०९ कर्मानुस्मृतिशब्दविध्यधिकरणम्

७७। कर्माऩुस्म्रुदिशप्तवित्यदिगरणम्
३२० (सू) स एव तु कर्माऩुस्म्रुदि शप्त विदिप्य: [९]
सुषुप्तऩाऩ जीवऩे विऴित्तदुम् ऎऴुन्दु कॊळ्गिऱाऩा? अल्लदु वेऱु यारावदा ऎऩ्ऱु सम्शयम्। सुषुप्तऩायुम् ऎल्ला उबादिगळि लिरुन्दुम् विडुबट्टवऩायुम् ब्रह्म सम्बत्तियुळ्ळवऩुमाऩ जीवऩ् मुक्तऩ् पोऩ्ऱवऩादलाल्, पूर्वगर्म सम्बन्दमिऩ्मैयाल् उऱङ्गियवऩै विट्टु वेऱाऩ जीवऩे ऎऴुन्दु कॊळ्गिऱाऩॆऩ्ऱु पूर्वबक्षम्।
सित्तान्दम् - उऱङ्गियवऩुक्कु कर्मावैयऴिक्कवल्ल ब्रह्म ज्ञाऩमिल्लामै यालुम्, तऩ् पूर्वगर्मम् तऩ्ऩाल् अऩुबविक्कप्पड वेण्डियिरुप्पदालुम्, नाऩे उऱङ्गि ऎऴुन्देऩ् ऎऩ्ऱ निऩैविरुप्पदालुम्, मुऩ्बिरुन्दबडिये पुलियो, करडियो, सिङ्गमो ऎप्पडियिरुन्दऩवो अप्पडिये आगिऩ्ऱऩ ऎऩ्ऱ शप्तत्तालुम् मुक्ति सादऩत्तैयऩुष्टिक्क विदिक्कुम् विदिगळ् वीणागिविडुमॆऩ्बदालुम्, उऱङ्गियवऩे ऎऴुन्दु कॊळ्गिऱाऩॆऩ्ऱु सित्तान्दम्।