गोपालाचार्यः

कगूङय श्री श्रीमतेरामानुजाय नम: श्रीबाष्यम्। (च्रुदप्रकाशिगा सगिदम्) तमिऴ् मॊऴि पॆयर्प्पु। जिज्ञासादिगरणम् तिरुच्चि सॆण्ड्जोसप् कालेज् समस्कृत तलैमैप् पण्डिदर् महावित्वाऩ्, सारस्वद सारज्ञर्, कविशिखामणि, श्रीमत् उ।वे। टि।वि।श्रीनिवासाच्चार्या स्वामिगळाल् मॊऴि पॆयर्क्कप्पॆऱ्ऱु। श्रीमत् उ। वे। A।V। कोबालाच्चारियार् अवर्गळ्, M।A।, B।L।, अवर्गळाल् पार्वैयिडप्पट्टु। श्रीरङ्गम्, श्री पाष्यम् तमिऴ् मॊऴिबॆयर्प्पु सङ्गत्तु पिरिसिडण्डु T। D। इरामस्वामि नायुडु अवर्गळाल् कुम्बगोणम् लार्ट् रिप्पऩ् अच्चुयन्दिरसालैयिल् पदिप्पिक्कप्पॆऱ्ऱदु। १९३०। Copy Right। Rs।७८० 源源 श्री पाष्यगारर्। श्री:पु। श्री पाष्यत्तिऩ् मुगवुरै। उलग रीय:पदियायुम् परम कारुणिगऩागवुम् षाट्कुण्य परिपूर्णऩागवुमिरुक्किऱ श्री मऩ नारायणऩ्, त्याज्योबादेयङ्गळुक्कु उरित्तदाऩ इष्टा निष्टङ्गळै युम्, अवैगळिऩ् सादऩङ्गळैयुम् नऩ्गु पगुत्तऱिवदऱ्काग वेदान्दमॆऩ्गिऱ प्रमाण तीबत्तै पगुत्तऱिवुळ्ळ पिराणि वर्क्कङ्गळुक्कु अळित्तु, अवतारम् मुद लियवऱ्ऱिऩ् मूलमाग अदऩ् ञाऩ ऒळियै उलगिल् नऩ्ऱागप् परवच्चॆय्दाऩ्। अत्तगैय सिऱप्पुऱ्ऱ ञाऩ तीबप्रबैयाऩदु कृतयुगत्तिल् अववण्णमे निलै पॆऱ्ऱिरुन्ददु। त्रेदायुगत्तिल् सिऱिदु माऱुबट्टदु। त्वाबरयुगत्तिल् सिदऱुण् डदु। अदीऩाल् तत्वज्ञाऩत्तै इऴन्दु परावर तत्तुव विषयत्तिल् माऱाट्ट मुळ्ळवर्गळाऩ प्रह्मरुत्रादि तेवर्गळ् श्रीमऩ् नारायणऩैच् चरणमडैन्दु मुऱ्ऱिलुमऴिन्दुबोऩ ज्ञाऩत्तै उलगिऩ्गण् पिरगासिप्पिक्कच्चॆय्य वेण्डु मॆऩ्ऱु वेण्ड, अव्वण्णमे अवर्गळुडैय कोरिक्कैक्कु इणङ्गि मुय्युमाऱु श्रीमऩ् नारायणऩ् तामे परासर महरिषि वायिलाग सत्यवदी तेवि क्कुप् पुदल्वऩागत् तोऩ्ऱिऩार्। नदियिऩ् नडुत्तिट्टिल् आविर्प्पवित्तदिऩाल् त्वै पायऩर् ऎऩ्ऱुम्, प्रह्मज्ञाऩ तीबप्रबैयिऩाल् जीवगोडिगळुडैय अज्ञा नान्द कारत्तै ऒट्टि, मीण्डुम् अदु अवैगळै अणुगा वण्णम् अदै इऴुक् कुम् वल्लमैयुडैयवराग इरुप्पदुबऱ्ऱि मादा पिताक्कळ् प्रत्यक् तिरुष्टियिऩाल् किरुष्णऩॆऩ्ऱुम् पॆयरिट्टु अऴैत्तऩर्। अऱियावण्णम् ऒऩ्ऱुबट्टुक्कलन्दु कुविन्दिरुन्द वेदङ्गळै नगी, यजूस्, साम, अदर्वा वॆऩ्ऱु नाऩ्गागप् पगुत्तु अव्वाऱु पगुक्कप्पट्टिरुक्किऱ ऒव्वॊऩ्ऱैयुम् मुऱैये इरुबत्तॊरु विदमा युम्, नूऱ्ऱॊऩ्ऱुविदमायुम, आयिरम् विदमायुम्, ऒऩ्बदु विदमायुम्, पिरित्तु अवै कळै अत्तिययऩम् सॆय्वदऱ्कुत् तक्क मुऱैगळै उपदेशित्तु उलगत्तिल् शिष्यर् कळ् मुगमाग परवच्चॆय्ददऩाल् व्यासरॆऩ्गिऱ तिरुनामत्तैयुम् वहित्तार्। इत्तगैय मगिमै वाय्न्दवराग इरुप्पदऩाल् साक्षाद वेदबुरुषऩे! “सगो वास वयास: पारासर्य: ’’ ऎऩ्ऱु पुगऴ्न्दाऩ्। परमकृपानिदियाऩ श्री वेदवयास महरिषियाऩवर् कर्मस्वरूप प्रदिबादगमाग इरुक्किऱ अन्द वेदत्तिऩ् पूर्वबाग त्तिऱ्कु तऩ्ऩुडैय शिष्यऩाऩ जैमिनि महरिषियैक् कॊण्डु पऩ्ऩिरण्डु अत् तियायङ्गळडङ्गिय पूर्वमांसा सूत्रङ्गळैयुम् कासकृत्स्न महरिषियिऩाल् नाऩ्गु अत्तियायङ्गळडङ्गिय देवता काण्ड प्रदिबादगमाऩ सूत्तिरङ् गळैयुम् सॆय्वित्तु प्रम्हस्वरूपप्रदिबादगमाऩ उत्तरबागत्तै उलगिल् प्रकाशिक्कुम्बडि सॆय्यक्करुदि, तामे नाऩ्गु अत्तियायङ्गळडङ्गिय ऐनूऱ्ऱु नाऱ्पत्तैन्दु प्रह्म सूत्रङ्गळैच् चॆय्दार्। सुरुङ्गिऩ अक्षरङ्ग ळुडऩुम् विरिन्द पॊरुळुडऩुम् इरुप्पदुडऩ् सारत्तागवुम् सर्वदोमुगमाग वुम् अनर्त्तग सप्तङ्गळिल्लाददागवुम् निर्दोषमागवुमिरुप्पदऩाल् इन्द प्रह्म सूत्तिरमॊऩ्ऱे सूत्र लक्षणत्तुक्कु इसैन्द इलक्कियम्। योग तसै यिल् मन्दिरङ्गळै नेरिल् काण्बवर्गळे रिषिगळ् ऎऩ्ऱु कूऱप्पडुवार्गळ्। अप्पडि आचार्यरुडैय उपदेशमिऩ्ऱि तऩ् योग महिमैयिऩालेये मन्दिरङ्गळै साक्षात्करित्तवराऩ व्यास महरिषियिऩाल् इयऱ्ऱबट्टिरुक्किऱ सूत्तिरङ् गळिऩ् करुत्तै अवर्बोऩ्ऱ महरिषिये अऱियवल्लवर्। एऩॆऩिल् सर्वज्ञर् कळाऩ रिषिगळिऩ् अबिप्पिरायत्तै प्रत्यक् त्रुष्टि इल्लाद सामाऩ्यमाऩ मऩिदऩ् अऱियत् तिऱमैयुडैयवऩाग आगाऩ्। आर्षमाऩ वसऩङ्गळ् प्रम विप् रलम्ब प्रमादङ्गळिल्लाददागवुम् सत्यार्त्त प्रदिबादगङ्गळागवु मिरुप्पदऩा लेये वेदोबप्रुम्हणङ्गळाग एऱ्ऱुक्कॊळ्ळप् पट्टिरुक्किऩ्ऱऩ। आदलाल् नऩ्गु२ अप्पडिप्पट्ट महरिषि कुलदुरन्दरराऩ वेदवियासराल् अऩुक्रहिक्कप्पट्टिरुक् किऱप्रह्म सूत्रङ्गळिऩ् करुत्तै उळ्ळबडि आर्ष त्रुष्टियाल् उणर्न्दु पोदायऩ महरिषियिऩाल् विरित्तु उरैक्कप्पट्टुळ्ळ वरुत्तिक् किरन्दत्तै मूल मागक्कॊण्डु अवतरित्तिरुक्किऱ श्री पाष्यमे इव्वुलगिऩ्गण् संसारक् कड लिल् वीऴ्न्दु करै काणामल् मूऴ्गित् तविक्किऩ्ऱ प्राणिगळुक्कु वीडु पॆऱुवदिल् इऩ् यमैयाद सादऩमाग विळङ्गुगिऱदु। सूत्तिरङ्गळै अऩुसरिया निऩ्ऱ पदङ् गळाल् ऎङ्गु सूत्रार्त्तम् ऎडुत्तुरैक्कप्पडुमो, मुदलिल् सुरुक्कमागच् चॊल्लप् पट्टुळ्ळ तऩ्ऩुडैय सॊऱ्कळे ऎङ्गु विरित्तुप्पॊरुळ् तॆळिवुबडक् कूऱप्पडु मो, अदै अऱिञर्गळ् पाष्यमॆऩक् कूऱुगिऩ्ऱऩर्। इव्वाऱु पगरप्पट्टुळ्ळ इलक्कणत्तुक्कु इणङ्गि इरुक्किऱ इन्द श्री पाष्यत्तिऱ्कु कर्त्ता श्री रामाऩुज मुऩिवर्। ऱि सॆय्दु प्रह्म स्वरूपत्तै इडैविडामल् ऎक्कालत्तिलुम् मऩऩम् अज्ञाऩ इरुळै ञाऩच्चुडरॊळियिऩाल् पोक्कि परमात्म सात्कारम् सॆय्दु ताऩ् नेरिल् कण्डवण्णम् उळ्ळदु उळ्ळबडि प्रह्म स्वरूपत्तैयुम् अदऩ् कुण विबूदिगळैयुम् इदिल् परक्कप्पेसि इरुप्पदाल् इदै उपनिषत्तॆऩ्ऱे अबि युक्तर्गळ् कूऱुगिऩ्ऱऩर्। मेलुम् इन्द पाष्यमाऩदु तिरुक्कच्चिनम्बि मुगमाग सुच्चिमा नगरिल् तिरुक्कोयिल् कॊण्डिरुक्किऱ श्री पेररुळाळऩ् नियमऩप्पडि अन्द भगवत् प्रोक्तार्त्तङ्गळै अववण्णमे अमैत्तु इयऱ्ऱि इरुप्पदाल् पुल्लऱिवाळर्गळाऩ मऩिदर्गळाल् सॆय्यप्पट्टुळ्ळ मऱ्ऱ पोलिबाष्यङ्गळैविड आयिरम् मडङ्गु पोऱ्ऱत्तक्कदाग इरुक्किऱदु। औबनिषद परम पुरुष स्वरूपि याग इरुक्किऱ श्री पेरररुळाळऩ् तिरुक्कच्चि नम्बि मुगमाग इळैयाऴ्वारुक्कु उपदेशित्त रहस्यार्त्तङ्गळ् आऱु। अवैगळावऩ:- नाऩे परदत्तुवम्, प्रपत्ति मोक्षोबायम्। निर्याण स्मयत्तिल् ऎऩ्ऩुडैय स्मरणम् नवऱु मलुण्डाग वेण्डुमॆऩ्बदु अवसियमिल्लै। शरीरत्तिऩ् मुडिविल् मोक्षम्। नम्मुडैय मदम् विशिष्टात्वैदम्। पॆरिय नम्बिगळै आच्रयिक्क वेण्डि यदु ऎऩ्ऱु, उलगत्तिल् आर्ष किरन्दङ्गळ् अळविऱन्दवैगळाग इरुन्दबोदिलुम् श्री वाल्मीगि महरिषियिऩाल् इयऱ्ऱप्पट्ट श्रीमत् रामायणमॊऩ्ऱे प्रदि पात्य नायगराऩ श्री रामबिराऩाल् नेरिल् केट्टु अबिनन्दिक्कप्पट्टदाल् ऎव् वाऱु असादारणमाऩ उत्कर्षत्तैत् ताङ्गि ज्वलिक्किऱदो, अव्वाऱागवे इन्द श्रीबाष्यमुम् उबनिषदर्त्त विवरण रूपमाग इरुक्किऱ इन्द किरन्दत्ताल् प्रदिबादिक्कप्पट्टिरुक्किऱ परम पुरुषऩाल् नेरिल् स्वाबिप्रायत्तैत् तिरुक्कच्चि नम्बियिडम् वॆळियिट्टु इन्द श्री रामाऩुजमुऩिवरैक्कॊण्डु सॆय्विक्कप् पट्टिरुप्पदाल् मिदज्ञर्गळाल् प्रमम्,प्रमादम्, असक्ति, विप्रलम्बम् मुदलिय दोषङ्गळाल् तूषिक्कप्पट्टुळ्ळ मऩदुडऩुम् आक्रहत्तुडऩुम् सेर्न्दु च्रुत् यर्त्तङगळै नऩ्गु परामर्सियामलुम् मुऩ्बिऩ् तऩ्ऩुडैय सॊऱ्कळिल् वरुम् कुऱ् ऱङ्गळैक् कवऩियामलुम् तुरर्त्तङ्गळाल् निऱैन्द पिरमाण हीऩवसऩ जालङ्गळाल् किऱैत्तु इयऱ्ऱप्पट्टिरुक्किऱ मऱ्ऱ अबचित्तान्द किरन्दङ्गळऩैत्तैयुम् मेरु किरियिऩ् च्रुङ्गत्तिलिरुप्पवऩ् पूमियिलिरुप्पवर्गळैप् पार्प्पदुबोल् पार्त्तु नगैयुऱुगिऩ्ऱदु। इन्द श्री पाष्य किरन्दमाऩदु विषय वैलक्षण्यत्तैप् पोल् वक्त्रुवैलक्षण्यत्तैयुम् पॊदिन्दु, कॊण्डिरुक्किऱदु। इन्द किरन्दनिर्मादावाऩ श्री भगवत् रामाऩुज मुऩिवर् श्री पॆरुम् पूदूरिल् आस्रिगुलदिलगराऩ केसव सोमयाजिक्कु कलियुगम् स।कगगू -वगाऩ, पिङ्गळवरुषम् चित्तिरै मासम् तिरुवादिरै नक्षत्तिरत्तिल् अरुमैप्पुदल्वरागत्तोऩ्ऱिऩार्। वेदान्दत्तिरत्तिऱ्कुश्रीबाष्यमुगत्ताले समीसीगार्त्तङ्गळैत्तॆरिवि क्कैक् ३ काग तम् पक्कलिल् अल्लुम् पगलुमगलामल् निरन्तर शेष वरुत्ति निरदराग इरुक् किऱ तिरुवनन्दाऴ्वाऩैये ऎम्बॆरुमाऩ् नेरिल् नियमित्तु इन्द इळैय आऴ्वा साग अवदरिक्कच् चॆय्ददिऩाल् इवर् तॆय्वत्तऩ्मै वाय्न्दवरॆऩ्ऱु उलगिलुळ् ळोर् पूजिक्किऩ्ऱऩर्। इन्द महाऩुबावर् जनित्तवाऱे श्री पॆरिय तिरुमलै नम्बिगळ् श्री पॆरुम्बूदूरुक्कु ऎऴुन्दरुळि सिसुवैक् कुळिरक् कटाक्षित्तु, ‘लक्ष्म णो लक्ष्मी सम्बन्न: ’ ऎऩ्गिऱबडि तिव्यलक्ष्मी सम्बऩ्ऩऩाग इरुप्पदाल् इळैय पॆरुमाळ् तिरुनाममे तगुम् ऎऩ्ऱु इरामानुजऩ् ऎऩ्ऱु तिरुनामम् सात् तिऩार्। सत्चित्तान्दत्तै उलगिल् निलैनिऱुत्ति अबचित्तान्दङ्गळै ऒट्टि अज्ञ र्गळागवुम् अनादर्गळागवुमिरुन्द जऩङ्गळै रक्षिक्कवन्द स्वामियाऩदाल् उडै यवर् ऎऩ्ऱुम् इन्द तिवयव्यक्तियै अऴैप्पार्गळ्। इन्दत्तिरुनामत्तैप् पॆरिय पॆरुमाळ् अर्च्चगमुगत्ताल् इवरुक्कु अळित्ताऩ्। ज्ञानादिगळालुम् अमाऩु षङ्गळाऩ सक्ति विशेषङ्गळालुम् अनिदरसादारण जगत्रक्षण सामर्त्तियत् तिऩालुम् ऎम्बॆरुमाऩोडु ऐक्किय पावऩैयिऩाल् इन्दमगा पुरुषऩै ऎम्बॆरुमा र् ऎऩ्ऱुम् कूऱुवार्गळ्- इवर् पाल्यत्तिल् यादव प्रकाशऩिडम् पूर्वबक्ष सास् तिरङ्गळै सविस्तारमागक् केट्टवर्। ञाऩवरुत्तराग आगवे अदिबाल्यत्तिलेये वैराक्यत्ताल् उलगप्पऱ्ऱैविट्टु तुरीयाच्रमत्तैक् कैगॊण्डार्। पिऱगु इवरुडैय ज्ञानवैराक्यादिगळालुम्, अऩुष्टाऩत्तिऩालुम्, प्रह्मज्ञानत्ता लुम्, इवरिडम् ईडुबट्टु इवरुक्कु उबात्तियायराग इरुन्द अन्द यादवप्रकाश ऩे इवरै आचार्यऩाग आच्रयित्तु त्रिदण्डि सऩ्यासत्तै एऱ्ऱु कोविन् जीयर् ऎऩ्ऱु इवराल् इडप्पट्ट नामदेयत्तैयुम् वहित्तु इवरुक्कु शिष्यऩा वुमाऩार्। इवर् ऒऩ्बदिऩायिरम् सन्यासिगळुडऩुम् पऩ्ऩीरायिरम् परमैगात्तिग ऎङ्गुम् सञ्जरित्तु तुर्वादिगळैयुम् कुत्रुष्टिगळैयम् वादत्ताल् जयित्तु आङ्गाङ्गु न्द वशिष्टात्वैदमदत्तै स्ताबित्तुक्कॊण्डु श्री सरस्वदि पीडत्तेऱ ऎऴुन्दरुळ, सरस्वदियुम् ऎदिर्गॊण्डु अऴैत्तु तत् वार्त्तङ्गळैक् कॊण्डु इन्दबाष्यम् उम्माल् इयऱ्ऱप्पट्टिरुप्पदाल् इन्द किरन्दम् श्री पाष्यमॆऩ्ऱु उलगिल् वऴङ्गत्तक्कदु। इन्द महनीय किरन्दगर्त्ता वाऩ उमक्कु श्री पाष्यगारर् ऎऩ्ऱु इऩ्ऱु नाम् पॆयर्गॊडुत्तोम् ऎऩ्ऱु सॊल्लि, श्री पाष्यत्तैच् चिरसावहित्तु तऩक्कु आरात्यदेवदैयाऩ लक्ष्क्ष्मी हयक्रीवऩैयुम् अन्द श्री पाष्यत्तैयुम् उडैयवर्गैयिले कॊडुक्कवे, उडैयवरुम् अन्द महादऩङ्गळैप् पॆऱ्ऱु मऩमगिऴ्न्दु मीण्डुम् अऩेग तेसङ्गळिल् निरङ्गुसमाग सञ्जारम् सॆय्दु विशिष्टात्वैदहित्तान्दनदै परवच्चॆय्दु वैष्णवहित्तान्द त्वजददै उलगिल् निलैनाट्टिऩार्। इन्द तत्वार्त्तप्रदिबादगमाऩ श्री पाष्यक्रन्दत्ताल् उडैयवर् इव्विरुळ् तरुमा ञालत्तिल् आऴङ्गाल्बट्टिरुक्किऱ सेदऩर्गळुक्कु स्वरूपोबायबुरुषार्त्तङ् गळैत् - तॆरिवित्तु वर्णाच्रमधर्मङ्गळै वऴुवामलऩुष्टिप्पवर्गळुक्के परम पुरुषार्त्तहित्तियुण्डॆऩ्बदै तुलक्किक् काट्टि इरुक्किऱार्। इवर् इयऱ्ऱिय किरन्दङ्गळ् ऒऩ्बदु। अवैगळावऩ -श्री पाषियम्, सारम्; तीबम्, वेदार्त् तसङ्गिरहम्, श्रीरङ्गगत्यम्, साणागदिगत्यम्, श्री वैगुण्डगत्यम्, नित्यम्, इदाबाष्यम्। ळुडऩुम् ऎऩ इव्वैन्दु विषयम्, संसयम्, विसारम्, निर्णयम्, प्रयोजऩम्१ विषयङ्गळैयुम् अडक्किक्कॊण्डिरुप्पदु अदिगरणमॆऩ्ऱु सॊल्लप्पडुम्। अत्तगैय लक्षणमुळ्ळ अदिगरणङ्गळ् इदिल् नूऱ्ऱैम्बत्ताऱु इरुक्किऩ्ऱऩ। ऒऩ्बदिऩायिरम् किरन्दमॆऩ्ऱु इन्द पाष्पम् अबियुक्तर्गळाल् निर्णयिक्कप्पट् टिरुक्किऱदु। इदऱ्कु मूलमाग इरुक्किऱ परह्मसूत्रमाऩदु नाऩ्गु? अत्ति ४ यायङ्गळडङ्गियदु। ऒव्वॊरु अत्तियायमुम् नाऩ्गुबादङ्गळुडऩ् कूडियदु। मुदलावदु समऩ्वयात्तियायम्। इरण्डावदु अविरोदात्यायम्। मूऩ्ऱावदु स्तऩा नयायम्।नाऩ्गावदु पलात्यायम्। मुदल् अत्यायङ्गळ् इरण्डैयुम् विषयत्विगमॆऩ्ऱुम्, पिन्दिऩ अत्यायङ्गळ् इरण्डैयुम् विषयित्विगमॆऩ्ऱुम् वेदान्दिगळ् कूऱुगिऩ्ऱऩर्। नाऩ्गु अत्तियायङ्गळडङ्गिय इन्द प्रह्मसूत् रङ्गळिल् पदिऩाऱु पादङ्गळ् अडङ्गियिरुक्किऩ्ऱऩ। मुदलावदु अयो’व् वच्चेदबाद मॆऩ्ऱुम्, इरण्डुमूऩ्ऱु नाऩ्गुबादङ्गळ् अऩ्ययोगव् यवच्चे तबादङ्गळॆऩ्ऱुम्, ऐन्दावदु सम्रुदिबाद मॆऩ्ऱुम्, आऱावदु तर्क्कबादमॆऩ् ऱुम्, एऴावदु वियत्पादमॆऩ्ऱुम्, ऎट्टावदु प्राणबादमॆऩ्ऱुम्, ऒऩ्बदावदु वैरर्गियबादमॆऩ्ऱुम्, पत्तावदु उबयलिङ्गबादमॆऩ्ऱुम्, पदिऩोरावदु कुणो पसम्हारबादमॆऩ्ऱुम्, पऩ्ऩिरण्डावदु अङ्गबादमॆऩ्ऱुम्, पदिमूऩ्ऱावदु आवरुत्तिबादमॆऩ्ऱुम्, पदिनाऩ्गावदु उत्किरान्दिबादमॆऩ्ऱुम्, पदिऩैन्दावदु गतिबादमॆऩ्ऱुम्, पदिऩाऱावदु मुक्तिबाद मॆऩ्ऱुम्, कूऱप्पडुगिऱदु। उपनिषत्तुक्कळॆऩ्ऱु कूऱप्पडुगिऱ वेदान्द पासुङ्गळुक्कु विशिष्टात् वैदत्तिलेये मुक्कियमाऩ करुत्तु ऎऩ्गिऱ परमदत्वार्त्तत्तै इन्द पाष् यम् तुलक्कमाग निरूपिक्किऱदु।अदवैन मॆऩगिऱ पदत्तिऱ्कु ‘ऐक्यम्’ ऎऩ्ऱु पॊरुळ्। इदिऩ् वयुत्पत्ति इव्वाऱु कण्डुगॊळ्ळददक्कदु। त्वयोर्बाव: त्विदा, त्विदैव त्वैदम्, नत्वैदम् अत्वैदम-ऒऩ्ऱाग इरुत्तलॆऩ्ऱु पॊ रुळ्। ‘विशिष्टस्य अत्वैदम् विशिष्टादवैदम्’ चित्तुक्कळैयुम्, अचित्तुक् कळैयुम्, विशेषणङ्गळागक्कॊण्ड प्रह्ममाऩदु ऒऩ्ऱु ऎऩ्ऱु अर्थम्। इदऩाल् प्रह्मम् ऒऩ्ऱे मॆय्याग इरुक्कुम्बॊरुळ्। अदैत्तविर्त्तु मऱ्ऱदु यादुम् उण्मैप्पॊरुळल्ल। ऎल्लाम् मित्यै ऎऩ्ऱु सॊल्लुगिऱ मायावादि कळिऩ् मदक्कोट्पाडु मुऱ्ऱिलुम् श्रुतिविरुत्तमॆऩ्ऱु काट्टप्पट्टदु। विशिष्टात्वैदहित्तान्दत्तिऩ् कॊळ्गैयाऩदु, ऎल्लाश्रुतिगळुडैय उण् मैयाऩ करुददैक् कवर्न्दुगॊण्डिरुक्किऱदु। सर्वश्रुतिगळुक्कुम् सामञ्जस् यम् इन्द चित्तान्दत्तिलेये कुडिगॊण्डिरुक्किऱदु। विशिष्टात्वैद मदमा ऩदु सरुत्तिबलत्तिऩाल् प्रह्मत्तिऱगे उबादाऩ कारणदवत्तैयुम्, निमित्त कारणदवत्तैयुम, सादिक्किऱदु। आदलाल् इवर्गळ् अबिऩ्ऩनिमित्तो पादाऩ वादिगळ् ऎऩ्ऱु उलगिल् वऴङ्गप्पडुगिऩ्ऱऩर्। सुमसिद सित् विशिष्टप्र ह्ममे कारणम्। स्तूलसिद सित्विशिष्ट अन्द प्रह्ममे कार्यमागवुमागिऱदु। इन्द हित्तान्दत्तिल् प्रह्मम् परिणामिगारणम्। इन्द हित्तान्दिगळैप्पोल् मायावादिगळुम् प्रह्मत्तिऱ्कु उबादाऩत्वत्तैयुम्, निमित्तत्वत्तैयुम् सा तिक्किऩ्ऱऩर्। आऩाल् अवर्गळ् विवात्तोबादागत्वत्तैये प्रह्मत्तुक्कु सादिक्किऩ्ऱऩर्। प्रह्ममे सत्यम् जगत् मित्यै। काऩलिलुम्, कयिऱ्ऱिलुम्, मुऱैयेदण्णीर्, सर्प्पम् ऎऩ्ऱु प्रान्दि उण्डावदुबोल्, प्रह्मस्वरूपत्तै म ऱक्कुन्दऩ्मै पॊरुन्दिय अविद्यैयाल् स्वयम्ब्रगासवस्तुवाऩ प्रह्म ऱैक्कप्पट्टु अदिऩ् विक्षेपसक्तियिऩाल् अदऩिडम् पऱ्पलविदमाऩप्राबञ्जि कवस्तुगगळ् तोऩ्ऱुगिऩ्ऱऩ। उण्मैयिल् प्रह्मत्तैत्तविर मऱ्ऱदु ऒऩ्ऱुमे किडैयादु। प्रह्म सैदऩ्यम् ऒऩ्ऱे अविद्यैयिऩाल् कवरप्पट्टदाग इरुन्दुगॊण्डु नानाविदसचेतनासे तनवर्क्कङ्गळागप् पाहिक्किऱदु। इव्वळवु प्र मङगळुक्कुम् अदिष्टाऩम् प्रह्ममे। अहम्ब्रह्मास्मि ऎऩ्गिऱ महावाक्कि यार्त्तज्ञानत्ताल् मुऱ्कूऱप्पट्टडुळ्ळ अविद्यै नीङ्गि तऩ् कण्डत्तिलुळ्ळ मणियैत्ताऩ् तॆरिन्दुगॊळ्वदुबोल तऩ् स्वरूपत्तै ‘नाऩे प्रह्ममाग इरुक्किऱेऩ्’ ऎऩ्ऱु ताऩ् तॆऱिन्दुगॊळ्वदुदाऩ् मोक्षमॆऩ्ऱुम् कूऱु मे मै • ५ किऩ्ऱऩर्। इन्द अत्वैदचित्तान्दत्तिल् म्रुषावादिगळ् अबेदश्रुतिगळैत् तविर्त्तु मऱ्ऱ ऎल्लाश्रुतिगळुक्कुम् ऎळ्ळुम् तण्णीर् वार्त्तुविट्टार्गळ्। पौत्तर्गळो श्रुतिगळ् अऩैत्तुक्कुम् तारैवार्त्तार्गळ्। इन्दविशिष्टात्वैदहित्तान्दमो ऎल्लाश्रुतिगळुक्कुम् नल्वरवु कूऱि अवै कळिऩ् वरवै एऱ्ऱु अवैगळैत् तलैवर्गळाग एऱ्पडुत्तित् ताऩ् अवैगळुक्कु विदेयमाग इरुन्दु तॊण्डुबुरिगिऱदु। पेदश्रुतिगळ् अबेदश्रुतिगळ् सगुण श्रुतिगळ् निर्गुणश्रुतिगळ् ऎल्लावऱ्ऱिऱगुम् इम्मदत्तिलेयेसामञ्जस्यम् सम्म विक्किऱदु। वेदबुरुषऩुडैय उण्मैयाऩ अबिप्रायत्तुक्कु इदुदाऩ् इणक् कमुळ्ळ मदमाग इरुक्किऱदु। पेदच्रुत्तिगळ् कूऱियबडि इन्दमदत्तिल् प्रह्म मुम् पऱ्पल सिदसित्वस्तुक्कळुम् निरूपिक्कप्पट्टिरुक्किऩ्ऱऩ। अबेदश्रुतिगळुक् कुम् पेदश्रुतिगळुक्कु पादमिऩ्ऱि विशिष्टवस्तुविऩ् ऐक्यत्तिल् करुत्तु कूऱप् पट्टिरुक्किऱदु। सगुणश्रुतिगळुक्कु इन्द हित्तान्दत्तिल् निगरऱ्ऱ मुडिसूट्ट प्पट्टिरुक्किऱदु। निर्गु णश्रुतिगळुक्कुम्, सगुणश्रुतिगळुक्कु विरोदमिऩ्ऱि हेयगुणङ्गळिऩ् इऩ्मैयै उणर्त्तुवदिल् नोक्कु कूऱप्पट्टिरुक्किऱदु। आदलाल् सर्वश्रुति मऩोगरमरऩ इन्द सत्चित्तान्दमाऩदु इम्मण्णुलगिल् कऱ्भगविरुक्षम्बोल् वेण्डुम् पयऩ्गळैप् पयप्पदिल् पत्तगङ्गणमाग पिर कासिक्किऱदु। प्रह्ममेप्रबञ्जरूपमाग परिणमिक्किऱदॆऩ्ऱु कूऱिऩाल् अप्पोदु प्रह्मत्तिऱ्कु स्वरूपविकारम् एऱ्पडुगिऱदु। इदु निर्विकारश्रुतिगळुक्कु विरो तमॆऩ्ऱु विऩवप्पडुमेयागिल्, अव्वण्णमल्ल; कारणावस्तैयिलुम् कार्यावस् तैयिलुम् प्रह्मत्तैविट्टु अगलामल् अत्तुडऩ् सेर्न्दे इरुक्किऱ सिदसित्वऩ् तुक्कळे कारियावस्तैयिल् स्तूलरूपमाऩ स्वरूपस्वबावविकारङ्गळैक् कॊळ् किऩ्ऱऩ। कारणावस्तैयिल् अवैगळे स्वगारणत्तिल् सूक्ष्ममाग ऒडु ङ्गि प्रह्मत्तैविट्टु तऩित्तु पिरित्तु उरैक्कक् कूडावण्णम् निलैबॆऱ्ऱिक्किऩ् ऱऩ। चित्तुक्कळुक्कु स्वरूपविकारम् किडैयादु। स्वबाव विकारमात्तिरमे। असित् तु क्कळुक्को स्वरूप विकारम् स्वबावविकारम् इरण्डुम् उण्डु। चित्तुक्कळुक्कु स्वरूपविकारमॆऩ्बदु ञाऩविगासम्। अचित्तुक्कळुक्कु स्वरूप विकारमॆऩ्बदु सूक्ष्म रूपत्तैविट्टु स्तूल रूपत्तैत् ताङ्गि इरुत्तल्। स्वबावविकारमॆऩ् पदु पुदिदाग आविर्बवित्तिरुक्किऱ रूप, रस, कन्द, स्पर्श, सप्त, कुणङ्गळोडु कूडियिरुत्तल्। इन्द विकारङ्गळ् प्रह्मत्तिऩिडम् विशेषणङ्गळाग इरुक्किऱ चित्तुक्कळिडत्तिलुम् अचित्तुक्कळिडत्तिलुम् सम्बविक्किऱदेयॊऴिय, विसेष्य पूदमाऩ प्रह्मत्तिऩिडम् ऒरुक्कालुम् सम्बविक्किऱदेयिल्लै। अदु इरण्डु अव स्तैगळिलुम् निर्विकारमागवे इरुन्दुगॊण्डु ज्ञानानन्दमयमागवुम् तेसगाल् वस्तु परिच्चेदमिल्लाददागवुम् अमलमागवुम् ज्वलिक्किऱदु। सिदसित्विशिष्टवस्तु वे विगरिक्कुम् पॊऴुदु विकारम् पेदमिऩ्ऱि मूऩ्ऱिलुम् सम्बविक्कवेण्डियदाग इरुक्क ऎङ्ङऩम् विशेषणांसङ्गळाऩ सिदचित्तुक्कळिल् मात्तिरम्? ऎऩ्ऱु केट् किल्, मूऩ्ऱु वस्तुक्कळुक्कुम् स्वरूप स्वबावङ्गळ् व्यवस्तिदङ्गळाग इरुप्पदाल् सेर्न्दिरुत्तलालेये ऒऩ्ऱिऩ् स्वबावम् मऱ्ऱॊऩ्ऱुक्कु वरुवदऱ्कु हेतुवि ल्लै। विशेषणमाग निऱ्किऱ सित्सम्बन्दत्ताल् प्रह्मत्तुक्कु विकारम् एऱ्ऱुक् कॊळ्ळप् पडुमेयागिल् प्रह्मम् अबुरुषार्त्तङ्गळुक्कु आस्पदमागुम्। अव्वा ऱे असित्सम्बन्दत्ताल् प्रह्मत्तिऱ्कु विकारंवरिऩ् स्वरूप स्वबावान्यदा पावङ्गळ् सम्बविक्कवेण्डियदागुम्। निर्विकार श्रुतिबलत्ताल् इवैगळ् अऩैत् तुम् निरागरिक्कप्पट्टऩ। ऎन्द अवस्तैगळिलुम् प्रह्मत्तै विकारम् अणुगा। सिगप्पु, वॆळुप्पु, करुप्पु निऱमुळ्ळ मूऩ्ऱु नूल्गळाल् नॆय्यप्पट्ट ऒरु वस्तिरत् तिल् ऎन्द ऎन्द नूल्गळ् ऎन्द ऎन्द इडङ्गळिल् पोय् इरुक्किऱदो अव्वव्विडङ् ६ कळिल् अन्दन्द निऱमिरुक्किऱदे ऒऴिय इडम् माऱि निऱङ्गळ् कलन्दु काणप्पडुगिऱ तिल्लै। अव्वाऱागवे कारणावस्तैयैविट्टु काायावस्तैयै अडैन्दिरुक् कुम् समयत्तिल् निर्विकार स्वबावमाऩ प्रह्मम् निर्विकारमागवे इरुक्किऱदु। कारणावस्तैयिल् स्वबाव सङ्गोसमुळ्ळदाग इरुन्द चित्तुक्कळ् कार्यावस्तै विल् ञाऩ विगासरूपमाऩ स्वबाव विकारत्तैप् पॆऱुगिऩ्ऱऩ। इङ्ङऩमे कारणा यस्तैयिल् सङ्गुसिद स्वरूप स्वबावमुळ्ळ अचित्तुक्कळुम् कार्यावस्तैयिल् स्तूल स्वरूप विकारत्तैयुम् वयक्तमाऩ रूपास कन्दस्पर्श सप्तरूप विकारङ् गळैयुम् अडैगिऩ्ऱऩ। आगैयाल् सिदचित्तुक्कळै शरीरङ्गळागक् कॊण्डिरुन्द पोदिलुङ्गूड अवैगळिऩ् सम्बन्दत्तिऩाल् निर्विकारमाऩ प्रह्मत्तिऱ्कु अबुरुषार्त्ताच्रयत्वमुम् स्वरूपस् पैा/विकारमुम् सम्बविप्पदिल्लै। आयिऩुम् कार्यदशैयिल् स्तूल नियन्द्रुदव रूपमाऩ विकारम प्रह्मत्रै अणुगवे अणुगुम्। अप्पडिप्पट्ट विकारम् प्रह्मत्तिऱ्कुवरिऩ् यादॊरु श्रुति वयागोब मुमिल्लाददिऩाल् अदु मात्तिरम् एऱ्ऱुक्कॊळ्ळप्पडुगिऱदु। अदादो धर्म जिज्ञासा ऎऩ्गिऱ सूत्रम् तॊडङ्गि ‘अनावरुत्तिच्चप्तात् वरुत्तिच् चप्तात्’ ऎऩ्गिऱ सूत्तिरंवरैयिलुळ्ळ इरुबदु अत्तियायङ्गळडङ् य सूत्रङ्गळ् अऩैत्तुम् ‘कर्मगाण्डम् प्रह्मगाण्ड मॆऩ्ऱु वऴङ्गुगिऱ इर ण् भागङ्गळडङ्गिय वेदमॆऩ्गिऱ ऒरु प्रबन्धत्तिऩ् वियाक्कियाऩमाऩदाल् कण् अवमन्रमुम् ऒरे सास्तिरम्। इदु विषयत्तिल् पोदायऩ महरिषियिऩ् ‘समहित तऱ्च्चारीरगम् जैमिऩीयो षोडसलक्षणे५ इदि शास्त्रैगत्ववहितदि:’ ऎऩ् ऱवसऩम् मुक्किय प्रमाणम्। इवऱ्ऱुळ् मुन्दियबागमाऩ पूर्व मीमांसासास्ति कत्तिऩाल् पसु पुदरऩ वरुष्टि अऩ्ऩम् स्वर्गम् मुदलिय ऐहिगामुष्मिगबलऩ् कळुक्कु सादऩमाऩधर्मम् निरूपिक्कप्पडुगिऱदु। ‘उत्तरबागमाऩ सारीरग मीमांसा सास्तिरत्तिल् ‘‘प्रह्मस्वरूप निरूपिक्कप्पडुगिऱदु।इन्द सारीरग मीमांसासास्तिर त्तिल् पूर्वत्विगमॆऩ्ऱु’ वऴङ्गप्पडुगिऱ मुदल् इरण्डु अत्तियायङ्गळालुम् सचेतना सेदऩङ्गळैक्काट्टिलुम् विलक्षणमायुम् ऎल्लाजगत्तुक्कळुक्कुम् कारणमागवुमिरु क्किऱप्रह्मत्तिऩ स्वरूपम् निरूपिक्कप्पडुगिऱदु। ‘उददरत्विग " मॆऩ्गिऱबिन्दिऩ इर ण्डु अत्तियायङ्गळालुम् मुऱैये उपासऩमुम् पलमुम् निरूपिक्कप्पडुगिऱदु। अदि लुम् समऩ्वयात्यायम् ऎऩ्गिऱ मुदलत्तियायत्तिल् प्रह्मत्तिऱ्कु जगत्कारणत् वम निरूपिक्कप्पडुगिऱदु। ऎल्लागारणवाक्कियङ्गळुम् प्रह्मत्तिऩिडम् नऩ्ऱाग अऩ् अयिप्पदाल् इदऱ्कु समऩ्वयमऎऩ्ऱु अऩ्वर्त्तमाऩ नामदेयम्।इदिलुम मुदलिलि रुक्किऱ नाऩ्गु सूत्रङ्गळाल् इन्द वेदान्द सास्तिरमुम आरम्बिक्क वेण्डिय तिल्लै ऎऩगिऱ शङ्कैयै निरागरित्तु सास्तिरारम्ब समर्त्तऩम् सॆय्यप्पट्टि रुप्पदाल् इन्द नाऩ्गु सूददिरङ्गळुम् सेर्न्दु ऒरु पेडिगै ऎऩ वऴङ्गप्पडु तुऱदु। इन्द सारीरसास्तिरत्तिल् मुदऩ्मै वाय्न्दुळ्ळ नाऩ्गु सूत्तिरङ्गळालुम् मुऱैये सास्तिरत्तिऩ् अऩारम्बत्तिऱ्कु मूलमाग इरुक्किऱ व्युप्त्तियिऩदु ऩ्मै, प्रतिपत्तियिऩदु तॆळस्त्यम्, मऱऱॊऩ्ऱिऩाल् वहित्तित्तल्, पयऩिल्ला मै ऎऩ्गिऱ इन्नाऩ्गु शङ्कैगळुम् निरागरिक्कप्पट्टऩ्। मुदल् अत्तियायत् तिल् मुदल् पादददाल् प्रह्ममाऩदु जगत्कारणमे ऎऩ्बदुम्, मऱ्ऱ मूऩ्ऱुबाद ङ्गळाल् प्रह्ममे जगत् कारणम् ऎऩ्बदुम् स्ताबिक्कप्पट्टिरुक्किऱदु। इदऩाल् प्रह्मलक्षणत्तिऱ्कु मन्दबुत्तिगळाल् सन्देहिक्कप्पट्ट असम्बवावयाप्तिदो षङ्गळ् परिहरिक्कप्पट्टऩ। इव्वाऱु मुदल् अददियायत्ताल् सिदसित्विलक्षणमाग म्, ज्ञानानन्द स्वरूपियागवुम्, अबरिमिदोदारगुण सागरमागवुम्, निगिल जगदेक्कारणमागवुम् सर्वान्दरात्मावागवुमिरुक्किऱ परप्रह्ममाऩदु वेदान्दङ्ग ळाल् अऱियत्तक्कदॆऩ्ऱु कूऱप्पट्टदु। पिऱगु इन्द अर्थम् ऎव्विदत्तालुम् पिरमाणङ्गळालो, युक्तिगळालो, न्यायङ्गळालो असैक्कवॊण्णाददु ऎऩ्बदै निरूपिप्पदऱ्काग इरण्डावदु अत्तियायम् तॊडङ्गप्पडुगिऱदु। इदऱ्कु अविरोदात्तियायम् ऎऩ्ऱु पॆयर्। मुऱ्कूऱप्पट्टुळ्ळ पॊरुळ्गळिल् सुरुदिगळुक् कुम् प्रमाणङ्गळुक्कुम् स्मिरुदिगळुक्कुम् न्यायङ्गळुक्कुम् विरोदमिऩ्मैयै विळक्किक्काट्टुवदुबऱ्ऱि इदऱ्कु इप्पॆयर् वाय्न्दुळ्ळदु। इन्द अत्तिया यमाऩदु ‘स्मिरुदिबादम्, तर्क्कबादम्, वियत्पादम्, प्राण पादम्’ ऎऩ नाऩ्गु पादङ्गळडङ्गियदु। मुदलावदु स्मिरुत्यदिगरणत्तिल्साङ्गियस्मिरुदि विरोदम् वरुवदाल् वेदान्दङ्गळुक्कु प्रह्मबरत्वम् सॊल्लक् कूडादॆऩ्ऱु सॊल्लु किऱ साङ्ग्यऩुडैय प्रत्यवस्ताऩत्तैक् कणिचित्तु वेदत्ताल्बु कऴप्पॆऱ् ऱवर्गळुम्, योगदशैयिल् मन्दिरङ्गळै साक्षात्करित्तवर्गळुम्, आप्त तमर्गळु माऩ मऩ्वादिगळुडैय तत्तुवार्त्त प्रदिबादगङ्गळाऩ अऩेग स्मिरुदिगळिऩ् विरोदम् वरुवदाल् प्रमम् विप्रलम्बम् प्रमादम् मुदलिय दोषङ्गळुळ्ळ परिमि त प्रज्ञराऩ कबिलरिषियिऩुडैय स्मिरुदियाऩदु आदरिक्कत् तक्कदल्ल वॆऩ् पदै प्रमाणङ्गळालुम् अवैगळुक्कु उबष्टम्बगङ्गळादिगळालुम् निरूपित् तिरुक्किऱार्। अदऱ्कडुत्त अदिगरणत्ताल् अप्रह्मात्मग प्रदाऩ कारणवादि याऩ हिरण्य कर्प्पराल् सॆय्यप्पट्टुळ्ळ योग स्मिरुदियुम् श्रुति विरोदक् ताल् तगर्क्कप्पट्टदु। पिऱगु मुऱैये पाशुपतमदम् मुदलिय पुऱच् चमयक्कोट् पाडुगळुम् निरसिक्कप्पट्टु परबक्षनिरसऩत्तै मुऩ्ऩिट्टु स्वबक्ष स्ताबऩ मुम् सॆय्यप्पट्टिरुक्किऱदु। उपासऩात्तियायत्तिऩाल् मूऩ्ऱावदाऩ प्रह्मप्राप्तिक्कु उपायम् सिन्दिक्कप्पडुगिऱदु। इदु वैराक्कियबादम्, उबयलिङ्गबादम् कुणोबसम् हारबादम्, अङ्गबादमॆऩ नाऩ्गु पादङ्गळडङ्गियदु। प्रह्मप्राप्तिक्कु उपायबूदमाऩ उपासनत्तिऩ् सिन्दऩमिङ्गु सॆय्यप्पडुगिऱदु। अडैयप्पडत् तक्क प्रह्मत्तैत् तविर्त्त मऱ्ऱ वस्तुक्कळिडम् पऱ्ऱु तलिल्लामलिरुत्तलुम्, अडैयप्पडत्तक्क प्रह्मत्तिऩिडम् आसैयुम्, उपासऩारम्बत्तिऱ्कुच् चिऱन्द उपायङ्गळादलाल् अवैगळ् हित्तिप्पदिऩ्बॊरुट्टु जीवऩुक्कु लोकान्दरसञ् जारत्तिलुम् जागरण स्वप्नात्यवस्तैगळिलुम् सम्बविक्किऱ दोषङ्गळुम्,प् ह्मत्तिऱ्कु अप्पडिप्पट्ट दोषङ्गळिल्लामलिरुत्तलुम्, समस्तकल्याण कुणङ् गळुक्कु आस्पदमाग इरुत्तलुम्, मुऱैये ऒऩ्ऱु इरण्डु पादङ्गळाल् प्रदिबा तिक्कप् पडुगिऱदु। मूऩ्ऱावदु पादत्तिल् प्रह्मोबासऩङ्गळुडैय कुणोब सम्हार विकल्प निर्णयत्तिऩ्बॊरुट्टु विद्यैगळिऩ् पेदाबेद सिन्दै तॊड ङ्गप्पडुगिऱदु। नाऩ्गावदाऩ अङ्गबादत्तिल् विद्यैयिऩाल् पुरुषार्त्तमा? अल् लदु विद्यै अङ्गमागक्कॊण्ड कर्माविऩाल् पुरुषार्त्तमा ऎऩ्बदु विसारिक्कप् पडुगिऱदु। इव्विदमाग मूऩ्ऱावदु अत्तियायत्तिऩाल् सादऩङ्गळोडु विद्यै सिन्दिक्कप्पट्टदु। नाऩ्गावदाऩ पलात्तियायत्तिल् विद्यैगळिऩ् स्वरूप सोदऩत्तै मुऩ्ऩिट्टु वित्याबलम् सिन्दिक्कप्पडुगिऱदु। इन्द विशिष्टात्वैद वेदान्द चित्तान्दत्तिल् पुण्यम् पाबमॆऩ्गिऱ इरुविऩैगळुम् तीर्न्दु कर्मबन्द त्तिऩिऩ्ऱु विडुबट्टु मूर्त्तऩ्य नाडियिऩाल् उत्क्रमित्तु तेवयाऩ मार्गत्ताल् अप्राकृतमाऩ स्ताऩ विशेषत्तै अडैन्दु भगवत्साऩ्ऩित्तियम् पॆऱ्ऱु तऩ् मुडियिल् अन्द परमबुरुषऩुडैय सरणारविन्द सम्बर्क्कत्ताल् कुणाष्ट काविर्प्पावत्तैप् पॆऱ्ऱु मीण्डुम् प्रकृतिसंसर्गत्तै अडैयामल् परप्रह् मत्तोडु वासियऱ अगण्डबरिपूर्णागन्दत्तै जीवऩ् अऩुबविप्पदे मोक्ष उ मॆऩक् कूऱुगिऩ्ऱऩर्। इन्द परम पुरुषार्त्त प्राप्तिये वेदान्द सास्तिरत् तिऱ्कु परमप्रयोजऩम्। इन्द अत्तियायत्तिऩ् मुदल् पादत्तिल् प्रह्म प्राप्तिक्कु सदऩमाग विधिक्कप्पट्टिरुक्किऱ वेदऩमाऩदु ऒरु ताम् अऩुष् टित्ताले पोदुमॆऩ्बदुदाऩ् सास्तिरत्तिऩदु करुत्ता? अल्लदु अडिक्कडि पलदडवै अऩुष्टिक्क वेण्डुमॆऩ्बदु सास्तिरत्तिऩदु करुत्ता ऎऩ्ऱु विसारित्तु वेदऩम् असकृतावरुत्तमे सास्तिरार्त्तमॆऩ्ऱु तॆळिय निर्णयम् कूऱप्पट्टिरुक्किऱदु। इरण्डावदु पादत्ताल् जीवऩुडैय उत्क्रान्दि प्रकारम् सिन्दिक्कप्पडुगिऱदु। मूऩ्ऱावदु पादत्ताल् मूर्त्तऩ्य नाडियिऩाल् उत् क्रमित्तुच् चॆल्लुगिऱ वित्या निष्टऩुडैय मार्गम् निर्णयिक्कप्पट्टिरुक्किऱदु। इववाऱाग प्रह्मत्तै उपासिप्पवर्गळुक्कुम् प्रकृति वियुक्तमागवुम् प्रह्मात् मगमागवुम् प्रत्यगात्म स्वरूपत्तै उपासिप्पवर्गळुक्कुम् अर्सिरादि मार्गत् ताल् मऱुबडि संसारत्तिल् मीट्चि इल्लावण्णम् कमऩम् कूऱप्पट्टदु। कावदु पादत्ताल् मुक्तर्गळुडैय ऐच्वर्यप्रकारम् नऩगु सविस्तारमाग उप्पा तिक्कप्पट्टिरुक्किऱदु। नाऩ् वचेतनम् उपासऩम् तियाऩम् पक्ति अनुत्याऩम् इन्द पदङ्गळॆल्लाम् पर्यायङ्गळ्। ‘‘निदित्तियासऩ” मॆऩ्गिऱ ऒरु अर्थत्तैये इवैगळ् उणर्त्तुगिऩ्ऱऩ। निदित्यासऩमावदु - अदिविऩोदमाऩ प्रत्यक्ष समानागार मायुम् तैलदारै पोल इडै वॆळियऱ्ऱदायुम् उत्क्रमणगालंवरै यिल् अऩुवर्त्तिक्कत् तक्कदायुम् नाळ्दोऱुम् अप्यासत्तिऩाल् उण्डुबण्णत्तक् क अदिसयत्तोडु कूडियदायुमिरुक्किऱ परमबुरुषविषय माऩ प्रीतिरूपाबऩ्ऩ स्मृति सन्ददिये। इदुबरभक्ति, परञ्ञाऩम्, परमभक्ति ऎऩ्ऱु उत्तरोत्तरम् मेल् मेल् सिऱप्पुळ्ळ मूऩ्ऱुबर्वाक्कळुडऩ् कूडियदु। इन्द पक्तिये मोक्षसा तरुमॆऩ्बदु इन्द वेदान्दसास्तिरत्तिऩ् परमदात्पर्यम्। इदैक्करुत्तिल् कॊण्डे इन्द श्रीबाष्य किरन्दत्तिल् तॊडक्कत्तिले “सेमुषी पक्तिरूपा’’ ऎऩ्ऱु इऩ् नूलासिरियर् पक्तियैये आसम्हित्तार्। इन्द पक्तिमार्गत्तिल् इऴिय वल्लमै इल्लादार्क्कु प्रपत्तिदाऩ् मोक्षो पायमाग अणुगत्तक्कदु। इदुदाऩ् ऎळिदिल् अन्द परमबुरुषऩै करिप्पदऱ्कुत्तगुन्द सादऩम्। इन्द अर्थत्तै “तस्यसवसीगरणम् तच्चरणागदि रेव”, ऎऩ्ऱु श्रीबाष्यगाररे इन्द किरन्दत्तिल् आनुमानिगादिगरणत्तिल् अरु ळिच्चॆय्दार्। पक्तियिल् त्रैवर्णिगागळुक्के अदिगारम्। सूत्रर्गळ् मुदलियवर् कळुक्कु अदिगारमिल्लै। पक्ति ऎऩ्बदु अवतारत्तालुम् नॆडुङ्गालत्तालुम् सक्ति यिऩालुम् ज्ञानत्तालुम् कालविळम्बसहनसक्तियिऩालुम् ओयामलऩुष्टिप्पदालुम् सादिक्कत् तक्कदाग इरुप्पदुबऱ्ऱि असक्तर्गळुक्कु असात्तियमे। प्रपत्तियो वर्णवयवस्तै इल्लामले अन्दणर्मुदलाग अन्दियर् ईऱाग अ ऩैवर्गळालुम् ऒळिदिल् अऩुष्टिक्कत्तक्कदाग इरुप्पदालुम् सुलबमादलालुम् ऒरुदडवै। ऒरुक्षणम् सॆय्यदक्क कार्यमाग इरुप्पदालुम् अन्तिमस्मृतियै अपेक्षिया यामले मोक्षरूपमाऩ परमबुरुषार्त्तत्तैप् पयक्कुम् तऩ्मैवाय्न्दिरुप्प तालुम् इदैये असक्तर्गळ् इक्कलियिल् अवलिम्बिक्किऩ्ऱऩर्। इन्द किरन्दत्तिल् महात्मावाऩ श्री पाष्यगारराल् पुऱच्चमयङ्गळ् मुऱ्ऱिलुम् निरागरिक्कप्पट्टिरुक्। किऩ्ऱऩ। अच्चमयङ्गळुळ् ऎन्ददन्द अंसङ्गळ् वेदविरुत्तङ्गळो अवै कळ् निरागरिक्कप्पट्टिरुक्किऩ्ऱऩ। इदिल् “प्रत्यक्षम्, अऩुमाऩम्, सप्त"मॆऩ मूऩ्ऱुप्रमाणङ्गळे अप्यर्हितङ्गळादलाल् एऱ्ऱुक्कॊळ्ळप्पट्टिरुक्किऩ् ऱाऩ। श्रुतिगळिऩ् तात्पर्यत्तै नऩगु परामर्चित्तु सिदसिदीच्वरदत्तुवव्यवस् तैगळुम् सॆय्यप्पट्टिरुक्किऩ्ऱऩ। इदिल् तत्तुवङ्गळ् २६। पक्षबेदत्ताल् काऩ् ९ त्तैच्चेर्त्तु २७ तत्तुवङ्गळॆऩ्ऱुम् सॊल्लुवार्गळ्। शुद्धसत्तुवत्तैच् चेर्त्तु २८ ऎऩ्ऱुम् सॊल्वदु उण्डु। आऩ्माक्कळ् “पत्तर् मुक्तर् नित्या” ऎऩ मूवगैप्पट्टिरुक्किऩ्ऱऩर्। मोक्षदशैयिल् मुक्तऩाऩवऩुक्कु प्रप्र ह्मत्तोडु प्रह्मयादात्म्या नुबवरूपमाऩ पोगमात्तिरत्तिल् साम्यमु ण्डु। उलगत्तै आक्कल्, अऴित्तल्,निरुत्तल् इवै मूऩ्ऱुम् असादारणप्रह्मकृत् यमे। इन्दमूऩ्ऱुडऩ् लक्क्ष्मीबदित्वमुम् अन्द प्रह्मत्तुक्के असादारणम्। नाउा ऴैवसूगा विवूा लामवगा तऩ् सववणॆबूषुदॊ हॆ हगा ऐनाडि नॆ ऎऩ्ऱु भगवत्पक्तियागिऱ कुणविशेष ससत्पावङ्गळाले नाऩ्गावदु वर् णत्तार्गळुक्कु ब्राह्मण्यमुम्, उत्किरुष्टवर्णत्तार्गळुक्कु सूत्रत्वमुम् सॊल्लप्पट्टिरुक्किऱदु। “तिरुसुरबियाऩालुम् कोत्वम् कऴियादिऱे” ऎऩ्गिऱ अबियुक्त वसऩत्तिऩ्बडि जादिमाऱाविट्टालुम् पसुवत्पक्तियिऩ् प्रबावत्ताल् सूत्तिरर्गळुक्कुम् पिराह्मणर्गळैप्पोल् च्रैष्ट्यमुम् मरियादैयुम् टागिऱदॆऩ्बदु कण्डागुरुष्टमॆऩ्ऱु पूर्वाचार्यर्गळ् कूऱि इरुक्किऩ्ऱऩर्। परमबुरुषार्त्तरूपमाऩ मोक्षत्तैप् पॆऱुवदिल् ऎल्लोरुम् समाऩर्गळ्। अदिल् ऒरुत्तरुक्कुम् वेऱ्ऱुमै इल्लै। तऩ्गिऱार्गळिऱे। उण् यॊ नहु वॆ षॆवा सुवि न त वि ८ ऎऩ्ऱु भगवत्ज्ञाऩमुडैयवऩुडैयप्रबावम् तेवर्गळालुम् परिच्चेदिक्कऒण् ‘कुलन्दरुम्’ ऎऩ्गिऱ पाट्टुक्कु वियाक्कियाऩम् पण्णिऩ अबियुक्तरुम् “जऩ्मत्ताल् वरुत्तत्ताल् कुऱैन्दाऩॊरुत्तऩुक्कु भगवत्सम्बन्द मुण्डाऩाल् अवऩै इवैयुडैयाऩॊरुत्तऩ् ताऴ निऩैक्कक्कूस वेण्डुम्बडि यायिऱ्ऱु भगवत् प्रबावमिरुक्कुम्बडि ” ऎऩ्ऱु कूऱि, “च्लागै कुणनिबन्दऩै’’ ऎऩ्ऱु निष्कर्षित्तार्। आबस्तम्बधर्मत्तिल् सूरययिषिगाव नवा B ऎऩ्ऱु पिराह्म मणऩुक्कु वैच्वदेवार्त्तमाऩ अऩ्ऩत्तै पक्कुवम् सॆय्वदिल् नाऩ्गावदु वर्णत्तार्गळ् तगुदियुळ्ळवर्गळॆऩ्ऱुस्पष्टमागप्पगर्न्दिरुक्किऱार्। उवायमगि: आररय्व)तिरिगावनास्नीर् सायम सा हजी सूररव्यावि जूयसी । ऎऩ्गैयाल् सर्वोत्तमैयाऩ सात्तियभक्ति ऎऩ्गिऱ प्रपत्तियै अऩुष्टित्तु प्रारप्तबाबङ्गळैयुम् कऴित्तु निर्मलस्वरूपर्गळाग भगवत्प्रसादत्तै ऎदिर् पार्त्तिरुक्किऱ भागवदोत्तमर्गळुक्कु ऎवर्गळ्दाऩ् समाऩर्गळ्। समादिगुणङ् गऩालुम् वृत्तत्तालुम्, आचारत्तालुम्, शीलत्तालुम्, भागवदोबासऩत्ता लुम्, आचार्यप्रतिपत्तियिऩालुम् भगवत्पक्तियिऩालुम्, मऱ्ऱवर्गळैप्पोलल्लादु विशेषित्तु सच्चूत्रर्गळॆऩ्ऱु वियवहरिक्कप्पडत्तक्क व्यक्तिगळुक्कु पुरा णेदिहासङ्गळिल्बोल् अत्यात्म सास्तिरददिलुम् प्रवृत्ति अय्यर्हितमे। श्रीावयॆव्हुरॊ वण्बूादु करङा नाहणा त८१ ऎऩ्गिऱवसऩत्तिऩ्बडि ब्राह्मणमुगमाग उपदेशम्बॆऱ्ऱु पुराणेदिहासार्त् तङ्गळैक्रहिप्पदुबोल् अत्यात्मसास्तिरार्त्तत्तैयुम् आचार्यमुगमाग उब तेसम् पॆऱ्ऱु निष्कर्षंसॆय्दु संसयविबर्यमङ्गळ ऱदेवदास्वरूपमिऩ्ऩदॆ ऩ्ऱु तॆळिन्दु पन्दनिवरुत्तियै मुऩ्ऩिट्टु मोक्षसम्राज्यत्तैप् पॆऱुवदऱ् कु यावरुम् तगुदियुळ्ळवर्गळ्। ऎल्लोरुम् ऎळिदिल् अदिगरिदगक्कूडिय ताऩ ललित् माऩ तमिऴ्बाषैयिल् तुरवगाहमाऩ वेदान्दार्त्तङ्गळै पण्डिदर् मुदलाग १० वार्त्तत्तै पामरर् ईऱाग अऱिन्दु आनन्दिक्कुम्बडि सॆय्द इम्महाऩ्गळुडैय उदारस्वबा वत्तै ऎऩ्ऩॆऩ्ऱु ऎडुत्तु उरैप्पदु। वर्णबेदमिऩ्ऱि ऎल्लारुम् इन्द श्री पाष्यत्तै इन्द तमिऴ्बाषैयिऩाल् अऱिन्दु उज्जीविक्कुम्बडियाऩ पाक्कियम् इम्मण्णुलगिल् इन्दक्रन्दत्तिऩ् वायिलाग एऱ्पट्टदु। इदु भगवाऩुक्कु मुगोल्लासत्तै उण्डुबण्णुगिऱदु। उडैयवर् सम्बन्दम्बॆऱ्ऱ ऎल्लो रुम् इदै अदिगरिक्कत् तगुन्दवर्गळ्। नम्मुडैय हित्तान्दत्तिल् श्रीरामाऩुज मुऩिवरै आच्रयित्त ऒव्वॊरुवरुम् मोक्षत्तिऱ्कु अदिगारिगळागिऱबॊऴुदु अवर्गळ् वेदान्दत्तिऩ् करुत्तै अऱिन्दे तीरवेण्डुम्। प्रणवा युम् वेदान्दार्त्तङ्गळैयुम् तॆळिवाग वॆळियिडुगिऱ नम्माऴ्वार् तिव्यसूक्ति कळैप्पोल श्री पाष्यार्त्तप्रदिबादगमाऩ इन्द तिराविड पाष्यत्तैयुम् जादिबेदमिऩ्ऱि ऎल्लोरुम् अऱिन्दु उज्जीविक्कत् तगुदियुळ्ळवर्गळाग आगिऱार् कळ्। स्वार्त्तत्तिल् नोक्कमिल्लामल् तऩव्ययत्तैयुम् शरीरच्रमत्तैयुम् पुत्तिक्लेसत्तैयुम् पाराट्टामल् विडामुयऱ्सियुडऩ् इन्ददिव्यकैङ्कर्यत्तिल् ईडुबट्टु ऎल्लोरुम् इम्मण्णुलगिल् वेदान्दार्त्तत्तै अऱिन्दु मुक्कि मार्गत्तै अणुगुम्बडियाऩ उपायत्तै नऩ्गु काट्टिक्कॊडुत्तवर्गळाऩ इन्द भागवद सिरोमणिगळ् नीडूऴिगालम् अरोगत्रुडगादरर्गळागवुम् तिव्य सम् पत्तुडऩ् उत्तरोत्तरम् विरुत्तियडैन्दु इम्मैयिल् कीर्त्तियैप्पॆऱ्ऱु नॆ टुङ्गालम् वाऴ्न्दु मऱुमैयिलुम् अगण्ड परिपूर्णप्रुम्मानन्दत्तैयुम् अऩुब वित्तु पिऱवित्तुऩ्बत्तै अगऱ्ऱि साच्वदबदवियै अडैन्दु सूगित्तिरुप्पार् कळाग। श्रीरङ्गम् श्री पाष्यम् तमिऴ् मॊऴिबॆयर्प्पुच्चङ्गत्तिऩ् अक्किरासऩादि पदियागिय तिरुक्कुडन्दै श्रीमाऩ् T।D।इरामस्वामि नायुडु अवर्गळुडैय विडामुयऱ्सियिऩालुम् तऩव्ययत्तालुम् इन्द महऩीयक्रन्दम् अच्चिट्टु मुडिवु पॆऱ्ऱु वॆळियिल् प्रसारमडैन्दु ऎल्ला आस्तिगर्गळैयु मागन्दमडैयुम्बडि सॆय्गिऱ विषयम् ऎल्लोरुक्कुम् तॆरिन्ददे। परोबगार तुरन्दररागवुम् इरुक्किऱ इन्द श्रीमाऩ् इरामस्वामि नायुडु अवर्गळ् विषयत्तिल् सादुक्कळ् अऩैवर्गळुम्, मिगुन्द नऩ्ऱि अऱिवु पाराट्टुवदुडऩ् इन्द महाक्रन्दत्तै ताङ् गळुम् वाङ्गिमऱ्ऱवर्गळैयुम् वाङ्गुम्बडि सॆय्वित्तु इवरुडैय मुयऱ्सियै सबलमागुम्बडि सॆय्दु भगवऩ्मुगोल्लासत्तै उण्डुबण्णुवार्गळॆऩ्ऱु तिडमाऩ नम्बिक्कै कैयुळ्ळवऩागयिरुक्किऱेऩ्। तिरुच्चिऩाप्पळ्ळि, } ९-११-२९। तट्टै, वादूल् श्रीनिवासदासऩ्। श्रीमते रामानुजाय नम : उबोत्कादम् वडमॊऴियिल् तर्सऩम् ऎऩ्ऱु मदत्तिऱ्कुप् पॆयर्। पॊरुळ्गळैक् काट्टुम् कण्णिऱ्कुम् पॆयर्। मिगच्चिऱन्द नऱ्गतिक्कु वऴिगाट्टुवदु तर्सऩत् तिऩ् कार्यम्: आदमाविऩ् उयर्न्द क्षेमत्तिऱ्कु कण्बोल निऩ्ऱु वऴिगाट्टु वदाल् तर्सऩमॆऩ्ऱु पॆयर् इन्दिरयङ्गळुक्कुम् मऩऩुणर्वुक्कुम् पुलप्पडाद परम्बॊरुळ्, धर्मम्, मुदलियदै नमक्कुत्तॆरियच् चॆय्वदु वेदमॆऩ्बदु वैदिगर्गळिऩ् कॊळ्गै। वेदत्कै त्तिऩैयेऩुम ऒप्पुक्कॊळ्ळाद मदङ्गळै पाह्यदर्सऩमॆऩ्ऱु वियवहरिप्पर्। पाह्यमॆऩ्बदु वेदत्तिऱ्कु पुऱम्बा युळ्ळ तर्सऩङ्गळैच् चॊल्लुम्।पौत्तमदमुम्, जैऩमदमुम् नमदु तेसत् तिल् पिऱन्दऩवायिऩुम्, अन्दमदत्तिऱ्कुळ्ळ प्रासीऩमाऩ सूत्तिरङ्गळुम् मऱ्ऱ क्रन्दङ्गळुम् वडमॊऴियिलुम् अदऩ् तिरिबुगळाऩ पाळि मरगदी मुदलिय पिरा तिरुद पाषैगळिलुम् एऱ्पट्टऩ वायिऩुम्, वेदत्तै पिरमाणमल्ल वॆऩ्ऱु तळ्ळिविट्टदाल्। अन्द मदङ्गळ् वेदबाह्यङ्गळॆऩ्ऱु सॊल्लुवर्। वेदत्तै ऒप्पुक्कॊळ्ळाद सार्वाळदि तच्चऩङ्गळुम् पाह्य मदङ्गळ्।श्री सायणासारिय रुडैय वर्वदर्सऩ सङ्गिरहत्तिल् पाह्य तर्सऩङ्गळैयुम् पऱ्ऱि वियासङ्गळ्। वरैयप्पट्टऩ “षट्तर्सऩम्’; ऎऩ्ऱु पिरासीऩमाग आऱु तर्सऩङ्गळुक्कुप् जॆया - साङ्गियम्, योगम्, गौतमीयम्, वैशेषिगम्, मीमांसै वेदान्दम्, ऎऩ्ऱु आऱुदर्सऩङ्गळ्। इन्द तर्सऩङ्गळिल् कडैयिरण्डु तर्स ऩङ्गळ् वेदत्तिऩ् पिरामाण्यत्तै मुऴुवदुम् ऒप्पुक् कॊळ्ळुवऩ मऱ्ऱय नाऩ्गिलुम्, तङ्गळुक्कु इष्टमाऩ वेदवाक्कियङ्गळै मट्टुम् तङ्गळ् मदत्तिऱ्कु तारमाग ऒप्पुक्कॊळ्ळुवर्। वेदत्तिऩ् प्रामाण्युत्तै मुऴुवदुम् ऒप्पुक् कॊळ्ळाददाल् अवैगळैप् पुऱमबॆऩ्ऱु सिल किरन्दङ्गळिल् सॊल्लुवदुण्डु। मीमांसादर्सऩत्तिल् कर्मगाण्डत्तिऱ्कु प्रादाऩ्यत्तैच् चॊल्लुवर्। कर्मङ्गळै अऩुष्टिप्पदऱ्कुक् कर्त्ता अवसियम् वेण्डियबडियालुम्, कर्त्तावुम् कर्मङ्गळुक्कु द्रव्यङ्गळैप्पोल् शेषमावदालुम्, कर्माऩुष्टाऩत् तिऱ्कु शेषबूदऩाऩ कर्त्ताविऩ् स्वरूपम् तॆरिन्दुक्कॊळ्वदऱ्काग मट्टुम् वेदान्दङ्गळ् उपयोगप्पडुगिऩ्ऱऩ वॆऩ्ऱुम्, वेदान्दङ्गळ् स्वदन्दिरमाक् प्रमाणमागावॆऩ्ऱुम्, ञाऩम् कर्मत्तुक्कङ्ग मॆऩ्ऱुम्, वेदान्दिगळ् सॊल् लुगिऱबडि आक्मञाऩत्तिऱ्कुक् कर्ममङ्गवल्ल वॆऩ्ऱुम् सॊल्लुवर्। वयासा कालत्तिल् इन्द आऱुमदङ्गळुम् नडैबॆऱ्ऱिरुन्दऩ। वेदान्दम तविर् मऱ्ऱ ऐन्दु तासऩङ्गळुम् वॆगुगालम् पिरगासमिल्लाळल् नीङ्गिप् पोय्विट्टदु। आगमङ्गळ् ऎऩ्ऱु पञ्जररदम्, पाशुपतम्, साक्तम् ऎऩ्गिऱ तन्दिरङ्गळिऩ् किरन्दङ्गळैच् चॊल्लुवर्। पञ्जारत्रम् मट्टुम् वैदिगमाऩ वेदान्दत्तिऱ्कु ऒऱ्ऱुमैयुळ्ळदॆऩ्ऱुम्, अदु वेदान्दत्तुडऩ् सेर्न्ददॆऩ्ऱुम् उडैयवरुम् श्रीमत् वाचार्यरुम् कॊळ्ळुगिऱार्गळ्। श्रीसङगरासारियर् पाञ्जरात्रम् व्यूह प्रक्रियै सॊल्लुमिडत्तिल् मट्टुम् पिरमाणमल्ल वॆऩ्ऱुम्, मऱ्ऱ अंसङ्गळिii लॆल्लाम् पिरमाणमॆऩ्ऱुम् सूत्रबाष्यत्तिल् कूऱुगिऱार्। सहस्रनाम पाष् यत्तिल् ‘‘सदुर्व्यूह: ‘; ऎऩ्गिऱ तिरुनामत्तै वियाक्कियाऩम् सॆय्युम वसरत् तिल् भगवाऩ्, वासुदेवऩे नाऩ्गु व्यूहङ्गळैयुम् परिक्रहम् सॆय्दिरुप्प तागच् चॊल्लुम्। व्यास स्मिरुदिवसऩत्तै उदाहरित्तु नाङ्गु व्यूगङ्गळुम् परमात्माविऩ् रूपङ्गळॆऩ्ऱु कूऱुगिऱार्गळ्। अत्वैद सम्बरदायत्तिल् पिरचित्त माऩ कल्पदरुवील् पञ्जरात्तिरत्तिऩ् प्रामाण्यत्तै नाम् समर्त्तऩम् सॆय्वदु पोलवे समर्त्तित्तिरुक्किऱार्। पाशुपतागमम् मुदलियदु वेदान्दत् तिऱ् कॊव्वादॆऩ्ऱु सूत्तिरगारत् तळ्ळिऩार्। पाशुपतत्तैयुम्, साक्तत्तै युम्, सिलर् सार्न्दु वन्दालुम्, वैदिग मदङ्गळुळ् वेदान्द तर्सऩ मॊऩ्ऱे पॆरुम्बाऩ्मैयागप् प्रसारत्तिलुळ्ळदु। इन्ददर्सऩत्तिऱ्कु वेदान्दङ्गळॆऩ् तूम् उबनिष्त्तुक्कळ् मूलप् पिरमाणमागुम्। वेदत्तिऩ् मुडिवु भागत्तिऱ्कु वेदान्द मॆऩ्ऱु पॆयर्। ञाऩत्तिऩ् मुडिवॆऩ्ऱुम् वेदान्दत्तिऱ्कर्त्तम् पॊरुन्दुम्। वेदान्दत्तिऱ्कु मेऱ्पट्ट सास्तिरमिल्लै यॆऩ्बर् मूलप्पिरमा णङ्गळाऩ उपनिषत्तुक्कळिऩ् अबिप्पिरायङ्गळैत् तॆळिवाय्गाट्टुवदु उबप् नम्हणङ्गळॆऩ्गिऱ श्रीरामायणम्, महाबारदम् श्रीविष्णुबुराणम् मुदलिय इगिहास पुराणङ्गळिऩ् कार्यम्। इतिहास पुराणङ्गळाल् वेदार्त्तङ्गळैत् तॆळिन्दु कॊळ्ळवेणुम्। वेदङ्गळऱ्पमे पडित्तवऩिडमिरुन्दु ‘ऎङ्गे ऎऩ्ऩैत् तप्पर्त्तवर्णऩत्ताल् मोसम् सॆय्दुविडुवाऩो! " ऎऩ्ऱु, नडङ्गुगिऩ्ऱऩ वॆऩ्ऱु सॊल्लुवर्। उबप्रम्हणङ्गळै स्मृतिगळॆऩऱुम् अनुमाऩमोऱुम् सूत्रगारर् व्यवहरिक्किऱार्। वेदत्तै प्रत्यक्षमॆऩ्ऱुम्, स्मृतिगळै अनु माऩमॆऩ्ऱुम् व्यवहरिक्किऱार्। वेदङ्गळिऩ् अर्थङ्गळ् स्मृतिगळिलुम् तॆळियामल् स्मृतिगळुक्कुम् पल अर्थङ्गळ् कॊळ्ळुम्बडियागि, वेदार्त्तङ्गळै तीर्माऩिप्पदऱ्करग न्यायसञ्जारम् सॆय्वदु मीमांसैयॆऩप्पडुम्। { मीमांसैयॆऩ्बदु, उयर्न्द विषयत्तैप्पऱ्ऱि विसारत्तैच्चॊल्लुम्। जिक्ञरसै ऎऩ्बदु प्रेमैयुडऩुम पोक्यदा पुत्तियुडऩुम विसारित्तु निर्ण यम् सॆय्यवेण्डुमॆऩ्गिऱ आसैयैच् चॊल्लुम्। लक्षणैयिऩाल् अदु विसारमा किय मीमांसैयैच् चॊल्लुमॆऩ्ऱुम् सिलर् सॊल्लुवर्। धर्मम् ऎऩ्बदु नम् मुडैय श्रेयस्सुक्कु सादऩमाग वेदत्तिऩाल् विधिक्कप्पडुमदैयुम् तॆरियप्पडुत् तप्पडुवदैयुम् सॊल्लुम्, सादऩत्तै उपायमॆऩ्ऱुम् सॊल्लुवर्। धर्मम् ऎऩ्बदु वित्तमॆऩ्ऱुम्, सात्तियमॆऩ्ऱुम् इरुवगैप्पडुम्। भगवाऩ्चित्त माऩ धर्मम्। नम्मुडैय सकल च्रेयळगळैयुम् सादिप्पदाऩ धर्मङ्गळ् सात्यो पायमॆऩप्पडुम्। सादिप्पादऩ तामङ्गळिऩाल् हित्तऩाऩ भगवाऩ् सन्दोषप् पडुत्तप्पट्टु, अवऩ् अन्द कर्मङ्गळुक्कुप् पलम् कॊडुक्कवेणुम् सात्यमाऩ धर्मङ्गळ् नेरिल् अत्रुष्टत्तै युण्डु पण्णिप् पलङ्गॊडुप् पिक्किऩ्ऱऩ वॆऩ्ऱु पूर्वु मीमांसगर् सॊल्लुवर्। अन्द कामङ्गळिऩाल् आरादिदऩाऩ ईश्वरऩ् ताऩ् पलम् कॊडुक्किऱाऩॆऩ्ऱु सत्रगाररुडैय मदम्, किरुष्णम् धर्मम् सनादम् ‘; ऎऩ्ऱु हित्तऩाऩ भगवाऩैये धर्ममॆऩ्ऱु कूऱप्पट्टिरुक्किऱदु। वेऱु पिरमाणङ्गळालऱियक् कूडाद ईच्वरऩ् पोऩ्ऱ इन्द वस्तुवै वेदत् तिलेग तेसमाऩ वेदान्दङ्गळ् पिरमाणमागत् तॆरिविक्किऩ्ऱऩ वॆऩ्ऱु समन्व यादिगरणत्तिल् कूऱुगिऱार्। धर्मङ्गळै अऱिय धर्मङ्गळै अऱिय विरुम्बुगिऱ विरुम्बुगिऱ जिज्ञासुक्कळुक्कु रुसदिदाऩ् गतियॆऩ्ऱु सास्तिरम् धर्मविषयत्तिल् वेदङ्गळिऩ् उण्मैयाऩ य iii तादबर्यत्तै निच्णयम् सॆय्दुगॊळ्वदऱ्कु मीमांसै अङ्गमागुम्। वेदम् अदिल सादऩम्। मीमांसै ऎऩ्गिऱ विसारम् अङ्गम्। वेदान्द विसारमाऩ मीमामसै मुऴुवदुम् ऒरेसास्तिरमॆऩ्ऱु उडैयवर् तिरुवुळ्ळम्। । पिऱगु प्रम्ह मीमांसै सॆय्यवेण्डुम्, ऎऩ्ऱु, मुदल् सूत्तिरत् ताल् सास्तिरारम्बददै समर्त्तऩम् सॆय्यप्रररम्बिक्किऱार्। पिऱगु ऒरुमीमांसै आरम्बिक्सप्पडुगिऱदॆऩऱु सॊल्लुवदाल् इदऱ्कुमुऩ् पॊरु मीमांसै नडन्द तॆऩ्ऱुम्, अदऱ्कुप्पिऱगु इऩ्ऩुम ऒरुमीमा मसै आरम्बिक्किऱदॆऩ्ऱु मर्त्तम् कॊळ्ळुवदु वैरसमॆऩ्ऱु सिरुगप्रकाशिगैयिल् काट्टप्पडुगिऱदु। पूर्वदन्दिर मॆऩ्ऱे अगवै तक्रन्दङ्गळिल् जैमिऩीयमीमामलैयैच्चॊल्लुवदु वऴक्कम्। पूवदन्दिरत्तिऱ् सॊऩ्ऩ विषयत्तै मऱुबडियुम् इङ्गे सॊल्लुवाऩेऩॆऩ्ऱु श्रीसङ्रबाष्यत्तिलुम पुनरुक्तदोषत्तै सङ्गित्तुप्परिहारम् सॆय्यप्पडुगिऱदु। श्रीमत्वमदत्तिलुम् उडैयवर् मदत्तिलुम् इरण्डु मीमांस्ैगळुम् वेदार्त्त विसारम् सॆय्युम् ऒरेसास्तिरमागुम्। इप्पडिक् कॊरुसास्तिरमायिरुन्दालुम् नम् स्वरूपञाऩत्तिऱ्काग अवसिय मुबादेबमाऩ उत्तर मीमांसैक्के इन्द नाऩ् कावदु युगत्तिल् नमक्कु अवगासम् किडैप्पदरिदागैयाल्, मुऩ्बागत्तिलिरुत्तु आरम्बिक्कामल् मुडिवुबागत्तिलेये इरङ्गुगिऱोमॆऩ्ऱु अदिगाण सारावळि यिल् कूऱप्पट्टदु। आऱु तर्सऩङ्गळुक्कुम् वेण्डिय आदारङ्गळैयुम्,युक्तिगळैयुम् काट्टुवदु मूलमाय् स्वमदत्तिऩ् मुक्किय अंसङ्गळै तॆळिवुक्कुक् कुऱैयिल्लामल् ऐयन् दिरिबुऱच्चुरुङ्ग सूत्तिरङ्गळॆऩ्ऱ कुऱळ् वाक्कियङ्गळाल् अन्दन्द् तर्सऩप्र वात्तगर्गळाऩ सूत्तिरगारर्गळाल् उरैक्कप्पट्टिरुक्किऩ्ऱऩ वेदान्द तर् सऩत्तिऱ्कु इत्तिरगारर् वयासरॆऩ्गिऱ पादरायणर्। सुमत्तिर मेऩ्बदु नूलुक्कुप्पॆयर्। ऒरुदर्सऩददिऱ्कु नूल्बिडित्तु ऒरु ऒऴुङ्गाय् मार्गमेऱ्पडुत् तुवदु सूत्तिरनूलिऩ् वेलै ऒरुवस्तुविऩ् अळवैत्तॆरिन्दु वरैयऱुप्प तऱ्कुम् सूत्तिरमॆऩ्गिऱनूल् वेणुम्। तत्तुवङ्गळै अळविडुवदालुम् सूत्तिरमॆऩ्ऩुम् पॆयर् नऩ्गु अमैन्द तॆऩ्ऱु सॊल्ललाम्। वेदान्द वाक् यङ्गळॆऩ्गिऱ पुष्पङ्गळै तॊडुक्कुम् नूल् सूत्तिरमॆऩप्पडु मॆऩ्बदु श्री सङगर पाष्यत्तिल् कूऱप्पट्टदु। वेदम् ऎऩ्गिऱ सप्त प्रम्हममाऩ त्रयी ऎऩ्ऱुम् तेवियैयुम अवरुडैय नायगऩुमागिय नारायणऩॆऩ्ऱुम् प्रुम्हत्तै युम्, विवाहम् सॆय्दुवैक्कुम् मङगळ् सूत्तिरम् प्रमह सूत्तिरमागुमॆऩ्ऱु पट्टराल् श्री सङ्गराजसदवत्तिऩ् मवगळ सलोकत्ताल् त्वऩियाल् काट्टप्पट्टदु। प्रुम्हम् ऎऩ्ऱु वेदत्तिऱ्कु पॆयर्, परप्रम्हत्तिऱ्कुम् पॆयर्। सप्तप्रम् हत्तैयुम् परप्रम्हत्तैयुम् पुणैत्तुवैक् कुम् माङ्गळ्यसूत्तिरम् प्रम्हसुअत् तिरमॆऩप्पडुमॆऩ्ऱु त्वऩि उपनिषत्तॆऩ्ऩु मम्रुदसमुत्तिरत्तै, सूत्तिर मॆऩ्ऩुम् कयिऱुगळैक्कॊण्डुगडैन्दु सारदममाऩ अमिरुदत्तैत्तिरट्टि यॆडुप्प ताल्, उपनिषत्तुक्कळैक् कडैन्दु सारत्तैत्तिरट्टि यॆडुक्क सादऩमागुम् कयिऱु कळ् सूत्तिरङ्गळागुमॆऩ्ऱु अदिगरणसारावाळियिऩिरुदियिल् वेदान्दसाय रुडैय पासुरम्। मूऩऱुविदमाऩ योजऩैगळिलुम् सुददिरमॆऩ्बदऱ्कु नूलॆऩ् ऩुम् रूडियाऩ पॊरुळादरिक्कप्पडुगिऱदु। सूसऩम सॆय्वदु सूत्तिरमॆऩ्बदु iv यॊळगिगमाऩ पॊरुळ्। शुद्धिरङ्गळे ऒरु तर्सऩत्तिऱ्कु मुदल् नूलागुम्- वऴिनूलुमागुम्। अन्द सूत्तिरङ्गळ् मिगच्चुरुङगियवैयाऩ पडियाल्, अवैगळिऩ् अबिप्पाायङ्गळ् वार्त्तिगमॆऩुम् विरुत्ति किरन्दङ्गळाल् विवरिक्कप्पडुम्। पूर्व मीमांसैक्कु कुमारिल् पट्टर् सॆय्दवार्त्तिगङ्गळिरुन्दालुम् अगऱ्कु उबवर्ष रॆऩ्बवर् विरुत्तिगिरन्दम् सॆय्ददाग सबरबाष्यत्तिलुम् श्री सङगरबाष्यत्तिलुम् मऱ्ऱ प्रासीऩगिरन्दङ्गळिलुम् कूऱप्पडुगिऱदु। पूर्वमीमाम् सै सूत्तिरङ्गळ् जैमिऩि महरुषिबा लियऱ्ऱप्पट्टऩ। अवर्व् पासरुडैय सिष्परॆऩ्ऱु महा पारदत्तिल् कूऱप्पट्टदु; अदऱ्कु पाष्यगारर् सबरस्वामि उत्तरमीमांसैयै सारीरग मीमाम् सैयॆऩ्ऱु ऎल्लोरुम् वियवहरिप्पर्। इदऱ्कु विरुत्तिगारर् उबवाषर् ऎऩ्ऱु अत्वैद क्रन्दङ्गळि ऩबिप्पिरायमॆऩच् चॊल्ललाम्। पोदायऩर् इदऱ्कु विरुद तिगारर् ऎऩ्ऱुम्, अन्द विरुत्तिगान्दक्कैत्मिड पाष्यगारर् मुदलिय पूर्वाचार्यर् कळ् सुरुक्कमाय् सङ्गरहित्तदागवुम्, अन्द क्रन्दङ्गळिऩबिप्पिरायङ्गळै यऩुसरित्तु सूत्रक्षरङ्गळुक्कु पाष्यम् सॆय्वदाग उडैयवर् सादित्तिरुक्किऱार्। पोदा यऩ विरुत्तियिलिरुन्दुम् त्रमिडबाष्यत्तिलुम् श्रीबाष्यत्तिलुम्, च्रुदप्रकाशिगै यिलुम् सिल वाक्कियङ्गळुदाहरिक्कप् पट्टिरुक्किऩ्ऱऩ। श्री पाष्यगाररन्द क्रन्दङ कळै कटाक्षित्तदु निच्चयम्। अन्द करन्दङग ळिप्पॊऴुदु किडैक्कमाट्टादु। क सारीरग सूत्तिरङ्गळुक्कु मूलप्रमाणङ्गळ् वेदान्दङ्गळुम्,उबप्रुम्हणङ् गळाऩ स्मृतिगळुमॆऩ्ऱुम् सॊऩ्ऩोम वेदान्दङ्गळिऩ् ह्रुदयत्तैयुम् सुत् तिरङ्गळिऩ् ह्रुदयत्तैयुम् नऩ्ऱाय्त् तॆळिन्दुगॊळ्ळ वचेतन्दमिऴ्सॆय्द माऱ ऩुडैय प्रबन्धङ्गळ् नऩ्ऱाय् उपकरिक्किऩ्ऱऩवॆऩ्बदै अत्यात्म सास्तदिरत्तिल् परिच्रमप्पट्टवर्गळऱिवर्। वेदान्दासारॆऩ्ऱु प्रसिद्धराऩ तूप्पिल्बिळ्ळै आऴ्वार्गळिऩ् तिराविड प्रबन्धङ्गळैद तॆळियवोदि’ तॆळियाद मऱैनिलङ्गळ् तॆळिगिऩ्ऱोमे’ ऎऩ्ऱुम्, तिरुवाय्मॊऴियिऩ् मुदल् इरण्डु तिरुवाय्मॊऴिग ळालुम् प्रम्हसूददिरत्तिऩ् अदिगरणङ्गळ् मुऴुवदैयुम् ङगिरगिक्कप्पट्टऩ वागवुम् कूऱुगिऩ्ऱार्। अप्पडिये मुऴुवदुम् सङ्गिरहिक्कप्पट्टदाग विस्तारमागप् पॆरियोर्गळाल् निरूपिक्कप्पट्टिरुक्किऱदु अन्द निरूपणङ्गळैप् पार्त्ताल सारी रगम् मुऴुवदुम् इरण्डुदिरुवाय्मॊऴिगळिल् यदाक्किरममागयडैक्कप्पट्टिरुक्किऩ्ऱ ॆ तॆऩ्ऱु नऩ्गु विळङ्गुम्। अदिलुम् मुदल्बासुरत्तिल् नाऩ्गु अत्तियायङ्गळिऩ् विष यङ्गळैयुम् नाऩ् कुअडिगळाल् सङ्गिरगित्तिरुक्किऱाा उयर्वऱ वुयर्नल मुडैयव ऩवॆऩॆऩ्ऱु प्रम्हत्तिऩ् लक्षणत्तैक् कूऱुगिऱाा। ज्ञाऩाऩन्द मयत्वम प्रम् हत्तिऩ् स्वरूपलक्षणमॆऩ्ऱु सॊल्लुवर्। आनन्दवल्लि पिलोदप्पट्ट प्रम्हत् तिऩ् कणक्किडक्कूडाददुम्, वाक्कुक्कुम् मऩदिऱ्कु मॆट्टाददुमाऩ आऩन्दमयत् वत्तै आऩन्दमयमाऩ तम्मुडैय सहसरगादैयाऩ प्रबन्धत्तिऩादियिलेये सादित्तरुळिऩार्। जगत्कारणत्वत्तै इलक्कणमाग सूत्रगगाररुरैत्तबडि आऴ् वारुम् कूऱवेण्डावो? वॆऩ्ऱु केळ्विवरलाम्। अदऱ्कुप् परिहारमुण्डु। प्रुगु वल्लियि ऩारम्बत्तिव् प्रुगुविऩाल् तऩ्ऩुडैय पुत्तिरऩुगगु ‘‘एदऩिडमिरुन्दु इन्द सेदऩासेदऩ पूदङ्गळ् मुऴुवदुम् पिऱक्किऩ्ऱऩवो, पिऱन्दऩवॆल्लाम ऎदऩाल् जिवित्तिरुक्किऩ्ऱऩवो, प्रऩयमडैयुम् कालददिल् ऎल्लाम ऎदिल् लयददै किऩ्ऱऩवो, अदै इऩ्बत्तुडऩ विसारिक्कवेणुम अदुदाऩ् पिरमहमम् ऎऩ्ऱु उपदेशित्तार्। अन्द इलक्कणच् चॊल्लमैदियै यऩुसरित्तु आऴ्वारुम् “यवऩ् अवऩ्” ऎऩ्ऱु मूऩ्ऱुदरम् कूऱिऩार्। अन्दबिरम्हम् पॊदुवाग यवऩॆवऩॆऩ्ऱु यडै ८४ V ७७ मुदलिल् कूऱप्पट्टदिलिरुन्दु मट्टुम् अदु इऩ्ऩदॆऩ्ऱु ऎऩ्गु विळङ्गळिल्लै। इन्दक् कुऱैयैत्तीर्त्तु कुऱिप्भाग प्रम्हम् इऩ्ऩदॆऩ्ऱु अऱिविक्क आऩन्दवल्लि यिऩ् मुडिविल् ‘आऩन्दत्तिलिरुन्दुदाऩ् इन्दप् पिराणिगळॆल्लाम् पिऱक्किऩ् ऱऩ पिऱन्ददॆल्लाम् अदऩालेये उयिर्त्तु वाऴ्गिऩ्ऱऩ, पिरळय कालत्ति लत्तैये मीण्डु अडैगिऩ्ऱऩ आऩन्दन्दाऩ् पर्म्हम् " ऎऩ्ऱु तीर्माऩ वाक्यत्तैक् कूऱिऩार् इदऩाल् आऩन्दमॆऩ्ऱुम आऩन्दमयऩे जगत्कारणमॆऩ्ऱु प्रुगुवल्लि यिऩ् तीर्माऩमॆऩ्ऱु निच्चयमायेऱ्पडुगिऱदु। आऴ्वार् मुदलडियिल् आऩन्दमय स्वरूपत्तैच् चॊऩ्ऩदाल्, जगत्कारणमाऩ आऩन्दत्तैये कूऱिऩदागिऱदु। सूत्तिरक्कारर् जगत्कारणत्तै इलक्किणमागक् कूऱियदऱ्कुम् प्रुगुवल्लियिऩ् मुडि वाऩ तीर्माऩत्तैयऩुसरित्तु अन्दक्कारणम् आऩन्दमॆऩऱु सूसिप्पदिल् नोक्कु। आऴ्वार् इन्द सुसुममाऩ विषयत्तै वॆळिप्पडुत्तुवदऱ्काग आऩन्दमयम् ऎऩ् ऱ मुडिवुरैयैये तॆळिव वागग काट्टिविट्टार्। आऩन्दमयऩ् ऎऩ्बदैयिट्टु कारणत्तुत्तै आऴ्वार् सुसऩम् सॆय्दार्। सूत्तिरक्कारर् कारणत्तैक्कूऱि आऩन्दमॆऩ्ऱुम् सवरूपलक्षणत्तै सूसऩम् सॆय्दार्। इरुवरुक्कुम् इरण्डि लुम् तात्पर्यम्। सूत्तिरसारर् पिरुगुवल्लिबि ऩारम्बवाक्यददै यॆडुत्तार्। आऴ् वार् मुडिवाऩ तीर्माऩ वाक्यत्तै यॆडुत्तार्। आऴ्वार् अऩुबवत्तिलाऴवेण्डि यदैक्करुदि आऩन्द वाक्यत्तैये तमदु सास्तदिरारम्बत्तिऱ् कैप्पऱ्ऱिऩार्। प्रम्ह शुद्धिरत्तिऱ् कऩेग पाष्यङ्गलुळ। अदिल् पिरचित्तमाऩदुम् पिरसारत्तिलुळ्ळऩ मूऩ्ऱु। श्री कण्ड पाष्यम् सैव विशिष्टात्वैदमॆऩ्ऱु अन्द पाष्य वाक्कियङ्गळाल् सबुडमाय्त्तॆरिगिऱदु। आरम्बणादिगरणत्तिल् ‘नाम् विशिष्टात्वैद वादिगळ्” ऎऩ्ऱु स्पष्टमागक् कूऱियिरुक्किऱार्। अन्द पाष्यम् अनेक भागङ्गळिल् उडैयवर् श्री पाष्यत्तै अनुसरित्तु अन्द पाष्यम् अत् वैदत्तिलेये तादबर्यमुडैयदॆऩ्ऱु निरूपिक्क अप्पय्य तीक्षिदर् रॊम्बवुम् सिरमप्पट्टिरुगगिऱाा। आऩन्दलहरियिल् सलोकरूपमायुम् अदऱ्कु वियाक्कियाऩ रूप मायुम् इदै निरूपित्तिरुक्किऱार्। इदुविषयमाग अवर् सॆय्दिरुक्कुम् “सिवात्वैद निर्णयम्” ऎऩ्गिऱगरन्दम् इप्पॊऴुदु सॆऩ्ऩै कलासालैयाराल् अच्चिडप्पट्टु वरु किऱदु। स्वल्बदिऩत्तिल् पिरसारमागुम्। तीक्षिदरुक्कु मुऩ्ऩिरुन्दवर्गळ् नीलगण्ड पाष्यत्तै विशिष्टात्वैद मदमॆऩ्ऱे अबिप्पिरायप्पट्टरागळ्। सिवार्गमणि तीबिगै यॆऩ्ऩुम् श्री कण्डबाष्य वियाक्याऩत्तिल् तीक्षिदा अऩे। सऩगमाग श्री पाष् यददिऱ्कुम् च्रुदप्रकाशिगैक्कु मॊत्ते व्याक्याऩम सॆय्दिरुक्किऱार्।श्री पाष्यम् मुन्दिया? श्रीगण्डबाष्यम् मुन्दिया? ऎऩ्बदैप्पऱ्ऱि ऒरु वादम् किळम्बि विसारम् नडन्दुवरुगिऱदु। श्रीबाष्यम् मुन्दियदॆऩ्ऱु तीक्षिदर् वार्क्कदीबिगैयिल् स्पष्ट माग कूऱुगिऱार्। अवरुक्कुम् मुन्दियुळ्ळ पुऱ मदक्रन्दवगळिल् कण्डरै रामानुज मददस्कररॆऩ्ऱु वर्णिक्कप्पट्टिरुक्किऱदु। तस्कररॆऩ्ऱाल् अन्द पाष्यत्ति लिरुन्दु कळवुसॆय्दवरॆऩ्ऱु पॊरुळ्। सरुदप्रकाशिगैगालत्तिल् अन्द पाष्यम् परसारमायिरुन्ददु सन्देगम्। ऒव्वॊरु अदिगरणत्तिऩ् मुडिविलुम् परमद वियाक् याऩङ्गळै अऩुवादंसॆय्दु अवैगळैप्पऱ्ऱि विसारम् सॆय्यप्पडडिरुक्किऱदु। श्रीगण्ड पाष्यत्तैप्पऱ्ऱि पिरस्ताबिक्कप्पडविल्लै। सरुदप्रकाशिगैक्कुमुऩ् मा त्व पाष्यम् एऱ्पट्टदॆऩ्बदु निच्चयम्। अन्द मदत्तै अऩुवादम् सॆय्याददऱ् कुक् कारणम्, अदु उडैयवर्दर्सऩत्तिऱ्कु मुक्कियमाऩ तत्तुवबागङ्गळिल् ऒऱ् ऱिरुप्पदुदाऩॆऩ्ऱु निऩैक्कवेणुम्। शुद्धिरङ्गळि ऩर्त्तमागवुरै सॆय्युम् vi किरमम् अत्यन्तम् वेऱ्ऱुमैयिरुन्दालुम्, तत्तुवहि कबुरुषार्त्तङ्गळि लऩेगमाग ऒऱ्ऱिरुप्पदाल् अन्द पाष्यत्तिऱ् कॆदिर्क्कक्षि सॊल्लविल्लै। आऩाल् सत्वित्या विसारत्तिल् मट्टुम प्रदाऩ वस्तुवागिय प्रम्हञाऩत्तिऩा लॆल्ला मऱियप्पट्ट ताग ऒळबसारिगमागक् कॊळ्ळवेणुमॆऩ्ऱु अन्द पाष्यत्तिल् कूऱप्पट्टदै मट् टुम् अङ्गीकारम् सॆय्वदु उसिदमिल्लै यॆऩ्ऱु सादिक्कप्पट्टदु। मात्वमदस्तरै एकायऩरॆऩ्ऱु ऒरु विषयत्तिल् मट्टुम् पेदप्पडुवदाग ईट्टिल् व्यवहरीत्तिरुक् किऱार् वेदान्दाचार्यर् अवर्गळ् मदत्तै नमक्कु नॆरुङ्गिय मदमॆऩ्ऱु सततूष णियिलुम् ऎऩ्गिऱ स्लोकत्तिलुम् ळादित्तार्। परमदबङ्ग मुसलिय किरन्दङ्गळिल् श्री कण्ड पाष्यत्तैयावदु मद त्तैयावदु ऎडुक्कविल्लै। सुदैयिलुम्, सन्दिरिगैयिलुम्, अन्द मदत्तिऩदु वाद मावदु तूषणमावदु किडैयादु। सन्दिरिगैक्कु व्याक्याऩमाऩ प्रकाशम् ऎऩ् ऱुम् किरन्दत्तिल्मट्टुम्, नीलगण्डबाष्यत्तिऱ्कुम्, सिवार्क्कमणिदीबिगैक्कुम् अनुवाद मिरुक्किऱदु। अन्द पाष्यम पिन्दियदॆऩ्बदऱ्कु प्रबलमाऩ कारणङ्गळ् वेदान्द तीबिगैयिल् अऩेग वियासङ्गळिल् विस्तारमाग काट्टप्पट्टिरुक्किऩ्ऱऩ क। D त सङ्गाबाष्यम् श्री पाष्यत्तिऱ्कु अनेक वरुषङगळुक्कु मुन्दियदु। अन्द पाष्यत्तै अङ्गीगरिक्कामल् अदिऩंसङ्गळै विस्तारमागत् तूषिक्कुम् वि।ल यगदिल् इप्पॊऴुदु प्रसारत्तिलुळ्ळ किरन्दङ्गळिल् मुदल् क्रन्दम श्री आळवन्दा रुडैय सीददित्तिरयमुम् आदमप्रमाण्यमुम्। चित्तित्तिरयंशुद्धिरङ्गळिऩ् विया कयाऩमाग एऱ्पडविल्लै। पञ्जरात्रादिगरण शुद्धिरङ्गळ् मट्टुम् आगम प्रामाण् यत्तिल् व्याक्याऩम् सॆय्यप्पट्टऩ। पोदायऩ वरुत्तियुम् तिरमिडबाष्यमुम् इप्पोदु किडैयादु। पोदायऩर्, टङ्गर्,तामिडर्, कुहदेवर् मुदलियवर्गळ् नम् तर्सऩ विषयमाय् उडैयवरुक्कु मुऩ्बु कान्दङ्गळ् सॆय्दवर्गळ्। पोदायऩ विरुत्तियै उडैयवर् कटाक्षित्तु अदै अनुसरित्तु श्रीबाष्यम् सादित्तारॆऩ् पदु चित्तम् चित्तिदायम्,श्रीबाष्यददिऱ्कु ऒरु मुक्कियमाऩ आदारम् अदिलुळ्ळ अनेक वाक्कियङ्गळ् अप्पडिये श्रीबाष्यत्तिल् मुदलदिगरणत्तिल् वैक्कप्पट्टिरु क्किऩ्ऱऩ। नम् तर्सऩत्तोरॆल्लारुम् श्री पाष्यत्तैयुम् अदऱ्कु लोकोददर माऩ वियाक्याऩमाऩ च्रुदप्रकाशिगैयैयुम् तॆरिन्दुगॊळ्ळ वेण्डियदु अवसियम्, नम् तर्सऩत्तिलुळ्ळ एऱ्ऱम् श्री पाष्यत्तैयुम् अदिऩ् वियाक्याऩ पूदङ्गळाऩ क्रन्दङ्गळैयुम् सेविददाल्दाऩ् पूर्णमाय्त्तॆरियुम्। पुऱ मदत्तार्गळ् केट्कुम् केळ्विगळुक्कु इन्द किरन्दङ्गळिऩ् सहायमिल्लामल् समादाऩम् सॊल्लुवदु कडिऩम्। श्री सङ्गरबाष्यम् सुमार् ४० वरुषङ्गळुक्कुमुऩ्बु जर्मऩिदेशत्तिय संस् किरुत्विदवऩागिय टाक्टर् तीबा ऎऩ्बवऱाल् वॆगु अऴगाग इङ्गिलीषिल् मॊऴि पॆयर्क्कप्पट्टदु। अन्द मॊऴिबॆयर्प्पिल् ऒरु दोषमुम्गूड अगप्पडादु। अवर् कासियिल् वित्वाऩ्गळिऩ् उदवियोडु इरण्डु पाष्पङ्गळैयुम् नऩ्ऱाग कऱ् ऱऱिन्दवर्। च्रुदप्रकाशिगैयिऩ् विषयङ्गळैयुम् अवर्क्रहित्तवर्। सङ्गरबाष्यद तिऱ्कु अवर् ऒरुविस्तारमाऩ मुगवुरै ऎऴुदियिरुक्किऱार्। अदिल् इरण्डु पाष्यङ् गळुडैय वियाक्याऩङ्गळैयुम् अऩेग अदिगरणङ्गळिल् सीर्दूक्किप्पार्त्तिरुक्किऱार्। विस्तारमाग व्याक्याऩङ्गळिऩ् स्वारस्यङ्गळै विसारित्तिरुक्किऱार्। कvii उडैयवर् पाष्यम् सूत्तिराक्षरङ्गळुक् कऩुगुणमॆऩ्ऱु तम्मुडैय निर्ण्य च्कै वियक्तमागक्काट्टियिरुक्किऱार्। इरुवर्गळुक्कुळ् विवादम् वन्दाल्, मत्तियस्तऩु टैय उक्तियैक्कॊण्डु सादुदवत्तै निर्णयम् सॆय्य वेण्डुमॆऩ्बदु प्रसित् तम्। शुद्धिराक्षरङ्गळुक्कु वियाक्कियाऩम् सॆय्वदाग पाष्यगारर् सॆय्दरुळिय पादिक्ञै इप्पडिक् कॊत्त मत्तियस्तर् निर्णयत्ताल् सत्तियाबिदमागिऱदु। च्रुदप्रकाशिगैयिल् कूऱप्पट्ट उक्तिगळै ऎडुत्तु अवर् काट्टियिरुक्किऱार्। सुमार् ३० वरुषङ्गळुक्कुमुऩ् पाष्यत्तैयुम् अवर् इङ्गिलीषिल् मॊऴि पॆयर्त्तु पिरसुरम् सॆय्दिरुक्किऱार्। अन्द मॊऴि पॆयर्प्पै वाचित्तु वॆळिदेशङ्गळिल् वेदान्द विसारत्तिल् रूसियुळ्ळ वित्वाऩ्गळ् नमदु मदत्तैत् तॆरिन्दु कॊण्डु वरुगिऱार्गळ्। पॆरुम्बाऩ्मैयाग अन्द मॊऴि पॆयर्प्पु सरियागवेयिरुक्किऱदु। ३० वरुष्कॆळुक्कुमुऩ् इङ्गिलीषिल् मॊऴिबॆयर्प्पु एऱ्पट्टिरुन्दुम् "” ६x उगि ऎऩ्ऱबडि आऴ्वार्गळवदरित्त इन्द तमिऴ् नाट्टिल् इऩिमैयाऩ तमिऴ् पाषैयिल् इन्दक्रन्दम् इदुगारुम् मॊऴिबॆयर्क्कप्पडाददु पॆरिय कुऱैयेयागुम्। च्रुदप्रकाशिसैयुडऩ् श्री पाष्यत्तैत् तमिऴ् मॊऴि पॆयर्त्तुवैत्तु अच्चिट्टु प्रचुर सॆय्युम् महाऩुबावर्गळै नाम्मिगवुम् कृतक्ञर् कळागप् पुगऴ्न्दु पल्लाण्डु पाडुगिऱोम्। १ श्रीबाष्यत्तिऩ् पॆरुमैबै तीबा ऎऩ्ऱुम् जर्मऩिदेशत्तु वित्वाऩ् पुगऴ् न्दिरुप्पदु मट्टुमल्ल। इन्द तर्सऩत्तै अऩुसरित्तु वड तेसत्तिल् निम्बार्गगर्, पाष्यम् सॆय्दार्। वल्लबरुम्, सैदऩ्यरुम् नम्दर्सऩत्तै अऩेग अंसङ्गळि लऩुसरित्तवर्गळ्। मत्वसम्ब्रदायङ्गळिल् सूत्तिरव्याक्याऩत्तैप्पऱ्ऱि तर्क्कम् सॆय्दालुम्, च्रुदप्रकाशिगैयिल् कूऱप्पट्ट अऩेग युक्तिगळै अत्वैदत्तिऱ्कु विरोदमाग अवलम्बित्तिरुक्किऱार्गळ्। सन्दिरिगैयैयुम्, च्रुदप्रकाशिगैयैयुम् ऒऱ् ऱुप्पार्त्ताल् इदु नऩ्गु विळङ्गुम्। विशिष्टात्वैदमाऩ श्रीगण्ड पाष्यत् तिऱ्कु वियाक्याऩमाऩ सिवार्गमणि तीबिगैयिल्, च्रुदप्रकाशिगैयिऩ् युक्तिगळ् अऩु सरिक्कप्पट्टिरुक्किऱदु। पाष्यत्तिऩ् पॆरुमैयै वेदान्दसार्यर् पलवाऱुम् पुगऴ्न्दिरुक्किऱार्। पाष्यत्तै प्रवर्त्तिप्पदे श्री वैष्णव्र्गळुक्कु प्रदाऩकैङ्कर्यमॆऩ्ऱु रहस्यत्रयसारत्तिल् कूऱिऩार्। सङ्कल्प सूर्योदयम् मुदलिय क्रन्दङ्गळिल् ऎदुवरैयिल् ऎत्तऩै आवृत्ति पाष्यत्तैक् कालक्षेपम् सॊल्लिवित् तिरुक्किऱोमॆऩ्ऱु सादिक्किऱार्। तम्मुडैय कालङ कऴिन्द तॆप्पडियॆऩ्ऱु कूऱुम् पॊऴुदु - तमदु यौवऩ मुऴुवदुम् यदि सार्व पौमरुडैय श्रीशुद्धि कळै आवृत्तिगळ् सॆय्वदिऩाल् पामबोक्कियमाय् अऩुबविक्कप्पट्ट तॆऩ्गिऱार्। सङ्कल्प सूर्योदयत्तिलिरण्डावदु अङ्गत्तिल् पाष्यत्तै किळरॊळि यिळमै कॆडुवदऩ्मुऩ्ऩम् यॆळवऩबरुवम् मुदले नऩ्ऱाय् अनबायमाऩ प्रीति युडऩ् अऩुबविक्कवेण्डुमॆऩ्ऱुम्, इन्दसंसारमॆऩ्ऩुम् नळ्ळिरुळिल् श्रीबाष्य मॆऩ्ऩुम् तीबम् उडैयवरा लेत्तिवैक्कप् पट्टदॆऩ्ऱुम् कूऱुगिऱार्, सत्तूष णियिऩ् वादङ्ग ळऩेगमाय् श्री पाष्यत्तिल् मुदलदिगरणत्तिल् विसारिक्कप्पट्ट विषयङ्गळैप् पऱ्ऱियऩ। पाष्यत्तै अऩेग आवृत्तिगळ् शिष्यर्गळुक्कत् ययऩम् सॆय्वित्तु अदऩ्बिऱगु अदिगरण सारावळि सॆय्ददागक् कूऱुगिऱार्। viii नम् तर्सऩत्तै नाम् पुगऴ्वदु पॆरिदल्ल। श्री पाष्यत्तिलुम् च्रुदप्पिर कासिगैयिलु कूऱप्पट्ट तूषणङ्गळै मऱ्ऱ मदत्तर् ऒप्पुक्कॊण्डदऱ्कु अऩु समाग तङ्गळ् वियाक्याऩत्तै तिरुत्तुवदिऩाल् उडैयवर् पाष्यत्तिऩ् उण् मैयुम् स्वारस्यमुम् नऩ्ऱु विळङ्गुम्। मुदलावदु अत्तियायम् इरण्डाम्बादम् मुदलावदु अदिगरणमाऩ सर्वत्र पिरसित्रेब तेसादिगरणत्तिल् मुदल् सूत् तिरत्तै ऒरे पदमाग श्री सङ्गरबाष्यत्तिल् वियाक्याऩम् सॆय्दार्। उडैयवर् श्री पाष्यत्तैयुम्, च्रुदप्रकाशिगैयैयुम् नऩ्ऱाय्प्पडित्त अप्पय्य तीक्षदर् न्याय रक्षामणि यॆऩ्ऩुम् क्रन्दत्तिल् नम् श्री पाष्यत्तिऱ्पोल इरण्डु पदङ्गळागवे वैत्तु वियाक्याऩम् सॆय्दार्। पञ्जरात्रादिगरणत्तिल् पञ्जरात्रत्तै सुत् तिरक्कारर् सिलवंसङ्गळिल् मट्टुम् परमदमॆऩ्ऱु तूषित्तदाग सङ्गर पाष्यत् तिल् कूऱप्पट्टदु अदऩ् वियाक्याऩमाऩ परमदत्तिऱ्कु वियाक्कियाऩमाऩ कल्प तरु क्रन्दत्तिल्, पाञ्जरात्तिरत्तै सूत्तिरक्कारर् तूषिक्कविल्लैयॆऩ्ऱुम् अदिल् आक्षेपिक्कप्पट्ट अमसङगळुक्कु, अदावदु व्यूहोत्पत्तिक्कुम्, जीवोत्पत्तिक्कुम् कौणमाग अर्थम् सॊल्लवेणडुमऩ्ऱु समर्ददित्तार्। इदु श्रीबाष्यत्तै यऩुसरित्तदागुम् आनन्दमयादिगरणत्तिल् सूत्तिरङ्गळुक्कुम् श्रीसङ्गर पाष्यत् तिल् सॆय्यप्पट्ट मुन्दि व्यरक्कियाऩमागिय इरण्डावदु वर्णगम् शुद्धिरङ्ग ळुक्कु नेर् विरुत्तमॆऩ्ऱुम्, सूत्तिरङ्गळिऩ् अर्गदम् श्रीबाष्यम् वियाक्किया ऩत्तैप् पोऩ्ऱ विरुत्तिक्काररुडैय उरैप्पडित्ताऩॆऩ्ऱुम् कल्पदरुवि लॊप् पुक्कॊळ्ळप्पट् टिरुक्किऱदु। ४वदु अत्यायम् ८वदुबादम मुडिविल् कार्यादिगरणत् तिल् मुदलिल् हित्तान्दत्तैयुम् पिऱगु पूर्वबक्षत्तैयुम्, सूत्तिरक्कारर् कूऱियदाग श्री सङ्गरबाष्य व्याक्याऩम् मुदलिल् हित्तान्दोबक् किरममाग ओरु अदिगरणम् पिरवृत्तित्तुप् पिऱगु पूर्वबक्षत्तैच् चॊऩ्ऩाल् कडैसियिल् अन्दप्पूर्वबक्षत्तै निषेदंसॆय्दु चित्तान्दत्तैक् काट्टवेणुमॆऩ्ऱु सरुदप्पिरगासिगैयिल् निरूपित् तार्। इन्द युक्ति अबेत्यमाऩदॆऩ्ऱु इदैऒप्पुक्कॊण्डु कौड प्रम्हानन्दीय मॆऩ्ऱ क्रन्दक्कारर् ताम् सॆय्दिरुक्कुम् सूत्तिर वियाक्याऩत्तिल् इऱुदि शुद्धि रत्तिऱ्कु अदऱ्कु मुऩ पूर्वबक्षत्तैत् तळ्ळि मऱुबडियुम् हित्तान्दत्तै उऱुदिप् पडुत्तिऩदाग अर्थम् सॆय्दार् अप्पडिच् चॆय्दिरुप्पदु श्री सङ्गरबाष्यत्ति ऱ्कु नेर् विरुत्तम् उदाहरणत्तिऱ्कु स्तालीबु रग न्यायत्ताल् सिलदै यॆडुत् तुक्काट्टिऩोम्।श्री पाष्यम च्रुदप्रकाशिगै इन्द इरण्डु क्रन्दङ्गळिऩ् रसम् अनुबवरसिगर्गळऱिवार् पुत्तिमाऩगळुडैय रसनाडियै इन्दक्रन्दङ्गळ् तॊट्टु रसम् पुत्तियिल् विच्चेदमिल्लामलोडिग कॊण्डिरुक्कुम्बडि सॆय्युमॆऩ्ऱु वेदान् दाचार्यरऩुबवित्तुम् पेसियवार्त्तै। श्री पाष्यत्तिऱ्कु च्रुदप्रकाशिगैयैत् तविर मेगऩाद सूरि ऎऩ्बवर् सॆय्द प्रासीऩ वियाक्याऩम् ऒऩ्ऱुण्डु। अन्द वियाक्याऩम् अगप्पडाविट्टालुम्, अदऱ्कु मातृगैगळिरुक्किऩ्ऱऩ। मुदल् नाऩ्गु सूत्तिरङ्गळागिय नाऩ्गु अदि कारणङ्गळिल् मुदल् अदिगाणमट्टुम् सास्तिरारम्बत्तै समर्त्तिप्पदायुम्, जन्मा त्यदिगरणम् मुदल् शास्त्र मारम्बित्तुविट्टदॆऩ्ऱुम् पाष् यक्काररुक्कुत् तात्पर्य मॆऩ्ऱुम् अन्द वियाक्याऩत्तिल् समर्त्तिदरुप्पदै आक्षेपित्तु च्रुदप्रकाशिगै यिल् युक्तिगळ् सादिक्कप्पट्टिरुक्किऱदु। अदिगरण सारावळियिल् अन्द पक्षत्तै सिलर् पक्ष्मॆऩ्ऱु कूऱप्पट्टदु। च्रुदप्रकाशिगाचार्यरुडैय आचार्यराऩ अम्माळ् ऎऩ् किऱ वरदाचार्यर् तत्तुवसारम् ऎऩ्ऱुम् ऒरु सिऱिय क्रन्दम् सादित्तिरुक्किऱार्। अदि सुलोकङ्गळ् सिलदु च्रुदप्रकाशिगैयिलुदहरिक्कप्पट्टिरुक्किऱदु। लुळ्ळ वड ix च्रुदप्रकाशिगै विस्तारमायिरुक्किऱ तॆऩ्ऱु अदऩ् विषयङ्गळै सङ्गिर हित्तु च्रुगप्रदीबिगै यॆऩ् २’ ऒरु वियाक्याऩमुम् सादिक्कप्पट्टिरुक्किऱदु। अदिल् सिल भागम् विसागप्पट्टणत्तिल् महा वित्वाऩाऩ परवस्तु स्वामियाल् अच्चिडप्पट्टदु। सरुदप्पिरगासिगैयैप् पोऩ्ऱ सम्पूर्णमाऩ वियाक्याऩम् श्री पाष्यत्तिऱ्कु अमैन्ददु श्री वैष्णव लोकम् पण्णिऩ पुण्णियमे। वडमॊऴियिलिगॊरु मुप्पत्ताऱायिरम्। इदऩ् पॆरुमैयैयुम्, रसत्तैयुम् अऩुब विप्पदिऩुम वेऱु पेऱिल्लै। इदै सुलबमाग ऎल्लोरुम् ऎळिदिल् अऩुब विक्कुम्बडि तमिऴ्सॆय्दु पिरसुरम् सॆय्युम् महोबगारत्तिलुम् पेरुदवियिल्लै। इदऩिलुम् पॆरिय कैङ्गरियमिल्लै च्रुदप्रकाशिगाचार्यरुक्कु सुदर्सऩ पट्टर् ऎऩ्ऱु तिरुनामम्। वियासााय रॆऩ्ऱु इवरुक्कुप् पॆरिय पॆरुमाळ् साऱ्ऱिऩ रुनामम् ऎऩ्बदु प्रसिद्धम्। इङ्गिल्लाददु ऎङगुमिल्लै, मऱ्ऱ किरन्दङ्गळिलुळ् ळदु इङ्गेयुळदु ऎऩ्ऱुम्, महदवत्तालुम्, पारवत्त्तालुम्, महाबारदमॆऩप् पडुम् ऎऩ्ऱुम् वाणिक्कप्पट्ट महाबारदम् पोऩ्ऱ पॆरुमैयुळदु इन्द किरन् दम ऎऩ्बदैत् तिरुवुळ्ळम्बऱ्ऱि वियासरॆऩ्ऱे तिरुनामम् सात्तिऩदऱ्कु ऒळसित् अदयाद साळ्दिरददिल् इदु ऒरु महाबारदमागुम्। इदिल् नडक्कुम् वाद महाबारदयुत्तङ्गळुगगॊप्पिडलाम्। जयम् ऎप्पॊऴुदुम् रामानुज ऩागिय कण्णऩुक्कु। सुदर्सऩत्तिऱ्के जयम्। जयमॆऩ्ऱु महाडारदत्तिऱ्कुप् पॆयर्। इन्द क्रन्दत्तै आदियिल् वेदान्दाचार्यार् रक्षित्तु प्रवृत्तिप्पित्त ताग सम्बरदायम्। अवरुडैय अदिगरण सारावळि इदऱ्कुम् श्री पाष्यत्तिऱ् कुम् सङ्गरहम्। इदऱ्कु पावप्रकाशिगै यॆऩ्ऱॊरु वियाक्याऩम् उपनिषत् पाष् यगाररॆऩ्ऱु प्रहित्तिबॆऱ्ऱ रङ्गरामानुज स्वामियाल् सादिक्कप्पट्टदु। यम्। युत्तङ्गळै अदु वुमच्चिडप्पट्टिरुक्किऱदु। इन्द च्रुसप्पिरगासिगैक् क्रन्दत्तिऩ् पॆरुमै तत्तुवमार्त् ताण्ड मॆऩ्ऩुम् किरन्दत्कैप् पार्सदाल् नऩ्गु विळङगुम्। मात्व सम्बरदायत् तिल् सन्दिरिगै यॆऩ्गिऱ ऒरु अरुमैयाऩ किरन्दम्। अदिल् ऒव्वॊरु सू अत्तिरत् तिऱ्कुम् तङ्गळ् सम्ब्रदायत्तिलुळ्ळ अर्थमे सरियॆऩ्ऱुम् मऱ्ऱ पाष्यगारर्गळ् अरत्तङ्गळ् सवरसमल्ल वॆऩ्ऱुम् कूऱियिरुक्किऱार्। ऒव्वॊरु अदिगरणत्ति लुम् श्री पाष्पसगैयुम् च्रुदप्रकाशिगैयैयुम् अनुवादम् सॆय्दु अदऩ् पेरिल् कोम् सॊल्लियिरुक्किऱार्। अन्द कोडिगळुक्कु समादाऩम् सॆय्दु च्रुगप्रकाशिगार्त्तङ्गळै समर्त्तऩम् सॆय्य अन्द तम् एऱ्पट्टदु। करन्

