सर्वत्रप्रसित्तियदिगरणम् (१-२-१]
मुदल् अध्यायम् - इरण्डाम् पादम् सर्वत्र प्रसित्तादिगरणम्।
१ (सू) सर्वत्र प्रसित्तोड तेसात् मुदल् पादत्तिले मिगवुम् तॆळिवऱ्ऱ (अस्पष्टदरमाऩ) जीवादिगळिऩ् लिङ्गङ्गळैयुडैय ‘सदेव सोम्येद मक्र आसीत्’ मुदलिय वेदान्द वाक्यङ्गळै परमबुरुषऩे कारणमॆऩ्ऱु विळक्कुवऩ वॆऩ्ऱु स्ताबित्त श्री पाष्यगारर् पिऩ्वरुम् मूऩ्ऱु पादङ्गळाल् अस्पष्टमायुम्, स्पष्टमायुम्, स्पष्ट तरमायुमुळ्ळ, जीवादि लिङ्गङ्गळैक् कॊण्ड वाक्यङ्गळै मुऱैये परमबुरुष कारणत्वत्तै विळक्कुवऩ वॆऩ्ऱु स्ताबिक्किऱार् ऎऩ्बदु इव्विडम् सङ्गदि। मेलुम् मुदल् पादत्ताल् वेदान्द वाक्यङ्गळ् ब्रह्म परमल्ल ऎऩ्ऱ अयोगम् विलक्कप्पट्टदु। (अयोग व्यवच् चेदम्) पिऩ्वरुम् मूऩ्ऱु पादङ् गळालुम् अव्वाक्यङ्गळ् ब्रह्मत्तैत् तविर वेऱॆदैयुम् विळक्का तॆऩ्ऱु अऩ्ययोगव्यवच्चेदम् सॆय्यप्पडुगिऩ्ऱदु, ऎऩ्ऱु मऱ्ऱोर् सङ्गदि - मेलुम् मुदल् पादत्तिल् सर्व वेदान्द वाक्यङ्गळुम् ब्रह्मत्तैप् पोदिप्पवऩवल्ल ऎऩ्ऱु आक्षेबित्तु ब्रह्म पोदगङ्गळे यॆऩ्ऱु निरूबिक्कप्पट्टदु। पिऩ्वरुम् मूऩ्ऱु पादङ्गळिलो ऒव्वॊरु वाक्यम् ब्रह्मबरमाऩालुम् मऱ्ऱोर् वाक्यम् अप्पडियल्लवॆऩ्ऱु क्रममागप् पल वाक्कियङ्गळैयुम् आक्षेबित्तु - ब्रह्मबरमेयॆऩ्ऱु सादिक्कप्पडुगिऱदु ऎऩ्ऱु मूऩ्ऱावदु सङ्गदि। इदऩाल् मुदल् पादम्, अडुत्तु त्रिबादी ऎऩ्ऱु इरु पिरिवागप् पेसप्पडुगिऱदु। इरण्डाम् पादत्तिल् जगत्तु पगवाऩिऩ् सरीरमॆऩ्ऱुम्, मूऩ्ऱावदिल् पगवाऩ् उलगिल् आदारमाऩवऩ् ऎऩ्ऱुम्, नाऩ्गावदिल् नाम् सॊल्लुम् करुत्तुक्कळुक्कु विरोदमाग वादम् सॆय्युम् साङ्ग्यादिगळाऩ परबक्षिगळ् पक्षम् कण्डिक्कप्पडुगिऱदु ऎऩ्ऱुम् सङ्गदि। मुऩ् अदिगरणत्तिल् प्रदर्त्तऩ वित्यैयिल् इन्द्र प्राणादि सप्तङ्गळ् महावाक्य स्वारस्यत्ताले ऎव्वाऱु ब्रह्म परङ्गळा किऩ्ऱऩवो अप्पडिये साण्डिल्य वित्यैयुम् महावाक्य स्वारस्यत् ताले जीवात्म परमॆऩ्ऱु सङ्गैयाल् इव्वदिगरणत्तिऱ्कु सङ्गदि। सान्दोक्यम् - इरण्डाम् अध्यायत्तिल् ज्योदिर् वित्यैक्कुप् पिऱगु साण्डिल्य वित्यै - ‘सर्वम् कल्विदम् ब्रह्म तज्जलाऩ्’ ऎऩ्ऱु तॊडङ्गुगिऱदु। तऩ् करुत्तैयुम् पिऱर् करुत्तैयुम् पिऩ्बऱ्ऱि इङ्गुबाष्यत्तिल् इरण्डु निर्वाहङ्गळ् काट्टप्पडुगिऩ्ऱऩ। सर्वम् कल्विदम् ब्रह्म तज्जलाविदि सान्द उबासीद ऎऩ्ऩुमिडत्तिल्, ब्रह्म ऎऩ्ऩुम् सॊल् जीवऩैक् कुऱिप्पदा? परमात्मावैया ? ऎऩ्ऱु सन्देहम्। इङ्गु परमात्मावल्ल - प्रत्यगात्मा (जीवऩे )वे यॆऩ्ऱु पूर्वबक्षम्। एऩॆऩिल्, जीवऩुक्के, सर्व पाबङ्गळुडऩ् समाऩमाऩ इडत्तिलिरुक्कुम् निलैयुण्डु। सर्वम् ऎऩ्ऱु कुऱिप्पिडुम् ब्रह्मा मुदल् तावरम् वरैयाऩ जगत्तिऩ् वडिवम् ऎऩ्बदु जीवऩुक्के कूडुम् ऎऩ्गिऱार्। इदऩैक् कण्डिक्किऱार् सूत्रगारर्।
(सू) सर्वत्र प्रसित्तोबदेसात्।
