अप्सूत्रादिगरणम् (१-३-९)
९५ (सू) सुगस्य तदनादरच्रवणात् तदात्रवणात् सूच्यदेहि ३३
मऩिदरैत् तविर्त्त तेवादिगळुक्कुम्, वसु मुदलिय तेव विसेषङ् गळुक्कुम् अर्त्तित्वमुम् सामार्त्यमुमिरुप्पदाल् ब्रह्म वित्यैयिल् अदिगारमुण्डॆऩ्ऱु कूऱप्पट्टदु। अप्पडि अर्त्तित्वमुम् सामर्त्यमुमे वित्यैयै अऩुष्टिक्कुम् अदिगारत्तिऱ्कुक् कारणमॆऩ्ऱाल्, पिराह्मणर्गळैप्पोलवे मऱ्ऱ नाऩ्गाम् वर्णत्तार्क्कुम् अदिगारमुण्डॆऩ्ऱु एऱ्कलामे - तेहम् इन्द्रियादिगळिऩ् तिऱऩ्, ऎऩ्ऩुम् उबासऩ सामर्त्यमुम् - मोक्षम् पॆऱुम् विरुप्पमुम् अवर्गळुक्कुम् कूडलामे ऎऩ्ऱु एऱ्पडुम् सङ्गैयै इव्वदिगरणत्तिल् नीक्कुगिऱार् ऎऩ्बदु सङ्गदि। ब्रह्म वित्यैयिल् सूत्रर्गट्कुम् अदिगारम् उण्डा इल्लैया ऎऩ्ऱ सन्देहमेऱ्पड अदिगारमुण्डॆऩ्ऱु पूर्व पक्षिगळ् कूऱुगिऩ्ऱऩर्। एऩॆऩ्ऱाल्, अर्त्तित्वमुम् सामर्त्यमुम् अवर्गळुक्कुम् सम्बविक्कला मादलाल् अवर्गळुक्कु अक्ऩि किडैयादॆऩ्ऱालुम्, ब्रह्मत्तै मऩत्तालेये उबासिक्कलामादलाल्, इदिहास पुराणङ्गळैक् केट् तालेये ब्रह्म स्वरूबादि ज्ञाऩम् एऱ्पडलामादलिऩ्, नाऩ्गाम् वर्णत्तिलुदित्त विदुरर् पोऩ्ऱवर्गट्कु ब्रह्म निष्टर् ऎऩ्ऱ निलै पारदादिगळिले पिरसित्तमाऩदाल्, उबनिषत्तिल् संवर्क्क वित्यैयिल् “आजहार इमाच् चूत्र ऎऩ्ऱु सूत्र सप्तत्ताल् जाऩ च्रुदियै अऴैत्तु रैक्वर् ब्रह्म वित्यैयै उबदेसिक्कैयाल् सूत्रऩुक्कुम् अदिगारम् उण्डु ऎऩ्ऱु पूर्वबक्षम्। अदै निरसऩम् सॆय्गिऱार्। (सू) सुगस्य तदनादरच्रवणात् तदात्रवणात् सूच्यदे हि नाऩ्गाम् वर्णत्तवर्क्कु ब्रह्म वित्यैयिल् अदिगारमिल्लै। उबासऩम् ऎऩ्बदु मऩोव्याबारमायिऩुम्, उबनयऩम् सॆय्दु अत्यय ऩत्ताल् उणरप्पट्ट वेदान्दत्ताले वरुम् ज्ञाऩमे पगवदुबा सऩत्तिऱ्कु उबायमॆऩ्ऱु सास्त्रसित्तम्। सदुर्त्तर्क्को उबनयऩम् कूडादु। इदिहासबुराणादिगळुम् वेदत्तिऩ् विळक्कङ्गळे। अवै स्वदन्द्रमाग ब्रह्मज्ञाऩत्तिऱ्कु उबायमल्ल। विदुरादिगळ् मुऩ् जऩ्मत्तिल् ब्रह्मवित्या निष्टर्गळादलिऩ्, अन्द संस्कारमे इप्पिऱवि यिलुम्, तॊडर्न्ददु। संवर्क्क वित्यैयिल् ‘सूत्र’ ऎऩ्ऱऴैत्तदुम् सूत्र जादियैक् कुऱिप्पदल्ल। अदु ब्रह्मज्ञाऩम् किट्टविल्लैयेयॆऩ्ऱ सोगत्तैयवऩिडम् रैक्वर्गण्डे सूत्र ऎऩ्ऱु कूऱिऩारेयऩ्ऱि वेऱऩ्ऱु। तदनादसच्रवणात् :- अन्द हंस रूबङ्गॊण्ड इरु रिषिगळिऩ् अनादरवाऩ वाक्यत्तैक् केट्टदाल्, तदात्रवणात्-जाऩ च्रुदियॆऩ्ऱ राजा रैक्वरैत्तेडि ओडिवन्दमैयाले, अस्य इन्द जाऩच्रुदिक्कु, सुक्सूच्यदेहि सोगम् काणप्पडुगिऱदऩ्ऱो अदऩाल्दाऩ् सोगमुळ्ळवऩे यॆऩ्ऱ पॊरुळिल् ‘सूत्र’ ऎऩ्ऱु रैक्वर् अऴैत्तार्। जादियैक् कुऱित्तऩ्ऱु।