वास कुयीसिवावदि। व वावदॊळुवाय्वाग। रगदनानवि कूडिय पळुयद: १ सलैवामायिना स्तायि यॊ उद २-जि।तग उन ह ह] हुयाबूनहावयॆ ऎऩ्ऱु व्या सासा विषयमाय् अन्द क्रन्दत्तिल् मङ्गळम् प्रबञ्जम्मुऴुवदऱ्कुम् कमरू विया करणम सॆय्द पॆरिय पॆरुमाळाल् इवरुक्कु वियासरॆऩ्गिऱ ऒरु अपूर्वमाऩ तिरु नामम् साऱ्ऱप्पट्टदॆऩ्ऱु अङ्गे कूऱिऩार्। सन्दिरिगैयिऩ् कोडिगळै यऩुवादम् सॆय्दु अदऱ्कुसमादाऩम् च्रु कप्रकाशिगैयिऩ् अक्षरङ्गळैक्कॊण्डे किडैक्किऱ ताग मिगवुम् अऴगाग अङ्गे निरूपित्तिरुक्किऱार्। च्रुदप्रकाशिगैयै ऎऴुत्तॆऴुत् ताय् अन्द स्वामि अऩुबवित्तु रहित्तु मऩप्पाडम् सॆय्दवरॆऩ्ऱु अवर् क्रन्दत् कगू ताल् तॆरिगिऱदु। ‘सुडुदु रेनिसौडियनानक्षराणि” ऎऩ्ऱु अङ्गक् केऎडुत्तु उगाहरित्तिरुक्किऱार्। इप्पॊऴुदुम् श्रीबाष्यत्तिऱ्कुम्, च्रुदप्रकाशिगै क्कुम् मेल् कोडिगळ् सॊल्लुवदाग ऒरु क्रन्दम् सॆय्दु अच्चिडप्पट्टिरुक्किऱदु। X च्रुदप्रकाशिगैयैक् कॊण्डे अन्द क्रन्दत्तिऱ्कु सुलबमाय् समादाऩम् सॊल्ललाम्। उपनिषत्तुक्कळुक्कु मऱ्ऱबाष्यगारर्गळ् पाष्यम् सॆय्ददुबोल् श्री पा ष्यगारर् पाष्यङ्गळरुळिच्चॆय्याविडडालुम्, अन्दन्द अदिगरणङ्गळिल् विषय वाक्कियङ्गळाऩ कण्डङ्गळिऱ्कु विस्तारमाग परवङ्गळै सादि गतिरुक्किऱार्। अत् त्रदिगरणत्तिलुम् आनुमानिगादिगरणत्तिलुम्, कडवल्लि वियाक्यादमायिऱ्ऱु।तह रादिगरणत्तिल् तहाप्रजाबदि वाक्यङ्गळ् व्याक्यादमायिऱ्ऱु वेदार्त्त सङ्ग्रह त्तिलुम्, जिज्ञासादिगरणत्तिलुम् सत्विदयादिगळ् वियाक्यादमायिऱ्ऱु। च्रुदप्र कासिगैयिल् उपनिषत्तुक्कळिलुळ्ळ मुक्कियमाऩ वागगियङ्गळ् मुऴुवदुम् वियरक्या ऩम् सॆय्यप्पट्टुळ्ळऩ। च्रुदप्रकाशिगै वागयङ्गळ् अङ्गङ्गे विस्तारमाय् उब निषत्पाष्यत्तिल् वरैयप्पट्टिरुक्किऩ्ऱऩ। आऱायिरप्पडियिऩ् वियाक्याऩमाऩ इरुबत्तिनालायिरप्पडियिल् सरुदप्रकाशिगैयिल् सादिक्कप्पट्ट अंसङ्गळै अङ्गङ्गे उदागरित्तिरुक्किऱार्। उपनिषत्तिऩ् वाक्कियङ्गळुक्कुम् नम्मुडैय पक्षत्तिलुम पिऱर् पक्षत्तिलुमुळ्ळ स्वारस्यङ्गळै कणक्किट्टु तिरासिल् वैत्तु निऱुत्तु इन्द क्रन्दत्तिल् निर्णयम् सॆय्यप्पट्टिरुक्किऱदु। इन्दक्रन्दङगळिलुळ्ळ अरुमै याऩ विषयङ्गळिऩ् पॆरुमैयै इङ्गे ऎडुत्तुरैप्पदऱ्कु अवगास मिल्लाद ताल्, मऱ्ऱॊरु समयत्तिल् विरित्तुरैप्पोम्। सगुण निर्गुण वाक्कियङ्गळुक्कु उडैवयर् सादित्तबडिदाऩ् विषयव्यस्तैयाल् व्याक्याऩंसॆय्ददु उसिदमॆऩ् पदऱ्कु ऒरे सिऱिय वाक्यत्ताल् १५ अबेत्तियमाऩ युक्तिगळै सङ्ग्रहित्तिरुक्कि ऱार्। इदै ४४८ - वदुबक्कत्तिल् कण्डुगॊळ्ग। प्रदाऩप्रदिदन्दरमागिय शरीरशरीर पावत्तै विस्तारमाय् उबबादिक्कुम् सुबालोबनिषत्तिऱ्कुत् तामे व्याक्याऩम् सॆय्दिरुक्किऱार्। इवर् व्यासरॆऩ्ऱु तिरुनामम् सात्तप्पॆऱ्ऱु, श्रीबागवदत्तिऱ्कु सुगबक्षयमॆऩ्ऱु ऒरु अऴगाऩ वियाक्याऩंसादित्तु अदु प्रुन्दावऩत्तिलच्चिडप् पट्टिरुक्किऱदु। अदै यनुलरित्ते वीररागवीयम् ऎऩ्ऩुम् वियाक्याऩम् सॆय्यप् पट्टदॆऩ्ऱु अन्दवियाक्यादा सादित्तार्। इवर्बॆरुमैयुम् ञाऩमुम् अळविडक् कूडाददायिरुन्दुम् इवराचार्यरागिय अम्माळिडम् केट्ट अर्थङ्गळैये ताम वॆळिप्पडुत्तुगिऱदाग क्रन्दत्तिऱ्कुद तिरुनामम साऱ्ऱिऩार्। इदऩाल् आगमगुणङ्गळ् प्रकाशिदमायिऱ्ऱु। वेदान्दासारियरुम् इदैयऩुसरित्तु उव् तावॊ२ ] तदिवस्२ -वाहु ऎऩ्ऱु सादित्तार् ८ वरुडैय ०९ क् कालत्तिल् पगुत्तऱिवुळ्ळ ऎल्लोरुम् तिऩै वु सॆड वियङ्गळै विसारित्तु सारदममाऩ तर्सऩमिऩ्ऩदॆऩ्ऱु तॆरिन्दुगॊळ्ळ आसैप्पडुगिऱार्गळ्। अदु न्यायमे। केवलम् मूडच्रत्तैयिऩाल् मट्टुम् ऒरु तर्सऩम् नीडिददु निऱ्क माट्टादु। इप्पोदु तमिऴ् सॆय्दु अच्चिट्टिरुक्किऱ इन्द इरण्डु क्रन्दङ्गळै नऩ्ऱाय् तॆरिन्दु कॊण्डुविट्टाल्, नम् तर्सऩत्तैच् चार्न्दवर्गळ् सलिक्कमाट् टार्गळ्। ञाऩत्तिऩाल् मट्टुम ताऩ् मोक्षम् कैगूडुमॆऩ्बदु प्रसिद्धम्। ६६ साविल याविगैयॆ” ऎऩ्ऱु मोगत्तै सादित्तुक्कॊडुक्कुम् विदयै ताऩ् विद्यैयागुम्। माऩिडरॆल्लोरुम् ञाऩत्ताल् मोक्षत्तैयडैय विरुम पुवर्। मोक्षरुचियुडैयवरॆल्लोरुम्, इन्द अत्यात्म विददिैगरिक्क अदि कारिगळावर्। पाष्यम् इरण्डावदुसुलोकत्तिल् वव अ ऎऩ्बदिल् सुमऩसु: ऎऩ्बदु सारासारविवेक मुळ्ळवर्गळाल् इन्दगिरन्दम् अदिगरिक्कत्तक्कदु ऎऩ्ऱु सुरुदप्रकाशिगासर्यर् अरुळिच् xi cair सॆय्दुळर्। “आत्यस्या: कुलबदे:’ ऎऩ्गिऱबडिये प्रपन्नजऩगूडस्तराऩ आऴ्वा रुक्कु, ईच्वरऩ् तऩ् स्वरूप रूपगुणविबूदिगळै निर्हेतुक कृपैयाले काट्टिक् कॊडुक्क अन्द ज्ञाऩम् पक्तिरूपाबङ्ग ञाऩमागैयाले अवऱ्ऱिऩुडैय अनुबव जऩिद प्रीतियुळ्ळडङ्गामल् वऴिन्द तिरमिडोबनिषत्तै श्रीमन्नादमुऩिगळ् रुडैय प्रसागत्ताले लबित्तु पिऩ्बु आचार्य उपदेश क्रमत्ताले श्रीआळवन्दार् अन्द तिरमिडोबनिषत् प्रहित्तमाऩ तत्वहितङ्गळै लबित्तु अत्तैत्तामुम् अनु सन्दित्तु संसारिगळ् तुर्क्गतियैक्कण्डु अवर्गळ् इत्तै इऴक्कवॊण्णादॆऩ्ऱु परम कृपैयाले ससलोबनिषत् रगस्यमाम् तुर्ज्ञेयमाऩ अर्थत्तै सर्वा तिगारमरम्बडि स्तोत्ररूपेण अरुळिच्चॆय्दिरुक्किऱार्’’ ऎऩ्ऱु पॆरियवाच्चाऩ् पिळ्ळै व्याक्यान अवतारिगैयिल् सादित्तुळार्। इङ्गु प्रदिबादिक्कप् पडुगिऱदुम्, आऴ्वार् ताम् पॆऱ्ऱदुम्, अगडियाग श्रीमन् नादमुऩिगळ् तॊडक्कमाऩ पूर्वासारि यर्गळागवुम् वन्दु लोके अवदीर्ण परमार्त्त समक्रभक्ति " ऎऩ्गिऱबडिये भगवत् पक्तिक्कु ेमट्टुमडैयाऩ सर्सारत्तिले। परमबदत्तिल् परिमाऱक्कडव इन्द सात्य पक्ति नाऩ्मुगऩार् पॆऱ्ऱ नाट्टुळे नऱ्पालुक्कुय्त्तऩऩ् " ऎऩ्ऱ आऴ्वार् श्री सूक्तियिऩ्बडिये सर्वा तिगारमायिऱ्ऱु। इदऱ्केऱ्प तत्वत् रय वियाक्याऩ अवतारिगैयिल् मणवाळ मामुऩिगळुम् “शास्त्र अप्पियासत् तिऱ्कु अदिगारिगळाऩ स्तिरीसूत्रादिगळुक्कु मुमुक्ष त्वमुण्डाऩालुम् निष्प्रयो जऩमाम्बडि यिरुक्कैयालुम्, उपदेश कम्यमाम्ळविल् उक्तदोषम् ऒऩ्ऱु मिल्लैयॆऩ्ऱु अरुळिच् चॆय्दिरुक्किऱार्। संसय पञ्ज समस्कार सम्बन्नऩाय् मुमुक्षुवाऩ सचेतनऩ् भगवत् विषयत्तिलुम् मऱ्ऱ तिवय प्रबन्ध व्याक्याऩङ्गळिलुम् पॊगिन्दुगिडक्किऱ रगस्।पार्त्तङ्गळैयुम् उडैयवर् प्रसादित्त श्रीबाष्पम्, श्री भगवत्कीदा पाष्यम्, पूर्वर्गळरुळिच्चॆय्द नगसयत्य, तत्वदरय, तत्वसेगर, तक्वदीबादिरगस्य किरन्दङ्गळैयुम्, स्तोत्र रदा, कदयत्ाय पञ्जस्तल, श्रीरङ्गराजस्तवादि स्तोत्र पाडङगळैयुम्, विबर्ययमऱ अऱिवदिल् अवैगळिलुम् अवऱ्ऱिऩ् व्याक्याऩङ्गळिलुम् उदागरिक्कप्पट् टिरुक्किऱ सुरुदिगळिऩ् अर्थङ्गळै अऱिन्दुगॊळ्वदु अवसियापेक्षिदम्। मेऱ् कूऱिय व्याक्याऩङ्गळिल् उदाहरिक्कप् पट्टिरुक्किऱ सुरुगिवाक्यङ्गळै उच्चरित्तु तॆरिन्दुगॊळ्ळुमिडत्तु अब सूत्रादिगरण न्यायम् प्रसङ्गिक्कुमॆऩ्बदु “आज्या वेक्षण” न्यायत्ताले परिह्रुदम्। श्रीबाष्यत्तै अदिगरिप्पदऱ्कु पाष्य कारराल् कूऱियुळ्ळ अर्थित्तु सामर्ददिय नियमङ्गळ् “उबय परिकर्मिद स्वान्दस्य” इत्यादिप्पडिये अदि कीरुदादिगारमाऩ सर्दऩ पक्तियैप्पऱ्ऱियदे यऩ्ऱि सात्य पक्तिविषयमऩ्ऱु। मुमुक्षवाय् प्रबन्गऩाऩ सेदाऩुक्कु उपदेश कम्य माय् वरुमळविल् श्रीबाषियगारर् अबसूक्रादि करणत्तिल् सादऩभक्ति अदिगारिक्कु अपेक्षि तमॆऩ्ऱु कूऱिऩ सामर्त्तयम् इव्वदिगारिक्कुम् वरत् तट्टिल्लै। सुमऩस: ऎऩ्ऱ सप्तत्तिऱ्कु अर्थमागक्कॊण्ड सारास्रर विवेसऩम् इव्वदिगारिक्कुमुण्डु। उडैयवर् तिरुवडिसमबन्दमुडैय अऩैवरुम् इन्द पाष्यत्तैयुम् सरुदप्रकाशिगैयैयुम् नऩ्ऱाय् कऱ्ऱुणर्न्दु अनुबवत्तिऱ्कुक् कॊण्डु वरवेणुम्। ५। पॊलिग पॊलिग” वॆऩ्ऱु श्री वैष्णवदर्सऩत्तिऱ्कुम्, श्री पाष् यत्तिऱ्कुम्, च्रुदप्रकाशिगैक्कुम् इहबर लोकोबगारमागत् तमिऴ्सॆय्द स्वा मिक्कुम्। इन्द करन्दत्तैत् तमिऴ्नाट्टिल् पिरसुरिक्कुमबडि सॆय्युम् पुण्यबुरुषर् कळुक्कुम्। सम्रुत्तियै आसासऩम् सॆय्वदे नमदु सडमै। यााैन जाय पूलिवळाजऩा वयदाय्विवयबूदाऴ अ।वि। मॊबालासारियऩ्।श्रीबाषयम् तमिऴ् मॊऴिबॆयर्प्पुच् चङ्गत्तिऩ् मॆम्बर्गळ्, अबिमाऩिगळ्, मऱ्ऱुम् पॊरुळुदवि सॆय्दवर्गळिऩ् तिरुनामङ्गळ्, ३५ । ९९ २९ २६ ३३ १३ मत् परमहंस इत्यादि वाऩमामलैमडम् जीयर्स्वामिगळ्। माऩ् इळैयाऴ्वार् तासर् अवर्गळ् मॆट्टिलिप्पट्टि। कोविल् पट्टि। कॊप्पियम्, तिरुनारायण पिळ्ळै अवर्गळ् सीर्गाऴि। (मॆम्बर्गळ्) २९ “१ ३३ ३६ ९९ । २९ २९ ३६ ३३ ३३ ०९ $९ ३९ R॥K वेणुगोबाल् नायुडु अवर्गळ्। B।A।B।L। अऴगिरिरामानुजदासर् अवर्गळ् श्रीरङ्गनिलयम् C। इरामानुजम् पिळ्ळै अवर्गळ्, श्रीरङगम्। वरयोगिरामानुजदासर् अवर्गळ्। आळवन्दार् रामरनुजदासर् अवर्गळ् वडमलैप्पिळ्ळै अवर्गळ् कणडिराक्टर्, N। रामैयनायुडु अवर्गळ् टागडर् ति लॆ किरुष्णसामि नायुडु अवर्गळ् T।V।पालगिष्णबिळ्ळै अवर्गळ मिरासुदार् तिरुच्चिगोट्टै M। A। कोविन्दराजुलु नायुडु अवर्गळ् रङ्गूऩ् ए।मा।मामुण्डिगोऩार् अवर्गळ् T N।रॆङ्गऩायगलु अण्डु पिरदर्स् उऱैयूर् तेसाय् अङ्गण्णसॆट्टियारवर्गळ् सॆऩ्ऩै पगदाङ्गिरिरेणु मुदलियार् अवर्गळ् " तिल्लै, कोविन्दबिळ्ळै अवर्गळ् सिदाबरम् ऎ।वॆ। श्रीनिवास सॆट्टियार् अवर्गळ् तिरुक्कुडन्दै कॆन्दबॊडि कोदण्डबाणि सॆट्टियार् अवर्गळ् जिललडि, सामुअय्या अवर्गळ् ९१ " T।D। इरामस्वामि नायुडु अवर्गळ् तिरुप्पुऱ:पयम् सारङ्गबाणि रामानुजदासर् अवर्गळ् मेल पट्टि मदुरै C। सौरिराजपिळ्ळै अवर्गळ् नागप्पट्टणम् मॆ कु रॆङ्गसामि नायगगर् अवर्गळ् सङ्गरलिङ्गबुरम् पॆरुमाळ इरामाऩुजदासा अवर्गळ् किरुष्णबबनायक्कऩ्बट्टि। तेवबिराऩ् इरामाऩुज तासर् अवर्गळ् नालाट्टमबुत्तूर् पुलिगुत्ति सिऩ्ऩ किरुष्णस्वामिगळ्, साददूर् इरामानुजदासा अवर्गळ् मिऩिवा रङ्गूऩ् इरामसामि नायक्कर् अवर्गळ् ऽ सिन्दामणि तिरुच्चि कलियऩ् रामाऩुजदासा अवर्गळ् ऽ अ ममाबेट्टै। पङ्गबच्चॆल्विदासर् अवर्गळ् ऽ श्रीरङ्गम कऩ्ऩैयनायुडु अवर्गळ् टाक्टर् ऽ सॆऩ्ऩै २१ ३९ रामानुजदासर् अवर्गळ् मरवाडि (अ सिदमबरम् वॆङ्गडेस नायुडु अवर्गळ् सूबावैसा मऩऩार्गुडि। इदिल् विट्टुप्पोऩवर्गळिऩ् तिरुनामङ्गळै अडुत्त सञ्जि कैयिल् वॆळि यिडप्पडुम्। १:१ श्रीदॆ राजा हुजाय श्रीबाष्यगारररुळिच्चॆय्द श्रीबाष्यम्।

मुदल् अत्यायम्। मुदल्बादम्। DOXOXO) • श्री षाषम्। विन्दविवियदवा तॊॆक्षrक्षॆ । तिरसि विवॆ वहणि श्री निवासॆ लवद ८८ वासिनु यॆषी वरवा ॥ श्रीबाष्यत्तिऩ् तमिऴ् मॊऴिबॆयर्प्पु। OC समस्त पुवऩङ्गळुडैय सृष्टि, स्तिदि, सम्हारादिगळै लीलैयाग उडैयवऩुम्; वणङ्गिऩ पऱ्पल पक्तर्गळैयुम्, प्रबऩ् ऩर्गळैयुम्, अवर्गळ् सम्बन्दम् पॆऱ्ऱवर्गळैयुम् रक्षिप्पदिल् प्र ताऩ सङ्कल्पमुळ्ळवऩुम्; वेदान्दत्तिल् विशेषित्तु प्रगा सिप्पवऩुमाऩ प्रह्ममॆऩ्ऱु प्रसिद्धिबॆऱ्ऱ श्रीनिवासऩिडत् तिल् ऎऩक्कु पक्तिरूपमाऩ ज्ञाऩम् निलैबॆऱ्ऱिरुक्कवेण्डुम्। श्रीसुदर्सऩबट्टररुळिच्चॆय्द श्रीस्तप्रकाशिगैयिऩ् तमिऴ् मॊऴिबॆयर्प्पु। वाष विरदा श्री नियिल् काणानियिऴ ररणरऩण यागि वूणदादिहा । हरि २ श्रीजाष्यम्। १। पक्तागळुक्कु अबीष्टङ्गळैक्कॊडुप्पवऩुम्, हस्तिगिरिक्कु इऱैवऩुम्, सम् पत्तुक्कळुक्कु निदियाग इरुप्पवऩुम् (लक्ष्मिक्कु नित्यवासस्ताऩमाग इरुप्पवऩुम्) करुणैक्कडलुम्, रक्षणत्तिल् समर्त्तऩुम्, वणङ्गिऩवर्गळिऩ् तुऩ्बत्तै, अल्लदु पाबत्तै अबगरिप्पवऩुमाऩ हरियै नाऩ् सरणमडैगिऱेऩ्। वहिरलुबॆयषि जॆलादिवबूदॆ हाषा नऴ१ यॆनावाहदहूर्गव व ऱुया विष८ त २। उळ्ळुम् पुऱमुमुळ्ळ इरुळै अडियोडु अऱुक्कुम् तऩ्मै वाय्न्द सू तर्सऩ मॆऩ्गिऱ जोदियै वन्दऩम् सॆय्गिऱेऩ्।-ऎदऩाल् लक्ष्मियै तरित्तुक्कॊण्डिरुक् किऱ (वासुदेवऩ् ऎऩ्गिऱ) वस्तुवाऩदु तडैयऱ्ऱदाऩ सङ्कल्पत्तुडऩ् कूडिय ताग प्रकाशिक्किऱदॆऩ्ऱु (मगाऩ्गळ्) अऱिगिऱाागळो। ऐनायगऩूवॆन हेदा लाादॆनव उववरहितवॆषाय नजॊ वासाय विषवॆ ३। युक्तिगळाल् असैक्कवॊण्णाद सिऱन्द न्यायङ्गळिऩ् समूहत्तालुम्, महा पारदत्तालुम्, वेदार्त्तविशदीगरणम् सॆय्दवरुम्, विष्णुस्वरूपियागवुमिरुक्किऱ व्यासमहर्षिक्कु वन्दऩम्। हॆ राजा नव नजाय नवोज्यॊऱिनॆ १ ८ यादि कुणाजाजस्पीर ४। योगिगळुक्कुळ् सिऱन्दवराऩ अन्द रामाऩुजाचार्यरुक्कु नाऩ् वन्दऩमळिक् किऱेऩ्।- ऎवर् श्रुतिगळुडैयवुम् स्मृतिगळुडैयवुम् (प्रह्म) सूत्रङ्गळुडैय वुम् उळ् ज्वात्तैत्तणियुम्बडि सॆय्वित्तारो। वनेह वादारद। वगाविजनसूषण्डि हाषल२।तवूषा नाडि जीवयदि जाजवि ह स नाऩ् ऎऩ्ऩैक् ५। श्रीवत्सवंसत्तुक्कु अलङ्गारमाग इरुक्किऱ अन्द वरदासारियरै वन्दऩम् सॆय्गिऱेऩ्।- ऎवर् पाष्यमागिऱ अम्रुदत्तैप्परुगच्चॆय्दु कूड नऩ्गु जीविक्कच्चॆय्गिऱारो। आवषॆ उणवागार वाष ना अवावाऴ् । वर स्हणायगु पॊषि हुडåक्ष)तॆ । ६। वेऱु ऒरु रङ्गविमाऩम् पोल् प्रणवागारमाग प्रकाशिक्किऱ पाष्यत्तै सरणमाग वरिक्किऱेऩ्।- ऎदिल् प्रह्मत्तिऩ् *शेषित्वमाऩदु स्पष्टमागक्काणप् पडुगिऱदो। तदषु त, ञाषॆ त,या ता हJउसुजॆ । ऩुवदिववषॆ, ह उjष। श्री र । सयाज नि ! ७। वेदान्दङ्गळिल् केट्कप्पट्टवरुम्, पाष्यत्तिल् मऩऩम् सॆय्यप्पट्टवरुम्, ह्रुदयगमलत्तिल् त्याऩिक्कप्पट्टवरुम्, श्रीरङ्गक्षेत्तिरत्तिल् काणप्पट्टवरु माऩ श्रीदरऩै नाऩ् सरणमडैगिऱेऩ्। *शेषित्वम् - पिऱागळाल् उण्डु पण्णप्पट्टिरुक्किऱ अदिसयत्तै (मेऩ्मै यै)त्ताङ्गि इरुत्तल्। श्रीषाष्यम्। ऩाल्, ता वा कणॆ! उरषवयम्, वॆ निषियहितवम् UO T तवॊ ऎऩ्गिऱ श्रुतियिऩ् अरत्तम् अऩुसन्दिक्कप्पट्टदुडऩ् अन्द श्रुतियिऩाल् प्रदिबादिक् कप्पट्ट परमात्मा श्रीरङ्गनादऩॆऩ्ऱुम् निच्चयिक्कप्पट्टदु। काण जॆयणु वूजा तारय सादिगा: t ऐयषु क्षविदारिष। सह सवगु स्वा ८। प्रमाणमुम्,प्रमेयमुंसत्वोत्तरर्गळाऩ प्रमाताक्कळुम् ऎल्ला विडत्तिलुम्, ऎप्पॊऴुदुम् सेर्न्दु अरिष्टम् नशिक्कुम्बडि ऐयम् पॆऱुवार्गळाग। कवि तासु¢हीरा राजा नीजू सा व नॆऱि पूा:! ९। विस्तारमिल्लाददुम्, मिक्क काम्बीर्यमुळ्ळदुमाऩ श्री रामाऩुजमुऩियि ऩुडैय वाक्कुगळ् प्रसादगुणत्ताल् तऩ्ऩुडैय करुत्तऩैत्तैयुम् तिडमागक् काण्बिक्कवेण्डुम्। T श्री रामरादैया इव्वाससजानऴ वावॊविजयिनवेद० लाषमुगिरववडि४ ] १ १०। श्रीरङ्गनादऩुडैय आज्ञैयिऩाल् अडैयप्पट्ट व्यासर् ऎऩ्गिऱ नाम तेयत्तै वगित्तवऩुम्, वाक्विजयिबट्टरिऩ् पुत्रऩुमाऩ सु तर्सऩऩै श्रीबाष् यत्तिलुळ्ळ पक्तियाऩदु (श्रीबाष्य विवरणत्तिल्) ऎवियदु। F उद कागॆय यॊजिॆॆद। स्ळगऩ् य जुन य आगायद ११। आचार्यर्गळिडमिरुन्दु केट्कप्पट्टदुम्, अवर्गळाल् प्रयोगिक्कप्पट्टिरुक् किऱ सप्तङ्गळोडु सेर्क्कप्पट्टिरुप्पदुमाऩ अरत्तमाऩदु अऱिय विरुप्पमुळ्ळवर् कळिऩ् सौकर्यत्तिऱ्काग ऒऩ्ऱु सेर्त्तु प्रकाशिप्पिक्कप्पडुगिऱदु। न वॆदि हाषनायश्री तााहितय करदि: ञॆॆज कोगणिगॆॆॆवषा नॊवॆक्षाहाष)विदॆॆॆस:१ १२। श्रीबाष्यत्तिऩ् अर्थम् अऩैत्तैयुम् ऎवऩ् अऱियत्तिऱमैयुळ्ळवऩ्! ऎऩ्ऩुडैय इन्द विवरणक्रन्दमाऩदु ऎन्द अंसम् (आचार्यरिडत्तिलिरुन्दु ऎऩ् ऩाल्) केट्कप्पट्टिरुक्किऱदो अदु (उलगत्तिल्) निलै पॆऱुवदऱ्काग। तऩवाऩ्गळाल् कागणिगै पोल, श्रीबाष्यत्तिल् विशेषप्रज्ञैयुळ्ळवर्गळालुम् कूड इन्द च्रुदप्रकाशिगै उपेक्षिक्कत्तक्कदल्ल। प्रमाणम् प्रमेयम् प्रमाता ऎ प्रसादम् $कागणिगा

प्रमागरणम्। प्रमाणत्तालऱियत्तक्क वस्तु। प्रमाणत्ताल् वस्तुवै अऱिबवऩ्। विरैवाग अर्थत्तै उणर्त्तुम् सप्तसक्ति ऒरु सिऱु नाणयम्। अदावदु ऒरु पैसा। ञाषु ऎदु। श्रीलाष्युम्। व ४ तुविवरणॊदय यदिवदिवबूनावलूर्। नवावर तयामाजीराडि नवक्षिदि पूदादिउरॆ जनस्तिराम् वूषव केत्रासहि नग: वूद क्षावॊ टिjऩा• अन १३। यदिराजर् तामरुळिच्चॆय्द पाष्यत्तैत्तामे व्याक्याऩित्तिरुप्पारे यागिल् व्याक्याऩवाक्कुगळिलुळ्ळ अप्पडिप्पट्ट काम्बीर्यत्तिऩाल् अदै विवरिप् पदऱ्काग मऱ्ऱॊरु व्याक्याऩम् वेण्डुम्। अदुवुम् अर्थगाम्बीर्यमुळ्ळ तादलाल् अदैयुम् विवरिक्क मऱ्ऱॊरु व्याक्याऩम् वेण्डियिरुक्कुम्। इव्वण्णम् वस्तै एऱ्पडुम्। मिदमाऩ मदियै उडैयवर्गळो अन्द श्रीयदिबदियिऩ् वाक्कुग ळुक्कु वॆगुदूरत्तिलेये निऱ्कत्तक्कवर्गळ्। सर्वज्ञऩाऩ परमात्मावैये नाडि श्रीबाष्यत्तिऱ्कु ऒरु व्याक्याऩम् सॆय्दरुळवेण्डुमॆऩ्ऱु वेण्डिक्कॊळ्वो मॆऩ्ऱाल् अवर् नम्मुडैय कण्गळुक्कुप्रत्यक्षमागक्कूडिय उरुवत्तुडऩ् यवरल्ल। आगैयाल् अन्द पाष्यम्, अन्द पाष्यत्तैच्चॆय्दरुळिऩवर्, अन्द हरि, ऎल्लारुम् नम्मिडत्तिल् अऩुक्रहम् सॆय्यक्कडवर्गळ्। कूडि इष्टानिष्टङ्गळैयुम्, अवऱ्ऱिऩ् सादऩङ्गळैयुम् मुऱैये पॆऱुवदिलुम्, विडुवदिलुम् विरुप्पमुऱ्ऱवर्गळुम्, प्रमाणादीऩमाऩ प्रमेयनिच्चयमुळ्ळवर्गळु माऩ ऎल्ला पुरुषर्गळुक्कुम् अलौगिग $ पुरुषार्त्तमागवुम्, अदऱ्कु सादऩ रूपमागवुमिरुक्किऱ वस्तुवाऩदु सप्तप्रमाणत्तालेये अऱियत्तक्कदु। अदिलुम् पुरुषबुत्ति दोषमावदाल् अऴुक्कडैयाद वेद मॆऩ्गिऱ अक्षर रासिये मुक्यप्रमाणमाग आच्रयिक्कत्तक्कदॆऩ्बदु चित्तम्। अन्द वेदत्तिलुम् मुन्दिऩ भागमाग इरुक्किऱ कर्मगाण्डमाऩदु पसु, पुत्र, व्रुष्टि, अऩ्ऩम्, स्वर्गम् मुदलाऩ ऐहिगङ्गळैयुम् ऎ आमुष्मिगमाऩ सर्वाबीष्टङ्गळैयुम् प्रदि पादिक्किऱदाग अऱियप्पडुगिऱदु। परमबुरुषार्त्तत्तैयुम्, अदऩ् सादऩङ्गळैयुम् अलौगिगम् - शास्त्रत्तालऱियत्तक्कदु। * पुरुषार्त्तम् - धर्मम्, अर्थम्,कर्मम्, मोक्षम्, पुरुषर्गळाल् (वेण्ड)प्पडुवदाल् पुरुषार्त्तम् ऎऩ्ऱु पॆयर्। अर्थिक्क वेदम् - वेदयदि - अऱिविक्किऱदु (धर्माधर्मङ्गळै) ऎऩ्गिऱ सप्त व्युत्पत्ति यिऩाल् वेदमॆऩ्ऱु कूऱप्पडुगिऱदु। तु योगरूडमाऩ पदम्। प्रत्यक्षेणाऩुमित्या वा यस्तूबायो न वित्यदे। एनम् विदन्दि वेदेन तस्मात् वेदस्य वेददा ऎऩ्ऱु वेदबाष्यत्तिऩ् तुडक्कत्तिल् सायणरुम् निरुक्ति कूऱियिरुक्किऱार्।(इदऱ्कु अर्थम्) प्रत्यक्षत्तालुम् अऩुमिदियिऩालुम् उलगत्तिल् ऎन्द इष्ट प्राप्तियुपाय मुम्, अनिष्टनिवृत्तियुपायमुम् अऱियप्पडुगिऱदिल्लैयो अप्पडिप्पट्ट उपायङ् गळै अऱिवदऱ्कु सादऩमाग इरुप्पदाल् इदै वेदमॆऩ्ऱु (पॆरियोर्गळ्) अऱि किऱार्गळ्। *ऐहिगबलम् - इन्द उलगत्तिल् अऩुबविक्कक्कूडिय क्रुहम्, आरामम्,क्षेत्रम् पसु, पुत्रऩ्,पार्यै मुदलियदु। ऎ आमुष्मिगबलमावदु

स्वर्गम्, स्वराज्यबालऩम्, । सत्यलोकवासम् मुदलियदु।श्रीलाष्यम्। सॆय्यप् तॆरिविप्पदु अदऱ्कु मेऱ्पट्ट प्रह्मगाण्डम्। अदु पूर्वाचार्यर्गळुक्कु अबिमद माऩ मुक्तिराजमार्गत्तिऱ्कु मुट्कळ्बोऩ्ऱ पल कुत्रुष्टिगळुडैय अऩेग तुर्वसऩङ्गळाल् अऴिवुण्डायिऱ्ऱु। अन्द कुत्रुष्टिगळ् काट्टिऩ कॊडिवऴियिल् इऴिन्दु मयङ्गुगिऱ उलगत्तै उज्जीविक्कच्चॆय्य वेण्डुमॆऩ्गिऱ ऎण्णत् तिऩाल् नऩ्गु आराय्न्दु, नऩ्ऱु, तीदॆऩप्पगुत्तु अऱिवदिल् समर्त्तर्गळाऩ पूर्वाचार्यर्गळाल् परिसयम् सॆय्यप्पट्टुळ्ळदुम्, पुरादऩमागवे इरुप्पदुमाऩ नल्वऴियै मुट्कळिल्लामल् सॆय्दु परमबुरुषार्त्तत्तै वेण्डुगिऱ सेदऩर् कळै कृतार्त्तर्गळागच्चॆय्वदऱ्कु संसारत्तिलुळ्ळ ताबत्रयत्ताल् मिगवुम् वरुन्दुगिऱ जऩङ्गळिऩ् अत्रुष्टवैबवत्तालवदरिक्कुम्बडि सॆय्विक्कप्पट्टवरुम्, परमकारुणिकरुमाऩ्, भगवाऩाऩ्, श्रीबाष्यगारराल् सारीरगाशास्त्रमाऩदु व्याक् याऩम् सॆय्दरुळप्पट्टदु। व्याक्याऩम् सॆय्यत्तक्क क्रन्दङ्गळ् महर्षिगळाल् सॆय्यप्पट्टवैगळ्। अवैगळुक्कु व्याक्याऩङ्गळुम् महर्षिगळाल् पट्टिरुक्कुमागिल् अवैगळे अऩुसरिक्कत्तक्कवैगळ्। रिषियाग इल्लाद वऩ् सूक्ष्मदर्सि आगाऩ्। रिषियिऩ् अबिप्रायत्तै रिषिये ताऩाग अऱि वदऱ्कुत्तगुदियुळ्ळवऩ्। मन्दबुत्तियुळ्ळ मऱ्ऱवऩ् अऱियाऩ्। ऒरे रिषियिऩाल् सॊल्लप्पट्टिरुक्किऱ वसऩङ्गळुक्कु अनयोऩ्यम् विरोदम् वरिऩ् पूर्वबक्ष *पिप्रायम् वैबववादम् मुदलिय कारणङ्गळाल् अविरोदम् ऎऱ्पडुत्तत्तक् कदु। पल वक्ताक्कळिऩ् वसऩङ्गळुक्कु विरोदम् ऎव्विदत्तालुम् परिहरिक्क मुडिया मऱ्पोऩाल् ऎदु युक्तिक्कु इसैन्दिरुक्कुमो अदुवे एऱ्ऱुक्कॊळ्ळत्तक्कदागुम्। आदलाल् दोषमिल्लै। ऎवर्गळ् व्याक्याऩिक्कत्तक्क क्रन्दङ्गळुम्, व्याक् याऩङ्गळुमिरुक्क अवैगळै अऩादरित्तु, अवैगळुक्कु विरुत्तमाऩ क्रन्दङ्गळैच् चॆय्गिऱार्गळो अवर्गळ् आक्रहत्तिऩाल् कवरप्पट्ट मऩदैयुडैयवर्गळ्; पण्डिदर्गळ् ऎऩ्गिऱ ऎण्णमुळ्ळवर्गळ्; पाण्डित्यत्तै वॆळियिडुवदिल् नोक्क मुळ्ळवर्गळ्; ऎऩ्बदिल् अवर्गळुडैय क्रन्दबिरविरुत्तिये प्रमाणमागुम्। श्रीबाष्यगाररैत्तविर्त्त मऱ्ऱ सू द्रव्याक्यादाक्कळ् आर्षव्याक्याऩङ् गळै मीऱि नडन्दवर्गळॆऩ्बदु ‘उपासत्रैवित्यात्, सर्वत्रप्रसिद्धोपदेशात्, पूमा सम्ब्रसादात्, अत्युपदेशात्, तहर उत्तरेप्य: इवै मुदलाऩ सूत्रङ् गळिल् नऩ्गु स्पष्टमाग एऱ्पडुगिऱदु। इन्द पाष्यत्तिलो ऎऩ्ऱाल् वृत्ति क्रन्दत्तै अऩुसरित्तल् पिरदिक्ञै सॆय्यप्पट्टिरुक्किऱदु। परिहरिक्क मुडियाद पादगङ्गळ् अऱियप्पडामैयाल् अन्द प्रदिक्ञैयाऩदु मऩदॊप्पिच्चॊल्लिय तल्लवॆऩ्ऱु सन्देगिक्कत्तक्कदल्ल। आऩालुम् कर्म मीमांसैयिल् सिऱ्सिल कुत्रुष्टिगळ् - वेदविरुत्तार्त्तङ्गळै उरैप्पवर्गळ्। रिषि - योगदशैयिल् मन्त्रङ्गळै नेरिल् काण्बवर्। पॆयरुण्डु। वेदत्तिऱ्कुम् इन्दप्

  • पूर्वबक्षम् - निच्चिदमाऩ हित्तान्द वसऩत्तिऩाल् पादिक्कप्पडुगिऱ युक्तियिल् लाद कक्षि। वैबव वादम्-ऒरु अर्थत्तैप्पुगऴ्वदिल् नोक्कत्तुडऩ् कूडिय वादम्; अल्लदु ‘इप्पडियुम् सॊल्वोम्’; आक्षेपणै एऱ्पट्टाल् समर्त्तिप्पोम्।’ ऎऩ्ऱु विद्यैयिल् तेट्टैयाल् कूऱप्पडुम् वसऩम्: इदै प्रळॆडि वादमॆऩ्ऱुम् सिलर् कूऱुवार्गळ्।
  • आर्षम् - रिषिगळाल् कूऱप्पट्टदु। वृत्ति - पोदायऩ महर्षियिऩाल् मूलमायुमुळ्ळ क्रन्दम्। मीमांसा -विसारणै। कूऱप्पट्टुळ्ळदुम् श्रीबाष्यत्तुक्कु श्रीलाष्यम्। कळिल् पिऱ्पट्टिरुक्किऱ व्याक्यादाक्कळाल् कुऴप्पम् उण्डुबण्णप्पट्टिरुक्किऱदु। आयिऩुम्, अन्दक् कर्ममीमांसैयिल् (मन्त्रङ्गळिऩ्) प्रयोगमार्गत्तिल् तडुमाऱ्ऱ मिल्लामैयाल् अऩुष्टाऩमात्रत्तैच् चार्न्ददायुळ्ळ स्वर्गम् मुदलिय पल् हित्तियाऩदु तेवदैगळिऩ् स्वरूपम्। अन्द देवतास्वरूपत्तिऩ् उण्मैयाऩ निलैमै सत् कार्यवादम् मुदलियवैगळिऩ् अऱिवैक्करुदादॆऩ्ऱुम्, परमबुरु षार्त्तमाऩ मोक्षमाऩदु ञाऩमॊऩ्ऱिऩालेये सादिक्कत्तक्कदाग इरुप्पदिऩाल् ञाऩमार्गत्तिल् तडुमाऱ्ऱमेऱ्पडुवदु i आत्महाऩियै उण्डुबण्णक्कूडिय तागैयाल् अदऱ्कु विपरीतमाऩ ज्ञाऩङ्गळ् अवसियम् परिहरिक्कत्तक्कवैगळॆऩ्ऱुम् (पिन्दिऩ मेल्) भागमागिय प्रह्ममीमांसैयिलुम् अन्दन्द अर्थङ्गळुक्कु सादगङ् गळागक्कूऱप्पट्टिरुक्किऱ मुऩ् भागत्तैच्चार्न्द अर्थङ्गळ् नऩ्गु काण्बिक्कप् पट्टेयिरुक्किऱ रीदियिऩाल् सॊल्लप्पडामलिरुन्दबोदिलुम् सिक्षक्षिक्कत्तक्क अर्थङ् गळ् सुलबमाग निर्वहिक्कत्तक्कवैगळॆऩ्ऱुमॆण्णि भगवाऩ् श्रीबाष्यगारर् प्रह्मसूत्रङ्गळैये विवरिक्कत्तुडङ्गुगिऱार्। इव्वण्णम् तुडङ्गवेण्डुमॆऩ्ऱु विरुम्बप्पट्ट प्रबन्धमाऩदु इडैयू ऱिऩ्ऱि मुडिवु पॆऱुवदऱ्कागवुम्, अबिवृत्ति अडैवदऱ्कागवुम्, स्मृतियिलुम् आचारत्तिऩालुम् चित्तमाऩ इष्टदेवदोबासऩ रूपमाऩ मङ्गळत्तै साप्त माग अऩुष्टिक्किऱार्। (‘अगिल्’ ऎऩ्गिऱ पदत्तै मुदऩ्मैयागक् कॊण्ड सलोकत् तिऩाल्) ‘मङ्गळासारयुक्तानाम् नित्यञ्ज प्रयदात्मऩाम्, जपदाम् जूह्वदाञ्जैव विनिबादो न वित्यदे " ऎऩ्ऱल्लवो शृति कूऱुगिऱदु; ऎल्ला क्रन्दक्कारर्ग ळालुम् आसरिक्कप्पडुगिऱदु; केट्पवरिऩ् मऩस्समादाऩत्तिऩ् पॊरुट्टु सास्त् रार्त्त सङ्क्षेपमुम्, सॆय्यप्पडुगिऱदु। ऎव्वाऱॆऩिल्, सोदऩासूत्रत्तिऩाल् धर्मत्तिऩुडैय स्वरूपमुम्, प्रमाणमुम् च्रुत्यर्त्तङ्गळाल् निरूपिक्कप्पट्टिरुक् किऩ्ऱऩ। केट्पवर् विषयङ्गळै सुलबमागत्तॆरिन्दु कॊळ्वदऱ्काग विरिवाऩ विष यङ्गळैच्चॊल्बवऩ् तुडक्कत्तिल् सुरुङ्ग ऎडुत्तु उरैप्पदु उलगत्तिल् पिरचित्तमे। वेदत्तिल् मुन्दिऩ भागम् कर्माक्कळैये प्रदिबादिप्पदाल् कर्मगाण्ड मॆऩ् ऱुम्, पिन्दिऩ उपनिषत् भागङ्गळ् प्रह्मत्तै निरूपिप्पदाल् प्रह्मगाण्डमॆऩ्ऱुम् कूऱप्पडुगिऱदु। देवता -होमम् सॆय्यप्पडुगिऱ हविस्सुक्कु उत्तेच्यमाऩ व्यक्ति। तेव एव देवता, स्वार्त्तत्तिल् तल् प्रत्ययम्। सत्कार्यवादम् कारणवस्तुविऩिडत्तिल् सूक्ष्ममाग ऒडुङ्गि इरुन्द कार्यमे पिऩ्बु स्तूल रूपत्तुडऩ् वॆळिप्पडुगिऱदॆऩ्ऱु कूऱुदल्। आत्मा -(आप्ऩोदि) सेदऩासेदऩङ्गळ् अऩैत्तैयुम् व्यापित्तिरुक्किऱाऩ् ऎऩ्बदिऩाल् - मूऩ्ऱु विदमाऩ मङ्गळङ्गळ्:- कायिगम्, वासिगम्, माऩसम्। सोदऩासूत्रम् सूत्रम्। $(मङ्गळा) ‘सोदऩालक्षणोर्त्तोयर्म:’ ऎऩ्गिऱ पूर्वमीमांसा मङ्गळासारत्तोडु कूडियवर्गळुम्, ऎप्पॊऴुदुम् परिशुद्धमाऩ चित्तवृत्ति उळ्ळवर्गळुम्, (मन्त्रङ्गळै) जपिक्किऱवर्गळुम्,(सान्दिग, पौष्टिग) होमङ्गळैच्चॆय्बवर्गळुमाऩ (सादुक्कळुक्कु) (ऒरुविदमाऩ) अऩर्त्तमुम् उण् डागादु। श्रीषाष्यम्। ऎ “इष्टम् हि विदुषाम् लोके समासव्यासदारणम्।’ ऎऩ्ऱु वसऩम्। शास्त्रार्त् तत्तिऩ् सङ्क्षेपत्तिऩाल्$ वस्तुनिर्देशमुम्, पवदु’ ऎऩ्बदिऩाल् आसीर्वादमुम् सॆय् यप्पट्टवैगळाग आगिऩ्ऱऩ। ‘विन्द’ ऎऩ्ऩुम् ‘पक्तिरूपा’ ऎऩ्ऩुम् पदङ्गळाल् प्रह्मविषयत्तिल् वणक्कम् अऱियप्पडुवदाल् प्रणाममुम् पलित्तदु। ‘णमु प्रह् वत्वे’ ‘वणक्कम्’ ऎऩ्ऱल्लवो तादु। इव्वाऱाग मूऩ्ऱु विदमाऩ मङ्गळमुम् सॆय् यप्पट्टदाग एऱ्पडुगिऱदु। सलोकत्तिऩ् मुदल् पादत्तिऩाल् मुन्दिऩ इरण्डु अत् यायङ्गळिऩ् अर्थम् सुरुङ्ग प्रदिबादिक्कप्पट्टदु। इरण्डावदु पादत्तिऩाल् पिन् दिऩ इरण्डत्यायत्तिऩुडैय अर्थम् सङ्गिरहिक्कप्पट्टदु। कर्ममीमांसैयिल् प्रदिबादिक्कत्तक्क विषयबेदत्ताल् *षट्कबेदम्बोल् इङ्गेयुम् विषयम्, विषयि ऎऩ्गिऱ प्रदिबात्यबेदत्ताल् त्विगबेदम् एऱ्पडुगिऱदु। उपायम्, उबे यम् इरण्डुम् शास्त्रत्ताल् प्रदिबादिक्कत्तक्कवैगळ्। प्रह्ममाऩदु + हित्तो पायमागवुम्, उपेयमागवुमिरुक्किऱदु। पक्तियाऩदु सात्योबायम्। इन्द च्लो कत्तिलुळ्ळ ऎऴाम् वेऱ्ऱुमैप्पदङ्गळाल् हित्तोबायरूपमायुम् उपेयमायुमिरुक् किऱ प्रह्मम् सॊल्लप्पडुगिऱदु। उण्डागुदलॆऩ्गिऱ अर्थत्तै उणर्त्तुवदाल्, पुवऩ’सप्तम् कार्यवर्गत्तैक्कुऱिक्किऱदु। रूडिसक्तियिऩाल् अन्दक्कार्यवर्गङ् (इष्टम्) - उलगत्तिल् सुरुङ्गच्चॊल्लियदै विरित्तुरैप्पदु अऱिञर्गळुक्कु इष्टमऩ्ऱो। वस्तु निर्देशम् कूऱुदल्। तादु —