सर्वत्र सर्वम् कल्विदम् ब्रह्म ऎऩ्ऱ वाक्कियत्तिल् सर्वम् ऎऩ्बदाल् कूऱप्पडुम् जगत्तिल् ब्रह्म ऎऩ्ऱ सॊल्लाल् कूऱप्पडुम् जगत्तिल् - आत्मा प्रत्य कात्मा (जीवऩ्) अऩ्ऱु। प्रसित्तोबदेसात्- वेऱु च्रुदिगळिलुम् प्रसित्तमाऩ जऩ्म स्तिदिलय कारणत्वत्तै जगदात्मत्वत्तिऱ्कु हेदुवाग ‘तज्जलाऩ्’ ऎऩ्ऱु उबदेसिक्कैयाल् तज्जमायुम् - तल्लमायुम्, तदऩमायुम् इरुप्पदाल् ऎऩ्ऱु मूऩ्ऱु हेदुक्कळ् आगिऩ्ऱऩ। तज्जलाऩ् ऎऩ्गिऱ पदम् नगारान्दम्। जगत्तिल् जऩ्मादि हेदुत्वम् - ए को ह वै नारायण आसीत् मुदलिय इडङ्गळिल् ब्रह्मत्तिऱ्कुत्ताऩे प्रसित्तम् ब्रह्मम् जगदात्मगम्, ऎऩ्बदु इरण्डुम् स्वरूबत्ताल् ऒऩ्ऱॆऩ्बदऩ्ऱु। सर्वत्तिऱ्कुम् कारणम् अन्दर्यामि ऎऩ्ऱ कारणत्ताल् जगदात्मगम् ऎऩ्गिऱोम्। इप्पडि तादात्म्यम् (अबेदम्) कूऱिऩाल् सरीरमाऩ जगत्तिलुळ्ळ तोषङ्गळ् सरीरियाऩ ब्रह्मत्तिडम् ऒट्टादवैयागुम् ऎऩ्बदु तिरुवुळ्ळम्।
३३। (सू) विवक्षिद कुणोबबत्तेच्च
मऩोमय: प्राण सरीरो पारूब मुदलिय मेल् वाक्कियङ्गळिल् कूऱप्पडुम् मऩोमयत्वम् मुदलिय कुणङ्गळ् परमात्माविडम् कूडुवऩ - वादलालुम् अवऩे ब्रह्ममॆऩप्पडुवाऩ्। अन्द कुणङ्गळावऩ:- मऩोमयत्वम् = पक्तियाल्, परिसुत्तमाऩ मऩत्ताल् क्रहिक्कप्पडुम् निलै।प्राणसरीरत्वम् सर्व प्राणङ्गळुक्कुम् आदारमाय्, नियन्दावाय्, सेषमुमायिरुक्कै, पारूबत्वम् - ऎल्लैयिल्लाप् पिरगासमुळ्ळ तिरुमेऩि युळ्ळमै, सत्य सङ्गल्बत्वम् आगासम्बोल् निर्मलमाऩ सूक्ष्म स्वरूबत्तैक् कॊण्ड तऩ्मै, सर्व कर्माक्कळालुम् आरादिक्कप्पडुम् तऩ्मै, मुदलिय कल्याण कुणङ्गळ् इन्द साण्डिल्य वित्यैयिल् कूऱप्पडुबवै परम पुरुषऩुक्के पॊरुत्तमाऩवै। आऩाल्, इत्तगैय, कुणङ्गळ् पत्तराऩ जीवात्माक्कळुक्कुक् कूडाविट्टालुम् मुक्तात्मावुक्कुप् पॊरुन्दलामेयॆऩ्ऩिल्, अदऱ्कु विडै : व्रोमवच्च: विबुवाऩ आगासम् पोलेयुम् इन्द परमात्मा पेसप् पडुगिऱाऩ्। “ज्यायाऩ् प्रुदिव्या: ज्यायाऩ् अन्दरिक्षात् ‘” मुदलिय वाक्यङ्गळाल् अळविड मुडियाद रूबमुळ्ळवऩागच् चॊल्लप्पडुगिऱाऩ्। आदलिऩ्, अर्प्प कौगस्त्वम् सिऱिय इडत्तैप् पॆऱ्ऱिरुत्तल् उबासगऩिऩ् सौगर्यत्तिऱ्कागक् कूऱप्पट्टदु।
३९। (सू) सम्बोग प्राप्तिरिदिसेन्द मैसेष्यात्
जीवऩुक्कुप्पोले परब्रह्मत्तुक्कुम् सरीरत्तिऩाल् इरुप्पु ऒप्पुक् कॊण्डाल्, जीवऩैप्पोल् सरीरसम्बन्द प्रयुक्तमाऩ सुगदुक्कोब पोगम् एऱ्पडादो ऎऩ्ऱ सन्देगत्तिऱ्कु विडै - सम्बोग प्राप्ति इदिसेन्द - सुगदुक्कङ्गळ् एऱ्पडुमेयॆऩ्ऱाल्, अह्दल्ल, वैसेष्यात्: विसेषमाऩ हेदुविरुप्पदाल्; सुगदुक्क पोगत्तिऱ्कु - सरीरत्तिऩ् उळ्ळिरुप्पु मट्टुम् कारणमऩ्ऱु। पुण्य पाब रूब कर्म परवसत्वमे विसेष कारणमागुम्। अदु पाब सम्बन्दमऱ्ऱ ब्रह्मत्तिऱ्कुप् पॊरुन्दादु। इव्वाऱे च्रुदियुम् कूऱुगिऱदु। ‘तयोरऩ्य: पिप्पलम् स्वादु अत्ति अऩच्ऩऩ् अऩ्योSपिसागसीदि’, ऎऩ्ऱबडि।
After this, no text in text file