३६ अङ्गावबद्धाधिकरणम्

१०४ अङ्गावबत्तादिगरणम्।

४०४ (सू) अङ्गावबत्तास्तु न शागासु हि प्रदिवेदम्।

मुऩ् अदिगरणत्तिल् ब्रह्मत्तिऱ्कु उबास्यत्वम् नियदमाऩ इडङ्गळिलॆल्लाम् शुत्त जीवऩुक्के उबास्यत्वम् कूऱप्पट्टदु। इङ्गु उत्कीदाऩुप्रवेशम् उळ्ळ शागैगळिलॆल्लाम्, उत्कीदात्युबासऩाऩुप्रवेशमुण्डा इल्लैया ऎऩ सम्शयम्। मुऩ्बु उत्कीदात्युबासऩत्तिऱ्कु पेद अबेद सिन्दै सॆय्यप्पट्टदु। पिऩ्ऩर्, उत्कीदोबासऩत्तिऱ्कु कर्मबलत्तैत् तविर्त्तु वेऱुबलम् इरुप्पदाल् प्रसङ्गत्ताल् पुरुषार्त्तत्वम् सिन्दिक्कप्पट्टदु। तऱ्पोदु ओरिडत्तिल् कूऱप्पट्ट उत्कीदोबासऩत्तिऱ्कु ऎङ्गुम् सॊल्लप्पडुम् उत्कीदसामाऩ्यशेषत्वम् कूऱप्पडुगिऱदॆऩ्ऱु सङ्गदि। पॊरुळ् वेऱुबडुवदाल् कूऱियदु कूऱलॆऩुम् तोषमिल्लै। ‘ओमित्येददक्षरम् उत्कीदमुबासीद’ ऎऩ्ऱु उत्कीदादिगळ् क्रत्वङ्गविषयङ्गळाऩ उबासऩङ्गळागक् कूऱप्पडुगिऩ्ऱऩ। अवै ऎन्द शागैयिल् उळ्ळऩवो अङ्गु मट्टुम् पयऩ्बडुत्तत्तक्कवैया? अल्लदु ऎल्ला शागैगळिलुम् सम्बन्दमुडैयवैया ऎऩ्ऱु सम्शयम्। शागैगळ्दोऱुम् स्वरम् माऱुवदाल् अदैक्कॊण्डु उत्कीदम् पिऩ्ऩम् आगैयाल् ऎङ्गु उबासऩम् कूऱप्पट्टदो अङ्गु नॆरुङ्गियिरुप्पदाल् अवऱ्ऱुडऩ् सेर्न्दु अव्विडत्तिलेये पयऩ्बडुत्तत् तक्कवैयॆऩ्ऱ पूर्वबक्षत्तै निरसिक्किऱार्।

अङ्गावबत्ता: - कर्माविऩ् अङ्गमाऩ उत्कीदविषयमाऩ उबासऩैगळ्, न शागासु - पडिक्कप्पट्ट सागैगळुक्कु मट्टुम् उरियवैयल्ल। आऩाल्, प्रदिवेदम् - सर्वशागैगळिलुम्, उत्कीदादिगळोडु सम्बन्दिक्किऩ्ऱऩ। हि - एऩॆऩिल्, ‘उत्कीदमुबासीद’ ऎऩ्ऱु उत्कीदजादीयम् ऎऩ्ऱ वेऱुबाडिऩ्मैयाल् सर्व उत्कीदसम्बन्दम् उबासऩत्तुक्कु प्राप्तमादलिऩ् ऎऩ्बदाम्।

४०५ (सू) मन्द्रादिवत्वाऽविरोद:

‘वा’शप्तम् ‘स’ ऎऩ्ऱ पॊरुळिल् क्रत्वङ्गमाऩ मन्द्रङ्गळ् वॆव्वेऱु शागैगळिलिरुन्दालुम् क्रदु ऎल्ला शागैगळिलुम् ऒऩ्ऱेयादलिऩ् मन्द्रङ्गळुक्कुम् सम्बन्दम् ऎल्ला शागैगळिलुम् विरोदमऱ्ऱदॆऩ्बदु पोल्, इङ्गुम् सर्वोत्कीदङ्गळुम् उबासऩत्तोडु सम्बन्दिप्पदिल्, विरोदमिल्लै। इदऩाल् ऎल्ला शागैगळिलुम् उत्कीदम् अऩुव्रुत्तमावदाल्, ऎल्ला शागिगळुक्कुम् उत्कीदत्तिल् अदिगारमुण्डॆऩ्ऱु आयिऱ्ऱु।