१४४ निशादिगरणम्
५०६ (सू) निशि नेदि सेन्न सम्बन्दस्य यावत्तेहबावित्वात् तर्शयदि स।
इरविल् इऱन्दवऩुक्कुम् कदिक्कु सादऩमाग सूर्यगिरणङ्गळिरुक्कट्टुम्। आयिऩुम्, ब्रह्मवित्तुक्कळुक्कु इरविल् मरणम् शास्त्रनिषित्तमागैयाल्, अवर्गळुक्कु इरवु मरणमे सम्बविक्कादॆऩ्ऱु शङ्गैयाल् सङ्गदि।
इरविल् इऱन्द वित्वाऩुक्कु ब्रह्मप्राप्ति उण्डा इल्लैया ऎऩ्ऱु सम्शयम्।
‘तिवा स शुक्लबक्षश्स उत्तरायणमेव स ।
मुमूर्षदाम् प्रशस्तानि विबरीदम् तु कर्हिदम् ॥’
ऎऩ्ऱु इरविल् मरणम् इगऴप्पट्टिरुप्पदाल्, कीऴाऩगदिक्कु हेदुवागैयाले ब्रह्मप्राप्ति किट्टादु ऎऩ्ऱ पूर्वबक्षत्तै निरसिक्किऱार्।
निसि नेदि सेन्न - इरविल् मरित्तवऩुक्कु मुक्तियिल्लै ऎऩ्बदु सरियल्ल। एऩॆऩिल्, सम्बन्दस्य यावत्तेहबावित्वात् - अनारप्तगार्यङ्गळाऩ सञ्जिदगर्मसम्बन्दङ्गळ् वित्यैयाल् नशित्तबोदुम्, प्रारप्तगर्माक्कळिल् सम्बन्दम् इऱुदिवरै निऱ्पदादलिऩ्, अन्दवुडलिऩ् इऱुदि इरविलुम् सम्बविक्कलाम्। आदलिऩ्, इदऱ्कु मेलाऩ पन्दगम् इल्लामैयालुम् इरविल् इऱन्दवऩुक्कुम्, ब्रह्मप्राप्तियिल् विरोदमिल्लै। तर्शयदि स - ‘तस्य तावदेव सिरम्’ ऎऩ्गिऱ श्रुदिये इव्वर्त्तत्तै काट्टुगिऱदु। इरविल् मरणम् तडुक्कप्पट्टदु अवित्वाऩ्गळुक्केयऩ्ऱि ब्रह्मवित्तुक्कळुक्किल्लै।