९६ सू। क्षत्रियत्व कदेच्च (३४)
संवर्क्क वित्यैयिऩ् तॊडक्कत्तिल् जानच्रुदिर्ह पौत्रायण: पहुदायी मुदलिय वाक्यङ्गळाले, सिऱन्द कॊडैयाळि यॆऩ्ऱुम्, एराळमाऩ अऩ्ऩत्तै उण्बित्तवऩॆऩ्ऱुम् क्षत्तावैयऩुप्पि, पल, क्रामङ्गळैयुम् वऴङ्गियवऩ् ऎऩ्ऱुम् कूऱियिरुप्पवऱ्ऱाल् जाऩच्रुदि ऎऩ्बवऩ् क्षत्रियऩ् ऎऩ्ऱु पुलप्पडुवदाल् - सूत्रऩ् ऎऩ्ऱु सन्देगिक्क वेण्डियदिल्लै।
९७ (सू) उत्तरत्र सैत्ररदेऩ लिङ्गात् (३५)
उत्तरत्स -इव्वित्यैयिऩ् मेल् पगुदियिल् प्राह्मण क्षत्रियर् कळुक्के सम्बन्दम् काणप्पडुगिऱदु। अदह सौनगम् काबेय मबिप्रदारिणञ्ज इत्यादि वाक्यत्तिल् अबिप्रदारी ऎऩ्ऱु सैत्ररदऩ् ऎऩप्पडुम् क्षत्तिरियऩ् सॊल्लप्पडुगिऱाऩ्। सैत्र सदेन लिङ्गात् काबेयम् ऎऩ्बदुडऩ् तॊडर्बाल् (लिङ्गत्ताल्) अबिप्रदारि ऎऩ्बवऩ् क्षत्रियऩ् ऎऩ्ऱुम् सैत्ररदऩॆऩ्ऱुम् तोऩ्ऱुगिऱदु। मऱ्ऱोर् प्रगरणत्तिल् काबेयऩुडऩ् सम्बन्दमुळ्ळवऩ् सैत्ररदऩ् क्षत्तिरियऩेयॆऩ्ऱु काणप्पडुगिऱदु। (एदेनवै सैत्र रदम् काबेया अयाजयऩ्, ऎऩ्ऱ इडत्तिलुम्) “सैत्ररदोनाम एग: क्षत्रबदिरजायद (ऎऩ्गिऱविडत्तिलुम् अव्वाऱे) आगवे इव्वित्यैयिल् प्राह्मणराऩ रैक्वरै विट्टु वेऱाऩ जाऩच्रुदियुम् क्षत्रियऩागवे इरुक्कवेण्डुमॆऩ्ऱु करुत्तु।
९८ (सू) संस्कार परामर्सात् तदबावाबिलाबाच्च [३६]
वित्योबदेस प्रगरणत्तिल् “उबत्वा नेष्ये” ऎऩ्ऱु उबनयऩत्तैक् कूऱुगैयाले, तदबावाबिलाबाच्च - “नसूत्रे पादगम् किञ्जित् नस संस्कारमर्हदि” ऎऩ्ऱु सूत्रऩुक्कु उबनयऩमिल्लै ऎऩ्ऱु सॊल्वदाल् जानच्रुदि सूत्र जादीयऩल्लऩ्।
९९ (सू) तदबाव निर्त्तारणेस प्रव्रुत्ते [३७]
नैदत् अप्राह्मणो वेत्तु मर्हदि” ऎऩ्ऱु सूत्रऩिल्लैयॆऩ्ऱ निच्चयम् एऱ्पट्ट पिऱगे ब्रह्मत्तै उबदेसिक्कैयालुम् सदुर्त्तऩुक्कु अदिगारमिल्लै।
१०० (सू) च्रवणात्ययऩार्त्त प्रदिषेदात् [३७]
वेद च्रवणम् अत्ययऩम् वेदार्त्त रूबमाऩ यज्ञत्तिऩ् अऩुष्टाऩम् ऎऩ्बवऱ्ऱै सूत्रऩुक्कुत् तडुत्तिरुप्पदालुम् अदिगारमिल्लै। ऎऩ्बदैये ‘तस्मात् सूत्रसमीबे नात्येदव्यम् मुदलियवै सुट्टिक् काट्टुगिऩ्ऱऩ।
१०१ सू स्मेरुदेच्च [३८]
अदहास्य वेदमुब च्रुण्वद: त्रबु जदुप्याम् च्रोत्र परिबूरणम् इत्यादि स्म्रुदियालुम् सूत्रऩुक्कु ब्रह्म वित्यैयिल् अदिगारमिल्लै यॆऩ्ऱु सित्तम्, इप्पडि अङ्गुष्ट प्रमिदादिगरणत्तिल् मऩुष्यादिगारम् पऱ्ऱिय पेच्चाल् इडैयिल् मूऩ्ऱु अदिगरणङ्गळिल् तेवदादिगळिऩ् अदिगारत्तैप् पिरस्ताबित्तु प्रक्रुदमाऩ अङ्गुष्ट प्रमिदऩुक्कुप् परमादमत्वत्तै इरण्डु सूत्रङ्गळाले सादिक्किऱार्।