२५ वरुणाधिकरणम्

१४८ वरुणादिगरणम्
५११ (सू) तडिदोऽति वरुणस्सम्बन्दात्।
इङ्गुम् आदिवाहिगक्रमसिन्दैये ऎऩ्ऱु सङ्गदि। सान्दोक्यत्तिलुम्, वाजसऩेयगत्तिलुम् सर्वशागाप्रत्ययन्यायत्ताले अर्च्चिस्, अहस्, पूर्वबक्षम्, उत्तरायणम्, संवत्सरम्, वायु, आदित्यऩ्, सन्द्रऩ्, मिऩ्ऩल्, वरुणऩ्, इन्द्रऩ्, प्रजाबदि ऎऩ्ऱ पऩ्ऩिरण्डु तेवदैगळुम् अर्च्चिरादि{तेवदै}कळ् ऎऩ्ऱु प्रसित्तर्गळ्। अवर्गळुक्कुळ् वायुवरै श्रुदि मुदलियवऱ्ऱिऩ्(वऱ्ऱाल्?) क्रमम् कूऱप्पट्टदु। वरुण, इन्द्र, प्रजाबदिगळुक्कु मिऩ्ऩलुक्कु मेले इडम् कुऱिप्पदु सरिया? {अल्लदु वायुवुक्कु मेले इडम् कुऱिप्पदु सरिया?} ऎऩ्ऱु सम्शयम्। ‘स वायुलोगम्, स वरुणलोगम्’ ऎऩ्ऱु कौषीदगियिऩ् पाडक्रमप्पडि, वायुवुक्कु मेल् वरुणऩुक्कुम् वरुणऩुक्कु मेल् इन्द्रप्रजाबदिगळुक्कुम् वैप्पु पॊरुन्दुम् ऎऩ्बदु पूर्वबक्षम्। इत्तै निरसिक्किऱार्।
(सू) तडिदोऽति वरुणस्सम्बन्दात्।
वरुण: तडिदो अदि - वरुणऩ् मिऩ्ऩलुक्कु मेले वैक्कत्तक्कवऩ्। सम्बन्दात् - इरुवरुक्कुम् सम्बन्दमिरुप्पदाल्। मिऩ्ऩल्गळ् मेगत्तिलुम् इरुप्पदाल् - अदिलेयेयिरुक्कुम् जलत्तिऱ्कु वरुणऩ् अदिष्टाऩ तेवदैयादलिऩ्, इरुवरुक्कुम् सम्बन्दम् तोऩ्ऱुगिऱदु। आगैयाल्, कौषीदगीबाडक्रमत्तैक् काट्टिलुम् मेगत्तिऩुळ् इरुप्पु ऎऩ्ऱ सम्बन्दक्रमम् पलमुळ्ळदादलिऩ्, मिऩ्ऩलुक्कु मेल्दाऩे वरुणऩै वैक्क वेण्डुम्। अदऩाल् ‘स एनान् ब्रह्म कमयदि’ ऎऩ्गिऱबडिये वित्युत्तेवदैयाऩ अमाऩवऩुक्कुच् चॊऩ्ऩ ब्रह्मगमयित्रुत्वम् (ब्रह्मत्तैयडैविक्कुम् तऩ्मै) वरुणऩै वैप्पदाल् इडैयीट्टैप् पॊऱुक्कक्कूडियदु ऎऩ्ऱु तोऩ्ऱुगिऱदु। आगैयाल्, इन्द्रादिगळुक्कु वरुणऩुक्कु मेलेये इडम् वैप्पदु उसिदम्। आगवे, अक्ऩियिल् तॊडङ्गि प्रजाबदिवरै पऩ्ऩिरण्डु आदिवाहिगदेवर्गळुक्कुम् क्रमविशेषम् सित्तिक्किऱदु।