क्रियावाचकम्। क्रन्दत्तिऩाल् प्रदिबादिक्कत्तक्क मुक्यविषयत्तैक् *षट्कम् आऱु अत्यायङ्गळडङ्गिय ऒरु क्रन्दसन्दर्प्पम्। विषयम् विषयि

निरूपणत्तिऱ्कु उरित्ताऩदु। विषयत्तुडऩ् कूडियदु। त्विगम् इरण्डु अत्यायङ्गळडङ्गिय ऒरु क्रन्दसन्दर्प्पम्। सारीरगसास् त्रत्तिलुळ्ळ नाऩ्गु अत्यायङ्गळुम् इरण्डु विगङ्गळागप्पिरिक्कप्पट्टिरुक्किऩ्ऱऩ। मुदलावदाऩ समऩ्वयात्यायम्, इरण्डावदाऩ अविरोदात्यायम्, इव्विरण्डुडऩ् कूडिऩ क्रन्दसन्दर्प्पमाऩ्दु विषयत्विगम् ऎऩ्ऱु कूऱप्पडुगिऱदु। एऩॆऩिल्, सेद ऩासेदऩ विलक्षणमायुम्, अगिलजगदेक्कारणमायुम् इरुक्किऱ प्रह्ममाऩदु रदि- पात्यविषयमाग इरुप्पदाल् अदऱ्कुमेलुळ्ळ सादऩात्यायम्, पलात्यायम् इव्वि रण्डुडऩ् कूडिऩ क्रन्दसन्दर्प्पमाऩदु विषयत्विगमॆऩ्ऱु कूऱप्पडुगिऱदु। एऩॆ ऩिल्, इदिलुळ्ळ उपासऩैयुम्,पलमागिय परिपूर्णप्रह्माऩन्दाऩुबवमुम् प्रह् मत्तै विषयीगरित्तुक्कॊण्डिरुप्पदाल्। हित्तोबायम्

हित्तमाऩ उपायम्। मऩिदऩुडैय प्रयत्ऩत्ताल् पक्ति- प्रपत्तिगळैप्पोल् सादिक्कत्तगाददाग इरुप्पदाल् इन्दप्पॆयर्। उपायत्ताल् नाडत्तक्कदु। उपेयम् रूडम्

१ रूडिसक्तियिऩाल् अल्लदु सङ्गेदत्ताल् अर्थत्तै उणर्त्तुगिऱ सप्तम्। पदङ्गळ् रूडम्, यौगिगम्,योगळूडम्, यौगिगरूडम्, ऎऩ नाऩ्गु वगैप् पट्टिरुक्किऩ्ऱऩ। अवयवार्त्तत्तिऩ् पॊरुत्तत्ताल् पॊरुळै विळक्कुम् सप्तम् यौगिगम्। अवयवसक्तियिऩालुम्, रूडियिऩालुम् ऒरे पॊरुळै उणर्त्तुम् सप्तम् योग रूडम्। योगसक्तियिऩालुम्, रूडियिऩालुम् तऩित्तऩिप्पॊरुळ्गळै उणर्त्तुम् पदम् यौगिगरूडम्। अ श्रीलाष्यम्। कळुगगुक्कारणमाऩ कुयवऩ् मुदलियवर्गळुक्कु विलक्कम्। पुवऩसप्तमो मिगप् पॆरिदाग इरुक्किऱ कार्यविशेषत्तिल् रूडियुळ्ळदु। ‘अगिल्’ ऎऩ्गिऱ पदत्ताल् ऎल्ला इडङ्गळिलुम्, ऎक्कालङ्गळिलुम् उळ्ळ अण्डसमूहङ्गळ् कूऱप्पडुगिऩ्ऱऩ। अदऩाल् नाऩ्मुगऩ् मुदलियवर्गळ् विलक्कप्पट्टवर्गळ्। कॊञ्जम् अल्लदु सिदऱिऩदु किलम् ; अप्पडियिल्लाददु अगिलम्। कार्यङ्गळिल् प्रह्मत्तिऩुडैय सृष्टि मुदलिय सॆय्गैगळुक्कु विषयमागाददु ऒऩ्ऱुमिल्लै ऎऩ्ऱु पॊरुळ्। इन्द + व्यदिरेग वसऩत्तिऩाल् उलगङ्गळ् पॆरुम्बाऩ्मैयाग प्रह्मसृष्टियादिगळुक्कु विषयमे; सिलदु विषयमल्लामलुमिरुक्कलामॆऩ्गिऱ सन्देगम नीक्कप्पट्टदु। इदु ‘उऩक्कुत् तॆरियाददॊऩ्ऱुमिल्लै’ ऎऩ्बदु पोऩ्ऱदु। आगैयाल् ‘सकल’ ऎऩ्ऱु १ अऩ्वय मुगत्ताल् कूऱप्पडविल्लै। अगारत्तिऩाल् करन्दत्तिऩदु आरम्बम हित्तिप्पदिऩ् पॊरुट्टु ‘निगिल’ ऎऩ्ऱु कूऱविल्लै। “अ इदि भगवदो नारायणस्य प्रदमाबिदा ऩम्, भगवदो वाचकम् मगारम् प्रयुञ्जानन किन्नम मङ्गळम् न कृतम्;’’ ऎऩ्ऱुम् पॆरियोर्गळाल् उरैक्कप्पट्टिरुक्किऱदु। इङ्गु अगारत्तै भगवत्वाचकमागच् चॊल्वदिल् करन्दगाररुक्कुक्करुत्तु इल्लाविट्टालुम् भगवाऩैप्पॊरुळाग उणात् तुम् सक्तिसम्बन्दम् इन्द अक्षरत्तुक्कु इरुप्पदाल् अगारम् मङ्गळगरमाऩदु। अ इ उण्’ ऎऩ्गिऱ इडत्तिल् अगारम्बोल। न ऎऩ्गिऱ अव्ययत्तिऱ्कु निषेदत्तैच् चॊल्लुम् तऩ्मै इरुन्दबोदिलुम् निषेदिक्कत्तक्क वस्तुवैच्चार्न्दु (सन्दर्प् पत्तिऱ्कुत्तक्कबडि) मङ्गळमुम्, अमङ्गळमुम् पॊरुळ् आदलाल् कुऱैवै मऱुत्तु सीर्मैयैक्काट्टुवदिल् निष्प्रत्यूसमुबास्महे इदु मुदलाऩ निर्देशम्बोल इदुवुम् मिक्क मङ्गळगरमाऩदु। ‘अगिल’ सप् तत्तिऩाल् सिदचित्तुक्कळुडैय पेदमुम् कुऱिक्कप्पट्टिरुक्किऱदु। (२८ GOT LO) नित्यनैमित्तिगप्राकृतरूपमायुळ्ळदु। (स्तेमा) स्तिदि अदुवुम् अन्तर् यामि, विष्णुविऩ् अवतारम्, लोकबालर्गळ्, मऩ्वादिगळ्, अरसर्गळ्, मादा, पिता मुदलियवर्गळ् मुगमागच्चॆय्यप्पडुगिऱ पल्वगैप्पट्टुळ्ळदु विवक्षिक्कप् पट्टिरुक्किऱदु। *(पङ्ग:) नित्यम्, नमित्तिगम्, प्राकृतम् ऎऩ मूऩ्ऱु वगैप्पट् टुळ्ळदु। मोक्षमुम् लयत्तिल् अडङ्गिऩदाग इरुन्द पोदिलुम् अदु शास्त्रत् व्यदिरेगम् - सॊल्लक्करुदिय विषयत्तिऩ् इऩ्मैयै मऱुत्तुक्कूऱुदल्। अऩ्वयम् - सॊल्लक्करुदिय विषयत्तै सप्तत्ताल् नेरागक्कूऱुदल्। तात्पर्यमिरुप्पदाल् C अ - ऎऩ्गिऱ अक्षरमाऩदु भगवाऩाऩ नारायणऩुक्कु मुदऩ्मैयाऩ वाचकम् भगवत्वाचकमाऩ अगारत्तै योगिनिऩ्ऱ क्रन्दगर्दावाल् ऎऩ्ऩ मङ्गळम् ताऩ् अऩुष्टिक्कप् पडविल्लै! ऎल्लामङ्गळङ्गळुम् अऩुष्टिक्कप्पट्टऩ ऎऩ्ऱु करुत्तु। सित्- जीवऩ्। असित् - जडवस्तु। * (प्रळयम्)-नित्यम्, नैमित्तिगम्, प्राकृतम् ऎऩ मूऩ्ऱु विदम्। नाळ्दोऱुम् सुषुप्ति समयत्तिल् जीवऩ् आत्माविऩिडम् पोय् लयिप्पदु नित्यप्रळयम्। नाऩ्मुगऩ्उऱक्कत्तै निमित्तमागक्कॊण्डु उण्डावदु नैमित्तिगप्रळयम्। स्तूलमाऩ प्रबञ्जम् मुऴुवदुम् प्रकृतियिल् लयित्तु अदु परमात्माविऩिडम् एकी- पावत्तै अडैवदु प्राकृतप्रळयम्। लयमावदु कारणबूदमाऩ् प्रह्मत्तिऩिडत्तिल् सेदऩासेदऩवर्गङ्गळ् अऩैत्तुम् अदिसूक्ष्म स्वरूपत्तुडऩ् ऒडुङ्गुदल्। अदावदु पिरिक्कमुडियाद ओर् तमाऩ सम्योगविशेषम् इन्द लयमाऩदु मोक्षत्तिलुम् समाऩम्। आऩाल् इन्द श्रीलाष्यम्। तुक्कु मुक्य प्रयोजऩमाऩदाल् इदिल् उट्पडुत्तप्पडविल्लै। आऩदुबऱ्ऱिये आदि सप्तत्तिलुम् उट्पडुत्तत्तक्कदल्ल। अन्द ‘आदि’ सप्तमाऩदु पॊदुवाग इरुप्प ताल् मोक्षमॆऩ्गिऱ अर्थत्तै स्पष्टमाग उणर्त्तुवदऱ्कुक्कारणमागादु। पूर्वाचार्यर्गळाल् तऩित्ते मिक्क स्पष्टमाग मोक्षम् निर्देशिक्कप्पट्टिरुक्किऱदु। ‘जगदुत्पव, स्यिदि, प्रणास, संसार, विमोचनादय:’ ऎऩ्ऱुम्, ‘जगज्जऩ्म, स्यिदि, त्वंसमहाऩन्दैगहेदव:’ ऎऩ्ऱुम् निर्देशङ्गळ्। अव्वाऱे भगवत्पाष्यगाररुम् वेदार्त्तसङ्ग्रहत्तिल्, उत्पव,स्यिदि, प्रळय, संसार, निवर्त्तऩैग,हेतु पूद’ ऎऩ्ऱु निर्देशित्तिरुक्किऱार्। पाष्यत्तिलुम् निगिलजगदु तयविबवमहाऩन्दैगगार णम्’ ऎऩ्ऱु तऩित्ते ऎडुत्तु उरैक्कप्पट्टिरुक्किऱदु। ‘विन्द’ इदु मुदलाऩ पदङ्गळाल् स्यिदियिल् अन्तर्बूदमाऩ स्वर्गम् मुदलिय सांसारिगबलप्रदत्वत् तिऱ्कुत्तऩित्तु निर्देशम् वेण्डुवदिल्लै। असर्दारणमायुम्, परमप्रयोजऩमायु मिरुक्किऱ मोक्षम् ऒऩ्ऱुक्के तऩित्तु निर्देशम् वेण्डुम्। ‘आदि’ सप्तत्ताल् सृष्टि यादिगळुक्कु योक्यमाऩ अन्द: प्रवेशम्, नियमऩम्, मुदलियदु कुऱिक्कप्पडुगिऱदु। अव्विदमागवे पाष्यत्तिल् जगदुत्पत्तिस्ति तिसम्हारान्द: प्रवेशनियमऩादि लीलम्’ ऎऩ्ऱु तामे सॊल्लप्पोगिऱार्। ‘जऩ्म,स्तेम, पङ्ग,’ ऎऩ्गिऱ सॊल्लिऩा लेये अन्द: प्रवेशनियमऩादिगळुम् अर्थचित्तमॆऩ्ऱु पॊरुळ् कॊळ्वदु युक्त मल्ल। अत्यासबक्षत्तिलुम् परिणामबक्षत्तिलुम् अदऱ्कु आर्यिगत्वमिल् लामैयाल् अदै विलक्कुवदिऩ् पॊरुट्टु तऩ्मदत्तिल् तऩित्तुच्चॊल्लत्तक्कदाग इरुत्तलालुम्, सप्तत्तालेये विळङ्गक्कूडियदाग इरुक्क,अदऱ्कु अर्थत्तिऩाल् हित्तियैक्कल्पिप्पदु तगाददालुम्, विरिवागच्चॊल्लप्पट्ट अर्थत्तै सुरुक्कमाग ऎडुत्तु उरैप्पदिल् विवक्षिदम् पॊरुन्दुदलालुम्, अन्द: प्रवेशनियमऩादिगळ् अर्थ हित्तङ्गळॆऩप्पॊरुळ् कॊळ्वदु पॊरुन्दादु। ‘लीला’ सप्तत्तिऩाल् भगवाऩ् परि पूर्णऩाग इरुप्पदाल् पिऱरुक्कु अदीऩऩाग इरामै, तऩ्ऩिष्टप्पडि सॆय्दल्, मुदलिय वैगळ् कूऱप्पडुगिऩ्ऱऩ। इन्द विषयम् महाबारदत्तिल् सॊल्लप्पट्टिरुक्किऱदु। “अप्रमेयो नियोज्यसै यत्र कामगमो वसी, मोददे भगवाऩ् पूदैर्बाल: क्रीडङ्गैरिय " ऎऩ्ऱु। अप्रमेयत्वम् - परिपूर्णऩाऩ इरुत्तल्, अनियोज् यत्वम् - इतर सेदऩऩाल् प्रोणम् सॆय्यत्तगामै। यत्र कामगम् : ऎऩ्गिऱ इन्द पदत्तिऩाल् काऱ्ऱु, जलम्, मुदलियवऱ्ऱिऩ् प्रेरणत्तिऩाल् सम्बविक्किऱ अबुत्तिपूर्वक माऩ सलऩम् मुदलिय सेष्टैगळ् विलक्कप्पडुगिऩ्ऱऩ। अल्लदु तऩ्ऩिच्चैयिऩाल् सॆय्गिऱ प्रवृत्तिक्कुत् तडैयिल्लामै। तऩक्कु अदीऩमाऩ लीलोबगरणङ्गळोडु कूडि इरुत्तल् ‘वसी’ सप्तत्तिऩ् अर्थम्। ऎवऩुक्कु विच्वम् वसमाग इरुक्किऱदो लयत्तिल् लयित्त वस्तुक्कळुक्कु मीण्डुम् मीट्चि उण्डु। मोक्षत्तिल् मीण्डुवरु लिल्लै।इक्कारणम् पऱ्ऱिये आत्यन्दिगलयम् मोक्षमॆऩक् कूऱप्पट्टिरुक्किऱदु। अत्यासबक्षमावदु तु ‘अत्वैद’ हित्तान्दत्तैक्करुदिच्चॊल्लियबडि अत्यासमॆऩ्ऱाल् प्रमम्। किळिञ्जलैप्पार्त्तु वॆळ्ळि ऎऩ्ऱु ऎण्णुदल्बोल् प्रह्मस्वरूपत्तै अऱियामैयाल् अदऩिडम् प्रबञ्जम् ऎऩ्गिऱ प्रमम्।

परिणामबक्षमावदु इदु यादवप्रकाशमदम्। प्रह्ममे सेदऩासेदऩ रूपमागप्परिणमिक्किऱदु ऎऩ्बदु अवर्गॊळ्गै, इदु मिगवुम् पाबगरमाऩ पक्षम्। (अप्र) - प्रत्यक्षादिप्रमाणङ्गळाल् अऱियत्तगादवऩुम्, पिऱराल् एवत् तगादवऩुम्, तडैयऱ्ऱ प्रवृत्तियुळ्ळवऩुम्, उलगङ्गळ् अऩैत्तैयुम् तऩ्वसत्तिल् वैत्तुक्कॊण्डिरुप्पवऩुमाऩ भगवाऩ्, सिऱुवऩ् मरप्पावैगळाल् विळैयाडुवदु पोल्, प्राणिगळाल् विळैयाडुगिऱाऩ्। २य श्रीलाष्यम्। अवऩ् वसी। इन्द्रिय परादीऩमाऩ सेष्टै इल्लामैयैच्चॊल्लुगिऱदागवावदु ‘वसी’ सप्तम् प्रयोगिक्कप्पट्टिरुक्किऱदु। पालगत्रुष्टान्दत्तिऩाल् लीलैक्कु वेऱु प्रयोजऩत्तिल् अपेक्षैयिल्लामै विळक्कप्पट्टदु। इदऩाल् राजाक्कळ् पन्दय मागप्पॊरुट्कळैक्कट्टि आडुम् सूदाट्टम् मुदलियदु विलक्कप्पट्टदु। कार्यवर् कत्तै अपेक्षित्तु भगवाऩुडैय मगिमै मिगप्पॆरिदु ऎऩ्बदु ‘क्रीडनगै’: ऎऩ्ऱ तऩाल् पलित्तदु। प्रयोजगऩुडैय सॆय्गैयऩ्ऱो लीलै, आदलाल् पङ्ग मॊऩ्ऱै मात्तिरम् लीलै ऎऩ्ऱु सॊल्लवेण्डियिरुक्क प्रयोज्यव्यापारङ्गळाऩ जऩ्मस्तिदिगळै ऎव्वाऱु लीलैयॆऩ्ऱु सॊल्ललामॆऩिल्, मऱुमॊऴि कूऱुगिऱार्। “पहुस्याम् प्रजायेय’’ ऎऩ्ऱे श्रुति। अदऩाल् प्रयोजगव्यापारम् पोल् प्रयोज्यव्यापारङ्गळैयुम् लीलै ऎऩ्ऱु सॊऩ्ऩदिऩाल् उबादाऩत्वम् पलित्तदु। ‘लीला’ सप्तत्ताल् निमित्तत्वमुम् चित्तित्तदु। ‘पङ्गादि’ ऎऩ्ऱ सॊल्लै ईऱ्ऱिलुडैय पदसमुदायत्तिऩाल् मुदलत्यायत्तिऩ् अर्थम् सुरुक्कमागक्कूऱप्पट्टदु। पूर्ण कामऩुक्कुच्चॆय्गै ऒऩ्ऱुम् पॊरुन्दादु ऎऩ्गिऱ आक्षेपत्तैप्परिहरिक्किऱ लीला सप्तत्ताल् विरोदबरिहारबरमाऩ इरण्डावदु अत्यायत्तिऩ् अर्थम् सूसिक् कप्पट्टदु। इव्वाऱाग पूर्वत्विगत्तिल् सॊल्लप्पट्ट कारणत्वरूपमाऩ परत्वम् सुरुङ्गक्कूऱप्पट्टदु। अवऩे आच्रयिक्कत्तक्कवऩ् ऎऩ्बदऱ्काग उत्तरत् विगत्तिल् सॊल्लप्पट्टिरुक्किऱ $ अबिगम्मियत्व, मोक्षप्रदत्वरूपमाऩ सौलप् यम् सङ्क्षेपमाग (‘विन्द’ इदु मुदलाऩदाल्) कूऱप्पडुगिऱदु। महामेरु वुक्कुम्, मण्गट्टिक्कुम् उळ्ळ केवलमाऩ मेऩ्मैयुम्, सौलप्यमुम्, नऩ्मै यै अडैयक्करुदि, नाडुगिऱवर्गळुक्कु पयऩ्बडादादलाल् अवैगळै विलक्कुवदऱ्काग इन्द इरण्डु पदमुम् विशेषणङ्गळ्। विशेषमाग वणङ्गिऩवर्गळ् विन्दर्गळ्। न्यासोबासऩ रूपमाऩ ऎल्ला वित्याविशेषङ्गळिलुम् निलैबॆऱ्ऱवर्गळ् विवक्षिक् कप्पट्टिरुक्किऱार्गळ्। पलवाऱाग इरुत्तलुम् “तदुबर्यबि पादरायण:, ऊर्त्वरेदस् सुस” इदु मुदलियदाल् मेले सॊल्लप्पोगिऱ तेवत्व, मऩुष्यत्व, वर्णासरमादि पेदत्तिऩालुम् जऩ्मम्, ऒऴुक्कम,कुणङ्गळ् इवैगळालुमॆऩ्ऱु करुदप्पट्टिरुक्किऱदु। प्रयोजगऩ् -नियन्ता, अदावदु कार्यङ्गळिल् एवुगिऱ प्रबु। प्रयोज्यऩ् - एवलैच्चॆय्गिऱ किङ्गरऩ्। (पहु स्याम्)- विसित्राऩन्दसि तसिऩ्मिच्रव्यष्टिजगत्रूपमाय् नाऩे पहुवाग आगक्कडवेऩ्। अदऱ्काग तेजोबऩ्ऩादि समष्टिरूपमागप् परिणमिगगगगडवेऩ् अत्रदिगरणत्तिल् सॊल्लियबडि सरासरङ्गळऩैत्तैयुम् सम्हरिप्पदु पा मात्मावुक्कु विळैयाट्टे। एऩॆऩिल् अवऩ् स्वतन्त्रऩादलाल्, तऩ्ऩिच्चैयिऩाले वेऱु पलऩै उत्तेसिक्कामल् सॆय्वदाल्। सृष्टि, स्तिदिगळ्, नाऩ्मुगऩ् मुदलियवर् कळालुम्, मादाबिदाक्कळालुम्, सॆय्यप्पडुवदाल् अव्विरण्डुम् प्रयोज्यर्गळुडैय कृत्यम्। अदु अवर्गळुक्कु लीलैयागादु। प्रबुवाल् नियमिक्कप्पट्टल्लवो निर्बन्दत्तुडऩ् अन्दवेलैयैच्चॆय्गिऩ्ऱार्गळ्। आदलाल् सृष्टि, स्तिदिगळ्, प्र योजगऩाऩ परमात्मावुक्कु ऎव्वाऱु लीलैयाग आगुम् ऎऩिल्, ‘पहुस्याम् प्रजा येय’ ऎऩ्ऱु सङ्कल्पित्तु परमात्मा ताऩे सरासारूपियागत्तोऩ्ऱि उळ्ळे प्रवेशम्, नियमऩम् इवैगळाल् अवैगळुक्कु स्तिदियैयुम् सॆय्वदाल् अन्द सृष्टि, स्तिदिगळुम्, प्रयोजगऩाऩ परमात्माविऩ् वियाबारङ्गळे। आगैयाल् मूऩ्ऱु सॆय्गैगळुम् परमात्मावुक्कु लीलै। इव्वाऱु शृति कूऱियदाल् प्रह् मत्तिऱ्कु उबादाऩत्वमुम्, ‘लीलै’ ऎऩ्ऱदिऩाल् अदऱ्के निमित्तत्वमुम्, सित् तित्तदु। अबिगम्यत्वम् - सुलबमाग ऎल्लोरालुम् नाडत्तक्क तऩ्मै। श्रीषाष्यम्। कग भगवत्ज्ञाऩत्ताल् सत्तैयैप्पॆऱुदल् ‘पूद’ सप्तत्तिऩ् अर्थम्।“अस्ति प्रह् मेदि सेत् वेद, सन्दमेनम् तदो विदु:’’ ऎऩ्ऱल्लवो शृति। स्वरूपलाबम् पॆऱ्ऱवर्गळुक्कुम् “तेषायेवा नुगम्बार्त्तमहमक्ञाऩजम् तम :, नासयाम् यात्म पावस्:, तयाबि पुत्तियोगन्दम्, अहम् स्मरामि मत्पक्तम्।’’ इदु मुदलाऩ वसऩङ्गळाल् साक्षात्कार, विरोदिनिवर्त्तऩम् मुदलियदु भगवाऩुडैय पारमागवे यिरुप्पदाल्$ स्वरूप प्रच्युदि सम्बविक्कादु। पूदङ्गळुडैय व्रादम्, पूदव्रादम्। तऩ्ऩै आस्रयित्तवर्गळिऩ् सम्बन्दम् पॆऱ्ऱवर्गळ्गूड अक्कारणत्तिऩालेये भगवाऩुक्कु रक्षिक्कत्तक्कवर्गळाग आगिऱार्गळॆऩ्ऱु अबिप्रायम्।‘आस्पोडयन्दि पितर: प्रन्रुत्यन्दि पितामहा:, वैष्णवो न: कुले जादॊ नस्सन्दारयिष्यदि। ऎऩ्ऱुम्, ‘पसुर्मऩुष्य: पक्षुवा ये स वैष्णवसंस्रया:, तेनैव ते प्रयास् यन्दि तत् विष्णो: परमम् पदम्।’ ऎऩ्ऱुम् वसऩङ्गळ् कीऴ् कूऱिय अर्थत्तैत्तॆरिविक् किऩ्ऱऩ। ‘ब्राह्मणसमाज:’ ऎऩ्गिऱ व्यवहारत्तिल् ‘समाज’ पाप्तम्बोल् ‘व्राद’ पाप्तम् आऱाम् वेऱ्ऱुमैयिलुळ्ळ पूदलप्पदत्ताल् उणर्त्तप्पट्ट अर्थत्तोडु वेऱु पडाद अर्थमुळ्ळदाग इरुक्कवेण्डुमॆऩ्ऱाल्, अव्वाऱु अल्ल। ‘राजपरिषत्’ मुद लिय व्यवहारङ्गळिल् आऱाम् वेऱ्ऱुमैयिलुळ्ळ ‘राज’ पप्तत्ताल् कूऱप्पट्टिरुक्किऱ अर्थत्तैविड वेऱाऩ अर्थम् समुदायत्तै पोदिक्किऱ सप्तत्तिऱ्कुक्काणप्पडुव ताल्, समासत्तिल् अडङ्गिय आऱाम् वेऱ्ऱुमैयाऩदु सम्बन्दमात्रत्तैत्तॆरिविप्प तालुम्, समुदायत्ताल् पोदिक्कत्तक्क अर्थमाऩदु आऱाम् वेऱ्ऱुमैयिलिरुक्कुम् प्तत्ताल् सॊल्लप्पट्टिरुक्किऱ अर्थत्तैक्काट्टिलुम् वेऱाग इरुक्कक्कूडा तॆऩ्गिऱ नियममिल्लामैयालुम्, समुदायवाचकाप्तम् केट्कप्पट्टवुऩ् समुदायि कळ् ऎवैगळॆऩ्ऱु अपेक्षिक्कैयिल् पक्कत्तिलिरुक्किऱ पलप्तददाल् सॊल्लत्तक्क अर्थ निष्टमाऩ समुदायम् श्रीक्रमाग अऱियप्पडुगिऱबडियाल्, ब्राह्मणसमुदायम् मुदलिय व्यवहारङ्गळिल् समुदायियै विड समुदायत्तिऱ्कु पेदमिऩ्मै अऱियप् पडुगिऱदु ‘राजपरिषत्’ इदु मुदलिय व्यवहारङ्गळिल् समुदायियैक्काट्टिलुम् समुदायत्तिऱ्कु पेदमुम् काणप्पडुवदाल् अन्दन्द स्मुदायक्रहै प्रमाणङ् गळै अऩुसरित्तु अर्थत्तै वर्णिप्पदु युक्तमादलाल् कीऴ् कूऱप्पट्ट अर्थमे पॊरुत्तमुळ्ळदु। इव्विदम् पॊरुळ् कॊण्डदऩाल् ‘व्राद’ पप्तप्रयोगम् अर्थ (अस्ति प्रह्मेदि)-प्रह्मयिरुक्किऱदॆऩ्ऱु ऎवऩ् अऱिगिऱाऩो अवऩै सत् ऎऩ्ऱु अऱिगिऱार्गळ्। (तेषामेव) - अवर्गळिडम् तयविऩालेये अवर्गळुडैय मऩदिलिरुन्दु कॊण्डु नाऩ् अज्ञाऩत्तिऩालुण्डाऩ इरुळै नासम् सॆय्गिऱेऩ्। अप्पडिप् पट्ट पुत्तियोगत्तैक्कॊडुक्किऱेऩ्। नाऩ् पक्तऩै स्मरिक्किऱेऩ्।

स्वरूपप्रच्युदि परमात्मावुक्कु शेषऩाग इरुत्तले सेदऩऩुक्कु स्वरूपम्। स्वातन्त्रियम् वहित्तु इवऩ् ऒरुगार्यत्तैच्चॆय्दाऩेयागिल् अदु इवऩुडैय शेषत्वस्वरूपत्तुक्कु विरुत्तम्। अप्पॊऴुदु शेषत्वरूपमाऩ स्वरूपत्तिऩिऩ्ऱु इवऩुक्कु नऴुवुदलुण्डागुम्। (आस्पोडयन्दि) - नम्मुडैय कुलत्तिल् वैष्णवऩ् पिऱन्दुविट्टाऩ्; अवऩ् नम्मै उत्तारणम् पण्णप्पोगिऱाऩ्? ऎऩ्ऱु पितृक्कळ् कैगॊट्टुगिऱार्गळ्। पितामहर्गळ् अदिगमागक्कूत्ताडुगिऱार्गळ्। पसुवो, मऩिदऩो, पक्षियो, ऎवर्गळ् वैष्णवचन्बन्दम् पॆऱ्ऱवर्गळो अवर्गळ् अन्द सम्बन्दत्तिऩालेये अप्पडिप्पट्ट विष्णुविऩुडैय सर्वोत्तम स्ताऩत्तै अडैवार्गळ्। कउ करम्। ’’ श्रीलाष्यम्। मुळ्ळदाग आगुम्। इष्टत्तै अडैवित्तल्, अनिष्टत्तै विलक्कुदल्, रक्षै ऎऩप्पडुम्। अदिल् (एकदीक्ष:) प्रदाऩ सङ्कल्पमुळ्ळवऩ्। तऩ् सत्तैयैक्काट्टि लुम् तऩ्ऩै अणुगिऩवर्गळै रक्षिक्किऱ सङ्कल्पत्तै निऱैवेऱ्ऱुवदु अबिमदमाद लाल् रक्षै प्रदाऩमायिऱ्ऱु। *“अप्यहम् जीविदम् जह्पाम्।” ऎऩ्ऱु कूऱप्पट् टिरुक्किऱदु।“कत्माऩम्, पार्याम्, पुत्रम् वा, उबरुन्द्यात् नत्वेव तासकर्म- ऎऩ्ऱु आबस्तम्बर् सॊल्लियिरुक्किऱार्। इप्पडिप्पट्ट इन्द स्मृति ऎवऩुडैय आज्ञैयो अवऩुक्कुक्कूड अप्पडि अनुष्टिप्पदु मिगवुम् अबिमदम् ऎऩ्बदु अप्यहम् जीविदम् जह्याम्।’ ऎऩ्गिऱदिऩाल् अऱियप् पडुगिऱदु। तीक्षाप्रादाऩ्यत्ताल् रक्षाप्रादाऩ्यम् पलित्तदु। ‘तीक्ष’ पाप्तत्तिऩाल् आश्रितरक्षणम् स्वप्रयोजऩमॆऩ्ऱु काण्बिक्कप्पट्टदु। वरदत्तिऩिऩ्ऱु तवऱुद लालुम्, अदै निऱैवेऱ्ऱुदलालुम्, सम्बविक्किऱ अर्थमुम्, नऩ्मैयुम्, व्रदत्तै अऩुष्टिप्पवऩुक्के ‘तदाम्येदत् व्रदम् मम’ ऎऩ्ऱु सॊल्लियिरुप्पदाल् आश्रित रक्षणम् अवऩुडैय व्रदम्। ‘विन्द’ ‘रक्ष’ पणप्तङ्गळाल् मूऩ्ऱावदु, नाऩ्गावदु अत्यायार्त्तङ्गळ् सङ्ग्रहिक्कप्पट्टऩ। इव्वण्णमाग जगत्कारणत्व, मोक्षप्र तत्वङ्गळ् कूऱप्पट्टऩ। इव्विरण्डुम् राजऩुक्कु सत्रसामरङ्गळ् पोल् प्रह्मत् तुक्कु असादारणसिऩ्हङ्गळ्। परत्व, सौलप्य, कुणङ्गळ् आस्रयिक्कत्तक्क तऩ् मैक्कुक्कारणङ्गळाग अऱियप्पट्टिरुक्किऩ्ऱऩ। ऎप्पडियॆऩ्ऱाल् ‘य एनम् विदुर म्रुदास्ते पवन्दि।’ ऎऩ्ऱु तॊडङ्गि सम्बाहुप्याम् नमदि सम्बदत्रैर्त्यावा प्रुदि वी जनयन्देव एक:।’ ऎऩ्ऱुम् ऎ’सर्वलोकमहेश्वरम्, सुह्रुदम् सर्वबूदानाम्, ज्ञा त्वा माम् स्रान्दिम् रुच्चदि।’ ऎऩ्ऱुम् प्रमाणत्तैत्तॆरिन्दु कॊळ्वोमेयागिल् प्र मेयबररीरम् तिडमाग पित्तिक्कुम्। आदलाल् इरण्डु तविगङ्गळुक्कुम् पोषमायिरुक्किऱ नाऩ्गु सूत्ङ्गळुडैय अर्थत्तैच्चॊल्लिक्कॊण्डु प्रयानुरूपमाऩ प्र माणत्तैक्काट्टुगिऱार्। (शृतिबबिरहि विदीप्ते) ऎऩ्बदाल्। ‘ऎप्पॊऴुदुम् केट्कप् पडुगिऱदु’ ऎऩ्गिऱ अवयवार्त्तत्ताल् ‘शृति’ ऎऩ्ऱु वेदत्तिऱ्कुप्पॆयर्। अबौ रुषेयमाऩदाल् दोषमिऩ्मै विवक्षिक्कप्पट्टदु। इदऩाल् प्रामाण्यम् मुदलिय *(अप्यहम्) -उयिरै विट्टालुम् विडुवेऩ्। (काममात्माऩम्) - इदु आबस्तम्बधर्मत्तिल् इरण्डावदु प्रच्ऩम्, ऒऩ्बदा वदु कण्डिगैयिलिरुक्किऱ सूत्रम्। तासऩाग आगि ऎवऩ् ऊऴियम् सॆय्गिऱाऩो, अवऩ् तासकर्मगरऩ्। अवऩै उबरोदिक्कलागादु - अऩ्ऩत्तैक्कॊडामल् पसियाल् वरुन्दुम्बडि सॆय्यलागादु। तऩ्ऩैयो, मऩैवियैयो, पुत्रऩैयो अऩ्ऩबाऩादिगळिऩ् कुऱैविऩाल् सम्बविक्कक्कूडिय वरुत्तत्तुक्कु उळ्ळाक्किक्कॊळ्ळलाम्। अडिमैबूण्डवऩै ऒरु पॊऴुदुम् वरुत्तलागादॆऩ्ऱु करुत्तु। (य एऩम्) - ऎवर्गळ् इवऩै अऱिगिऱार्गळो, अवर्गळ् मुक्तदुल्यर्गळाग ऱार्गळ्। ऎ (सर्वलोकमहेश्वरम्) - ऎल्ला उलगङ्गळुक्कुम् महेच्वाऩाग इरुप्पव ऩुम्, ऎल्ला प्राणिगळुक्कुम् सुह्रुत्तागवुमिरुक्किऱ ऎऩ्ऩै अऱिन्दु परान्दियै अडैगिऱाऩ्।- कीदै। अपौरुषेयम् - मऩिदऩाल् उण्डु पण्णप्पडाददु। श्रीलाष्यम्। कङ वऱ्ऱिल् उपयोगमुळ्ळ पूर्वमीमांसान्यायङ्गळुक्कु उबजीव्यत्वम् इङ्गु सूसिप् पिक्कप्पट्टदु। ‘पिरस्’ परप्तत्ताल् अनन्यबरत्वम् विवक्षिक्कप्पट्टदु। मन्त्र, प्राह् मण, भागङ्गळायिरुक्किऱ उपनिषत्तुगळ् परदत्वत्तैये प्रदाऩमाग प्रदिबादिक्किऩ् ऱऩवऩ्ऱो। (विदीप्ते) पूर्वबागत्तिलुम् अक्ऩि, इन्दिरऩ् मुदलाऩ तेवतारूपमाग प्रह्ममे प्रदिबादिक्कप्पडुगिऱदु ऎऩ्बदु ‘तदेवाक्ऩिस्तत्वायु:’ इदु मुदलाऩ उब निषत्वाक्यत्तिऩालेये अऱियप्पडुवदु पऱ्ऱि विशेषित्तु प्रकाशिक्किऱ तऩ्मै विदीप्तमॆऩ्ऱु कूऱप्पट्टदु ; अल्लदु, अल्बसुगत्तुक्कु सादऩबूदमायुम्, तुक्करूपमायुमिरुक्किऱ *प्रवृत्ति, निवृत्तिरूपमाऩ प्रयोजऩम् पूर्वु भागत्तिल् तीप्तम्। प्रह्ममोवॆऩ्ऱाल्, स्वयम् निरदियोनन्दरूपमागैयाल् परमबुरुषार्त्तबूदमाग मेल्बागत्तिल् विशेषमाय् तीप्तम् ऎऩ्ऱु करुत्तु। इदऩाल् ‘समन्वयादिगरणत्तिऩ् अर्थम् सूसिक्कप्पट्टदु। व्युत्पत्तिलक्षण सौष्टवमिल्लाविडिल् शृतिप्पिरसाल् अऱियत्तक्क तऩ्मै पॊरुन्दाददालुम्, ‘शृतिस्पिरस्’ पलप्तमाऩदु वेऱु प्रमाणङ्गळुक्कु व्यावर्त्तगमागयिरुत्तलालुम्, अदऱ्कु मुन्दिऩ मूऩ्ऱु अदिगरणङ्गळिऩ् अर्थमुम् इङ्गु त्योदऩम् सॆय्यप्पट्ट ताग आगिऱदु।‘प्रह्मणि’ ऎऩ्ऱ सामान्यबदम् उपनिषत्तिल् कूऱप्पट्टुळ्ळ ‘सत् प्रह्म, आत्मा, इदु मुदलाऩ सामान्य सप्तङ्गळैक्काट्टुवदऱ्काग। (श्रीनिवाले) ऎऩ्ऱ विशेष पदमाऩदु नाबायणबाप्तम् मुदलाऩ विशेष Vाप्तङ्गळैक्काट्टु वदऱ्काग। पो यजेद’ ‘च्चागस्य वबाया मेदस :’ ऎऩ्गिऱ इडत्तिल् ‘च्चागोवा मन्त्रवर्णात्’ ऎऩ्गिऱ सूत्रत्तिल् सॊल्लप्पट्टिरुक्किऱ न्यायत्तिऩाल् ‘पसु’ परप्तत्तुक्कु च्चागत्तिल् पर्यवसानम् निर्णयिक्कप्पट्टिरुप्पदाल्, सामन्यवाचक सप्तङ्गळुक्कु विशेषवाचकसप्तमिरुन्दाल्, अदिल् पायवसानम् रास्त्रसम्मदम्। * उबजीव्यत्वम् -प्रदाऩ्यम्। प्रवृत्ति - विषयानुबवेच्चैयाल् इन्द्रियङ्गळिऩ् मूलमाय् वॆळिप्पडुम् मऩदिऩ् पोक्कु। मम् निवृत्ति- विषयानुबवङ्गळिऩिऩ्ऱु उण्डागुम् मऩदिऩ् ऒऴिवु। समन्वयादिगरणम् नाऩ्गावदु। इदिल् परमबुरुषार्त्तबूदमाऩ प्रह् वेदान्दवाक्यङ्गळिल् अबिदेयमाग नऩ्गु अन्वयिप्पदाल् प्रह्मत्तुक्कु रास्त्रप्रमाणगत्वम् चित्तिक्किऱदॆऩ्बदु स्ताबिक्कप्पट्टिरुक्किऱदु। मुन्दि मुऱैये मूऩ्ऱु अदिगरणङ्गळ्:- मुदलावदु, जिज्ञासादिगरणम्। टावदु, जऩ्मात्यदिगरणम्। मूऩ्ऱावदु, शास्त्रयोन्यदिगरणम्। इदऱ्कु रण् व्युत्पत्ति- पदङ्गळुक्कु अर्थङ्गळोडु सम्बन्दम् अऱिन्दु कॊळ्ळुदल्। “च्चागोवा मन्त्रवर्णात्’-इदु पूर्वमीमांसासूत्रम्। च्चागबसुन्यायमावदु।- ओरिडत्तिल् ‘पसुना यजेद।’ ऎऩ्गिऱ विधियिऩाल् पसुगरणगमाऩ यागम् सॆय्यत्तक्क तॆऩ्ऱु एऱ्पडुगिऱदु। ‘पसु’ पाप्तम् नाऩ्गुगालुळ्ळ ऎल्ला प्राणिगळैयुम् कुऱिप्पदाल् ऎन्दप्पसुवैक्कॊण्डु यागम् सॆय्गिऱदॆऩ्ऱु सन्देहम् वरिऩ्, मेले, च्चागस्य वबाया:, ऎऩ्गिऱ वाक्यत्तिल् ‘च्चाग’ पदमिरुप्पदाल् प्रकृतमाऩ पसुसप्तम् च्चागरूपमाऩ पसुवैक्कुऱिक्किऱदॆऩ्ऱु सामान्यमाऩ पसुबदत्तुक्कु विशेषमाऩ च्चागबदत्तिल् पर्य वसानम् सॆय्वदु। अन्यदा नुप्पत्तियिऩाल् सामान्यवाचकसप्तङ्गळै विशेषङ्गळि लेये पायवसागम् सॆय्यवेण्डुम्। क श्रीलाष्यम्। * इदऩाल् सत्प्रह्म, आत्मा, मुदलाऩ सामान्य तङ्गळुक्कु नारायणरूप विशेषत् तिल् पायवसानम् सूसिक्कप्पट्टदु ‘श्रीनिवास’ ाप्तददुक्कु सम्बत्तुक्कळुक्कु इरुप् पिडमायुळ्ळवर् ऎऩ्गिऱ अवयवार्ददददिऩाल् नित्यविबूदियुडऩ् कूडियिरुत्तल् सूसिक् कप्पट्टदु रूडिसगदियिऩाल् तरिमूाददिसाम्यमुम्, त्रिमूर्त्तिगळुगगु ऐक्कियमुम्, प्रह्ममाऩदु तरिमूात्तिगळुक्कु मेलाग इरुक्किऱदु ऎऩ्बदु, निषेदिक्कप्पट्टदु, ईश्वरऩे प्रह्मम; अवऩ् मुम्मूरत्तिगळैविड वेऱायिरुक्कुम् सदासिवऩ्; प्रह् मादिगळाऩ मूवरुम् ईच्वरददऩ्मैयिल्लादवर्गळ् ऎऩ्गिऱ पक्षमुम् निरागरिक्कप्पट् टदु। (परस्मिन्) इन्दप्पदत्तिऩाल् ‘पामद: सेदूऩ्माग’ ऎऩ्ऱ अदिगरणत्तिऩ् अर्ददसूसऩम्। अदऩाल् ‘प्रह् मविदाप्नोदि परम’ ऎऩ्गिऱ इडत्तिल् प्राप्यत्तै परणप्तत्ताल् सॊल्लियिरुप्पदिऩाल् उपेयान्दरव्पाव्रुददि एऱ्पट्टदु। अल्लदु जगत्कारणत्व्विषयत्तिल सङ्गिक्कप्पट्ट दोषत्तै विलक्कुवदऱ्काग, नस्तान तोबि’ ऎऩ्गिऱ अदिगरणचित्तमाऩदुम्,सोदगवागयङ्गळाल् सॊल्लप्पट्टदु माऩ [ उबयलिङ्गत्तुडऩ् कूडियिरुत्तलाल् उण्डाऩवैलक्षण्यम् सूसिगगप् पट्टदु। पिऱगु उपायस्वरूपत्तैच् चॊल्लुगिऱार्। (सेमुo) इदु सामाऩ्यसब तम्। (पक्तिरूपा) इदु विशेषसप्तम्। इन्द इडत्तिलुम् ‘ससागो वा मन्त्रवर्णात्’। ऎऩ्गिऱ न्यायम् अङ्गीगरिक्कत्तक्कदु। ‘सेमुषी’ परप्तत्तै ऎडुत्तदिऩाल् ज्ञाऩ कर्मङ्गळुडैय समुससयम् व्यावृत्तिक्कप्पट्टदु। (पगदिरूपा) ऎऩ्ऱदिऩाल् वाक् यार्त्तज्ञाऩम् व्यादिक्कप्पट्टदु। शुद्धबावम् कदो पक्त्या रास्त्रात् वेत्मि जनाादऩम्,’ ‘पक्त्यात्वनऩ्या, ज्ञादुम्, त्रष्टुञ्ज तत्वेन प्रवेष्टुञ्ज’ ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱ रीदियिल् ज्ञाऩत्तुक्कुम, तर्सऩत्तुक्कुम्, ट्राप्तिक्कुम् सादऩमाऩ पक्तियुम् इङ्गु विवक्षिक्कप्पट्टिरुक्किऱदु; पॊदुवाग ‘पगदिरूपा’ ऎऩ्ऱु सॊल्लियिरुप्पदाल्। “अहमस्यबरादानामालय:” इदु मुदलाऩ इडत्तिल् कूऱि यिरुक्किऱ वण्णम् तऩ्ऩै अऩुसन्दित्तुक्कॊण्डु सॊल्लुगिऱार् (मम) ऎऩ्ऱु। (पवदु) पक्ति मिगवुम् रुचियुळ्ळदाग इरुप्पदाल् पक्तर्गळालेये पिरात्तिक्कत्तक्कदाग इरुत्तल् सूसिक्कप्पट्टदु। अल्लदु, पक्तियाऩदु ऎल्लोरुक्कुम् रुचिक्कादेऩ्ऱो ऎऩिल्, कूऱुगिऱार् (मम) ऎऩ्ऱु। पित्तम् तणिन्दवऩुक्कुप्पाल् मिगवुम् रुचियुळ्ळदागत् तोऩ्ऱुवदुबोल, प्रदिबन्दगमाऩ पाबमऱ्ऱ ऎऩक्कु ऎऩ्ऱु करुत्तु (रक्षैगदीक्षे) ऎऩ्गिऱ पदम् तॊडङ्गि (परस्मिन् ) ऎऩ्गिऱ पदत्तै ईऱागगगॊण्ड पदङ्गळाल् उपेयबूदऩाग इरुप्पवऩे हित्तोबायमॆऩ्ऱु कूऱप्पट्टदु। (पक्तिरूपा) ऎऩ्बदाल् सात्योबायम् सॊल्लप्पट्टदु। इन्द स्लोकत्तिल् रास्त्रत्तिऩाल् प्रदिबादिक्कत्तक्क विषयङ्गळिल् एकदेशमाऩ परबक्षनिरासमुम् अर्थात् सूसिद सोदगवाक्यम् - सत्यम् ज्ञाऩमऩन्दम् प्रह्म। उबयलिङ्गम् - हेयप्रत्य नीगत्वम्। कल्याणगुणैगदाऩत्वम्। वैलक्षण्यम् - वेऱ्ऱुमै। (वेऱुबाडु)

  • कर्मयोगमाऩदु ज्ञाऩत्तै इडैयिट्टुम्, इडैयिडामलुम् मोक्षसादक् मॆऩ्ऱु विशिष्टात्वैदवेदान्दिगळिऩ् कॊळ्गै। ज्ञाऩम्, कर्म, इरण्डुम् सेर्न्दे समप्रदाऩङ्गळाग इरुन्दु मोक्षत्तैप्पयक्किऱदॆऩ्बदु मदान्दरस्तर्गळिऩ् कॊळ्गै। (शुद्धबावम्) - पक्तियिऩाल् शुद्धमाऩ चित्तवरुत्तियै अडैन्दिरुप्पवऩाऩ राऩ् स्शास्त्रत्तिऩाल् जनार्दऩऩै अऱिगिऱेऩ्। (महाबारदम्।)कळ्। श्रीलाष्यम्। मागिऱदु। ‘जऩ्म, स्तेम, पाङ्गादि,सप्तङ्गळाल् ऒरे कालत्तिल् सृष्टियादि कळै एऱ्ऱुक्कॊळ्ळादवर्गळाऩ हाट्टर्गळुम्, प्राजागरर्गळुम् तिरस्करिक्कप्पट्टार् ‘लीला’ परप्तत्तिऩाल् ईश्वरऩै साक्षियाग मात्तिरम् इरुप्पवऩाग ऒप्पुक्कॊळ् किऱ ऱ हिरण्यगर्बमदम् निरसिक्कप्पट्टदु “विन्द’ इदु मुदलाऩ पदङ्गळाल् जीवऩ् कळुक्कु अन्योऩ्यम् अबेदत्तैयुम्, प्रह्मत्तोडु अबेदत्तैयुम् सॊल्लु किऱ प्रह्माज्ञाऩवादिगळुम् निरसिक्कप्पट्टार्गळ्। शृतिबिरक्षि’ ऎऩ्गिऱ पदत् ताल् वेदबाह्यर्गळाऩ सार्वाग, पॆळत्त, जैऩर्गळ् निरसिक्कप्पट्टार्गळ्। अदे पदत्तिऩाल् आनुमाऩिगेच्वरवादिमदमुम् तगर्क्कप्पट्टदु। ‘प्रह्मणि’ ऎऩ्गिऱ पदत्तिऩाल् अप्रह्मात्मगप्रदाऩत्तैयुम्, परमाणुवैयुम् कारणमागक् कूऱुगिऱ साङ्ग्य, वैशेषिगादिमदङ्गळ् निरसिक्कप्पट्टऩ। ‘श्रीनिवास’पाप्तत्ति ऩाल् पाशुपतादिमदम् निरहिक्कप्पट्टदु। इदऩालेये ईच्वरोत्तीर्णप्रह्मादि कळुम्, पेदाबेदवादिगळुम् तिरस्करिक्कप्पट्टार्गळ्। “ोमुषी’ पाप्तत्ताल् ज्ञाऩ कर्मसमुच्चयत्तिऱ्कु उपायम् सॊल्लुगिऱवर्गळिऩ् मदम् निरसिक्कप्पट्टदु। रूपा’ ऎऩ्ऱदिऩाल् वाक्यार्त्तज्ञाऩ मात्तिरत्तै उपायमागच्चॊल्लुगिऱवर्गळ् तगर्क्कप्पट्टऩर्। ऎऩ अऩुसन्दिक्कत्तक्कदु। (मङ्गळ लोकव्याक्याऩम् मुऱ्ऱिऱ्ऱु।) a वाराय् पूवऩ्हुयाव निषषुऱासिक्यॆनल्दा सहारा ऱिविजीवनव वऴदवाणादसजीवनी पूवाय् उ ‘पक्ति रक्षिदावहु८ तिवलावादारहिता नी ता त निजाक्षरॆहुनहॊ ऊௗजाविेवदनह उपनिषत्तागिऱ पाऱ्कडलिऩ् मत्तियिलिरुन्दु ऎडुक्कप्पट् टदुम्, संसारमागिऱ नॆरुप्पिऩ् इडैविडाद ऎरिच्चलाल् प्राणबूदमाऩ परमात्मावै लबिक्कप्पॆऱाद आत्माक्कळै उज्जीविक्किच्चॆय्गिऱदुम्, पूर्वाचार्यर्गळाल् नऩ्गु पादुगाक् कप्पट्टदुम्, वॆगु मदिविकल्पङ्गळाल् समीसीऩार्त्तङ्गळुक्कु व्यागादम् नेर्न्ददिऩाल् अवगाहिक्क अरिदाम्बडि तूरत्ति ले विलगि निऩ्ऱदुम्, अम्रुदाक्षरङ्गळाल् समीबत्तिल् कॊण्डु वरप्पट्टिरुक्किऱदुमाऩ व्यासरुडैय वसऩाम्रुदत्तै इव्वुल किल् नुण्णऱिविऩर् नाळ्दोऱुम् परुगुवाराग। पहुस्याम् प्रजायेय’ ऎऩ्ऱु सङ्कल्पित्तु उडऩे असेदऩवर्गङ्गळै उण्डु पण्णि, अवैगळिल् अन्दन्द कर्माक्कळुक्कुत्तक्क जीवऩ्गळै प्रवेशिक्कच्चॆय्दु, अन्द जीवऩ्गळुक्कुळ् ताऩुम् अन्तर्यामियाग अनुप्रवेशित्तु उलगत्तै रक्षिप्पदाल्, परमबुरुषऩाल् सॆय्यप्पडुम् प्रबञ्जसृष्टियुम्, रक्षणमुम् ऒरे समयत्तिलॆऩ्ऱे एऱ्पडुगिऩ्ऱऩ। यस्य प्रह्म स क्षत्रञ्ज उबे पवद ओदन:; म्रुत्युर्यस्योब सेसनम्’ ऎऩ्गिऱ श्रुतियिऩालुम्, ‘नष्टे लोके’ ऎऩ्गिऱ उबप्रह्मणवसऩङ्गळिऩा लुम् पाबञ्जत्तिऩ् उबसम्हारम् ऒरे मैयत्तिलेदाऩ्। कग श्रीषाष्यम्। वेदत्तिऩालेये उपायोबेयङ्गळ् अऱियप्पडुङ्गाल्, उम्माल् सॊल्लत्तक्कदु यादु? ऎऩ्ऱाल् अदऱ्कु उत्तरमरुळिच्चॆय्गिऱार्। ‘पारासर्य ऎऩ्ऱु। तऩ् प्र पन्दत्तुक्कु परमप्रयोजऩमादलाल् हित्तरूपमागिय परमविषयमाऩदु मुऩ् लो कत्तिल् काण्बिक्कप्पट्टदु। सात्यरूपमाऩ प्रयोजऩमुम् ‘रक्ष’ पदत्तिऩाल् अदि सङ्गेक्षबमागक्काट्टप्पट्टदु। पिऱगु इरण्डावदु स्लोकत्तिल् तऩ् प्रबन्धत् तुक्कु मत्य विषयमुम्, परम्बरैयाग प्रह्मविषयत्वमुम्, तऩ् प्रबन्धत्तुक्कु सम्यक्ञाऩम् अडुत्तदाऩ मत्यप्रयोजऩमॆऩ्बदुम्, परम्बरैयाग मुक्ति याऩदु परम प्रयोजऩमॆऩ्बदुम्,तऩ्ऩाल् व्याक्कियाऩिक्कत्तक्क क्रन्दमाऩदु प्रमाणमूलमॆऩ्बदऩाल्, व्याक्येयङ्गळाऩ मऱ्ऱ क्रन्दङ्गळ् प्रमाणत्तै मूल माग उडैयवैगळल्ल वॆऩ्ऱुम्, तऩ्ऩाल् व्याक्याऩिक्कप्पडुम् ‘प्रह्मसूत्रत्तै विषयमागक्कॊण्ड मऱ्ऱ पाष्यङ्गळै विलक्कुवदिऩ् पॊरुट्टु, तऩ्ऩाल् सॆय्यप् पट्ट प्रबन्धत्तुक्कु साम्ब्रदायिगत्वम् मुदलियदुम् सप्तत्ताल् सॊल्लप्पडुगिऱदु। स्तुदिरूपमाऩ, गुरुबासनरूपमङ्गळासारमुम् पस्लोकत्तिऩ् अर्दत्तिऩाल् सॆय्यप् पडुगिऱदु।“जायमानम् हि पुरुषम् यम् पच्येन्मदुसूदऩ:” “तत् वित्ति प्रणि पादो” “तदामि पुत्तियोगम् तम्। इदु मुदलियवैगळाल् आचार्यऩै अणु कुवदऱ्कुङ्गूड भगवत्कटाक्षम् हेतुवॆऩ्ऱु अऱियप्पडुवदाल्, परदेवदोबास ऩत्तुक्कु अडुत्तदु कुरूपासऩम् ऎऩ्बदु युक्तम्। अव्वाऱे शृति " यस्य तेवे परा पक्तिर्यदा तेवे तदा कुरौ।” ऎऩ्ऱु मुऩ्ऩोर्गळालेये अव्वाऱु आसरिक्कप् पट्टिरुक्किऱदु। ऎप्पडियॆऩिल्, भगवाऩाऩ वैसम्बायऩराल् ‘नमस्कृत्य ह्रु षीगेसम्’ ऎऩ्ऱुम्; ‘नमो भगवदे तस्मै व्यासाय।” ऎऩ्ऱु त्रमिडाचार्यर्गळा लुम्; “नम: प्रवागुणैगास्पदाय, स्तिरत्रसगुलबीजगुम्बबूदाय, पुवऩ् कोसस्य कोप्त्रे प्रह्मणे, नमो जैमिनये, वेदरहस्यसम्बुडनिगूड विष्पारयित्रे न्यायप्रज्वलिदसेदसे, नमोस्त्वाचार्येप्य:’’ पिन्दिऩवर्गळालुम्, *“विशुद्धज्ञाऩ देहाय” “अबिवन्द्य कुरूऩा २३ ऎऩ्ऱु, (जायमाऩम्)- पूमियिल् जऩिक्कुम्बोदु ऎन्द सेदऩऩै मदुसूदऩऩ् कडा क्षिक्किऱाऩो। (तत्वित्ति) साष्टाङ्ग वन्दऩत्तिऩाल् अदै अऱिवायाग:-(कीदै) (तदामि)- अन्द पुत्तियोगत्तै नाऩ् कॊडुक्किऱेऩ्:-(कीदै) (यस्य) ऎवऩुक्कु परमात्माविऩिडम् परभक्ति इरुक्किऱदो; ऎप्पडि परमा माविऩिडत्तिलो अप्पडिये आचार्यऩिडत्तिलुम्। (नमस्कृत्य) - ह्रुषीगेसऩै नमस्करित्तु। (नमो भगवदे) - भगवाऩाऩ अन्द व्यासरुक्कु वन्दऩम्। (नम:प्रवा) - मिक्क सिऱप्पुऱ्ऱ कुणङ्गळुक्कु मुक्य आदारमाग इरुप्पवरुम्, स्तावर, जङ्गम समूहङ्गळागिऱ वित्तुक्कळुक्कु स्ताबगगुम्बम् पोऩ्ऱवरुम्, पुवऩ कोसत्तै रक्षिप्पवरुम्, स्वरूपत्तालुम्, कुणङ्गळालुम् ऎल्लैयऱ्ऱ मेऩ्मै वाय्न्द प्रुहत्व’ कुणम् पॊदिन्दवरुमाऩ परमात्मावुक्कु वन्दऩम्। वेदङ्गळागिऱ रहस्यार्त्त सम्बुडङ्गळिल् मऱैत्तु वैक्कप्पट्टिरुक्किऱ अर्थरत्ऩङ्गळै प्र कासप्पडुत्तुगिऱवरुम्, न्यायङ्गळाल् नऩ्ऱाग ज्वलिक्किऱ मऩदै उडैयवरुमाऩ जैमिनिक्कु वन्दऩम्। आचार्यर्गळिऩ् पॊरुट्टु वन्दऩम्। *(विशुद्ध) - परिशुद्धमाऩ ज्ञाऩत्तै उरुवमागक्कॊण्ड,- (अबिवन्द्य) - तॊडक्कत्तिल् आचारियर्गळै नमस्करित्तु, श्रीलाष्यम्। कऎ ऎऩ्ऱुम् ‘प्रण्म्य हेतुमीच्वरम् मुनिम् काणादमऩ्वदे” ऎऩ्ऱुम् आसरिक्कप्पट् टदु। ‘पारासर्य’ सप्तत्तिऩाल् पिऱप्पिऩ् एऱ्ऱम् कूऱप्पट्टदु। ‘सहोवास व्यास: पारासर्य:’ ऎऩ्ऱु शृतियिल् प्रहित्तम्। अवरुक्के पादरायणर् ऎऩ्ऱुम् पॆयर्। “त्वीबे पदरिगामिच्चे पादरायणमच्युदम्, परासरात् सत्यवदी पुत्रम् लेबे परन्दबम्’’ ऎऩ्ऱु महर्षियिऩालेये कूऱप्पट्टिरुक्किऱदु। ऎऩ्ऱालुम्, वेऱु रिषियि ळिडम् कूड पादरायणसप्तम् प्रयोगिक्कप्पट्टिरुक्किऱदु। आयिऩुम् सूत्रगाररैच् चॊल्लुगिऱ पादरायण सप्तम् परासरबुत्ररैये कुऱिक्किऱदु। अव्वाऱे स्कान्दत्तिल् व्यक्तमाग उरैक्कप्पट्टिरुक्किऱदु।“नारायणात् विनिष्पन्नम् ज्ञाऩम् कृतयुगे स्तिदम्, किञ्जित्तदन्य ताबूदम् त्रेदायाम्, त्वाबरे किलम्, कॆळदमस्य रिषे:साबात्। ज्ञाऩे त्वक्ञाऩदाम् कदे। सङ्गीर्ण पुत्तयो तेवा प्रह्मरुत्रबुरस्सरा: सरण्यम् सरणम् जक्मुर्नाराणमनामयम्, तैर्विक्ञाबिदगार्यस्तु भगवाऩ् पुरु षोत्तम: अवदीर्णो महायोगी सत्यवत्याम् परासरात्, उत्सऩ्ऩाऩ् भगवाऩ् वेदाऩुज्जहार हरि:स्वयम्। सदुर्या व्यबजत्तांस्स सदुर्विंसदिया पुऩ: सद या सैक्या सैव तयैवस सहस्रया।कृष्णोत्वादसदा सैव पुऩस्तस्यार्त्त वित्तये। सगार प्रह्मसूत्राणि येषाम् सूत्रत्वमञ्जसा, अल्बाक्षरमसन् दिक्तम् सारवत् विच्वदो मुगम्। अस्तोममनवत्यञ्ज सूत्रम् सूत्रविदोवि तु (प्रणम्य) - जगत्कारणमाऩ ईच्वरऩै वन्दनम् सॆय्दु अदऱ्कुप्पिऱगु कणादमहर्षियै- (सहोवास - परासरबुत्रऩाऩ अन्द व्यासर् सॊऩ्ऩार्। (त्वीबे पदरिगा) - सत्यवदीदेवियाऩवळ् इलन्दै मरङ्गळुडऩ् कूडिऩ (यमु ऩैयाऱ्ऱिऩ् नडुविलुळ्ळ) तिट्टिल् अरिषट् वर्गङ्गळै निरागरित्तवरुम्, अच्युदऩुडैय अंसबूदऩागवुमिरुक्किऱ पादरायणर् ऎऩ्गिऱ पुत्रऩै परासररिडत्तिलिरुन्दु अडैन् दाळ्। (नारायणात्) -नारायणऩिडत्तिलिरुन्दु उण्डाऩ ज्ञाऩम् कृतयुगत्तिल् निलैबॆऱ्ऱिरुन्ददु। त्रेदायुगत्तिल् अदु कॊञ्जम् माऱाट्टत्तै अडैन्ददु। त्वा परत्तिल् सिदऱिप्पोय्विट्टदु। गौतमरिषियिऩुडैय साबत्ताल् ज्ञाऩमाऩदु अज्ञाऩबावत्तै अडैयवे तत्वनिच्चयमिल्लामैयाल् सङ्गीर्णबुत्तियुळ्ळ प्रह्मा, रुत्रऩ् मुदलाऩ तेवर्गळ् रक्षणत्तिल् समर्त्तऩुम्, दोषमऱ्ऱवऩुमाऩ नारायणऩै सरणमडैन्दार्गळ्। अवर्गळाल् विक्ञाबऩम् सॆय्यप्पट्ट कार्यत्तै उडैयवरुम्, आऱु कुणङ्गळुळ्ळवरुम्, महायोगियागवुमिरुक्किऱ पुरुषोत्तमऩ् परासररिडत्तिऩिऩ्ऱु सत्यवदियिऩिडत्तिल् अवतरित्तार्। प्रह्म, रुत्तिरादिगळै पलात्करित्तु सम्हरिप्पवराऩ भगवाऩ् ताऩे व्यासरूपियागत्तोऩ्ऱि सिदऱिप्पोऩ वेदङ्गळै उत्तरणम् सॆय्दार्। अवैगळै नाऩ्गागप्पङ्गिट्टार्। अव्वाऱे नूऱ्ऱॊऩ्ऱागवुम्, आयिरमागवुम्, पऩ्ऩिरण्डागवुम् पगुत्तु अवैगळिऩ् अर्थङ्गळैत् तुलक्किक्काट्टुवदऱ्काग प्रह्मसूत्रङ्गळैच्चॆय्दार्,-ऎवैगळुक्कु सूत्रत्वम् उळ्ळबडि अमैन्दिरुक्किऱदो। सूत्रत्तिऩ् स्वरूपमऱिन्दवर्गळ्, परिमिदमाऩ अक्षरङ्गळुळ्ळदुम्, सन्देहत्तै अऱुक्कुम् तऩ्मै पॊरुन्दियदुम्, सारमुळ्ळदुम्, ऎव्वऴियिलुम् पावरुत्तिक्कुम् वल्लमैयुळ्ळदुम्, निरर्त्तगमाऩ सप्तमिल्लाददुम्, दोषमऱ्ऱदुमाऩ सप्तजालत्तै सूत्रमॆऩ्ऱु अऱिगिऱार्गळ्। कअ श्रीलाष्यम्। “निर्विशेषिदसूत्रत्वम् प्रह्मसूत्रस्य साप्यद: सविशेषाणि सूत्राणि” ह्यबराणि विदो विदु: मुक्यस्य निर्विशेषेण सप्तोन्येषाम् विशेषद: इदि वेदविद: प्राहु: सप्तदत्वार्त्तवॆदिन:,एवम् विदानि सूत्राणि कृत्वा व्यासो महायसा: प्रह्मरुत्रादिदेवेषु मऩुष्यबित्रुबक्षिषु, ञाऩम् संस् ताप्य भगवाऩ् क्रीडदे परमेच्वर:’ ‘वसस्याम्’ ‘वसस्’ सप्तत्तिऱ्कु अर्थत्तिल् तात्पर्यर्। ऎप्पडियॆऩिल्, ‘वेद वित्, शास्त्रवित्’ इदु मुदलिय इडङ्गळिल् वेदम् मुदलिय सप्तङ्गळुक्कु अर्य परत्वत्तैक्कण्डिरुप्पदाल्, अर्यत्तैच्चॊल्वदल्लवो वाक्यम्। रूपप्रगरणमाद लालुम् ‘सुया’ सप्तत्तिल् लक्ष्णैयैक्कल्पिप्पदिल् पयत्तिऩालुम्, वसस्सिऩुडैय सुयै ऎऩ्ऱु सिल आचार्यार्गळ् सॊऩ्ऩार्गळ्। सुयैबोल् वसस् ऎऩ्ऱु उबमिद समासत्तै वेऱु आचार्यर्गळ् आदरिक्किऱार्गळ्। ‘सुया’ सप्तत्तिऩाल् पोक्यमा यिरुक्कुम् तऩ्मै अबिप्रायविषयम्। इव्वाऱाग अवान्दर विषयम् उरैक्कप्पट् टदु। अङ्ङऩमागिल् ऎव्वाऱु प्रह्मत्तुक्कु विषयत्वमॆऩ्गिऱ शङ्कैवरिऩ् प्रह्म प्रह्मत्तिऩिडत्तिल् विषयदवम् सत्वारगमॆऩ्ऱु सॊल्लुगिऱार्।-(उबनिषदिदि)। नॆरुङ्गि इरुप्पदाल् उपनिषत्। ‘उबनिषण्णत्वात् वा उपनिषत्’ ऎऩ्ऱल्लवो वाक्यम्।“कहने हीयम् वित्या सन्निविष्टा” ऎऩ्ऱु अदिऩ् विषयमाऩ त्रमिड पाष्यम्। “प्रह्मण्युबनिषण्णा” ऎऩ्ऱु अदु विषयमाय् वामऩरुडैय टीगै। नेराग प्रह्मत्तै प्रदिबादिक्किऱ तिऱमैयुळ्ळदु उपनिषत्। (तुक्त) सप्तत्तिऩाल् ऱु विळक्कप्पट्टदु। ‘आरण्य पूर्वबागत्तैक्काट्टिलुम् उपनिषत्ताऩदु सारमॆऩ् कञ्ज वेदेप्य:, ओषदिप्यो, ययाम्रुदम्।” ऎऩ्बदु इदिल् प्रमाणम्। (अप्ति) सप्तत्तिऩाल् आलोसिक्कप्पट्टिरुक्किऱ उपनिषत्तुगळ् अनन्दङ्गळ् ऎऩ्बदु सूसिक्कप् पट्टदु। (मत्य) सप्तत्तिऩाल् ऎल्ला वाक्यङ्गळुम् मुक्यार्यत्तत्तै विडामलिरुक्किऩ् ऎल्ला प्रदेशङ्गळैयुंविड मत्यप्र ऱऩवॆऩ्ऱु अबिप्रायम्। सुऱ्ऱिलुमुळ्ळ तेसत्तिऱ्कु समबन्दमाऩदु तुल्यमागवऩ्ऱो इरुक्किऱदु! (उत्रुद) सप्तत्ताल् मिक्क आऴ्न्द इडत्तिलिरुन्दु नऩ्ऱाग मूऴ्गि मेले ऎडुप्पदैच्चॊल्लुगिऱबडियाल् मीदियिऩ्ऱि सूसिक्कप्पडुगिऱदु। तऩ् ऎल्ला अर्यङ्गळुमॆडुक्कप्पट्टदॆऩ्ऱु क्रन्दत्तिऱ्कु अवान्दर विषयम् उपनिषत्, अदऱ्कु विषयम् प्रह्मम् ऎऩ्ऱु परम्बरै याग प्रह्मम् प्रदिबात्यमागिऱदु। पादरायणसूत्रङ्गळुक्कु उपनिषत्तै मागच्चॊऩ्ऩदिऩाल् साङ्ग्यादिक्रन्दङ्गळुक्कु अप्रामाण्यम् पलिदददु। अक्कारणत् तिऩालेये अवैगळै अऩादरित्तु इवैगळुक्कु व्याक्याऩञ्जॆय्यप्पडुगिऱदॆऩ्बदु सूसिदमायिऱ्ऱु। सुरुक्कमाग शास्त्रत्तिऩालुण्डागिऱ परमप्रयोजऩत्तैक्कूऱु किऱार् (संसार) ऎऩ्ऱु। ‘संसाराक्ऩि’ सप्तत्ताल् संसारम् मुऴुमैयुम् रूपमॆऩ्बदु विवक्षिक्कप्पट्टदु।

