०६ सिद्धोपाय प्रतिपत्तिये मोक्ष साधनमागुमा?

“देशिक हृदयम्”

कट्टुरैयिल् वॆळिवन्द विषयमावदु:

“स्वीकारम् ताऩुम् अवऩाले वन्ददु। च्रुष्टि अवतारादि मुगत्ताले पण्णिऩ क्रुषि फलम्” ऎऩ्ऱ पिळ्ळैलोका सार्यरुडैय श्रीसूक्तिक्कु सार्बाग देशिकऩ् ‘निदानम् तत्राबि स्वयम् अगिल निर्माण निपुण:’ ऎऩ्ऱु रहस्यत्रयसारत्तिल् ऒऩ्बदावदाऩ उपायविबागाधिकारत्तिऩ् मुगप्पिल् सादित्तुळ्ळ च्लोकम् वडिगट्टिऩ शास्त्रार्त्तमागवऩ्ऱो विळङ्गुगिऱदु। ‘निदाऩम् तत्राबि स्वयम् अगिल निर्माण निपुण:’ ऎऩ्गिऱ नाऩ्गाम् पादमाऩदु तॆऩ्ऩाचार्य सिद्धान्त सर्वस्वम् ऎऩ्ऱु कॊळ्ळक्कडवदु। सेदऩऩ् तलैयिले सिऱु नाऱ्‌ऱत्तैयुम् सहियादे अऱवे तुडैत्तॊऴिक्कुम् वार्त्तैयऩ्ऱो इदु।

इदऱ्‌कु मऱुप्पु पिऩ्वरुमाऱु काट्टप्पॆऱुगिऱदु:

स्वामि श्रीदेशिकऩ् श्रीमत् रहस्यत्रयसारत्तिल् प्रधान प्रदितन्त्राधिकारत्तिल्

“उडैयवऩ् उडैमैयै रक्षिक्कैयुम् समर्त्तऩ् असमर्त्तऩै रक्षिक्कैयुम् प्राप्तमिऱे। रक्षिक्कुम्बोदु कर्मवच्यरै ऒरुपायत्तिले मूट्टि रक्षिक्कै ईच्वरऩुक्कु स्वसङ्कल्प नियदम्”

ऎऩ्ऱु अरुळिच्चॆय्दार्।

४२

इन्द श्री सूक्तिक्कु विवरणमागवे उपायविबागाधिकारत्तिल् मुदल् स्लोकम् अमैन्ददु।

“उपाय: स्वप्राप्ते: उपनिषत् अदीद: स भगवान् प्रसत्यै तस्योक्ते प्रबदन निदित्यासन कदी तदारोह: पुंस: सुकृत परिबागेण महदा निदानम् तत्राबि स्वयमगिल निर्माण निपुण:”

भगवाऩ् तऩ्ऩै अडैवदऱ्‌कुत् ताऩे उपायमाग उपनिषत्तुक्कळाल् सॊल्लप्पडुगिऱाऩ्। भक्ति, प्रपत्ति आगियवै अन्द भगवाऩुडैय अनुग्रहत्तिऩ् पॊरुट्टु सॊल्लप्पडुगिऩ्ऱऩ। ऒरुवऩ् अन्द भक्ति प्रपत्तिगळुळ् ऒऩ्ऱै अऩुष्टिप्पदु, पॆरिय सुकृतत्तिऩ् परिबागत्ताल् उण्डागिऱदु। अन्द उपायङ्गळैच् चॆय्वदिलुम् ऎल्लावऱ्‌ऱैयुम् सॆय्यवल्ल भगवाऩ् ताऩे आदिगारणम् ऎऩ्बदैये “निदानम् तत्राबि स्वयमगिल निर्माण निपुण:" ऎऩ्गिऱ नाऩ्गाम् वरियिल् अरुळिच्चॆय्गिऱार्।

इदऱ्‌कु मेल् परिगरविबागाधिकारत्तिल् कडैसि स्लोकत्तिल्, “प्रक्याद: पञ्ज षाङ्ग: सकृत् इदि

भगवच् चासनै: एष योग:

तत्र त्वाप्याम् अबायात् विरदि:

अनिदरोबायदा एकेन पोत्या एकेन स्वान्ददार्ट्यम् निजपर विषये

अन्येन तत् सात्यदेश्चा

तत्व ज्ञाऩ प्रयुक्ता तु इह

सबरिगरे ताददीन्यादि पुत्ति:”

ऎऩ्ऱु अरुळिच्चॆय्गिऱार्। अदावदु, मोक्षत्तिऱ्‌काग अऩुष्टिक्कप्पडुम् अङ्गङ्गळुडऩ् कूडिय प्रपत्ति अनुष्ठानत्तिल् इदु ऎम्बॆरुमाऩालेये सॆय्विक्कप् पडुगिऱदु ऎऩ्ऱ ऎण्णमो शास्त्रत्ताल् उण्डाऩ

सिद्धोपाय प्रतिपत्तिये मोक्ष साधनमागुमा?

