१५ अन्तर्याम्यधिकरणम्

(४) अन्दर्याम् यदिगरणम्
५० (सू) अन्दर्याम्य तिदैवादिलोगादीषु तत्तर्मव्यबदेसात् (१८) इदऱ्कुमुन्दैय मूऩ्ऱदिगरणङ्गळुम् ऒरु पेडिगै (पॆट्टि) अवऱ्ऱिल् उबासगऩिऩ् सरीरम्, ह्रुदयम् मुदलियवऱ्ऱिल् कुऱिप्पिट्ट अळवु इड मुळ्ळ परमात्मावे उबास्यऩ् ऎऩ्ऱु कूऱिप् पिऩ् मूऩ्ऱु अदिगरणङ् गळालाऩ ऒरु पेडिगैयिल् विस्तारमाऩ पिरदेसत्तोडुगूडिय परमात्मा उबास्यऩ् ऎऩ्ऱु कूऱुवदु ओर् सङ्गदि। स्ताऩादिव्य पदेसाच्च ऎऩ्ऩुम् सूत्रत्तिल् कण्णिऱ्कुळ् स्तिदि नियमऩम् मुदलिय वऱ्ऱाल् अक्षिबुरुषऩ् परमात्मावॆऩ्ऱु सादिक्किऱार्। अन्द स्तिदि नियमऩ तिगळै इव्वदिगरणत्तिल् स्ताबिक्किऱार् ऎऩ्ऱु सङ्गदि। प्रुहदारण्यगत्तिल् उत्तालगारुणि प्राह्मणत्तिल् काण्व पाडत्तिलुम्, मात्यत्तिऩ पाडत्तिलुम् य:प्रुदिव्याम् तिष्टऩ्, प्रुदिव्या अन्दरो यम् प्रुदिवी नवेद, यस्य प्रुत्वी सरीरम्; य: प्रुदिवी मन्दरोयमयदि एषदे आत्मान्दर्याम्यम्रुद: इत्यादि वाक्यङ्गळाले कूऱप्पडुम् अन्दर्यामी प्रत्यगात्मावा (जीवऩा) परमात्मावा ऎऩ्ऱु संसयम्। प्रत्यगात्मा ताऩॆऩ्ऱु पूर्वबक्षम्। एऩॆऩिल्, वाक्यसेषत् ताल् अत्रुष्टो त्रष्टा मुदलियवऱ्ऱाल् कण् मुदलिय इन्दिरियङ्गळैक् कॊण्डु एऱ्पडुम् ज्ञऩवाऩॆऩ्ऱु सॊल्वदाल् ऎऩ्ऩुम् पूर्व पक्षत्तै निरसऩम् सॆय्गिऱार् इन्द सूत्रङ्गळाल्, अदिदैवादिलोगादि पदङ्गळाल् कुऱिप्पिडुम् वाक्यङ्गळिल् पेसप् पडुम् अन्दर्यामी अबहदबाप्मावाऩ (पाबमऱ्ऱवऩाय्) परमात्मावे- जीवऩल्लऩ्। एऩॆऩिल्, तत्तर्मऩ्यबदेसात् - परमात्माविऱ्के सिऱप्पाय् उरिय तर्मङ्गळ् पेसप्पडुवदाल् ऎऩ्ऱबडि, सर्वलोग सर्वबूद सर्व तेवादिगळैयुम् ऒरुवऩाय्प् पुगुन्दु अन्दर्यामियाय् नियमिक्कै श्रीमन् नारायणऩिऩ् तर्ममाग प्रसित्तम् - अप्पडिये उत्तालगर् सर्वलोग पूदङ्गळैयुम् नियमऩम् सॆय्युम् अन्दर्यामियैप्पऱ्ऱि ऎऩक्कुक्कूऱुग ऎऩक् केट्किऱार्।

५१ (सू) नस स्मार्त्तम् अदत्तर्माबिलाबात् सारीरच्च
स्मार्त्तम् कबिलस्म्रुदियिल् कूऱप्पट्ट प्रदाऩम्, सारीर :- जीवऩ्, इन्द इरण्डुम् नस अन्दर्यामियल्ल एऩॆऩिल्, अदत् तर्माबिलाबात् - जीवऩुक्कुम् प्रदाऩत्तुक्कुम् सम्बविक्काद सर्व नियामगत्वम् पोऩ्ऱ तर्मङ्गळैप् पेसुवदाल्, ऎप्पडि असेदऩमाऩ प्रदाऩम् अर्वज्ञत्वादिगळ् कूडामैयाले अन्दर्यामियऩ्ऱो अप्पडिये सारीरऩुम् (जीवऩुम्) अन्दर्यामियल्लऩ् ऎऩ्ऱु करुत्तु।

५२ (सू) उबयेSH हि पेदेऩै नम् अदियदे
उबये पि हि - काण्वर्गळुम् मात्यन्दिऩर्गळुम्, एनम् इन्द अन्दर्यामियै, पेदेन :- आत्मनियन्दावॆऩ्ऱुम् नियाम्यऩ् ऎऩ्ऱुम् पेदत्ताले, अदिबदे -य अत्मऩि तिष्टऩ् इत्यादि वाक्यङ्गळिले पडिक्किऱार्गळ्। आदलिऩ्, अन्दर्याम् ऎऩ्बवऩ् श्रीमन् नारायणऩे ऎऩ्बदु उऱुदियागिऱदु।