मूल ‘ताबत्रय प्रह्मसूत्रम्ऒऩ्ऱुक्के तऩित्त ‘सूत्र’ सप्तत्ताल् व्यवहरिप्पदु पॊरुत्त मुळ्ळदादलाल् मऱ्ऱसूत्रङ्गळै सविशेषङ्गळॆऩ्ऱे अऱिञर्गळ् अऱिगिऱार्गळ्। सप् तङ्गळिऩ् तत्वार्त्तवेदिगळाऩ वेदवित्तुक्कळ् मुक्यत्तिऱ्कु निर्विशेषसप्तत्तालुम्, मऱ्ऱवैगळुक्कु सविशेष सप्तत्तालुम् अबिदाऩमॆऩ्ऱु कूऱुगिऱार्गळ्। अदिग कीर्त्ति युळ्ळवरुम्, परमेच्वाऩागवुमिरुक्किऱ व्यासरूपियाऩ भगवाऩ् इप्पडिप्पट्ट सूत् रङ्गळैप्पण्णि प्रह्मरुत्रादिगळाऩ तेवर्गळिडत्तिलुम्, मऩुष्यर्गळिडत्तिलुम्, पितृक्कळिडत्तिलुम्, पक्षिगळिडत्तिलुम् ज्ञाऩत्तै निलैनिऱुत्ति करीडिक्किऱार्। † (आरण्य) - ओषदिगळिडत्तिलिरुन्दु अम्रुदम्बोल् वेदङ्गळिऩिऩ्ऱु (सार माऩ) वेदान्दबागम् ऎडुक्कप्पट्टिरुक्किऱदु। * ताबत्रयङ्गळ्:-आय यात्मिगम्, आवियै विगम्, आविहौदिगम्। श्रीषाष्यम्। कगू इदिल् प्रमाणम्,$ “स्वागेबि पादबीदस्य क्षयिष्णोर्नास्ति निर्व्रुदि:” ऎऩ्ऱु। सङ्गोसमिऩ्ऱि ऎप्पॊऴुदुम् नाऱ्पुऱङ्गळिलुम् ज्वलित्तलैच्चॊल्लुगिऱ (तीबन) सप्तत्ताल् वित्यालाबत्तिऱ्कु मुन्दि ऒरु समयत्तिलावदु इदु अणैक्कत् तक्कदाग इरुन्ददिल्लैयॆऩ्बदु अबिप्रेदम्। तीबनमुम् आत्यात्मिगादि रूपत्ताल् पलवगैप्पट्टुळ्ळदु। अन्द मूऩ्ऱिलुम् ऒव्वॊऩ्ऱुम् सारीरम्, माऩसम्, वासिगमॆऩप् पल्वगैप्पट्टिरुक्किऱदु। आत्माक्कळुक्कु प्राणऩ् परमात्मा। इदु [ “सर्वाणि हवा इमानि पूदाऩि प्राणमेवाबिसंवि सन्दि” “कोह्ये वान्यात् क: प्राण् यात्’ मुदलाऩ श्रुतिगळिल् चित्तम्। (ऱद) सप्तत्ताल् अदिऩुडैय अलाबमुम् इरण्डु वि, अब, ऎऩ्ऱ उबसर्गङ्गळाल् अदऱ्कु (भगवत्लाबत्तिऱ्कु) अऩादित्वमुम् विवियत्वमुम् विवक्षिक्कप्पट्टदु। ञाऩ, तर्सऩ, प्राप्तिगळिल् ऒऩ्ऱु कूड लबिक्कामै याल् अलाबम् पलविदमायुळ्ळदु। (सञ्जीविऩीम्) जीवऩम्- उज्जीवऩम्। अदावदु, संसारत्तै वेरोडु कळैदल्। ‘सम्’ ऎऩ्गिऱ सबदत्ताल् कैवल्यत्तै विलक्किऩ पडि। इदऱ्कुमेल् साम्ब्रदायिगमॆऩ्बदैक्कूऱुगिऱार्। (पूर्व)ऎऩ्बदाल् पूर्वसप्तत्ति ऩाल् सङ्गरर् मुदलाऩ पिऱ्कालत्तवागळ् विलक्कप्पट्टऩर्। (सुरक्षिदाम्) उपदेश मात्रत्तिऩालल्ल, क्रन्दरूपत्तालुमॆऩ्ऱु करुत्तु। पूर्वाचार्यक्रन्दङ्गळाल् अर्य स्वरूपम् निर्णयिक्कप्पट्टुविट्टाल् उम्मुडैय क्रन्दगरणप्रवृत्तिक्कु यादुबयऩ्? ऎऩ्ऱु विऩव, मरुमॊऴि अळिक्किऱार् ‘वहुमदि- ’ ऎऩ्ऱु। अनेकङ्गळाऩ मदिगळ् अल्लदु, अनेकर्गळुडैय मदिगळ्। अवैगळुडैय परस्पर व्यागादत्तिऩालुम्, अवै कळाल् नल्ल अर्यम् नासम् सॆय्यप्पट्टदिऩालुम् अर्वासीऩर्गळाल् ऎव्विदत्तिऩा लुम् उळ्ळे प्रवेशिक्क मुडियामैयैक्कूऱुगिऱार् ‘उरस्ताम्’ ऎऩ्ऱु। उळ्ळबडि अऱियाददु मात्रमल्ल, विरुत्तमागवुम् प्रतिपत्ति उण्डाय्विट्टदु ऎऩ्ऱु करुत्तु। सूत्रम् मुदलाऩ अवान्दरविषयत्तिऱ्कुत्तऩ् क्रन्दम् विषयी ऎऩ्बदु मुऩ्बु कण् डोक्तमाग इल्लै। आदलाल्, अदैक्कूऱुगिऱार् (आनीदाम्) ऎऩ्ऱु। अम्रुद पक्षत्तिल् (निजाक्षरै:) मायत्रियिऩ् अवयङ्गळाऩअम्रुदाक्षरङ्गळाल् ऎऩ्ऱु करुत्तु। अद ऩाल् ऎऩ् अक्षरङ्गळाल् ऎऩ्ऱु सॊल्लविल्लै। (सुमऩसु:) सारासार विवेसऩत्तै $ (स्वर्गेबि) - स्वर्गत्तिलुम् कीऴे विऴुवदिऩिऩ्ऱु पयन्दु क्षयोऩ्मुगऩाग इरुक्किऱवऩुक्कु सुगम् किडैयादु। सर्वाणि हवा) - इन्द ऎल्ला पूदङ्गळुम् पिराणसप्तवाच्यऩाऩ परमात्मा वैये अबिमुगमाग प्रवेशिक्किऱदऩ्ऱो। अम्रुदहरणोबाक्पाऩम्: (कोह्येवा) - आऩन्दमयऩाऩ आगाससप्तवाच्यऩाऩ परमात्मा ऎवऩ् ताऩ् सलिप्पाऩ्।ऎवऩ् ताऩ् उच्च्वास निच्वासमुळ्ळवऩाग उयिरोडिरुप्पाऩ्। इल्लाविडिल् किरुष्णयजुर्वेदम् ६-वदुगाण्डत्तिल् इन्द उबाक्याऩम् सविस्तरमागक्कूऱप्पडुगिऱदु। अदावदु - नागमादावाऩ कत्रुवुक्कु अडिमैयायिरुन्द ‘विन्दै’ ऎऩ्गिऱ ऎऩ्दायै अव्वडिमैयिऩिऩ्ऱु मीट्कवेण्डि, वेदस्वरूपियाऩ करुडऩ् स्वर्गलोकम् सॆऩ्ऱु,- अम्रुदत्तैप्पादुगात्तुक् कॊण्डु ऒरुवरुक्कुम् कॊडामल् तऩ्वसमाक्किक्कॊण्डिरुन्द इन्द्रऩोडु अऩेग सन्दस्कळै अऩुप्पिक्कडुम्बोर् पुरिन्दार्। अदिल् जयम्बॆऱामल्, कडैसियागयिरुन्द माय्त्रीच्चन्दशै अऩुप्पि सण्डैसॆय्दु इन्द्रऩै अबजयमडैयच्चॆय्दु नायत् रीच्चन्दशैच् चार्न्द अक्षरङ्गळाल् अम्रुदत्तै अबहरित्तुवन्दु कत्रुविडम् कॊडुत्तु तऩ्दायाराऩ विन्दैयै अडिमैत्तॊऴिलिऩ्ऱु मीट्चियडैयच्चॆय्दार्।उय श्रीलाष्यम्। अऱिन्दवर्गळ्। इदऩाल् असत्तुक्कळुडैय अबरिक्रहम् दोषमल्ल ऎऩ्बदु कूऱप् पट्टदु। तेवर्गळ् मुदलाऩवर्गळुक्कु वरुत्तिगाररुडैय क्रन्दम् मुदलियवऱ्ऱाल् सुलबमाग अर्थक्ञाऩमेऱ्पडुमाददाल् (पौमा:) ऎऩ्ऱु अरुळिच्चॆय्गिऱार्।(पिवन्द् वन्वहम्) रस्यदैयिऩ् अदिसयत्ताल् पोदुमॆऩ्ऱ तृप्तियै उण्डुबण्णुगिऱ तिल्लै, ऎऩ्ऱु करुत्तु। वेऱु पलऩैविड भगवत्प्राप्त्युपायमे मिगग स्वादुवा युळ्ळदु। " क्व नागप्रुष्ट मऩम पुऩराविरुत्तिलक्षणम्, क्व जपो वासुदे वेदि मुक्तिबीजमनुत्तमम्।’’ ऎऩ्ऱु प्रमाणम्। अल्लदु, कम्बीरमायिरुप्पदाल् नाळ् तोऱुम् परिशीलऩञ्जॆय्यत्तक्कदॆऩ्ऱु करुत्तु। ह हाषओम्-ऐऱवजॊयाय नगरदा। विसीण हह हूगुवरदि। पूवा : कि। क्षवदन्दा। तूक्षराणि वावास्ऩॆ हारॆण हू कयादॊ वहजिजदासर । ajgan हॆदलावॆ । क-क-क सूनर ऐवदि कूदाषॊ पोदायऩबगवाऩाल् सॆय्यप्पट्टुळ्ळदुम्, विस्तीर्णमायु मिरुक्किऱ प्रह्मसूत्रवृत्तियै पूर्वाचार्यर्गळ् मिगच् चुरुक्कमागच्चॆय्दार्गळ्। अवर्गळुडैय मदत्तै अऩुसरित्ते सूत्राक्षरङ्गळ् व्याक्याऩञ्जॆय्यप्पडुगिऩ्ऱऩ। सू। अयादो प्रह्मजिज्ञासा (पिऱगु) आदलाल्, धर्मविसारत्तिल् इच्चै। अद’ इन्द सअत्रत्तिलिरुक्किऱ ‘अय’ सप्तमाऩदु कर्मविसा रत्तिऱ्कुप्पिऱगु ऎऩ्गिऱ अर्थत्तै उणर्त्तुगिऱदु। ऎऩ्गिऱ सप्तमाऩदु मुन्दिऩ कर्मविसारत्तिऱ्कु हदुत्वत्तैक् काट्टुगिऱदु। रर् सरुदप्रकाशिगै:- अङ्ङऩमागिल्, पुरादऩमाऩ क्रन्दङ्गळे पडिक्कत्तक्कवैगळ्; अपूर्वमाऩ क्रन्दत्तैच्चॆय्वदालुम् अदै वॆळियिडुम् प्रयदऩगौरवत्तालुम् यादु पयऩॆऩिल्, उत्तरम् कूऱुगिऱार्। ‘भगवदिदि’ भगवाऩ् ऎऩ्ऱु सॊऩ्ऩदिऩाल् सङ्ग मुदलियवर्गळ् पोल रिषि अनाप्तरल्ल। पोदायनर् ऎऩ्ऱु सॊऩ्ऩदि ऩाल् ‘पूर्वाचार्य’ सप्तमुम् सेर्न्दु विवरिक्कप्पट्टदु। “विस्तीर्णाम् सञ्जिक्षबुरिदि” इदऩाल् वरुत्ति मुदलिय क्रन्दङ्गळाल् इप्पुवियिलुळ्ळ इक्कालत्तवर्गळुक्कु उब योगमिल्लामै सूसिक्कप्पट्टदु। पोदायऩराल् मिगवुम् पॆरिदाऩ वृत्तिक्रन्दम् सॆय्यप्पट्टदु। त्रमिडबाष्यगारर् मुदलियवर्गळोवॆऩ्ऱाल् परबक्षनिरसऩम् ऴुदलियदै अऩादरित्तु अदिग सुरुक्कमाग क्रन्दङ्गळैच्चॆय्दार्गळ्। अदिविस्तीर्ण मायुम्,अदिसङ्ग्षिप्तमायुमिरुक्किऱ क्रन्दङ्गळ् पॆरुम्बाऩ्मैयाय् सिऱन्द आयुळुम्, पुत् तियुमुळ्ळ जऩङ्गळडर्न्द तेसान्दरङ्गळिलुम्, कालान्दरङ्गळिलुम् पयऩ्बडुगिऩ्ऱऩ। (सिव नाग) - मीण्डुवरुदलै स्वबावमाग उडैय स्वर्गमऩमॆङ्गे! मुक्तिक् कुच्चिऱन्द वित्ताऩ वासुदेवजपम् ऎङ्गे! श्रीलाष्यम्। उग इक्कालत्तिलुळ्ळ ऎल्ला मऩिदागळुक्कुम् नूऱु वरुषगालम् आयुळावदु, उयिरुळ्ळवरै करन्दङ्गळिल् उऴैप्पावदु, जऩमचित्तमाऩ अऱिवावदु इल्लै। आदलाल्, परमदनिरासत्तिऱगागवुम्, अदिग विस्तारमिल्लामैयाल् विषयङ्गळै सूलप् मागत्तॆरिन्दुगॊळ्वदऱ्कागवुम्, सूदरम् वयागयाऩम् सॆय्यत्तक्कदॆऩऱु करुत्तु “ " ‘तऩ्मदा नुसारेण्’ इदऩाल् तऩ्ऩाल् उदबरेक्षिक्कप्पट्ट मदान्दरत्तै अऩु सरित्तु वयागयाऩम् सॆय्यप्पडविल्लै ऎऩ्बदु कूऱप्पट्टदु सूदरत्तिलडङ्गिय पदङ्गळिऩ् परगरुदि, परदयय विबागत्तिऱ्कु अऩुगुणमाग सॊल्लुगिऱोम्, नम्माल् उदबरेक्षिक्कप्पट्ट अायत्तिल् सूदराक्षरङ्गळै ऒरुविदमागच्चोप्पिक्किऱोम् ऎऩ्गिऱ आगाहमिल्लै - ऎऩ्ऱु करुत्तु ‘वयागयास्यन्दे’।वि-आ ऎऩगिऱ उबसा कङ्गळाल् अपेक्षिदविस्तारमुम्, अन्पेक्षिदसङ्क्षेपमुम् सूसिप्पिक्कप्पट्टदु सूदरायो वाणयदे यदा वागयैससूदरानुसारिबि सवबदानिस वाणयन्दे पाषयम् पाषयविषॊ विषु-” ऎऩ्ऱल्लवो पाषयलक्षणम् आगवे, सूदरवयागयाऩत्तिऱ्कु आनुरूपयमिल्लामैयाल् ‘अगिल’ इदु मुदलाऩदु पाषयत् तिल सोक्कै पॆऱादु ऎऩ्ऱु सॊल्ल ऒण्णादु तरददबायार्त्तत्तिल् नोग कुळ्ळदादलाल् पाषयत्तिलडङ्गियदे सूदरदादबाय्बरदवमाऩदु सलोकवयाक् याऩत्तिल् स्पष्टम मेलुम, तॊडङ्गवेण्डुमॆऩ्ऱु विरुम्बप्पट्टिरुक्किऱ करनदम् इडैयूऱिऩ्ऱि मुडिवुबॆऱुवदऱ्काग मङ्गळासरणम् सॆय्यप्पडुवदाल्, पाषयत्तिऱ्कु उपयोगमाग इरुन्दुगॊण्डु पाषयत्तिलडङ्गिऩदागवे आगिऱदु सावाबाषयम्, साङ्गरबाषयम्, मुदलियवऱ्ऱिल् नमसगारम् काणप्पडामैयाल् इन्द पाष्यत्तिल् नमस्कारत्तैक्कूऱियदु पॊरुन्दादॆऩ्ऱु सॊल्लक्कूडादु एऩॆऩिल्, तरमिड पाष्यददिल् “नम परवरगुणैगास्पदाय” ऎऩ्ऱु देवता, गुरु, नमस्कारम् सॆय्यप् पट्टिरुक्किऱदु सावरबाषयत्तिलुम्, साङ्गर पाषयत्तिलुम् ईसवरऩै ऒप्पुक्कॊळ् ळामैयालुम्, जीवबरहम्बेत्तदै एऱ्ऱुक्कॊळ्ळामैयालुम्, नमस्कारम् अऩादरिक् कप्पडडदु इन्द करन्दत्तिलोवॆऩ्ऩाल् हित्तान्दत्तिऱ्कु आऩुरूपयमिरुप्पदाल् नमस्कारम् मिगवुम् पॊरुत्तमुळ्ळदु सङगरगरन्दत्तिऩ् तॊडक्कत्तिलुम् नमस्कारम् मुदलिय मङ्गळासरणमिल्लामैयाल् वयागयादाक्कळ् कुगरन्दमॆऩ्ऱु सन्देगित्तु ‘युषमद - असमत्’ ऎऩ्गिऱ पदङ्गळै मुदऩ्मैयागक्कॊण्ड करन्दत्तिल् परदयगाद ताऩुसन्दाऩमिरुप्पदाल् आरत्तिगमाग मङ्गळासारम् सॆय्यप्पट्टिरुक्किऱदॆऩ्ऱु सन्देगत्तै परिहरित्तुक्कॊण्डार्गळ् जिजञासादिगरणम् अयादॊ परहमजिज्ञासा, मुऩ्बु पदङ्गळै वयागयाऩम्बण्णप्पोगिऱवराग तॊडक्कत्तिल् ‘अय’ सप्तद तै वयागयाऩिक्किऱाा “अदरायमदसबद आऩन्दाये पवदि’ ऎऩ्ऱु + “पदससे त: पदारत्तोगदिर विगाहो वागययोजऩा, आक्षेपसय समादाऩम् वयागयाऩम् (सूदरा)-सूदरङ्गळै अऩुसरिक्किऩ्ऱ वाक्कियङ्गळाल् ऎन्द इडत्तिल् सूत् रार्त्तम् वाणिक्कप्पडुगिऱदो, तऩ्ऩाल् सॊल्लप्पट्ट पदङ्गळुम् ऱऩवो, अदै पाषयमॆऩ्ऱु पाषयत्तै अऱिन्दवर्गळ् कूऱुगिऩ्ऱार्गळ् (नम प्रवर) - मिक्क सिऱन्द कुणङ्गळुक्कु मुगयमाऩ आदारमाग इरुक्किऱ वरुक्कु नमसगारम् विवरिक्कप्पडुगिऩ् (पदससेद )- पदङ्गळैप्पगुत्तल्, पदार्त्तङ्गळै उरैत्तल्, विगरहम्, वाक् यङ्गळिऩ् योजऩै, आक्षेपत्तिऱगु समादाऩम् ऎऩ् वयागयाऩम्, ऐन्दु विषयङ्ग ळुळ्ळदॆऩ्ऱु सॊल्लप्पडुगिऱदु i आरत्तिगम् - मुऩ्बिऩ इरुक्किऱ अाददसन्दाप्पददाल एऱ्पडुवदु। उउ श्रीलाष्यम्। पञ्जलक्षणम्।’’ ऎऩ्ऱल्लवो व्याक्याऩत्तिऩ् लक्षणम्। इन्द ‘अयि’, ‘अद:’ ऎऩ् किऱ इरण्डु सप्तङ्गळुम् व्याक्याऩम् सॆय्यत्तक्कवैगळल्ल। एऩॆऩिल्, प्रयो जऩमिल्लै। अज्ञाऩम्, संसयम्, विपरीतनिच्चयम् इवैगळै निवृत्ति सॆय्वदऱ्कल् लवो व्याक्याऩम्! आनन्दर्यत्तिलुम्, प्रकृतत्तिऩुडैय हेतुबावत्तिलुम् इव् विरण्डु पदङ्गळुक्कुम् प्रसिद्धि इरुप्पदाल् इङ्गु अक्ञाऩमिल्लै। इव्विरण्डु पदङ्गळुक्कुम् वेऱु अर्थङ्गळ् इरुन्दबोदिलुम् मुऩ् कूऱप्पट्ट अर्थङ्गळैये मुक्यमाग उणर्त्तुवदिल् पॆरुम्बाऩ्मैयाग प्रसिद्धियिरुप्पदाल् इङ्गु संसयमु मिल्लै। ‘हो’ ऎऩ्गिऱ सप्तत्तैक्केट्पवऩुक्कु सास्ऩादिगळुळ्ळ) व्यक्तियिल् संसयमुण्डावदिल्लैयऩ्ऱो! अदिऩालेये विबर्ययमुम् तूरत्तिल् विलक्कप्पट्ट ते - ऎऩ्ऱाल्, इन्दक्केळ्विक्कु समादाऩम् सॊल्लुगिऱोम्। आनन्दर्यरूपार्त्त निर्णयमुम्, रुत्तहेतुबावबरत्वनिर्णयमुम् पूर्ववृत्तविशेषज्ञाऩत्तै अपेक्षिप्पदाल्, अदऩ् प्रदीदि, इङ्गु इल्लामैयाल्, प्रसिद्धिप्रासर्यमाऩदु अब वादमुळ्ळदाग इरुप्पदालुम्, ‘अद:’ सप्तत्तिऱ्कु अदिगारम् मुदलिय अर्थङ्गळिलुम् ‘एदत्’ सप्तत्तिऱ्कु ‘ऎत्तुक्तम्बवदि’ इदु मुदलिय वाक्यङ्गळिल् कूऱप्पोगिऱ अर्त् तिलुम्, ऎल्ला वेऱ्ऱुमैगळुडैय अर्थत्तैयुम् सॊल्लुगिऱ तसिलन्दमाऩ ‘इद:’ इदु मुदलिय इडङ्गळिल् ऐन्दाम् वेऱ्ऱुमैप् पॊरुळैक्काट्टिलुम् वेऱाग इरुक्किऱ पॊरुळिलुम् प्रयोगम् काणप्पडुवदालुम्, संसय-विबाययङ्गळ् उण्डागलाम्। अदैप्पोक्कुवदऱ्काग अगु, अद: ऎऩ्गिऱ सप्तङ्गळुक्कु व्याक्याऩम् सॆय्वदु पॊरुन्दुमॆऩ निऩैत्तु अवैगळ् व्याक्याऩिक्कप्पडुगिऩ्ऱऩ। इन्द इडत्तिल्, अ सप्तत्तुक्कु अदिगारम् अर्थम् ऎऩ्ऱु सॊल्लुवदु पॊरुन्दादु; अदिगारम् ऎऩ्ऱाल् प्रस्तावम्, अदावदु प्रकृतविषयम् ऎऩ्ऱल्लवो अर्थम्। आगवे, पाहमजिगञासै प्रस्ताविक्कप्पडुगिऱदु।’ ऎऩ्ऱाल्, इदु मन्दप्र योजनमुळ्ळ वसऩम्। एऩॆऩिल्,-‘इदु तॊडङ्गप्पडुगिऱदु।’ ऎऩ्ऱु मुदलिल् सॊल् लामलेये ओर् विषयत्तैत्तॊडङ्गिऩ मात्रत्ताल् ‘इदु तॊडङ्गप्पडुगिऱदु।’ ऎऩ्ऱु तॆरियवरुम्। सॊल्लप्पोगिऱ विषयमाऩदु, ‘इप्पॊऴुदु सॊल्लप्पोगिऱेऩ्।’ ऎऩ्ऱु सॊल्लामलेये अरुगिलुळ्ळवऩाल् ‘इदु सॊल्लप्पडुगिऱदु।’ ऎऩ्ऱुदाऩे अऱियप्पडुम्;-इदु सॊल्लप्पडविल्लै।’ ऎऩ्ऱु अऱिय मुडियादऩ्ऱो? अल्लदु, ‘प्रस्तावत्तुक्कु योक्यम्’ ऎऩ्ऱु अर्थम् सॊल्वोम् ऎऩ्ऱाल्, अप् पॊऴुदुगूड न्यायत्तै प्रदिबादिक्किऱ सूत्रत्तुक्कु उपदेशत्तै ञाबगप्पडुत्तु वदिल् तात्पर्यम् इल्लैयादलाल्, युक्तियालेये ‘आरम्बत्तुक्कु योक्यम्। ऎऩ्ऱु अर्थम् एऱ्पडुम्। एऩॆऩिल्, योक्यत्वम् सप्तत्ताल् सॊल्लप्पडविल्लै। मेलुम्, ‘अत्याहारत्ताल् अदिगारम्’ ऎऩ्ऱु पॊरुळ्बडुत्तलाम्; ‘आनन्दर्यम् अर्थम्’ ऎऩ्ऱु सॊल्लुगिऱ पक्षत्तिल् कूड ‘कर्त्तव्या’ (सॆय्यवेण्डुम्) ऎऩ्ऱु अत्याहारम् सॆय्दुगॊळ्ळवेण्डियिरुक्किऱदे– ऎऩ्ऱाल्, अप्पडियल्ल। अत्या हारत्ताल् ‘अदिगारम् अर्थम्’ ऎऩ्ऱु सॊऩ्ऩालुम्, अत्याहारम् सॆय्द ‘अदिगारम्’ ऎऩ्गिऱ पदत्तुक्कु अन्वयम् ऒट्टादु। ‘स योक्या’ ऎऩ्ऱाल् ‘समुच्चयत्तुक्कु योक् यम्’ ऎऩ्ऩुम् अर्थम् ऎप्पडि सप्तत्ताल् सॊल्लमुडियादो, अप्पडिये ‘अय योक् या’ ऎऩ्गिऱ इडत्तिलुम् ‘अदिगरिप्पदऱ्कु योक्यम्’ ऎऩ्ऱु अर्थम् सॊल्लमुडियादु। आगैयाल् ताऩ् महाबाष्यत्तिल् ‘सप्ता नुसासऩम् ऎऩ्गिऱ शास्त्रम् अदिगरिक्कप् पट्टदॆऩत्तॆरिन्दुगॊळ्ळवेण्डुम्।’ ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदे ऒऴिय, ‘अदि करिक्क योक्यम्’ ऎऩ्ऱिल्लै। ‘अदिगरिक्कप्पट्टदु’ ऎऩ्बदुगूड पलिदार्त्तत्तैच् *विबर्ययम् - अन्यदाञाऩम्। कयिऱ्ऱैप्पार्त्तु सर्प्पमॆऩ्ऱु ऎण्णुदल्। श्रीलाष्यम्। उङ सॊल्लुगिऱदेयऩ्ऱि वासनिगोगदि इल्लै एऩॆऩिल्, स मुदलियवैगळुक्कु तयोदगदवमे स्वबावम् इव्विडत्तिल् अदिगरुदम् ऎऩ्ऱु अर्थम् सॊऩ्ऩा लुम् वैयादयम् सॊल्लियायविट्टदु। आऩाल्, सबदानुशासन्ददिऩ् तॊडक्कत् तिलो अदिगारम् - ऎऩ्गिऱ अर्ददमाऩदु गतियिल्लामल् आसरयिक्कप्पट्टदु उपनयनम् आऩदुम् वेदादययऩम् सॆयगिऱवऩाल् अदययऩम् सॆय्यवेण्डिय अङ्गमाऩ वियागरणत्तुक्कु असादारणमाऩ वरुत्तविशेषम् उण्डावदिल्लै यऩ्ऱो! इव्विडत्तिलोवॆऩिल्, परयोजनमुळ्ळ वेऱु अगदम् किडैक्कै यिल् अञ् जपदत्तुक्कु अदिगारम ऎऩगिऱ अर्थत्तै आसायिप्पदु अयुगदम्। अद सबदत्तुक्कु आननदायम् ऎऩ्ऱु अर्थम् सॊऩ्ऩाल् एऱ्पडुम् पायोजनम् पिऱगु सॊल्लप्पडुम् अय सबदत्तुक्कु मङ्गळम् वासयार्त्तम् अल्ल। आऩाल्, सङ्गनादम् पोल कादालगेट्ट्ट मादरत्तिल् अय सबदम् मङ्गळत्तै उण्डुबण्णुम् अय सबदत्तुक्कु वेऱु अर्थम् इरुन्दबोदिलुम्, ओङ्गारत्तैप्पोल इदऱ्कुम् मङ्गळम् हित्तम एऩॆऩिल्, अय सबदम् ओङ्गारत्तुक्कु सममागवऩ्ऱो समरुदियिल् सॊल् लप्पडुगिऱदु “ऒङ्गारस्साबदशै तवावेदौ पाहमण पुरा, कण्डम् पितवा विनिरयादौ तसमानमाङ्गळिगावुबौ " ऎऩ्ऱु। अल्लदु, अय सबदम् मङ्गळ्वाचकम् ऎऩ्ऱु ऒप्पुक्कॊण्डालुम्, प्रहमजिजञा सै मङ्गळरूपमाऩदु - ऎऩ्ऱु पॊरुळ्बट्टु परह्मजिजञासै पुगऴप्पडुवदुबो लागुम् आगवे, सूदर अर्थवादम् ऎऩ्ऱु एऱ्पडुम्, नयायनिबन्दन्दवम् चित्तिक् कादु जिज्ञासाबदत्तुक्कु इदै विशेषणमागक्कॊळ्ळाविडिल् ‘मङ्गळम् पवदि ऎऩ्ऱु वागयबेदम् एऱ्पडुम् परगरुदमाऩ अर्ददत्तैविट्टु वेऱु अर्थम् सॊल् लुवदुम् सरियल्ल, अदु प्रगरुत्तैक्काट्टिलुम् इऩि सॊल्लप्पोवदु वेऱु अर् त्तम् ऎऩ्ऱु तॆरिविक्किऱदु, अदुवुम् वेऱुगलबत्तै उबनयसिक्कुम् विवगैयिल् ताऩ् काणप्पट्टिरुक्किऱदु। इव्विडत्तिलो ऎऩ्ऱाल्, वेऱु कलबम् उबनयहिक्कप् पडामैयाल् अदु उप्पऩ्ऩमागादु अय सबदत्तुक्कु विऩावैप्पॊरुळागक्कॊळ् ळुवदुम् पॊरुन्दादु एऩॆऩिल्, वसवयगदियाऩदु परसनप्रदिवचनमाग इल्लै। अप्पडियाऩाल्, ‘किम परहमजिज्ञासा कात्तवया? ऎऩ्ऱु केळ्वियिरुक्क वेण्डुम्, ‘सा कात्तवया?’ ऎऩ्ऱु वेऱॊरु वागयत्ताल् पदिलुम् इरुक्कवेण्डुम्। आऩाल्, पदिलाग इङ्गु ऒरु वागयत्तैयुम् काणोम् अय सबदत्तुक्कु मुऴुमैयुम् ऎऩप्पॊरुळ् कॊण्डाल्, परहमजिजञासै याऩदु मुऴुवदुम् सॆय्यत्तगुन्ददु- ऎऩ्ऱु अर्थम् एऱ्पडुम्, अदुवुम् पॊरुन्दादु, एकदेशम् सॆय्यवेण्डुमो ऎऩ्ऱ सन्देहत्तिऱ्के इडमिल्लैयादलाल् इङ्गु सॆय्यवेण्डियदु मादरम् सन्देहत्तुक्कु इडमेयऩ्ऱि अदऩ् एकदेशमल्ल। इन्द सन्देहत्तैप्पोक्कडिप्पदऱ्कुत्ताऩ् इरुक्किऱदु इन्द सूदरम्। मेलुम्, अद: सप्तददु सम्बन्दमाऩदु अडि पद्धतिऱगु अदिगारम् मुदलिय पलवेऱु अर्थङ् गळै निवारणम् सॆय्गिऱदु म अद ऱ्पदमोवॆऩिल् परगरुदार्दददै हेतुवागप् परामाचित्तुक्कॊण्डु, अ प्तत्तिऩाल् उबस्ताबिक्कप्पट्टु, सामादयत्ताल् आक्षिप् तमाऩ ‘पाह् जिज्ञासा’ पदददैबबरामासिक्किऱदु अव्विडत्तिल अ पाबत्तदाल् उणर्त्तप् अदिगरुदत्वम ऎऩ्गिऱ अर्दत्तैप्परामासिगगुमागिल्, अप्पॊऴुदु । (ओङ्गार) - ओङ्गारम्, अद पाबदम, इव्विरण्डुम् मुऩगालत्तिल् प्रह्मत्तिऩ् कण्डत्तैक्किऴित्तुक्कॊण्डु वॆळिप्पट्टऩ आगवे, इवै मङ्गळगरमाऩवैगळ्। उग श्रीलाष्यम्। ‘अदिकृतत्वात् अदिगात्तव्या’ ऎऩ्ऱु हेतुवुक्कु * सत्याविशिष्टत्वमाऩ दोषम् वरुम्। मङ्गळमाऩदु परप्तत्ताल् सॊल्लप्पड विल्लैयादलाल् वेऱु पदत्तैप्परा मर्सिक्कुम् योक्यदै किडैयादु। अदऱ्कु वासयत्वत्तै ऒप्पुक्कॊण्डबोदिलुम्, अदऱ्कुम्, प्रकृतापेक्षत्वत्तिऱ्कुम्, कार्त्स्न्यत्तुक्कुम् (मुऴुमैक्कुम्) पूर्वबक्षयुक्ति विरोदमिल्लैयागैयाल् अवैगळ् हेतुवागप् परामर्सिक्कत्तगुन्दवैयल्ल; अमङ् गळत्व, प्रकृतानपेक्षत्व, अगार्त्स्यङ्गळाल् पूर्वबक्षत्तिऱ्कु उत्तानम् इल्लै यऩ्ऱो! नयसूत्रङ्गळुम् विरुत्तार्दत्तै निरसनम् सॆय्वदिल् नोक्कमुळ्ळवैगळ् प्रस्नवाक्यत्तिलुळ्ळ प्रस्नमो अदे वाक्यत्तिल् हेतुवागप्परामर्सिक्कत्तगुदि यऱ्ऱदे। ‘किम् प्रह्मजिज्ञासा कर्त्तव्या” ऎऩ्ऩुम् वाक्यम् मुडिवुबॆऱामलिरुक् कैयिल्, किाप्तार्त्तमाऩदु ऎप्पडि हेतुवागप्परामर्सिक्कप्पडलाम्। आगैयाल्, अराप्तमाऩदु अद:पयप्तबरामर्सयोक्यमाऩ अर्थमुळ्ळदु - ऎऩ्ऱु ऒप्पुक्कॊळ् ळप्पट्टाल्, अप्पॊऴुदु अदिगारम् मुदलिय अर्थङ्गळ् पॊरुन्दादु। प्रह्मजिज्ञासाबदसामर्त्यत्तिऩाल् आक्षिप्तमायुम्, पूर्ववृत्तमाय् अन्दन्द व्याक् यादाक्कळाल् अबिमाऩिक्कप्पट्टदायुमुळ्ळ कर्मविसारत्तिऱ्कु अद:पाप्तत्ताल् परा मर्समाऩदु इच्चिक्कप्पडुमागिल्, जिज्ञासैक्कु उपयोगमऱ्ऱ अर्थम् अद:लप्पदत् ताल् आक्षेपिक्कत्तगादु’; उपयोगमुळ्ळ अर्थम्दाऩ् अन्दसप्तत्ताल् आक्षेपिक् कत्तगुन्ददु। आसवे, अदैप्परामर्सिक्किऱ अद: पाप्तत्ताल्, जिज्ञासैक्कु उब योगमायिरुप्पदु पऱ्ऱि, अदऱ्कुप् पूर्वबावियाऩ अर्थविशेषत्तिऱ्कु उबस्ताबनम् एऱ्पडुगिऱदु। इव्विदम् अयसप्तत्तुक्कु स्वारसिगमाऩ ‘आनन्दर्यम्’ ऎऩ्ऱ अर्थम् किडैक्कैयिल्, अस्वारसमायुम्, विबलमायुमुळ्ळ पलवेऱु अर्दङ्गळै स्वीकरिप्पदु पॊरुन्दादु। आगैयाल्, अद:पाप्तम्बोल्, प्रह्मजिज्ञासाबदसामर्त्यम् कूड अ पलप्तत्तिऱ्कु अदिगारम् मुदलिय अर्थङ्गळै उणर्त्तुम् तऩ्मैयैत् तडुक्कुम्। इव्विदम् वेऱु ऎन्द अर्थमुम् पॊरुन्दादु ऎऩ्बदैक्काट्टिक्कॊण्डु, अऴु पाप्तत्तुक्कु ‘आनन्दर्यम्’ ऎऩ्गिऱ अर्थत्तैये ‘अत्र’ ऎऩ्ऱु तॊडङ्गि उबबादनम् सॆय्गिऱार्। ‘अयसप्तम् आनन्दर्यार्त्तत्तिल्’ ऎऩ्ऱु प्रदिक्ञै। ‘अत्र, अयम्, हवदि ऎऩ्गिऱ इम्मूऩ्ऱु पदमुम् अदऱ्कु उबबादगम्। अवऱ्ऱुळ् ‘लुवदि’ ऎऩ्ऩुम् पदत् ताल् आनन्दर्यत्तिल् स्वारस्यम् सूसिक्कप्पडुगिऱदु। अन्द स्वारस्यत्तै माऱ्ऱुगिऱ पूर्ववृत्ताप्रतिपत्तियै ‘अत्रि’ ऎऩ्ऩुम् पदत्ताल् श्रीबाष्यगारर् परिहरिक्किऱार्।

  • हेतुवुक्कु सात्याविशिष्टत्मावदु- सात्यसन्देहादीऩ, सन्देहविष यत्वम्। ‘पर्वदम् वन्हियैयुडैयदु, वन्हियै युडैयदायिरुप्पदाल्, - ऎऩ्बदु पोलुळ्ळवै सात्यहेतुनिर्देशस्तलङ्गळ्। ऎऴु नयसूत्रङ्गळ् - न्याय निबन्यनङ्गळाऩ सूत्रङ्गळ्। इवै जैमिनि तिय पूर्वमीमांसासूत्रङ्गळुम्, व्यासर् ऎऴुदिय प्रह्मसूत्रङ्गळुमाम्। न्यायङ् गळावऩ, प्रमाणङ्गळुक्कु यादॊरु पादगमुमिल्लामल् सादिक्कत्तक्क अर्थङ्गळै सादिप्पदऱ्कु वेण्डिय युक्तिगळ्, अदावदु, प्रदिक्ञा, हेतु, उदाहरणम्, उबनय, नियमऩम्, ऎऩ्गिऱ परार्त्तानुमाऩ प्रयोजगङ्गळाऩ पञ्जावयववाक्यङ्गळ्। कळिल् सिलवऱ्ऱै मूलमागक्कॊण्डु सूत्रङ्गळ् प्रवृत्तित्तिरुप्पदाल् नयसू त् रङ्गळॆऩ्ऱु सॊल्लप्पडुगिऩ्ऱऩ। इवै पूर्ववृत्ताप्रतिपत्ति - ऎऩ्ऱाल् इदऱ्कुमुऩ् नोविल्लै ऎऩ्गिऱ ज्ञाऩम्।श्रीलाष्यम्। उरु मुदल् ‘अत्र’- वेदत्तिऩ् उत्तरबागविसाररूपमाऩ प्रह्मीमामसैयिऩ् सूत्रत्तिल् — ऎऩ्ऱु इन्दप्पत्तिऱ्कु अर्थम्। प्रह्मजिज्ञासबदसामर्त्यत्ताल् पूर्वबागत्तिऩ् विसाररूपमाऩ वृत्तविशेषम् आक्षेपिक्कप्पट्टदु ऎऩ्ऱु करुत्तु ‘अयम्’- वेऱु हेतुवै अबिप्रायङ्गॊण्डु इन्दप्पदत्तैच्चॊल्लुगिऱार्। इन्द अयाप्तम् - ‘अयाप्ता नुलासनम्, अ योगानुशासनम्’ मुदलिय सूत्रङ्गळिलुळ्ळ अप्तत्तैक्काट्टिलुम् वेऱु-ऎऩ्ऱु अर्थम्। इदऩाल् पक्कत्तिल् अद:प्तत्तै युडैय इन्द अयाप्तम् - ऎऩ्ऱु सॊऩ्ऩदु पोलागिऱदु। इन्द अर्थम् वेदान्द सारत्तिलऩ्ऱो श्रीबाष्यगारराल् कण्डोगदमाय् सॊल्लप्पट्टिरुक्किऱदु! प्रक्रु तत्तैप्परामर्सिक्किऱ अद:पप्तत्ताल् पूाववरुत्तमाऩदु सॊल्लप्पट्टदु,- ऎऩ्ऱु करुत्तु। इव्विदम् ऒऩ्ऱु सेर्न्द इव्विरण्डु पदङ्गळिऩ् स्वारस्यत्ताल्, सामन्य माय् सॊल्लप्पट्टु, विशेषमाय् आगक्षिप्तमाऩ पूर्ववृत्तम् पित्तित्तदु। आगैयाल्, स्वारस्यत्तुक्कु अबवादगमाऩ पूर्ववृत्ताप्रतिपत्ति इल्लै। ऎऩवे, अयबसप्तम् ‘आनन्दर्यम्’ ऎऩ्गिऱ अर्थत्तैये सॊल्लुगिऱदॆऩ्ऱु वाक्यार्त्तम्। इव्विदम् अय सप्तत्तुक्कु - उत्तरबागविसारत्तिऩ् मुदल् सूत्रत्तै अडैन्दिरुप्पदैयुम्, अद: पाप्तत्तै अरुगिल् वैत्तुक्कॊण्डिरुप्पदैयुम्, आनन्दर्यम् ऎऩ्गिऱ अर्थत्तिल् इरुक्कुम् स्वारस्यत्तैयुम् काट्टुगिऱ, आनन्दर्यत्तुक्कु उबबादगङ्गळाऩ, अत्र, अयम्, वदि’ ऎऩ्ऩुम् पदङ्गळालेये इन्द मुदल् सूत्रत्तिल् गतियिल्लामल् ऒप्पुक् कॊळ्ळवेण्डियदायिरुन्द मऱ्ऱैय अर्थङ्गळुक्कु अनादरवु पलित्तदु। इऩि, ‘अद: पाप्तो वृत्तस्य हेतुबावे’ ऎऩ्ऱु तॊडङ्गि अद:पप्तत्तै व्याक्यानम् पण्णुगिऱार्। ‘वृत्तस्य’ ऎऩ्ऱदाल् + प्रकृतियिऩ् अर्थम् सॊल्लप्पट्टदु। ‘हेतु पावे ऎऩ्ऱु प्रत्ययत्तिऩ् अर्थम्। इदु प्रदिक्ञै। इव्विडत्तिलुम् ‘अत्र, अयम्, पवदि ऎऩ्ऱु $ अनुषङ्गिक्कप्पट्ट मूऩ्ऱु पदमुम् उबबादगम्। प्रकृति, प्रत्ययम्, इव् विरण्डुम् इप्पॊऴुदु सॊऩ्ऩ अर्थत्तिल् नोक्कुळ्ळवैगळ्ऎऩ्गिऱ प्रसिद्धिप्रा सर्यमाऩदु ‘पवदि’ सप्तत्ताल् काट्टप्पट्टदु। ‘अत्र’ ऎऩ्बदऱ्कु मुऩ्बोलवे अर्थम् इदऩाल् वरुत्तविशेषमुम्, अदऱ्कु हेतुत्वयोक्यदैयुम् आक्षिप्तमा यिऱ्ऱु। अन्द योक्यदैयुम् सीक्रत्तिल् वॆळियागप्पोगिऱदु। ‘अयम्:’ आनन्दर्यार्त् तत्तिल् स्वारस्यमागिऱ अय परप्तत्तै मुदलिल् वैत्तुक्कॊण्डिरुक्किऱ। इद ऩाल् वृत्तसामान्यम् आक्षिप्तमायिऱ्ऱु। अय पप्तत्तिऩ् अर्थनिर्णयमाऩदु, अद: यप्तत्तिऩ् अर्थनिर्णयत्तै पेक्षिप्पदालुम्, अद: सप्तत्तिऩ् अर्थनिर्णयमाऩदु अय पाप्तत्तिऩ् अर्थ प्रकृति -प्रत्ययत्तै एऱ्ऱुक्कॊळ्ळुम् पदम्। अदावदु पगुदि। अद: ऎऩ्ऩुम् सप्तत्तिल् -‘इदम्’ ऎऩ्गिऱ पदम् प्रकृति। अदऩ्मेल् ‘त’ ऎऩ्गिऱ प्रत्ययम् (विगुदि) पाप्ता नु सासनत्ताल् विधिक्कप्पट्टिरुक्किऱदु। तसिप्रत्ययम् वरुम्बॊऴुदु प्रकृतियायुळ्ळ ‘इदम्’ सप्तम् मुदलिल् अ ऎऩ्ऱु आदेशम् पॆऱ्ऱु ‘अद:’ ऎऩ्ऱु माऱुगिऱदु। इङ्गु ‘वृत्तम्’ ऎऩ्बदु प्रकृतियिऩ् अर्थम्; ‘हेतुबावम् ऎऩ्बदु तहिप्रत्ययत्तिऩ् अर्थम्। अनुषङ्गमावदु— ऒरुमुऱै ओरिडत्तिल् अन्वयित्त पदत्तैये प्रयोजऩत् तै विरुम्बि मऱुमुऱै मेलुळ्ळ वाक्यत्तिलो, पदत्तिलो सेर्प्पदु, ४ उग श्रीलाष्यम्। निर्णयत्तै आपेक्षिप्पदालुम् अन्योन्याच्रयदोषम् वरुमेयॆऩ्ऱाल्,- अप्पडि यल्ल। अ प्तत्तिऱ्कु आनन्दर्यत्तिलुळ्ळ स्वारस्यमाऩदु अद:सप्तार्त्तनिर्ण यत्तै ऎदिर्बार्क्कवेयिल्लै। इव्विदमे, अद:पाप्तत्तिऩ् वरुत्तहेतुबावबरत्व माऩ स्वारस्यमुम् अयाप्तार्त्तनिरणयत्तै ऎदिर्बार्क्किऱदिल्लै। अ९ Uप्तमा ऩदु तऩ् स्वारस्यत्तालुम्, सेर्न्दु प्रयोगिक्कप्पट्ट अरुगिलुळ्ळ वेऱुबदत्तिऩ् स्वारस्यत्तालुम् आनन्दर्यत्तैये सॊल्लुगिऱदु। अप्पडिये अदरप्तमुम् तऩ् स्वारस्यत्तालुम्, अदोडु सेर्न्द मऱ्ऱॊरु पदत्तिऩ् स्वारस्यत्तालुम् वृत्ता र्त्तहेतुत्वत्तै उणर्त्तुगिऱदु - ऎऩ्बदु ‘पवदि, अयम्’ ऎऩ्गिऱ इव्विरण्डु सप्तङ्गळालुम् नऩ्गु काट्टप्पट्टदागिऱदु। इवैगळुम् i अप्युच्चययुक्तिगळ्। ‘अत्र ऎऩ्ऩुम् पदत्ताल् कुऱिक्कप्पट्ट प्रह् मजिज्ञासाबदत्तिऩ् सामर्त्यत्तालेये इरण्डु पदङ्गळुक्कुम् मुऩ् सॊल्लिय अर्थबरत्वम् चित्तिप्पदाल्। आदलाल्, तऩ् स्वारस्यत्तालुम्, पक्कत्तिलुळ्ळबदत्तिऩ् स्वारस्यत्तालुम्, प्रह्मजिज्ञासाबद सामर्त्यत्तालुम् अयअद:पाप्तङ्गळिरण्डुम् ऎप्पडि अर्थम् सॊल्लप्पट्टिरुक् किऱदो अदे अर्थत्तैयुडैयवैगळ् ऎऩ्बदऩाल् दोषमिल्लै। अय अद: पाप्तङ्गळिरण्डिल् ऒऩ्ऱु पोदुमॆऩ्बदुम् सरियल्ल। एऩॆऩिल्, अनन्तरगालत्तै उबस्ताबिक्किऱ असप्तमाऩदु, नडन्देऱप्पोगिऱ प्रह्मजिज् ञासैक्कु विशेषणमायिरुक्किऱदु; अद: सप्तमाऩदु मुऩ् नडन्दिरुक्किऱ कर्मजिज् ञासैक्कु हे तुहावत्तैच्चॊल्लुगिऱदु। आगवे, पर्यायत्वम् (ऒरे अर्त् तत्तै उणर्त्तुदल्) ऎऩ्बदु अळ अद: पाप्तङ्गळुक्कु इल्लैयादलाल् इव्विरण्डिल् ऒऩ्ऱुबोदुमॆऩ्बदु तगादु। मेलुम्, * प्रदिक्ञाहेतुरूपमाग इव्विरण्डु पदङ्ग ळुक्कुम् प्रयोजनम् वेऱुबट्टिरुक्किऱदु। प्रह्मजिज्ञासै सॆय्यत्तगुन्ददु - ऎऩ् ऱल्लवो प्रदिक्ञै! ऎऩ्ऱाल् अप्पडियल्ल। ‘प्रह्मजिज्ञासा’ ऎऩ्ऱु धर्मियैनिर्दे चित्तार्। अडि ऎऩ्ऱु सात्यधर्मत्तैक् कूऱियबडि कर्त्तव्यदामात्रम् सात्यधर्ममल्ल। आनन्दर्यत्वविशिष्ट कर्त्तव्यत्वमे सात्यधर्मम्। इव्वाऱाग, अयअद: पाप्तङ्ग ळिरण्डुक्कुम् ‘प्रदिक्ञा हेतु’ ऎऩ्गिऱ अर्थहेदददाल् विबागम् (अयादो धर्म जिज्ञासा ऎऩ्गिऱ इडत्तिलुम् समानम्। इप्पडि अर्दङ्गळिऩ् वेऱुबाट्टै विवक्षिक्क विल्लैयादलाल्, अय योगानुबासनम्, अय पाप्तानुशासनम् मुदलिय इडङ्गळिल् अद:पाप्तम् प्रयोगिक्कप्पडविल्लै। मेलुम्, प्रह्मजिज्ञासा पदसामर्त्यत्ताल् आक्षिप्तमाऩदाल् मऩदिल् ऊऩ्ऱि युळ्ळ कर्मविसारत्तिऱ्कु हेतुबावमाऩदु अद:पलप्तत्तालेये अऱियत्तक्कदागिऱदु; आगवे, अप्तत्ताल् ऎऩ्ऩ प्रयोजनम्? - ऎऩिल्, अप्पडियल्ल। अाऩदु अन्योन्यासरयम्:- इदु ऒरु विदमाऩ वाक्यार्त्तदोषम्। इदु इरण्डुविदम्। अवैगळावऩ:-उत्पत्तौ अन्योन्याच्चरम्। ज्ञप्तौ अन्योन्याच्रयम्। इर ण्डु वाक्यार्त्तङ्गळुम् अन्योऩ्यम् (ऒऩ्ऱु मऱ्ऱॊऩ्ऱै) तवऱामल् अपेक्षिप्पदाल् (अन्योन्यापेक्षारूपमाऩ प्रदिबन्दगत्ताल् वाक्यार्त्तज्ञाऩमावदु, वाक्यार्त् तत्तिऩ् उत्पत्तियावदु इल्लामल् पोवदु।) अप्युच्चययुक्तिगळ् - अदिगमाऩ युक्तिगळ्। अप्युच्चयबदम् ‘कूड’ ऎऩ्ऩुम् अर्त् तत्तिल् शास्त्रगारर्गळाल् उपयोगिक्कप्पडुगिऱदु।
  • प्रदिक्ञाहेतुरूपम् - ‘प्रह्मजिज्ञासै सॆय्यत्तगुन्ददु’ ऎऩ्बदु प्रदिक् ञावाक्यम्। “कर्मविसारम् मुन्दि नडन्दिरुप्पदाल्,’ ऎऩ्बदु हेतुवाक्यम्।(प्रह् मजिज्ञासा कर्त्तव्या, कर्मविसारस्य पूर्ववृत्तत्वात्।) श्रीलाष्यम्। उऎ आनन्दर्यरूपार्त्तत्तिऩ् मूलमाय् वरुत्तमाऩकर्मविसाररूपहेतुवुक्कु वेऱु शास्त्रच् रवणत्तिऩाल् विलक्कत्तैक्करुदामैयैक् काण्बिक्किऱदु। इदऩाल् वेदान्दच्रवणत् तुक्कुमुऩ् वेऱु शास्त्रङ्गळैक्केट्कामल् सम्बादिप्पदु असक्यमादलालुम्, शास्त्रान् दाङ्गळ् असमयत्ताल् पीडिक्कप्पट्टिरुप्पदालुम्, शास्त्रान्दरङ्गळै अपेक्षित्तुवरत् तक्क निध्यानित्यवस्तु विवेकादिगळुक्कु पूर्ववरुत्तित्वनिरासम् पलित्तदागुम्! आऩाल् मुऩ् नडन्द एदो ऒऩ्ऱै पूर्वरुत्तम् ऎऩ्ऱुसॊल्लक्कूडादु। सॊऩ्ऩाल् अदि प्रसङ्गम् वरुम्। आगैयाल्, इऩि वरप्पोगिऱ प्रह्मविसारत्तुक्कु उपयोगमाय् ऎन्द पूर्ववृत्तम् इरुक्किऱदो अदु अयाप्तत्तिऩाल् उबस्ताबिक्कप्पडुगिऱदु। शास्त्रान्दरच्रवणनैरपेक्षयम्बोल हेतुत्वमुम् अन्द वस्तुसामर्त्यत्ति ऩालेये हित्तिक्कैयिल् अद: यप्तत्तिऩाल् ऎऩ्ऩ प्रयोजनम्?- ऎऩ्ऱाल्, अप्पडि यल्ल। अद :ाप्तमाऩदु अयनप्तत्ताल् आक्षेपिक्कप्पट्टुळ्ळ हेतुविऩ् अचित्ति शङ्कैयै परिहरिप्पदऱ्कु मिगवुम् अवच्यमाऩदु। हेतुवो वशिष्टमायिरुक्किऱदु। सूत्रगारर् अबिप्रायप्पट्टिरुक्किऱ अन्द विशिष्टहेतुविऩुडैय विशेषण, विसे ष्यांसङ्गळैच्चार्न्द अचित्तिशङ्कैयुम्, अदऩ् परिहारमुम् मेले काण्बिक्कप् पडप्पोगिऱबडियाल् इन्द अय अद:पलप्तङ्गळिरण्डुम् मिगुन्द प्रयोजऩमुळ्ळवै। हाषम्: S कयीदसाजसयिरस्सवॆडिस कयिऱदाऩूरसिरमऱुगॆवऱु उआदान्दया T सहजिजदासाहनालावि नी २० व्यागरणम् मुदलिय अङ्गङ्गळोडुम्, उपनिषत्तागिऱ यिर सोडुम् कूडिय वेदङ्गळै अयायऩंसॆय्दु, कर्मविसारम् पण्णि, केवल कर्मङ्गळ् अल्बमागवुम् अस्यिरमागवुमुळ्ळ पलऩैये कॊडुप्पवैगळ् ऎऩ्ऱुम् अऱिन्दु, मोक्षत्तिल् अवि लाषम् पिऱन्दिरुक्किऱ सचेतनऩुक्कु अनन्दमायुम्, स्यिरमायु मिरुक्किऱ पलऩै विळैक्कुम् प्रह्मत्तै अऱियवेण्डुमॆऩ्गिऱ च्चैयऩ्ऱो अनन्तरम् उण्डावदु। च्रुदप्रकाशिगै:-‘अत्र’ ऎऩ्गिऱ पदत्ताल् सूसिक्कप्पट्ट ‘प्रह्मजिज्ञासा’ पदत्तिऩ् सामर्त्यत्तिऩाल् वऴित्तमाऩ वृत्त, वर्त्तिष्यमाणङ्गळैयुम्, अव् विरण्डुक्कुमुळ्ळ हेतुहेतुमत्पावत्तैयुम् विवरित्तुक्कॊण्डु मुऩ्सॊऩ्ऩ आनन्दर्यत्तै निरूपणम्बण्णुगिऱार् ‘अदीद’ ऎऩ्ऱ वाक्यत्ताल्। हेतु विशिष्टमायिरुप्पदावदु वृत्तस्य कर्मविसारस्य अल्बास्तिर पलत्वात् - ऎऩ्ऱु विशिष्ट हेतुस्वरूपनिर्देशम्। अदिप्रसङ्गमावदु - अलक्ष्यत्तिल् लक्षणसत्तै (इरुप्पदु) अल्लदु निय मत्तुक्कुत्तवऱुदल्। ऎ वरुत्तम् - नडन्द विषयम्। वर्त्तिष्यमाणम् - नडक्कप्पोगिऱ विषयम्। उअ श्रीलाष्यम्। ‘कर्मक्ञाऩ’ सप्तत्ताल् वृत्तम् कूऱप्पट्टदु। ‘प्रह् मजिजञासा’ पदत्ताल् वर्त्तिष्यमाणम् सॊल्लप्पट्टदु। अल्बास्तिरबल, अन्दस्तिरबल’ ऎऩ्ऩुम् इव्विरण्डु सप्तङ्गळाल् हेतुहेतुमत्पावम् काण्बिक्कप्पट्टदु। केवल सप् तत्ताल् प्रह्मक्ञाऩ पूर्वकमायुळ्ळ कर्मावै विलक्कुगिऱार्।

कर्मक्ञाऩम्दाऩ् पूर्ववृत्तम् ऎऩ्बदु ऎप्पडि?- अनन्दस्तिरबलप्राप्तिदाऩ् ऎप्पडि उण्डागुम्?- ऎऩ्ऱु सन्देहम् उण्डाऩाल्, ‘अदीद’ ऎऩ्ऱु तॊडङ्गिय पदत्ताल् विवरिक्किऱार्। ‘सबिरस्कवेद’ ऎऩ्गिऱ सप्तत्ताल् मुऴुवेदत्तिऩ् अत्ययऩ मुम् विवईदिक्कप्पट्टदु ; व्याक्यान पौर्वाबर्यत्तुक्कु हेतुमाऩ ऎव्याक्येय क्रन्दत्तिऩ्, पौर्वाबयनियममुम्, इरण्डु भागङ्गळुम् सेर्न्दु ऒरे प्रबन्धम् ऎऩ्बदुम् इन्द सप्तत्तालेये सूसिप्पिक्कप्पडुगिऱदु। ‘साङ्ग’ सप्तत्ताल् अनन्दस् तिरबलत्तुक्कु आबादप्रदीदियै उण्डुबण्णुवदिल् कारणत्वम् काट्टप्पट्टदु। *‘‘रुष्णबक्षे तदाङ्गानि, उबरीयदु य: स्ष्यम् वेदमत्याबयेत् त्विज:, सकल्पम्, साहस्यञ्ज तमाचार्यम् प्रसक्षदे।” इदुमुदलाऩ वचनङ्गळ् अदीदसाङ्गसूसि रस्कवेदस्य’ ऎऩ्गिऱ इडत्तिल् अबिप्पिरायप्पडप्पट्टुळ्ळऩ। इव्विदम् ‘अदीद ऎऩ्ऱु तॊडङ्गप्पट्टु, आऱाम् वेऱ्ऱुमैयिलुळ्ळ इरण्डु विशेषणङ्गळाल् ‘प्रह् मजिज्ञासा’ पदत्तिऩ् सामर्त्यत्ताल् पादुगाक्कप्पडुम् अयि अद : प्तङ्गळाल् एऱ्पडुत्तप्पट्टुळ्ळ अदिगारि विशेषम् काण्बिक्कप्पट्टदाग आगिऱदु। कर्मङ्गळै नऩ्ऱाय् अऱिन्दवऩुम्, सांसारिगबलऩ्गळिल् निर्वेदम् अडैन्दवऩुम्, अनन्दमायुम्, स्तिरमायुमिरुक्किऱ पलत्तै अडैयविरुम्बुगिऱवऩुमाऩ सेदऩऩऩ्ऱो सास्तिरत् तिऱ्कु अदिगारि। " अनन्दस्तिरबलप्रह्मजिज्ञासा।” अळवऱ्ऱदुम्; साच्वदमायुमुळ्ळ पलरूपमाऩ प्रह्मत्तै अऱियवेण्डुमॆऩ्ऱ विरुप्पम्- ऎऩ्ऱु अर्थम्। अनन्दस्तिरबलम् ऎऩ्बदु जिज्ञासैक्कु विशेषण माऩाल्, जिज्ञासैक्कु अत्तऩ्मै आगमङ्गळाल् उण्डाऩ विवेकत्तिऩ् मूलमाय्,- ऎऩ्ऱु तॆरिन्दुगॊळ्ळवेण्डुम्। अनन्तरबाविनी’ - ऎऩ्ऩुम् पदत्ताल्, ‘अयअद:’ सप्तङ्गळाल् किडैत्तुळ्ळ हेतुविऩ् शास्त्रान्दर नैरपेक्ष्यम् विवक्षिक्कप्पट्टदु। कर्मविसारत्तिऱ्कुप् पिऱगु प्रह्मविसारम् सॆय्यत्तक्कदु- ऎऩ्बदिल्, कर्माक्कळ् अल्बास्तिरङ्गळ् ऎऩ् ऩुम् निर्णयत्तुडऩ् कूडिय अनन्दस्तिरबलत्तिऩ् आबादप्रदीदि- ऎऩ्बदु विशिष्ट हेतु। अद: सप्तत्ताल् वृत्तमाऩ कर्मविसारत्तुक्कु हेतुत्वम् सॊल्लप्पट् व्याक्येयम् -व्याक्यानम् सॆय्यत्तगुन्द क्रन्दम्। $ पौर्वाबर्यम् - मुऩ्ऩुम् पिऩ्ऩुमायुळ्ळ वरिसैक्रमम्। आबादप्रदीदियावदु मेलॆऴुन्दवारियाग उण्डागुम् संसयविबययसह माऩ ज्ञाऩम्। कऱ्कत्

  • (कृष्णबक्षे) कृष्णबक्षत्तिलुम् अव्वाऱे वेदाङ्गङ्गळुम् तगुन्दवैगळ्। ऎन्द ब्राह्मणऩ् उपायनम् सॆय्दुवैत्तु शिष्यऩुक्कु कल्पत् तुडऩुम्, रहस्यमाऩ मन्त्रङ्गळुडऩुम् अत्ययाम् सॆय्दु वैक्किऱाऩो अवऩैत् ताऩ् आचार्यऩ् ऎऩ्ऱु सॊल्लुगिऱार्गळ्। नैरपेक्षक्ष्यम् - मऱ्ऱॊऩ्ऱै ऎदिर्बारादिरुत्तल्। श्रीषाष्यम्। उगू टिरुप्पदालुम्,- कर्मविसारमाऩदु साङ्ग वेदात्ययऩत्ताल् उण्डाऩ अनन्दस्तिर पलाबादप्रदी तियै मुऩ्ऩिट्टु वरुवदालुम्,- अडिक्कडि सॆय्यवेण्डुम्’ ऎऩ्गिऱ विधि मुदलियवैगळाल् कर्माक्कळ् अल्बास्तिरमाऩ पलऩुळ्ळवैगळ् ऎऩ्गिऱ ऎण् णत्तुक्कुक्कारणमायिरुप्पदालुम् इदु विशिष्टहेतु। इत्तऩ्मैयुळ्ळ विशिष्ट हेतुवाऩदु-“अदिगदाल्बास्तिरबलगेवलकर्मज्ञाऩ तया सञ्जा तमोक्षाबिलाष स्य” ऎऩ्ऩुम् पदङ्गळाल् सॊल्लप्पट्टदु। मेले इङ्गु ‘अदिगद’ ऎऩ्गिऱ पदत्ताल् कर्माक्कळ् पलत्तिऩ् मूलमाय् ऒदुक्कुवदिऩ् पॊरुट्टु अऱियत्तक्कवैगळ् - ऎऩ्बदु कण्डोक्तमायिऱ्ऱु। स्वरूपत्ताल् क्रहिप् पदऱ्काग अऱियत्तक्कदॆऩ्बदुम् कूड कर्मविसारत्तिऩ् पूर्ववरुत्तत्वत्तिल् हेतु; अपेक्षिदमाऩ कर्मस्वरूपत्तिऩ् ञाऩमुम्, केवल कर्माक्कळुक्कु अल्बास्तिरत्व पलज्ञाऩमुम् कर्ममीमांसैयिऩाल् निच्चयिक्कत्तक्कदु;- ऎऩ्ऱुमल्लवो सॊल्लप्पोगिऱार्। अन्द कर्बस्वरूपज्ञाऩम् मुदलियवैगळिल् कर्माक्कळ् स्वरू पत्ताल् उबादेयङ्गळ् - ऎऩ्गिऱ ज्ञाऩम् अन्दस्तिरबलाबादप्रदीदियिल् उळ्ळ टङ्गियदु। उपायम्, अदऩ् इदिगर्त्तव्यदाविशेषङ्गळ्, इवैगळोडु कूडवे यऩ्ऱो अनन्दस् तिरबलाबादप्रदीदि - ऎऩ्बदाल् विशिष्टहेतुविल् अन्तर्बावमुम्, मेल् करन्दत्तिऩ् अविरोदमुम् हित्तिक्किऱदु। आऩाल्, कर्मविसारम् प्रह्मविसारत्तिऱ्कु निरपेक्षहेतुवायिरुक्कुमागिल्, कर्म विसारम् सॆय्द यावरालुम् प्रह्ममाऩदु विसारिक्कप्पड वेण्डुमादलाल्, स्वर्गार्त्त माऩ कर्माक्कळै अऩुष्टिप्पवर्गळे इल्लामऱ्पोग नेरिडुमे ऎऩिल्, अप्पडि यल्ल। एऩॆऩ्ऱाल्, मीमांसैयैक्कादाल् केट्कामलिरुन्दबोदिलुम्, उबात्यायर् मुदलियवर्गळिऩ् वचनत्तिऩाल् ऎवर्गळ् अऩुष्टिक्किऱार्गळो अवर्गळुक्कु स्वर्गार्त् तमाऩ कर्माक्कळै अऩुष्टिप्पदिल् विरोदम् किडैयादु। मीमांसैयैक्केट्टुम् ऎवर्गळ् स्वर्गत्तिल् विरुप्पमुळ्ळवर्गळो अवर्गळुक्कु अत्रुष्टदोषत्तालुम्, अस्मीसिऩमाऩ व्याक्याऩङ्गळैच्चॆवियुऱ्ऱु मोक्षत्तिल् विरुप्पमिल्लामै सम्बविप् पदालुम्। साङ्गात्ययनम् कर्म विसारत्तुक्कु पूर्ववरुत्तमागिल् साङ्गवेदात्ययनम् सॆय्द ऎल्लोरालुम् कर्मावाऩदु विसारिक्कप्पडवेण्डियदागुम्; आऩाल्, अप्पडिच्चॆय्यप् पडुवदिल्लै। वेदात्ययनम् सॆय्दिरुन्दबोदिलुम्, अनेकर् कर्ममीमांसाच्रवणमिल् लादवर्गळागवे काणप्पडुगिऩ्ऱऩर्। अवर्गळुक्कु कर्मविसारम् इल्लादिरुप्पदु अत्रुष्टम्, तेसम्, कालम् मुदलियवऱ्ऱिऩ् वैगुण्यत्ताल् एऱ्पडुगिऱदे तविर साङ्गात्ययनत्तुक्कु पूर्ववरुत्तत्वम् इल्लामैयाल् अल्ल ; ऎऩ्ऱालुम्, अदु इव् विडत्तिलुम् समानम्। अप्पडिये सादनसदुष्टयम् मुदलाऩदु हित्तित्तिरुन्द पोदिलुङ्गूट्ट प्रह्मविसारत्तै अऱियादवर्गळागवे अनेकर् काणप्पडुवदाल्, सादनस तुष्टयम् मुदलियवऱ्ऱिऱ्कु प्रह्मविसारत्तैक्कुऱित्तु नियमो कारणत्वम् ऎव्विदम् पॊरुन्दुम्? - ऎऩ्ऱु सोत्यम् एऱ्पट्टाल्, अदऱ्कु पूर्ववृत्तवादिगळ् कूड अत्रुष्टम् मुदलियवऱ्ऱिऩ् ‘वैगुण्यत्ताल् दोषमिल्लै’ ऎऩ्ऱु परिहरिक्क वेण्डिवरुम्। अदुवुम् इङ्गु समानम्दाऩ्। आगवे, परिहरिक्कमुडियाद वेऱु तूषणङ्गळ् अवर्गळुक्कु अदिगम्। आगैयाल्, पाऩै सॆय्वदऱ्कुक्कुयवऩ्बोल्, प्रह्मविसारत्तुक्कु कर्मविसारम् अवच्यम् मुऩ्बागवे इरुन्दु तीरवेण्डुम्। त्रुष् कल्पम्। वेदाङ्गङ्गळ् आऱु :- सिक्षै, व्यागरणम्, च्चन्दस्, निरुक्तम्, ज्योदिषम्,ङय श्रीलाष्यम्। टाकृष्टप्रदिबन्दम् इल्लाद पुरुषऩुक्कु समीसीनमायुळ्ळ कर्मविसारम् प्रह्म विसारत्तिऱ्कु पुष्कलमाऩ कारणमागिऱदु। आदलाल्, ऒरु दोषमुमिल्लै। इव्विदम् अय अद:पाप्तङ्गळिऩ् अर्थम् निरूपिक्कप्पट्टदु। प सहणॊ जिजञा सा हजिजगु सा ८ सहण उदि ‘कदर्बूग पूणॊ: गति ’ उदि विबॊषविया नागू १ यडि,वि, सजनहाजा नवरि हॆवि जिजऩासाया: कबूरवॆक्षगूॆन् काबूय कूUA: तयावि, सूक्षॆवत् हावाषाविया निगॆॆसव ञर्हास कबूेणि षषीम] हन्दॆनव वूदिवडिविया ना षषी न हहेदॆ’ उदि क८ पूणि षषला: सजास निषॆयम् यजनीयम्; ‘कूरषॆलामा व षजीससदॆ’ उदि वूदियूसव्स् वो O प्रह्मत्तै अऱिय वेण्डुमॆऩ्गिऱ इच्चै प्रह्मजिज्। ञासै। ‘प्रह्मण:’ ऎऩ्ऱु कर्मार्त्तत्तिल् षष्टी वन्दिरुक् ऱदु। ‘क्र्त्रुकर्मणो:कृति’ ऎऩ्ऱु विशेषित्तु षष्टियै विधित्तिरुप्पदाल्, सम्बन्दसामान्यत्तै परिक्रहित्तालुम्, जिज्ञासैयाऩदु कर्मावैक्करुदुवदाल् इन्द षष्टिक्कु कर् मार्त्तत्वम् चित्तिक्किऱदु। आगिलुम्, आक्षेपत्ताल् किडैप् पदैविड आबिदानिगमे क्रहिक्कत्तक्कदादलाल् कर्मणि षष्टी क्रहिक्कप्पडुगिऱदु। प्रदिबदत्ताल् विधिक्कप्पट्ट षष्टिया समासत्तुक्कु विषयमावदिल्लै’ ऎऩ्बदाल्, कर्मणि षष् टिक्कु समासत्तिल् निषेदम् सङ्गिक्कत्तक्कदल्ल। एऩॆऩिल्, कृत्योगास षष्टी समस्यदे’ ऎऩ्ऱु प्रदिप्रसवम् सम्ब विप्पदाल्। च्रुदप्रकाशिगै:-पिऱगु ‘प्रह्मजिज्ञासा’ पदत्तिऱ्कु अर्थम् सॊल्लविरुम्बि अदु ऒरे पदमावदऱ्कु समासम् कारणमादलाल् मुदऩ्मुदल् समासार्त्तत्तै निरू पिक्किऱार्, ‘प्रह्मण:‘इदु मुदलिय वाक्यत्ताल्। कर्मत्वगाणत्वादि - सम्बन्द विशेषङ्गळिल् मऱ्ऱैय विभक्तिगळ् ‘कर्मणित्वदीया’ मुदलिय सूत्रङ्गळाल् विधिक्कप् ‘प्रदिबदविदानास षष्टी न समस्यदे इदि वक्तव्यम्।’ इदु कात्यायनरुडैय वार्त्तिगम्। (इदऱ्कुप्पॊरुळ्) ऒरु सूत्रत्तिल् आनुपूर्विविशेषत्तोडु ऒरुवार्त् तै ऎडुक्कप्पट्टु अदिऩ् सम्बन्दत्ताल् षष्टी विधिक्कप्पट्टाल् अन्द षष्टियन्दबदङ् गळुक्कु समासम् किडैयादु। विगरहवाक्यम् मात्रमे। प्रदिप्रसवम् - अबवादत्तुक्कु अबवादम्। कारगविभक्ति ६-१।कर्त्रुत्वम्,२।कर्मत्वम्, ३। करणत्वम्, ४। सम्ब्रदानत्वम् ५।अबादानत्वम्, ६। अदिगरणत्वम्। (शेषे षष्टि। इदुगारगमल्ल। पट्टुळ्ळऩ। श्रीलाष्यम्। ङग ‘षष्टी शेषे’ ऎऩ्ऩुम् सूत्रत्ताल् सम्बन्दसामान्यत्तिल् षष्टी विधिक्कप्पट्टिरुक्किऱदु। इङ्गु अन्द षष्टिक्कु सामान्यविषयत्वत्तै सङ्गित्तु कर्मविषयत्वम् निच्चयिक्कप्पडुगिऱदु। अन्द इडत्तिल् पॊदुवाग समासमाऩदु अनेक विभक्तिसादारणमायिरुप्पदाल्, विबगदियन्दरसन्देहत्तै नीक्कुवदऱ्काग इङ्गु अवैगळुक्कु अऩुबबत्तियै निऩैत्तुक्कॊण्डु विक्रहवाक्यत्तैक्काट्टुगि ऱार् ‘प्रह्मणोजिज्ञासा’ ऎऩ्ऱु। सदुर्त्तियै (नाऩ्गाम् वेऱ्ऱुमैयै) ऎडुत्तुक् कॊण्डाल् प्रयोजऩम् किडैत्तबोदिलुम्,प्रगरुदिविकृतिबावम् इल्लाद इडत्तिल् सदुर्त्तीसमासम् वरक्कूडादागैयाल्, अदै ऎडुक्कविल्लै। ‘सप्तमी’ ऎऩ्ऱु योगविबागत्ताल् ‘प्रह्मणि जिज्ञासा’ ऎऩ्ऱु समासम् वन् दालुम्, प्रह्मत्तुक्कु विषयत्वम् ताऩ् चित्तिक्कुमे ऒऴिय प्रयोजनत्वम् चित्तिक् कादु। आगवे, सप्तमीबै (एऴाम् वेऱ्ऱुमैयै) ऎडुक्कविल्लै। “सङ्गुलया कण्ड’ ऎऩ्बदुबोल् त्रुदीया-(मूऩ्ऱाम् वेऱ्ऱुमै) समा सत्तै ऒप्पुक्कॊण्डालुम् विषयत्वम्, प्रयोजनत्वम्, इरण्डुम् वत्तिक्कादॆऩ्ऱु करुत्तु। ‘प्रह्मण:’ ऎऩ्गिऱ इन्द रूपम् पञ्जमी (ऐन्दाम् वेऱ्ऱुमै ) षष्टी (आऱाम् वेऱ्ऱुमै ) इरण्डुक्कुम् समाऩमागयिरुप्पदालुम्, षष्टिक्कु अनेक अर्त् तङ्गळ् इरुप्पदालुम्, अदऩ् निर्णयत्तुक्कागवुम् ‘प्रह्मण इदि’ ऎऩ्ऱु सॊल् लुगिऱार्। ऎन्द विधियिऩाल् इन्द विभक्ति वरुगिऱदु?- ऎऩ्ऱाल्, ‘कर्त्रुकर्मणो:’ ऎऩ्ऱु सॊल्लुगिऱार्। षष्टियाऩदु कर्त्रुकर्मा इरण्डुक्कुम् सादारणमायिरुन्दबोदिलुम्, ताबत्रयत् ताल् पीडिक्कप्पट्टवऩुक्के प्रह्मजिज्ञासागर्त्रुत्वम्, प्रह्मत्तुक्के कर्मत्वम् ऎऩ्गिऱ अबिप्रायत्ताल् ‘प्रह्मण इदि कर्मणिषष्टी’ ऎऩ्ऱु सॊऩ्ऩार्। कर्मणि षष्टियै स्वीकरित्ताल् प्रह्मत्तुक्कु विषयत्व, प्रयोजनत्वङ्गळ् वहित्तिक्कुम्। इप्पडियाऩाल्, सम्बन्दसामाऩ्य परिक्रहसङ्गा विषयमाऩ ‘यत्यबि’ ऎऩ्ऱु तॊडङ्गप्पडुम् पाष्ययत्तुक्कु उत्ताऩम् ऎव्वाऱु पॊरुन्दुम्?- इदो पदिल्सॊल् लुगिऱोम्। सम्बन्द सामान्यत्तै अङ्गीगरित्तबोदिलुम्, जिज्ञासाबदत्तिऩ् सामर्त् यत्ताल् प्रह्मत्तुक्कु कर्मत्वम् चित्तिप्पदालुम्,- परम्बरैयाग सम्बन्दम्बॆऱ्ऱ उपाय, उपासक, ऎप्रदिबन्दम् मुदलियवैगळुक्कुम् जिज्ञास्यत्वम् हित्तिप्पदा लुम्, - प्रदिबदत्ताल् विधिक्कप्पट्ट षष्टिक्कु समासनिषेदम् इरुप्पदालुम्, अङ्गे सामर्त्यत्ताल् षष्टिक्कु नर्मार्त्तत्ववहित्तियैयुम्, परहमा नु पन्दि कळुक्कुङ्गूड जिज्ञास्यत्वहित्तियैयुम् ‘यत्यबि’ ऎऩ्बदाल् सङ्गिक्किऱार्। “सम्बन्दसामान्य परिक्रहे’ ऎऩ्ऩुम् इडत्तिल् ‘परि’ ऎऩ्गिऱ उबसर्गबलत्ताल् प्रह्मानुबन्दिगळुक्कुङ्गूड जिज्ञास्यत्वचित्ति सूसिप्पिक्कप्पडुगिऱदु। परिद: (नाऱ् प्रकृति - वेऱुबाट्टुक्कु आदारमाऩ मूलवस्तु। विकृति - वेऱुबाडु। ओर् अवस्तैयिलिरुन्दु अवस्तान्दरप्राप्ति। “सङ्गुलया कण्ड:’ कण्डक्कोडरियाल् वॆट्टप्पट्ट ओर् तुण्डु। उपायम् - पक्ति, अल्लदु प्रपत्ति। उपासकऩ् - पुक्तऩ्। प्रदिबन्दङ्गळ् - उपासनाविरोदिगळ् - अल्लदु टैयूऱुगळ्। ङुउ श्रीलाष्यम्। पुऱङ्गळिलुम्) क्रहणत्तालऩ्ऱो परिद: इरुक्किऱ वस्तुक्कळुक्कुम् क्राह्यत्वम् चित्तिक्किऱदु। आगवेदाऩ्, मेले ‘क्रुह्यदे’ ऎऩ्ऱु सॊल्लप्पट्टदेयॊऴिय ‘परिक्रुह्यदे’ ऎऩ्ऱिल्लै। अव्विरण्डैयुम् तदाबि, ऎऩ्ऱु तॊडङ्गि परिहरिक् किऱार्। इन्द इडत्तिल् इदुदाऩ् अर्थम् - प्रदाऩमायुळ्ळ प्रह्मत्तुक्कुम्, अप्रदाऩ मायुळ्ळ मऱ्ऱवैगळुक्कुम्, कर्मत्वम् आक्षेपत्ताल् चित्तिक्किऱदॆऩ्बदैविड प्र ताऩप्रह्मनिष्टमाऩ कर्मत्वत्तिऱ्कु नेराग वाचकसप्तत्ताल् अबिदाऩमुम्, मऱ्ऱवैगळुक्कु प्रदाऩसम्बन्दत्तालुम्, आगाङ्ग्षाबलत्तालुम्, चित्तिक्किऱ कर्मत् वत्तिऱ्कु सामर्त्यत्तिऩाल् हित्तियुम् एऱ्ऱुक्कॊळ्ळत्तक्कदु। आगैयाल्, तित्तु वरुम् पुत्तिक्कु ऎदु कारणमो अदैविड सीक्रबुत्तिक्कुक्कारणमायुळ्ळ तऱ्कु अदिगबलम् उण्डु’’- ऎऩ्गिऱ न्यायत्ताल् प्रदिबदविहितमाऩ षष्टिये क्रहिक्कत् तगुन्ददु। षष्टिक्कु सम्बनदसामाऩ्यविवक्षैयिरुन्दाल् कर्मत्वबुत्तियाऩदु “ताम् विळम्बमुळ्ळ तागुम्। करुत्योगषष्टियै विवक्षित्ताल् अदु सीक्रमाय् उण्डागुम्। कर्त्रुत्वम्, कर्मत्वम् ऎऩ्गिऱ इरण्डु अर्थङ्गळुम् सूत्रत्ताल् प्रदिबऩ्ऩमायिरुप् पदाल् कर्मत्वबुत्तियाऩदु विळम्बित्तु वरक्कूडियदु - ऎऩ्ऱाल्, अप्पडिच्चॊल्लक् कूडादु। अऱियवेण्डुमॆऩ्ऱु ऎण्णमुळ्ळ कर्त्ता कर्मज्ञाऩमुळ्ळवऩ् ऎऩ्ऱु अऱियप्पट्टिरुप्पदाल् कर्मत्वरूपमाऩ अर्थमऩ्ऱो मुदऩ्मुदल् पुत्तियिल् एऱुम्। समासनिषेदत्तै आसङ्गित्तु ‘नस’ ऎऩ्ऱ परिहरिक्किऱार्। स- ऎऩ्बदु सङ् गासमुच्चयत्तिल्। अबवादत्तिऱ्कु अबवादम् प्रदिप्रसवम् ऎऩप्पडुम्। “सर्प्पिषो ज्ञाऩम्’ इदु मुदलिय प्रयोगङ्गळिल् ‘ज्ञोविदर्त्तस्य करणे’ ऎऩ्गिऱ सूत्रत् ताल् विधिक्कप्पट्टुळ्ळ षष्टियिल् समासनिषेदम् निलै पॆऱुगिऱदु। “सर्प्पिसिऩाल् (नॆय्यिऩाल्) प्रवृत्ति’ ऎऩ्ऱल्लवो अन्द वाक्यत्तुक्कु अर्थम्। ज्ञाऩबदम् कृतन्दम् ताऩ्। आयिऩुम्, सर्प्पिष: ऎऩ्ऱ षष्टियाऩदु कृत्प्रत्ययसम्बन्दत्ताल् विधिक्कप्पट्टदल्ल। एऩॆऩिल्, ‘सर्प्पिषो जानीदे’ ऎऩ्बदु तिरुन्दप्पदान्वयार्ह माग इरुप्पदालुम्, तादुवुक्कुम्, विभक्तिक्कुम् प्रवृत्ति, अदऩ् कारण णम् ऎऩ्ऱ अर्थम् इरुप्पदालुम्, अवैयऩैत्तुम् कर्मत्वमाऩदु कृत्सम्बन्दत्ताल् विधिक्कप् पट्टदु ऎऩ्ऱु सॊल्लुम् पक्षत्तिल् चित्तिक्कादु। आगैयाल्, इङ्गे ‘कृत्योगास ऎऩ्गिऱ। प्रदिप्रसवशास्त्रत्तिऱ्कु प्राप्तियिल्लाददाल् समासनिषेदम् अवगास मुळ्ळदायिऱ्ऱु। इन्द षष्टी व्याक्यानम् सॆय्यत्तगुन्ददल्ल। एऩॆऩिल्, सूत्रत्तिल् इदु प्रयोगिक्कप्पडविल्लै। प्रयोगिक्कप्पट्ट सप्तमल्लवो पोदगम्। प्रयोगिक्कप् पडाददु पोदगमागादु। पोदगसप्तमे व्याक्याऩिक्कत्तक्कदु। प्रयोगिक्कप् पडामलिरुन्दालुम्, स्मरिक्कप्पट्ट विभक्तियाऩदु पोदत्तै उण्डुबण्णुवदाल् अदु व्याक्याऩिक्कत्तक्कदु,- ऎऩ्ऱाल्, इव्विदम् सॊल्लक्कूडादु। एऩॆऩिल्, अदऩ्स्मरणमिऩ्ऱिये अर्थप्रतिपत्ति उण्डावदाल्।अर्थप्रतिपत्तियुम् प्रादि अबिदाऩम् - सप्तत्ताल् सॊल्लप्पडुदल्। प्रादिबदिगम् -तादु,प्रत्ययम्, प्रत्ययार्त्तम् इल्लाददायुम्, अर्थमुळ्ळदु माऩ सप्तस्वरूपमुम्, कृत् तत्तिदप्रदययान्दङ्गळुम्, समासमुम् प्रादिबदिगम्। श्रीलाष्यम्। पदिगत्तालुम् लक्षणैयालुम् उण्डागिऱदु। लक्षणैयुम् योगयदै मुदलिय वैगळाल् हित्तिक्किऱदु। आगैयाल्, अनुशासनत्तिऩाल् (सूत्रत्ताल् ) षष्टिक्कु व्याक्यानम् युक्तमल्लऎऩ्ऱाल्, समादाऩम् सॊल्लुगिऱोम्। प्रयोगिक्कप्पडाद विबगदियिऩ् अर्थत्तिऱ्कु प्रादिबदिगत्ताल् लक्षणैयऩ्ऱो समासम्। इन्द इडत्तिल् लक्ष्यार्त्तत्तुक्कु उपलक्षणमाग विभक्ति अऩुप्रविष्टै। (कूड प्रवेशित्ताग इरुक्किऱदु) आगैयाल्, लक्ष्यार्त्तविशेष निर्णयत्तिऩ् पॊरुट्टु विक्रहवाक्यत्तिलुळ्ळ षष्टी व्याक्यानिक्कत्तक्कदे। अप्पडियाऩाल्, अदु अऩुसासनत्तिऩाल् व्याक्यानिक्कत्तगुन्ददल्ल। लाक्षणि कार्त्तमऩ्ऱो योक्यदै मुदलियवऱ्ऱाल् निच्चयिक्कप्पडुगिऱदु। ‘कङ्गैयिल् इडैच् चेऱि’ (कङ्गायाम् कोष:) इदु मुदलिय इडङ्गळिल् अऩुसासनवसत्ताल् करै लक्ष् यार्त्तमागिऱदिल्लैयऩ्ऱो! आऩाल, योक्यदै मुदलियवऱ्ऱाल् ताऩ् लक्ष्यार्त्तम् वचित्तिक्किऱदु - ऎऩ्ऱाल्, अप्पडियल्ल। ऎल्ला लक्षणैगळिलुम् योक्यदै मुदलिय वऱ्ऱालेये अर्थनिर्णयनियमम् इल्लामैयाल्, प्रादिबदिगत्तिऩाल् वेऱु प्रादि पदिगत्तिऩ् अर्थलक्षणैयिल् नियमम् किडैयादु। प्रादिबदिगत्ताल् विभक्तियर्त्तत्तुक्कु लक्षणै सॊल्लुगिऱ इडत्तिलो इन्द विभक्तियर्त्तम् लक्ष्यम्। वेऱु विभक्तियिऩ् अर्थम् लक्ष्यमल्ल ऎऩ्गिऱ नियमम् इरुक्किऱदु। अदुवुम् सप्तानुशासना तीऩ ऩमाग इरुप्पदाल् अदै अनुसरित्तु निरूपिप्पदे युक्तम्। इङ्गे सम्बन्दसामान्यत्तै लक्ष्यार्त्तमागच्चॆय्दु अदऩाल् कर्मत्वददै आक्षेपिप्पदैविड मुदलिलेये सप्तानुशासनत्तिऩाल् अऩुमदिक्कप्पट्ट कर्मत्वत्तुक्के लक्षणै युक्तमाऩदु। आद लाल्, समस्तबदलक्ष्यार्त्तविशेष निर्णयत्तुक्काग अनुशासनत्तै अनुसरित्तु। लक्षयार्त्तत्तुक्कु उपलक्षणमायुळ्ळ, विक्रहवाक्यत्तिलिरुक्कुम् षष्टी व्याक् यानम् सॆय्यत्तक्कदु। अल्लदु, (लुप्त) तोऩ्ऱि मऱैन्दुळ्ळ विभक्तियुडऩ् कूडिय सप्तत्ताल् विभक्ति यिऩ् अर्थत्तै अऱिविप्पदु मुक्यमागुम्। सम्बन्दमुळ्ळ वस्तुवुक्कऩ्ऩे लक्षणै काणप्पट्टिरुक्किऱदु। सम्बन्दत्तुक्कुमात्रम् लक्षणै काणप्पडविल्लैये। विभक्ति यर्त्तमो स्वयम् सम्बन्दरूपमायुळ्ळदु। सम्बन्दमाऩदु वेऱु सम्बन्दत्तै अपेक्षिक्कामले तऩ्ऩिडत्तिल् सम्बन्दित्तदिऩ् कार्यत्तै उण्डुबण्णुवदाल् लक्षणै सम्बविक्कादु- ऎऩ्ऱु सॊल्लक्कूडादु। एऩॆऩिल्, सम्बन्दम् स्वबर निर्वाहम्- ऎऩ्गिऱ विषयत्तै अऱियादवर्गळुक्कुक्कूड विभक्तियर्त्तप्रदीदि एऱ्पडु वदाल्। सम्बन्दमाऩदु तऩ्सत्तैयिऩाल् लक्षणैक्कुक्कारणमल्ल। आऩाल्, अऱि ऎलक्षणै - सप्तत्तिऩ् ऒरु वरुत्ति। ‘कङ्गैयिल् इडैच्चेऱि’ ऎऩ्ऱु ऒरुवऩ् सॊऩ्ऩाल्, ‘कङ्गाबदवाच्यमाऩ प्रवाहत्तिऩ्मीदु इडैच्चेऱि इरुक्किऱदु’ ऎऩ्ऱु पॊरुन्दादागैयाल्, कङ्गाबदमाऩदु लक्षणावृत्तियिऩाल् कङ्गादीरत्तै उणर्त् तुगिऱदु। इन्द इडत्तिल् कङ्गाबदम् लक्षगम्। तीरम् लक्ष्यम्। इन्द अर्थत्तै उणर्त् तुम् सप्तसक्ति लक्षणै। योक्यदैयावदु। वाक्यत्तिऩ् अर्थङ्गळ् अन्योऩ्यम् विरोदमिल्लामल् अऩ्वयित्तल्। आगाङ्ग्षै, योक्यदै, आसत्ति, तात्पर्यम् इन्नाऩ्गुम् सेर्न्दिरुन्दा लॊऴिय ऒरुवाक्यम् वक्ताविऩाल् करुदप्पट्ट अर्थत्तै उणर्त्तत्तिऱमैयुळ्ळदाग आगादु। ङस श्रीलाष्यम्। [त यप्पडुवदिऩालेये कारणम्। अप्पडियिल्लाविडिल् अदिप्रसङ्गम् वरुम्। इव्विदम् लक्षणाऩुबबत्तियिऩाल् प्रयोगम् अन्यदाषित्तमायिरुप्पदाल्, समस्त सप्तत्ताल् विभक्तियर्त्तबोदनम् मुक्यम्। अमुक्यमायिरुन्दाल् कूड नमक्कु ऎऩ्ऩ कॆडुदल्! विक्रहवाक्यत्तिलुम् कर्मत्वम् ऎव्वाऱु वासियमागुम्? पायोगिक्कप्पट्टालुङ् गूड, उबबदविभक्तियाऩदु प्रयोजऩमऱ्ऱदु। अदऱ्कु विधियाऩदु ‘तारा:कळत्रम्’ ऎऩ्बदुबोल् प्रयोगत्तिऱ्कु सादुत्वत्तिऩ् पॊरुट्टे। अर्थरो वॆऩ्ऱाल्,- अर्थसामर्त्तियत्ताल् आक्षिप्तमागिऱदु। आगैयाल्दाऩ्, कारगविभक्तियैक्काट् टिलुम् उप्पदविभक्तिक्कु पलक्कुऱैवु। समासत्तिलो, प्रयोगिक्कप्पडाद उप्पद विभक्तियाऩदु ऎप्पडित्ताऩ् कर्मत्वरूपमाऩ अर्थत्तै उणर्त्तुम्?- इन्दक् केळ् विक्कु पिऩ्वरुमाऱु उत्तरम्। आबिदानिगम् पोल, कृतन्दप्रयोगत्ताल् सीक्रबुत्तिलिषयत्वरूपगुण साम्यत्ति ऩाल् आबिदानिगत्व वसऩम् पदान्दाच्रवणपेक्षामात्रत्ताल्, आक्षेपम् मुदलियवै कळाऱ्पोल्, विळम्बादिक्यमिल्लै। सामाऩ्य षष्टी पक्षत्तिल् सम्बन्दसामान्यत्तै अऱिन्दु जिज्ञासासप् तार्त्तत्तैसार्न्दिरुक्किऱ सकर्मगत्वस्वबावालोसऩैयिऩाल् अर्थविशेषनिच्चयम् एऱ्पडुवदैविड, कृतन्दबदच्रवणमात्रत्ताल् उण्डागुम् कर्मत्वबुत्ति सीक्रमाऩदु - ऎऩ्ऱु ऒरुविद तमागप्परिहारम् - ‘कर्मणि त्विदीया’ ऎऩ्बदुबोल्, ‘कर्त्रुकर्मणो: कृति।’ ऎऩ्ऱु सप्तम्यन्दत्ताल् निर्देशिक्कप्पट्ट कर्त्रुकर्माक्कळुक्कु अबिदेयत्वम् अनुशासनत्तिऩ् स्वारस्या नुगुणम् - ऎऩ्बदु श्रीबाष्यगारराल् करुदप्पट्ट परिहारम् - ऎऩ्ऱु सम्ब्रदायम्। कारगविभक्तियैक् काट्टिलुम् उबबदविभक्तिक्कु पदन्दरसम्बन्दविदाऩरूपवैषम्यम् इरुक्कवे इरुक्किऱदु। पदान्दरसम्बन्दत्ताल् अऱियत्तक्क तऩ्मैयिरुप्पदु आबिदानिगत्व विरोदियल्ल। एऩॆऩिल्,- अदऱ्कु सिल इडङ्गळिल् मुक्यार्त्त व्यवस्ताबगत्वम् इरुप्पदाल्। “आदित्यस्य काव: प्रकाशयन्दि ‘इदु मुदलियवै इङ्गु उदाहरणङ् गळ् अन्द इडत्तिल् आदित्यादिबादान्दरसम्बन्दत्ताल् मॊसप्तत्तिऱ्कु किरणम् ऎऩ्गिऱ अर्थत्तैक्कॊडुक्कुम् तऩ्मै लाक्षणिकमल्ल। पदान्दरबरामर् सत्तै अपेक्षिप्पदाल् उबबदविभक्तियाऩदु विळमबित्तु वरुम् पुत्तिक्कु हेतुवायिरुक्किऱदु। कारगविभक्तियोवॆऩ्ऱाल्, अदै अबोक्षिक्कामल् सीक्रबुत्ति हेतुवॆऩ्ऱु प्राबल्य तौर्बल्यविबागमेयऩ्ऱि सार्त्तगत्व-निरर्त्तगत्वङ्गळाल् वैषम्यम् किडैयादु। विभक्तिच्रवणम् इल्लामैयाल् अमुगयत्वम् परिहरिक्कप्पट्टदु। हाष पू:- त लुहावॆ वनदु सहावदॊ निरस निविऩुषॊषॊz नवयिगादि जयासजॆयग@रणणमण: वहुषोद जॊzहियीयदॆ। अदिप्रसङ्गम् - अदिव्याप्तिरूपमाऩ दोषम्। उब कारगविभक्ति - क्रिया, कारगबावसम्बन्दत्ताल् विधिक्कप्पडुम् विभक्ति। उप्पदविभक्ति समीबत्तिलुळ्ळ पदसम्बन्दत्ताल् विधिक्कप्पडुम् विभक्ति पदविभक्तियैक्काट्टिलुम् कारगविभक्ति अदिग पलमुळ्ळदॆऩ्ऱु वैयागर्णर्गळिऩ् कॊळ्गै। उब-समीबत्तिलुळ्ळ पदसम्बन्दत्ताल् वरुगिऱ, विभक्ति - वेऱ्ऱुमै युरुबु - उबबदविभक्ति पक्कत्तिलुळ्ळ सप्तत्तै नोक्कि अडैगिऱ विभक्ति उबबदवि पक्ति। ‘नम:, स्वाहा’ मुदलिय सप्तङ्गळ् इरुन्दाल् उण्डागिऱ सदुर्त्तीमुदलियवेऱ्ऱु मैगळुक्कु उप्पदविबगदियॆऩप्पॆयर्,प्रकाशिगै।] श्रीलाष्यम्। प्रह्मसप्तत्तिऩाल् स्वबावत्तिऩालेये ळाऩ्ऱुमिल्लादवऩुम्, ऎल्लैयऱ्ऱ मेऩ्मै ङरु े हयगुणङ्ग तङ्गिय ऎण् णिऱन्द मङ्गळगुणसमूहङ्गळुळ्ळवऩुमाऩ पुरुषोत्तमऩ् सॊल्लप्पडुगिऱाऩ्। च्रुदप्रकाशिगै:-