४३

उण्मैयाऩ ज्ञाऩत्ताल् अदावदु, तत्व ज्ञाऩत्ताल् वरुगिऱदु ऎऩ्ऱु पॊरुळ्।

अन्द परिगरविबागाधिकारत्तिल्, प्रपत्तियिऩ् अङ्गङ्गळैयुम् अदऩ् उपयोगङ्गळैयुम् अरुळिच् चॆय्युमिडत्तिल्, कोप्त्रुत्व वरणमागिऱ अङ्गत्तिऩ् अवसियत्तै अरुळिच् चॆय्गिऱार्।

“स्वरूप अऩुसिद पुरुषार्त्तङ्गळ् पोले स्वरूप प्राप्तमाऩ अबवर्गमुम् पुरुषार्त्तमाम्बोदु, पुरुषऩ् अर्थिक्क कॊडुक्क वेण्डुगैयाले, इङ्गु कोप्त्रुत्व वरणम् अपेक्षिदम्”;

“नऩ्ऱाय् इरुप्पदु ऒऩ्ऱैयुम् इप्पुरुषऩ् अर्थिक्कक् कॊडादबोदु, पुरुषार्त्तम् कॊडुत्ताऩ् आगादिऱे”।

आगैयालेयिऱे “अप्रार्त्तिदो न

कोबायेत्”;

“कोप्त्रुत्ववरणम् नाम् स्वाबिप्राय निवचेतनम्”

(लक्ष्मी तन्द्रम्) ऎऩ्ऱुम् सॊल्लुगिऱदु।

ऎऩ्ऱु अरुळिच्चॆय्दु, मेले

इव्विध्यानुष्टाऩ

“इप्पडि इवै ऐन्दुम्, (ऐन्दु

अङ्गङ्गळुम्)

कालत्तिल् उबयुक्तङ्गळागैयाल्,

इवै इव्वात्म निक्षेपत्तुक्कु अविनाबूद स्वबावङ्गळ्”

ऎऩ्ऱुम् अरुळिच्चॆय्दार्। पिऱगु साङ्गप्रबदनाधिकारत्तिल्, प्रपत्तियागिऱ अङ्गिस्वरूपत्तै विवरित्तरुळिऩार्।

इदऱ्‌कु मेल्,

“सिद्धोपाय स्वीकारम् ऎऩ्ऱ

पासुरत्तिऱ्‌कुम्,

सिद्धोपायत्तै अऱिन्दु अदु तमक्कु कार्यगरमाम्बडि पण्णुगिऱ विधि प्राप्त प्रार्त्तनापूर्वक परन्यास रूप अधिकारि कृत्यत्तिलेयिऱे तात्पर्यम्”

४४

ऎऩ्ऱु स्वामि श्री देशिकऩ् श्रीमत् रहस्यत्रयसारत्तिल् सरम स्लोकाधिकारत्तिल् सादित्तरुळियुळ्ळार्।

“शेषभूतऩुमाय्, परतन्त्रऩुमाऩ इवऩुक्कु यदाधिकारम्, स्वरक्षणार्त्त व्यापारम् पण्णक् कुऱैयिल्लै”

ऎऩ्ऱुम् स्वामि श्रीदेशिकऩ् श्रीमत् रहस्यत्रयसारत्तिल्, साध्योपाय शोधनाधिकारत्तिल् अरुळिच्चॆय्दुळ्ळार्।

