०५ नातिचिराधिकरणम्

नादिसिरादिगरणम्
३०६ (सू) नादिसिरेण विशेषात् [२३]
आगाशम्, वायु मुदलिय इडङ्गळैयडैयुम् जीवऩ् आङ्गाङ्गु नीण्ड कालम् तङ्गियिरुक्किऱाऩा अल्लदु विरैविलेये तिरुम्बियिऱङ्गि वरुगिऱाऩा? ऎऩ्ऱु सम्शयम्। नीण्डगालम् आगासादिगळुडऩे कूड इरुक्किऱाऩ् ऎऩ्ऱु पूर्वबक्षम्। एऩॆऩिल्, विसेषमाऩ वसऩमिल्लामैयाल् ऎऩ्ऱ पक्षत्तै निरसऩम् सॆय्गिऱार्।
मेले व्रीह्यादिबावम् कूऱियविडत्तिल् “अदो वै तुर्निष्प्रबदरम्” ऎऩ्ऱ वाक्यत्ताल् इन्द व्रीह्यादिगळिलिरुन्दु मिक्क तुक्कत्तुडऩ् इऱङ्गुगिऱाऩॆऩ्ऱु सॊल्वदाल्, अन्द व्रीह्यादि पावत्तिऱ्कु नीण्ड कालम् कमऩम् कुऱिप्पिडप्पडुगिऱदु। आदलिऩ्, आगासम् तॊडङ्गि वर्षम् वरै जीवऩ् विरैविल् वॆळियेऱुवदागवे तोऩ्ऱुगिऱदु।