इव्वाऱाग समासान्दर्गदमाऩ विभक्तियर्त्तम् निरूपिक्कप्पट्टदु। पिऱगु समस् तमाऩ इरण्डु पदङ्गळुक्कुळ् मुदलिलुळ्ळ प्रह्मसप्तत्तै व्याक्याऩिक्किऱार् ‘प्रह्म सप्तॆन् स’ ऎऩ्ऱ वाक्यत्ताल्। प्रह्मसप्तत्तुक्कु प्रदाऩम् मुदविय अर् वासीऩमायुळ्ळ अर्थान्दरङ्गळिल् प्रयोगम् काणप्पडुवदालुम्, मऱ्ऱैय व्याक्या ताक्कळाल् ईच्वरऩैत्तविर्त्त वेऱु वस्तु परत्वमाय् व्याक्याऩम् सॆय्यप्पट्टिरुप् पदालुम्,- सिलर् देवतान्दरबरत्वम् ऒप्पुक्कॊळ्वदालुम्,- इवऱ्ऱैयॆल्लाम् विलक्कुवदऱ्काग प्रह्मसप्तत्ताल् पुरुषोत्तमऩ् ताऩ् सॊल्लप्पडुगिऱाऩ्- ऎऩ्ऱु प्रदिक्ञै सॆय्गिऱार्। पुरुषोत्तमसप्तत्तिऩ् रूडियाल् प्रह्मसप्तत्तुक्कु वेऱु तेवदैगळै अर्थमागच्चॊल्लुवदु निरागरिक्कप्पट्टदु अवयवसक्तियाल् त्यर्गळायुम्, मुक्तर्गळायुमुळ्ळ सेदऩर्गळैविड वेऱुबाडु आर्त्तिगमाय् हित्तिक् किऱदु। तऩ्ऩैयॊऴिय मऱ्ऱैय वस्तुक्कळिल् वैलक्षण्यमात्रम् णादिगळुक्कुङ् गूड इरुप्पदाल् अदै विलक्कुवदऱ्काग ‘स्वबावद:’ ऎऩ्ऱु तॊडङ्गिय इरण्डु विशेषणङ्गळाल् अन्द वेऱुबाट्टैप्पिरित्तुक्काट्टुगिऱार्। (इरण्डु विशेषणङ् गळावऩ - स्वबावद: निरस्तनिगिलदोष:, अनवदिगातिशयासङ्ग्येयकल्याणगुण कण:) इन्द इरण्डु विशेषणङ्गळुम् सप्तसक्तियालुम्, अर्थसक्तियालुम् ‘प्रह्म सप्तम् पुरुषोत्तमऩैये सॊल्लुगिऱदु’ - ऎऩ्बदऱ्कु उपयोगङ्गळागच्चॊल्लप् पट्टऩवे यॊऴिय प्रवृत्तिनिमित्तङ्गळागच्चॊल्लप्पडविल्लै। कुणत्तालुम् पॆरिदागियवळविल्, सप्तसक्तिक्कु असङ्गोसम् एऱ्पडुवदालुम्, ऎल्ला दोषङ् गळैयुम् निवर्त्तिक्किऱ अळविऱन्द आऩनदत्तै मुमुक्ष अडैवदऱ्कुक्कारणमाव तालुम्, इतरवादिगळाल् सॊल्लप्पट्ट अविद्यै मुदलिय दोषसम्बन्दत्तैयुम्, निर्गुणत्वत्तैयुम् विलक्कुवदऱ्कागवुम्,- उबादियिऩाल् कवरप्पट्टिरुक्किऱ प्रह्म स्वरूपत्तुक्के कर्मवच्यत्व, तुक्कित्वादिगळै विलक्कुवदऱ्कागवुम्,- ‘ज्ञाऩम् मुद विय सक्तिसम्बन्दमे इवऩुक्कु इयऱ्कैयायुळ्ळदु; सर्वज्ञनिरतिशयानन्दम् मुद लियवऱ्ऱिऩ् सम्बन्दम् ऎदो ऒरु समयत्तिल् ताऩ् उण्डागिऱदु- ऎऩ्ऱु सॊल्लुम् मदत्तै विलक्कुवदऱ्कागवुम् ‘स्वबावद:’ ऎऩ्ऱु तॊडङ्गिय इन्द इरण्डु विशेष णङ्गळ् काट्टप्पट्टऩ। सिल दोषङ्गळिऩ् निरासमुम्, ऎल्लादोषङ्गळिऩ् निरासमुम् पक्तर्गळुक्कुम्, मुक्तर्गळुक्कुम्, नित्यर्गळुक्कुङ्गूड इरुप्पदाल् अदै विलगगुवदऱ्कागवे ‘स्व * पुरुषोत्तमबदम् श्रीमन्नारायणऩिडत्तिल् योगरूडम्।‘पुरुषञ्जासौ उत्तमर्स पुरुषोत्तम: ; पुरुषाणाम् उत्तम: पुरुषोत्तम: पुरुषेषु उत्तम: पुरुषोत्तम:,-ऎऩ्ऱु मूऩ्ऱुविदमाऩ समासम् अबियुक्तर्गळाल् सॊल्लप्पट्टिरुक् किऱदु। इम्मूऩ्ऱु समासङ्गळुक्कुळ् षष्टी समासम् पलरीनम्। एऩॆऩिल्, अनुसा सऩयिल्लै। ‘पुरुषेप्य: उत्तम: पुरुषोत्तम्:- ऎऩ्ऱु सिल अबियुक्तर्गळ् सॊल्लु किऱार्गळ् इदु मिगवुम् सिऱन्ददु। श्रीलाष्यम्। [त स्व पावद: निरस्त निगिलदोष:’ ऎऩ्ऱु अरुळिच्चॆय्दार्। एऩॆऩिल्, नित्यर्गळुक्कुङ्गूड भगवाऩुडैय नित्यसङ्कल्पादीऩमायऩ्ऱो नित्यनिर्दोषत्वम् इरुक्किऱदु। पावत्तिऩाल् इल्लैये। ‘स्वबावद:’ ऎऩ्ऩुम् पदत्तै मेलेयुम् सेर्त्तुक्कॊळ्ळवेण्डुम्। अप्पडिच् चेर्त्ताल् कुणङ्गळ् अविद्यैयिऩाल् कल्पिदङ्गळ् ऎऩ्गिऱ पक्षत्तुक्कु व्यावृत्ति एऱ्पडुम्। ‘ते ये सदम्’ ऎऩ्ऩुम् इडत्तिल् पूर्वपूर्वमायुळ्ळ कुणङ्गळै विड उत्तरोत् तरगुणङ्गळुक्कु अदिसयमाऩदु वरम्बुळ्ळदादलाल् अदै व्यावृत्तिप्पदऱ्काग ‘अनवदिगातिशय’ पदम् प्रयोगित्तिरुक्किऱार्। अव्विडत्तिल् प्रह्मगुणातिशयमाऩदु वाक्कुक्कुम्, मऩसुक्कुम् विषयमागादादलाल् ‘अनवदिगम्’ ऎऩ्ऱु सॊऩ्ऩार्। वसित्वम् मुदलिय कुणङ्गळ् सत्यसङ्कल्पत्तिल् उळ्बट्टवै यॆऩ्ऱु मेले उबन्यासिक्कप् पोगिऱार्। आदलाल्, एदो ऒरु कुणत्तिल् अदऩ् प्रकारबेदमुळ्ळ अनेक कुणङ् गळुक्कु अन्तर्बावम् - ऎऩ्गिऱ अबिप्रायमुळ्ळदु ‘कण’ सप्तम्। मेलुम्,“अनवदिगातिशयसप्तम् कुणङ्गळुक्कु विशेषणमाऩाल्, कणसप्तत् तोडु सामानादिगरण्यम् इल्लामैयाल्, पहुव्रीहि समासम् वरादु। कणसप्तत् तुक्कु विशेषणमागच्चॊल्लुवदुम् तगादु, कुणङ्गळिऩ् स्वरूपवऩ्ऱो अनवदि कातिशयमुळ्ळदु, कणस्वरूपमल्लवे” ऎऩ्ऱु आक्षेपम् वन्दाल्,– अप्पडियल्ल, कणम्दाऩ् विसेष्यम्। आगवे, पहुव्रीहि हित्तिक्किऱदु। आऩालुम्, अर्थवसत् ताल् कणत्तिलडङ्गिय ऒव्वॊरु कुणव्यक्तिक्कुम् अनवदिगातिशयत्वम् पलिदमागुम्। ऎप्पडियॆऩ्ऱाल्,-“इन्द कोष्टी अबिजनङ्गळैयुडैयदु, शास्त्रत्तिल् तेर्चियुळ् ळदु।” ऎऩ्सिऱ वाक्यत्तिल् शास्त्रम् मुदलियवै कोष्टिक्कु विशेषणङ्गळागक् कूऱप्पट्टिरुन्दालुम् अन्द कोष्टियिलिरुप्पवर्गळुक्के शास्त्रम् मुदलियवऱ्ऱिऩ् सम्बन्दम् एऱ्पडुगिऱदु। समूहत्तुक्कु इल्लैयऩ्ऱो! आगैयाल्, कोष्टियिल् सेरा तवर्गळुक्कु शास्त्रम् मुदलियवै इल्लैयॆऩ्ऱु सॊल्लवेण्डि वरुम्। मेलुम्, असङ्ग्येयत्वत्तैयुम् कणत्तुक्कु विशेषणमागच्चॊल्लुवदुदाऩ् पॊरुन्दुम्। कणत्तुक्कु असङ्गयेयत्वम् नेर्न्दाल् कैमुत्यन्यायत्ताल् कुणङ्ग ळुक्कुम् असङ्ग्येयत्वम् हित्तिक्किऱदु। ‘अनवदिगातिशय’ सप्तत्ताल् अवर्गळुडैय कुणङ्गळ् जगत्व्यापारत्तुक्कु अग नुगुणमायिरुप्पदु पऱ्ऱि भगवाऩुडैय कुणङ्गळैविड निकृष्टमायिरुप्पदाल् नित्य हित्तर्गळुडैय व्यावृत्तियुम् उण्डागिऱदु। अवर्गळुक्कु अत्यन्ता नुकूलमाऩ अन्द भगवत्कुणविबूदिसाक्षात्कारम् निरवदिगातिशयमायिरुन्दबोदिलुम्, अप्पडिप्पट्ट असङ्ग्येयगुणङ्गळिल्लामैयाल् अवर्गळुक्के व्यावृत्ति चित्तित्तदु। अल्लदु, अनुषङ्गम् सॆय्यप्पट्ट ‘स्वबावद:’ ऎऩ्गिऱ पदत्तिऩालावदु नित्यचित्तव्याव् रुत्ति सम्बविक्किऱदु। अवर्गळुक्कु अप्पेऱ्पट्ट कुणङ्गळ् भगवाऩुडैय नित्यमाऩ इच्चैयिऩ् अदीगम्। स्वरूपत्ताल् अनवदिगातिशयत्वमिल्लामैयालुम् नित्यचित्तव्या वृत्ति एऱ्पडुगिऱदु। अवर्गळो अणुस्वरूपिगळ्। इङ्गे स्वरूपत्तुक्कुक्कूड अरु वदिगातिशयत्वम् उण्डु - ऎऩ्गिऱ अबिप्रायम् उळ्ळडङ्गियिरुक्किऱदु। एऩॆऩिल्, विबुत्वत्म्गूड कुणङ्गळुळ् अडङ्गियिरुप्पदाल् ‘विबुत्वम् स्वरूपत्तालुम्, कुणङ्ग ळालुम् ऎऩ्ऱु उप्पादगक्रन्दत्तिल् सॊल्लियिरुप्पदालुम् कण्डु कॊळ्ळवेण्डि यदु। प्रकाशिगै।] श्रीषाष्यम्। ङऎ ‘अबिदीयदे - मुक्यवृत्तियाल् सॊल्लप्पडुगिऱदु। इन्द क्रन्दत्तिल् ‘येनाक्षरम् पुरुषम् वेद सत्यम्।’ ऎऩ्गिऱ श्रुतियुम् इन्द सूत्रत्तिऱ्कु ऒत्तिरुप्पदाल् अनुसन्दिक्कत्तगुन्ददे। अङ्गे “प्रोवास ताम् तत्वदो प्रहमवित्याम् ’’ ऎऩ्ऱु प्रह्मसप्तम् पुरुषबर्यायमाग प्रयोगिक्कप्पट्टिरुक्किऱदु। हाष्ओम्:- वहद तुरवॆणऱ- सवगु वJहगूणयॊदॆनॆ हि हाष: १ सूर् नवयिगादियै सॊZस वॆळ८ । सदु स्वेदा वळव कूदा यूहाषॆॆ ॆव व । तसाडि नगु तोणऩॊ पायॊमाषौववारिग: । अनॆगाय कयनायॊमा४, हऴ वव्वुवग مد ऎल्ला इडङ्गळिलुम् पॆरुमै ऎऩ्ऩुम् कुणत्तिऩ् सम्बन् दत्तालऩ्ऱो प्रह्मसप्तम् वऴङ्गप्पडुगिऱदु। ऎन्द वस्तुवि ऩिडत्तिल् स्वरूपत्तालुम्, कुणङ्गळालुम् अळविऱन्द मेऩ्मै वाय्न्द प्रुहत्वम् (पॆरुन्दऩ्मै) इरुक्किऱदो अदुदाऩ् इन्द सप्तत्तुक्कु मुक्यमाऩ अर्थम्; अन्द वस्तु सर्वेच् वरऩे। आदलाल्, प्रह्मसप्तमाऩदु अन्द सर्वेच्वरऩिडत्ति लेये मुक्यवृत्तियुळ्ळदु। ऒरे सप्तत्तुक्कु अनेकम् अर्त् तङ्गळिल् वरुत्तियैक्कल्पिप्पदु शास्त्रविरुत्तमादलाल् (पग वत्’ सप्तम्बोल् इन्द प्रह्मसप्तमुम् अन्द सर्वेच्वरऩैत् तविर मऱ्ऱैय वस्तुक्कळिल् अन्द प्रुहत्वगुणलेसम् इरुप् पदुबऱ्ऱि ऒळबसारिगमाग वऴङ्गप्पडुगिऱदु। च्रुदप्रकाशिगै:- इव्विदम् प्रदिक्ञै सॆय्द अर्थत्तै मुदलिल् ‘सर्वत्र’ ऎऩ्ऱु तॊडङ्गि सप्तसामर्त्यत्ताल् उबबादिक्किऱार्। अदिल् अर्थान्दरङ्गळिल् प्रह्मसप्तप्रयो कत्तिऱ्कु अन्यदाचित्तियैच्चॊल्लविरुम्बि अदऱ्कु उपयोगमुळ्ळ कुणसम्बन्दत् तैक्काट्टुगिऱार्। ऱ “सर्वत्र” प्रह्मसप्तम् प्रयोगत्तिऱ्कु विषयमायिरुक्किऱ ऎल्ला वस्तुक्कळि लुम् प्रुहत्वमॆऩ्गिऱ कुणत्तिऩ् सम्बन्दम् इरुक्किऱदु - ऎऩ्ऱु पॊरुळ्। इन्द सप्तम् पुरुषोत्तमऩिडत्तिल् कौणमागवुम्, मऱ्ऱ वस्तुक्कळिडत्तिल् मुक्यमागवुम् एऩ् आगक्कूडादु? - ऎऩ्गिऱ इन्दक्केळ्विक्कु पदिल् “प्रुहत्वञ्ज’ ऎऩ्ऱु तॊडङ्गिच्चॊल्लुगिऱार्। प्रुहत्वगुणमात्रसम्बन्दमुळ्ळ ऎल्ला वस्तु कूअ श्रीलाष्यम्। [त विलुम् परह्मसप्तत्तुक्कु प्रयोगमिल्लामैयाल् स्वरूपत्तालुम्, कुणङ्गळालुम् ऎल्लैयऱ्ऱ मेऩ्मैवाय्न्द प्रुहत्वम् प्रवृत्तिनिमित्तम् ऎऩ्ऱु पॊरुळ्। “प्रुहदि प्रुम्हयदि तस्मादुच्यदे परम् प्रह्म, प्रुहत्वात् प्रुह्मणत् वाच्च तत् प्रह्मेत्यबि तीयदे।” ऎऩ्गिऱ श्रुतिशृतिगळाले प्रुहत्वम्, प्रुम् हणत्वम् इरण्डुम् प्रवृत्तिनिमित्तङ्गळ् ऎऩ्ऱु अऱियप्पडुगिऱदु। आगवे,।इङ्गु ऎप्पडि प्रुहत्वम्मात्रम् प्रवृत्तिनिमित्तमॆऩ्ऱु सॊल्लक्कूडुम्?- ऎऩ्ऱाल्, पदिल् सॊल्लुगिऱोम्। कुणङ्गळाल् एऱ्पट्टिरुक्किऱ प्रुहत्वत्तिल् प्रुम्हणत्वम् अडङ्गि यिरुप्पदाल् ऎऩ्ऱु विडैसॊल्लुगिऱोम्। “ससानन्द्याय कल्पदे” ऎऩ्गिऱ श्रुतिप्रसित् तमाऩ सकलसङ्गोसनिवृत्तिपूर्वुग-निरवदिगक्ञाऩवि कासरूप-आनन्द्यत्तै वहित्त लऩ्ऱो प्रुम्हणत्वमावदु। अदु सकल हेयगुणङ्गळुक्कुम् विरोदियायिरुत् तल् क्षमै, करुणै मुदलिय मोक्षप्रदाऩत्तुक्कु उपयोगमुळ्ळ कुणगणङ् गळोडु सेर्न्दिरुत्तऩ्ऱो! आदलाल्दाऩ्, ‘इयऱ्कैयागवे ऎल्लादोषङ्गळैयुम् निरचित्तवऩ्’- इदुमुदलियवैगळ् प्रदिक्ञावाक्यत्तिल् सॊल्लप्पट्टिरुक्किऱदु। अप्पडियागिल्, स्वरूपत्ताल् प्रुहत्वये निमित्तमायिरुक्कट्टुम्; कौरवत्ताल् ऎऩ्ऩबयऩ्?- ऎऩ्ऱाल्, अप्पडियल्ल। स्वरूपत्ताल् प्रुहत्तायिरुप्पदाल् प्रुत्व कुणम् मुदलियवऱ्ऱुक्कुक्कूड प्रह्मसप्तवाच्यत्वम् प्रसङ्गिक्कुमऩ्ऱो। वुम् कूडादु। अप्पडियाऩाल्,कुणङ्गळाल् प्रुहत्वमे निमित्तमायिरुक्कट्टुम् - ऎऩ्ऱाल्, अदु सप्तसक्तिक्कु सङ्गोसमिऩ्मै स्वबावमागवे इरुक्किऱदु। स्वरूपत् तालुम् प्रुहत्वम् इरुप्पदाल् “सत्यम् ज्ञाऩम् अनन्दम् प्रह्म।” ऎऩ्ऱे श्रुति। कुणङ्गळाल् प्रुहत्वम् ऎऩ्बदु सत्वारगमाऩ प्रुहत्वम्। कुणङ्गळिऩ् वऴिया यऩ्ऱो अन्द प्रुहत्वम्। स्वरूपत्तालुम्, कुणङ्गळालुम्, निरतिशयप्रुहत्वमाऩ वस्तुवाऩदु पुरु षोत्तमऩैत्तविर वेऱॊऩ्ऱुम इरुक्कलाम्; अल्लदु, वेऱॊऩ्ऱागवेयावदु इरुक्कलाम् - ऎऩ्ऱ सन्देहत्तै ‘सस’ ऎऩ्ऱु तॊडङ्गिप्परिहरिक्किऱार्। इङ्गु सगारम् सङ्गनिवृत्तियैक्काट्टुगिऱदु। सर्वेच्वरसप्तत्तालुम्, एव कारत्तालुम् “तमीच्वराणाम् परमम् महेच्वर म् - नदत्संस्साप्यदिगस्स त्रुच् यदे” ऎऩ्ऱ इरण्डु वाक्यत्तिऩ् अर्थम् विवक्षिक्कप्पट्टदु। अदऩाल् ऎऩ्ऩ प्रयोजनम्? ऎऩिल्, ‘अद:’ ऎऩ्ऱु तॊडङ्गि उत्तरम् सॊल् लुगिऱार्। प्रवृत्तिनिमित्तम् - ऒरु वार्त्तै ऎन्दप्पॊरुळैच्चॊल्लुगिऱदो अन्दप् पॊरुळिऩ् असादारणधर्मम्दाऩ् अव्वार्त्तैयिऩ् प्रवृत्तिक्कु निमित्तम्, आगवे कडम् ऎऩ्ऱाल् कुडम् ताऩ् अर्थमागुम्। पडत्तिऩ् तामम् कडत्तुक्कु निमित्तमागाद ताल् कडम् पडत्तैच्चॊल्लादु। प्रुहदि - पॆरिदायिरुप्पदालुम्, पॆरिदागच्चॆय्वदालुम् ‘परम् प्रह्म् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। तमीच्वराणाम् -प्रह्मा मुदलिय ईच्वाऩुक्कॆल्लाम् सरेष्टऩायुम्, महेच् वरऩायुम् उळ्ळवऩ् - (न तत्सम) अवऩुक्कु समम् ऒरुवरुमिल्लै, मेलाग यारुमिल्लै। प्रकाशिगै] श्रीलाष्यम्। कूगू ‘अद’ ऎऩ्बदऱ्कु - अनवदिगमाऩ अदिसयत्तुडऩ् कूडिय प्रुहत्वमुळ्ळ वऩिडत्तिल् प्रह्मसप्तम् मुक्यमायिरुप्पदालुम्, सर्वेच्वाऩुक्के अप्पेऱ्पट्ट प्रुहत्वगुणसमबन्दम् इरुप्पदलालुम् - ऎऩ्ऱु अर्थम्। अदु ऎव्विदम् अङ्गेये मुक्यवृत्तमागुम्?-वेऱु इडत्तिलुम् प्रह्मसप्तम् प्रयोगिक्कप्पडुगिदे !- ऎऩ्ऱाल्, ‘तस्मात्’ ऎऩ्ऱु तॊडङ्गि पदिल् सॊल्लुगिऱार्। तस्मात् - अन्द प्रह्मत्तैक्काट्टिलुम्- ऎऩ्ऱु अर्थम्। ऎल्ला इडत्तिलुमे एऩ् प्रह्मसप्तम् मुक्यमागक्कूडादु?-ऎऩ्ऱ केळ्विक्कु ‘अनेकार्त्त’ ऎऩ्ऱु पदिलळिक्किऱार्। ‘अनेकार्त्त’- परप्रह्मत्तैत्तविर मऱ्ऱ वैगळिल् प्रयोगम अन्यदाचित्तमागैयाल् अव्विडङ्गळिल् सक्तियैक्कल्पिक्क वेण्डाम्। अनन्यदाचित्तमागाद प्रयोगम् ताऩ् सक्तियैक्कल्पिक्किऱदु- ऎऩ्ऱु न्यायम् इरुक्किऱदॆऩ्ऱु करुत्तु। प्रुहत्वगुणसम्बन्दमुळ्ळ ऎल्ला व्यक्तिगळि लुम् ऒरु सक्तियिऩालेये मुक्यत्वम् हित्तित्ताल् अनेक सक्ति कल्पऩमावदु, णत्वमावदु सम्बविक्कादु ऎऩ्ऱाल् ‘भगवत्सप्तम्बोल्’ ऎऩ्ऱु काण्बिक्किऱार्। अव्विदमे श्रीविष्णुबुराणत्तिल् भगवत्सप्तत्तै विषयीगरित्तु सॊल्लप्पट् टिरुक्किऱदु। “तत्र पूज्यबदार्त्तोगदिबरिबाषासमन्विद: सप्तोयम् नोबसा रेण, अन्यत्रह्युबसारद:” ऎऩ्ऱु। कौ इदऩाल् प्रस्तुतमाऩ सोत्यत्तुक्कु ऎव्विदम् परिहारम् सॊल्लप्पट्टदागुम्? इन्दक्केळ्विक्कुप्पिऩ्वरुमाऱु पदिल्:- प्रुहदिदादुविल् ‘मनिन्’ प्रत्ययान्दत्तिऩाल् निष्पऩ्ऩमाऩ प्रह्मसप्तत्तुक्कु प्रदाऩम् मुदलियवैगळिल् काणप्पडुगिऱ प्र योगमाऩदु अवयवसक्तियालल्ल। अप्पडियिरुन्दाल्, प्रुहत् ‘महत्’ इदु मुदलिय सप्तङ्गळ् पोल आपेक्षिगमाऩ प्रुहत्वसम्बन्दम् पॆऱ्ऱ ऎल्ला वस्तुक्कळिडत्ति लुम् प्रयोगम् वरुम्। आऩाल्, अव्वाऱु प्रयोगिक्कप्पडुगिऱदिल्लै। त्रसरेणुक्कुङ् गूड, अदैविड मिगवुम् अणुवायुळ्ळ वेऱु वस्तुक्कळैक्काट्टिलुम् महिमगुण मुळ्ळदॆऩ्ऱु सॊल्लुगिऱार्गळ्। त्रियणुगम् मुदलियवऱ्ऱिल् प्रह्मसप्तत्तिऱ्कु मात्रम् प्रयोगत्तैक्काणोम्। इव्विदम् ऎल्ला इडङ्गळिलुम् प्रयोगम् काणप् पडुवदाल् पङ्गजसप् तव्यवस्ताबगमायुम्, कुमुदम् मुदलिय पुष्पङ्गळिल् व्यावृत्त मायुम्, तामरसत्तैये अनुवर्त्तिक्किऱदुमाऩ पत्मत्वजादियैप्पोल्,-प्रह्म सप्तत्तुक्कु विषयमाऩ ऐन्दाऱु व्यक्तिगळिल् तॊडर्न्दिरुक्किऱदुम्, वेऱु व्यक्तिगळै विट्टु विलगि निऱ्पदुमाऩ रूपम् काणप्पडामैयाल् अनेक सक्ति कल्पिक्कवेण्डियदाग एऱ्पट्टाल्,- अनन्य ताहित्तमाऩ प्रयोगम् सक्तिकल्पगमागैयाल्, प्रहमसप्त प्रयोग विषयमाऩ मऱ्ऱवैगळिलुम् प्रुहत्वगुणलेसत्तिऩ् सम्बन्दत्तिऩाल् प्र योगम् अन्यदाचित्तम्। आगवे, अनेक सक्ति कल्पिप्पदु सरियल्ल। आदलाल्, प्र वृत्तिनिरुत्तिबुष्कलमायुळ्ळ परमबुरुषऩिडत्तिल् ताऩ् प्रह्मसप्तम् मुक्य वृत्तम्। मऱ्ऱैय इडङ्गळिल् ऒळबसारिगम् ताऩ्। “सक्तिसङ्गोसत्तैप्पॊरुत् तुक्कॊळ्ळुम् ऒळबसारिग प्रयोगम् सम्मदम् ताऩ्; आऩाल्, अदु ऎल्ला इडत्तिलुम् वरक्कूडादु।” ऎऩ्गिऱ इन्द न्यायत्तै मऩदिल् वैत्तुक्कॊण्डु - “भगवत् सप्तम् पुरुषोत्तऩिडम् ताऩ् मुक्यम्; वेऱु वस्तुक्कळिडत्तिल् अमुक्यम्” ऎऩ्ऱु श्रीबरा सर महरिषियाल् सॊल्लप्पट्टिरुक्किऱदु। ऎप्पडियॆऩिल्, तत्र - पूज्यमाऩ अत्तत्तैच्चॊल्लुम् इन्द भगवत्सप्तमाऩदु पुरुषोत् तमऩिडम् मुक्यमागयोगरूडियिऩाल्रबोगिक्कप्पडुगिऱदु।मऱ्ऱवर्गळिडम् ऒळबसारिगम्।सय श्रीलाष्यम्, [त ‘भगवत्’ सप्तत्तुक्कु ज्ञाऩम्मात्रम् प्रवृत्तिनिमित्तमा? अल्लदु, तडैयऱ्ऱ ज्ञाऩम् मुदलिय यावुम् प्रवृत्तिनिमित्तमा? मुदलिल् सॊऩ्ऩदु ताऩ् सरि ऎऩ्ऱाल्, ऎऱुम्बु मुदलिय जन्तुक्कळिडम् कूड भगवत्सप्तम् प्रयोगिक्क वेण्डिवरुम्। इरण् डावदुदाऩ्सरि ऎऩ्ऱाल्, ऎल्ला वस्तुविलुम् तडैयऱ्ऱ ज्ञाऩम् मुदलियवै इल्लै। यादलाल् प्रवृत्तिनिमित्तम् चित्तिक्कादु। आगवे, ऒरु सक्तियाल् ऎल्ला इडत्तिलुम् मुक्यत्वम् ऎऩ्बदुम् कूडादु। आदलाल्, अनेक सगदि कल्पिप्पदु अयुक्तम्। प्रयो कङ्गळ् ऎल्लाम् अन्यदाहित्तिप्पदा ऎऩ्बदु श्रीबरासरुडैय अबिप्रायम्। ‘‘उत्पत्तिम् प्रळयञ्जैव पूदानामगदिम् गतिम् - वेत्तिंवित्याम् अवित्याञ्जस वासयो भगवाऩिदि” ऎऩ्गिऱ क्रन्दददाल् सॊल्लप्पट्ट ऒळबसारिग भगवत् सप्तप्रयो कत्तुक्कु योक्यङ्गळाऩ व्यक्तिगळिल् ऎन्द अलौगिगार्त्तसाक्षात्कारसगदि इरुक् किऱदो अदैये प्रवृत्तिनिमित्तमागगगॊण्डु भगवत्सप्तम् ऎल्ला इडत्तिलुम् मुक्यमागलामे- ऎऩ्ऱाल्, अप्पडियल्ल। अलौगिगारत्तसाक्षात्कारम् मट्टुम् प्रयोगत्तुक्कु अविषयङ्गळाऩ व्यगदिगळै विलक्कत्तिऱमैयुळ्ळदाग आगादु। अङ् ङऩमागिल्, समादिपर्यन्तमाऩ योगनिष्टैयिल् निलैबॆऱ्ऱवर्गळाऩ केसित्वजर्, काण्डिक्यर्, प्रह्लादर् मुदलियवर्गळिडत्तिलुम् भगवत्सप्तम् प्रयोगिक्कवेण्डि वरुम्। पायोगमो अव्वाऱु काणप्पडविल्लै। मेलुम्, पात्यक्षमूलव्युत्पत्ति यिऩाल् ‘ऱो’ मुदलिय सप्तङ्गळुक्कुप्पोल्, सास्तरमूलमाऩ व्युत्पत्तियिऩाल् निऱैन्द आऱुगुणङ्गळ् मुदलियवऱ्ऱुडऩ् कूडियवरिडत्तिल् ताऩ् भगवत्सप्तत्तुक्कु मुक्यत्वम् अऱियप्पडुम्। “ज्ञाऩ, सगदि, पल, ऐच्वर्य, वीर्य तेजांस्यशेषद: भगवत्सप्तवाच्यानि विना हेयऩर् कुणादिबि:“निर्दोषत्वपर्यन्तङ्गळाऩ ज्ञान, सक्ति - मुदलियवैगळ् प्रवृत्तिनिमित्तमादलाल् वाच्यत्वम् सॊल्लप्पडुगिऱदु। निर्दोषत्वमुम् निमित्तमादलाल् वाच्यमागिऱदु। इल्लाविडिल् अदैच्चॊऩ्ऩदु पयऩऱ्ऱदागुम्। अवासियमॆल्लाम् निषेदिक्कत्तक्कदल्लवऩ्ऱे। सॊल्लामलिरुन् दाले अवासयत्वम् चित्तिक्किऱदे। ज्ञान,सक्ति - मुदलियवैगळिल् ऒव्वॊऩ्ऱुक्कुम् तऩित्तऩियाग प्रवृत्ति निमित्तत्वमिल्लै। आऩाल्, ज्ञानम् मुदलिय कुणसमुदायत्तुक्कु मात्रम्दाऩ्। इप्पडियिल्लाविडिल्, ‘अशेषद:’ ऎऩ्गिऱ पदम् वीणागुम्। एऩॆऩिल्, ‘ऐच्वर्यस्य समक्रस्य, ऎऩ्ऱु सॊल्लियिरुक्किऱदु। तविर, मॊ मुदलियवऱ्ऱिल् अदिप्रसङ्गम् वरुम् ऎऩ्ऱ पयम् इरुक्किऱदु। आगैयाल्, मेऩ्मै वाय्न्द ज्ञाऩम् ज्ञाऩम् मुदलियवऱ्ऱिऩ् कूट्टत्तुक्के प्रवृत्तिनिमित्तत्वम् सॊल्लप्पट्टदॆऩ्ऱु ऒत्तुक् कॊळ्ळत्तक्कदु। इव्विदम् न्यायत्तिऩाल् चित्तमाऩ अत्तत्तुक्कु आगमत्ताल् हित्तमाऩ अर्त् तम् पाष्यत्तिल् ‘भगवत्सप्तवत्’ ऎऩ्ऱु त्रुष्टान्दम् काट्टप्पट्टिरुक्किऱदु। इव् वाऱे, वेदव्यासमहर्षियाल्, “परम् जैमिनिर्मुगयत्वात् स्याच्चैगस्य प्रह्म सप्तवत्।’’ इदु मुदलाऩ सूत्रङ्गळिल् प्रह्मसप्तत्तुक्कु भगवाऩिडत्तिलेये मुक्यवृत्ति मेले कूऱप्पडुगिऱदु। आदलाल्, इङ्गे ऎव्वाऱु अर्थम् सॊल्लप् पट्टदो अदे युक्तमाऩदु। इव्वाऱे श्रीगारुडबुराणत्तिलुम् - “वेदे हूरि प्रयोगाच्च कुणयो काच्च सार्ङ्गिणि - तस्मिन्नेव पाह्मसप्तो मुक्यवृत्तो महामुने ।” ऎऩ्ऱु वेदे सूरि - महर्षे! वेदत्तिल् अदिगमाय् योगप्पट्टिरुप्पदा लुम्, अवयवार्त्तमाऩदु नऩ्गु पॊरुन्दियिरुप्पदालुम्, प्रह्मसप्तम् अन्द सार्ङ्ग तरऩाऩ श्रीमन्नारायणऩिडत्तिलेये मुक्यवृत्तियुळ्ळदु। प्रकाशिगै।] श्रीलाष्यम्। सग तॊडङ्गि, “यस्मिन् प्रयुज्यमाने तु कुणयोगस्सुबुष्कल: तत्रैव मुक्य वृत्तोयमन्यत्र ह्युबसारद:” ऎऩ्ऱु स्पष्टमाग सॊल्लप्पट्टिरुक्किऱदु। इव् विदम् सप्तसामर्त्यम् उबबादिक्कप्पट्टदु। हाषओम्:- ताव पसूयादॆॆराजjतक्षाय हाव जिजञाव: वॆबूया ऩव जिज्ञासाग२ पूमद ऩुह् १ जाद वा जिजदा रसा । उवाया उष काणवूया नवाविषरैण जर नजीह वियीयदॆ]] ९० आत्यात्मिगम्, आदिबौदिगम्, आदिदैविक्म्, ऎऩ्गिऱ मूऩ्ऱु ताबङ्गळाल् तुऩ्बप्पडुम् संसारिगळाल् मोक्षत्तिऱ् कास अऱियत्तक्कवऩ् अवऩे। आगैयाल्, अऱियवेण्डु मॆऩ्गिऱ विरुप्पत्तिऱ्कु कर्मावाग इरुक्किऱ प्रह्मम् सर्वेच् वरऩे। अऱिवदऱ्कु विरुप्पम्- ऎऩ्गिऱ पॊरुळुळ्ळदु ‘जिज् ऎऩ्ऩुम् पदम्। इच्चैयाऩदु इच्चैक्कु विषयमाग इरुप्पदै प्रदाऩमाग उडैयदादलाल् इच्चिक्कप्पडुम् ज्ञा ऩमे इङ्गु विधिक्कप्पडुगिऱदु। च्रुदप्रकाशिगै:- इदऱ्कुप्पिऱगु प्रह्मसप्तमाऩदु अनेक अर्थङ्गळै मुक्यवृत्ति यिऩाल् उणर्त्तुम् तऩ्मै वाय्न्दिरुन्दबोदिलुम् इन्द सूत्रत्तिलुळ्ळ अन्द सप्तत्तिऱ्कु अर्थस्वबावत्ताल् पुरुषोत्तमबरत्वमे सॊल्लप्पडुगिऱदु ‘ताबत्रयादुरै:’ ऎऩ्ऱु। “स एव अम्रुदत्वाय” ऎऩ्गिऱ पदङ्गळाल् “तमेवम् वित्वानम्रुद इह पवदि- नान्य: पन्दा:” इदु मुदलाऩ श्रुतियिऩ् अर्थम् विवक्षिक् कप्पट्टदु। अन्द श्रुतियिऩ् अर्थम् विवक्षिक्कप्पट्टिरुप्पदिऩालेये पुरुषोत् तमऩ् सॊल्लप्पडुगिऱाऩ् ऎऩ्ऱु उरैक्कप्पट्टदु। श्रुतिक्कुङ्गूड मुऩ्गूऱप्पट्ट हेयप्रत्य नीगत्व, कल्याणगुणागरत्व विशिष्टऩे ताबत्रयत्ताल् वरुन्दुगिऱवर् कळाल् उपासिक्कत्तक्कवऩे तविर्त्तु ताबत्रयत्ताल् वरुन्दुगिऱवर्गळुक्कुळ् ऒरु वऩल्लवॆऩ्ऱु करुत्तु। सिऱैच्चालैयिल् विलङ्गिऩाल् पन्दिक्कप्पट्टाल् अवऩे अव्विलङ्गिऩिऩ्ऱु विडुदलैयै वेण्डुगिऱवर्गळाल् वेण्डत्तक्कवऩल्लवऩ्ऱो। अव्वाऱे विष्णुबुराणत्तिल् दोषमिल्लादवऩुम्, कल्याणगुणङ्गळुक्कु इरुप् पिडमायुम् उळ्ळवऩे मुक्तियै अडैयविरुप्पमुळ्ळवर्गळाल् उपासिक्कत्तक्कव ऩॆऩ्ऱु कूऱप्पट्टिरुक्किऱदु।- “स सर्वबूदप्रकृतिम् विकारान्।” (अवऩ् ऎल्ला ऎ यस्मिन् ऎन्द अर्थत्तिल् इन्द प्रह्मसप्तम् प्रयोगिक्कप्पट्टाल् अवय वार्त्तसम्बन्दम् नऩ्गु पॊरुन्दुमो अन्द अर्थत्तिलेये मुक्यवृत्तियुळ्ळदु। अदैत्तविर वेऱु अर्थङ्गळिल् प्रयोगिक्कप्पडुमागिल् अन्दप्रयोगम् उबसारत्ता लऩ्ऱो वहित्तिक्किऱदु। तमेवम् - इव्विदमाग प्रह्मत्तै अऱिन्दवऩ् इन्द इडत्तिल् (उपासनाद सैयिल्) मुक्तदुल्यऩाग आगिऱाऩ्। वेऱु वऴियिल्लै। सउ श्रीलाष्यम्। [त पूदङ्गळुक्कुम् मूलगारणमाऩ मूलप्रकृतियैयुम् अदिऩिऩ्ऱु उण्डागिऱ कार्यवर् कङ्गळैयुम्) “समस्तकल्याणगुणात्मगोसौ” (ऎल्ला मङ्गळगुणस्वरूपि अवऩ्) इदुमुदल् तज्ञाऩमज्ञाऩमदोन्यदुक्तम्” (इदैविड वेऱाऩदु अज्ञाऩम्) इदुवरैयिलुळ्ळ सप्तसन्दर्बत्ताल्। ‘प्रह्म’ सप्तव्याक्याऩत्तै मुडिक्किऱार् ‘अद:’ ऎऩ्ऱु। दोषमिल्लादवऩागवुम् मङ्गळ कुणङ्गळुळ्ळवऩागवुमिरुक्किऱ सर्वेच् वरऩे ताबत्रयत्तिऩाल् वरुन्दप्पट्टवागळाल् अऱियत्तगगदागच्चॊऩ्ऩ प्रह्मम् सर्वेच्वरऩे ऎऩ्ऱु पॊरुळ्। इल्लैयेल्, कीऴ् कूऱप्पट्ट इन्द सप्तसामर्त्यत् तिऩालुम्, अर्थसामर्दयत्तिऩालुम् ऎऩ्ऱु अद: सप्तत्तुक्कुप् पॊरुळ्। प्रह्मसप्तमाऩदु व्युत्पन्नमागवो, अव्युत्पन्नमागवो, ऎव्वाऱाग इरुन्दुगॊण्डु भगवाऩिडत्तिल् मुक्यमाग इरुक्किऱदु?- अव्युत्पऩ्ऩमॆऩ्ऱुसॊल् लुम्बक्षत्तिल् पोदिक्कुम् तऩ्मैयिल्लाद अन्द सप्तमाऩदु ओरिडत्तिलुम् मुक्यमा कादु। व्युत्पऩ्ऩमाऩ अन्द सप्तम् मुक्यमॆबैदुम् कूडादु। अलौगिगमाऩ अर्थत्तिल् व्युत्पत्ति सम्बविक्काददाल् अऱियप्पडाददुम्, व्यवहारत्तिऱ्कु विषय मल्लामलुमिरुक्किऱ वस्तुविल् पुत्तिपूर्वकमागवुम्, * यात्रुच्चिगमायुमुळ्ळ व्युत्पत्ति याऩदु ऎव्वाऱु उण्डागुम्? (उत्तरम् सॊल्लप्पडुगिऱदु।) कामिनी, सन्दऩम्, क्रुहम् - मुदलियवैगळिल् परयोगत्तिऩाल् सुगमॆऩ्गिऱ पॊरुळै उणर्त्तुम् तऩ्मैयुळ्ळदॆऩ्ऱु निच्चयिक्कप्पट्ट स्वर्गसप्तत्तिऱ्कु - " यस्मिन्नोष्णम्” (ऎन्द इडत्तिल् सूडिल् लैयो) इदु मुदलाऩ अर्थवादबदत्तिऩ् सोक्कैयाल्१ अलौगिगसुग विशेषविषयमागवुम् ऎव्वाऱु व्युत्पत्ति एऱ्पडुगिऱदो,- लोकत्तिल् ओरिडत्तिल् अव्युत्पन्नमायिरुन्दबोदिलुम् यूब, आहवनीय, स्प्य, कबाल, सषाल, सात्वाल मुदलिय सप्तङ्गळुक्कु वाक्यार्त्तत्तिऩ् सेर्क्कैयालुम्, पदान्दरङ्गळिऩ् सेर्क्कै यालुम् ऎव्वाऱु अन्दन्द अर्थविषयमाऩ व्युत्पत्ति हित्तिक्किऱदो - इव्वाऱाग, प्रह्म, आत्मा, ईच्वरादि सप्तङ्गळुक्कुम् उलगत्तिल् सिल अर्थङ्गळिल् प्रयोगत् तिऩाल् व्युत्पत्ति इरुन्दालुम्, इल्लाविडिऩुम् “यदो वा इमानि पूदाऩि जायन्दे’’ (ऎवऩिडत्तिऩिऩ्ऱु इन्द सिदसित्रूपमाऩ प्रबञ्जङ्गळुण्डागिऩ्ऱऩवो) “सत्यम्, ज्ञाऩमऩन्दम् प्रह्म।” (विकारत्तिऱ्कु आस्पदमाऩ असचेतनवस्तुवैक्काट्टिलुम् व्युत्पन्नम् - पोदिक्कत्तगग अर्थत्तुडऩ् सम्बन्दनिच्चयमुळ्ळदु। अव्युत्पन्नम् - पोदयार्त्तसम्बन्दनिच्चयमिल्लाददु।