आऩाल्

पिळ्ळैलोकाचार्यर्

ऐन्दु अङ्गङ्गळुडऩ् कूडिय अङ्गियाऩ प्रपत्ति अनुष्ठानत्तिऱ्‌कु साध्योपायत्वत्तै इसैन्द पिऱगऩ्ऱो, उपायविबागाधिकारत्तिल् नालावदु अडियिल् “निदानम् तत्राबि स्वयमगिल निर्माण निपुण:” ऎऩ्ऱु सॊऩ्ऩबडि, अन्द उपायत्तैच् चॆय्वदिलुम् ऎल्लाम् सॆय्यवल्ल भगवाऩ् ताऩे आदिगारणम् अदावदु अङ्गङ्गळुडऩ् कूडिय इन्द प्रपत्ति अनुष्ठानत्तिल् इदु ऎम्बॆरुमाऩालेये, सॆय्विक्कप्पडुगिऱदु ऎऩ्गिऱ ऎण्णम् उण्डाग वऴियुण्डु।

अरुळिच्चॆय्द श्रीवचनभूषणम् सूत्रम् ६२६० कूऱप्पडुवदावदु ‘आबत्तैप् पोक्किक् कॊळ्गिऱोम् ऎऩ्ऱु प्रमित्तु अत्तै विळैत्तुक् कॊळ्ळादॊऴिगैये वेण्डुवदु।” इन्द सूत्तिरत्तिऱ्‌कुप् पॊरुळ्, “आऩालुम् पिऱविक् कडलिले अऴुन्दिक् किडन्दु अलैगिऱ तऩ्ऩुडैय आबत्तै उणर्न्दाल्, आबन्निवर्त्तगराऩ ऎम्बॆरुमाऩै तऩ् प्रवृत्तियाले वसप्पडुत्ति अवऩुडैय प्रसादत्ताले, इत्तै कऴित्तुक् कॊळ्ळ वेण्डावो? ऎऩ्ऩिल् ऎम्बॆरुमाऩ् तिरुवडिगळिले प्रपत्ति पण्णि संसारमागिऱ आबत्तै पोक्किक् कॊळ्गिऱोम् ऎऩ्ऱु ताऩ् पण्णुगिऱ प्रपत्तियाले तऩ् आबत्तै पोक्किक् कॊळ्वदाग प्रमित्तु स्वरूपनासमागिऱ आबत्तै विळैत्तुक् कॊळ्ळादॊऴिगैये इवऩ् सॆय्य वेण्डुवदु। ओर् आबत्तै

११

सिद्धोपाय प्रतिपत्तिये मोक्ष साधनमागुमा?

४५

परिहरित्तुक्कॊळ्ळ मुयऩ्ऱु, मऱ्‌ऱॊरु आबत्तै विळैत्तुक् कॊळ्ळादे। इवऩ् स्वयत्ऩत्तिल् निऩ्ऱुम् विलगियिरुक्कवे ऎम्बॆरुमाऩ् ताऩे रक्षिक्कुम् ऎऩ्ऱु करुत्तु” ऎऩ्ऱल्लवो कूऱप्पडुगिऱदु।

इप्पडि स्वरक्षणार्त्त स्वव्यापारम् कूडादु ऎऩ्ऱु कूऱुम् इवर्गळुक्कु स्वामि श्रीदेशिकऩ् श्रीमत् रहस्यत्रयसारत्तिल्, उपायविबागाधिकारत्तिल्, ऎम्बॆरुमाऩिऩ् अनुग्रहत्तिऩ् पॊरुट्टु साध्योपायत्तै अऩुष्टिक्क वेण्डुम् ऎऩ्ऱु कूऱि, अन्द उपायङ्गळैच् चॆय्वदिलुम्, ऎम्बॆरुमाऩे आदिगारणम्, अदावदु अवऩ् सॆय्विक्कच् चॆय्यप्पडुगिऱदु ऎऩ्ऱु कूऱियिरुप्पदै उणर्न्दाल्, देशिक हृदयत्तिल् “निदाऩम् तत्राबि स्वयम् अगिल निर्माण निपुण: ऎऩ्गिऱ नाऩ्गाम् पादमाऩदु तॆऩ्ऩाचार्य सिद्धान्त सर्वस्वम् ऎऩ्ऱु कॊळ्ळक्कडवदु” ऎऩ्ऱु कूऱियिरुप्पदु ऎङ्ङऩे पॊरुन्दुम्? माऱाग तॆऩ्ऩाचार्य सिद्धान्तत्तिऱ्‌कु कण्डऩमागवे अमैयुम् ऎऩ्बदै सहृदयर् अऱिन्दु कॊळ्वदु।

४६

श्रीः

श्रीमते निगमान्द महादेशिकाय नमः