१११ पारिप्लवादिगरणम्
४३९ (सू) पारिप्लवार्त्ता इदिसेन्न विशेषिदत्वात्।
इदिलुम् प्रसङ्ग सङ्गदिये। मुऩ्ऩदिगरणत्तिल् रसदमत्वादि वाक्यङ्गळ् स्तुदिबरमॆऩ्ऱु पूर्वबक्षम् सॆय्दु उबासऩबरमॆऩ्ऱु स्ताबिक्कप्पट्टदु; इदेबोल् प्रदर्त्तऩादि वित्यैगळिल् वरुम् कदैगळ् स्तुत्यर्त्तङ्गळा - पारिप्लवप्रयोगार्त्तमा ऎऩ्ऱु सम्शयम्। पारिप्लवप्रयोगमॆऩ्बदु स्वरत्तुडऩ् रुत्विक्कुगळ् कूऱुम् मऩु मुदलियवर्गळिऩ् कदैयाम्।
‘प्रदर्दऩो ह वै तैवोदासि: इन्द्रस्य प्रियम् तामोबजगाम’ ऎऩ्ऱुम् ‘श्वेदगेदुर्हारुणेय आस’ ऎऩ्ऱुम् वेदान्दङ्गळिल् कूऱप्पडुम् अवरवर् सरिदत्तैक् कूऱुवदाऩ आक्याऩङ्गळ् पारिप्लवप्रयोगार्त्तङ्गळा अल्लदु वित्याविशेषत्तै विळक्कुवदऱ्काऩवैया? ऎऩ्ऱु सम्शयम्। ‘आक्याऩानि शंसन्दि’ ऎऩ्ऱु आक्याऩङ्गळुक्कु पारिप्लवत्तिल् विऩियोगम् (पयऩ्) काणप्पडुवदाल् सर्वाक्याऩङ्गळुम् पारिप्लवत्तिऱ्कु शेषमाऩवैये। पारिप्लवम् आक्याऩत्तैच् चॊल्बवैयेयायिऩुम् इङ्गु आक्याऩम् पाडुवदैक् कुऱिक्किऱदु। इप्पक्षत्तै ‘पारिप्लवार्त्ता इदि सेत्’ ऎऩ्ऱु अऩुवदित्तु, ‘न’ ऎऩ्ऱु निषेदिक्किऱार्। सर्व आक्याऩङ्गळुम् पारिप्लवप्रयोगत्तिल् पयऩ्बडुबवैयल्ल। विशेषिदत्वात् - विनियोगम् विशेषित्तुच् चॊल्लप्पडुवदाल्; ‘आक्यानानि शंसन्दि’ ऎऩ्ऱु सॊल्लि अङ्गेये ‘मऩुर्वैवस्वदो राजा’ ऎऩ्ऱु मऩ्वादिगळिल् आक्याऩत्तै विशेषमागक् कूऱुवदाल् ऎऩ्ऱबडि, अव्वाक्याऩङ्गळे पारिप्लवप्रयोगत्तिऱ्कुरियवै। प्रदर्त्तऩादि सर्व आक्याऩङ्गळुक्कुम् पयऩिल्लै। अव्वाक्याऩङ्गळ् वित्याविदिक्काऩवै ऎऩ्ऱु करुत्तु।
४४० (सू) तदा सैगवाक्योबबन्दात्।
‘आत्मा वारे त्रष्टव्य:’ मुदलिय विदियुडऩ् प्रदर्त्तऩादि आक्याऩङ्गळुक्कु ऒरे वाक्यमाग सम्बन्दमिरुप्पदाल् वित्याविदिये प्रयोजऩम्। ‘सोऽरोदीत्’ मुदलिय वाक्यङ्गळ् पारिप्लवार्त्तमॆऩ्ऱिऩ्ऱि कर्मवित्यर्त्तङ्गळावदु पोलवेयिदुवुम्।