  • यात्रुच्चिगम् - यत्रुच्चैयाय् सम्बविप्पदु। अर्थवादम् - वेदत्तिलुळ्ळ ब्राह्मणबागत्तिऩ् ओर् पगुदि - तेवदैयै यावदु, द्रव्यत्तैयावदु, कर्मावैयावदु, पलत्तैयावदु पुगऴ्न्दु पेसुम् ओर्विद भागम्, पॆरुम्बाऩ्मैयाग विधिशेषमायिरुन्दुगॊण्डु विदेयार्त्तत्तै तुदिप्पदिल् नोक्कमुळ्ळदु। अलौगिग - परलोकत्तिल् उण्डागिऱ स्वागादिसुगम्। जी यूब - माडुगट्टुम् तूण्। आहवय - त्रेदाक्किगळुळ् ऒऩ्ऱु। स्प्य - होम् सादऩबात्रम्। कबाल - पुरोडासत्तै पक्वम् सॆय्गिऱ मण्णोडु। सषाल् - पसु पन्दऩस्तम्बत्तिल् पोडप्पट्टिरुक्कुम् वळैयम्। यूबगडगम् ऎऩ्ऱुम् सॊल्लुवार्गळ्। सात्वाल् - यागसालैयिल् नाऩ्गु मूलैच्चदुरमाग पोडप्पट्टिरुक्कुम् ऒरु वेदि। प्रकाशिगै।) श्रीलाष्यम्। सङ विलक्षणमायुम्, प्रकाशमऱ्ऱ जडवस् तुवैक्काट्टिलुम् वेऱागवुम्, तेसगालवस्तुक् कळाल् अळविडप्पडाददायुमिरुक्किऱ प्रह्मम्।) इदु मुदलाऩ प्रसिद्धार्त्तमुळ्ळ वाक्यविशेषम्, पदविसे षम् आगिय इवऱ्ऱिऩ् सेर्क्कैयिऩाल् अलौगिगमाऩ परमात्म विषयत्वनिच्चयमाऩदु उप्पऩ्ऩमागिऱदु। आगैयाल्, प्रह्मसप्तत्तिऱ्कु मुऩ् कूऱप्पट्ट नीदियिऩाल् भगवाऩिडत्तिलेये मुक्यत्वम् पॊरुत्तमुळ्ळदु। ऱ पिऱगु ‘जिज्ञासा’ ऎऩ्गिऱ सप्तत्तिऩ् व्यागबाणिक्कत्तक्क तऩ्मैयै वॆळि यिडुवदऱ्काग प्रकृतिप्रत्यङ्गळिऩ् भागुबाट्टै‘ज्ञादुमिच्चा जिज्ञासा ऎऩ्बदाल् काट्टुगिऱार्। विषयवैलक्षण्यत्तैच्चार्न्दिरुक्किऱ इच्चैयाऩदु ऎव्वाऱु विधिक्कत्तक्कदु ऎऩ्गिऱ आक्षेपत्तुक्कु उत्तरम ‘इच्चाया’ ऎऩ्बदाल् अरुळिच्चॆय् किऱार्। ञाऩम् विधिक्कत्तक्कदु ऎऩ्ऱु ‘इष्यमाणप्रदाऩत्वात्’ ऎऩ्बदाल् सॊल्लुगिऱार्। सन्ब्रत्ययददाल् सॊल्लत्तक्क इच्चैक्कु तादुविऩ् अर्थमाऩ ञाऩम् कर्मा। एऩॆऩिल्, कर्मचित्तिक्कागवे करियै इरुप्पदाल्। यागसम्बन्दमाऩ व्रीहि मुदलियवऱ्ऱिऱ्कु प्रोक्षणम् मुदलियदु पोल्, कर्मावुक्कु करियै शेषमाग इरुक् किऱदु। कर्त्ताविऩुडैय क्रियैयिऩाल् अडैवदऱ्कु ऎदु प्रदाऩमाग विरुम्बप्पडु किऱदो अदु कर्मा। आदलाल्, प्रकृतिक्कु अर्थमाऩ ज्ञाऩत्तै कर्मावाग उडैय इच्चैयाऩदु अन्द कर्मचित्तियैये प्रयोजऩमागक्कॊण्डदु। आगवे, इच्चैयाऩदु इच्चिक्कप्पडुगिऱ ज्ञाऩत्तै प्रदाऩमागक्कॊण्डिरुत्तलाल् इष्य माणमायिरुक्कुम् ज्ञाऩमे विदेयमॆऩ्ऱु पॊरुळ्। ‘जिज्ञासै सॆय्यत्तक्कदु’ ऎऩ्ऱु विधियिरुक्कैयिल् ऎव्वाऱु ञाऩम् विदेयमाग लाम्?- ऎऩ्ऱाल्, पदिल् सॊल्लप्पडुगिऱदु। “स्नात्वा पुञ्जीद” प्राङ्मुगो पुञ् जीद” ऎऩ्गिऱ इडङ्गळिल् ‘पुजि’ तादु विधिप्रत्यन्दमायिरुप्पदाल् पोजऩम् सॆय् यत्तक्कदॆऩ्बदु अऱियप्पट्टिरुन्दबोदिलुङ्गूड, विधिक्कु स्नानत्तिलुम्, तवऱामल् किऴक्कु मुगमाग इरुप्पदिलुमे तात्पायमॆऩ्ऱु अर्थस्वबावत्ताल् ऒत्तुक्कॊळ् ळप्पडुगिऱदु। अव्विरण्डुम् अप्राप्तमाग इरुप्पदाल् अप्राप्तमाऩ अर्थत्तैत् तॆरिवित्तालऩ्ऱो शास्त्रम् प्रयोजऩमुळ्ळदाग आगुम्। अन्द वाक्यत्तिल् वेऱु कारणत्ताल् प्राप्तमाऩ पोजऩम् अऩुवदिक्कप्पडुगिऱदु। अव्वण्णमागवे इच्चैक्कु विदेयत्वम् सम्बवियादादलाल्, अन्द इच्चैक्कु विदेयमायिरुक्किऱ विसा रात्मग ज्ञाबगमे तात्पर्यत्ताल् विधिक्कप्पडुगिऱदु। इष्यमाणमायुळ्ळ ञाऩम् इङ्गे अबिप्रायप्पडप्पट्टिरुक्किऱदॆऩ्ऱल्लवो वेदान्दसारत्तिल् कूऱप्पट् टिरुक्किऱदु। सन्बरत्ययान्दनिर्देशमुम् - “निदित्यासिदव्य’ (त्याऩम् सॆय्यत्तक्क वऩ्) “विजिज्ञासिदव्य:’’ (अऱियवेण्डुमॆऩ्ऱु विरुम्बत्तक्कवऩ्) “तत् विजिज् ञासस्व।” (अदै अऱिय विरुम्बु) इदु मुदलाऩ श्रुतिवाक्यङ्गळैयऩुसरित्तु सॆय् व्रीहीन् प्रोक्षदि - ऎऩ्गिऱ इडत्तिल् यागसम्बन्दम् पॆऱ्ऱ व्रीहिक्कु प्रे क्षणम् अदिसय तायगमाग इरुप्पदाल् व्रीहिक्कु प्रोक्षणम् शेषमावदु पोल्डा ‘प्रह्म जिज्ञासा’ ऎऩ्गिऱ इडत्तिलुम् ज्ञा-तादुवाच्यमायुळ्ळ ज्ञाऩ रूपमाऩ कर्मावुक्कु सन्ब्रत्ययवाच्यमायुळ्ळ इच्चारूपमाऩ क्रियै मेऩ्मैयै उण्डु पण्णुवदायिरुप्पदुबऱ्ऱि शेषमागिऱदु। शेषम् - वेऱु वस्तुवुक्कु अदिसयत्तै उण्डुबण्णुम् वस्तु। शेषियावदु-वेऱॊऩ्ऱाल् उण्डागुम् मेऩ्मैयै अडैयुम् वस्तु, स्नाऩम् सॆय्दुविट्टु साप्पिडवेण्डुम्। किऴक्कुमुगमायिरुन्दु साप्पिड वेण्डुम्। ससु हाष श्रीलाष्यम्। [त तीजासोवबूलामजऩादस् क८ - णॊ याषिऩ् ८ u९ नञ मया? - वरिदनलामावसॆयस् स् हजदा नस क्षयरुगूाव्वव पूवJतागैयै नाडि न ना तदऩव हॆदॊलु ह जदादव त क हवदि तषाह वरदि कार,– ‘वरुदाग करुायिमगउन हविविषिरष’उदि वक्षदिव (कसहजासयॊॆॆरगणाहु सहित तवारीर्ग ॆॆजजिनीयॆन् षॊलबय णनॆदि ८ रॊॆहागदसिषि:” उदि । पलऩ्गळु कूऱप् मीमांसैयिऩ् मुन्दिऩ भागमाऩ कर्मगाण्डत्ताल् अऱि यप्पट्ट कर्माक्कळ् अल्बमायुम्, नच्वरमायुम् उळ्ळ टऩ् कूडियिरुत्तलालुम्, मेल् भागत्ताल् निच्चयिक्कप्पट्टिरुक् किऱ प्रम्मज्ञाऩमाऩदु मुडिविल्लाददायुम्, अऴिविल्लाददुमाऩ पलत्तैयुडैयदादलालुम्,-मुन्दि नडैबॆऱ्ऱिरुगगिऱ कर्मविसा रत्तिऱ्कुप्पिऱगु कर्माक्कळ अल्बास्तिरबलप्रदङ्गळॆऩ्गिऱ अक्कारणत्तिऩालेये प्रह्मम् अऱियत्तक्कदॆऩ्ऱु पट्टदाग आगिऱदु। ‘मुन्दि नडन्द कर्म विसारत्तिऱ्कुप्पिऱगु प्रह्मत्तै अऱियवेण्डुमॆऩ्गिऱ विरुप्पम्’’ ऎऩ्ऱु वृत्ति क्रन्दत्तैच्चॆय्दरुळिऩ पोदायऩर् कूऱुगिऱार्। कर्ममीमाम् सै, प्रह्ममीमांसै इरण्डुम् ऒरे शास्त्रमॆऩ्ऱु सॊल् लप्पोगिऱार्। ‘‘इन्द सारीरगशास्त्रमाऩदु पदिऩाऱु अत्या यङ्गळडङ्गि इरुक्किऱ जैमिऩिप्रोक्तमाऩ पूर्वमीमांसै योडु नियदबौर्वाबर्यमुळ्ळ ऒरु व्याक्येयव्याक्याऩरूप ६६ माग इसैन्दिरुप्पदुबऱ्ऱि ऒरे शास्त्रमॆऩ्बदु तदु” ऎऩ्ऱु। चित्तित् कृतप्रकाशिगै:- पिऱगु ‘मीमांसा’ ऎऩ्ऱु तॊडङ्गि सूत्रत्तिऩुडैय वाक् यार्त्तत्तैक्कूऱुगिऱार्। इन्द इडत्तिल् “पूर्व वरुत्तात् कर्मज्ञाऩादनन्दरम् तदएव हेदो:” ऎऩ् ऱदऩाल् अय, अद: सप्तङ्गळुडैय अर्थम् कूऱप्पट्टदु। ‘प्रम्मज्ञादव्यम्’ ऎऩ्बदऩाल् प्रह्मजिज्ञासाबदत्तिऩ् अर्थम् सॊल्लप्पट्टदु। ज्ञादव्यम् विसारत्तुक्कुत्तगुन्ददु। ‘तद एव’ ऎऩ्गिऱ एवगारत्ताल्, अञ्जप्तत्ताल् शास्त्रान् दरङ्गळुडैय ज्ञाऩत्तैक्करुदामै पलित्तदु ऎऩ्ऱु अबिप्पिरायम्। ‘उत्तम् पव तीदि’ सप्तत्ताल् अर्थत्तालुम् ऎऩ्ऱु अबिप्रायम्।प्रकाशिगै।] श्रीलाष्यम्। सरु तिल् च्रत्तै त्रुडप्पडुवदऱ्काग! अपेक्षिक्कप्पट्टिरुक्किऱ इतरबक्षनिरसनम् इङ्गे सॆय्यप्पडुगिऱदॆऩ्गिऱ मदम् यादॊऩ्ऱुण्डो अदु उप्पऩ्ऩमागादु। एऩॆऩिल्, सॆय्दलैच्चॆय्दलॆऩ्गिऱ दोषम सम्बविप्पदाल्, इदु सॊल्लप्पट्टदाग आगिऱदु। इङ्गे प्रदाऩम् मुदलियवैगळुक्कु अजिस्ञास्यत्वमाऩदु वेदान्दङ्गळुक्कु अवैगळिल् अबिप्रायमिल्लामैयै उबबादिप्पदिऩाल् समर्त्तिक्कप्पडुगिऱदा - अल्लदु, कबिल, सुगदादिगळुडैय शास्त्रप्रामण्यत्तिऱ्कुम् प्रमेयत्तिऱ्कुम् इरुक्किऱ निलैदवऱादलै प्रदि पादिप्पदिऩाल् समर्त्तिक्कप्पडुगिऱदा?- मुन्दिऩ्बम् सरियल्ल - ईक्षत्यदिगरणम् मुदलियवैगळाल् वेदान्दवाक्यङ्गळुक्कॆल्लाम् अवैगळिऩ् तात्पर्यमिऩ्मै सॊल्लप्पोगिऱबडियाल् इङ्गु सॊल्लत्तक्कदॊऩ्ऱुमिल्लै। इरण्डावदुम् सरियल्ल। एऩॆऩिल्, वेदविरुत्तमाऩ स्मृतिगळुक्कु अप्रामाण्यम् पूर्व मीमांसैयिलेये समर्त्तिक्कप्पट्टिरुगगिऱदु। मेलुम्, साङक्य, सौगदादिगळुक्कु अबिमदमाऩ पमेयत्तिऩुडैय निलैदवऱुदलाऩदु तर्क्कबादत्तिल् प्रदिबादिक्कप् पडप्पोगिऱदु। “विप्रदिषेदाच्चासमञ्जसम्, इतरेषाञ्जाऩुबदे: एदे नयोन: प्रत्युक्त:, उदासीनाऩाम्बिसैवम् चित्ति: अन्द्यावस्तिदेश्सोबाय नित्यत् वादविशेष:’’ इदु मुदलिय सूत्रङ्गळाल् अवर्गळ् सॊऩ्ऩ मोक्षस्वरूपङ्ग ळैयुम्, अवऱ्ऱिऩ् उपायङ्गळैयुम् निरागरिक्कप्पोवदाल् इङ्गु सॊल्ल वेण्डिय तिल्लै: मेलुम् “एदेन सर्वेव्याक्यादा व्याक्यादा:” ऎऩ्गिऱ इडत्तिल् रुत्ति: सप्तात्’’ ऎऩ्गिऱ शास्त्रत्तिऩ् मुडिविलुम् सत्रङ्गळिऩ् अप्यासत्तिऱ्कु सॊल्लप्पडाद अंसङ्गऩैत्तॆरिविप्पदु पलम्। अनुक्तांसमाऩदु साङ्ग्य योगङ् गळाल् अऱियत्तक्कदॆऩ्ऱु सॊल्लुगिऱवर्गळुक्कुम्, मोक्षमाऩदु साङ्ग्य, योगङ्ग ळुडैय समुच्चयत्तै अपेक्षित्तिरुक्किऱदॆऩ्ऱु प्रदिबादिक्किऱवर्गळुक्कुम्, सौग तर् मुदलियवर्गळैप्पोल्, साङ्ग्यर् मुदलियवर्गळुडैय निरसनत्तिऩाले सारीगसास्त् रत्तिऱ्के आरम्बणीयत्व प्रदिञैयाऩदु मिक्क विरुत्तमाग आगुम्। अऩुव् विरो साङ्ग्य, योगङ्गळ् आदरिक्कत्तक्कवैगळल्लवॆऩ्ऱु सॊऩ्ऩदु विरुत्तांसङ् गळैक्करुदि ऎऩ्ऱा?- अल्ल। विरुत्तांसमाऩदु आदरिक्कत्तगाददॆऩ्बदु तादिगरणन्यायत्तालेये हित्तम्। आदलाल्, यादवप्रकाशराल् सॆय्यप्पट्ट सूत् रदात्पर्यवर्णनम् उबबऩ्ऩमागादु ऎऩ्बदु ताऩ् इहसप्तत्तिऩ् अबिप्रायम्। विधियाऩदु ‘विदीयदे’ अऱियप्पडाददै अऱिवित्तल् ऎऩप्पॊरुळ्बडुम् इङ्गे विवक्षिक्कप्पडुगिऱदु। प्रवृत्तिक्कादवऩै प्रवरुत्तिक्कच्चॆय्दल् ऎऩप् पॊरुळ् पडुम् विधियल्ल। इच्चैयिऩाल् प्रवृत्तियाऩदु मेले कूऱप्पडुवदाल् रागत्तिऩाल् प्रवृत्तित्तवऩुक्कुङ्गूड पूर्वबक्षयुक्तियिऩाल् अऩारम्बणीयत्वबुत्ति उण्डागिल् आरम्बणीयत्व ज्ञाबऩमल्लवो अज्ञादज्ञाबऩम्। अदऩाल् ‘विदी यदे’ ऎऩ्बदऱ्कु ताऩे प्रवरुत्तिक्किऱाऩॆऩ्गिऱ मेल्क्रन्दत्तोडु विरोदमिल्लै। इव्वण्णम् पदार्त्तङ्गळ् व्याक्याऩिक्कप्पट्टऩ। विरोदादिगरणन्यायम् “विरोदे त्वनपेक्ष्यम् स्पात्” ऎऩ्ऱु पूर्व मीमांसासूत्रम्। श्रुति, स्मृति इरण्डुक्कुम् विरोदम् वन्दाल् स्मृतियै अऩादरित्तु श्रुतियै आदरिक्कवेण्डुम्। एऩॆऩिल्, श्रुतियाऩदु अपेक्षिक् कामल् स्वतन्त्रप्रमाणमागिऱदु। स्मृतियो तऩ्ऩाल् कूऱप्पट्टुळ्ळ अर्थप्र माण्यत्तिऱ्कु मूलबूदमाऩ वेदत्तै ऎदिर्बरर्क्किऱदु। हाष श्रीलाष्यम्। [त तीजासोवबूलामजऩादस् क८ - णॊ याषिऩ् ८ u९ नञ मया? - वरिदनलामावसॆयस् स् हजदा नस क्षयरुगूाव्वव पूवJतागैयै नाडि न ना तदऩव हॆदॊलु ह जदादव त क हवदि तषाह वरदि कार,– ‘वरुदाग करुायिमगउन हविविषिरष’उदि वक्षदिव (कसहजासयॊॆॆरगणाहु सहित तवारीर्ग ॆॆजजिनीयॆन् षॊलबय णनॆदि ८ रॊॆहागदसिषि:” उदि । पलऩ्गळु कूऱप् मीमांसैयिऩ् मुन्दिऩ भागमाऩ कर्मगाण्डत्ताल् अऱि यप्पट्ट कर्माक्कळ् अल्बमायुम्, नच्वरमायुम् उळ्ळ टऩ् कूडियिरुत्तलालुम्, मेल् भागत्ताल् निच्चयिक्कप्पट्टिरुक् किऱ प्रम्मज्ञाऩमाऩदु मुडिविल्लाददायुम्, अऴिविल्लाददुमाऩ पलत्तैयुडैयदादलालुम्,-मुन्दि नडैबॆऱ्ऱिरुगगिऱ कर्मविसा रत्तिऱ्कुप्पिऱगु कर्माक्कळ अल्बास्तिरबलप्रदङ्गळॆऩ्गिऱ अक्कारणत्तिऩालेये प्रह्मम् अऱियत्तक्कदॆऩ्ऱु पट्टदाग आगिऱदु। ‘मुन्दि नडन्द कर्म विसारत्तिऱ्कुप्पिऱगु प्रह्मत्तै अऱियवेण्डुमॆऩ्गिऱ विरुप्पम्’’ ऎऩ्ऱु वृत्ति क्रन्दत्तैच्चॆय्दरुळिऩ पोदायऩर् कूऱुगिऱार्। कर्ममीमाम् सै, प्रह्ममीमांसै इरण्डुम् ऒरे शास्त्रमॆऩ्ऱु सॊल् लप्पोगिऱार्। ‘‘इन्द सारीरगशास्त्रमाऩदु पदिऩाऱु अत्या यङ्गळडङ्गि इरुक्किऱ जैमिऩिप्रोक्तमाऩ पूर्वमीमांसै योडु नियदबौर्वाबर्यमुळ्ळ ऒरु व्याक्येयव्याक्याऩरूप ६६ माग इसैन्दिरुप्पदुबऱ्ऱि ऒरे शास्त्रमॆऩ्बदु त्तु” ऎऩ्ऱु। चित्तित् कृतप्रकाशिगै:- पिऱगु ‘मीमांसा’ ऎऩ्ऱु तॊडङ्गि सूत्रत्तिऩुडैय वाक् यार्त्तत्तैक्कूऱुगिऱार्। इन्द इडत्तिल् “पूर्व वरुत्तात् कर्मज्ञाऩादनन्दरम् तदएव हेदो:” ऎऩ् ऱदऩाल् अय, अद: सप्तङ्गळुडैय अर्थम् कूऱप्पट्टदु। ‘प्रम्मज्ञादव्यम्’ ऎऩ्बदऩाल् प्रह्मजिज्ञासाबदत्तिऩ् अर्थम् सॊल्लप्पट्टदु। ज्ञादव्यम् विसारत्तुक्कुत्तगुन्ददु। ‘तद एव’ ऎऩ्गिऱ एवगारत्ताल्, अञ्जप्तत्ताल् शास्त्रान् दरङ्गळुडैय ज्ञाऩत्तैक्करुदामै पलित्तदु ऎऩ्ऱु अबिप्पिरायम्। ‘उत्तम् पव तीदि’ सप्तत्ताल् अर्थत्तालुम् ऎऩ्ऱु अबिप्रायम्। प्रकाशिगै।] श्रीलाष्यम्। सऎ इन्दसूत्रत्तिऱ्कु इन्द अर्थम् ऎव्वाऱु एऱ्पडुम् ऎऩ्ऱु सन्देगंवर अदै उप्पात्तिक्किऱार्। ‘मीमांसा इदु मुदलियदाल्’ ‘अयअद:‘इदु मुदलिय पदङ्गळाल् ऎव्वाऱु पॊरुळ् कूऱप्पट्टदो अदे सबियाऩदु। कर्मप्रह्ममीमांसैगळ् ऒरे शास्त्रमादलाल्, तवऱामल् मुऩ्बिऩ्ऩाग इरुक्किऱ इरण्डु भागङ्गळुडऩ् कूडिय वेदमॆऩ्गिऱ ऱ ऒरु प्रबन्धत्तुक्कु इरण्डुम् सेर्न्दु ऒरु व्याक्याऩरूपमाग इरुप्प ताल् इरण्डुम् ऒरे शास्त्रम् इन्द इडत्तिल् व्याक्याऩिक्कत्तक्क वेदमाऩदु मुऩ् ऩुम् पिऩ्ऩुम् इरुक्किऱ इरण्डु भागङ्गळोडु कूडि इरुक्किऱदॆऩ्ऱुम्,- अक्कारणत् ताल् अदऱ्कु व्याक्याऩमाग इरुक्किऱ मीमांसैयुम् मुऩ् पिऩ्ऩाग अमैन्दुळ्ळ इरण्डु भागङ्गळुळ्ळदॆऩ्ऱुम्, पदयोजऩैयिलुम्, वाक्ययोजऩैयिलुम् सॊल्लत् तक्कदु। अव्वाऱु इरुन्दालुम् क्रन्दलागवत्तिऱ्काग पदयोजऩैयिल् " अदीदसाङ्ग ससिरस्कवेदस्य " ऎऩ्ऱु व्याक्याऩिक्कत्तक्क (वेदत्तिऱ्कु) मात्रम् नियदबॆळर्वा पर्यमुळ्ळ इरण्डु भागङ्गळुडऩ् सेर्न्दिरुक्कुम् तऩ्मै सॊल्लप्पट्टिरुक्किऱदु। इडत्तिलोवॆऩ्ऱाल्, वाक्ययोजऩैयिल् व्याक्याऩत्तिऱ्कु नियदबौर्वा पर्यङ्गळाऩ इरण्डु भागङ्गळोडु कूडि यिरुप्पदाल् ऐगशास्त्र्यम् कूऱप्पट्टिरुक्कि ऱदु। इरण्डिडत्तिलुम् इरण्डुम् अऩुसन्दिक्कत्तक्कदु। हाग सप्तङ्गळाल् मीमांसैगळिरण्डुम् ऒरे अवयवि ऎऩ्बदु सुसिक्कप्पट् टदु। ‘पूर्व, उबरिदन’सप्तङ्गळाल् क्रमनियमम् उरैक्कप्पट्टदु। ‘कर्म, प्रह्म’ सप्तङ्गळाल् वरुत्तवर्त्तिष्य माणङ्गळ् सॊल्लप्पट्टऩ। अल्बास्त्तिरबलत्व, अनन्दस्तिरबलत्वसप्तङ्गळाल् अव्विरण्डुक्कुम् हेतुहेतुमत्पावम् उप्पात्तिक् कप्पट्टदु। मुक्तियिऩ् उपायत्तिऱ्कु उपयोगियाग इरुप्पदाल् कर्माक्कळ् स्व रूपत्ताल् उबादेयङ्गळ् ऎऩ्गिऱ ज्ञाऩम् अनन्दस्तिरबलाबादप्रदीदियिल् उळ्ळडङ् गियदु। अदऩाल् तऩित्तु उबन्यसिक्कविल्लै। इव्विदम् क्रमविशेषत्तुडऩ् कूडिय व्याक्याऩिक्कत्तक्क ऒरु क्रन्दत्तुक्कु व्याक्याऩमाग इरुप्पदिऩाल् कर्म पाह्म मीमांसैगळुक्कु ऐगशास्त्रयम् एऱ्पडुवदाल् सूत्रत्तिऱ्कु इङ्गे सॊल्लप्पट्ट अर्थमे पॊरुत्तमाऩदु ऎऩ्ऱु पॊरुळ्। मुऩ् प्रदिज्ञै सॆय्यप्पट्ट वृत्तिगाररुडैय मदानुसारत्तै *वृत्ति क्रन्दत्तोडु संवादमुळ्ळदैक्काट्टुगिऱार्। ‘तदाहा’ ऎऩ्बदाल् कर्मविसारत्तुक्कु पूर्ववरुत्तत्वमाऩदु वाचकसप्तत्ताल् सॊल्लप्पट्टदु मात्रमल्ल; ऐगसास्त् रोक्तियिऩाल् आक्षिप्तमागवु मिरुक्किऱदु। - ऎऩ्ऱु अबिप्रायमुळ्ळवऱाग ‘लक्ष्यदि सेदि’ ऎऩच्चॊल्लुगिऱार्। ‘वृत्तात्’ ऎऩ्ऱु तॊडङ्गि इरुक्किऱदुम्, “सम् हितम्’ ऎऩ्गिऱ पदत्तै मुदऩ्मैयागक्कॊण्डिरुप्पदुम् वृत्तिक्रन्दङ्गळिऩ् काण्ग। ‘सारीरगम्’ पाह्ममीमांसै, जगत्तै शरीरमाग उडैयवऩ् परमात्मा सारी रऩ्; “तस्यैष एव सारीर आत्मा’’ (अवऩुक्कु इन्द सारीरऩे आत्मा) ऎऩ्ऱु श्रुति। अन्द सारीरविषयत्तैप्पऱ्ऱिय शास्त्रम् सारीरगम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। षोडसलक्षणो (पदिऩाऱु अत्यायङ्गळडङ्गिऩ पूर्वमीमांसैयोडु) सम्हि *वरुत्ति - पोदायनमहर्षियाल् सॆय्यप्पट्ट प्रह्मसूत्रविवरणम्। संवादम् - ऒऱ्ऱुमै। सारीरऩ् - सेदाङ्गळैयुम्, असेदऩङ्गळैयुम् शरीरमागक्कॊण्डिरुप्पदाल् पा मात्मा सारीरऩ्। $ लक्षणम्
  • अत्यायम्। सअ श्रीलाष्यम्। [त तम्’ नियद i पौर्वाबर्यत्तुडऩ् कूडिऩ व्याक्याऩिक्कत्तक्क वेदत्तिऱ्कु व्याक् याऩ रूपमागयिरुप्पदिऩाल् सङ्गदमॆऩ्ऱु करुत्तु। ‘अर्थैगत्वादेगम् वाक्यम्’ (पॊ रुळ् ऒऩ्ऱायिरुप्पदाल् वाक्यम् ऒऩ्ऱु) ऎऩ्गिऱ न्यायत्ताले प्रदिबात्यवस्तु ऒऩ्ऱाग यिरुप्पदाल् व्याक्याऩिक्कप्पट्ट वेदत्तिऱ्कुम् एकप्रबन्धत्वम् उण्डागुम्। वेदम् पुरुषार्त्तबरमागवुम्, प्रह्मबरमागवागवुम् इरुप्पदिऩाल् अदुवुम् उबबऩ्ऩमागि “सर्वे वेदा यत्पदमामऩन्दि” (ऎल्ला वेदङ्गळुम् अडैयत्तक्क ऎन्द प्रह्मत्तै सॊल्लुगिऩ्ऱदुगळो) “वेदैय्स सर्वैाहमेव वेत्य:’’ (ऎल्ला वेदाङ्गळालुम् नाऩे अऱियत्तक्कवऩ्) ऎऩ्ऱऩ्ऱो श्रुतिस्मृतिगळ्। वेदार्त्तविसारत्तिऱ्कुत्तगुन्ददाग इरुप्पदाल् मीमांसैक्कु एकप्रबन्धत्तवम्, इन्द ऐगसास्तिरत्तिऩाल् पूर्ववृत्तत्वम् कर्मविसारत्तिऱ्कु आक्षेपिक्कप्पडुगिऱदु। ऱदु। पूर्वबक्षम्: कर्मप्रह्मविसारङ्गळुक्कु ऐगशास्त्रयमिरुक्कुमेयागिल् अप्पॊऴुदु सादारण क्रन्दत्तिऩ् तॊडक्कत्तिल् “अयादो वेदार्त्तजिज्ञासा " ऎऩ्ऱु माऩ अर्थम् प्रदिज्ञै पण्णप्पट्टिरुक्कलाम्। इव्वण्णम् प्रदिज्ञै सॆय्य विल्लै। पूर्वबागत्तिऱ्कुम् अस्ादारणमाऩ अर्थमे प्रदिक्ञै सॆय्यप्पट्टिरुक्कि ऱदु - अयादॊ धर्मजिञासा’ ऎऩ्ऱु। आगैयाल्, ऐगशास्त्र्यम् इल्लै। इदऱ्कु पदिल् सॊल्लुगिऱोम् “अऴादो प्रह्मजिक्ञासा " ऎऩ्बदे इरण्डु भागङ्गळुक् कुम् सादारणमाग इरुक्कुम् अर्थत्तिल् प्रदिज्ञै। कर्मविसारमोवॆऩ्ऱाल्,- प्रह्ममीमांसैयिऩ् मूऩ्ऱावदु अत्यायत्तैच्चार्न्द, नाऩ्गावदु पादत्तिल् सेर्न्दु विडुगिऱदु। ऎप्पडि निक्रहत्तिल् उळ्ळडङ्गिऩ *च्चलम्,जादि इरण्डुक्कुम् आह्निगबेदत्ताल् तऩित्तु उक्तियो,- ऎप्पडि निक्ाहत्तिल् अन्तर्बूदङ्गळाऩ हेत्वाबासङ्गळुक्कु अत्यायबेदत्ताल् तऩित्तु उक्तियो- अव्वाऱे प्रह्म विसारत्तिल् उळ्बट्टिरुन्दबोदिलुम् (कर्मावै) वेऱुबडुवदु उबबऩ्ऩमागिऱदु। पहुक्रन्दङ्गळाल् प्रदिबादिक्कत्तगुन्ददाग इरुप्पदुबऱ्ऱि तऩियागप्पिरिक्कप्पट्टि रुक्किऱदु। अदिलुम् मुन्दि इरुत्तलाऩदु मेले सॊल्लप्पोगिऱ उबजीव्य, उबजीवग पावम् मुदलिय हेतुक्कळाल् हित्तिक्किऱदु। तु सॊल्लप्पट्टदाग आगिऱदु। अर्थ क्रमत्ताल् प्रह्म मीमांसैयिल् मूऩ्ऱावदु अत्यायत्तिऩ् नाऩ्गावदु पादत्तोडु कर्मविसारम् पॊरुन्दुगिऱदु। प्रतिपत्तिसौकर्यरूपमाऩ क्रमत्ताल् कर्मविसारत् तुक्कु पूर्वबावम् सङ्गदमागिऱदु ऎऩ्ऱु। इव्वण्णमावदु साधर्म्य समम् वैधर्म्यसमम् ऎऩ्गिऱ इरण्डु जादिगळैयुम् निरूपित्तदऩाल् इरण्डैयुम् अऩुस रित्तदाऩ प्रदिधर्मसमम् ऎव्वाऱु अर्थचित्तियो इव्वाऱाग इरण्डु भागङ्गळुक् कुम् असादारणङ्गळाग इरुक्किऱ अर्थविषयमाऩ इरण्डु प्रदिक्ञैगळ् सॆय्यप् पट्टाल् सादराणमाऩ अर्थप्रदिक्ञै आर्त्तमाग हित्तिबॆऱलाम्- सादारण माऩ अर्थम् प्रदिक्ञै पण्णप्पट्ट पोदिलुङ्गूड असादारणमाऩ अर्थम् ऎ पौर्वाबायम् - मुऩ्बिऩ्ऩाग इरुत्तल्। च्चलम् - अर्थन्दराबिप्रायत्ताल् प्रयोगिक्कप्पट्टदऱ्कु वेऱु अर्थत्तैक् कल्पित्तु तूषिप्पदु। जादि- असदुत्तरम्। हेत्वाबासङ्गळ् - हेतुक्कळैच्चेर्न्द दोषङ्गळ् अल्लदु, तुष्टहे तुक्कळ्, मीमांसा - वेदार्त्तविसारम्। ‘मान्’दादु। स्वार्त्तत्तिल् ‘सन्’ प्रत्ययम्। समम्- जादिदोषत्तिऩ् उट्पिरिवु। प्रकाशिगै] " श्रीलाष्यम्। सगू तऩित्ते प्रदिक्ञै सॆय्यत्तक्कदु। धर्मजिज्ञासै प्रदिक्ञै सॆय्यप्पट्टिरुन्दबो तिलुम् “अयाद: शेषलक्षणम्, अद:क्रवर्त्तबुरुषार्त्तबोर्जिज्ञासा” ऎऩ्गिऱ इदु मुदलिय इडङ्गळिल् असादारणमाग इरुक्किऱ अर्थविषयगमाऩ प्रदिक्ञै सॆय्यप्पट्टिरुक्किऱदु। आगैयाल्, इरण्डु भागङ्गळुक्कुम् असादार णङ्गळाग इरुक्किऱ अर्थङ्गळिऩ् प्रदिक्ञैयिऩाल् अदैयऩुसरित्तिरुक्किऱ सादा रणमाऩ अर्थत्तिऩ् प्रदिक्ञैयुम् आर्त्तमाग आगलामॆऩ्ऱु मुदलिल् “अयादो धर्मजिज्ञासा " ऎऩ्ऱु प्रदिक्ञै सॆय्यप्पट्टदु। ‘वेदार्त्तजिज्ञासा’ ऎऩ्ऱु कूऱप्पडविल्लै। अल्लदु, “अयादो धर्मजिज्ञासा” ऎऩ्बदे सादारणमाऩ प्र तिक्ञै। अलॆळगिगमागवुम्, च्रेयसुक्कुसादऩमागवु इरुप्पदल्लवो धर्मम्। अदै अऩुसरित्तिरुप्पदुप्रदिबादिक्कत्तक्कदु। धर्ममो सात्यमॆऩ्ऱुम्, चित्तमॆऩ्ऱुम् इरु वगैप्पट्टिरुक्किऱदु। हित्तरूपमाऩ वस्तुविऩिडत्तिल् धर्मसप्तत्तिऱ्कु प्रयोगम् महाबारदत्तिल् काणप्पट्टिरुक्किऱदु। ऎप्पडियॆऩिल्,“येस वेदविदो विप्रा ये सात्यात्मविदो जना: तेवदन्दि महात्मानम् कृष्णम् धर्मम् सनादऩम्।” (वेदार्त् तत्तैयऱिन्द अन्दणर्गळुम्, वेदान्दार्त्तत्तैयऱिन्द जऩङ्गळुम् महात्मावाऩ विष्णुवै सासवदमाऩ धर्ममॆऩ्ऱु सॊल्लुगिऱार्गळ्।) अव्वण्णमे ज्ञाऩत्तिऩाल् सिऱप्पुऱ्ऱवर्गळालुम् ‘अलौगिगत्वे सदि स्रेयस्सादऩत्वम्’ऎऩ् पदै प्रवृत्तिनिमित्तमाग ऎण्णि वचित्तरूपमाऩ अर्थत्तिल् धर्मसप्तम् प्र योगिक्कप्पट्टदु। “द्रव्यम्,क्रियै, कुणम्, मुदलियवैगळुक्कु धर्मत्वम् स्ताबिक् कप्पडप्पोगिऱदु। अवैगळ् इन्दिरियङ्गळालऱियत्तक्कदाग इरुन्दबोदिलुम् कूड धर्मसप्त वासयङ्गळ्। आऩाल् द्रव्यत्वादिरूपत्ताल् अवैगळ् धर्मङ्गळागा”। इदु मुदलियदिल्। अन्द इडत्तिल् द्रव्यम् मुदलियदु इरुन्दबोदिलुम्गूड क्रियैयिऩ् प्रादाऩ्यत्ताल् पूर्वबागमाऩदु सात्यधर्मबरम्। उपासऩङ्गळुम्, अदऱ्कु अङ्गङ् गळुम् इरुन्दबोदिलुम् प्रह्मप्रदाऩमाऩदाल् मेल् भागम् हित्तधर्मबरम्। आगै याल्, इरण्डु भागङ्गळिऩ् विसारत्तिऱ्कुप्पॊदुवाऩदु मुदल् पादिक्ञै। अदिल् धर्मसप्तत्तिऱ्कु सात्यधर्मविषयमाग विशेषप्रहित्ति इरुप्पदालुम्, पुत्तिस्त माग इरुप्पदालुम्, अदु पूर्वबागत्ताल् अऱियप्पट्टबडियाल् मुदऩ्मै वाय्न्दिरुप्प तालुम्, धर्मजिज्ञासा पदत्तिऩालेयो, तन्द्रत्तिऩालेयो, अर्थत्तिऩालेयो प्रदिक्ञाविषयत्वम् सबऩ्ऩमादलालुम् सोदऩासूत्रत्तिल् अदिऩ् लक्षणम् कूऱप्पट्टदु। चित्तरूपमाऩ धर्मविशेषमाऩदु सादारण प्रदिक्ञैयिऩालेये अर्ददत्तिऩाल् प्रदिक्ञै पण्णप्पट्टिरुन्दबोदिलुम् अदऱ्कु पहुक्रन्दङ्गळाल् व्यवदाऩ मेऱ्पट्टिरुप्पदालुम्, सप्तदत्ताल् अदु पोदिक्कत्तगुन्ददाग आगादु ऎऩ्गिऱ शङ्कैयै परिगरिक्कवेण्डुमॆऩ्गिऱ ऎण्णत्तिऩालुम्, मीण्डुम् प्रदिक्ञै सॆय्यप्पट्टदु। अदऱ्कु ‘जऩ्मादि’ सूत्रत्तिल् लक्षणम् कूऱप्पट्टिरुप्पदाल् ऐग शास्त्रियम् तगुदियुळ्ळदे। तन्द्रम् - ऒरे सप्तत्तै अर्थङ्गळिऩ् आवृत्ति सॆय्दु कॊळ्ळुदल्। वेऱुबाट्टैक्करुदि इरुमुऱै सोदऩासूत्रम् “सोदऩालक्षणोर्त्तो धर्म:” ऎऩ्ऱु जैमिनियिऩ् पूर्व मीमांसैयिल् इरण्डावदु सूत्रम्। व्यवदाऩम् इडैवॆळि अल्लदु विलक्कम्।ससु हाष श्रीलाष्यम्। [त तीजासोवबूलामजऩादस् क८ - णॊ याषिऩ् ८ u९ नञ मया? - वरिदनलामावसॆयस् स् हजदा नस क्षयरुगूाव्वव पूवJतागैयै नाडि न ना तदऩव हॆदॊलु ह जदादव त क हवदि तषाह वरदि कार,– ‘वरुदाग करुायिमगउन हविविषिरष’उदि वक्षदिव (कसहजासयॊॆॆरगणाहु सहित तवारीर्ग ॆॆजजिनीयॆन् षॊलबय णनॆदि ८ रॊॆहागदसिषि:” उदि । पलऩ्गळु कूऱप् मीमांसैयिऩ् मुन्दिऩ भागमाऩ कर्मगाण्डत्ताल् अऱि यप्पट्ट कर्माक्कळ् अल्बमायुम्, नच्वरमायुम् उळ्ळ टऩ् कूडियिरुत्तलालुम्, मेल् भागत्ताल् निच्चयिक्कप्पट्टिरुक् किऱ प्रम्मज्ञाऩमाऩदु मुडिविल्लाददायुम्, अऴिविल्लाददुमाऩ पलत्तैयुडैयदादलालुम्,-मुन्दि नडैबॆऱ्ऱिरुगगिऱ कर्मविसा रत्तिऱ्कुप्पिऱगु कर्माक्कळ अल्बास्तिरबलप्रदङ्गळॆऩ्गिऱ अक्कारणत्तिऩालेये प्रह्मम् अऱियत्तक्कदॆऩ्ऱु पट्टदाग आगिऱदु। ‘मुन्दि नडन्द कर्म विसारत्तिऱ्कुप्पिऱगु प्रह्मत्तै अऱियवेण्डुमॆऩ्गिऱ विरुप्पम्’’ ऎऩ्ऱु वृत्ति क्रन्दत्तैच्चॆय्दरुळिऩ पोदायऩर् कूऱुगिऱार्। कर्ममीमाम् सै, प्रह्ममीमांसै इरण्डुम् ऒरे शास्त्रमॆऩ्ऱु सॊल् लप्पोगिऱार्। ‘‘इन्द सारीरगशास्त्रमाऩदु पदिऩाऱु अत्या यङ्गळडङ्गि इरुक्किऱ जैमिऩिप्रोक्तमाऩ पूर्वमीमांसै योडु नियदबौर्वाबर्यमुळ्ळ ऒरु व्याक्येयव्याक्याऩरूप ६६ माग इसैन्दिरुप्पदुबऱ्ऱि ऒरे शास्त्रमॆऩ्बदु तदु” ऎऩ्ऱु। चित्तित् कृतप्रकाशिगै:- पिऱगु ‘मीमांसा’ ऎऩ्ऱु तॊडङ्गि सूत्रत्तिऩुडैय वाक् यार्त्तत्तैक्कूऱुगिऱार्। इन्द इडत्तिल् “पूर्व वरुत्तात् कर्मज्ञाऩादनन्दरम् तदएव हेदो:” ऎऩ् ऱदऩाल् अय, अद: सप्तङ्गळुडैय अर्थम् कूऱप्पट्टदु। ‘प्रम्मज्ञादव्यम्’ ऎऩ्बदऩाल् प्रह्मजिज्ञासाबदत्तिऩ् अर्थम् सॊल्लप्पट्टदु। ज्ञादव्यम् विसारत्तुक्कुत्तगुन्ददु। ‘तद एव’ ऎऩ्गिऱ एवगारत्ताल्, अञ्जप्तत्ताल् शास्त्रान् दरङ्गळुडैय ज्ञाऩत्तैक्करुदामै पलित्तदु ऎऩ्ऱु अबिप्पिरायम्। ‘उत्तम् पव तीदि’ सप्तत्ताल् अर्थत्तालुम् ऎऩ्ऱु अबिप्रायम्। प्रकाशिगै।] श्रीलाष्यम्। रुग ऩिल्,-“अददर्त्तदया क्लुप्तम्बि योक्यमपेक्षिदम् तादर्त्यमर्हदि क्रामे कुल्बे पूर्वदडागवत् (क्रामम् पुदिदाग एऱ्पडुत्तवेण्डियदाग इरुन्दाल् एऱ्कऩवे मुन्दि इरुक्किऱ तडागत्तै अन्द क्रामत्तुक्कु उपयोगप्पडुत्तिक्कॊळ्वदुबोल्, परह्मक् ञाऩसम्बा तऩत्तै प्रयोजऩमागक्करुदि जैमिऩियिऩाल् सॆय्यप्पडामलिरुन्द पोदिलुङ्गूड, प्रह्मक्ञाऩम् कर्मावै अपेक्षित्तिरुप्पदाल् अदैयुम् इत्तुडऩ् सेर्त्तु ऒरे शास्त्रमॆऩक्कॊळ्वदु पॊरुत्तमागुम्। इव्वाऱु वक्ताविऩुडैय करुत्तुम्, सम्बवमुम् काट्टप्पट्टदु। हाषमु८- कद८ लुदिविवाडियिषिदाय हॆषॆ न ष हडिवदु, कूययजॆडिवदु ववॆ पूदजा।सयॊलॆ३२८ । जाहा रावू‘कयादॊय्उजिजदासा’ उ उदरालु कनावदि: ावाडि नावर्दिवास उदव सदिविरॊषॆण विषग, ८। १ आगैयाल्, प्रदिबादिक्क वेण्डुमॆऩ्ऱु विरुम्बप्पट्ट अर्थबेदत्ताल् षट्कबेदम् पोलुम्, अत्यायबेदम् पोलुम्, पूर्वोत्तरमीमांसैगळिरण्डुक्कुम् पेदम्। मीमाम् साशास्त्रमाऩदु- ‘अयादो धर्मजिञासा’ ऎऩ्ऱु तॊडङ्गि ‘अनावृत्ति सप्तात्, अनरवृत्ति: सप्तात्’ ऎऩ्गिऱ सूत् रम् ईऱाग मुन्दिऩदु पिन्दिऩ्दु ऎऩ्बदऱ्कु नियामकमाऩ सम्बन्द विशेषत्ताल् क्रमविशेषमुळ्ळदाग अमैन्दिरुक्किऱदु। च्रुदप्रकाशिगै :- सारीरगसप्तत्ताल् सूसिप्पिक्कप्पट्टिरुक्किऱ प्रदाऩमाय् प्रदिबात्यमाऩ वस्तु पेदत्तालुम्, जैमिऩीय सप्तत्ताल् सूसिप्पिक्कप्पट्ट कर्त्रुबेदत्तालुम्, अव्विरण् डिऩालुम् पलित्त प्रयोजऩबेदत्तालुम्, अर्थविरोदत्तालुम्, इन्द ऐगशास्त्र्यम् कूडादु।- ऎऩ्गिऱ शङ्कैयै अद; ऎऩ्ऱु तॊडङ्गि परिहरिक्किऱार्। अद: प्रदिबिबादयिषिद वृत्तिगाराल् सॊल्लप्पट्ट एकव्याक्येय व्याक्याऩरूपसम्बन्दत्ताल् ऎऩ्ऱुबॊरुळ्। षट्कबेदमुम्, पूर्वमीमांसैयिल् अत्यायबेदमुम्, अङ्गे मेलेयुम् निदर्सऩार्त्तमागक्काट्टप्पट्टदु। अर्थ पेदमिल्लाविडिल् एक्षट्कमागवावदु एकात्यायमागवावदु इरुक्कलाम्। आदलाल्, अवयवि ऒऩ्ऱु ऎऩ्बदु चित्तित्तबिऱगु अवान्दरङ्गळाऩ अर्थङ्गळिऩ् वेऱु षट्कम् आऱु अत्यायङ्गळडङ्गिय क्रन्दसन्दर्बम्। पूर्वमीमांसाशास्त्रत्ति लिरुक्किऱ पऩ्ऩिरण्डु अत्यायङ्गळुम् आऱु अत्यायङ्गळ् वीदम् इरण्डागप्पिरिक्कप् पट्टिरुक्किऩ्ऱऩ। मुदल् आऱु अत्यायङ्गळ् अडङ्गिय क्रन्दसन्दर्बम् पादमषट् कम्। इदै प्रकृतिषट्कमॆऩक्कूऱुवार्गळ्। इरण्डावदु, आऱु अत्यायङ् गळडङ्गिय क्रन्दसन्दर्बम्। त्वदीयषट्कम्। इदै विकृतिषट्कम् ऎऩ्बार्गळ्। रु उ श्रीलाष्यम्। [त ऎव्वाऱु पदार्त्त पाडाऩदु महावाक्यत्तिऩुडैय ऎगत्वत्तुक्कु विरोदियागादु। पेदङ्गळ् वाक्यार्त्तत्तिऩ् एकत्वत्तुक्कु विरोदियागादो, अव्वाऱु ऎऩ्ऱु करुत्तु। इदऩाल् प्रदिबात्यबेदम् परिहरिक्कप्पट्टदु। इरण्डु षट्कङ्गळिल् सिन्दिक्कप् पट्टिरुक्किऱ प्रकृतिविकृतिगळुडैय प्रयोजऩबेदमाऩ शास्त्रङ्गळुडैय वेऱुबाट्टुक्कुक्कारण मागाददाल् प्रयोजऩबेदमुम् अर्थात् परिहरिक्कप्पट्टदु। इदऩाल् वरुत्तिगरन्दत्तिलुळ्ळ ‘षोडसलक्षण’ सप्तदात्पर्यमुम् काट्टप्पट् टदु। ‘पूर्वोत्तरमीमांसा’ सप्पत्ताल् ‘जैमिऩीय, सारीरग’ सप्तङ्गळुम् विवरिक्कप् पट्टऩ। प्रदिबिबादयिषिद’ सप्तत्ताल् अर्थविरोदम् परिहरिक्कप्पट्टदु। प्रदिबादिप्पदऱ्कु इष्टप्पट्ट वस्तुवऩ्ऱो प्रदिबिबादयिषिदम्। तात्पर्यविषयमाऩ अर्थम्। विरुत्तमाग प्रदीदिविषयमागिऱ देवतानिरासादि कळिल् तात्पर्यमिल्लै ऎऩ्ऱु अबिप्रायम्। मेल् आक्षेपम्:- अदु इव्विदम् ऎप्पडि सॊल्लक्कूडुम्? वेदमाऩदु यज्ञादिक्रिया नुष्टाऩङ्गळै प्रयोजनमागक्कॊण्डिरुप्पदाल् पित्तबरवाक्यङ्गळॆल्लाम् अन्द क्रियैगळुक्कु शेषम् ऎऩ्ऱल्लवो सूत्रगारराल् कण्डोक्तमाय्क् कूऱप्पट्टिरुक्किऱदु। विरुत्तमागवे आगिऱदु। आगैयाल्, शास्त्रबेदम्। अदु इप्पडियल्ल। “पदे जुहोदि। आहवनीये जुहोदि। नहिंस्यात्। पसुमालबेद।’ (कालडियिल् होमम् सॆय्गिऱाऩ्। आहवनीयाक्नियिल् होमम् सॆय् किऱाऩ्। ऒऩ्ऱैयुम् हिम्हिक्कक्कूडादु। पसुवै यक्ञत्तिल् कॊल्लवेण्डुम्।) ऎऩ्बदु पोलवुम्,-व्यागरणशास्त्रत्तिल् “कर्मण्यण्, तोनुबसर्गे क’ (कर्मगारगऩ् उबबदमायिरुक्कैयिल् तादुविऩ् मीदु ‘अ’ ऎऩ्ऱ विगुदि वरुगिऱदु। आगा रत्तै ईऱ्ऱिलुडैय तादुक्कळिऩ्मीदु ‘क’ ऎऩ्गिऱ विगुदि एऱुमाऩाल् उबबदम्उबसर्ग मायिरुक्कक्कूडादु) ऎऩ्बदु पोलवुम्, उत्सर्गाबवादयायत्ताल् शास्त्रङ्गळु टैय ऐक्यत्तुक्कु विरोदमिल्लै। पॊदुवाग हित्तबरवाक्यङ्गळुक्कु क्रियाशेषत् वम् सॊल्लप्पट्टिरुन्दाल्, चित्तबरवाक्यशेषत्तुक्कु विधिशेषत्वम् उण्डा? इल्लैया? - ऎऩ्ऱु विसारित्तु, स्वयम् पुरुषार्त्तमागयिराद वहित्तबरवाक्यङ्गळे क्रियाशेषङ्गळ्।- स्वयम् पुरुषार्त्तमाग पर्यवहिक्किऱ वलित्तबरवाक्यङ्गळ् अन्द क्रियैक्कु शेषमाग आगा - ऎऩ्ऱु निर्णयिप्पदऩ्ऱो युक्तम्। ऎप्पडि, होमम् सामान्यमाग आहवनीयत्तिल् सॆय्यत्तक्कदॆऩ्ऱु एऱ्पट्टिरुन्दालुम्, ‘होमविशेष माऩ कुदिरैयिऩ् कालडियिल्’-ऎऩ्ऱु निच्चयिक्कप्पडुगिऱदो, ऎप्पडि, सामान्यमाय् हिंसानिषेदम् इरुन्दबोदिलुम्गूड, हिंसाविशेषम् सॆय्यलाम् ऎऩ्ऱु सॊल् लप्पडुगिऱदो, ऎप्पडि सामान्यमाय् कर्मगारगऩ् उबबदमायिरुन्दाल् ‘अण्’ प्रत् ययम् वरुवदायिरुक्कैयिल्, आगारान्ददा तुक्कळैक्काट्टलुम् कप्रत्ययविधियो, अङ्गु शास्त्रबेदमिल्लैयो-अप्पडिये इव्विडत्तिलुम् अबेदम्गॊळ्ळत्तक्कदु। देवतानिरासत्तिलुम् तात्पर्यम् किडैयादु। वेदान्दम् केळादवर्गळुक्कु कर्माविल् एऱ्पडुम् असरत्तैयैत्तडुप्पदऱ्काग अदु कर्मप्रादान्यत्तै प्रदिबादिक् किऱदु। “नहि निन्दा नित्यम् निन्दिदुम् प्रवर्त्तदे। अबिदु निन्दिदागिदरत् प्रसंसि उत्सर्गम् - पॊदुवाऩ विधि। अबवादम् - विशेषविधि। ‘परिह्रुत्यात् वाददोषान् दद उत्सर्गोबिनिविशदे” ऎऩ्गिऱ वसऩत्तिऩ्बडि अबवाद शास्त्रत् तिऩ् प्रवृत्तिक्कुत् तगुन्द लक्षयत्तै विट्टु मऱ्ऱैय लक्ष्यङ्गळिल् उत्सर्गरास् त्रम् निलैबॆऱुगिऱदु। प्रकाशिगै।] श्रीलाष्यम्। तुम्” (निन्दैयाऩदु निन्दिक्कत्तगुन्द वस्तुवै निन्दिप्पदऱ्कागवे प्रवृत्तिप्प तिल्लै। आऩाल्,निन्दिक्कत्तगुन्ददैविड वेऱु वस्तुविऩ् मेऩ्मैयै वॆळियिडु वदऱ्काग।) ऎऩ्ऱु न्यायमऱिन्दवर्गळ् सॊल्लुगिऩ्ऱऩर्। अल्लदु, वेदप्रामण्यत् तिलुम् कर्माक्कळ् अवच्यम् सॆय्यत्तगुन्दवै - ऎऩ्बदिलुम् तात्पर्यमिरुप्पदाल् ‘तेव तैयिल्लै’ ऎऩ्ऱु सॊऩ्ऩदु कर्मविरोदिगळै निरागरिक्क वेण्डुमॆऩ्गिऱ ऎण्णत् ताल् अन्वारुह्यवादमायिरुक्कलाम्। तऩ्ऩुडैय अदिगमाऩ अबिमाऩत्तिऱ्कु विषयमायिरुप्पदै अनादरित्तुङ्गूड सत्रुनिरागरणम् काणप्पडुगिऱदु। ऎप्पडि यॆऩ्ऱाल्, “अबीष्टार्त्तव्ययेनाबि जय्दि क्षेत्रहारिणम् —लप्तक्षेत्रैर्ग तुष्प्राब: स्यादर्त्त इदि निच्चयात्’ प्रियमाऩ पॊरुळैच्चॆलवु सॆय्दावदु तऩ्निलत्तै अबगरित्तवऩै न्यायस्तलत्तिल् जयिक्किऱाऩ्,-निलम् किडैत्ताल् पॊरुळैयडैवदु वरुत्तमल्ल ऎऩ्गिऱ निच्चयत्ताल्।) इव्विदमे, अबिमत्ताऩाऩ ईच्वरऩै निरागरित्तावदु वेदप्रामण्यसमर्त्तनम् सॆय्दाल् पिऱगु अबिमद हित्ति प्रयत्ऩमिऩ्ऱिये अडैयप्पडुम् - ऎऩ्ऱु जैमिनियिऩ् अबिप्रायम्। अदऩ् हित्तिप्रकारमुम् अवरालेये सॊल्लप्पट्ट + ‘रात्रिसत्रन्यायम्’ मुदलियवऱ्ऱैच् चार्न्ददॆऩ्ऱु मेले व्यक्तमागुम्। अदऩ् चित्तियै ऒप्पुक्कॊण्डमात्रत्तिऩा लेये अदऩ् अनादरवादत्तिऱ्कु विरोदम् ऒऩ्ऱुमिल्लै,- अदु अन्वाररेहित्तु सॆय्यप्पट्टिरुप्पदाल्। अदु ऎप्पडि अन्वारुह्यवादमॆऩ्ऱु निच्चयिक्कप्पडुगिऱदॆऩिल्, पदिल् सॊल्लु किऱोम्। “सम्बदत्रेदि जैमिनि:, अन्यार्त्तम् तु जैमिनि:, परम् जैमिनिर्मुक्यत्वात्। ब्राह्मण जैमिनि:” इदु मुदलिय प्रह्मसूत्रङ्गळालेये प्रह्मस्वरूपम्, अदऩ् कुणम्, अदऩ् उपासनम्, अवऱ्ऱिऩ् पलम्, मुदलियवऱ्ऱिऩ् अङ्गीकारम् जैमि निक्कु इरुप्पदाग अऱियप्पडुवदालुम्,- महाबारदत्तिलुम्, जहयक्रीव उबाक्याऩादि कळिल् भगवाऩाऩ व्यासरुडैय उपदेशत्ताल् अडैयप्पट्ट परमात्मज्ञाऩ मुळ्ळदाग अऱियप्पडुवदालुम्, इक्कारणङ्गळाले विरुत्तमाऩ अर्थत्तिल् तात् पर्यमिल्लामैयाल् अर्थविरोदमिल्लै। मेलुम्, अर्थविशेषम् ऎव्विदत्तिलुम् परिहरिक्कमुडियादु। एऩॆऩ्ऱाल्, विशेषादिदेशङ्गळै निरूपिप्पदिल् नोक्कमुळ्ळ ८-वदु अत्यायत्तिल् - विकृति कळिल् प्रकृतिधर्मादिदेशम् सॆय्यत्तक्कदाग एऱ्पडुम् सन्दर्बत्तिल् - ऎन्द कर्मा
  • अ वारुह्यवादम्- विरोदिगळै निक्रहिप्पदऱ्काग विषयत्तै अबिमदम् पोल् सॊल्लुदल्। रात्रिसत्रन्यायम्,- ‘प्रदिष्टैयिल् विरुप्पमुळ्ळवऩ् रात्रिसत्रत्तै अऩुष्टिक्कक्कडवऩ् ऎऩ्ऱु’ श्रुतियिल् सॊल्लप्पट्टिरुक्किऱदु। अर्थवादमॆल्लाम् श्रुतियिऩ् अर्थत्तै स्तुप्पदिलेये तात्पर्यमुळ्ळदायिरुन्दबोदिलुम् इङ्गु रात्रिसत्रत्तुक्कु प्रदिष्टै पलमागवुम् आगिऱदु।
  • अदिदेशम् - एऱ्कऩवे तुरिडत्तिल् सॊल्लियिरुप्पदै मऱ्ऱॊरु इडत्तिल् एऱिडुदल्। विकृति - अदियमाऩ धर्मवदी - अदावदु, अदिदेशिक्कप्पट्ट धर्मत्तुडऩ् कूडियदु। प्रकृति - अदिदेशाङ्गप्रयोजनधर्मवदी - अदावदु, अदिदेशत्तुक्कु प् योजऩमाऩ धर्मत्तैयुडैयदु। रुस श्रीलाष्यम्। [त विल् ऎन्द कर्मत्तिऩुडैय धर्मादिदेशम्, सॆय्यवेण्डुम् ऎऩ्ऱु अपेक्षिक्कैयिल्, ऎन्द कर्मावुक्कु ऎन्द कर्मावोडु द्रव्यसाम्यमो, देवतासाम्यमो इरुक्किऱदो, अदिल् अन्द धर्मम् अदिदेशिक्कत्तक्कदॆऩ्ऱु निर्णयिक्कप्पट्टिरुक्किऱदु। अन्द इडत् तिल् ऎन्द कर्मावुक्कु ऒरु कर्मावोडु द्रव्यसाम्यमुम्, मऱ्ऱॊऩ्ऱोडु देवतासामय मुम् इरुक्किऱदो, अन्द धर्मे अदिदेशिक्कप्पडवेण्डुम्। देवतासाम्यमुळ्ळ कर्माविऩ् धर्मम् अदिदेशिक्कत्तक्कदल्ल ऎऩ्ऱु जैमिनि महर्षियिऩाल् “द्रव्यदेव तासाम्ये द्रव्यम् पली :” (द्रव्यसाम्यमुम् देवतासाम्यमुम् वन्दाल् द्रव्यसाम् यम् प्रबलम्।) द्रव्यप्रदाऩम् सॊल्लप्पट्टदु। द्रव्यम् प्रदाऩमॆऩ्ऱु सॊऩ्ऩदु अदिवदामल्ल। एऩॆऩ्ऱाल् अऩुष्टाऩ विरोदम् एऱ्पडुवदाल्। द्रव्यप्रादाऩ्यत्तालऩ्ऱो काणप्पडु अऩुष्टानम् किऱदु। आगैयाल्, द्रव्यत्तुक्कु प्रादाऩ्यम् सॊल्लुगिऱ जैमिनिगगु देवतानिरा सत्तिल् तात्पर्यमुण्डु। इव्विषयत्तिल् समादाऩम् सॊल्लुगिऱोम्। सत्पावासत्पावङ्गळाल् द्रव्यदेवदैगळुडैय प्रादाऩ्याप्रादाऩ्यङ्गळ् सॊल्ल उत्तेसिक्कप्पडविल्लै। आऩाल् विळम्बित्तुम्, विळम्बमिऩ्ऱियुम् प्रवृत्तिक् किऱ प्रमाणङ्गळुक्कु विषयमाग इरुप्पदुदाऩ् उत्तेसयम्। द्रव्यमो अविळम् पितप्रत्यक्षत्ताल् अऱियत्तगुन्ददु। तेवदैयोवॆऩ्ऱाल्, विळम्बिदमाऩ सास्त् रत्तिऩाल् अऱियत्तगुन्ददु। विळम्बाविळम्बङ्गळे श्रुतिलिङ्गम् मुदलियवऱ्ऱिलुम्, प्रत्यक्षा नुमानादिगळिलुम्, मुऩ्बिऩ्ऩिरुप्पवैगळुक्कु प्राबल्यत्तिलुम् कारणङ् गळ्। हविसाग इरुक्कुम् तऩ्मै शास्त्रत्तिऩालेये अऱियत्तगुन्ददादलाल् त्रव् यत्तुक्कुम् प्रादाऩ्यम् इल्लै यॆऩ्ऱाल्,- इप्पडियल्ल। सरु पुरोडासम् मुदलिय द्रव्यमऩ्ऱो प्रत्यक्षमागक्कण् डऱियप्पडुगिऱदु। अदिल् हविष्ट्वम् ऎऩ्गिऱ धर्मम् मात्रमे शास्त्रत्ताल् अऱियत् तगुन्ददु। तेवदैक्कु मात्रम् स्वरूपम्, श्रेयस्सात्ऩत्वम्, मुदलिय धर्मम् - इव्विरण्डुम् शास्त्रत्तिऩाल् अऱियत्तक्कदु। आगवे, स्वरूपत्तालुम्,त्रमत्ता लुम्, विळम्बमुळ्ळ प्रमाणत्ताल् अऱियत्तगुन्ददायिरुप्पदाल्, तेवदैक्कु अप्रा ताऩ्यम्। धर्मम्मात्रम् शास्त्रत्ताल् अऱियत्तगगदायिरुन्दबोदिलुम्,धर्मिरूपमाऩ अंसत्तिऩाल् अविळम्बिदमाऩ प्रमाणत्ताल् अऱियत्तक्कदायिरुप्पदाल् हविसुक्कु प्रादाऩ्यम्। आगवे, प्रादाऩ्याप्रादाऩ्यङ्गळ् प्रमाणत्तै त्वारमागक्कॊण् डिरुप्पदाल् स्वरूपत्तिऩ् असत्तैयिल् (इऩ्मैयिल्) तात्पर्यमिल्लाददुबऱ्ऱि देवतानिरासवसऩम् वेऱु विषयत्तिल् नोक्कुळ्ळदु। इव्विदम्, वेऱु अर्थङ् गळुम् निरूपणम् सॆय्य मुडियुमादलाल् अर्थविरोदमिल्लै। प्रह्मसूत्रङ्गळालेये जैमिनियिऩ् पक्षम् अऩुवदित्तु निरागरिक्कप्पट्टिरुप् पदाल् ऎव्विदत्तालुम् परिहरिक्कमुडियादु। ऎप्पडियॆऩिल्,‘पलमद ‘उबबत्ते:’ ऎऩ्गिऱ सूत्रत्तिल् ईच्वरऩ् कर्मबलऩ्गळैक्कॊडुप्पवऩ् ऎऩ्बदाल्,धर्मम् जैमि सरु-होमसादऩमाग इरुप्पदुम्, मन्दरत्तिऩाल् परिशुद्धमुमाऩ चाल्यऩ् ऩम् मुदलियदु। पुरोडासम्-तेवदोत्तेसमाग संस्करिक्कप्पट्ट नॆय्गलन्द मावु।प्रकाशिगै] श्रीलाष्यम्। गुरु निरद एव’ऎऩ्सिऱ सूत्रत्तिल् प्रदिबादिक्कप्पट्टुळ्ळ धर्मम् पलप्रदम् ऎऩ्ऱविषयम् अनुवदित्तु निरागरिक्कप्पट्टिरुक्किऱदु। अप्पडियल्ल। श्रुतियिऩाल् सॊल्लप्पट्टिरुत्तल्, उबबत्ति,- इव्विरण्डालुम् ऒरु कालविशेषत्तिल् वरप्पोगिऱ पलऩ्गळुक्कु सादऩम् मात्रम् जैमिनियाल् सॊल् लप्पडवे अव्विरण्डिऩालेये इङ्गु पलसादऩ विशेषचित्ति सॊल्लप्पट्टि रुप्पदाल् आक्षेपम् सरियल्ल। “शेषत्वात् पुरुषार्त्तवादोयमा “अन्यार्त्तम् तु जैमिनि:” ऎऩ्गिऱ सूत् रत्तिल् वेदान्दत्तिऩाल् सॊल्लप्पट्ट आत्मज्ञाऩम् कर्मशेषमादलाल् आत्माक् कळुक्कु कर्मशेषत्वम् सॊऩ्ऩदु " अदिगोपदेशात्’’ ऎऩ्गिऱ सूत्रात्तरत्तोडु विरोदप्पडुगिऱदु। विकल्पत्ताल् विरोदम् सम्बविक्कादु। एऩॆऩिल्, वस्तुविगल् पम् कूडादु। जैमिनियाल् अन्यबदम् उबन्यसिक्कप्पट्टदॆऩ्ऱु सॊल्लवुङ्गूडादु। जैमिनिमदमायिरुप्पदाल् वहित्तान्दियाल् निरागरिक्क मुडियादादलाल् विरोदम्। इप्पडियल्ल। सत्रुविऩ् निरासत्तै पलमागक्कॊण्डिरुक्किऱ जैमिनियिऩ् अन्वारुह्यवादत्तिऱ्कु अव्विदम् उबन्यासमुम्, निरासमुम् पॊरुन्दलाम्। अप्पडि यिल्लाविडिल्, “परम् जैमिनि:” इदु मुदलिय सूत्रङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु विरोदमुम्, पारदवसऩविरोदमुम् वरुम्। जैमिनियिऩ् अन्वारुह्यवादत्तैत् तॆरिन्दुगॊळ्ळादवर्गळुक्कुत्ताऩ् अवर् सॊल्लिय विषबत्तिल् तत्वबुत्ति उण् डागुमॆऩ्ऱु अदैत्तडुप्पदऱ्काग प्रह्मसूत्रत्तिल् अदऩ् उबन्यासनिरासङ्गळ् इरण्डुम् सॆय्यप्पट्टऩ। आगैयाल् ताऩ्, “परामर्सम् जैमिनि:” ऎऩ्गिऱ सूत्रत् तिल् नैष्टिगम् मुदलिय आच्रमङ्गळिऩ् निरागरणमुम् परिहरिक्कप्पट्टदु। एऩॆऩिल्, “तत्पूदस्य’ ऎऩ्गिऱ सूत्रत्तिल् नैष्टिगऩ् मुदलियवर्गळुक्कु आच्रमप्रंस माऩदु जैमिनिक्कु अनबिमदम् ऎऩ्ऱु सॊल्लियिरुप्पदाल्। आच्रममे अनबिमदमाऩाल् अदिलिरुन्दु प्रंसमुम् अनबिमदम् ऎऩ्ऱु सॊल्लमुडियादु। आगैयाल्, वीदरागऩैत् तविर मऱ्ऱवर्गळुक्कु अग्निहोत्रम् मुदलियवऱ्ऱैत्तडुप्पदऱ्काग आच्रमान्दाङ् गळैत्तडुत्तदुम् मुऩ्बोल् अन्वारुह्यवादम्। अदुवुम् पूर्वमीमांसैयिल् सूत् रत्ताल् सॊल्लप्पडविल्लै। आऩालुम् ‘ऒळडुलोमि’ मुदलियवर्गळिऩ् मदम्बोल् अऩुवदित्तु निरागरिक्कप्पट्टिरुक्किऱदु। ऎऩ आच्रमङ्गळ् -प्रह्मसर्यम्, कार्हस्त्यम्, वानप्रस्तम्, सन्यासम् नाऩ्गु वगैप्पडुम्। इन्नाऩ्गुम ब्राह्मणऩ् ऒरुवऩुक्के। क्षत्रियऩुक्कुम्, वैच्य ऩुक्कुम् -प्रह्मसर्यम्, कार्हस्त्यम्, वानप्रस्तम् इम्मूऩ्ऱु ताऩ्। प्रह्मसारिगळ् - सावित्ाऩ्, प्राजाबत्यऩ्, सौम्यऩ्, आक्नेयऩ्, वैच्वदेवऩ्, उबगुर्वाण ऩ् नैष्टिगऩ् - ऎऩ एऴुवगैप्पडुगिऱार्गळ्। उबनयऩमाऩबिऱगु अत्यायोबाकर्मा वरैयिल् सावित्री मन्त्रत्तै मात्रम् उच्चरिक्क अदिगारमुळ्ळवऩादलाल्, सावित्रऩ्। नियमात्ययऩ कालत्तिल् प्राजाबत्यम् मुदलिय नाऩ्गु काण्डङ्गळै क्रममाय् अत्ययनम् सॆय्गैयिल् अन्दन्दक्काण्डसम्बन्दमाय् प्राजाबत्यऩ्, सौम्यऩ्, आक्नेयऩ्, वैच्वदेवऩ्, ऎऩ्ऱु प्रह्मसारिक्कुप्पॆयर्। गुरुगुलत्तिल् वेदात्ययऩत्तैयुम्, वेदव्रदत्तैयुम् विधिप्पडि अऩुष्टित्तु मुडित्तबिऱगु, आचार्यऩ् कोरिऩबडि गुरु तक्षिणै समर्प्पित्तु, स्नादगव्रदत्तैयुम् मुडित्तु क्रुहस्ताच्रमत्कुक्कु वरुबवऩ् उबगुर्वाणप्रह्मसारि। उयिरुळ्ळवरैयिल् प्रह्मसर्यवरदत्तोडु लेये इरुन्दु मुक्तियडैबवऩ् नैष्टिगऩ्। गुरुगुलत्ति रुग श्रीलाष्यम्। [त आऩाल्, मदुविद्यैयिल् वस्वादिगळुक्कु अदिगारमिल्लैयॆऩ्ऱु सॊऩ्ऩदु अदि कारत्तैच्चॊल्लुम् वारत्तैयोडु इदु विरोदप्पडुगिऱदे ऎऩ्ऱु सॊल्लक् कूडादु। अदिगारोक्तियाऩदु वस्वादिदेवदाङ्गीगारत्तुक्कु अडैयाळमादलाल् शास्त्रङ्गळिऩ् ऐक्यत्तुक्कु विरोदमिल्लामैयाल् अदै वॆळिप्पडुत्तुवदिल् प्र योजऩमिल्लै “हावम् जैमिनि:” ऎऩ्ऱ सूत्रत्तिल् सॊऩ्ऩ पक्षङ्गळुम् शास्त्र ऐक्यत्तुक्कु विरोदमिल्लादवैगळ्। कााविरारत्तिल् अवैगळुक्कु समर्त् तऩमिल्लादलाल् अन्दक्केळ्विक्के अवगासमिल्लै। आगवे, अर्थविरोदम् किडै यादु। कर्त्रुबेदबरिहारम् प्रसिद्धमायिरुप्पदाल् सप्तत्ताल् सॊल्लप्पडविल्लै। अदऩाल् ताऩ् सप्तत्ताल् सूसिप्पिक्कप्पट्टदागिऱदु। तूर्त्स्वामि, कबर्दि इव्विरु वरुम् सॆय्द आबस्तम्बसूद्रव्याक्याऩत्तुक्कु व्याक्याऩम् सॆय्यत्तगुन्द क्रन् दत्तिऩ् ऐक्यत्तिऩाल् एकप्रबन्धत्वम् काणप्पडुगिऱदऩ्ऱो ! पाणिऩीसूत्रङ्गळुक्कु वामनऩ्, जयादित्यऩ् ऎऩ्गिऱ इरण्डु पण्डिदर्गळाल् सॆय्यप्पट्टु मुऩ्बिऩ्ऩाग अमैन्दिरुक्किऱ इरण्डु वृत्ति क्रन्दङ्गळुक्कुम् व्याक्येयङ्गळिऩ् ऐक्यत्ताल् कॆ व्याक्याऩत्वम् काणप्पडुगिऱदु। आगैयाल्, ऐगशास्त्र्यम् उबबऩ्ऩम्। ऒरे शास्त्रम् ऎऩ्बदु इरुक्कट्टुम्। पौर्वबयम् ऎप्पडि? ऎऩ्गिऱ सन् देहत्तैप्परिहरिप्पदऱ्काग वरुत्तिक्रन्दददिलिरुक्किऱ ‘सम्हितम्’ ऎऩ्ऱबदत्तै “मीमांसा”- ऎऩ्ऱु तॊडङ्गि श्रीबाष्यगारर् विवरिक्किऱार्। क्रमविशेषत्तोडु कूडिय ऐगशास्त्र्यम् ‘सम्हितम्’ ऎऩ्ऱ पदत्तिऩाल् करुदप् पट्टिरुक्किऱदु। ‘आरप्य, एवमन्दम्’ (इदु तॊडङ्गि इदुवरैयिल्) ऎऩ्बदिऩाल् पौर्वषर्यनियमम् सॊल्लप्पट्टदु। ‘सङ्गदिविशेषण’- इन्दप्पदत्ताल्, पाडक्रमम्,- सचेतनर्गळुक्कु धर्मार्त्तगामङ्गळिल् मुदलिल् प्रवृत्ति उण्डागुम् अर्थस्वबावम्,-उपनिषत्तुगळिल् अङ्गाङ्गिबावत्तै प्रदिबादिक्किऱ वाक्यङ्गळिल् यक्ञम् मुदलिय कर्माक्कळुक्कु पदार्त्तबावत्ताल् सम्बन्दम्,- सिल विद्यैगळिल् यक् ञङ्गळैयुम्, अवऱ्ऱिऩ् उपकरणम् मुदलियवैगळैयुम्, त्रुष्टविशेषङ्गळागक् कूऱुदल्,- कर्मप्रह्मविसारङ्गळुक्कु रुष्टान्ददार्ष्टान्दिगळावम्,-विद्यैक् कुम्, कर्मावुक्कुम् उत्पात्योत्पादगऩावमिरुप्पदाल् अवैगळुक्कु शेषमाऩ विसारङ्गळुम् अन्दक्रमत्तैये अलुसरित्तिरुक्क वेण्डुमॆऩ्गिऱ उबबत्तियुम्, वेदव्यागयाऩमायुळ्ळ मीमांसैयिल् उददरबागत्तुक्कु पूर्वबागत्तिल् सॊल्लप् पट्ट न्यायङ्गळै अपेक्षित्तल्, - ऎऩ्बदु ‘सङ्गदिविशेषेण’ ऎऩ्ऱ पदत्ताल् अबिप्पिरायङ्गॊळ्ळप्पट्टऩ। इव्वाऱाऩ पौर्वाबाय नियामकसङ्गदिविशेषत् तोडु “विशिष्टक्रमम्” क्रम विशेषमुळ्ळदु - ऎऩ्ऱु अर्थम्। वेदप्रामण्यम् चित्तिप्पदऱ्काग मुदल् अत्यायम् मुन्दियिरुक्कट्टुम्, इरण् डावदु अत्यायत्तुक्कु मुऩ् प्रह्मविसारम् एऩ् इरुक्कक्कूडादु? क कूडादु। अङ्गङ्गे सॊऩ्ऩ सङ्गदिविशेषङ्गळाल् पदिऩाऱु अत्यायङ्गळुक् कुम् वरिसैक्रमम् चित्तिप्पदालुम्, प्रह्मविसारम् अदऱ्कुप्पिऩ् वरुवदालुम् इदै वामनऩ्, जयादित्यऩ्
  • इव्विरुवरुम् जैऩर्गळ्। पाणिऩी सॆय्द व्यागर्ण- अष्टात्यायिक्कु सूत्रक्रममाग ‘कासिगावृत्ति’ ऎऩ्ऩुम् क्रन्दत्तै इव्विरुवरुम् सॆय्दार्गळ्। ऎ सम्हितम् - सङ्गदम् इसैक्कप्पट्टिरुप्पदु। उत्पात्यम् - उण्डुबण्णत्तगुन्द कार्यम्। उत्पादगम्-हेतु। प्रकाशिगै।] श्रीलाष्यम्। नऎ अबिप्रायप्पट्टु “सङ्गदिविशेषेण विशिष्टक्रमम्” ऎऩ्ऱु सॊऩ्ऩार्। इव्विदम् ऐगशास्त्र्यम्, पौर्वाबायनियमम्,शास्त्रत्तुक्कु आरम्बिक्कवेण्डिय योक्यदै, आगिय इम्मूऩ्ऱुम् प्रदिक्ञै सॆय्यप्पट्टदु। तयाहि-वूयावहा रयॊयॊदव):’ (यजरा उ।करु) उदययॆऩॆनॆव वायायालुवाववॆषाव क्षक्षरराहण वियीयदॆ तॆवायाय नO किळव? कय वगदबू? _ उद वॆक्षाया,“षवषुहाह ह णव नयीद, तयोवयीद” (त-ञा) उदनॆन, सूर्वण TO हॊषवडि वा उवागरद ययावियिल् जासानु विवॊzयबूववजानु” (२ नJ।स।कूरु) उदाविव त नियजविऩॆषॊवॆषॆॆॆबा रावॆक्षिदानि वियीयदॆ। तु तव अव्विदमे मुदऩ्मुदल् ‘‘वेदम् अत्ययनम् सॆय्यवेण् डुम्” ऎऩ्गिऱ विधियिऩाल् अत्ययनत्तिऩालेये स्वात्यायसप् तत्ताल् सॊल्लत्तगुन्द वेदमॆऩ्गिऱ अक्षररासिगळिऩ् क्रह णम् विधिक्कप्पडुगिऱदु। अन्द अत्ययनमुम्, ऎव्विदम्?- ऎप् पडिच्चॆय्यवेण्डुम्? - ऎऩ्गिऱ अपेक्षैयिल् (ऎट्टु वय तुळ्ळ ब्राह्मणऩुक्कु उबनयऩम् सॆय्दु वेदत्तै अत्यय नम् सॆय्दु वैक्कवेण्डुम्’ ऎऩ्गिऱ विधियिरुप्पदाल् च्रवण- मादत्तिऩ् पौर्णमासियिलावदु, प्रोष्टबदिमादत्तिऩ् पौर्णमासियिलावदु विधिप्पडि वेदारम्बंसॆय्दु प्राह् मणऩ् नियमत्तुडऩ् नालरै मादम् अत्ययऩम् सॆय्यवेण् डुम्” ऎऩ्ऱु इदु मुदविय व्रदनियमविशेषोपदेशङ्गळाल् अपेक्षिक्कप्पट्टवैगळ् विधिक्कप्पडुगिऩ्ऱऩ। च्रुदप्रकाशिगै:- मुऩ् सॊल्लप्पट्ट अङ्गङ्गळोडुम्, सिरसोडुम् कूडिय वेदात्ययऩत्तुक्कु प्रमाणत्तैयुम्, सादऩ सदुष्टयत्तै ऎडुत्तुरैप्पदऱ्कु समयमिल्लात्तैयुम् काण्बित्तुक्कॊण्डु प्रदिक्ञै सॆय्यप्पट्ट मूऩ्ऱु अर्थङ्गळैयुम् उबबादिप्प तऱ्काग ‘तञाहि’ ऎऩ्ऱु सॊल्लुगिऱार्। प्रदिक्ञै सॆय्द मूऩ्ऱु अर्थङ्गळैयुम् उबबादिप्पदऱ्काग ‘प्रदमम्’ ऎऩ्ऱु अत्ययऩविधियै निरूपिक्किऱार्। वेदप्रामाण्यसमर्त्तनम् पोल कर्मविसारत्ताल् हित्तित्त अत्ययऩविधिनिरू पणम् एऩ् आच्रयिक्कप्पडुगिऱदिल्लै?- ऎऩ्ऱाल्, रुअ श्रीलाष्यम्। [त अप्पडियल्ल, एऩॆऩिल्, पिऩ् कालत्तिलिरुन्द व्याक्यादागगळाल् अव्विडत्तिल् अर्थञाऩबायन्दत्वम् सॊल्लप्पट्टिरुक्किऱदु। अक्षररासिक्रहणपर्यन्तत्वम् ताऩ् श्रीव्यासबगवाऩुक्कु अबिमदम्—एऩॆऩिल्, “अत्ययऩम् मात्रमुळ्ळवऩुक्कु” ऎऩ्ऱल्लवो मेले सॊल्लुगिऱार्! आगैयाल्, अङ्गे सॊल्लप्पोगिऱ अर्थ माऩदु शास्त्रम् ‘आरम्बिक्कत्तगुन्ददु’ ऎऩ्बदऱ्काग इङ्गे प्रदिबादिक्कप्पडुगिऱदु। अत्ययऩविधिक्कु अक्षररासिक्रहणमात्रपर्यन्तत्वम् निरूपिक्कप्पट्टाल् सास्तरा रम्बणीयत्वम् वचित्तिक्किऱदु। मुऴुवदु म विषयमॆऩ्ऱु निरूपिक्कप्पट्टाल् जगसासत् यमुम्, पौर्वाबर्यनियममुम् चित्तिक्किऱदु अक्षरक्रहणमात्रत्तै अत्ययनसप्तम सॊल्लुमेयागिल् ऎव्वाऱु आरम्बऩी यत्वम्? - ऎऩिल्, इव्वाऱाग:- अत्ययनविधिक्कु अर्थज्ञाऩपर्यन्तत्वम् एऱ्पट् टाल्, अर्थज्ञाऩत्तुक्कु “अदीत्य स्नायात्” अत्ययनम् सॆय्दु स्नादग व्रदम् अऩुष्टिक्कवेण्डुम्) “आचार्यगुलात् वेदमयीत्य अबिसमाव्रुदय” (आचार्य क्रुहत् तिऩिऩ्ऱु वेदात्ययनञ् जॆय्दु समावर्त्तनञ् जॆय्दु) ऎऩ्ऱु यक्ज्ञाति,कर्माऩुष्टा ऩत्तुक्कु शेषमाग विनियोगमिरुप्पदाल्, उपनिषत्तुगळिल् हित्तमाऩ प्रह्मज् ज्ञानत्तुक्कुङ्गूड कर्मशेषत्वम् वरवेण्डियदागुम्। अन्द ज्ञानत्तुक्कु “आत्मावा इदम्’’ (इन्द प्रबञ्जम् आत्मावे) ‘प्रह्म वा इदम्” (इन्द उलगम् प्रह्ममे) “अयमात्मा प्रह्म्” (इन्द आत्मा प्रह्मम्) इदु मुदलाऩ वेदान्दत्तिलिरुगगिऱ प्रह्मसप्तम् आत्मबर्यायमादलाल् आत्मज्ञानत्तिऱ्कु आदमविषयत्वम् इरुप्प ताल्,व्रीहि मुदवियवऱ्ऱिऩ् वायिलाग प्रोक्षणम् मुदलियवऱ्ऱुक्कुप्पोल, त्वार पूद आत्मावुक्कुम् कर्मशेषत्वम् एऱ्पड वेण्डियदाग आगुम्। समुत्रम् मुदलियवऱ्ऱिऩ् त्याऩम् पोल, आत्मज्ञानत्तुक्कुम् अत्रुष्टम् मुदलियवऱ्ऱिऩ् वायिलाग कर्मशेषत्वम इरुप्पदाल्, समुत्रम्बोल आत्मा कर्म शेषमल्ल ऎऩ्ऱु सॊल्लक्कूडादु।-एऩॆऩ्ऱाल्, कर्मशेषमाग एऱ्पट्टिरुक्किऱ आत्मावुक्कु त्वारबावम् सम्बविप्पदाग इरुक्कैयिल् अत्रुष्टकल्पनम् कूडादाद लाल्। समुत्रत्तुक्कु यक्ञोबगारगत्वम् सम्बवियामैयालल्लवो अत्रुष्टगल् पऩम्। कर्मशेष आत्मावुक्कु पलत्तैक्कॊडुक्कुम् तऩ्मै पॊरुन्दियिरुप्पदाल् मॆऩ्ऱु सॊल्वदु पॊरुन्दादु। सम्ब्रदिबऩ्ऩमाऩ आत्माविऩाल् आत्मज्ञानत्तुक्कु कर्मशेषत्वम् हित्तित्तिरुक्क असम्ब्रदिबऩ्ऩमाऩ आत्मावुक्कु कर्मशेषत्वगल् पऩम् कूडादु। जीवऩैविड विलक्षणऩाग आत्मा निच्चयमाग हित्तिक्कविल्लैयऩ्ऱो! आगैयाल्, अऩुष्टाऩत्तिऱ्कु शेषमाग इरुक्किऱ आत्मा कर्माक्कळिल् कर्त्तावाग इरुक्किऱ जीवऩेदाऩ् - ऎऩ्ऱु वेदान्दङ्गळ् जीवप्रदिबादनबरङ्गळादाल् अन्द जीवऩैक्काट्टिलुम् वेऱाऩ ईश्वरऩिरुप्पदिल् प्रमाणमिल्लामैयाल्, अप्रामाणिग माऩ ईश्वरविसाररूपमाऩ शास्त्रम् आरम्बिक्कत्तक्कदल्ल- ऎऩ्ऱु एऱ्पडुम्। अक्षर रासिक्रह्णमात्रपर्यन्तम् (अत्ययऩ् सप्तारत्तमागिल्), अर्थज्ञानत्तुक्कु अनुष् टाऩशेषत्वमिल्लामैयाल्, कर्माक्कळिल् कर्ददावाग इरुक्किऱ जीवात्मावैविड वेऱाऩ आत्मावुक्कु प्रदिबादम् सम्बविक्किऱबडियाल् प्रामणिगमाऩ परमात्म विसाररूपमाऩ शास्त्रम् आरमबिगगत्तक्कदाग आगुम्। आदलाल्, अत्ययनविधियाऩदु निरूपिक्कप्पडुगिऱदु। स्नादगव्रदम् - वेदत्तै अत्ययनम् सॆय्दु, व्रदत्तैयुम् मुडित्त प्रह्म सारियिऩाल् अऩुष्टिक्कत्तगग ऒरु वादविशेषम्। इदै समावर्त्तऩमॆऩ्ऱुम् कूऱुवार्गळ्। प्रकाशिगै] श्रीजाष्यम्। रुगू अदिल् प्राबागरर्गळुक्कु अबिमदमाऩ अत्ययऩम्, सक्तुहोमम् पोल्, प्र ताऩकर्मा ऎऩ्बदैयुम्, स्वरूपत्तिऩाल् विदेयमॆऩ्बदैयुम्, अत्याबऩविधिप्र युगद मॆऩ्बदैयुम्, उपायनम् अत्याबऩत्तुक्कु अङ्गमॆऩ्बदैयुम्, अनादरित्तुम्, कौमारिळर्गळुक्कु अबिमदमाऩ अत्ययऩम्, अवगादम् मुदलियदुबोल्, कुणकर्मा, नियमम् विदेयम्, अत्ययऩम् स्वविधिप्रयुक्तम्, उबनयऩम् अत्ययऩत्तिऱ्कु अङ्गम्, ऎऩ्गिऱ नाऩ्गैयुम् - इरुवर्गळुक्कुम् सम्मदमिल्लाद अक्षररासिक्रहणमात्रबर्यन् दत्वत्तैयुम् सुरुक्कमाग प्रदिज्ञै पण्णुगिऱार्। ‘प्रदमम्’ ऎऩ्बदाल् “प्रदमम्दावत्’ मुदलिलेये -‘यावत्तावच्च सागल्येवदौ मादेव तारणे’ (यावत्तावत् इरण्डु सप्तङ्गळुम् मुऴुमैयुम् ऎऩ्गिऱ अर्थत् तिलुम्, ऎल्लै, अळवु, निच्चयम्, इन्द अर्थङ्गळिलुम् प्योगिक्कप्पडुगिऩ् ऱऩ) ऎऩ्ऱु निगण्डुगळैच्चॆय्दवर्गळ् कूऱुगिऩ्ऱऩर्। मुदऩ्मैयावदु शास्त्र विशेषङ्गळैक्केट्पदऱ्कुरिय निलैमैयै अपेक्षित्तु मुन्दियिरुत्तल्। कर्बगालम् ताड ङ्गि ऎट्टावदु वर्षत्तिल् उपनयनम् सॆय्यप्पट्टिरुक्किऱवऩुक्कल्लवो अत्य यऩम्,- अदऱ्कु मुऩ् शास्त्रान्दर परिच्रमत्तुक्कु अदर्हऩाऩदाल्। अत्ययऩविधिक्कु उडऩ्बट्टिरुप्पवऩाऩ (माणवगऩुक्कु) साङ्गात्ययऩत्तिऱ्कुप्पिऱगु कर्मविसारम् अवच्यम् सॆय्यवेण्डुमॆऩ्बदु ताऩागवे एऱ्पडुवदाल् सादनसदुष्टयम् मुदलिय पूर्ववृत्तविशेषङ्गळाल् एऱ्पडवेण्डुवदॆऩ्बदु सन्दर्बविरुत्तम् ऎऩ्गिऱ विषयम् “प्रदमन्दावत्” ऎऩ्बदिऩाल् पलित्तदु। ‘‘वेदाक्य” ऎऩ्गिऱ सप्तमाऩदु लौगिगमाऩ अक्षररासियै विलक्कुवदऱ्ताग। ‘वेदाक्य” ऎऩ्गिऱ सप्तत्तिऩाल् मुऴुमैयुम् अत्ययऩम् सॆय्यत्तक्कदॆऩ्बदु सूसिक्कप्पट्टदु। वेदान्दबागम्मात्तिरम् स्वात्यायसप्तवाच्यमल्ल। ‘अत्यय नेन ऎऩ्ऱु सॊऩ्ऩदिऩाल् अप्रदाऩकर्मत्वम् सूसिदमायिऱ्ऱु। हावार्त्त तात्वर्त्तत्तिऱ्कु अन्यऩिडत्तिल् स्तिदि अऱियप्पडुवदाल्, अत्ययऩत्तुक्कु प्रदाऩ कर्मत्वत्तैच्चॊल्लवेण्डुमॆऩ्ऱु विरुप्पमुळ्ळवराग इरुप्परेयागिल्, अप्पॊ ऴुदु “स्वात्यायत्तिऩाल् अत्ययऩम् सम्बादिक्कत्तक्कदु’ ऎऩ्ऱु वचनमिरुन्दिरुक्कुम्। “अत्ययनेनैव’ ऎऩ्गिऱ, एवगारत्ताल् नियमविधित्वम् त्योदऩञ्जॆय्यप्पट्टदु।पुस् तगम् पार्प्पदु मुदलियवैगळाल् वेदम् क्रहिक्कक्कूडादॆऩ्ऱु पॊरुळ्। “स्वात्या योत्येदव्य:’’ ऎऩ्ऱु अत्ययऩविधिवाक्यत्तै ऎडुत्तदिऩाल् स्वविधिप्रयुक्तत्वम् स सिप्पिक्कप्पट्टदु। “अत्याबयेत्” ऎऩ्ऱु वाक्यमॆडुक्कप्पट्टिरुक्कविल्लै। प्रा तम्यवचनत्तिऩाल् अत्ययऩम् उबनयनत्तै अङ्गमागवुडैयदॆऩ्बदु पलित्तदु। सास्त् रान्दर परिच्रमत्तुक्कुत्तगाद कर्बाष्ट्मवर्षाबिप्रायत्तालऩ्ऱो मुदऩ्मै कूऱप् पट्टदु। अत्ययऩत्तुक्कु प्रादम्यमाऩदु “अष्टवर्षम् प्राम्मणमुबनयीत्’ ऎऩ् ऩ्ऱु। उबनयऩ विषयमागक्कुऱिक्कप्पट्टिरुक्किऱ कालत्तिऱ्कु उबनयऩम् वायिलाग अत्ययऩ शेषत्वम् इरुन्दालॊऴिय उबबऩ्ऩमागादु। इव्वण्णम् ऐन्दु अर्त् तङ्गळ् सुरुक्कमाग प्रदिक्ञै सॆय्यप्पट्टदाग आगिऱदु, कुमारियबट्टर् - मीमांसा शास्त्रप्रवर्त्तगागळुक्कुळ् ऒरुवर्। ऐन्दु अर्थङ्गळ्: क।अत्ययऩत्तिऱ्कु, अवगादम् मुदलियवऱ्ऱुक्कुप्पोल्, कुणकर्मत्वम्। २। ङ। २२ २३ ३३ “१ ३९ १९ ४। २७ " १७ " ®। “३ २२ नियमविधित्वम् स्वविधिबायुदत्वर्। उबनयऩत्तिऱ्कु अत्ययऩाङ्गत्वम् अक्षररासिक्रहणमात्रपर्यन्तत्वम्।काय श्रीलाष्यम्। [त इन्द अत्ययऩविधिवाक्यत्तिल् अत्ययऩत्तिऱ्कु प्रादम्यमुम्, सङ्गत्वमुम्, उबनयऩत्तै अङ्गमागक्कॊण्डिरुत्तलुम् तोऩ्ऱादु। एऩॆऩ्ऱाल् - “उबनयीत्,
  • तमत्याबयेत्’’ ऎऩ्गिऱ वाक्यान्दरददाल् अत्ययऩत्तिऱ्कु अत्याबनविधिप्रयुक्तत्व मुम्, अत्याबऩत्तिऱ्कु उबनयनाङ्गत्वमुम्, अऱियप्पडुगिऱदॆऩ्ऱु सन्देहम् वर, अदऱ्कुप्परिहारङ्गूऱुगिऱार् - “तच्च” ऎऩ्ऱु। सगारम् शङ्कैयिऩ् निरुत्तियिलिरुक् किऱदु। अदु “स्वात्यायोत्येदव्य:’’ ऎऩ्गिऱ वागयत्ताल् प्रदिबादिक्कप्पट्टिरुक् किऱदॆऩ्ऱु पॊरुळ्। “आत्ये त्वत्ययने नैव कासिदस्ति पलश्रुति तारणे जपयज्ञेस या साप् येवम् निवारिदा” (मुदऩ्मैयाऩ अत्ययऩत्तिल् ऒरुविदमाऩ पलच्रवणमुमिल्लै। तारणत्तिलुम्, जपयज्ञत्तिलुम्, ऎन्द पलश्रुतियुण्डो अदुवुम् इव्वण्णम् निर वसिक्कप्पट्टदु) ऎऩ्ऱु जपम् मुदलियदुगूड अत्ययऩसप्तत्ताल् सॊल्लत्तक्कदाद लाल् अवैगळिल् प्रस्तुतात्ययऩत्तिऱ्कु आत्यात्ययऩत्वनिच्चयत्तिऩ्बॊरुट्टु “कीम्रूपम्” ऎऩ्ऱु कूऱुगिऱार्। ऒरु तडवै उच्चारणरूपाा? अल्लदु, अडिक्कडि उच् चारणरूपमा? स्वदन्दरोच्चारण रूपमा? अल्लदु पादनदरोच्चारणरूपमा? ऎऩ्ऱु पॊरुळ्। परतन्त्रोच्चारणरूपत्वमुम्, असकृतुससारणरूपत्वमुम् इरुन् दालऩ्ऱो आत्यात्ययऩत्वम् चित्तिक्किऱदु। “कऴुम्’’ ऎदै अङ्गमागवुडैयदु ऎऩ्ऱु पॊरुळ्। “इत्यपेक्षायाम्’’ (अपेक्षैयुण्डागिल्) अपेक्षिदङ्गळ् विधिक्कप्पडुगिऩ्ऱऩ ऎऩ्ऱु अन्वयम्। प्रादम्यत्तैयुम्, आचार्यऩ् सॊऩ्ऩबिऱगु अदै अऩुसरित्तु उच्चरिक्क वेण्डुमॆऩ्बदैयुम्, उबनयऩत्तै अङ्गमागक् कॊण्डिरुप्पदैयुम् काट्टुवदऱ्काग “अष्टवर्षम्” ऎऩ्ऱु सॊल्लुगिऱार्। इदऩाल् परादयम् सिददित् तदु। कालम् उबनयऩत्तिऩ्वायिलाग अत्ययऩत्तिऱ्कु शेषमादलाल्, ‘ब्राह्मणमुब नयीद ऎऩ्ऱु इरण्डाम् वेऱ्ऱुमैयिऩ् सावणत्ताल् माणव ईशेषत्वमऱियप् पडुवदाल्, उबनयऩत्तिऱ्कु अवऩै अडैन्दुळ्ळ अत्ययऩाङ्गत्वम् चित्तिक्किऱदु। उबनयऩमाऩदु “स्वरिदञिद कर्त्रबिप्राय करियाबले " ऎऩ्गिऱ सूत्तिरत्तिऩाल् विधिक्कप्पडाददालुम्, अदऱ्कु अत्याबऩाङ्गत्वचित्तियिल्लै। “अत्याबयेत्’’ ऎऩ्ऱ तिऩाल् परतन्त्रोच्चारणरूपत्वम चित्तित्तदु। २ “त्वादसाहो प्रजागामम् याजयेत्, अननात्यगामम् पाजयेत्, निषादस्त पदिम् याजयेद” ऎऩ्गिऱ विधिगळाल् एऱ्पट्ट याजनम्बोल, अत्याबऩमुम् पॊरुळ् मुदलियवऱ्ऱै सम्बादिप्पदऱ्कुक्कारणमायिरुप्पदुबऱ्ऱि रागप्राप्तमादलाल् विदेयमागाददालुम् अत्याबऩत्तिल् अदिगारिविशेषच्रवणमिल्लामैयालुम्, अत्य यऩत्तिऱ्कु अत्ययऩञ्जॆय्विक्किऱ आसाायऩै मुऩ्ऩिट्टिरुत्तल् कूऱप्पडुगिऱदॆऩ् पदिऩाल् इदु अत्ययऩाङ्गविधि ऎऩ्ऱु करुत्तु। उबाकर्मम् मुदलिय व्रदनियमङ्गळै अङ्गङ्गळागक्कॊण्डिरुप्पदैयुम्, अङ्गङ् गळोडु कूडियिरुप्पदैयुम् काट्टुवदऱ्काग कूऱुगिऱाा। “च्रावण्याम्” (तिरुवोण नक्षत्तिरत्तुडऩ् कूडिऩ पौर्णमासियिल्) ऎऩ्ऱु।“अरबञ्जमान्मासानित्यादि” अत्ययऩम् - मुक्यमाऩदु। इदऱ्कु अङ्गम् उबनयऩम्। इन्द उबनयऩत् तिऱ्कु कालम् अङ्गम्। शेषम् - अदिसयत्तै उण्डुबण्णुगिऱ वस्तु। उ पायनम् - आचार्यऩ् पक्कलिल् वेदात्ययऩत्तिऱ्काग पित्तल्, ऎन्द कामाविल् एऱ्पडुगिऱदो अदु। अर्यबञ्जयान् मासान् - नालरै मादङ्गळ् मुऴुमैयुम्। माणवगऩैच्चेर्प् प्रकाशिगै।] श्रीलाष्यम्। मुदलियदु आदि सप्तत्तालॆडुक्कप्पट्ट cc कूक्
  • नालरै मादङ्गळ् ‘अदऊर्त्वन्दु च्चन्दांसि शुक्लेषु नियद: पडेत् - वेदाङ्गानि रहस्यञ्ज कृष्णबगेषु मुदलाऩ वसऩङ्गळाल् अङ्गात्ययऩत्तिऱ्कुक्कालम् काट्टप् सम्बडेत्’’ पट्टदु। तु ‘‘व्रदम्’’ वेदारम्बम्,काण्डव्रदम् मुदलियदु। ‘नियममाऩदु “पत्युह वा ऎदत् च्मसाऩम् यच्चूत्र:- तस्मात् सूत्रसमीबे नात्येदव्यम्” (सूत्रऩ् ऎऩ्बवऩ् जङ्ग मस्मसाऩम्, आगैयाल्, सूत्रऩ्बक्कलिल् अत्ययऩञ्जॆय्यक्कूडादु।) इदु मुदलागक् कूऱप्पट्टिरुक्किऱ तेसम्, कालम्,पयम्,अबक्ष्यम्, इदु मुदलियवैगळुडैय व्य वस्तारूपमायुळ्ळदु। ‘अत्याबयेत्’’ ऎऩ्ऱुम्, “व्रदनियमविशेषोपदेशैच्च” ऎऩ्ऱुम् तऩित्तु निर्देशमाऩदु श्रुतिस्मृतिविबागत्तालुम्, विप्रदिबऩ्ऩत्व अविप्रदिबऩ्ऩत्वविबागत्तालुम् सॆय्यप्पट्टिरुक्किऱदु। उबाकर्मम् मुदलिय व्र नियमङ्गळ् पोल, उबनयऩमुम् अत्ययऩत्तिऱ्कु अङ्गमॆऩ्बदु करुत्तु। अदु ऎन्द स्वरूपमुळ्ळदु,ऎव्वाऱु सॆय्यत्तक्कदु; ऎऩ्ऱु अबेसुदिक्कैयिल्, अङ्गङ्गळै विधिक् इन्द वाक्यङ्गळाल् अपेक्षिक्कप्पट्टवैगळ् विधिक्कप्पडुगिऩ्ऱऩवॆऩ्ऱु पॊरुळ्। पूर्वबक्षम्:- “अष्टवर्षम् ब्राह्मणम् " ऎऩ्गिऱ वाक्यत्तिल् उबनयऩत्तिऱ्कु अत्यय ऩाङ्गत्वम् अऱियप्पडुगिऱदॆऩ्बदु सरियल्ल। अदु उबनयऩम् सॆय्विक्कत्तक्क माणवगऩुडैय सामीप्यम् वायिलाग अत्येदावै आगाङ्ग्षिक्किऱ अत्याबऩत् तिऱ्कऩ्ऱो अङ्गमॆऩ्ऱु अऱियप्पडुगिऱदु। “उबनीयदु य: शिष्यम्” (ऎवऩ् शिष्य ऩुक्कु उबनयऩत्तैच्चॆय्वित्तु) तु मुदलाऩ स्वसऩत्तालुम् अदु अऱि यप्पडुगिऱदु- ऎऩ्ऱाल्, मऱुमॊऴि सॊल्लप्पडुगिऱदु, “ब्राह्मणमुबनयीद” ऎऩ्गिऱ इडत्तिल् इरण्डाम् वेऱ्ऱुमैयिऩ् सरवणत् ताल् उबनयऩम् माणवगऩुक्कु शेषमॆऩ्ऱु अऱियप्पडुगिऱदु। उबनयऩमुम्, अदैच् चार्न्दिरुक्किऱ अत्ययऩमुम् माणवऩुक्कु शेषम्। अदिल् अन्तरङ्ग पहिरङ्गक् यायत्ताल् उबनयऩम् अत्ययऩत्तुक्कु अङ्गमे। “उबनीयदु य:शिष्यम् वेदमत्या पयेत् त्विज: सकल्पम् सरहस्यञ्ज तमाचार्यम् प्रसक्षदे” (ऎन्द अन्दणऩ्, शिष्यऩुक्कु उबनयऩत्तैच्चॆय्दु वेदत्तै कल्पङ्गळोडुम्, रहस्यङ्गळोडुम् अत्याबऩम् सॆय्विप्पऩो अवऩै आचार्यऩॆऩ्ऱु सॊल्लुगिऱार्गळ्) ऎऩ्गिऱ वस अद ऊर्त्वन्दु - तैमादत्तिल् पुष्यनक्षत्तिरत्तुडऩ् कूडिऩ पौर्णमा यिल् उत्सर्जऩव्रदत्तैच् चॆय्दु विट्टु अदऱ्कुमेल् अत्ययऩम् सॆय्द वेदबागङ् गळै शुक्लबक्षङ्गळिल् आवृत्ति सॆय्यवेण्डुम्। वेदाङ्गङ्गळाऩ व्यागरणम् मुद लियवैगळैयुम्,रहस्यत्तैयुम्,कृष्णबक्षङ्गळिल् पडिक्कवेण्डुम्। विप्रदिबऩ्ऩत्वम्- विप्रतिपत्तिक्कु विषयमाग इरुत्तल्। $ अविप्रदिबऩ्ऩत्वम् - विप्रतिपत्तिक्कु विषयमागामल् ऎल्लोरालुम् एकमुग माग ऒप्पुक्कॊळ्ळप्पट्टिरुत्तल्। अन्दाङ्गम् - अल्बनिमित्तत्तै अबोदित्तिरुप्पदु। पहिरङ्गम् - अनेकनिमित्तङ्गळै अपेक्षित्तिरुप्पदु। कउ श्रीलाष्यम्। [मुद ऩत्तिल् ‘उबनीय’ ऎऩ्ऱु, ‘कत्वा ‘श्रुतियिरुप्पदाल् उबनयऩत्तुक्कु अत्यावऩाङ्गत् वम् तगुन्ददु। अन्तरङ्गत्वमॆऩ्बदु वस्तुसामर्त्यरूपमाऩ लिङ्गमऩ्ऱो? आद लाल्, क्त्वाश्रुति अदिग पलमुळ्ळदु ऎऩ्ऱु सॊल्वदुगूडादु। किऱदु। अन्तरङ्गत्वमोवॆऩ्ऱाल्, प्रत्यक्षश्रुतियिऩाल् चित्तम्। ‘क्त्वा’ श्रुतियो ऎऩ्ऱाल्, स्मृतियैयडैन्दिरुक्किऱदायुम्, अनुवादवसऩत्तिलिरुक्किऱदायुमिरुक् आदलाल्, इदु स्मृतिवसऩत्तिलिरुप्पदाल् मूलश्रुतियै अपेक्षित्तल्, अनुवादरूपमाऩ वसऩत्तै अडैन्दिरुत्तलाल् वेऱु विधियै अपेक्षित्तल्, -ऎऩ विळम्बत्तुक्कु इरण्डु कारणङ्गळिरुक्किऩ्ऱऩ। श्रुतिलिङ्गदिगळिल् विळम्बित्तु वरुगिऱ पुत्तिक्कु हेतुवागयिरुत्तऩ्ऱो परदौर्बल्यहेतु। आदलाल्, इरण्डु विळम्बङ्गळाल् अबहदमाऩ क्त्वाश्रुतियाऩदु अदिग पलमुळ्ळदागा। मेलुम्, श्रोत्रियऩ्, उबात्यायऩ्,गुरु,इदु मुदलाऩ पॆयर्गळै विधिक्कुम् प्रगरणत्तिलिरुक्किऱ इन्द वसऩमाऩदु उबनयऩञ्जॆय्दु अत्याबऩञ्जॆय्विक्किऱ वऩुक्कु आचार्यऩॆऩ्ऱु पॆयरै विधिप्पदिल् नोक्कुळ्ळदाग इरुप्पदुबऱ्ऱि क्त्वा श्रुतियाऩदु उबनयऩम्, अत्याबऩत्तुक्कु अङ्गमॆऩ्बदिल् प्रमाणमा आवदऱ्कुत् तगुदियुळ्ळदागा। मेलुम्, “स्वरिदञिद: कात्रबिप्रायेक्रियाबले” (स्वरिदत्तैयुम्, अऴिन्दु पोवदै स्वबावमागक्कॊण्ड, ‘ञ’ कारत्तैयुम् इत्तागक्कॊण्ड तादुक्कळिऩ् मीदु करियैयिऩाल् उणर्त्तप्पट्ट पलऩ् कर्त्तावै अणुगियिरुक्कुमे यागिल् आत्मनेबदमॆऩ्ऱु पॆयरुळ्ळ पात्ययङ्गळ् वरुम्) ऎऩ्गिऱ सूत्तरत्तिऩाल् आत्मनेबदम् वरुवदाग इरुन्दबोदिलुम्, “सम्माननोत्सर्जनासाायगरणज्ञान प्रुदिविगणनव्ययेषु निय:” (मर्यादै, मेले तूक्कुदल्, आचार्यगञ्जॆय्दल्, ज्ञानम्, कूलि कॊडुत्तल्, कडऩ् तीर्त्तल्, सिलविडुदल्, इन्द अर्थङ्गळिल् ‘नी’ ऎऩ्गिऱ तादुविऩ्मीदु आत्मनेबदमॆऩ्ऱु पॆयरुळ्ळ प्रत्यङ्गळ् वरुगिऩ्ऱऩ) ऎऩ्गिऱ सूत् रत्ताल् मीण्डुम् आत्मनेबदविदाऩमाऩदु पलम् कर्त्तावै अडैयामलिरुन्दबेदिर लुम्गूड इन्द प्रत्ययङ्गळ् वरत्तडै इल्लै ऎऩ्ऱु कूऱुवदाल् उबनयऩम् अत्या पऩत्तुक्कु अङ्गमागा। अन्द सूत्रत्तिऱ्कु वृत्ति ऎऴुदिऩवर् पलम् कर्त्तावै अणुगामलिरुन्दबोदिलुम् आत्मनेबदप्रत्ययङ्गळ् वरुवदऱ्काग इन्द सूत्रम् आरम् पिक्कप्पट्टिरुक्किऱदॆऩ्ऱु पगर्न्दिरुक्किऱार्। कर्त्रबिप्रायत्वमावदु कर्त्ताविऩिडत्तिलेये क्रियावासियबलम् नाडियिरुक्क वेण्डुमॆऩ्बदु। अन्द एवगारप्पॊरुळै मऱुप्पदऱ्काग मीण्डुम सूत्रविदाऩम्। पलम् इरण्डिडत्तिलुम् सम्बन्दमुळ्ळदु। आगैयाल्, माणवगऩ् वायिलाग उबनयऩ क्त्वा - इदु इऱन्दगालत्तैक्काट्टुम् ऒरु प्रत्ययम्। ‘उब’ ऎऩ्गिऱ उबसर्क् कत्तोडु कूडिय ‘नी’ ऎऩ्गिऱ तादुविऩ्मीदु ‘क्त्वा’ ऎऩ्गिऱ प्रत्ययम् वन्दु उब- -नी-त्वा ऎऩ्ऱु रूपम् मुदलिल् एऱ्पट्टु, पिऱगु ‘त्वा ‘प्रत्ययत्तिऱ्कु ‘य’ ऎऩ्गिऱ आदेशम् वन्दु ‘उबनीय’ ऎऩ्गिऱ सप्तम् निष्पऩ्ऩमागिऱदु। उबनयऩत्तैच् चॆय्दुविट्टु, पिऱगु अत्य यऩत्तै सॆय्विक्कवेण्डुम् ऎऩ्बदिऩाल् अत्याबऩत्तिऱ्कु प्रादाऩ्यमुम्, उबनयऩत् तिऱ्कु अत्याबऩाङ्गत्वमुम् हित्तित्तदु। प्रमाणक् *श्रुति, लिङ्गम्, वाक्यम्, करणम्, स्ताऩम् समाक्यै, ऎऩ आऱु कळ् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऩ्ऱऩ, इवैगळुक्कुळ् मुन्दि मुन्दियिरुप्पदैविड पिन्दिबिन्दियिरुप्पवैगळ् तुर्बलङ्गळ्। एऩॆऩिल्, विळर्बित्तु अर्थोबस्तिदियै उण्डु पण्णुवदाल् - ऎऩ्बदु पूर्वमीमांसगर्गळिऩ् कॊळ्गै। प्रकाशिगै।]

