आदित्यादिमतयश्चाङ्ग उपपत्तेः।। 6 ।। “य एवासौ तपति तमुद्गीथमुपासीत” इत्यादावप्यादित्यादेरेवोत्कृष्टत्वात् उद्गीथादौ तद्दष्टयः कार्यः ।।