१५३ प्रदीगादिगरणम्
४७३ (सू) न प्रदीगे न हि स:।
इप्पडि ब्रह्मोबासऩत्तिल् स्वात्मावॆऩ्ऱु उबासऩम् इन्द्रप्राणादिगरणत्तिल् सॊल्लप्पट्टदु। आऩालुम्, अहम्बुत्ति शप्तङ्गळुक्कु परमात्मा ऎऩ्ऱ पॊरुळिलेये मुडिवु ऎऩ्ऱ अर्त्तत्तै उऱुदिप्पडुत्त इङ्गु सॊल्लप्पट्टदु। इव्वाऱु ‘मऩो ब्रह्मेत्युबासीद’ मुदलिय प्रदीगोबासऩङ्गळिल् ब्रह्मोबासऩम् सममागैयाले स्वात्मा ऎऩ्ऱ पुत्तियिल् उबासऩम् सॆय्यत्तक्कदु ऎऩ्ऱ शङ्गैयाल् सङ्गदि।
‘मनो ब्रह्म’ मुदलिय प्रदीगोबासऩङ्गळिलुम् ‘मऩोऽहमस्मि’ ऎऩ्ऱु मऩम् मुदलियवऱ्ऱिलुम् स्वात्मा ऎऩ्ऱु अऩुसन्दाऩम् सॆय्यत्तक्कदा इल्लैया ऎऩ्ऱु सम्शयम्। ‘मऩो ब्रह्मेत्युबासीद’ ऎऩ्ऱु मऩम् मुदलियवऱ्ऱिल् उबासऩत्तिऱ्कु ब्रह्मोबासऩम् सममागैयाल्, आत्मदया अऩुसन्दाऩम् सॆय्यत्तक्कदु, ऎऩ्बदु पूर्वबक्षम्। इदऩै निरसिक्किऱार् -
४७३ (सू) न प्रदीगे न हि स:।
न प्रदीगे - प्रदीगमाऩ मऩम् मुदलियवऱ्ऱिल् ‘मऩोऽहमस्मि’ ऎऩ्ऱु आत्मदया उबासऩम् {सॆय्यक्कूडादु।} एऩॆऩिल्, न हि स: - अन्द प्रदीगमाऩ मऩम् मुदलियवै उबासगऩुक्कु आत्मावल्ल। प्रदीगोबासऩत्तिल् प्रदीगम्दाऩ् उबास्यमेयऩ्ऱि ब्रह्ममल्ल; ब्रह्मत्तुक्को ऎऩिल् त्रुष्टि विशेषणत्वमेयुळ्ळदु। इङ्गु प्रदीगमावदु अङ्गम्। सिदसिच्चरीरग ब्रह्मत्तिल् असित्तुम् एगदेशमागैयाल् विशिष्टब्रह्मत्तिल् एगदेशमाऩ अङ्गमॆऩ्ऱु करुत्तु। प्रदीगोबासऩम् ब्रह्मम् अल्लादवऱ्ऱिल् (ब्रह्ममॆऩ्ऱु तिरुष्टियिल् विदिप्पदाल्) ब्रह्ममॆऩ्ऱु अऩुसन्दाऩम् ऎऩ्ऱु करुत्तु।
इङ्गु मऩम् मुदलियवै अल्ब शक्तियुळ्ळवैयादलाल् अवऱ्ऱै ब्रह्मम् ऎऩ्ऱ तिरुष्टियुडऩ् उबासऩम् सॆय्यच् चॊल्वदु सरियिल्लै। आगैयाल् ब्रह्ममे मऩम् मुदलिय त्रुष्टियाल् उबासिक्कत्तक्कदु ऎऩ्ऱ पक्षत्तिऱ्कु विडैयरुळुगिऱार् -
४७४ (सू) ब्रह्मत्रुष्टिरुत्कर्षात्।
ब्रह्मत्रुष्टि: - मऩम् मुदलियवऱ्ऱिल् ब्रह्मत्रुष्टि सॆय्वदे तगुम्। ब्रह्मत्तिल् मऩम् मुदलिय त्रुष्टि सॆय्वदु तगादु। एऩॆऩिल्, उत्कर्षात् - मऩआदिगळैविड ब्रह्ममे सिऱन्ददादलाल्, कीऴाऩवऩै मेलाऩवऩागप् पोऱ्ऱुवदु उबसारम्। सेवगऩै राजावागक् कूऱुवदिल् ओर् मदिप्पुत् तोऩ्ऱुम्। अरसऩै सेवगऩागक् कूऱुवदु अबसारम् - वरुत्तत्तैत् तरुवदागुम्। आदलिऩ्, तीमैयै विळैविक्कुम्। इव्विषयम् पूमवित्यैयिलुम् उळ्ळदु।