श्रीलाष्यम्। कङ पलम् आचारियऩिडत्तिल् सम्बन्दिक्किऱबडियाल् अत्पावऩाङ्गत्वम तगुन्ददु ऎऩ्ऱु सॊल्वायेयागिल्, - अदु सरियल्ल। “अक्नीनाददीद” (अक्ऩिगळै आदाऩञ् जॆय्य वेण्डुम्) ऎऩ्गिऱ इडत्तिल् आत्मनेबदमाऩदु ‘कर्त्रबिप्राय’सूत्रत्ताल् विधिक्कप् पट्टिरुन्दबोदिलुम्, पलम् इरण्डिडङ्गळिलुम् अन्वयिप्पदाल् नियमत्तै निषेदिप् पदऱ्काग इन्द सूत्रररम्बम् ऎऩ्बदु पॊरुदादादलाल् पलत्तुक्कु कर्त्रबिप्रायत्व मात्रम् निषेदिक्कप्पडुगिऱदु ऎऩ्ऱु अर्थङ्गॊळ्ळवेण्डुम्। अदऩाल् अत्या पऩाङ्गत्वमिल्लै ‘कर्त्रबिप्राय’ सप्तत्तिऩाल् कर्त्तावैत्तविर्त्त मऱ्ऱ सेदऩऩि टत्तिल् पलसम्बदमिऩ्मै विवक्षिक्कप्पट्टिरुक्किऱदु। अदऩाल् ‘अक्नीनाददीद’ ऎऩ् किऱ इडत्तिल् दोषमिल्लै। मीण्डुम् सूत्रत्ताल् प्रत्ययविदाऩत्तुक्कु अदै मऱुप्पदुदाऩ् पलम् ऎऩ्गिऱ तीर्माऩत्तिल् आचारियऩिडत्तिल्गूड पलसम्बन्दत्तुक्कु उबबत्ति इरुप्पदाल् उब नयऩत्तिऱ्कु अत्याबऩाङ्गत्वम् सॊल्वदे पॊरुन्दुमॆऩ्गिऱ आक्षेपम् सरियल्ल। “रुत्विजोव्रुणीदे” (रुत्विक्कुगळै वरिक्किऩ्ऱाऩ्) ऎऩ्गिऱविडत्तिल् ‘D’ स्वरिद’ ऎऩ् किऱ पदत्तै मुदलिलुडैयदाऩ सूत्रत्ताल् आत्मनेबदम् विधिक्कप्पट् टिरुन्दालुम् कर्त्तावैत्तविर्त्तु वेऱु सेदऩर्गळिडत्तिलुम् पलसम्बन् दम् काणप्पडुवदाल् मऱुबडि सूत्रविदाऩत्तिऱ्कु नियमनिषेदार्त्तत्वम् सॊल् वदु पॊरुत्तमिल्लामल् पोवदुबऱ्ऱि पुनर्विदाऩम् कर्त्रबिप्रायमात्रत्तै निषे तिक्किऱदु - ऎऩप्पॊरुळ्बडुत्तप्पट्टिरुप्पदाल् उबनयऩम् अत्याबऩत्तुक्कु अङ्ग मल्ल। क्रियाबलमावदु करियैयै अडुत्तु वरुम् पलम्। अदऱ्कु, कर्त्ताविडत्तिल् अन् वयमेऱ्पडुवदु कर्त्रबिप्रायत्वम्। आगैयाल्, आचार्यगमाऩदु उबनयऩक्रियैयै अडुत्तु वरुन्दऩ्मैयुळ्ळदाग इरामैयालुम्, अव्यवहितमाऩबलत्तुक्कु कर्त्रु कामित्वमिल्लामैयालुम्, आत्मनेबदम् वरामल् पोग, अव्यवहितबलत्तुक्कु कर्त्र पिप्रायत्वमिल्लामल् पोऩालुङ्गूड आक्मनेबदम् ‘सम्मानन ’ ऎऩ्गिऱ सूत्रत्तिऩाल् विधिक्कप्पडुगिऱदु। आगैयाल्, पलम् कर्त्रबिप्रायमाग इरामलिरुन्दबोदिलुम्, व्य वहितमाऩ आचार्यगनिष्पत्तियै प्रयोजऩमागक्कॊण्डिरुत्तलाल् तुक्कु अत्याबऩाङ्गदवम्, विरुत्तमल्लवॆऩ्ऱु कूऱुवदु सरियल्ल। उबनयऩत् “अक्नीनाददीद” ऎऩ्गिऱ इडत्तिल् " स्वरिद” ऎऩ्गिऱ सूत्रत्तिऩाल् आत्मने पदम् विधिक्कप्पट्टिरुन्दालुम् अग्निसंस्कारत्ताल् व्यवहितमाऩ आहिताक्नित्वा- तु ‘स्वरिदञिद: कर्त्रबिप्राय क्रियाबले’ ऎऩ्गिऱ सूत्रत्तिलिरुक्किऱ कर्त्रबिप् रायबदम् कर्त्तावै नाडियिरुक्किददॆऩ्गिऱ अर्थत्तुडऩ् कूडियदु। अदावदु क्रियै यिऩ् पलमाऩदु कर्त्तावै अडैवदाग इरुक्कुमेयागिल्, उबयबदिदादुक्कळिऩ् मी आत्मनेबदप्रत्ययङ्गळ् वरुम्। अन्द तादुक्कळ् स्वरिदत्तैयावदु, ञागरत्तैयावदु इत्तागक्कॊण्डिरुक्कवेण्डुम् ऎऩ्ऱु सूत्रत्तिऩ्बॊरुळ्। उदाहरणम् उब नयीद - अत्ययऩम् सॆय्विप्पदऱ्काग पैयऩै विधियिऩाल् तऩ्बक्कलै अडैयच्चॆय्दु कॊळ्ळवेण्डुम् ऎऩ्ऱु अर्थम् एऱ्पडुम्। अङ्ङऩमागिल्, उबनयऩत्तालुण्डागिऱ पलमागिय आचार्यगरणम्, शिष्यशुश्रूषै मुदलियवैगळ् आचार्यऩै अणुगुवदाल् उबनयऩम् अत्याबऩत्तुक्कु अङ्गमाय्विडुम्। अत्ययऩाङ्गमागादु। आगैयाल्, ‘उब नयीद’ ऎऩ्गिऱ इडत्तिल् इङ्गु कूऱप्पट्टुळ्ळ सूत्रत्ताल् आत्मनेबदप्रत्ययत्तै सॊल्लक्कूडादु।“सम्मानग ॥॥।” ऎऩ्गिऱ सूत्रत्तालेये प्रत्ययत्तै विधिक्क वेण्डुम्। अदऱ्कु अप्पॊऴुदु आचार्यगरणमे अर्थम्। उबनयऩ पूर्वकमाऩ अत्यायऩत्तिऩालऩ्ऱो उबनेदाविऩिडत्तिल् आचार्यत्वम् स्वीकरिक्कप्पडुगिऱदु। कस श्रीलाष्यम्। [त आबत्तिरूपमाऩ पलत्तुगगु कर्त्रुगामित्वम् काणप्पडुवदाल्। आदलाल्, अगर्त्रबिप्रा यार्त्तमाऩ ‘सम्मगानन’ ऎऩ्गिऱ सूत्रमाऩदु पलमात्रत्तुक्कु कर्त्रुसम्बन्दत् तैत्तडुप्पदऱ्काग। संस्कारत्तुडऩ् कूडिय अगनियाऩदु पलमादलाल् आदाऩञ्जॆय्बवऩिडत्तिल् व्यहितबलान्वयमिल्लै ऎऩ्ऱु केट्कप्पडुमेयागिल्,-अप्पडियाऩाल्, उबनयऩसंस् कारत्तुडऩ् कूडिऩमाणवगहित्तिये अव्यवहित माऩ पलमॆऩ्ऱु कर्त्रबिप्रायसूत् रत्तिऩालेये आत्मनेबदम् चित्तिप्पदाल् अगर्त्रबिप्रायसूत्रम् पयऩऱ्ऱदाग आगुम्। इव्वाऱागिल्,व्यवहितमो, अव्यवहितमो पलम् मात्रम् अगर्त्रबिप्राय सूत्रत्ताल् निवारणञ् जॆय्यप्पडुगिऱदु - ऎऩ्ऱालो, उबनयऩगर्त्तावुक्कु प्रव् रुत्तिये उबबऩ्ऩमागादु। एऩॆऩिल्, “प्रयोजऩ मनुत्तिच्य न मन्दोबि प्रवर्त् तदे’’ (अऱिविल् कुऱैवडैयवऩाग यिरुन्दालुम् ऒरुवऩुम् पलऩैक्करुदामल् कार्यङ् गळिल् प्रवर्त्तिक्कमाट्टाऩ्) ऎऩिल् -इप्पडियल्ल, उबनयऩबलम् माणवगऩैच्चार्न् दिरुन्दबोदिलुम् आचारियऩुक्कु तक्षिणै कॊडुक्कवेण्डियदॆऩ्गिऱ वेऱु विधियिऩाल् प्राप्तमाऩ तक्षिणारूपबलत्तिल् विरुप्पददिऩाल् प्रव्रुददिक्कु उबबत्ति वरुवदाल्। । इदऩाल् अगर्त्रबिप्रायसूत्रमाऩदु असादारणमाऩ पलसम्बन्दत्तिऩ् इऩ् मैयै विषयमागक्कॊण्डिरुप्पदाल्, मऱ्ऱॊऩ्ऱिऩाल् इडैयुऱ्ऱिराद क्रियाबलत् तिऱ्कु कर्त्रबिमदत्वन्दाऩ् कर्त्रबिप्रायत्वम्। अन्द कात्तावुक्कु अनबिमदमाग इरुत् तल्दाऩ् अगर्त्रबिप्रायत्वम् ऎऩ्बदु युक्तमऩ्ऱु, - क्रियाबलत्तुक्कु कर्त्रनबिमदत्वम् विरुत्तमादलाल्, आचार्य निष्पत्तिक्कु उपयोगियाऩ माणवगसंस्कारत्तुक्कु आचार्यानबिमदत्वम् पॊरुन्दादादलाल्। आगैयाल्, उबनयऩमाऩदु अत्ययऩञ् जॆय्यप्पोगिऱ माणवगऩुडैय सामीप्यमुगत्ताल् अत्याबऩाङ्गमऩ्ऱु। पिऩ्ऩैयो वॆऩ्ऱाल्, अत्ययऩाङ्गमे। अत्याबनविधियाऩदु अत्ययऩत्तै प्रयोगिक्किऱ तिल्लै। ‘अत्याबयेत्’ ऎऩ्गिऱ विधियोवॆऩ्ऱाल्, ‘त्वादसाहे प्रजागामम् (सन् ददियिल् विरुप्पमुळ्ळवऩै पऩ्ऩिरण्डु नाळ्गळाल् निऱैवेऱत्तक्क त्वादसाह मॆऩ्गिऱ यागविशेषत्ताल् यागम् सॆय्विक्कवेण्डुम्।) इदुमुदलिय विधिबोल् ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। ऎऩ्ऱालुम्, ‘प्रजागामम्, अन्नात्यगामम् (सन्ददियिल् अबिला षैयुळ्ळवऩ् अऩ्ऩम् मुदलियवऱ्ऱिल् आसैयुळ्ळवऩ्) ऎऩ्बदुबोल, प्रयोज्य कर्त्रुव्यापारमाग इरुक्किऱ अत्ययऩत्तिऱ्कु अदिगारिविशेषणमाऩ पलम् केट्क्कप् पडविल्लै। अप्पडियिरुन्दबोदिलुम् ‘स्वात्यायहित्ति।’ अदिगारिविशेषणमाग आगलाम्, स्वात्यायोत्येदव्य ऎऩ्ऱु स्वात्यायत्तिऱ्कु अत्ययऩसात्यत्वम् अऱियप्पडुवदाल्। ऎव्वाऱु ‘अगनीनाददीद’ ऎऩ्गिऱ इडत्तिल् अक्ऩिगळ् आदाऩत्ताल् सात्यङ्गळॆऩ्ऱु अऱियप्पडुवदाल् अग्निहित्तियाऩदु अदिगारिविशेषणमो अव् वाऱु। प्रयोज्यऩ् - एवल् सॆय्गिऱवऩ्। प्रयोजगऩ् - एवुगिऱवऩ्। प्रधानऩ्। अदिगारिविशेषणम् - कार्यत्तिल् प्रवृत्तिक्किऱ ऒरुवऩुडैय प्रवृत्तिक्कु मुक्यसादनमागवुम्, एऱ्कऩवे चित्तमागवुम् इरुक्किऱ ऒरु धर्मम् ‘ज्योदिष्टो मेन स्वर्गामो यजेद’ ऎऩ्गिऱ इडत्तिल् यागम् सॆय्बवऩाऩ अदिगारियिडमिरुक्कुम् स्वर्गामऩै अदिगारिविशेषणम्। अदिगारिविशेषणम् ऎऩ्बदु मुन्दिये हित्तमाद लाल् विसेष्यमागादु। $‘स्वात्यायो अत्येदव्य:’ ऎऩ्गिऱ विधियिऩाल् स्वयादायसप्तवाच्यमाऩ अत्ययनम् विधिक्कप्पट्टिरुप्पदाल् अत्ययनविषयत्तिल् इदु स्वविधि।प्रकाशिगै] श्रीलाष्यम्। करु अत्ययऩम् स्वदिप्रयुक्तमागिल् अऩुष्टाऩञ्जॆय्बवर्गळे इल्लामल्बोगुम् ऎऩ्ऱु सॊल्लक्कूडादु। अऱिविल् सिऱन्द अत्येदाक्कळ् इरुक्किऱार्गळऩ्ऱो!अव्वण् णम् भगवाऩ् आबस्तम्बर् कूऱियिरुक्किऱार्। “तस्मिन्नबिजनवित्यासमुदेदम् समाहितम् संस्कर्त्तारमीप्सेत्’ (अन्द उबनयऩ विषयत्तिल् नल्लवंसम्, विद्यै इवैगळोडु कूडियिरुप्पवऩुम् वॆळि इन्द्रियङ्गळैयुम्, मऩ इन्द्रियत्तैयुम्, ऒडुक्किऩवऩुमाऩ ऒरुउत्तम अन्दणऩै संस्कर्त्तावाग अडैय विरुम्बवेण्डुम्)। अवर्गळ् विषयत्तिल् परविधिप्रयुक्तत्वम् सॊल्लप्पट्टाल् अत्ययऩम् उबबऩ्ऩमागादु। अप्रबुत्तविषयत् तिलोवॆऩ्ऱाल्, स्वतन्त्रमाऩ अत्ययऩविधिक्कु माणवगऩ् विषयम् - ऎऩ्बदै अऱिन्दु हितत्तै विरुम्बुगिऱवर्गळ् माणवगऩुक्कु अत्ययनम् मुदलियवऱ्ऱैच्चॆय् विक्किऩ्ऱऩर्। आगैयाल्, प्रबुत्तर्गळ्, अप्रबुत्तर्गळ् - विषयत्तिलुम् अत्ययनत्तिऱ्कु स्वविधिप्रयुक्तत्वम् युक्तम्। परविधिप्रयुक्तत्वम् सॊऩ्ऩाल् नित्यमाऩ अत्ययऩत्तिऱ्कु काम्यविधिप्रयुक्त्वम् एऱ्पडुम्। अदऩाल् अऩुष्टाऩनियमम् उण्डागादु,- आचार्यगत् तिल् विरुप्पमुळ्ळवऩऩ्ऱो अत्याबगऩ्; अवऩुक्कु आचार्यगत्तिल् विरुप्पमिल्लाविट् टाल् अत्ययऩम् हित्तियामल् पोवदाल्। अत्याबगर्गळ् एराळमागयिरुप्पदाल् अत्य यऩम् हित्तिक्किऱदु ऎऩिल् -अल्ल, अत्याबगर्गळैविड अत्ययऩञ्जॆय्बवर्गळे अदिगमायिरुप्पदागक्काणप्पडुवदाल्। आदागमाऩदु मेलेयुळ्ळ करदुविधिप्रयुक्तमाग इरुन्द पोदिलुङ्गूड काम्यविधिमात्रप्रयुत्तमल्ल, वचन्दे वचन्दे ज्योदिषाय जेद- यावज्जीवमक्निहोत्रम् जुहोदि’ (ऒव्वॊरु वचन्दगालत्तिलुम् जोदिष् टोमत्तिऩाल् तेवतारादऩम् सॆय्यवेण्डुम्। उयिरुळ्ळवरैयिल् अग्निहोत्रम् सॆय्यवेण्डुम्) ऎऩ्गिऱ नित्यविधि इरुप्पदिऩाल्। इदु मुदलाऩदु इङ्गे अऩुसन् दिक्कत्तक्कदु। आगैयाल्, ऎव्वाऱु अर्थम् उरैक्कप्पट्टदो अदुदाऩ् पॊरुत्त मुळ्ळदु। हाषम्:- ऩव स्नानहूद स्तावार् निषागऱाणॊवॆ तवॆषविषावारॆरवनीदस् वदनियविेयॆषय कस सूवाऩॊवारणानवारण। २ यार याय नदवऱग तॆ तवदद तॆ कयाय न्दु षायाय्ससार; हा यायॊयॊदव ८ उदि वायनाय्स् काबूवावमगास सहारॊ हि नाग काळादायॊमल् तागाण य८काजजॊक्षरव्वाषारुवदीषयत्तूाय नाववॊ यिाजवाऴि ना वरवॆणावि तदूायनगूाऩ इव्वण्णमाग नऱ्कुलत्तिलुदित्तवऩुम्, नल्लॊऴुक्कत् तिल्निलैबॆऱ्ऱवऩुम्, आत्मगुणङ्गळुळ्ळवऩुम्, वेदार्त्तङ्गळै अऱिन्दिरुप्पवऩुमाऩ आचार्यऩाल् उबनयऩम् पण्णप्पट्टु व्रदनियमविशेषङ्गळोडुम् कूडिऩ माणवगऩुक्कु आचार् योच्चारणा नूच्चारणरूपमाऩ अत्ययऩमाऩदु अक्षररासि क्रहणत्तै पलमागक्कॊण्डदॆऩ्ऱु अऱियप्पडुगिऱदु। कासु श्रीलाष्यम्। म [त अत्यय नमुम् स्वात्यायमॆऩ्ऱु सॊल्लप्पडुगिऱ (वेदत्तिऱ्कु) संस्कारम्; स्वात्यायम् अत्ययऩम सॆय्यत्तक्कदॆऩ्गिऱ (विधियिऩाल्) स्वात्यायत्तिऱ्कु कर्मत्वम् अऱियप्पडुगिऱदु। संस्कारमोवॆऩ्ऱाल् कार्यविशेषत्तिल् योक्यदैयै उण्डुबण्णुदल्। स्वात्यायत्तिऱ्कु संस्करिक्कप्पडत्तक्क तऩ्मै पॊरुत्तमुळ्ळदु,- धर्मम्, अर्थम्,कामम्,मोक्षम् ऎऩ्गिऱ नाऩ्गु पुरुषार्त्तङ्गळैयुम् अवैगळिऩ् सादऩङ्गळै युम् अऱिविप्पदिऩालुम् जपम् मुदलियदाल् स्वरूपत्तालुम अवै कळुक्कु सादऩमाग इरुप्पदालुम्। च्रुदप्रकाशिगै :- अङ्गविधियुडऩ् कूडिऩ प्रदाऩविधियिऩाल् अङ्गस्वरूपमुम्, अङ्गिस्वरूपमुम् ऎव्वाऱु अऱियप्पट्टदाग आयिऱ्ऱॆऩ्ऱाल्, ‘ऎवम्’ ऎऩत्तॊडङ्गिच्चॊल्लुगिऱार्। इव्वण्णम् अङ्गविधिगळोडुगूड प्रदाऩविधियाऩदु निरूपिक्कप्पट्टदालॆऩ्ऱु अर्थम्। ‘सत्सन्धान’ ऎऩ्बदाल् ‘अन्द उबनयनविषयत्तिल् नल्ल ‘वंसम्, विद्यै’ ऎऩ्गिऱ आबस्तम्बरुडैय वसऩत्तिऩ् अर्थमाऩदु अनुसन्दिक्कप्पट्टदु। आत्म कुणङ्गळ्,-क्रोदमिऩ्मै मुदलियवैगळ्। इदऩाल् ‘समाहित’ सप्तत्तिऩुडैय अर्थम् कूऱप्पट्टदु। ‘वेदवित्’ ऎऩ्गिऱ सप्तत्ताल् ‘वित्यासमुदेद ऎऩ्गिऱ सप्तत्तिऩुडैय अत्तम् सॊल्लप्पट्टदु। ‘वेनविदा सार्योबनीदस्य’ आचार्य विशेषणमाऩदु उबनयऩत्तिऩ् वायिलाग माणवगऩुक्कागच्चॊल्लप्पट्टिरुक्किऱदु। उबनयऩम् अत्याबऩाङ्गमाग आगुम्बॊऴुदु * माणवगविशेषणम् ऎव्वाऱु आचार् यार्त्तमाग आगिऱदो, अव्वाऱु - ऎऩ्ऱु करुत्तु। ‘वादनियमविशेषयुक्तस्य’ व्रदनियमविशेषम् पोल् आचार्यविशेषणमुम् माणवगार्त्तमॆऩ्ऱु करुत्तु। ‘उच्चरिक्कप्पट्ट आचार्यऩुडैय सॊऱ्कळै अऩुसरित्तु शिष्यऩ् अच्चॊऱ्कळै उच् चरिक्कवेण्डुम्’ ऎऩ्ऱदऩाल् परतन्त्रोच्चारणरूपत्वम् काट्टप्पट्टदु। रासिक्रहणबलम्’ ऎऩ्गिऱ पदमाऩदु अडिक्कडि आव्रुददि सॆय्यत्तक्कदॆऩ्गिऱ अर्थत्तिऱ्कुम् आक्षेपगमॆऩ्बदैक्काट्टुगिऱाा। ऎप्पडि ‘व्रीहीनवहन्दि’ (नॆल्लुगळैक्कुत्तुगिऱाऩ्) ऎऩ्गिऱविडत्तिल् त्रुष्टबलत्तिल् लेसङ्गूड विडत् तगाददु पऱ्ऱि कुत्तुदलाऩदु उमि पोगिऱ वरैयिल् ऎऩ्बदु सॊल्लप्पडाम लिरुन्दबोदिलुम्, आवृत्तिचित्तमाग इरुक्किऱदो, अप्पडिये इव्विडत्तिलुम् सामर्त्यत्तिऩाल् आवृत्ति चित्तिक्किऱदु - त्रुष्टप्रयोजनत्तै विडामले नियमम् विधिक्कत्तक्कदाग इरुप्पदाल् “आचार्योच्चारणादूच्चारणम्’ ऎऩ्ऱ तऩालुम्, ‘वेदविदाचार्योबनीदस्य’ ऎऩ्ऱदऩालुम् अत्ययऩम् अत्याबयिदावै ऎदिर्बार्त्तिरुप्पदऩाल् अदऱ्कु परतन्त्रोच्चारणरूपत्वमुम्, स्वविधिप्रयुदत्व मुम्, उयनयऩाङ्गत्वमुम् उरैक्कप्पट्टदु। ‘आचार्योच्चारणानूच्चारणम् अक्षा रासिक्रहणबलम्’ ऎऩ्गिऱ पदङ्गळाल् अत्ययऩम् ऎन्द स्वरूपमुळ्ळदु ऎऩ्गिऱ माणवगविशेषणम् - व्रदनियमाऩुष्टऩम् मुदलियदु। अक्षर आचार्यविशेषणम् - सत्सन्धानप्रसूदि, सदासारनिष्टै, आ म कुण पूरत्ति मुदलियदु। प्रकाशिगै।) श्रीलाष्यम्। कऎ आगाङ्ग्षै तणिक्कप्पट्टदु। ‘वेदविदाचार्योबनीदस्य’ ‘व्रदनियमविशेष युक्तस्य’ ऎऩ्गिऱ पदङ्गळाल् ऎव्वाऱु सॆय्यत्तक्कदु ऎऩ्गिऱ अपेक्षै पूर्त्तिसॆय् यप्पडदु। ‘अक्षररासिक्रहणबलम्’ ऎऩ्ऱदऩाल् स्वात्यायत्तै क्रहिप्पदिल् विरुप्पत्तोडु कूडियिरुत्तल् अत्ययऩादिगारिविशेषणमॆऩ्ऱुम् सूसिप्पिक्कप् पट्टदु। “सक्तून् जुहोदि’ (मावुगळै होमञ् जॆय्गिऱाऩ्) ऎऩ्गिऱ इडत्तिल् पुरुषऩ् सक्तुहोमत्तालुण्डाऩ अत्रुष्टत्तै अडैयत्तक्कवऩाग इरुप्पदाल्, सक्तुहोमम् ऎव्वाऱु पुरुषसंस्कारमो, अव्वाऱे अत्ययऩम् पुरुष ऩुक्कु संस्कारमागिल्, इदऱ्कु अक्षररासिक्रहणबलत्वम् हित्तियादु। आपूर्व वहित्तियै पलमागक्कॊण्डिरुप्पदाल् स्वात्यायचित्तियाऩदु पलमागादु। अदऩाल्, अक्षररासिक्रहणम् पलमिल्लामल् पोवदाल् आवृत्ति एऱ्पडाददुबऱ्ऱि अत्ययऩ माऩदु ऒरु तडवै उच्चारणरूपमागवे आय्विडुमॆऩ्ऱु सन्देगित्तु ‘अत्य यऩञ्ज’ ऎऩ्ऱु कूऱुगिऱार्। उबनयऩाङ्गत्वम् पोलवुम्, स्वविधिप्रयुक्तत्वम् पोलवुम्, इदुवुम् उबबात्तिक्कत्तक्कदॆऩ्ऱु पॊरुळ्। “स्वात्यायसंस्कार:’ सक्तुहो मम् अपूर्वत्तै विषयमागक्कॊण्डिरुप्पदाल् ऎव्वाऱु पुरुषसंस्कगारमो अव्वाऱाग इदु पुरुषसंस्कारमल्लवॆऩ्ऱु पॊरुळ्। एऩॆऩिल्, “स्वादियाय्” ऎऩ्ऱु सॊल्लुगिऱार्। तव्यप्रत्ययत्ताल् कर्मत्वम् अऱियप्पडुगिऱदु। स्वात्यायत्तुक्कु कर्मत्वमे तविर्त्तु, पुरुषऩुक्कु कर्मत्वमिल्लै। कर्त्ताविऩुडैय क्रियैयिऩाल् अडैवदऱ्कु इष्टदममाग इरुप्पदल्लवो कर्मा आदलाल्, अत्ययऩंस्वात्या यत्तिक्कु संस्कारम्, पुरुषऩुक्कु इल्लैयॆऩ्ऱु पॊरुळ्। क्रियैयिऩाल् निष्पात्यमाऩ वस्तु मुदलिवऱ्ऱुक्कुम् पॊदुवाऩ कर्मत्वमाऩदु ऎव्वाऱु संस्कार्यत्वत्तिल् हेतुवागक्कूऱप्पडुगिऱदु - ऎऩ्ऱु केळ्विवर, अदऱ् काग, निर्वर्त्यत्वविकार्यत्वानुप्पत्तियै ऎण्णि ‘स्वात्यायस्य’ ऎऩ्ऱु मऱुबडि युम् सॊऩ्ऩदु। वस्तुसामर्त्यत्तुडऩ् कूडिय कर्मत्वज्ञाऩम् संस्कार्यत् वत्तिल् हेतुवॆऩ्ऱु करुत्तु। वेऱु पलम् सम्बविक्किऱदाग इरुक्क, प्राप्यत्वमात् रत्तिल् पायवसानमुम् तगाददु। कर्मत्वमात्रम् अऱियप्पडुवदिऩाल् संस्कार्यत्वमेऱ्पडुमागिल् “सक्तूऩ् जू ोदि, सुवर्णम् पार्यम्’’ ऎऩ्गिऱ इडङ्गळिल् सक्तु, स्वर्णम् इव्विरण्डुक् कुम् संस्कारयत्वमिल्लैये-ऎऩ्ऱु, शङ्कैवर, संस्कारस्वरूपत्तै सोदिक्किऱार्। ‘संस्कारो नामहि’ ऎऩ्ऱु। ‘हि,नाम’इन्द इरण्डु पदङ्गळालुम् प्रसिद्धियुम्, प्रदि योगियिऩ् अङ्गीकारमुम् सूसिप्पिक्कप्पडुगिऱदु। अल्लदु, अबिसऎऩ्गिऱ अव्ययम्बोल्, अनेकाव्ययङ्गळुक्कु तुल्यरूपमुळ्ळ ऒरु सप्तमागवुम् कॊळ्ळलाम्। ऎऩ्ऱालुम्, इरुक् किऱ स्वबावत्तुक्कु मेऩ्मै उण्डुबण्णुदल् संस्कारमॆऩ्ऱु सॆऩ्ऱगालत् तुक्कुम्, वरुङ्गालत्तुक्कुम् उबबोगियाऩ, संस्कारानुरूपमाऩ अनुगदलक्षणम्; आयि ऩुम्, स्वात्यायत्तिऱगु पूदगालोपयोगम् सम्बवियामैयाल् वरुङ्गालत्तुक्कु उपयोगप्पडक्कूडिय संस्कारलक्षणम् इङ्गु कूऱप्पट्टदु। संस्कारलक्षणम् उब पऩ्ऩमागायैाल्, ‘सक्तून् जूहोदि ‘इदु मुदलिय इडङ्गळिल् प्रत्ययस्वारस्यत् तालऱियप्पट्ट कर्मत्वर् पक्ऩम् - ऎऩ्ऱु करुत्तु। इन्द इडत्तिलोवॆऩ्ऱाल्, अव् वाऱु अनुप्पऩ्ऩमागादु ऎऩ्ऱु ‘संस्कारियत्वंस’ ऎऩच्चॊल्लुगिऱार्। कैयिऩ् निवर्त्तियैक्काट्टुगिऱदु। ऎन्दक्कारणत्तालॆऩ्ऱाल्,सॊल्लुगिऱार्।धर्मार्त्त’ सगारम् सङ् सुअ ऎऩ्ऱु। श्रीलाष्यम्। [त पुरु ‘पुरुषार्त्तसदुष्टयदत्सादन ऎऩ्बदिऩाल् मुऩ्सॊल्लप्पट्टुळ्ळ कूडिय अर्थत्तैत्तॆरि व्याक्येयत्तिऩ् ऐक्यत्तिऱ्काग प्रयोजऩत्तुडऩ् वित्तल् ऎऩ्बदु अनुगदमॆऩ्ऱु काट्टप्पट्टदाग आगिऱदु-अल्लदु, पुरुषार्त्त परत्वम् अनुगदमाऩदु। धर्मम् मुदलियवऱ्ऱिलो पुरुषार्त्तत्वम् अनुगदमायुळ्ळदु; इष्टम्, अदऩ् सादऩम्-इरण्डुम् पुरुषार्त्तमादलाल्। अर्थगामङ्गळिलुम्, अवैगळिऩ् उपायङ्गळिलुम् सिलदु लोकचित्तङ्गळ्; आयिऩुम्, कुबेरऩ्, इन्द्रऩ् मुदलाऩवर्गळुडैय ऐश्वर्यरूपमुम्, मिक्क मेऩ्मै वाय्न्दिरुक्किऱ अर्थगामङ् गळुम्, अवैगळिऩ् सादनङ्गळुम्, लोकचित्तमाऩ पसुबुत्रान्नादिगळ् १ सित्रै-मुद लियदाल् सात्यङ्गळ् ऎऩ्बदुम् लॆप्रमणा कोसरमादलाल्, नाऩ्गु षार्त्तङ्गळुम् वेदवेत्यङ्गळॆऩ्ऱु सॊऩ्ऩदु पॊरुत्तमुळळदे। ‘अवबोदिद वत्ताल्’ अऩुष्टाऩत्तिऱ्कु उपयोगमाऩ ज्ञाऩत्तै उण्डु पण्णुवदालॆऩ्ऱु करुददु। अर्थत्तै अऱिविक्कुन्दऩ्मैयाऩदु ‘हुम्’ मुदलिय मन्त्रसास् तिरत्तिलुळ्ळ पीजाक्षरङ्गळुक्कु इल्लामैयाल् अव्याप्तिदोषम् वर, अदै ‘जपादिना’ ऎऩ्बदाल् परिहरिक्किऱार्। ‘स्वरुबेऩा’ अर्थज्ञाऩम्, अनुष् टाऩम् इरण्डुम् इल्लाविडिऩुम् जपिक्कप्पडुगिऱ अक्षरमात्रत्तिऩाले कूड ऎऩ्ऱु पॊरुळ्। आदिसप्तत्तिऩाल् अत्याबऩम् क्रहिक्कत्तक्कदु। अऩुष्टाऩत्तिऱ्कु अनुगुणमाऩ ज्ञाऩमुम्, जपम् मुदलियदुम् अत्ययऩत्तिऩाल् संस्करिक्कप्पट्ट स्वात्यायत्तिऩालेये ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। अऩ्ऱिक्के, पुरुषार्त् तङ्गळ्, अवैगळिऩ् सादऩङ्गळ् - इवैगळैत्तॆरिवित्तलोडु अवैगळुक्कु साद नत्वमॆऩ्गिऱ अर्थमुम् सप्तत्ताल् सेर्त्तुक्कॊळ्ळप्पडुगिऱदु। अवैगळुक्कु सादऩमाग इरुत्तलुम् इरण्डु प्रकारमाग। अदावदु, जपम् मुदलियवऱ्ऱालुम्, मऱक् कामल् उळ्ळत्तिल् तरिक्कप्पडुगिऱ स्वरूपत्तालुमॆऩ्ऱु। आगैयाल्, मत्तियिल् समुच् चयंसॆय्दुगॊळ्ळत्तक्क अर्थत्तै समुच्चयिप्पदिल् करुत्तुळ्ळदु ‘पि’ सप्तम्। इव्वण्णमाग नियमविधिदवमुम् उबबादिक्कप्पट्टदाग आगिऱदु। हाषयऴ: वळव व वये य नवियि ेवग निय व क्षररायिरु हणादु वयबूवस्ति कूयायनदर्हीदस्य वायलय स लावत् वूयॊजनवडिय पाववॊयिक्षाय पू नागिऱरहीदाग वायलायाडिवनि सय २ जा नानु वूयॊज नवदा यानावाददॊ उJषा त्तूाव्कार विष निणबूयमरुवॆडिवाग विवारवगसावणॆ कूयीत् वॆ ेवरष: सयजॆव वूवदबूदॆ। इव्वण्णमाग अत्ययऩविधियाऩदु नियमत्तोडु *मक्रत्म् पोल पर्यव कूडिऩ अक्षररासिक्रहणमात्रत्तिल् सित्रा - ओर् काम्ययागम्। मन्त्रम् पोल - अत्ययऩोबगारगमाऩ सन्नोमित्र: इदु मुदलिय मन्त्रम् पोल। प्रकाशिगै।] श्रीलाष्यम्। अत्ययऩत्तिऩाल् सूगू पॆऱ्ऱुक्कॊळ्ळप्पट्ट साऩमडैगिऱदु। वेदत्तुक्कु स्वबावत्तिऩालेये प्रयोजऩङ्गळुळ्ळ अर्त् तङ्गळैत्तॆरिविक्किऱ तऩ्मै काणप्पडुवदाल्, क्रहिक्कप्पट्ट वेदत्ताल् अऱियप्पडुगिऱ प्रयोजनङ्गळुळ्ळ अर्थङ्गळै मेलॆऴक्कण्डु अवैगळिऩ् स्वरूपस्वबावविशेषनिर्णयङ् गाण्ड वेदवाक्यविसाररूपमाऩ मीमांसै यैक्केट्टुणर्वदिल्, वेदात्ययऩञ्जॆय्द पुरुषऩ् ता वे प्रवृत्तिक्किऱाऩ्। कळै पलमागक् च्रुदप्रकाशिगै:- अर्थज्ञाऩबायन्दत्वम् सप्तस्वारस्यत्ताल् एऱ्ऱुक्कॊळ्ळप्पडुगिऱदा? अल् लदु, अर्थम् पॊरुन्दामल् पोवदिऩाला?- ऎऩ्ऱु विकल्पत्तै अबिप्रायप्पट्टु अवऱ्ऱुळ् सप्तस्वारस्यत्तैप्पऱ्ऱि पदिल् सॊल्लप्पोगिऱवराग अत्ययऩविधि निरूपणत्तै उबसम्हरिक्किऱार्। ‘एवम्’ ऎऩ्ऱु ‘मन्त्रवत्’ ऎऩ्ऱु तऩित्तु निर्देश माऩदु, व्रदत्तुक्कु उळ्बट्टो, उळ्बडामलो अत्ययऩत्तुक्कु उपकारमाऩ मन्त्र यॆऩ्गिऱ अबिप्रायमुळ्ळदु। ‘सन्नोमित्र:’ तु मुदलाऩ मन्त्रङ्गळुक्कु व्रदानु प्रवेशमिल्लामल् कूड जपमात्रत्ता उपकारत्वमिरुक्किऱदऩ्ऱो! कळ् नियमङ् मुऩ् सॊल्ललप्पट्टवैगळ्। अऩ्ऱिक्के, ऎव्वाऱु सिऱुवऩुक्कु उबनायऩ कालत्तिलुम्, सन्द्योबासऩम् मुदलिय कर्माक्कळै अऩुष्टिक्कुम् कालत्तिलुम् विधिक् कप्पडुगिऱ उच्चारणमाऩदु नियमत्तुडऩ् कूडिऩ अक्षरबडनमात्रमे ऒऴिय अर्थ ज्ञाऩसम्बादऩमिल्लैयो अदुबोल; पालगर्गळुक्कु मुदलिल् मन्त्रार्त्तङ्गळै अऱिवदु सम्बविक्कादऩ्ऱो! अक्षररासिक्रहण - नियमऩत्तुडऩ् कूडिऩ वेदाक्षरङ्गळिऩ् उच्चारणमे अत्ययऩ सप्तत्तिऱ्कु मुक्यमाऩ अर्थम्,- “वेदानाम् किञ्जिददीत्य ब्राह्मण: वगाम् सागामदीत्य श्रोत्रिय: अङ्गात्यायी अनूसान: कल्पादयायी रिषि: कल्पसूत्रप्र वसऩात्यायी प्रूण:” (वेदङ्गळिल् अल्बबागत्तै अत्ययऩम् सॆय्दवऩ् ‘प्राह् मणऩ्’, ऒरुसागैयै अत्ययऩम् सॆय्दवऩ् ‘श्रोत्रियऩ्’, अङ्गङ्गळै अत्ययऩम् सॆय्दवऩ् ‘असानऩ्’, कल्पत्तै अत्ययऩम् सॆय्दवऩ् ‘रिषि’, कल्पसूत्रप्रव सऩङ्गळै अत्ययऩम् सॆय्दवऩ् ‘प्रुणऩ्’, ऎऩ्ऱु,)इदुमुदलाऩ प्रयोगमिरुप्पदाल्। तऩ्ऩुडैय सागैयिऩ् ऒरुबागत्तै अत्ययऩम् सॆय्दवऩुक्कु अर्थज्ञाऩम् सम् पविक्कादऩ्ऱो ; अङ्गात्ययऩत्तैत्तऩित्तु ऎडुत्तिरुप्पदाल्, अदु इल्लाविट्टाल् अर्थज्ञाऩत्तिऱ्कु प्रसङ्गमिल्लामैयाल्। स्वात्यायसप्तमुम् अर्थज्ञाऩत्तै उणर्त्तादु। तऩ् सागैयै मट्टुम् सॊल्लुगिऱदादलाल् अत्ययऩकर्मत्वम् स्वात् यायत्तिऱ्के तगुन्ददु; अर्थज्ञाऩत्तुप्पॊरुन्दादु,- अत्ययऩत्तुक्कु योजऩागाङ्ग्षै उण्डागुङ्गाल्, त्रुष्टप्रयोजऩम् सम्बविप्पदाग इरुक्क, अत् रुष्टप्रयोजऩकल्पऩम् तगादादलाल्। अक्षरक्ाहणमे अदिल् तोऱ्ऱुव तालुम्, “हुम्” मुदलियवऱ्ऱिल् अनुगदमायिरुप्पदालुम्, अदै स्वीकरिप्पदे युक्त माम्। विलगियिरुप्पदालुम्, ऎल्लाविडत्तिलुम् इल्लामैयालुम् अर्थज्ञाऩबर्यन् दत्वम् कूडादॆऩ्ऱु अबिप्रायम्। ऒरुदडवै उच्चरिप्पदै अळवागक्कॊण्डिरुक् प्रऎय श्रीलाष्यम्। त कुम् तऩ्मैयै व्यावरुत्तिप्पदऱ्काग अक्षरक्रहणत्तिल् प्रयवसाऩम कूऱप् पट्टदु। “मात्रच्’ प्रत्यददाल् विधिव्यापारत्तिऱ्कु अरत्तज्ञाऩ पर्यन्तदवत्तै विलक् किऩबडि। “पायवस्ति’ ऎप्पडि ‘अक्नीनाददीद’ ऎऩ्गिऱ वागयम् आदाऩमात्रबरमो मेलेयुळ्ळ क्रदुविनियोगपर्यन्तमागादो, ऎव्वाऱु, “कारीर्या व्रुष्टिगामो य जेद’ (मऴैवेणुमॆऩ्गिऱ ऎण्णमुळ्ळवऩ् कारीरियागत्ताल् तेवदैगळै तृप्ति सॆय्विक्क वेण्डुम्।) ऎऩ्गिऱ वाक्यम् व्रुष्टिचित्तिपर्यन्त कर्मविशेषबरमो, व्रुष्टिक्कु मेल्बट्टुळ्ळ पलचित्तियिऩ् उपयोगत्तै प्रदऩमागक्कॊळ्ळादो, अव्वाऱाग ऎऩ्ऱु करुत्तु। इव्वण्णमाग सप्तस्वारस्यत्तिऩाल् अर्थज्ञाऩबायन्दत्वम् निरहिक्कप् पट्टदु। पिऱगु अर्थानुबबत्तियैप्परिहरिक्किऱा। अनुबबददिशङ्कै मूऩ्ऱु विद माग उळ्ळदु। अन्द शङ्कैयिऩ् विदङ्गळावऩ:- क विधियाऩदु अक्षरक्रहणमात्रबरमायिरुक्कुम् पक्षत्तिल् क्रहणत्तुक्कु शेषमाग विनियोगिक्कप्पट्टिरुक्किऱ स्वाददिऱ्कु अत्तबरत्वत्तिल् प्रमाण मिल्लामैयाल् अविवक्षिदार्त्तत्वम् एऱ्पडुम्; उ। १२। मीमांसैक्कु प्रवर्त्तगमिल्लामैयाल् अनारम्बणीयत्वम् एऱ्पडुम्; अक्षरङ्गळै मात्रम् क्रहिप्पदॆऩ्बदु तुक्करूपमादलाल् विधिक्कु प्रयो जऩबायवसाऩम् इल्लामल् पोगवेण्डियदाग वरुम्- ऎऩ्ऱु। इन्द मूऩ्ऱु शङ्कैगळिऩ् निरागरणत्तै मुऩ्ऩिट्टु अत्ययऩविधिक्कु अर्थ ज्ञाऩपर्यन्तत्वत्तैयुम्, अदै निमित्तमागक्कॊण्ड प्रह्मविसाराऩारम्बशङ्कै यैयुम् निरागरित्तुक्कॊण्डु वेदमॆऩ्गिऱ ऒरु प्रबन्धत्तुक्कु व्याक्याऩरूपमाग इरुप्पदाल् कामप्रह्मविसारङ्गळिरण्डुक्कुम् ऐगशास्त्र्यत्तैयुम् काण्बिक्किऱार्- ‘अत्ययनगिरुहीदस्य’ ऎऩ्बदाल्। इन्द इडत्तिल् अङ्गङ्गळुडऩ् कूडिऩ अत्ययऩम् विवक्षिक्कप्पट्टिरुक्किऱदु, अदीदसाङ्गवेदात्ययनात्’ ऎऩ्ऱुम् ‘ननु स साङ्गवेदात्ययनात्’ ऎऩ्ऱुमिरुक्किऱ मुऩ्बिऩ् क्रन्दङ्गळुडैय ऒऱ्ऱुमैयिऩाल्। अदऩालऩ्ऱो प्रयोजऩमुळ्ळ अर्थत्तिऱ्कु आबादप्रदीदि चित्तिक्किऱदु। अर्थङ्गळ् - यज्ञम्,उपासऩम्, मुद लियवै। अवैगळ् स्वर्गम्, मोक्षम मुदलियवैगळै प्ायोजऩमायुळ्ळवै। प्रयोजऩमुळ्ळ अर्थमॆऩ्गिऱ सप्तत्ताल्, काक्कैयिऩ् पऱ्कळैप्पोल, परीक्षै सॆय्यत्तगादवैगळ् ऎऩ्गिऱ शङ्कैयाऩदु निरागरिक्कप्पट्टदु। “प्रयोजनवदर्त्तावबेर्दित्वदर्शनात्” इदऩाल् विधिक्कु परम्बरैयाग पुरुषार्त्तत्तिल् पायवसाऩम् सॊल्लप्पट्टदाग आगिऱदु। अत्ययऩत्तिऱ्कु नेराऩ प्रयोजऩम् अक्षरासिक्रहणम् ऎऩ्ऱु सॊल्लप्पट्टदु, अत्ययऩगृहीतस्य ऎऩ्गिऱ पदत्ताल् इदु पॊरुळ्-विधिक्कु नेराग पुरुषात्तबायवसाऩम् विवक्षिक् कप्पट्टदा? अल्लदु, परम्बरैयागवा? अत्त ज्ञाऩबायन्दत्वम् सॊऩ्ऩबोदि लुङ्गूड, विधिक्कु नेराग प्रयोजऩबायवसाऩम् पॊरुन्दादु,– अनुष्टाऩत् तैयुम्, अबूावत्तैयुम्, इडैयिट्टु स्वागमे प्रयोजऩमाग इरुप्पदालुम्, अदय यऩविधिक्कु स्वर्गबायन्दत्वम् ऒप्पुक्कॊळ्ळप्पडामैयालुम्। परम्बरैयिऩाल् पुरु षार्त्तबायवसाऩम ऎऩ्ऱु सॊऩ्ऩालो अदु ऎङ्गळ् पक्षत्तिलुमसम्बविक्किऱदु। ऎऩ्ऱु। प्रकाशिगै।] श्रीलाष्यम्। ऎग ‘स्वबावन’ सप्तत्तिऱ्कु अर्थत्तै अऱिविक्किऱ सक्ति स्वबावत्तालॆऩ्ऱु पॊरुळ्। व्युत्पऩ्ऩबदबदार्त्तङ्गळैक्कुऱित्तु सप्तत्तुक्कु अर्थत्तै उणर्त् तुम् तऩ्मैयाऩदु स्वबावहित्तमॆऩ्बदु उलगत्तिल् प्रसिद्धम्। एवगारमाऩदु विधियिऩ् अपेक्षै वेण्डामैयैक्काट्टुगिऱदु। वेऱु अर्थत्तिल् प्रयोगिप्पदु सप्तत्तुक्कु स्वबावहित्तमाऩ अर्थबरत्वत्तै विलक्कादु, जपविधिबोल। पिऱरुक्कु यागम् सॆय्वित्तालुम्, अल्लदु, प्रदिक्रहम् सॆय्दालुम् अन्द पाबनिवृत्तियिऩ् पॊरुट्टु उबवासमिरुन्दु मूऩ्ऱु तडवै तऩ्वेदत्तै अत्ययऩम् सॆय्यवेण् डुम्; अल्लदु, मूऩ्ऱु नाळ् कायत्रीजपम् सॆय्यवेण्डुम्; वेदत्तैये नित्यम् जपिक्कवेण्डुम् - इदु मुदलाऩ विधियाऩदु वेदत्तिऩुडैय अर्थबरत्वत्तैत् तडैसॆय्यादु। अत्ययऩम् सॆय्यप्पट्ट वेदम् ताऩागवे अर्थत्तै उणर्त्तुमेयाऩाल् मीमांसैयाल् यादुबयऩ् ऎऩिल्, कूऱुगिऱार् ‘गृहीतान्’ ऎऩ्ऱु। ‘गृहीतात्’ क्र हिक्कप्पट्ट मात्रत्तिऩाले; अत्ययऩत्तिऩाल् क्रहिक्कप्पट्टिरुक्किऱ ऎऩ्ऱु सॊल्लि यिरुप्पदाल्। अदऩाल्, मीमांसै ऎऩ्गिऱ इदिगर्त्व्यदैयिऩ् इऩ्मै विवक्षिक्कप्पट् टदु। आबादप्रदीदियाऩदु संसयविबर्यङ्गळैप् पॊदिन्दु कॊण्डिरुक्कुमादलाल् अवैगळैप् परिहरिप्पदऱ्काग मीमांसै ऎऩ्ऱु करुत्तु। ‘अत्ययदगृहीतस्य’ इदु मुदलियदिऩाल् वेदत्तिऱ्कु पोदगत्वस्वबावुम् सॊल्लप्पट्टदु। अङ्गु प्रयोज ऩवदर्त्त सप्तमाऩदु परम्बरैयाग पुरुषार्त्तत्तिल् पायवसाऩत्तैत्तॆरिविप् पदऱ्काग। मेले अदऱ्कुक्कारणमाऩ आबादप्रदीदियै उण्डुबण्णुदलॆऩ्गिऱ तऩ्मैयाऩदु सहगारिगळिऩ् इऩ्मैयाल् उण्डावदुबऱ्ऱि पौनरुक्त्यदोष मिल्लै। कूड वेदत्तुक्कु आबादप्रदीदियै उण्डुबण्णुवदु स्वबावमाग माट्टादे, प्र मैयै उण्डुबण्णुवदे स्वबावमादलाल्। मीमांसैयागिऱ परिगरमिल्लादबोदु अन्द वेदम् प्रमैयै उण्डुबण्णमाट्टादॆऩ्ऱु सॊल्लुवदु श्रुतियिऩु टैय प्रमिदिजऩगत्वस्वबावत्तिऱ्कु विरोदियऩ्ऱु। ऎप्पडि सूर्यप्रकाशम् मुदलाऩ सहगारिगळिल्लाविडिल् रूपम् मुदलियवै अऱियप्पडामलिरुप्पदिऩालेये, अन्द रूपादिगळुडैय अनुबलम् कण् मुदलिय इन्द्रियङ्गळुक्कु इयऱ्कैयायुळ्ळ रूपादिसाक्षात्कारसक्तियैक्कॆडुक्कादो- अप्पडिप्पोल, आबादप्रदीदियिल् प्रयोजऩमुळ्ळदॆऩ्गिऱ ज्ञाऩमिरुक्किऱदॆऩ्बदैक्काण्बिप्पदऱ्काग मऱुबडियुम् प्रयोजऩवदर्त्त’ ऎऩ्गिऱ सप्तम् ऎऩ्ऱऱिग। प्रयोजऩमुळ्ळ अर्थत्तिऩ् आबादप्रदी तियऩ्ऱो अदऩ् निर्णयत्तिल् इच्चैयै उण्डुबण्णुम्। प्रयोजऩ मिल्लाद काक्कैयिऩ् तन्दम् मुदलियवऱ्ऱिऩ् आबादप्रदीदियाऩदु अदऩ् निर्णयत्तिल् प्रदीदियै उण्डुबण्णुगिऱदिल्लै यऩ्ऱो! आबादमाग अऱियप्पडुगिऱवैगळैक्कण्डु ऎऩ्ऱु अन्वयम्। अर्थङ्गळुडैय अवगम्यमानत्वत्तैक्कण्डु ऎऩ्ऱु अर्थम्, तऩ्ऩुडैय पुत्तियिऩ् उत्पत्तियैक्कण्डु ऎऩ्बदुबोल। प्रयोजऩमुळ्ळ अर्थत् तिऩ् आबादप्रदीदियाऩदु तऩ् अऩुबवत्ताल् हित्तमाग इरुप्पदाल् अदै मऱुप्पदु सक्यमल्लवॆऩ्ऱु करुत्तु। कळाऩ व्यागरणम् मुदलिय शास्त्रङ्गळिऩ् पलस्वरूपङ्गळैक्काट्टिलुम् विलक्षणङ् मीमांसाबलस्वरूपङ्गळैक्काट्टुगिऱार् “तत्स्वरुब’ ऎऩ्ऱु। स्वरूप विशेषङ्गळ् अङ्गिगळ्; प्रकारविशेषङ्गळ् अङ्गङ्गळ्। पूर्वबक्षत्तिल् कूऱप्पट् टुळ्ळ स्वरूपप्रकारङ्गळैक्काट्टिलुम् सिन्दान्दिक्कप्पट्टिरुक्किऱ पलस्वरूपङ् ऎउ श्रीलाष्यम्। [त “प्रयो कळुक्कु वैषम्यमाऩदु ‘विशेष’ सप्तत्ताल् विवक्षिक्कप्पट्टिरुक्किऱदु। जऩवदर्त्तस्वात्याय वेदमीमांसा” सप्तङ्गळ् पूर्वोत्तरबागङ्गळिरण्डुक्कुम् पॊदुवाग इरुक्किऩ्ऱऩ। “स्वयमेव’ ताऩागवे, विधियिऩालल्ल। “अदीदवेद: पुरुष:’ ऎऩ्गिऱ इरण्डु पगङ्गळुम् अदऱ्कु उबबदागङ्गळ्। ‘अदीदवेद अत्ययऩ विधिव्यापारमाऩदु अऩुष्टिदांसत्तिल् पर्यवहिप्पदाल् मीमांसैयिल् अदऱ्कु प्र वर्त्तगत्वमिल्लै - ऎऩ्बदु त्योदऩम् सॆय्यप्पट्टदु। सेदऩऩाग इरुप्पदाल् पलत्तुडऩ् कूडिऩ अर्थङ्गळुडैय आबादप्रदीदियिऩाल् ताऩागप्रवृत्तिक्किऱाऩॆऩ् पदु पुरुषसप्तत्तिऩ् अबिप्परायम्। पलमॆऩ्ऱु एऱ्पडुगिऱ पक्षत्तिल् अत्ययऩत्तुक्कु अक्षररासिक्रहणमात्रम् रागत्तिऩाल् प्रवृत्तित्तल् ऎऩ्बदुगूड उबबऩ्ऩ मागादु। “वेदाङ्गानि समस्तानि कृष्णबक्षेष सम्बडेत् निष्कारण: षडङ्गो वेदोत्येय: वेदमत्याबयेत् त्विज: सकल्पम् साहस्यञ्ज” (वेदत्तिऩुडैय अङ्गङ्गळाऩ व्यागरणम्, ज्यो तिषम् मुदलियवैगळऩैत्तैयुम् अबरबक्षत्तिल् पडिक्कवेण्डुम्। तरुष्टबलऩैक् करुदामल् आऱु अङ्गङ्गळुडऩ् कूडिऩ वेदमाऩदु अत्ययऩम् सॆय्यत्तक्कदु। कल् पङ्गळोडुम्, रहस्यङ्गळोडुम् कूडिऩ वेदत्तै ब्राह्मणऩ् अत्ययऩम् सॆङ् विक्क वेण्डुम्) इदुमुदलियवैगळाल् विधिक्कप्पट्टिरुक्किऱ अङगात्ययऩमुम् अक्षर क्रहणपर्यन्तमाग इरुप्पदाल् व्यागरणम् मुदलियवऱ्ऱाल् अर्थावबोदमिल्लामै यालुम्, प्रकृतिप्रत्ययज्ञाऩमिल्लामैयालुम् आबादप्रदीदि उण्डागादु,ऎऩिल्,- अप्पडियल्ल। व्यागरणम् मुदलियवै वेदाङ्गङ्गळाग इरुप्पदाल् अङ्गिक्कु कॊञ्जमेऩुम् उपकरिक्कामलिरुप्पवैगळुक्कु अङ्गत्वम् पॊरुन्दादादलाल् प्रयोज ऩम् अवच्यम् कल्पिक्कवेणुम्। अव्वाऱु कल्पिक्कवेण्डिय इडत्तिल् तरुष्टमाऩ ऒरुविद प्रयोजऩम् सम्बविप्पदायिरुक्क अदैविट्टु अत्रुष्टप्रयोजऩकल्पाम् कूडादादलाल्, पदम् मुदलियवऱ्ऱिऩ् अवरोदस्वरूपमाऩ कृष्टमाऩ जऩमे स्वीकरिक्कत्तक्कदु। अदु इल्लाविडिल् अङ्गत्वम् पॊरुन्दादादलाल् व्यागरणम् मुदलियवैगळाल् पदबदार्त्तवाक्यार्त्तज्ञाऩम् हित्तिप्पदाल् प्रयोजऩत्वारा अर्थङ्गळिऩ् आबादप्रदीदियिऩाल् मीमांसारम्बम् उबबऩ्ऩमागिऱदु। प्रयो अत्ययऩम् सॆय्द पुरुषऩ् ताऩागवे प्रवृत्तिक्किऱाऩ् ऎऩ्ऱदऩाल् “अयादो धर्मजिज्ञासा” ऎऩ्गिऱ सूत्रम् अर्थात् व्याक्याऩम् सॆय्यप्पट्टदु। विधिक्कु अक्षररासिक्रहणपर्यन्तत्वम् निच्चयिक्कप्पट्टाल् प्रवर्त्तिक्कुन्दऩ्मै इल्लामै यालुम्, स्वात्यायत्तिऱ्कु अर्थप्रवृत्तियिल् प्रमाणमिल्लामैयालुम्, मीमांसै आरम्बिक्कत्तक्क तल्लवॆऩ्ऱु पूर्वबक्षम्। अङ्गङ्गळोडु कूडिऩ वेदात्ययऩत्तिऱ्कुप् पिऱगु सप्तत्तिऱ्कुत्ताऩागवे अर्थत्तै उणर्त्तुम् स्वबावम् काणप्पडुवदाल् वेऱु प्रवर्त्तगमाऩ वस्तु ऒऩ्ऱु इल्लामलिरुन्दबोदिलुम् कूड रागत्तिऩाल् प्रव् रुत्ति उबबऩ्ऩमावदाल् (मीमांसै) आरम्बिक्कत्तक्कदे ऎऩ्ऱु चित्तान्दम्। (केळ्वि) कर्मविसारम् रागप्राप्तमागुम् पक्षत्तिल् “अदीत्य स्नायात् (अत्य यऩम् सॆय्दु स्नादगव्रत्तत्तै अऩुष्टिक्क वेण्डुम्) ऎऩ्गिऱ समावर्त्तऩ स्मृतियाऩदु श्रुतिक्कु पादगमागुम्। (कर्मविसारम्) वैदमाग इरुक्कुमेयागिल् स्मृतियैक्काट्टिलुम् श्रुति अदिग पलमुळ्ळदागैयाल् स्मृति (श्रुतिक्कु इडम् कॊडुक्कुम् ऎऩिल्, इप्पडियल्ल। अत्ययऩविधियैच् चार्न् दिरुक्किऱ अक्षररासिक्रहणपर्यन्तत्वम्, अर्थज् ञाऩपर्यन्तत्वम् - आगिय वै इरण्डुक्कुळ् ऎदै अबिप्रायप्पट्टु इव्वण् प्रकाशिगै।] णम् उरैक्कप्पट्टदु? श्रीलाष्यम्। अर्थज्ञाऩपर्यन्तत्लम् ऎङ ऎऩ्बदैक्करुदिच्चॊल्लप् पट्टिरुन्दालो, अप्पॊऴुदु, अदीत्य स्नायात्’’ ऎऩ्गिऱ स्मृतियिलुळ्ळ अत्य यऩ सप्तत्तिऱ्कु श्रुतियिळ्ळ सप्तत्तोडु अर्थत्तिल् ऒऱ्ऱुमै वन्दु विट्टबडियाल् विरोदमिल्लै। अक्षररासिक्रहण पर्यन्तत्वम् ऎऩ्बदै ऎण्णिच्चॊऩ्ऩालो, अप्पोदुम् तुल्बमाग अर्थमिरुप्पदाल्, विरोदमिल्लै। मेलुम्, विरोदम् वन् दालुम् प्रत्यक्षसरुदियुमिरुक्किऱदु। ऎङ्ङऩमॆऩिल्, च्चान्दोक्यत्तिल् “आचार्य कुलत्तिऩिऩ्ऱु मुऱै तवऱामल् वेदत्तै अत्ययऩम् सॆय्दु गुरुवुक्कुच् चॆय्य वेण्डिय शुश्रूषशेषमाऩ तक्षिणादाऩत्तिऩाल् अवरुडैय स्म्मदि पॆऱ्ऱु समावर्त्तऩम् सॆय्दु कॊण्डु कुटुम्बत्तिल् शुद्धमाऩ इडत्तिल् ‘‘इदु मुदलि यदु। आदलाल्, शृतिवसऩत्तुडऩ् कूडिऩ स्नानश्रुतियाऩदु मिक्क पलमुळ्ळदु। आगैयाल्, श्रुतिस्मृतिवसऩङ्गळ् इरण्डुक्कुम् प्राबल्यदौर्बल्यङ्गळैच्चॊल् लुवदु प्रयोजऩमऱ्ऱदु। इङ्ङऩमागिल्,श्रुतियिऩालुम् रागत्ताल् प्रवृत्तियाऩदु पादिक्कप्पडुमे ऎऩिल्, समावर्त्तऩत्तैच्चॆय्दवऩुक्कुम् रागत्ताल् च्रवणमुप्पऩ्ऩमावदाल्। इल्लै, समावर्त्तऩमाऩदु अत्ययऩत्तिऱ्कुप्पिऱगु सॆय्यवेण्डियदाग इरुप्पदाल् अन्द समावर्त्तऩत्तै मुऩ्ऩिट्ट क्रुहस्तकर्माऩुष्टाऩङ्गळाल् तडै सॆय्यप् पडाद सरवणसमयम् किडैक्कामैयाल् मीमांसैयिऩ् अनारम्बम् प्रसङ्गिक्कुमॆऩिल्, इङ्ङऩमल्ल। समावर्त्तऩत्तैच्चॆय्दवऩाग इरुन्दबोदिलुम् वेदात्ययऩच्र वणत्तिल् नोक्कमुळ्ळवऩुक्कु समयम् नेर्वदुबोल, समयम् सम्बविक्कलाम्। आचार्यऩुक्कु अत्याबऩम् विहितम्; क्रुहस्तऩुक्कु च्रवणम् विधिक्कप्पड विल्लैये ऎऩ्ऱाल्, अप्पडियल्ल -याजऩप्रदिक्रहङ्गळ् पोल् अत्याबऩम् राग प्राप्तमाग इरुप्पदाल्, रागप्राप्तमायिरुन्दबोदिलुम् अत्याबऩमाऩदु प्रदिक्रहम् मुदलियवऱ्ऱाल् पॊरुळैत्तेडवेण्डुमॆऩ्गिऱ शास्त्रत्तिऩाल् अऩुमदिक्कप्पट् टिरुक्किऱदॆऩिल्, च्रवणमुम् निषेदिक्कप्पडाददालुम् यक्ज्ञानुष्टाऩत्तुक्कु उब युक्तमाग इरुप्पदालुम् शास्त्रानुमदम्। ‘संवत्सरे संवत्सरे त्वॆळ त्वौ मासौ समाहि तआचार्यगुले वसेत् पूय: श्रुतिमिच्चन्निदि सवेदगेदु:’ (मऱुबडियुम् वेदच्रवणत्तिल् विरुप्पमुळ्ळवऩ् चित्तसमादाऩमुळ्ळवऩाग वरुषन्दोऱुम् इरण्डु इरण्डु मादङ्गळ् मुऴुमैयुम् आचार्यक्रुहत्तिल् वसिक्कवेण्डुम् ऎऩ्ऱु सवेदगेदु) ऎऩ्ऱु तॊडङ्गि “तच्चास्त् रैर्विप्रदिषित्तम् निवेसे हि वृत्ते नैयमिगानि सरूयन्दे अक्ङहोत्रमदिदय:’’ ऎऩ्बदाल् क्रहस्तऩुक्कु च्रवणम् निषत्तमॆऩ्ऱु कूऱप्पट्टिरुक्किऱदॆऩ्ऱाल् अप्पडियल्ल,उ इरण्डु मादङ्गळ् मुऴुवदुम् गुरुगुलवासमाऩदु अनुष्टाऩत्तिऱ्कुत्तडै याग इरुप्पदाल् अदु मात्रमे निषेदिक्कप्पट्टिरुप्पदाल्। विवाहम् आऩवुडऩ् अग्निहोत्रम्, अदिदिसत्कारम् मुदलिय क्रुहस्तधर्मनियदङ्गळाऩ कर्माक्कळ् सास्त् रत्तिऩाल् विधिक्कप्पट्टिरुक्किऩ्ऱऩ ऎऩ्ऱल्लवो कूऱप्पडुगिऱदु। आचार्यऩुक्कुम् अऩुष्टाऩत्तिऱ्कु उबरोदमिऩ्ऱि च्रावणम् शास्त्रत्तिऩाल् सम्मदिक्कप्पट्टिरुक् किऱदु। आगैयाल्, अऩुष्टाऩत्तिऩ् उबरोदानुबरोदङ्गळैक्कारणमागक्कॊण्ड अनुमतियैयुम्, अनऩुमदियैयुम् च्रवणम् - केट्कल्

क० विषयमाय्क्कॊण्डिरुत्तल् च्रवणत्तुक्कुम् ऎस श्रीलाष्यम्। [त च्रावणत्तुक्कुम् समाऩम्। अदऩालेये, क्रुह्स्तधर्मनिष्टर्गळाऩ युदिष्टिरर् मुदलियवर्गळुक्कु पीष्मर् मुदलियवर्गळिडत्तिलिरुन्दु च्रवणमाऩदु पारदम् मुदलिय इतिहासङ्गळिल् प्रदिबादिक्कप्पडुगिऱदु। ऎऩ्ऱालुम्, सरावणगालमेदाऩ् सरवणगालम्। आयिऩुम्, रोदावुक्कु, तीर्त् तङ्गॊण्डु वरुदल्, विरगुदेडुदल् मुदलियवैगळाल् अनुष्टाऩत्तिऱ्कु उबरोद मेऱ्पडुमॆऩिल्, अल्ल, अत्ययऩविधियिऩाल् विधिक्कप्पट्ट उदगाहाणम् मुदलिय कार्यमाऩदु अत्यय ऩम् मुडिन्ददऩालेये मुडिवु पॆऱुवदाल्। पॊरुळ् सेर्त्तल्,पुगऴ्च्चियैत्तेडुदल् मुदलिय परयोजऩान्दरङ्गळिल् विरुप्पत्तालुम्, शिष्यऩिडत्तिलुळ्ळ नेसत्तालुम् गुरुवुक्कु च्रावणम् उबमऩ्ऩमागिऱदु। च्रवणत्तैच्चॆय्विक्किऱ आचार्यऩ् अर्थङ्गळै अऱिन्दवराग इरुप्पदाल् अऩुष्टाऩम् पॊरुन्दुम्। च्रोगावुक्कु अर्थज्ञाऩमिल्लालैयाल् अऩुष्टा ऩम् सम्बवियादॆऩ्ऱाल्, अप्पडियल्ल, उबनयऩम् तॊडङ्गि अऩुष्टाऩमुळ्ळवर् कळाऩ हितैषिगळिऩ् वसऩत्तिऩाल् अऩुष्टाऩमुप्पऩ्ऩमावदाल्। अङ्ङऩमागिल्, हितैषियिऩुडैय वाक्यमे पोदुम्, ऎदऱ्काग मीमांसैयिऩ् च्रवणम् ऎऩ्ऱाल्, हितैषिगळुडैय वसऩत्तिऱ्कु प्रमाणमूलत्वनिच्चयत्तिऩ् पॊरुट्टुम्, प्रच्ऩम् पण्णुगिऩ्ऱ मऱ्ऱवर्गळुक्कुम् ताऩ् उबबादऩम् सॆय्वदिऩ पॊरुट्टुम्। हितैषि यिऩ्वसऩत्तिऩाल् अऩुष्टाऩंसम्बविक्कुम् पक्षत्तिल् सूदाऩ्मुदलियवर्गळुक्कुक्कूड अऩुष्टाऩम् पासङ्गिक्क वेण्डियदाग आगुम् ऎऩ्ऱाल्, अदुसम्बविक्कादु। ‘न सूत्राय मदिम् तत्यात् नसास्योबदिसेत् धर्मम्। ५ सास्य व्रत्मादिसेत्’ (सूत्रऩुक्कु ज्ञाऩत् तैक्कॊडुक्कक्कूडादु। अवऩुक्कु धर्मत्तै उपदेशिक्कक्कूडादु। अवऩुक्कु वरदङ् गळैयुम् उपदेशिक्कलागादु) इदु मुदलाऩ निषेदवसऩमिरुट्पदाल् ब्राह्मणर्गळ् यक्ञम् मुदलियवऱ्ऱैसूत्रऩुक्कु उपदेशिक्किऱार्गळिल्लैयऩ्ऱो। शुश्रूषै सॆय्याद सूत्रविशेषविषयमाऩदाल् इप्पडिप्पट्ट निलेषदवसऩङ्गळुक्कु सङ्गोसम् सॆय्य वेण्डुमॆऩ्बदु सरियल्ल, सङ्गोसत्तैच्चॆय्वदऱ्कुत्तगुन्द प्रमाणमिल्लामै याल्। सूत्रऩ् यक्ञम् मुदलिय कर्माक्कळुक्कुत् तगुदियुळ्ळवऩ् ऎऩ्बदैक्काट्टुगिऱ वेऱु वसऩम् काणप्पडविल्लैयऩ्ऱो! मेलुम्, यागम् सॆय्बवऩाल् वेदम् मुऴु वदुम्, मनत्रविशेषङ्गळुम् जपिक्कत्तक्कवैगळॆऩ्ऱु वसऩमिरुप्पदालुम्, अन्द वेदम् मुदलियवैगळ् अत्ययऩत्तिऩाल् अडैयत्तक्कदालुम्, अन्द अत्ययऩम् उब नयऩत्तै अपेक्षित्तु इरुप्पदालुम्, अन्द उबनयऩत्तिल् मूऩ्ऱु वर्णत्तार्गळुक्के अदिगारमिरुप्पदालुम्, सूत्रऩुक्कु अदिगारप्रसङ्गमे इल्लै। उबनयऩविधियाऩदु, मूऩ्ऱु वर्णत्तार्गळुडैय अत्ययऩविषबमाग, ऒदुग कक्कूडुम्। आदलाल्, सूत्रऩुक्कु उबनयऩत्तै अपेक्षिक्कामले अत्ययऩम् सम्बविक्क लाम्। अवऩुक्कु याजमाऩमन्त्रङ्गळिऩ् उक्सारणमुम् सम्बविक्कलाम् ऎऩ्ऱाल्, कूडादु। “तस्माच्चूत्रसमीबे नात्येदव्यम्” (आदलाल् सूत्रऩ् पगगलिल् अत्य यऩम् सॆय्यत्तक्कदल्ल) “अद हास्यवेदमुबच्रुण्वदस्त्रबुजदुप्याम् च्रोत्र प्रदिबूरणम्’’ (अप्पडिक्किऩ्ऱि वेदत्तैक्केट्टाऩेयागिल् अवऩ् कादिल् ईयत् तैयुम्, अरक्कैयुम् काय्च्चिविडवेण्डुम्) इदु मुदलिय शास्त्रङ्गळाल् सूत्रऩुक्कु वेदच्रवणम् निषेदिक्कप्पट्टिरुक्किऱदु। ऎप्पॊऴुदु अत्ययऩम् उबनयऩाङ्गमाग च्रावणम् - केट्पित्तल्प्रकाशिगै] श्रीलाष्यम्। ऎरु मुडिन्ददो, अदऩाल् अदिल् त्रैवर्णिगर्गळुक्के अदिगारम्; सूत्रऩुक्कु अदिल् अदिगारमिल्लै ऎऩ्ऱु एऱ्पट्टदु। अक्कारणम् पऱ्ऱि मन्त्रविशेषणङ्गळिऩ् उच्चारणम् उबबऩ्ऩमागाददाल् हितैषिवसऩत्ताल् सूत्रऩ् मुदलियवर्गळुक्कु यागा नुष्टाऩ प्रसङ्गमिल्लै। आदलाल्, अबसूत्रादिगरणविरोदमिल्लै। मेलुम्, ऎव्वाऱु “यावज्जीवम् अग्निहोत्रम् जूहोदि” (उयिरुळ्ळवरैयिल् अक्ऩिहोत्रहोमम् सॆय्यवेण्डुम्।) इदु मुदलाऩ विधियाऩदु न स्वाङ्गम् स्वव्यवदायगम्’ (तऩ्ऩुडैय अङ्गम् तऩक्कु व्यवाऩत्तै उण्डुबण्णुवदाग आगादु) ऎऩ्गिऱ न्यायत्ताल् तऩक्कु उपयोगियायुम्, रागप्राप्तमायुमिरुक्किऱ पॊरुळ् सेगरित्तल् मुदलियवैगळुक्कु अवगासत्तैक्कॊडुक्किऱदो - अव्वाऱाग अऩुष्टाऩत्तुक्कु उपयोगियाऩ समावर्त्तऩविधियुम् अवगासत्तैक् कॊडुप्पदाग आगुम्। मीमांसाच्रवणत्तिऱ्कु क्त्वाप्रत्यत्तुक्कु समाऩमाऩ कर्त्तावोडुगूडि यिरुत्तल्,- मुन्दिऩ कालत्तिल् इरुत्तल् - इदुमात्रमे पॊरुळ्। पिऱगु ऎऩ्गिऱ पॊरुळ् इल्लै। (ननु) आनन्दर्यमे विधिक्कत्तक्कदु। इल्लाविट्टाल् पयऩऱ्ऱदागुम्, तुक्क रूपमाऩ गुरुगुलवासनिवृत्तियाऩदु ताऩाग वन्दुविडुमादलाल्,- ऎऩ्ऱु कूऱप्पडुमे यागिल्, अप्पडियल्ल। आनन्दर्यत्तै अर्थमागक्कॊण्डबोदिलुम् विधिक्कु वैयर् त्यम् वरुगिऱदु, अदुवुम् गुरुगुलवासम् तुक्करूपमाग इरुप्पदिऩालेये। आगैयाल्, नियमत्तुडऩ् कूडिय संस्कारविशेषमे स्नानमॆऩ्ऱु अदु विदेयम्; आनन्दर्यम् विदेयमल्ल। आदलाल्,‘आदीत्य’ ऎऩ्गिऱ क्त्वाश्रुतिक्कु विरोदमिल्लै। आदलाल्, ताऩाग प्रवृत्तिक्किऱाऩ्। “यो हवा अविधिदार्षेयच्चन्दोदैवदोमन्त्रेण यजदि याजयदिवात्या पयदि वा स्ताणुम् वर्च्चदि कर्दम् वाबत्यदोप्रवामीयदे पाबीयार्बवदि अयादया मान्वस् यच्चन्दाम्हि पवन्दि, अदयो मन्त्रे मन्त्रे वेद सर्वमायुरेदि च्रेयामच्चबव तस्मादेदानि मन्त्रे मन्त्रे वित्यात्’ (ऎवऩ् रिषिच्चन्दस् तेवदैगळै अऱियामल् मन्त्रत्तिऩाल् सॆय्वऩो, सॆय्विप्पऩो अत्य यऩत्तैच् चॆय्विप्पऩो अवऩ् नरगत्तिल् विऴुगिऱाऩ्। मिक्क पाबियागि रस मिल्लामल् पोगिऩ्ऱाऩ्। ऎवऩ् ऒव्वॊरु मन्दरत्तिलुम् रिषिमुदलियवऱ्ऱै अऱिगिऱाऩो अवऩ् पूर्णमाऩ आयुळैप्पॆऱुगिऱाऩ्। च्रेयसै अडैगिऱाऩ्। अवऩुडैय वेदङ्गळ् पऴसागि रसमऱ्ऱवैगळाग आगिऱदिल्लै। आदलाल्, ऒव् वॊरु मन्त्रत्तिलुम् इन्दरिषि, तेवदैमुदलियवऱ्ऱै अऱियवेण्डुम्) इदु मुद लिय सरुदियिऩालुम् ‘अविधित्वा रिषम् सन्दोदैवदम् योगमेवस योत्याबयेज्ज पेत् वाबि पाबीयान् जायदेश: (रिषियैयुम्,सन्दशैयुम्, तेवदैयैयुम्, मन्त्रत्तिऩ् विनियोगत्तैयुम् अऱियामल् ऎवऩ् मन्त्रत्तैप् पिऱरुक्कु अत्ययऩम् सॆय्विप्पाऩो, अल्लदु जपिप्पऩो अवऩ् मिक्क पाबमुळ्ळवऩागिऱाऩ्) ऎऩ्गिऱ च्रुत्युबह् मणमाऩ स्मृतियिऩालुम् अर्थज्ञाऩविदाऩम् पलित्तदु, मन् न्द्रत्ताल् प्रदिबादिक्कत्तक्क तेव ताज्ञाऩम् इङ्गु विधिक्कप्पट्टिरुप्पदाल् समाऩन्यायत्तालुम् तैवदसप्तमाऩदु मन्त्रत्ताल् प्रकाशिक्कत्तक्क अऩुष्टे यार्त्तत्तै विळक्किक्काट्टुवदऱ्काग इरुप्पदालुम्, विधिमुदलिय भागङ्गळिऩ् अर्थ ज्ञाऩमुम् विदेयमागवेण्डुवदालुम्। (पलित्तदु) योगमावदु मन्त्रङ्गळुडैय व्यवदाऩम् - विलक्कम्, मऱैदल्। ऎगू श्रीलाष्यम्। [त विनियोगम्। अदऩ् ज्ञाऩमाऩदु ब्राह्मणबागत्तिऩुडैय अर्थज्ञाऩत्तै अपेक्षित्तिरुप्पदालुम्, ऎऩ्ऱाल् अल्ल। प्रदिक्रहम्, रुदुगालसंवेसऩम् इवै मुदलियवैगळुक्कुप्पोल रागप्राप् तत्वम् पोगादु। ब्राह्मणऩ् प्रदिक्रहम् मुदलियवऱ्ऱाल् पॊरुळैत्तेड वेण्डुम्। रुदुगालत्तिल् पत्ऩियै पोगत्तुक्काग अणुगवेण्डुम्। इदुमुदलिय वसऩमाऩदु प्रदिक्रहम् मुदलियवऱ्ऱुक्कु रागत्ताल् प्राप्तियैत्तडुक्कादुबोलुम्। इन्द वाक्यत्तिऩालेये अर्थज्ञाऩम् विधिक्कप्पट्टिरुप्पदाल् अत्ययऩविधिक्कु अर्थज्ञाऩपर्यन्तत्वम् आच्रयिक्कत्तक्कदल्ल। ऎप्पडि क्रदुक्कळ् वेऱु विधियिऩाल् चित्तित्तुविट्टप्पडियाल् आदाऩविधिक्कु मेले उळ्ळ क्रदुपायन्दत्वम् आच्रयिक्कप् पडुगिऱदिल्लैयो - अप्पडिप्पोल, इन्द वाक्यमाऩदु अत्ययऩम् अर्थज्ञाऩपर्यन्तम् ऎऩ्बदै विधिक्किऱदिल्लै, अर्थज्ञाऩमाऩदु वेऱु वाक्यददिऩाल् चित्तिप्पदालुम्, इन्द इडत्तिल् मन्त्रमात्रत्तुक्कु रिषि, सन्दस्, तेवदैगळुडैय विज्ञाऩविदाऩप्र तीदियिरुप्पदालुम्। अदऩाल् वेदमाऩदु साङ्गमाग अदययऩम् सॆय्यत्तक्कदॆऩ्बदु वचित्तिक्कुम्; अर्थज्ञाऩम् हित्तिक्कादु,- सन्दस्तेवदै मुदलियवऱ्ऱिऩ् ज्ञाऩ माऩदु सन्दस्, कल्पम्, व्यागरणम्, निरुगदम्, मुदलाऩ क्रन्दङ्गळै अपेक्षिप्पदालुम्, मीमांसैयै अपेक्षियामलिरुप्पदालुम्। विनियोगविषयमाऩ सन्देगमुण्डागुम्बोदु मीमांसै अपेक्षिक्कत्तक्कदाग आगुमे ऎऩ्ऱाल्, अप्पॊऴुदु सन्देहत्तैप्पोक्कुवदऱ्काग रागत्तिऩाल् प्र वृत्तियाऩदु उण्डागलाम्। । “यददीदमविज्ञादम् निगदेनैव सप्त्यदे - अनक्नाविव सुष्कैदो नदजज्वलदि कर्हिसित्’’ (अत्ययऩम् पण्णप्पट्ट ऎन्द वेदवाक्यमाऩदु अर्थज्ञाऩमिऩ्ऱि सप्ता नु पूावीमात्रत्ताल् पडिक्कप्पडुमो अदु नॆरुप्पिल्लाद साम्बलिल् उलर्न्द विरगु पोल ऒरुबॊऴुदुम प्रकाशिक्कादु) ऎऩ्गिऱ इन्द वसऩमुम् अत्ययऩविधिक्कु अर्थ ज्ञाऩपर्यन्तत्वत्तै अऱिविक्किऱदिल्लै। ‘अदीदम् अविज्ञादम्’ ऎऩ्गिऱ इन्द सलोकत्तिलेये अत्ययऩम्, अर्थज्ञाऩम् - इरण्डुक्कुम् तऩित्तु निर्देशमिरुप्प तालुम्, रागत्तिऩाल् प्राप्तमाग इरुप्पदै विधिप्पदु असगयमादलालुम् वेदङ्गळिल् स्वल्बत्तै अत्ययऩम् सॆय्दवऩ् ब्राह्मणऩ्, ऒरु सागैयै अत्ययऩम् पण्णि ऩवऩ् सरोदरियऩ्, अङ्गङ्गळै अत्ययऩम् सॆय्दवऩ् अनूसाऩऩ् - इदु मुदलिय वैगळुम्, कल्पसूत्रप्रयोगङ्गळुम् अत्ययऩत्तैक्काट्टिलुम् अर्थज्ञाऩम् वेऱाग उळ्ळदॆऩ्बदै अऱिविक्किऩ्ऱऩ। आदलाल्, च्रवणम् तुक्करूपमादलाल् सोम्बलालेयो, पॊरुळ् तेडुवदु मुदलिय वेऱु कार्यासक्तियिऩालेयो, ऎवऩ् च्रवणम् सॆय्गिऱदिल्लैयो अवऩुक्कु आसैयुण्डुबण्णुवदऱ्काग ‘यददीदम्’ इदु मुदलियवसऩम्। ऎव्वाऱु पच्चगाय्गळाल् सूदाडादे,करुषियैत्तॆरिन्दुगॊण्डु निलत्तै उऴुदु पयिरिडु-पहुमदि सॆय्यप्पट्टवऩाग पॊरुळिल् रमिप्पायाग ऎऩ्गिऱ वाक्यमाऩदु, सोम्बेऱिगळुक्कु प्ररोसऩैयिऩ् पॊरुट्टो; प्रबलमाऩ पलेच्चैयालऩ्ऱो पावृत्ति उत्कडमागुम्। इव्वळवु मट्टिऩालेये क्रुषिक्कुम्,पॊरुळ् सोगगैक्कुम् रागप्राप्तमॆऩ्गिऱ तऩ्मैक्कु पङ्गमुण्डागा तो- अप्पडिप्पोल, इन्द वसऩमुम् सरवणम् रागप्राप्तमॆऩ्बदैग कॆडुक्कादु। आदलाल् रागत्तालेये पावरुत्तिक्किऱाऩ्। अनूसाऩऩ्:- गुरुविऩिडत्तिलिरुन्दु नियमत्तुडऩ् वेदत्तै साङ्गमाय् अत् ययऩम् सॆय्दवऩ्। प्रकाशिगै।) श्रीजाष्यम्। ऎऎ इव्वण्णम्, वेऱॊऩ्ऱिऩाल् प्रवृत्ति सम्बविक्किऱदायिरुक्क सप्तसक्तियै उल्लङ्गऩम् पण्णि मीमांसाच्रवणत्तुक्कु विदेयत्वत्तै कल्पिप्पदु युक्तमल्ल। हाषम्:। तगु कविेयिावॆ निऱविदॆ, क २ पूणरयाऴि कयाय।न।१९।Jहीदायनायॆक्षडिॆयॊव निषउ वागॆ वागjतगूा अवरदु षिरवयवादवूदी तक्षिण पूयवरुवॆडिादवाग विवारा वारीर्गगो हाया० कबिगरॊदि । तया वॆषागुवागा नि सॆवऩग मरु क्षयिक्ष हजदा नवाक्षयमऱुगूरा पूय तायॆहग पूविदॊ ऩॊग: क्षयदॆ ’ णवसॆवाजु- वाण विदॊ ऩॆगयदॆ ‘(मा।अ क।कू।) ‘कदवषॆवास तॆउवदि’ (व।J।कू। अ। कय।) ‘नहॆॆव: वाव तॆव।क पूवि:’(का।उ। ॆसउJजा यजदा वा८’(२ क।उ। ऎ) ‘ववाह वरीक्ष जाया _।w।) यगानु क विदानु वाहणॊ निवॆउ ना, करद: करदॆऩ “तविजदा नाय हु हु जॆवाहिडुव हजिदाणि: हॊदिया वहनिष। । त ८ जनिताय वि वानव्ञाय यॆनाक्षर वर कणादविदा ताय वॆ सद हॊवाव ता त कूदॊ लुहविडियाम् (८। क। उगउ। कगू।) ‘हह विषावॊदि वर (तॆ।उ।क क।) ८ “नवन मुद वॆ तॆषॆ वादि’ (हा।ऎ।कसु।उ।) ‘स राजीवदि’ (मा।ऎ।उरु।उ।) व ‘तषॆव विवा न२j त उह वदि (न।J।व।क।६।) आजॆवा ם विषिक्षा करद सॆदि ना विडि तॆ’ (पॊ।३।अ।) वा कय नाय वरयऱा। का। न। रिदो जूषुहूदषॆस्ता उरुददजॆदि’ (।ॆग।का।) T ऎअ श्रीलाष्यम् सीद ऎऩ अन्द वेदत्तिल् कर्मविधिस्परूपत्तै निरूपणम् सॆय्य कर्मङ्गळ् अल्बमायुम् नच्वरमायुमुळ्ळ पलऩुळ्ळवैगळ् पदै अऱिन्दु, अत्ययनत्ताल् क्रहिक्कप्पट्टिरुक्किऱ वेदत् तिऩ् एकदेशमाऩ उपनिषत्वाक्यङ्गळिल् मोक्षरूपमाऩ अनन् दस्तिरमायुळ्ळ पलत्तिल् आबादप्रदीदियिऩाल् अदऩ् निर्णयत् तैबलमाग उडैय वेदान्दवरक्यविसाररूपमाऩ सारीरग मीमांसैयिल् अदिगारमुळ्ळवऩाग आगिऱाऩ्। अप्पडिये, वचेतन्दवाक्यङ्गळ् (प्रह्मज्ञानत्तै मुऩ्ऩिट्टिरा राद) केवलकर्मबलत्तुक्कु क्षयत्तैयुम्, प्रह्मज्ञरनत्तुक्कु अक्षयबलत्तैयुम् काण्बिक्किऩ्ऱऩ। ‘‘ऎव्वाऱु इव्वुलगिल् क्रुषिमुदलिय सॆय्गैगळाल् सम्बा तिक्कप्पट्ट (व्रीह्मुदलिय) पलमाऩदु क्षयिक्किऱदो, अव् वाऱे मऱुमैयिलुम पुण्यत्ताल् तेडप्पट्ट स्वर्गम मुदलिय पलऩ्गळुम् क्षयत्तै अडैगिऩ्ऱऩ।’ ‘’(अन्द कर्मङ्गळाल् अडैयप्पट्ट मुडिवुळ्ळ तागवे आगिऱदु। उ लगम्) व ऩुक्कु “असाच्वदङ्गळाऩ (कर्माक्कळाल्) अदु अडैयप्पडा तऩ्ऱो " यज्ञरू रूपङ्गळाऩ ओडङ्गळ् (संसारमागिऱ समुत्रत् तैत्ताण्ड ऎण्णमुळ्ळवर्गळुक्कु) त्रुडमुळ्ळवैगळल्ल।” “कर्मबलऩ्गळै नऩ्ऱाग आराय्न्दु (साङ्गमाय् वेदात्य वनम् सॆय्द) ब्राह्मणऩ् अवैगळिल् निवृत्तियै अडैय वेण्डुम्। सॆय्यप्पट्ट कर्माविऩाल् नित्यऩाऩ (परमबुरुषऩ्) चित्तिक्कमाट्टाऩ्। अन्द प्रह्मज्ञानत्तै सम्बादिप्पदऱ् अवऩ् समित् मुदलियवऱ्ऱैक्कैयिल् कॊण्डवऩाग, वेदात्ययनम् सॆय्दवरुम्, प्रह्मसाक्षात्कारमुळ्ळवरु माऩ गुरुवैये नाडवेण्डुम्।” काग नऩ् क गुरु “तऩ्ऩै अणुगियवऩुम्, वणक्कमुळ्ळवऩुम, मऩदै अडक्कियवऩुम्, वॆळि इन्द्रियङ्गळै जयित्तवऩुमाऩ अन्द शिष्यऩुक्कु प्रह्मत्तै अऱिन्दवराऩ अन्द ऎन्द विज्ञानत्तिऩाल् स्वरूपत्तालुम्, कुणङ्गळालुम्, विकार मिल्लाद पुरुषऩै अऱिगिऱारो अप्पडिप्पट्ट प्रह्मविद्यैयै उण्मैयाय् उपदेशिक्कक्कडवर्।” प्रकाशिगै] श्रीलाष्यम्। वस्तुवै प्रुहत्वगुणविशिष्टमाऩ ऎगू उपासिप्पवऩ् ऎल्ला वस्तुक्कळैयुम् विडच्चिऱन्ददाऩ प्रह्मत्तै अडै किऱाऩ्।’’ ६६ ‘‘अन्द निगरऱ्ऱ प्रह्मत्तै साक्षात्करिप्पवऩ् मीण्डुम् संसारत्तैप्पार्क्क माट्टाऩ्।” ऱाऩ्।” “अवऩ् कर्मवाच्यऩाग आगिऱदिल्लै।’’ “इव्विदम् अवऩै अऱिबवऩ् इङ्गेये मुक्तऩाग आसि “अन्द (परमबुरुषऩै अडैवदऱ्कु) इदैत्तविर वेऱु वऴि किडैयादु।’’ जीवात्मावैयुम्, प्रेरगऩाऩ परमात्मावैयुम् तऩित् तिरुप्पवर्गळॆऩ्ऱु अऱिन्दिरुप्पवऩ् अन्द प्रुक्त्वज्ञागत् तिऩाल्, प्रीतिक्कु विषयमाक्कप्पट्टवऩाग) मोक्षत्तै अडै किऱाऩ्।’’ इदु मुदलियवैगळ् ऎऩ्ऱु (काट्टुगिऩ्ऱऩर्।) च्रुदप्रकाशिगै।- ऐगशास्त्र्यमुम्, रागत्तिऩाल् प्रवृत्तियुम् इरुक्कट्टुम्। पौर्वाबायनियमम् ऎव्वाऱु? ऎऩ्ऱाल्, ‘तत्र’ ऎऩ्ऱु तॊडङ्गि पदिल् सॊल्लुगिऱार्। ‘तत्र’- अन्दवेदत्तिल्। “कर्मविधिस्वरुबे निरुबिदे” कर्मबागम् वेदत्तिऩ् तॊडक्कत्तिल् इरुप्पदाल् अत्ययनक्रमत्तिलेये निरूपणम् युत्तमाग इरुप्पदाल् कर्मविसारम् मुन्दियदाग आयिऱ्ऱु - ऎऩ्ऱु करुत्तु। कर्माक्कळुक्कु अल्बास्तिरबलत्वमुम्, अनन्दस्तिरबलत्वमुम् पूर्वबक्षचित्तान्द रूपमाग ओरिडत्तिलुम् निरूपिक्कप्पडविल्लै। अप्पडियिरुक्क ऎव्वाऱु अल्बास्तिर पलत्वज्ञानम् उण्डागुम्?- ऎऩ्ऱाल्, ‘कर्मविधिस्वरुबे निरुबिदे’-ऎऩ्ऱु तॊडङ् गिच्चॊल्लुगिऱार्। केवलकर्मविधिस्वरूपमे निरूपिक्कप्पट्टदु। अल्बास्तिरबलवज्ञानमाऩदु आवृत्तिविदानम् (मीण्डुम् वरुवदैच्चॊल्लुगिऱ विधि) मुदलियदाल् पलित्तदॆऩ्ऱु करुत्तु। अल्लदु, कर्मविधिस्वरूपम् निरूपिक्कप्पट्टदु। आरादिक्कत्तगुन्द परदेव तास्वरूपम् निरूपिक्कप्पडविल्लै- ऎऩ्ऱु करुत्तु। अवऩुडैय आरादऩमाग कर् माक्कळ् सॆय्यप्पट्टालऩ्ऱो अनन्दमाऩ स्तिरबलत्वम् हित्तिक्कुम्। अत्यय नक्रुहीत्स्वात्याय’ अत्ययनत्तुक्कु वेदम् मुऴुवदुम् विषयमाग इरुप्पदालुम्, उपनिषत्ताऩदु स्वात्यायसप्तत्तिल् उळ्ळडङ्गि इरुप्पदालुम्- ऎऩ्ऱु करुत्तु। ‘ऎगदेश’ सप्तत्ताल् ऒरुप्रबन्धत्तिऩ् अंसम् - ऎऩ्बदु सूसिक्कप्पट्टदु। सादारणमाऩ वेद सप्तत्ताल् निर्देशिक्कप्पट्ट सप्तरासियिल् ‘उपनिषत्’सप्तत्तिऩाल्अय श्रीलाष्यम्। [त मऱ्ऱवैगळै प्रदिबादिक्कामल् प्रह्मत्तैये प्रदिबादिक्किऱ भागत्तुदत्तऩिददु निर्देशिक्किऱार्। ‘वेदान्द’ - सप्तत्ताल् विसारत्तैच् चार्न्द पौर्वाबर्यनियमत्तुक्कु हेतु काट्टप्पट्टदु। ‘मीमांसा’ सप्तत्ताल् सॊल्लप्पट्ट व्याक्यानत्तिल् ‘सारीरग’ सप्तत्ताल् प्रदेशबेदत्तै विशेषक्किऱार्। ‘अन्नवानन्नदो पवदि, महान् पवदि प्रज्या पसुबिर् प्रह्वाससेऩ् (ऐच्वर्य मुळ्ळवऩ् सुगानुबवम् पण्णुगिऱाऩ्। सन्ददियिऩालुम्, पसुक्कळालुम्, प्रहमवर्च् चसत्तिऩालुम् महिमैयुळ्ळवऩाग आगिऱाऩ्।) इदु मुदलियवैगळाल् सॊल्लप्पट्ट आनुषङ्गिगमाऩ अल्बास्तिरबलऩ्गळै व्यावृत्तिप्पदऱ्काग ‘अम्रुददवरूप सप्तम प्रयोगिक्कप्पट्टुळ्ळदु। आनुषङ्गङ्गळ् अल्बास्तिरङ्गळायिरुन्दबोदिलुम् प्र ताऩबलत्तिऱ्कु अनन्दस्तिरत्वो आबादप्रदीदि इरुक्किऱदॆऩ्ऱु अर्थम्। कर्ममी मांसैयिऩाल् संस्करिक्कप्पट्ट मऩदुडऩ् कूडियिरुत्तलाल् इदिल् अडैयत्तक्क आनुषङ्गिगमुम्, प्रदाऩबलमुम्, सम्बविक्किऱदॆऩ्ऱु च्रोदावुक्कु अऱिवु उण् डागवे उण्डागिऱदु। पलमादलाल् इदुवुम् अत्ययनम् ऎऩ्ऱु पुत्ति उण्डागलाम् ऎऩ्ऱाल् अप्पडि यल्ल। एऩॆऩिल्,- विबक्षत्तिल् पादगमिल्लामैयाल्। ऎप्पडि पूमियिलुळ्ळ सुगत्तैविड स्वर्गम् मुदलिय सुगम् विलक्षणमॆऩ्ऱु अऱियप्पट्टिरुक्किऱदो, अदिलुम् ऒऩ्ऱुक् कॊऩ्ऱु वेऱुबाडु तेसगालस्वरूपत्ताल् अऱियप्पडुगिऱदो,- अप्पडिये अदैक् काट्टिलुङ्गूड विलक्षणमाऩ सुगम् सम्बविक्कलामॆऩ्ऱु अदिगमाय् रागमुण्डा कुम् पॊरुट्टु इदऱ्कुम् प्रदीदि उण्डागलाम्। ‘अदिगरोदि’- अदिगारियागिऱाऩ्। इव्विदम् कर्मविसारम् सॆय्दवऩे अदि कारियाग आगिऱाऩ्। सादनसदुष्टयमुळ्ळवऩ् आगाऩ्-ऎऩ्ऱु अबिप्रायम् इव्विद माग ऐगशास्त्र्यम्,क्रमम्, नियमम्,आरम्बणीयत्वम् - इवैगळ् उबबादिक्कप्पट्टऩ। ऎन्द वेदान्दवाक्यङ्गळाल् आरम्बणीयत्वत्तुक्कु उबयुक्तमाऩ आबादप्रदीदि उण्डागिऱदु - ऎऩ्बदै ‘तयास’ ऎऩ्बदाल् सॊल्लुगिऱार्। ऎप्पडि सूत्रम् व्याक् यानम् सॆय्यप्पट्टदो अप्पडिये ऎऩ्ऱु अर्थम्। सगारम् शङ्कैयिऩ् निवृत्ति यिलावदु, प्रसिद्धियिलावदु इरुक्किऱदु। ‘केवल’ सप्तत्तिऩाल् ज्ञानाङ्गमाऩ कर्मा व्यावरुत्तिक्कप्पट्टदु। कर्मविसारत्ताल् कर्मबलऩ्गळ् अऴिवुळ्ळवैगळ् ऎऩ्ऱु निच्चयिक्कप्पट्टिरुन्द पोदिलुङ्गूड मीण्डुम् अल्बास्तिरबालत्वप्रदीदियै उण्डु पण्णुम् वाक्यङ्गळ् यादु कारणम्बऱ्ऱि उदाहरिक्कप्पडुगिऩ्ऱऩ? अनन्दस् तिरबलाबादप्र तीदियै उण्डु पण्णुम् वाक्यङ्गळे उदाहरिक्कत्तक्कवैगळ्। इन्दक्केळ्विक्कु उत्तरम् सॊल्लप्पडुगिऱदु :-विसारंसॆय्दु कर्माक्कळै अऱिन्दवऩुक्कल्लवो निच्चयिक्कप्पट्ट अर्थङ्गळोडु संवादमुळ्ळ वाक्यङ्गळैक् काण्बदिऩाल् कर्मबलऩ्गळिऩ् अस्तैर्यम् पोल, प्रह्मज्ञानबलत्तुक्कु अक्ष आनुषङ्गिगम् - अप्रदाऩम्, प्रकाशिगै।] श्रीलाष्यम्। अग यित्वमुम् प्रामाणिक्माग सम्बविक्किऱदॆऩ्गिऱ कागवे (उदाहरिक्कप्पडुगिऩ्ऱऩ।) च्रत्तैयै उरुदिप्पडुत्तुवदऱ् क्षयत्तुडऩ् (तत्यया) लोक्यदे ऎऩ्ऱ व्युत्पत्तियिऩाल् लोक’ सप्तम् पलवासी। (अन्दव तेवास्य तत् पवदि’ ऎऩ्गिऱ वसऩत्तिऩाल् ज्ञानमिल्लाद कर्माक्कळ् अनेक कालङ् गळाग अनुष्टिक्कप्पट्टबोदिलुम्, अवै पलविदमायिरुन्दबोदिलुम्, कूडियिरुत्तल् सॊल्लप्पट्टदाग आगिऱदु; अन्द वाक्यमाऩदु यो ह वा एत्तक्ष रम् कार्क्य विधित्वास्मिन् लोके जुहोदि,यजदे, तपस्तप्पदे, पहूनि वर्ष सहस्राणि’ ऎऩ्गिऱ इन्द वाक्यत्तै मुन्दिऩदागक्कॊण्डिरुप्पदाल्। अन्दवत् - (मुडिवुळ्ळदु) ऎऩ्ऱु सॊऩ्ऩाल्, क्रियास्वरूपम् मुडिवुळ्ळदॆऩ्बदु उलगत्तिल् प्रसिद्धमादलाल् अदु उपदेशिक्कत्तक्कदल्लवॆऩ्ऱु पलत्तुक्के अन्द वत्वम् अर्थचित्तम् ऎऩ्बदै प्रकाशप्पडुत्तुवदऱ्काग मुन्दि ‘तत्यया’ ऎऩ्ऱ वाक् यम् ऎडुक्कप्पट्टिरुक्किऱदु। सांसारिगबलत्तुक्कु अत्रुवत्वम् इरुक्कलाम्- कर्माक् कळालेये त्रुवमाऩ पलम् सम्बादिक्कप्पडलाम् - ऎऩ्गिऱ शङ्कैयै अगऱ्ऱुवदऱ्काग ‘न ह्यत्रुवै: प्राप्यदे’ ऎऩ्ऱु ऎडुक्किऱार्। ଗ ‘त्रुवम् तत्’ ऎऩ्ऱु वाक्यगण्डम्। अदऱ्कु उबबादगमाय् अऱियप्पडुगिऱ ‘प्ल वाह्यदे अत्रुष्टा यज्ञरूपा:’ ऎऩ्गिऱ वेऱु वाक्यत्तै उदाहरिक्किऱार्। सम् सारमागिऱ समुत्रत्तैक्कडन्दु अक्करै सेरुम्बडि सॆय्वदऱ्कु इवै सामर्त्य मुळ्ळवैगळ् अल्ल; एऩॆऩिल्, नडुविल् उडैन्दु पोगक्कूडियवैगळ् - ऎऩ्ऱु करुत्तु। ‘परीक्ष्य लोकान्’ ऎऩ्ऱु सूत्रयोजऩैक्कु मिगवुम् पॊरुत्तमुळ्ळदाऩ कर् माक्कळिऩ् अस्तिरबलत्वत्तैयुम्, प्रह्मोबासनत्तिऩ् अक्षयबलत्वत्तैयुम् काण् पिक्किऱ वाक्यत्तै ऎडुक्किऱार्। इन्द वाक्यत्तिल् न्यायचित्तमाऩ अर्थत्तै अनु वादम् सॆय्ददाल् कुरूपचेतनम् विधिक्कप्पडुगिऱदु।

