मत्वदिगरणम् (१।३।८)
९२ (सू) मत्वादिष्व सप्पवादनदिगारम् जैमिऩि: (३०)
मुऩ् अदिगरणत्तिल् तेवदा सामाऩ्यत्तिऱ्कुप् पगवदुबासऩादि कारम् पऱ्ऱि सिन्दिक्कप्पट्टदु। इन्द अदिगरणत्तिल् वस्वादि तेवदा विसेषङ्गळुक्कु मदुवित्यैयॆऩ्ऩुम् ब्रह्म वित्यैयिल् अदिगार मुण्डॆऩ्ऱु स्ताबिक्किऱार्। सान्दोक्यत्तिल् मदुवित्यैयिले “असौ वा आदित्यो तेव मदु” ऎऩत् तॊडङ्गि, ‘तत्यत् प्रदम मम्रुदम् तत् वसव उब जीवन्दि’ ऎऩ्ऱु कूऱि ‘स एददम्रुदम् वेद वसूना मेगो पूत्वा अक्निनैव मुगेन एद तेवाऽम्रुदम् त्रुष्ट्वात्रुप्यन्दि ’ मुदलिय वाक्यङ्गळाल् रुक्यजुस्सामादि वेदङ्गळिले सॊल्लप्पट्ट कर्माक्कळाल् एऱ्पडुम् रसत्तुक्कु आदारमादलिऩ्। आदित्यऩै तेवमदु ऎऩ्ऱुम्, अवऩुडैय किऴक्कु, तॆऱ्कु, मेऱ्कु, वडक्कु मेल् पागङ्गळै मुऱैये वसुक्कळ्, रुत्रर्गळ्, आदित्यर्गळ्, मरुत्तुक्कळ्, सात्यर्गळ् पोक्यमाग अऩुबविप्प तागच् चॊल्लि, अवर्गळ् अऩुबविक्कुम् आदित्यऩिऩ् अंसङ्गळै उबासिक्कत् तक्कवैयागवुम्, प्राप्यङ्गळागवुम् उबदेसिक्किऱदु। इत्तगैय मदु वित्यैयिल् वसुक्कळ् पोऩ्ऱवर्गळुक्कु अदिगारमुण्डा इल्लैया ऎऩ्ऱ सङ्गैयिल्, अदिगारमिल्लैयॆऩ्ऱु पूर्व पक्षम्। एऩॆऩिल्, वस्वादिगळुम् अऩुबविप्पवर्गळागप् पेसप्पट्टिरुप्पदाल्, तङ्गळैत् ताङ्गळे उबा- सिक्कै पॊरुन्दादादलिऩ्, पलऩाऩ वसुत्वम्, मुऩ्ऩरे अडैयप् पट्टिरुप्पदालुम् - अदिगारमिल्लैयॆऩ्बदे पॊरुन्दुम् ऎऩ्ऱु पूर्व पक्ष सूत्रङ्गळ् इरण्डुम् कूऱुम्।
सू। मदवादिष्वसम्बवादनदिगारम् जैमिऩि:
मदु वित्योबासऩादिगळिले (तामे) वस्वादिगळे तम्मै उबासिप्पदु ऎऩ्बदु असम्बवात् कर्मावुम् कर्त्तावुमायिरुक्कै सम्बविक्कादु आदलिऩ्, अनदीगारम् अदिगारमिल्लैयॆऩ्ऱु जैमिऩि सॊल्लुगिऱार्।
९३ ज्योदिषि पावाच्च (३१)
ज्योदिषि परब्रह्मत्तिडम्, पावाच्च तम् तेवा ज्योदिषाम् ज्योदि: ऎऩ्ऱु परब्रह्मोबासऩम् - तेवर्गळिऩ् उबासऩम् तेवर् मऩुष्यर् इरुसारारुक्कुम् पॊदुवायिरुन्दुम् ज्योदिस्सुक्कळुक्कु ऎल्लाम् ज्योदिस्साऩ परब्रह्मत्तै तेवर्गळे उबासिक्किऱार्गळ् ऎऩ्ऱ सिऱप्पाऩ वसऩम् वस्वादिगळुक्कु मदु वित्यैयिले अदिगारम् इल्लैयॆऩक् काट्टुगिऱदु ऎऩ्बदु पूर्वबक्षम्। सिददान्द सूत्रम्
९४ (सू) पावन्दु पादरायणोऽस्तिहि (३२)
‘तु’ सप्तम् जैमिऩि पक्षत्तै मऱुदळिक्किऱदु। पावन्दु वस्वादिगळुक्कु मदुवित्यादिगळिल् अदिगारम् उण्डॆऩ्बदै पादरायणर् कूऱुगिऱार्। एऩॆऩिल् - अस्तिहि-वस्वादिगळुक्कुत्ताऩे उबास्यत्वमुम्। प्राप्यत्वमुम् उळ्ळऩ। इप्पोदु वसुक्कळायिरुन्दालुम्, कल्बान्दरत्तिल् वसुत्वम् प्राप्यमागलाम्। य एदामेवम् ब्रह्मोबनिषदम् वेद ऎऩ्ऱु क्रूत्स्ऩ (मुऴु) मदुवित्यैक्कुम् ब्रह्म वित्यैयॆऩप् पॆयर् कूऱुवदाल् वस्वादिगळैच् चरीरमागक्कॊण्ड परमात्मावे उबास्यम् केवलम् (तऩिप्पट्ट) वस्वादिगळ् उबास्यर्गळागार्। आगैयाल् तऩ्ऩैच् चरीरमागवुडैय परमात्मावैत् ताङ्गळ् उबासित्ताल् कल्बान्दरत्तिल् वसुबदत्तैयडैन्दु अन्द तेहत्तिऩ् मुडिविल् ब्रह्मत्तै अडैवदिलुम् विरोदमिल्लै ऎऩ्बदु करुत्तु।