९। प्राणादिगरणम्
२४ (सू) अदएव प्राण:
अद एव आगासत्तिऱ्कुक् कूऱियबडि सगल जगत्तिऩ् उळ् नुऴैदल् वॆळियेऱुदल् मुदलिय परमात्मलिङ्गङ्गलिरुप्पदालेये, प्राण: प्राणऩ् ऎऩ्ऱ सॊल्लाल् कूऱप्पडुबवऩुम्, परमात्मावेयॆऩ्बदु पॊरुळ् सेदऩर्गळिडम् प्रसित्तमाऩ प्राणऩ् उळ् नुऴैवदुम्, वॆळियेऱुवदुमिरुप्पिऩुम्, असेदऩमाऩ कल्, मरक्कट्टै मुदलियवऱ्ऱिल् अदु सम्बविक्कादु। आदलिऩ्, परमात्माविऱ्के अदु पॊरुन्दुमॆऩ्बदैक् कॊण्डु ऎदिलुम् उळ् नुऴैयवुम्, वॆळियेऱवुम् वल्ल परमात्मावे प्राणऩ् ऎऩ्ऱबडियाम्।