१५६ आप्रयाणादिगरणम्
४८१ (सू) आप्रयाणात् तत्राबि हि त्रुष्टम्।
इन्द मोक्षसादऩमाऩ उबासऩम् ऒरे नाळिल् सॆय्यवेण्डियदा? कडैसि मूच्चुवरै तिऩमुम् सॆय्यवेण्डियदा ऎऩ्ऱु सम्शयम्। ऒरुनाळ् सॆय्दाले शास्त्रबलऩ् सित्तित्तु विडुवदाल् अदऩालेये मुडित्तुविडत्तक्कदु। आयुळ् उळ्ळवरै सॆय्य वेण्डुमॆऩ्ऱ श्रुदियोवॆऩ्ऱाल्, इदिल् विदियैक्कुऱिक्कुम् सॊल् इल्लामैयाल् पलत्तैक् कुऱिप्पदागक् कॊळ्ळत्तगुम् ऎऩ्बदु पूर्वबक्षम्। इत्तै निरसिक्किऱार्।
४८१ (सू) आप्रयाणात् तत्राबि हि त्रुष्टम्
आप्रयाणात् - मरणंवरै उबासऩम् सॆय्यत्तक्कदु। तत्राबि हि त्रुष्टम् - उबासऩ आरम्बम् मुदल् मरणंवरै मुऴुवदुम् उबासऩम् काणप्पडुगिऱदु। ‘स कल्वेवम् वर्त्तयऩ् यावदायुषम् ब्रह्मलोगमबिसम्बत्यदे’ ऎऩ्ऩुम् श्रुदियिल् विदिप्रत्ययमिल्लाविट्टालुम् उबासऩाव्रुत्तियाऩदु वेऱु प्रमाणत्ताल् किडैक्काददादलिऩ् उबासऩाव्रुत्तिविदियै एऱ्क वेण्डुमॆऩ्ऱु करुत्तु।