम्बादनीयम्]
२ ‘ब्रह्म यस्त्वनुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेय संयुक्तो नरकं प्रतिपध्यते ॥
इत्यादिकळिल् सॊऩ्ऩ दोषङ्गळ् वारादबडि सत्त्वगुणभूयिष्ट दशैयिले सत्संप्रदाय-सहकृत शास्त्रङ्गळाले अपेक्षित ज्ञानंसुप्रतिष्ठतमाऩाल् भ्रान्ति ज्ञानं मुदलाऩ प्रतिकूलपरंपरै उदियादु। मुऩ्बु पण्णिऩ बन्धहेतु कर्मङ्गळिल् अनुभवत्ताल् कऴियादवै तत्त्वज्ञान पूर्वकविद्या
टीका
१। तगप्पऩार् तायार् आगिय इवर्गळ् इन्द तेहत्तै, उण्डाक्कुगिऱार्गळ्। परद वंसत्तिल् पिऱन्दवऩे! आसार्यऩाल् कॊडुक्कप्पट्ट पिऱप्पु ऎदुवो अदु उण्मैयाऩदु। अदु किऴत्तऩम्, मरणम् इल्लाददु। २। ऎवऩ् अनुमदि सॆय्यप्पडामले वेदमागिऱ प्रह्मत्तै अत्यऩम् सॆय्बवऩिडत्तिलिरुन्दु कऱ्ऱुक् कॊळ्वाऩो अवऩ् वेदत्तैत् तिरुडिऩ कुऱ्ऱत्तैयुडैयवऩाय् नरगत्तै अडैगिऱाऩ्।
मूलम्
विशेषङ्गळाले कऴियुम्, इप्पडि अज्ञानत्ताले संसारं, तत्व ज्ञान त्ताले मोक्षमॆऩ्गिऱ सर्वतन्त्रोक्तिक्कुम् विरोधमिल्लै। आगैयाल् संसारनिवृत्तिकामऩुक्कु मुऱ्पड तत्बज्ञानम् संपादनीयम्
१ पोमुरैक्कुम पॊरुळ् यामऱियोम्, पॊरुळार् मऱैयिल्
तामुरैक्किऩ्ऱऩ, तामेयऱियुम् तरमुडैयार्
आमुरैक् कॆऩ्ऱिवै आय्न्दॆडुत्तु आरण नूल् वऴिये
नामुरैक्कुम् वगै, नल्लरुळेन्दि नविऩ्ऱऩरे। ३
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
श्री प र म त भ ङ्गे
प्रस्तावनाधिकार: प्रथम:
टीका
[ प-रै ] पॊरुळ्-अर्त्तङ्गळिऩाल्, अऩ्ऱिक्के प्रयोजऩङ्गळिऩाल्, आर्-निऱैन्दिरुक्किऱ, मऱैयिल्-वेदत्तिल् ,पोमुरैक्कुम् पॊरुळ् ऎऩ्गिऱ इडत्तिल् ‘पॊरुळ्’ सप्तत्तै ‘पोम् पॊरुळ्’ ऎऩ्ऱुम् ‘उरैक्कुम् पॊरुळ्’ ऎऩ्ऱुम् इरट्टि त्तु अन्वयित्तुक्कॊळ्ळवुम्, पोम् - नसिक्कक्कूडिय पॊरुळ्-प्रयोजऩम्, उरैक्कुम् पॊरुळ्, स्तिरमाऩ प्रयोजऩम् ऎऩ्ऱु सच्चिष्यर्गळुक्कु उबदेसिक्कत्तगुन्द प्रयोजऩम्, पोम् पॊरुळ्-आबाद प्रदीदि कालत्तिल् तोऩ्ऱि निर्णय तसैयिल् निलै निऱ्कादे पोगुम् प्रयोजऩम्, उ रैक्कुम् पॊरुळ्-निर्णय कालत्तिलुम् निलै निऩ्ऱु अयलारुक्कुम् उबदेसिक्कुम्बडियाऩ प्रयोजऩम् ऎऩ्ऱुम् सिलर् सॊल्लुवर्गळ्, याम्-नाम् अऱियोम्-अऱियत्तक्कवर्गळल्ल,पॊरुळ्आर्मऱैयिल् ताम्-ताङ्गळ्, उरैक् किऩ्ऱऩ-उबदेसिक्किऱ अर्त्तङ्गळै, तामे- ताङ्गळे, अऱियुम्-तॆरिन्दु कॊळ्ळक् कूडिय, तरमुडैयार्-मेऩ्मैयुडैय नम् पूर्वासार्यर्गळ्, इदु मेलुळ्ळ ‘नऩविऩ्ऱऩरे’ ऎऩ्बदुडऩ् अन्वयिक्किऱदु। इवै- इन्द अर्त्तङ्गळ्, उरैक्कु- उबदेसिप्पदऱ्कु, आम्- योक्यङ्गळागुम्, ऎऩ्ऱु, आय्न्दु- सारासार विवेगम् पण्णि, इवैयॆडुत्तु-सारमाऩ पागत्तैप् पिरित्तु ऎडुत्तु, आरण नूल्-वेदान्द सास्त्रत्तिल् सॊल्लप्पट्ट, वऴिये - मार्क्कत्तैये, नाम्-अज्ञर्गळाऩ नामुम्, उरैक्कुम् वगै-उबदेसिक्कुम्बडि, अल्लदु उबदेसिक्कुम् प्रगारत्तिले, नल् अरुळ् एन्दि- नल्ल क्रुबैयैत् तरित्तु, क्रुबैयुडऩ् कूडियवर्गळाय् ऎऩ्ऱबडि, नविऩ्ऱऩर् –उबदेसित्तार्गळ्