२६ आतिवाहिकाधिकरणम्

१४९ आदिवाहिगादिगरणम्
५१२ (सू) आदिवाहिगास्तल्लिङ्गात्
अर्च्चिरादिगळ् मार्क्कत्तिऩ् अडैयाळमाऩवर्गळा? अल्लदु पोगस्ताऩङ्गळा? अल्लदु ब्रह्मत्तैयडैय विरुम्बुम् वित्वाऩ्गळै अऴैत्तुच् चॆल्लुम् आदिवाहिगर्गळा? ऎऩ्ऱु सिन्दिक्कप्पडुगिऩ्ऱदॆऩ सङ्गदि।
अर्च्चिरादिगळ् मार्क्कत्तिलुळ्ळ अडैयाळक् कऱ्कळ् पोऩ्ऱवैया? ब्रह्मत्तैयडैय विरुम्बिच् चॆल्बवर्गळुक्कु उबसारम् सॆय्दु वऴियिल् अऴैत्तुच् चॆल्बवर्गळा? ऎऩ्ऱु सम्शयम्।
उलगिल् वऴिनडप्पवऩुक्कु ओर् वऴिगाट्टियाऩवऩ् तॊलैविलुळ्ळ ऒरु मरत्तैक् काट्टिप् पिऩ् ऒरु मलैयैक् काट्टि किरामञ्जॆल्लुम् वऴियैक् कूऱुवदुबोल् इङ्गुम् काण्गिऱबडियाल् मार्क्कत्तिऱ्कु अडैयाळमाऩवर् ऎऩ्ऱु पूर्वबक्षम्। इदै निरसिक्किऱार्।
(सू) आदिवाहिगास्तल्लिङ्गात्।
आदिवाहिगा: - वित्वाऩ्गळुक्कुत् तम् तम् इडत्तिल् उबसारङ्गळ् सॆय्दु वऴि नडत्तुम्बडि परमबुरुषऩाल् नियमिक्कप्पट्ट अक्ऩि मुदलियवऱ्ऱिऩ् अबिमाऩि तेवदैगळ् वित्वाऩ्गळै वऴियिले सॆलुत्तुबवर्गळ्। तल्लिङ्गात् - ब्रह्मत्तिडम् सेर्प्पिप्पदऱ्काऩ लिङ्गङ्गळ् इरुप्पदाल् ऎऩ्ऱबडि। ‘तत्पुरुषोऽमानव: । स एनान् ब्रह्म कमयदि’ ऎऩ्ऱु वित्युत्पुरुषऩ् ब्रह्मत्तिडम् जीवऩैच् चेर्प्पिप्पदागच् चॊल्लप्पट्टिरुप्पदाल् मऱ्ऱ अर्च्चिरादि तेवदैगळुक्कुम् ब्रह्मत्तिडम् सेर्प्पित्तले सम्बन्दम् ऎऩ्ऱु तीर्माऩिक्कप्पडुगिऱदु। मेलुम् अक्ऩिलोगम् ऎऩ्ऱविडत्तिल् लोगशप्तमुम्, ब्रह्मवित्तिऱ्कु वऴिनडुवे पोगम् एदुमिल्लामैयाले कमयित्रुत्वम् सॊऩ्ऩाले पॊरुन्दुवदागुम्।

५१३ (सू) वैत्युदेनैव तदस्तच्च्रुदे:
तद: - अन्द वित्युत्तुक्कु मेले, वैत्युदेनैव - वित्युत्पुरुषऩोडु कूडवे, वित्वाऩुक्कु कमऩम् एऱ्पडुगिऱदाम्। तच्च्रुदे: - ‘स एनान् ब्रह्म कमयदि’ ऎऩ्ऱु वैत्युदऩुक्के ब्रह्मत्तैच् चेर्प्पित्तल् सॊल्लप्पट्टिरुप्पदाल् ऎऩ्बदाम्। इदऩाल् वरुण, इन्द्र, प्रजाबदिगळ् वैत्युदऩुक्कु (मिऩ्ऩल् पुरुषऩुक्कु) सहगारिगळ् (तुणैवर्गळ्) ऎऩ्बदाम्।
इन्द अर्च्चिरादि {तेवदै}कळ् अक्ऩ्यादि तेवदैगळुक्कुम् अदिष्टादाक्कळाऩ नित्यसूरिगळ् ऎऩ्ऱु ऒरु पक्षम्। वैत्युदऩ् मट्टुम् नित्यसूरि ऎऩ्ऱॊरु पक्षमुण्डु ऎऩ्बदु स्वामि तेशिगऩिऩ् तिरुवुळ्ळम्।
इङ्गुळ्ळ ओर् विशेषम् -
अर्च्चिरादिमार्क्कत्ताल् सूर्यप्राप्ति पोलवे - तूमादिमार्क्कत्ताले सन्द्रप्राप्ति कूऱप्पडुगिऱदु। इदु कर्मबलऩै अऩुबविप्पदऱ्काऩदु। आदलिऩ् मुऩ्गूऱिय सन्द्रप्राप्तियैविड वेऱाऩदु। अप्पडिये पुरुषवित्यैयिल् ब्रह्मवित्तुक्कळुक्कुम् तक्षिणायनमरणत्ताल् सन्द्रऩैयडैदलागिय पलऩ् कूऱप्पडुगिऱदु। इदुवुम् वेऱुदाऩ्। इव्वदिगरणत्तिल् तक्षिणायऩत्तिलुम्, उत्तरायणत्तिलुम् इऱन्द सर्वब्रह्मवित्तुक्कळुक्कुम् सादारणमाग आदिवाहिगक्रमत्तिल् ऎट्टावदाग सन्द्रप्राप्ति कूऱप्पडुगिऱदु। इदुवुम् मुऩ् सॊऩ्ऩ इरुवगै सन्दिरप्राप्तिगळुक्कुम् वेऱुबट्टदाय् अबवर्क्कम् सॆल्वोर्गळ् अऩैवरुक्कुमे पॊदुवायुळ्ळदु ऎऩ्ऱु नुण्णऱिविऩोराल् अऱियत्तक्कदॆऩ्ऱु अदिगरणसारावळियिल् अरुळप्पट्टुळ्ळदु।