१४० परसम्बत्त्यदिगरणम्
५०२ (सू) तानि परे तदा ह्याह।
इन्द्रियसमूहत्तोडुम् प्राणऩोडुम् कूडिऩ जीवऩुक्कु उत्क्रान्दिवेळैयिल् तेजस् मुदलिय पूदसूक्ष्मङ्गळिल् सम्योगम् सॊल्लप्पट्टदु। अन्द सम्योगम् वित्वाऩुक्कुक् किडैयादु ऎऩ्ऱु शङ्गित्तुप् परिहरिक्कप्पट्टदु। इप्पोदु अन्द पूदसूक्ष्मङ्गळ् जीवऩुडऩ् तऴुवियवैयाय् अवऩवऩ् सॆय्द कर्मत्तैयुम् - वित्यैयैयुम् अनुसरित्तु तङ्गळ् कार्यत्तिऱ्कागप् पोगिऩ्ऱऩवा अल्लदु परमात्माविडम् सम्बऩ्ऩङ्गळागिऩ्ऱऩवा ऎऩ सिन्दिक्कप्पडुगिऱदु ऎऩ्ऱु सङ्गदि।
परमात्मावुडऩ् सम्बत्तियेऱ्पट्टाल् सुगदुक्कबोगमॆऩुम् कार्यमिल्लामैयाल् अन्द उबबोगत्तैयऩुसरित्तु अवऩवऩ् कर्मत्तुक्कुम् - वित्यैक्कुम् पॊरुत्तमागवे पूदसूक्ष्मङ्गळ् पोगिऩ्ऱऩवॆऩ्ऱु पूर्वबक्षम्। ‘तेज: परस्याम् तेवदायाम्’ ऎऩ्ऩुम् श्रुदिक्कु उबबत्ति यादु ऎऩ्ऱाल्, ऎल्ला पदार्त्तङ्गळुमे परदेवदागार्यमादलिऩ्, तदात्मगङ्गळागैयाल् सेरवेण्डिय इडमुम् ‘परस्याम् तेवदायाम्’ ऎऩ्ऱु सॊल्लप्पडुगिऱदॆऩ्ऱु उबबत्ति। इन्द पूर्वबक्षत्तै निरसिक्किऱार् ‘तानि परे’ ऎऩ्ऱु।
तानि - जीवादिष्टिदङ्गळाऩ पूदसूक्ष्मङ्गळ्, परे - परदेवदैयिडमे सम्बऩ्ऩमागिऩ्ऱऩ। तदा ह्याह - श्रुदि ‘तेज: परस्याम् तेवदायाम्’ ऎऩ्ऱुदाऩे सॊल्गिऱदु। इन्द श्रुदियिऩ् पॊरुळ् पॊरुन्दुवदऱ्काग उत्क्रान्दियाल् एऱ्पट्ट आयासम् तीरुवदे जीवऩुक्कुप् परमात्मसम्बत्तियालाऩ पलऩ् ऎऩ्ऱु कल्बिप्पदु पॊरुत्तमाऩदु।