’ ‘कर्मसिदान् " कर्मत्ताल् सम्बादिक्कप्पट्ट। ‘परीक्ष्य’ मीमांसान्यायङ्गळाल् निरू पित्तु। ‘ब्राह्मण: साङ्गमायुम्, ससिरस्कमायुमुळ्ळ वेदत्तै अत्ययनम् सॆय्दवऩ्। ‘य:’ ऎऩ्ऱु सेर्त्तुक्कॊळ्ळवेण्डुम्। एऩॆऩिल्, ‘स:’ ऎऩ्ऱु मेले इरुप्पदाल्। ‘अकृत:’ नित्यऩ्। इङ्गु ‘पुरुष:’ ऎऩ्बदु विसेष्यम्। एऩॆऩिल्, लिङ्गवसत्तालुम्, अक्षरम् पुरुषम्’ ऎऩ्ऱु उडऩे सॊल्लुवदालुम्। ‘कृतेन ’ कर्माविऩाल्।‘नास्ति’ वचित्तिक्कादु - किडैक्कादु। ‘इदि’ सप्तम् काणत्तगुन्ददु। ऎवऩ् निर्वेदमडैवऩो अवऩ् अदै अऱियुम्बॊरुट्टु गुरुवैये नाडवेण्डुम्। ‘एव’कारत्ताल् नियम विधित्वम् अऱियप्पडुगिऱदु। ‘समित्पाणि:’ ऎऩ्बदाल् वॆऱुङ्गैयुडऩ् इरुक्कक्कूडा तॆऩ्ऱु एऱ्पडुगिऱदु। इव्विषयत्तिल् ‘रिक्तहस्तेन नोबेयात् राजानम् तैवदम् गुरुम्’ (राजा,गुरु,तेवदै - इवर्गळिडम् वॆऱुङ्गैयुडऩ् पोगक्कूडादु) ऎऩ्ऱु स्मृति प्रमाणम्। ‘श्रोत्रियम्’ वेदान्दत्तै गुरुमुगमागक्केट्टवऩै। ‘प्रह्म निष्टम्’ प्रह्मसाक्षात्कारम् पिऱन्दवऩै। वेदान्दम् केट्टवऩायिरुन्द पोदिलुम्, प्रह्मनिष्टऩल्लादवऩ् रुचिबेदत्ताल् नाडत्तगुन्दवऩागाऩ् ऎऩ्ऱु करुत्तु। ‘अबि कच्चेत्’ ऎऩ्बदोडु अन्वयम्। ‘सम:’ वॆळि इन्द्रियङ्गळै अडक्कुदल्। प्रसान्द चित्ताय ऎऩ्ऩुम् पदत्ताल् अन्द:करणम् सॊल्लप्पट्टु विट्टबडियाल् परिशेषात् यो ह वा - इदऱ्कु अर्थम् रुO-म् पक्कत्तिल् पार्क्क। कग अउ श्रीलास्यम्। [त इदुदाऩ् ‘सम’ सप्तत्तिऩ् अरत्तम्। इदऩाल् सरवैेबयुन्दाऩ अवदागम् विवक्षिक्कप्पट्टदु। उपासनोबयुक्तमाऩ अत्यन्त इन्दरियजयम् मुदलियवै सॊल्लप्पडविल्लै। ‘तस्मै स वित्वाऩ् प्रोवास ऎऩ्ऱु अन्वयम्। इन्द निर्देशम् विज्ञानाबिप्राबमुळ्ळदु ; तत्लिज्ञानार्त्तम् ऎऩ्ऱल्लवो प्रकृतम्। सामान्यमाय् कारणाबिप्रायमुळ्ळदावदु, लिङ्गत्तिऩ् माऱुदलावदु। ‘अक्ष रम्’ स्वरूपत्ताल् विकारमऱ्ऱदु। ‘सदयम्’ कुणत्तिऩालुम् विनरमिल्लाददु। इव् विरण्डु पदङ्गळालुम् असित्,जीवऩ्,इवैगळैक्काट्टिलुम् व्यावृत्ति एऱ्पट्टदु। ‘ताम् ‘प्रह्मवित्याम्। ‘प्रोवास’ प्रप्रूयात् ऎऩ्ऱु अर्थम्,ऎऩ्ऱु इव्विदम् वेदा न्दसात्रत्तिल् व्याक्यानम् सॆय्यप्पट्टिरुक्किऱदु। च्चन्द लुङ्, लङ्, लिड: ऎऩ्ऱुलिट् ‘प्रसान्दचित्ताय समान्विदाय’ ऎऩ्सिऱ पदङ्गळाल् समम् मुदलियवैगळुक्कु पूर्व वरुत्तत्वम् अऱियप्पडुगिऱदे - ऎऩ्ऱाल्,इल्लै,-च्रवणत्तुक्कु उपयोगमाऩ कव ऩम्मात्रम् विवक्षिक्कप्पट्टिरुक्किऱदु। इव्विडत्तिल् उपासनत्तुक्कु अङ्गमायुळ्ळ अत् यन्द विषयवैत्रुष्णयम् विवक्षिदमिल्लै। अन्द विषयमुम् समदमादयुबेद: स्यात्’ ऎऩ्ऱु निरूपक्कप्पडप्पोगिऱदु। आदलाल्, निरूपिक्कत्तगुन्द वस्तुवाल् सम् पादिक्कत्तक्क अवैगळोडु मुन्दिये सेर्न्दिरुक्कै उबबऩ्ऩमागादु। श्रुतियुम्, सास् त्रत्तिऩाल् उण्डुबण्णत्तगुन्द ज्ञानमुळ्ळ पुरुषऩुक्कु अदऱ्कुमेल् वरक्कूडिय समम् मुदलियवऱ्ऱै अङ्गमागक्कॊण्ड उपासनत्तैक्काट्टुगिऱदु।-“तस्मात् ऎवम् वित् सान्दो तान्द उबरदस्तिदिक्षस्समाहितो पूत्वा आत्मन्योवात्मानम् पिच्येत्’’ ऎऩ्ऱु। (आदलाल्, इव्वण्णम् अऱिन्दवऩ् वॆळि इन्द्रियङ्गळैयुम्,मऩ तैयुम् ऒडुक्किऩवऩागवुम्, ऒऴिवुळ्ळवऩागवुम्, पॊऱुमैयुळ्ळवऩागवुम्, अवदानमुळ् ळवऩागवुम्, तऩ्ऩुळ्ळत्तिल् आत्मावैप्पार्क्कवेण्डुम्।) इङ्गु ‘एवम् वित्’ ऎऩ्ब ताल् शास्त्रङ्गळाल् ज्ञानत्वम् कूऱप्पट्टदु। ‘पूत्वा पच्येत्’ ऎऩ्ऱदाल् उपासनत् तुक्कु समम्मुदलियवैगळै अङ्गङ्गळागक्कॊण्डिरुत्तल् स्ताबिक्कप्पट्टदु। ‘पाह्म वित्’ ऎऩ्बदाल् तऩित्त अनन्दस्तिरबलबरमाऩ वाक्यङ्गळै उदाहरिक्किऱार्। इन्द अऩुवागत्तिल् ‘यदो वासो निवर्त्तन्दे’ ऎऩ्ऱ सरवणत्ताल् अनन्दबलत् वहित्ति। प्राप्यमाऩ प्रह्मत्तुक्कु अनन्दत्वम्, स्तिरत्वम् इवैगळिरुन्दबोदिलुम् प्राप्ति एदो ऒरु समयत्तिलो ऎऩ्गिऱ शङ्कैयै विलक्कुवदऱ्काग ‘नबुन:’ ऎऩ्बदाल् अबुना निवृत्तियैग कूऱुगिऱार्। अल्लदु, विद्यैयिऩाल् अनन्दस्तिरबलरूपमाऩ प्रह् मप्राप्तियैच्चॊल्लुगिऱार् ‘प्रह्मवित् ’ प्रदिबन्दगनिवृत्तियै मुऩ्ऩिट्टु विद्यै यिऩाल् प्रह्मप्राप्तियै ‘नबुन:’ ऎऩ्बदाल् सॊल्लुगिऱार्।‘म्रुत्यु’परमादम्, अल्लदु मोहम्। ‘मोहो म्रुत्युस्सम्मदोय कवीनाम्’ ‘प्रमादम् वै म्रुत्युमहम् प्रवीमि’ (मोहमॆऩ्बदु म्रुत्यु ऎऩ्ऱु सॊल्लुगिऱेऩ्) ऎऩ्ऱु इरण्डिडत्तिलुम् मरुत्युसप्तत् ताल् मोक्षत्तैयुम्, प्रमादत्तैयुम् व्यपदेशित्तिरुक्किऱदु। प्रमादमावदु आत्मस्वरू पत्तै उळ्ळबडि अऱियामै। मोहमॆऩ्बदु प्रान्दिज्ञानम् ऎऩ्ऱु ‘तिङ्मोहम् मुद लिय व्यपदेशत्ताल् एऱ्पडुगिऱदु।मरुत्युनिवरुत्ति मात्रमेयल्ल, कार्यमुम् निवृत्तिक्कि ऱदु - ऎऩ्बदै ‘न पच्यो म्रुत्युम् पच्यदि” ऎऩ्बदाल् कूऱुगिऱार्। ऎऩॆऩिल्, इन्द वाक् यत्तुक्कुमेल्, ‘न रोगम् नोद तुक्कदाम्’ ऎऩ्ऱु श्रुतिवसामिरुक्किऱदु। ‘नबुन:‘इदु मुद लिय वाक्यम् - प्रह्मम् पार्क्कप्पट्टाल् म्रुत्यु मुदलियदु निवृत्तिक्किऱदु- ऎऩ्बदैत् तॆरिविप्पदऱ्काग। ‘न पच्यो म्रुत्युम्’ ऎऩ्गिऱ इडत्तिल्गूड ‘पच्य’सप्तत्तिऱ्कु प्रह् मत्तैप्पार्प्पवऩ् ऎऩ्ऱु अर्थम्। एऩॆऩिल्, ‘तदेगम् पच्यदि’ ऎऩ्ऱु अडुत्तदाग प्रकाशिगै।] श्रीलाष्यम्। अङ उदाहरिक्कप्पट्ट वाक्यत्तिल् विषयत्वम् काट्टप्पट्टिरुप्पदाल्। ‘स स्वराट्पवदि’ कर्मवच्यऩाग आगिऱदिल्लै ऎऩ्ऱु पॊरुळ्। ‘स्वराट् च्वतन्त्रो विगज्ञेय:’ (ऎवऩ् स्वतन्त्रऩो अवऩ् स्वराट् ऎऩ्ऱु अऱियत्तक्कवऩ्) ऎऩ निगण्डुगारर्गळ् सॊल् लुगिऱार्गळ्।तमेवम् वित्वार्’ ऎऩ्गिऱ वाक्यत्तिऩाल् निर्विशेषचिन्मात्रज्ञानदेव तान्दरोबासनम् मुदलाऩ उपायान्दरव्यावृत्ति हित्तित्तदु एऩॆऩिल्, पुरुषोत्त मोबासनमे उपायमॆऩ्ऱु सॊल्लियिरुप्पदाल्। अदऩुडैय उपासनारूपज्ञानमुम् आत्मैक्य विषयमऩ्ऱु। आऩाल् प्रुदक्त्वविषयम् ऎऩ्बदै ‘परुदगात्मानम्’ऎऩ्बदाल् काट्टुगिऱाा। मत्वा - अऱिन्दु। ‘तद:’ प्रुदगदवज्ञानत्तिऩाल्, ‘तेन जुष्ट:’ प्री तिक्कु विषयमाक्कप्पट्टवऩ्। अनुग्रहिक्कप्पट्टवऩ् मोषत्तै अडैगिऱाऩ्। ऎऩ्ऱु अर्थम्। ‘इत्यादीनि वेदान्दवाक्यानि ऎऩ्ऱु मुन्दिऩदोडु अन्वयम्। ९, वयागू ननव साजवॆषाय नाषॆव कउ पूणा पूाÅ ना अक्षयिगू, व जञाय तणव, ओहॊवासनस् १ सायाजॆव उरवदबूदाडि, कियै यगि पूविवारावॆक्षा? ऩव। तहि सारीरगक्षिजासाय् विे क वद ता; हाजीवॆषाय नाषॆव कगसस् आदादाग वादद: वूदीदिवि टिदवणव, तयावि नळाया नी तीरही तस वागायनिऴायगक्षाषावादवूत्तॊव९८ सu© यविवयबूयौ नादिवदबूदॆगदसहिण्याय वॆषा वाग, विवार कद पूव उदि वॆस; तॆयॆव या पूविवारॊवि कदबूव उदि व ती जीवानु अङ्गङ्गळुडऩ् कूडिऩ वेदात्ययनत्तिऩालेये कर्माक् कळ स्वर्गम् मुदलियवऱ्ऱै पलमाग उडैयवैगळ् ऎऩ्ऱुम्, स्वर्गम् मुदलियवै अऴिवुळ्ळवैगळ् ऎऩ्ऱुम्, प्रह्मोबाळन माऩदु मोक्षत्तै पलमागक्कॊण्डदॆऩ्ऱुम्, निच्चयमाय् अऱियप्पडुगिऱदु। पिऱगु मुक्तियिल् विरुप्पमुळ्ळवऩ् प्रह्मविसा रत्तिलेये प्रवृत्तिक्कलाम्। धर्मविसारापेक्षै ऎदऱ्काग? ऎऩ्ऱाल्, अप्पडियागिल् सारीरगमीमांसैयिलुम् प्रव्रुत् तिक्कक्कूडादु, साङ्गवेदात्ययनत्तालेये ऎल्लाम् अऱियप् पट्टिरुप्पदाल्। सत्यम्-आबादमाऩ अऱिवु इरुक्कवे इरुक् किऱदॆऩ्ऱालुम्, न्यायत्तिऩाल् अनुग्रहिक्कप्पट्टुळ्ळ वाक्यम् अर्थनिच्चायगमादलाल् आबादज्ञागत्तालऱियप्पट्टिरुन्द पोदिलुङ्गूड अन्द अर्थमाऩदु संसयविबर्ययङ्गळै अस विलक्कमाट्टादु। श्रीलाष्यम्। [त आगैयाल्, अदऩ् निर्णयत्तिऩ् पॊरुट्टु वेदान्दवाक्यविसारम् सॆय्यत्तक्कदॆऩ्ऱाल्, अप्पडिये धर्म विसारमुम् सॆय्यत्तक्कदॆऩ्ऱु नी कण्डुगॊळ्वायाग। सरुदप्रकाशिगै — उदाहरिक्कप्पट्ट सबष्टमाऩ अर्थत्तुडऩ् कूडिय वागयमात्रत्ऩाल् त्रु प्तियडैन्द ऒरुवऩ् ‘ननुस’ ऎऩ्ऱु सोदनम् सॆय्गिऱाऩ्। इव्विडत्तिल् मुऩ्बुळ्ळ वेऱु सोत्यङ्गळ् कण्डोगदमाय् इल्लाविट्टालुम्, अवैगळिऩ् परिहारम् कण् डोक्तमाग इरुप्पदाल् अन्द सोत्यङ्गळ् अबिप्रायप्पट्टिरुक्किऩ्ऱऩ। आगवे, ‘स सप्तत्ताल् अर्थचित्तङ्गळाऩ अवैगळोडु (अन्द सोत्यङ्गळोडु )कूड समुच् चयम् तगुन्ददु। ‘साङ्ग’ कामज्ञानत्तुक्कु पूर्ववृत्तत्वम् सॊल्लुबवऩाल्गूड साङ्गात्ययनम् अपेक्षि पक्षिदमॆऩ्ऱु अङ्गीगरिक्कप्पट्टिरुप्पदाल् अदैविड अदिगाम् सनिरागरणार्त्तमाग ‘एव’कारम्। अत्ययनम् साङ्गमागच्चॆय्यवेण्डियदालुम्,- अङ्गङ्गळ् अर्थज्ञानत् तुक्कुक्कारणमायिरुप्पदालुम्,-मीमांसैयै ऎदिर्बारामले स्वर्गम् मुदलियवै कळ् केवलकर्मबलङ्गळॆऩ्ऱुम्, अवै अऴिवुळ्ळवैगळ् ऎऩ्ऱुम्, प्रह्मोबासनम् अक्षयमाऩ पलमुळ्ळदॆऩ्ऱुम् अऱियप्पडुगिऱदॆऩ्ऱु पॊरुळ्। ‘प्रह्मोबासनस्य’ इदुमुदलिय क्रन्दम् तिरुष्टान्दाबिप्रायबरम्। ‘ज्ञायत् एव’ ऎऩ्गिऱ एवगारमाऩदु ज्ञादत्वसम्ब्रदिबत्तियै सूसिप्पिक्किऱदु। ज्ञान सामक्री हित्तमागवऩ्ऱो इरुक्किऱदु- ऎऩ्ऱु अबिप्रायम्। अदऩाल् ऎऩ्ऩ वॆऩ्ऱाल्,- ‘अनन्तरम्’ ऎऩ्ऱु तॊडङ्गिससॊल्लुगिऱार्। कर्माक्कळ् अल्बास्तिर पलऩुळ्ळवैगळ् - ऎऩ्गिऱ ज्ञानत्तिऩाल् मोक्षत्तिल् विरुप्पम् उण्डावदिऩ् पॊरुट्टऩ्ऱो कर्मविसारम्। अदै अपेक्षिक्कामले अल्बास्तिरबलत्वज्ञानत् तिऩाल् मुमुक्षुत्वम हितदिप्पदाल् प्रह्म जिज्ञासैये सॆय्यत्तगगदु, धर्म विसारत्तिल् प्रयोजनमिल्लामैयाल् ऎऩ्ऱु पॊरुळ्। ‘एवम्’ ऎऩ्बदाल् परिहरिक्किऱार्। एवम् तर्हि’ उदाहरिक्कप्पट्ट वाक्यमात्रत्ति ऩाल् तृप्तियुळ्ळवऩाग आगिऱायेयागिल्। ‘कृत्स्नस्य’ प्रह्मत्तुक्कुङ्गूड ऎऩ्ऱु करुत्तु। वेदान्दवागयङ्गळ् कूड स्पुडमागवऩ्ऱो नम्माल् उदाहरिक्कप्पट्टऩ। अवैगळुडैय अात्तमुम् मीमामसैयै अपेक्षिक्कामल् अऱियप्पडुगिऱदु। आदलाल् अनन्दस्तिरबलज्ञनत्तिऩ्बॊरुट्टु प्रह् मविसारम सॆय्यत्तक्कदल्लवॆऩ्ऱु पॊरुळ्। ‘सत्यम्’ ऎऩ्गिऱ पदम् अर्याङ्गीगारत्तिले। आबादप्रदीदियिल् अङ्गीकारम्। प्रह्म विसारनैरपेक्षक्ष्यत्तिल् अनङ्गीगारम्"आबाद’ आबादप्रदीदि अज्ञाननिवरुत्तिमात्रत्ति ऩाल् संसयविबर्ययङ्गळै सहिक्किऱ ज्ञानम्। संसयविबयङ्गळुम् कारणवाक्यङ् गळिलिरुगगिऱ सत्, प्रह्म, आत्मा, आगास,प्राण, वैच्वानर - मुदलिय सप्तङ्ग ळाल् अर्दददत्वम निच्चयिक्कप्पडामलिरुप्पदाल्, ‘विञ्ज्ञानगन एव ऎदेप्यो पूदेप् यससमुत्ताय् तानयोवा नु विरुसयदि (जीवऩ् इन्द पूदङ्गळिलिरुन्दु ऎऴुन्दु अवै कळैये अनुसरित्तु विनासमडैगिऱाऩ्,) ‘असत्वा इत्मगा आहित’ (इदु मुदलिल्प्रकाशिगै।] श्रीषाष्यम्। अरु असत्तागवे इरुन्ददु।) इदु मुदलियवऱ्ऱाल् आत्मावुक्कु अनित्यदवम् मुदलियऩ अऱियप्पडुवदाल् ‘अन्नवान् अन्नादो पवदि, महान् पवदि प्रजया पसुबिर्रह्मवर्च्च सो इदु मुदलियवऱ्ऱाल् अल्बास्तिरबलम् अऱियप्पडुवदालुम् उण्डागक्कूडुम्! अदऩाल् साङ्गात्ययनमात्रत्ताल् अव्विरण्डुम् पोगादादलाल्, अवैगळै विलक्कु वदु न्यायत्तिऩाल् अनुसरिक्कप्पट्ट वाक्यबलमादलालुम्, प्रह्मविसारम् सॆय्यत् तगुन्ददु - ऎऩ्ऱु कूऱप्पडुमेयागिल् ऎऩ्ऱु अर्थम्। ‘पवान्’ उदाहरिक्कप्पडाद वाक् यान्दरङ्गळैयुङ् गूड पर्यालोसिप्पदिल् प्रवरुत्तिक्किऱ नी ऎऩ्ऱु करुत्तु। ‘तयैव’ इन्द रीदियाग इव्विडत्तिलुम् संसय विबायङ्गळिऩ् निरासम् अपेक्षिदमॆऩ्ऱु तॆरि न्दुगॊण्डवऩाग उदाहरिक्कप्पडाद वाक्यङ्गळैप्पार्क्कवेण्डुमॆऩ्ऱु पॊरुळ्। (c अक्षय्यम् ह वै सादुर्मास्ययाजिन: सुकृतम् पवदि, पूर्णाहुत्या सर्वान् कामानवाप्नोदि, सर्वान् लोकान् पसुबन्दयाज्याबिजयदि, अबामसोममम्रुदा अबूम, अनन्दम् ह वा अबारम् अक्षप्यम् लोकम् जयदि योक्किम् नासिगेदम् सिनुदे, नास् येष्टा पूर्त्ते क्षयदे। योक्किम् नासिगेदम् सिनुदे” (सादुर्मास्यमॆऩ्गिऱ यागत् तिऩाल् तेवतारादाऩम् सॆय्बवऩुक्कु अक्षयमाऩ सुकृतम् उण्डागिऱदु। पूर्णा हुदियाल् ऎल्ला अबीष्टङ्गळैयुम् अडैगिऱाऩ्। पसुबन्दत्तिऩाल् तेवदैगळै पजिप्पवऩ् ऎल्ला लोकङ्गळैयुम् अडैगिऱाऩ्। सोमबाडुम् पण्णि मोक्षम् पॆऱ्ऱवर्गळाग आऩोम्। मुडिविल्लाददुम्, अक्करैयिल्लाददुम्, क्षयमिल्ला तदुमाऩ उलगत्तै अडैगिऱाऩ्, ऎवऩ् नासिगेदम् ऎऩ्गिऱ अग्नियै मन्त्रत्तिऩाल् प्रदिष्टै सॆय्गिऱाऩो) इदु मुदलियवैगळ् ‘अम्रुदत्वम् पजन्दे, सोच्नुदे सर्वान् कामान्, इमान् लोकान् कामान् कामरूप्यनुसञ्जर’ (मोक्षत्तै अडै किऱार्गळ्। अवऩ् ऎल्ला अबीष्टङ्गळैयुम् अडैगिऱाऩ्। वेण्डिय पोगङ्गळै अऩुबविक्किऱवऩागवुम्, कामरूपियागवुम् इन्द उलगङ्गळिल् सञ्जरिक्किऱवऩागवुम्) इदु मुदलिय प्रह्मवचेतनबलवाक्यङ्गळोडु तुल्यङ्गळाऩ वाक्यङ्गळ् काणप्पडुगिऩ्ऱऩ। आगैयाल्, उपनिषत्वाक्यङ्गळिल् पोल, उदाहरिक्कप्पडाद वाक्यङ्गळिल् ऎ सम् सय विबर्ययङ्गळ् अनेकम् इरुप्पदाल् अवैगळै विलक्कुवदऱ्काग कर्मविसारम् सॆय्यत् तगुन्ददु - ऎऩ्ऱु अर्थम्। ऎ संसयम् - सन्देहम्। इदु त्विगोडिगमायुम्, सदुष्कोडिगमायुम् उण्डु। इदु पामबो, अऩ्ऱो! ऎऩ्ऱु उण्डागुम् संसयत्तिल् हावम् अलावम् इरण्डुम् विषय मायिरुप्पदाल् इदु त्विगोडिगम्। ‘कट्टैयो! मऩिदऩो! ऎऩ्ऱु संसयम् वरिऩ् इदु सदुष्कोडिगम्। एऩॆऩिल्, - इङ्गु कट्टै, अदऩ् अबावर्, मऩिदऩ्, अवऩुडैय अबावम् - नाऩ्गुम् विषयमाग इरुप्पदाल्। अग श्रीषाष्यम्। टूत् रुव वक्ष: नन व ऩुहजिजदासा यषॆव नियजॆ नावॆक्षद, त षॆव वववरदु वगव ! न याग विवारावॆक्षा,– व हजिजदासायाम् कयीदॆवॆडिागुस् नयिदगबूणॊवि वॆषागुवा वाग य विवारॊवॆवॆद कजायाण पाणदी यडिवा वासनादॊॆदव विदगॆडि नयिऱदग ८ णॊ न कूग, कदबूजिदि वॆस, कूनहिजॆदा हि सवानु ८ विवियहॆडिउयनिजनजराजरणाषि साहारिगवे सामा निसनिविऩडिवेसू तयानिह णायॊॆदगगूविजऩाग। अदिविवाडियिषिद ८ व हॊवऩा विगदा न कॊवयजूदॆ, वूदलद विरउ सॆव, उनीयाषिविवारहु कबूबॊषहूदऩव नव ताविबॊषाषिॆॆहव जीयदॆसद नसाक्षा x त,ेगा ता यगलूया ना रा। तडिवॆक्षिदॆेॆव वव वर्द किविे व वगवऴि वा । तॊॆॆवक्षिददु क८विजदा नॆजॆव, कस विदाग आदा नाडिववदॆडेवक्षदि अ’सवबूवॆक्षा व यजदाषि तॊयव’ (वसू।३।स।उङ) उदि वॆक्षिदव कउ पूण आदादॆ कॆन सय सॆन विजादो न क तॆजज्ञात । तजूषॆव ववबूवर२, ११ ऎदैत्तवऱामल् न पेक्षिक् कर् प्रह्मजिज्ञासैयाऩदु किऱदो अदे पूर्ववरुत्तम् -ऎऩ्ऱु इङ्गु सॊल्लत्तगुन्ददु। प्रह्मजिज्ञासैक्कु धर्मविसारा पेक्षै किडैयादु, वेदान् दत्तै अत्ययनम् सॆय्दवऩुक्कु कर्मज्ञानम् इल्लामलिरुन्द पोदिलुङ्गूड वेदान्दवाक्यार्त्तविसारम् कूडुमादलाल्। मत्तुक्कु अङ्गमाऩ उत्कीदादि विषयमाऩ उपासनङ् य (वेदान् दत्तिलेये) सिन्दिक्कमुडियादॆऩिल्, सारीरगशास्त्रविज्ञानत्तै नी अऱियादवऩागिऱाय्। न्द शास्त्रत्तिल् अनादियाऩ अविद्यैयिऩाल् उण्डुबण्णप्पट्ट पऱ्पल पेत्तर्सनत्तै निमित्तमागक्कॊण्ड पिऱप्पु, मूप्पु, कळ् क उ प्रकाशिगै। क।] श्रीलाष्पम्। अऎ इऱप्पु - मुदलिय सांसारिगदुक्कमागिऱ कडलिल् अमिऴ्न्दिरुक् किऱवऩुक्कु ऎल्ला तुक्कङ्गळुक्कुम् कारणमाऩ मित्याज्ञानना सत्तिऩ् पॊरुट्टु आत्मा ऒऩ्ऱु -ऎऩ्गिऱ ज्नानम् प्रदिबादिप्प तऱ्कु इष्टम्। इदऱ्कु पेदत्तै अवलम्बित्तिरुक्किऱ कर्मज् ज्ञानम् ऎङ्गे उपयोगप्पडुम्। उपयोगप्पडादुमात्रमल्ल, नेर्विरुत्तमे। उत्कीदम् मुदलियवऱ्ऱिऩ् विसारमोवॆऩ्ऱाल्, कर्माक्कळुक्कु शेषमागवे इरुन्दालुम् ज्ञानरूपत्वम् इदऱ्कु सादारणमाय् इरुप्पदाल् इव्विडत्तिलेये सॆय्यप् पडुगिऱदु। आऩाल्, अदु नेराऩ सङ्गदमागादु। आगैयाल्, शास्त्रम् ऎदै प्रदाऩ विषयमाग उडैयदो अव्विषयत् तिऩाल् पूर्ववरुत्तम् अपेक्षिक्कप्पट्टिरुक्किऱदु। सॊल्लत्तगुन्ददु। ऎऩ्ऱु (अर्याङ्गीगारत्तुडऩ् पास्करीयर्गळ् ऎदिर्त्तु उत्तरम् सॊल्लुगिऱार्गळ्) उण्मै, (आऩाल्) अदिऩाल् अपेक्षिक्कप्पट् टदु कर्मज्ञानमे, - कर्मावोडु समुच्चयिक्कप्पट्ट ज्ञागत् तिऩाल् मोक्षत्तै श्रुति सॊल्लुवदाल्। मेलेयुम् सूत्र कारर् सॊल्लप्पोगिऱार्-“सर्वापेक्षास यज्ञादिच्रुदेरसव वत्’ ऎऩ्ऱु अपेक्षिक्कप्पट्ट कर्मा अऱियप्पडामलिरुन्दाल् तोडु समुच्चयम्, ऎदोडु समुच्चयमिल्लै - ऎऩ्गिऱ विबागम् अऱियमुडियादु। आदलाल्, अदे पूर्ववरुत्तम्। ऎ च्रुदप्रकाशिगै:- इव्विदम् पलत्वारा विडुवदऱ्काग कर्मज्ञानापेक्षै काट्टप्पट्टदु। पिऱगु, स्वरूपत्ताल् क्रहिप्पदऩ्बॊरुट्टु तवऱामल् कर्मज्ञानापेक्षै उळदॆऩ्बदैक् काण्बिप्पदऱ्काग, मुमुक्षवुक्कु नित्यमाग कर्मापेक्षै वेण्डियदिल्लै - ऎऩ्गिऱ ऎदिरियिऩ् पक्षत्तै उबन्यसिक्किऱार्। ऎ ‘ननुस’ ऎदु अवच्यम् विवक्षिदमो, अदैत्तविर मऱ्ऱदै विळक्कुवदऱ्काग मुदल् एवगारम्। अवच्यमाय् अपेक्षिक्कप्पडामलिरुप्पदु पूर्ववरुत्तमागक्कूडादु - ऎऩ्ब तऱ्काग इरण्डावदु एवगारम्। अदऩाल् ऎऩ्ऩ ? ऎऩ्ऱाल्, ‘नयर्म्’ ऎऩ्ऱु सॊल्लुगि ऱार्। ऎङ्ङऩमॆऩिल्, ‘अदीद’ ऎऩ्ऱु कूऱुगिऱार्। ऎवर्गळ् प्रह्मवित्यादिगारिगळो, अवर्गळ् ऎल्लोरुक्कुम् अवच्यमाग अपेक्षिदमऩ्ऱो नियमेन अपेक्षिक्कप्पट्टदु। वेदान्दमात्रत्तै अत्ययऩम् सॆय्दवऩुक्कोवॆऩिल् अदिलेये आबादप्रदीदि युम्, अऱियवेण्डुमॆऩ्गिऱ विरुप्पमुम् उण्डागुम्। अवऩुक्कु कर्मविषयमाऩ आबा तप्रदीदि इल्लामैयाल् कर्मविसारत्तिल् नियमो अपेक्षैयिल्लै’ ऎऩ्ऱु पॊरुळ्। अऩ्ऱिक्के, मुऴुवेदत्तैयुम् अत्ययनम् सॆय्दिरुन्दबोदिलुङ्गूड पूर्वजन्मसुकृत वसत्ताल् वेदान्दवाक्यत्तिऩालेये पुबुत्सै उण्डागिऱदॆऩिल्, अवऩुक्कु अअ श्रीलाष्यम्। [त ऎऩ्ब कर्मापेक्षै इल्लैयॆऩ्ऱु अप्पॊऴुदु अदीदवेदान्दस्य’ ऎऩ्गिऱ पदर् अयो कत्तै व्यवच्चोदिक्किऱदु - अन्ययोगत्तै व्यवच्चेदिक्किऱदिल्लै। मुऴुवेदत् तिऩ् अत्ययऩत्तिऩाल् अपेक्षिक्कप्पट्ट वेदान्द भागमुम् अत्ययनम् सॆय्यप्पट् टदे - ऎऩ्ऱु अर्थम्। इव्वण्णम् विडुवदऱ्कागवुम् कर्मा अऱियत्तक्कदॆऩ्बदु निषित्तम् उबादागत्तिऱ्कागवुम् अऱियत्तक्कदल्ल ऎऩ्बदै उबबादिप्पदऱ्काग वेदान्द मात्रत्तै अऱिय ऎण्णमुळ्ळवऩुक्कुम् कर्मविसारपेक्षैयै ‘कर्माङ्ग’ ताल् सङ्गिक्किऱार्। ऒरु सामावुक्कु ऐन्दु भागङ्गळ् उळ्ळऩ। अवैगळुक्कु वरिसैयाग - प्रस्तावम्, उत्कीदम्, प्रदीहारम्, उबत्रवम्,निदनम् - ऎऩ्ऱु पॆयर्। अन्द ऐन्दु पक्तिगळिल् प्रस्तावमाऩदु हिङ्गारपूर्वमाय् कागम् सॆय्यप्पडुगिऱदु। उत्कीदमाऩदु प्रणवपूर्वमाग कानम् पण्णप्पडुगिऱदु। अदिल् ऐन्दुविद सामोबासऩम् ऒरु इडत्तिल् विधिक्कप्पडुगिऱदु। “लोकेषु पञ्जविदम् सामोबावद” ऎऩ्ऱु ओरिडत् तिल् सामाविऩ् अवयवङ्गळाऩ ऐन्दुगळिल् ऒव्वॊरु अवयवोबासऩम् विधिक्कप् पडुगिऱदु। अदिल् उत्कीदत्तिऱ्कु अवयवमाग इरुक्किऱ प्रणवत्तिऩ् उपासऩम् विधिग कप्पडुगिऱदु। “ऒमित्येददक्षरमुक्कीदमुबासीद” ऎऩ्ऱु (कर्माङ्गाच्रयाणि) कर्मा वुक्कु अङ्गबूदमाऩ उत्कीदादि विषयङ्गळ्। कर्मावै अऱियादवऩुक्कु उत्कीदात् युबासऩ सिन्दऩम् सॆय्वदु मुडियादॆऩ्ऱु प्रदिज्ञै। ‘कर्माङ्गाच्रयाणि’ ऎऩ्बदु हेतु कर्बमाऩ विशेषणम्। कर्माङ्गङ्गळाऩ उत्कीदम् मुदलियवऱ्ऱै आच्रयित्त उपासऩङ्गळ् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् उदगीद सप्तम् पयऩऱ्ऱदाग आगुम्। सऩ मात्रत्तुक्कु पक्षगारमुम् अऱियप्पडुगिऱदु। आगैयाल्, इङ्गे वसऩव्यक्ति ऎव्वाऱु सॊल्लप्पट्टदो अदे सरि। कर्मा अऱियप्पडामलिरुन्दाल् उत्कीदरदि विषयमाऩ उपासऩसिन्दैयाऩदु सॆय्यमुडियादादलाल् कर्मविसारम् अपेक्षिक्कप् पट्टदु ऎऩ्ऱु कूऱप्पडुमेयागिल् ऎऩ्ऱु अर्थम्। निन्दैयुडऩ् परिहरिक्किऱार्।(अन् पिज्ञ इदि) शास्त्रत्तिल् प्रदाऩमाग प्रदिबादिक्कत्तक्क ज्ञाऩम् तु ऎऩ्ऱु उऩ् ऩाल् अऱियप्पडविल्लै ऎऩ्ऱु पॊरुळ्। उबा इदिल् प्रदाऩमाग प्रदिबादिक्कत्तक्क ज्ञाऩमॆदु ऎऩ्बदऱ्कु मऱुमॊऴि कूऱु किऱार् ‘अस्मिन्निदि’। ‘पेद:’ अऱिगिऱवऩ्, अऱियत्तक्कदु, अऱिवु ऎऩ मूऩ्ऱु वगैप् पट्टुळ्ळदु। ‘पलवगैप्पट्टिरुत्तल्’ अदिऩ् उळ् पिरिवुगळिऩ् पाहुळ्यम्, इव्वाऱु पऱ्पल पेत्तर्सऩत्तिऱ्कुक्कारणम् अविद्यै। अन्द अविद्यैक्कु हेतु ऎदु ऎऩ्गिऱ अवस्तैयिऩ् परिहारत्तिऱ्काग अनादि सम्बदम्। इव्वण्णम् अविद्यै यिऩाल् उण्डुबण्णप्पट्ट पेददर्सऩत्तैक्कारणमाग उडैय जऩ्मजरामरणम् मुदलियदे सांसारिगदुक्कम्। आदि सप्तत्ताल् नरगम्, कसम्, मुदलियदु वाङ् गत्तक्कदु। संसारमावदु प्रुकृति सम्बन्दम्। अदिलिरुन्दु उण्डाऩदु सांसा रिगम्। अदु विलक्कत्तक्कदॆऩ्बदऱ्कागवे तुक्करूपमागच्चॊल्लप्पट्टदु। *सामा - काऩप्रदाऩमायुळ्ळ रुक्। उत्कीदम् - उत्कीदत्तिल् अवयवमाऩ प्रणवम्। इन्द प्रणवत्तिल् प्रह्म त्रुष्टि पण्णि उपासऩै विधिक्कप्पट्टिरुक्किऱदु। इदुदाऩ् प्रडी कोबासऩम्। “सागर सप्तमाऩदु अदिऩ् मुडिविऩ्मैयैक्काट्टुगिऱदु ‘निमक्कस्य’ ऎऩ्बदाल् तुक्क निवृत्तिक्कुक्कारणमाऩ उपायत्तिऩ् अपेक्षैयाऩदु हेतुवागक्कूऱप्पट्टदु; कारस्वरूपम् सॊल्लप्पट्ट तु। अदिगार प्रकाशिगै।] श्रीलाष्यम्। अगू प्रयोजऩत्तैच्चॊल्लुगिऱार् नुगिल् ऎऩ्बदाल्।मित्याज्ञाऩम्-प्रान्दिज्ञाऩम्; ‘तुक्कजऩ्मप्रवृत्तिदोषमित्याज्ञाऩङ्गळुळ् मेल् मेलुळ्ळवैगळुक्कु अबायम् वरिऩ् अदऱ्कु अडुत्तदऱ्कु अबायम् वरुवदाल्’ ऎऩ्ऱु पॊरुळुळ्ळ वाक्यत्तिल् प्र योगमिरुप्पदाल्। प्रान्दिज्ञाऩम् ऎऩ्बदु पेददर्सऩम्। अऩ्ऱिक्के, मित्याबूदमाऩ अगञाऩम् मित्याज्ञाऩ, ज्ञाऩत्ताल् निवर्त्तिक्कत्तक्कदाग इरुप्पदिऩ्बॊरुट्टु मित्या सप्तम् अदऩुडैय नासत्तिऱ्काग। अदऩुडैय नासमे मोक्षमॆऩ्ऱु अबिप् परायम्। अदऱ्कु सादऩम् ऎदु ऎऩ्ऱाल्सॊल्लुगिऱार्। आत्मैगत्व विज्ञाऩम् ऎऩ्ऱु। सर्प् पप्रमत्तुक्कु रज्जुविऩ् यादात्म्यज्ञाऩमऩ्ऱो निवर्त्तगम्। अदे ऒऴिय, काम विशेषमागादु। इव्वण्णम्, पेददर्सऩम् अविद्यैयिऩाल् उण्डुबण्णप्पट्टिरुप् पदिऩाल् ऐन्यज्ञाऩमे अदऱ्कु निवर्त्तगमॆऩ्ऱु वेदान्दवाक्यङ्गळुक्कु अदिलेये तात्पर्यमॆऩ्ऱु पॊरुळ्। अदऩाल् ऎऩ्ऩवॆऩ्ऱाल् सॊल्लुगिऱाा ‘अस्यहि’ ऎऩ्ऱु। ‘क्वोबयुज्यदे’ ओरिडत्तिलुमिल्लै। ज्ञाऩत्तिऩुडैय स्वरूपोत्पत्तियिलावदु, अदऩुडैय पलोत्पत्तियिलावदु, ज्ञानोत्पत्तिसादगानुग्रहत्तिलावदु उबयो कप्पडुगिऱदिल्लै ऎऩ्ऱु अर्थम्। उपयोगमिल्लै ऎऩ्बदु मात्रमल्ल। प्रदिगूल पलत् वङ्गूड ऎऩ्ऱु सॊल्लुगिऱार् ‘प्रत्युद’ ऎऩ्बदाल्। त्वैदवासऩैयै उण्डुबण्णु वदालॆऩ्ऱु अबिप्रायम्। ऎऩिऩुम्, उपनिषत्तुगळिल् पऴक्कप्पट्टिरुप्पदालुम् प्रह्ममीमांसैयिल् निरू पिक्कप्पडाऩिऩ्ऱिरुप्पदालुम् उत्कीदात्युबासऩम् प्रह्मविद्यैयिऩाल् अपेक्षिक्कप् पट्टिरुक्किऱदॆऩ्ऱु उत्कीदादि विसारम् नेराग सङ्गदमागिऱदॆऩ्ऱाल् सॊल्लुगिऱार् ‘उत्कीदादि’ ऎऩ्ऱु। अङ्ङऩमागिल्, उपनिषत्तुक्कळिल् अदिऩ् अत्ययऩमुम्, प्रह्मविसा रत्तिल् अदिऩ् विसारमुम् ऎव्वाऱु पॊरुन्दुमॆऩिल् सॊल्लुगिऱार् “ज्ञाऩस्वरूपत् वाविशेषादिदि।“ज्ञाऩरूपत्वमॆऩ्गिऱ स्वबावत्तिऩ् ऒऱ्ऱुमैयिऩाल् पुत्तिस्तमाग इरुप्पदाल् सॆय्यप्पट्टदु; प्रदाऩमाऩ अर्थत्तुक्कु उपयोगियाग सॆय्यप्पड विल्लै ऎऩ्ऱुबॊरुळ्। अदिऩाल् ऎऩ् - ऎऩ्गिऱ प्रच्चत्तुक्कु उत्तरम् ‘सत्विधि ‘तु-सप् तङ्गळ् इरण्डुम् इरण्डु सन्देहङ्गळै निवृत्तिक्किऩ्ऱऩ। प्रदिबादिक्कत्तक्क प्रदाऩवस्तुवुक्कु उबयुक्तमाग इरुप्पदऱ्के पूर्ववृत्तत्वत्तै निगमऩम् सॆय्गि ऱार् - अद: ऎऩ्ऱु। किमबि’ कर्मविसारत्तैक्काट्टिलुम् वेऱु ऎऩ्ऱु करुत्तु। प्रदाऩ माऩ अर्थत्तुक्कु उपयोगियाग इरुप्पदुबऱ्ऱि एऱ्पडुम् ‘सङ्गदि’ साक्षात्सङ्गदि। एदो ऒरु आगारत्ताल् साम्यमिरुप्पदुबऱ्ऱि पुत्तिस्तमाग इरुत्तल् प्रसङ्गात्सङ् गदि। आदलाल्, प्रासङ्गिगमाऩ उत्कीदात्युबासऩसिन्दैयिऩाल् अपेक्षिक्कप्पट्टिरुक् किऱदुम्,प्रधानार्त्तविरुत्तमागवुमिरुक्किऱ कर्मविसारत्तिऱ्कु पूर्ववृत्तत्वम् तगादु। आऩाल्, प्रदाऩमागप्रदिबादिक्कत्तक्क आत्मैगत्वविज्ञाऩत्ताल् अपेक्षिक्कप्पट्ट पूर्ववृत्तम् सॊल्वदऱ्कुत्तक्कदु ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। इव्विडत्तिल् पास्करीयर्गळ् ऎदिर्वादम् सॆय्गिऱार्गळ्:- ‘पाह्मिदि’ पाणम् ऎऩ् पदु पादि अङ्गीकारत्तैक्काट्टुगिऱदु। शास्त्रम् ऎदै प्रदाऩमागक्कॊण्डिरुक् किऱदो, अदिऩाल् अपेक्षिक्कप्पट्टदे पूर्ववृत्तम् ऎऩ्गिऱ इव्वळवु मात्रत्तिल् अङ्गीकारम्। ‘तदपेक्षिदञ्ज’ ऎऩ्बदु प्रदिज्ञा- उऩ्ऩाल् ऎदु अपेक्षिक्कप्पट्ट तल्लवॆऩ्ऱु सॊल्लप्पट्टदो अदे अपेक्षिक्कप्पट्टिरुक्किऱदॆऩ्बदु एवगारत् तिऩ् अबिप्परायम्। ऎदऩालॆऩ्ऱाल्, सॊल्लुगिऱार् ‘कर्मसमुच्चिद’ ऎऩ्ऱु। समुच्चिद सप्तमाऩदु सेर्न्दिरुत्तलॆऩ्गिऱ अर्थत्तै मात्रम् उणर्त्तुगिऱदे ऒऴिय कउगूय श्रीलाष्यम्। [त समुच्चयबरमल्ल, “अस्मत्वित्या, आत्वित्यासेदि समुच्चि तयोपदेशात्’ ऎऩ्गिऱ इडत्तिल् समुच्चित्यबदम्बोल। कर्मज्ञानाप्याय् ऎऩ्ऱु निरदेशिक्कप्पडविल्लै। पिऩ्ऩैयोवॆऩिल्, पावत्ताल् निर्देशिक्कप्पट्टिरुक्किऱदु। अदऩाल्, ज्ञाऩप्रादाऩ्यम् अऱियप्पडुगिऱदु। कर्मत्तै अङ्गमागक्कॊण्ड जञाऩत्तालॆऩ्ऱु अर्थम। सीरुदियुम् ‘यज्ञेन्दानेन इदु मुदलियदु विवक्षिक्कप्पट्टिरुक्किऱदु। कामा वित्याङ्गमॆऩ्ऱाल्, सूदरगाररिऩ् सम्मदियैक्काट्टुगिऱार् ‘वक्षयदिसेदि।‘सनारम् प्रदिबादगसमुच्चयत्तिल्। अङ्गमाग इरुप्पदिऩाल् कर्माविऩुडैय अनुष्टाऩमपेक्षिक्कप्पट्टदाग इरुक्कुम्; अदिऩ् ज्ञाऩत्तुक्कु ऎव्वाऱु पूर्वबावित्वम्? कर्मज्ञाऩमाऩदु प्रह्मविसारत्तुक्कुप्पिन् दिऩदाग एऩ् आगक्कूडादु? - ऎऩ्ऱाल् सॊल्लुगिऱार् ‘अपेक्षदेशेदि। प्रायाजम् मुदलियदुबोल्, निष्पन्नमाऩ यागत्तुक्कु पलमुण्डागिऱ निलैमैयिल् अनुक्राहग माग इरुप्पदाल्, अङ्गदया अपेक्षै विवक्षिनगप्पट्टिरुक्किऱदु। मूऩ्ऱावदु अत्या यत्तिल्, नाऩ्गाम्बादत्तिल्, समावृत्तऩाग इरुन्दुगॊण्डु विवाहञ्जॆय्दु कॊळ् ळादवऩ्,मऩैयाळै इऴन्दवऩ् मुदलियवर्गळुक्कुम्, आच्रमविशेषत्तिलिरुप्पवर्गळु माऩ प्रह्मविध्यानिष्टर्गळुक्कुम् कामङ्गळिल्, अऩुष्टिक्कत्तगगदु, तगाददु ऎऩ्गिऱ भागुबाडाऩदु निरूपिक्कप्पडप्पोगिऱबडियाल् अदै अबिप्परायप्पट्टु सॊल्लप्पट् टदु को मुच्चय, केन ङ ऎऩ्ऱु। अल्लदु, नित्यनैमित्तिगङ्गळुक्कु समुच्चयम्, काम्य निषित्तङ्गळुक्कु समुच्चयम् किडैयादॆऩ्गिऱ विबागम् अऱियप्पडुगिऱदिल्लै ऎऩ्ऱु पॊरुळ्। ‘कर्मसमुच्चिदात्ज्ञानाद ऎऩ्ऱु विशेषणविसेष्य इदु तिरण्डबॊरुळ् - पदार्त्तज्ञाऩत्तै मुऩ्बट्टदागवऩ्ऱो वाक्यार्त् तज्ञाऩमुण्डागिऱदु। “यक्ञेन तानेन"इदु मुदलिय वाक्यत्तिऩाल् यक्ञम् मुद लिय कर्माक्कळ् पादार्त्तमाग इरुप्पदालुम्, वागयात्तज्ञाऩम् पदार्त्तज्ञाऩ त्तै मुऩ्ऩिट्टिरुप्पदालुम्, यक्ञम् मुदलिय कर्माक्कळिऩ् विसारम् मुन्दियदु। ‘व्रीही नवहन्दि’ इदुमुदलिय वाक्यार्त्तज्ञाऩमाऩदु, वरीहिमुदलाऩ पदार्त्तज्ञाऩम् इल्लाविडिल् उबबऩ्ऩमागादऩ्ऱो, वाक्यार्त्तमाऩदु पदार्त्तसंसर्गरूपमाग इरुप् पदाल्। ‘पसुवैक्कॊण्डुवा’ ऎऩ्गिऱ वाक्यत्तिऩाल् व्युत्पत्तियुण्डागुङ्गाल् ‘पसुवैक् कॊण्डुवरुदल्’ ऎऩ्गिऱ वाक्यार्त्तत्तै मुदलिल् अऱिन्द आवाबोत्वाबमुगत् ताल् पिऱगु पदारत्तज्ञाऩमुण्डावदाल् वाक्यार्त्तज्ञाऩम् पदार्त्तज्ञाऩत्तै अवह्बम् मुऩ्ऩिट्टे वरुगिऱदॆऩ्बदु किडैयादु ऎऩ्ऱाल्,- उत्तरम् कूऱप्पडुगिऱदु। व्युत्पऩ्ऩसप्तत्तिऩाल् अात्तज्ञाऩमुण्डागुम् समयत्तिल् ऎल्लाविडत्तिलुम् पादार्त्तज्ञाऩत्तै मुऩ्ऩिट्ट वाक्यार्त्तज्ञाऩ मुण्डागिऱदु। वयुत्पत्ति तसैयिलोवॆऩ्ऱाल्, प्रमाणान्दरत्तालो, सप्तान्दरत् तालो वाक्यार्त्तज्ञाऩम् मुन्दि उण्डागलाम्। अदै ऒऴिय अदे सप्तत्तालल्ल, अदऱ्कु अर्थत्तोडु सम्बन्दक्रहमिल्लामैबऱ्ऱि पोदगत्वम् इल्लामैयाल्। व्युत्पत्तियिल् कूड वाक्यारदज्ञाऩम्मुन्दियिरुक्कवेण्डुमॆऩ्गिऱ नियममिल्लै,- पदान् दासम्बन्दमिल्लामले इरुक्किऱ ‘अम्बादादमादुल’ मुदलिय पदङ्गळुक्कु मुदऩ्मै समुच्चयम्- समप्रादाऩ्यमुळ्ळ इरण्डु। अल्लदु, अदऱ्कुमेल्बट्टिरुक्किऱ वस्तुक्कळिऩ् सेर्क्कै (अल्लदु) अनेकङ्गळिऩ् सेर्गै। जी आवाबम् - सेर्त्तुक्कॊळ्ळुदल्। उत्वाबम् - तळ्ळुदल्। प्रकाशिगै] श्रीलाष्यम्। कू याग अर्थत्तिल् व्युत्पत्ति काणप्पडुवदाल्, इन्द सप्तत्तुक्कु इदु अर्थम् ऎऩ्गिऱ व्युत्पत्तियिल्, वाक्यार्त्तज्ञाऩत्तुक्कु पूर्वबावम् इल्लामैयालुम्, इदे वाक्यत् तिल् यज्ञम् मुदलय सप्तङ्गळुगगु व्युत्पत्ति सम्बविक्किऱदॆऩ्बदिल्लै, वचेतनेच्चा निष्पत्तिरूपमाऩ वाक्यार्त्तम् अप्रत्यक्षमाग इरुप्पदाल् कवानयऩम् मुदवियवऱ् ऱिल्बोल्, व्युत्पत्ति उबबऩ्ऩमागादु। अदऩाल् पदार्त्तज्ञाऩत्तै मुऩ्ऩिट्टु वाक्यार्त्तज्ञाऩमॆऩ्ऱु कूऱप्पट्टदु। ‘पाह्म्’ ऎऩ्गिऱ पदन्दॊडङ्गि मेलुळ्ळ वाक्यङ्गळ्, हित्तान्दियिऩुडैय सोत्य प्रदाऩङ्गळॆऩ्ऱु व्याक्यादाक्कळाल्, व्याक्याऩिक्कप्पट्टिरुक्किऩ्ऱऩ। अप्पॊऴु तुम् पदार्त्तवाक्यार्त्तबावमाऩदु क्रमविशेषणत्तिऱ्कु हेतुवाग विवक्षिक्कप् पट्टिरुक्किऱदु। मेलुम्, “अपेक्षिदेश” ऎऩ्बदऩाल् अङ्गमाग अपेक्षिक्कप्पट्टिरुक् किऱदॆऩ्गिऱ विवक्षैयिरुप्पदालुम्, कर्माक्कळ् ज्ञाऩत्तुक्कु उत्पादगङ्गळाग इरुप् पदुबऱ्ऱि अदऱ्कु अङ्गङ्गळाऩबडियाल्, उत्पात्यत्तिऱ्कुम् उत्पादगात्तिऱ्कुम् पॆळर् वाबर्यम् नियदमादलालुम्, विसारविषयङ्गळाऩ कर्मज्ञाऩङ्गळ् इरण्डुक्कुम् पौर् वावर्यम् इरुप्पदाल् अदऱ्कु शेषमाग इरुक्किऱ विसारङ्गऩ् इरण्डुक्कुम्, अन्द क्रमत्तै अडैन्दिरुत्तल् न्यायमॆऩ्ऱु करुत्तु। शेषमाग इरुप्पदु शेषि करम्द्तै अऩुसरित्ते इरुक्कुमॆऩ्बदु न्यायचित्तमऩ्ऱो! उदाहरणम् ‘सारस्व तळ होमौ पवद: ऎऩ्ऱु सारस्वदहोमङ्गळ् इरण्डुम् ऒरे समयत्तिल् उण्डायिरुन्दबोदिलुङ्गूड “याज्याबुरो नुवाक्या’ मन्त्रङ्गळै अऩुसरित्तु सरस् वदीयागम् मुन्दियुम्, सारस्वदयागम् पिन्दियुम् एऱ्पडवेण्डियदाग आग, अवैगळिऩ् अङ्गङ्गळुक्कुम् अन्द क्रमत्तिऩालेये अनुष्टाऩम् निर्णयिक्कप्पट्टिरुक्किऱाप् पोल त्रुष्टान्द्तत्तिल्।ताष्टान्दिगत्तिलुम् शेषिगळुक्कु क्रमनिच्चायग हेतु वैषम्यमात्रमे, अव्विरण्डुक्कुम् क्रमम् निच्चयिक्कप्पट्ट पिऱगु शेषत्तिऱ्कु शेषिक्रमा नुसरणम् अङ्गुमिङ्गुम् समाऩम्। व आगवे विसारत्तैक्कुऱित्तु उपासऩम् शेषियागयिरुप्पदाल्, मूऩ्ऱावदु अत् यायत्तिल् सॆय्यप्पट्टिरुक्किऱ उपासऩन्दऩत्तिऱ्कु मात्रम् कामविसारत्तै अबे क्षित्तु पिन्दियिरुत्तल् वेण्डुम् ऎऩ्ऱुम् सॊल्लक्कूडादु। वित्याविषयसिन्दऩमुम् अवगैळिऩ् पलसिन्दऩमुम् अदऩालपेक्षिक्कप्पट्टिरुप्पदाल् प्रह्मीमांसै मुऴु वदुम् कर्मविसारत्तिऱगुप्पिऱगुदाऩ् इरुक्कवेण्डियदाग एऱ्पडुगिऱदु। निगमनम् सॆय् किऱार्। ‘अद : ’ ऎऩ्ऱु पामॆऩ्गिऱ सप्तत्तै मुदलागक् कॊण्डक्रन्दमाऩदु हित्तान्दि यिऩ् सोत्यबरमाग इरुन्दालुम् पास्करमदत्तिल् नोक्कुळ्ळदॆऩ्ऱु सॊल्वदु उसि तम्; “कर्मसमुच्चिद तात् ज्ञानादबवर्गच्रुदे:’’ ऎऩ्गिऱ इन्द क्रन्दम्, पास्करबाष्यत् तिल् इरुप्पदालुम्, अङ्गबावम् अवऩाल् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् अदु विषय माऩ सूत्रोबादऩत्तिऱ्कु विरोदमिल्लामैयालुम्। सप्तत्तालुम् अर्थत्तालुम् प्रत्यबिज्ञै वरुवदाल् हित्तान्दिसोत्यमुम् अदिल् अन्तर्बूदमावदालुम् पास्कर पक्षत्तैयुम्, यादवप्रकाशबक्षत्तैयुम् आदारमागप्पऱ्ऱि ‘पा’ मॆऩ्गिऱ पदत्तै मुदलिल्गॊण्ड क्रन्दत्तिऩाल् पक्कत्तिलिरुप्पवऩ् सोदनम् सॆय्गिऱाऩॆऩ्ऱु निर्वा हम् सॆय्वदु साम्ब्रदायिगमागुम्। शेषम् - अप्रदाऩम् शेषि-प्रदाऩम् कूउ श्रीलाष्यम्। [सुद अदिल् इव्वण्णम् योजऩै- ‘कर्मसमुच्चिदात्’ ऎऩ्बदिऩाल् समसमुच्चयम् विवक्षिक्कप्पट्टदु। कर्मत्तोडु समुच्चयिक्कप्पट्ट ज्ञाऩत्ताल् ऎऩ्ऱु विशेषण वेसेष्य हावत्ताल् निर्देशम् सॆय्ददाऩदु ज्ञाऩत्तिऱ्कु मोक्षोबायत्वप्र वहित्तिरासर्यमडियाग। श्रुतियुम् ‘वित्याञ्जावित्याञ्ज’ इदु मुदलियदु। इन्द वाक् यत्तिलुळ्ळ म्रुत्यु सप्तमाऩदु उपेयप्राप्तिविरोदियाऩ कर्मावैच्चॊल्लुगिऱदु। प्रदिबन्दरुत्ति, प्रह्मप्राप्ति इव्विरण्डुम् सात्यम्; क्रमेण कर्मज्ञानम् साद कङ्ळॆऩ्ऱु यादवप्रगगसमदस्तर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। आगैयाल्, वित्याञ्ज’ ऎऩ्गिऱ वाक्यत्तिल् पूर्वकण्डम् सादऩत्वित्व प्रदाऩमाऩदु, वित्याञ् जा उत्तरगण्डमो ऎऩ्ऱाल् सात्यवित्वबरमॆऩ्ऱु अवर्गळुडैय निर्वाहम्। ‘वक्ष्पदिसेदि’ स सप्तमाऩदु प्रदिबादिक्कप्पट्ट विषयत्तिऩुडैय समुच्चयत् तिल् अङ्गबावत्तैयुम् सॊल्लप्पोगिऱार् ऎऩ्ऱु अत्तम्। ज्ञानोत्पत्तिक्कुप्पिऱगु कर्मावुक्कु प्रह्मप्राप्तिक्कु प्रदिबन्दगमाग इरुप्पवैगळै विलक्कुम् तिऱमैयुम्, ज्ञानोत्पत्तिक्कु मुऩ् कर्मावुक्कु ज्ञानोत्पादगत्वसक्तियिरुप्पदाल् अदऱ्कु अङ् गत्वमुमॆऩ्ऱल्लवो अवर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अङ्गत्वप्रदि पादगमाऩ सूत्रत्तै ऎडुक्किऱार् सर्वापेक्षेदि’ सर्वापेक्षा ऎऩ्गिऱ सूत्रम् अङ्गाङ्गिबावत्तैक्काट्टुगिऱदु। ‘सहगारित्वेनस’ ऎऩ्गिऱ, सूत्रमाऩदु समुच्चय प्रदिबादगमॆऩ्ऱल्लवो अवर्गळुडैय प्रक्रियै। अङ्गबावत्तिलुम्, समुच्चयत्ति लुम् श्रुतिवाक्यमुम्, सूत्रमुम् उदाहरिक्कत्तक्कदाग इरुन्दबोदिलुम्, क्रन्दलाग वत्तिऱ्काग समुच्चयत्तिल् सरुदियुम्, अङ्गलावविषयत्तिल् सूत्रमुम् उदागरिक्कप् पट्टदु। अङ्गलावत्तै प्रदिबादिक्किऱ वाक्यङ्गळै विषयमागक्कॊण्ड सूत् रत्तै ऎडुत्तदिऩाल् पास्करमदमुम् अवलम्बिक्कप्पट्टदाग आगिऱदु। इव्वण्णम् इरण्डुविदमाग कर्माविऩ् अपेक्षै काट्टप्पट्टदु। अदऩालॆऩ्ऩवॆऩ्ऱाल् सॊल् लुगिऱार् ‘अपेक्षिदे’। समप्रादाऩ्यत्तिऩालुम्, अङ्गबावत्तालुम्, अपेक्षिक्कप्पट् टिरुक्किऱ ऎऩ्ऱुबॊरुळ्। मऱ्ऱदॆल्लाम् मुऩ्बोल। ऎऩ्ऱालुम्, यादवप्रकाशमदत्तिल् कर्मविसारत्तिऱ्कु पूर्ववृत्तत्वम् सॊल्लप्पडविल्लै। ऎऩिऩुम्,समुच्चयत्तालुम्, अङ्गबावत्तालुम् कर्मज्ञाऩापेक्षित्तवमॆऩ्ऱु अवऩाल् उबबादिक्कप्पट्टिरुप् पदाल् अव्वळवु मात्रत्तै आदारमागक्कॊण्डु इरण्डु मदङ्गळैयुम् अवलम्बित्तु सोदऩम् सॆय्गिऱ पक्कत्तिलिरुप्पवऩाल् पूर्ववरुत्तत्वत्तै आबादगम् सॆय्दल् वायिलाग सोदनम् सॆय्यप्पट्टदॆऩ्ऱदऩाल् निगमऩक्रन्दविरोदमिल्लै। समुच्चय सप्तत्तै प्रदाऩमाग अन्वयिप्पदिल् स्वारस्यमिरुप्पदालुम्, अङ्गत्वबरमाऩ सूत् रत्तै ऎडुत्तिरुप्पदिऩाल् अदऱ्कुप्पिऱगु सात्यत्वत्वम्, सादऩत्वत्वम् - इरण्डुम् निरागरिक्कप्पडप्पोगिऱबडियालुम् इरण्डु मदङ्गळै अवलम्बित्तु सोदनम् सॆय्यप् पट्टदॆऩ्ऱु पूर्वाचार्यर्गळाल् निर्वाहम् सॆय्यप्पट्टदु। कॊक्ष हाषम्:- र नदॆडिग; सगरुविबॊषवूद, नीगवि नागुवह विजदा नाषॆवाविउला निवरदॆ १ कविदा निवर्दिरॆव हि वणगविबॊषसाय सायनदि कदव ता क पू सगाहॆडिडिया पूननिवरदिरवा अदाननिवरदॆ करुदिव सायन लवॆस कूद तया व प्रकाशिगै] कूङ — "” סר णाउ निद षऱुसॆन जॊक्षविरॊयिगू, जदा नॆॆहव जॊक्षसायनदु ऒर् पूयहि “कवषॆवास तउवदि” तडियॆह कूबूविदॊ यॊग क्षयत् हवसॆवाळ वण विदॊ ऩ क्षक्षिय तॆ ‘सहविषावॊदि वा वह वॆडि व वॆ हॆव वैदि।“तॆजॆवा विधिगूादिरैत्” सॆदि " उदउ १८। यडि)विवॆडि८क, यजदाऴिग८रवॆक्षा विसॆदि, तवहुविरॊयादाक्षरवयाऩााव नया वा कोणॆॆन२ ववारॆण विविषिषॊददाववयज न मऩॊददौ; MMSSZF ावणाग । MMS षायाजादाया आदायनात्तौ ळ श्रीजा नाजॆवाऩाजॊ वायदा UU D तिरॆवाह-यदाषाळु उवादहितिक्ष£ साहिता हूगूरदनॆवादा न। वागउदि । तॆ, इदु सरियल्ल, ५ सकलमाऩ विशेषङ्गळुक्कुम् प्रदिबडमाग वुम्, ज्ञाऩमात्रस्वरूपमागवुमिरुक्किऱ प्रह्मविज्ञाऩत्तिऩा लेये अविद्यैयाऩदु विलगिविडुवदाल्। अविद्यैयिऩ् निव् रुत्तिये यल्लवो मोक्षम्। वर्णविशेषम्, आच्रमविशेषम् सात्यम्, सादऩम्, इदिगर्त्तव्यदै मुदलिय अन्दमिल्लाद पेदङ्गळुक्कु आदारमाग इरुक्किऱ कर्मावाऩदु सकल लबेद ज्ञाऩनिवरुत्तिरूपमाऩ अज्ञाऩनिवृत्तिक्कु ऎव्वाऱु सादऩ श्रुतिगळुम् कर्माक्कळ् अनित्यबलत्तैत्तरुवदाल् अवैगळुक्कुमोक्षविरोदित्वत्तैयुम्, ज्ञाऩत्तुक्कुमोक्ष मागुम्। सर ६ इवऩुक्कु कर्मत्ताल् अडै किऱदु।’ (ऎव्वाऱु इव्वुल तऩत्वत्तैयुम् काट्टुगिऩ्ऱऩ यप्पट्ट उलगम् मुडिवुळ्ळदागवे किल् क्रुषिमुदलिय कर्माक्कळाल् तेडप्पट्ट नॆल्मुदलिय पलम् क्षयमुळ्ळदो, इव्वाऱागवे मऱुमैयिल् पुण्यत्तिऩाल् तेडप् पट्ट सवर्क्कम् मुदलियबलऩुम् क्षयमुळ्ळदे।’ प्रह्मत्तै अऱिन्दवऩ् उत्तममाऩ पदत्तै अडैगिऱाऩ्। ‘प्रह्मत्तै अऱिन्दवऩ् प्रह्ममागवे आगिऱाऩ् ‘अन्द प्रह्मत्तैये अऱिन्दु अविद्यैत्ताण्डुगिऱाऩ’ -ऎऩ्गि ऱइदुमुदलियवैगळ्। विद्यैयाऩदु यज्ञम्मुदलिय कर्माक्कळै अपेक्षित्तिरुक्किऱ तॆऩ्ऱु कूऱप्पट्टदु। अदुवुम् - त्वै तवासऩा जऩगत्वानित्य पलत्वरूप वस्तु विरोदत्तालुम्, सन्द्यान् दजिज्ञासा पदगद श्रुतियिऩ् अक्षरङ्गळिऩ् पर्यालोसऩत्तालुम अक्

९ श्रीलाष्यम्। [त त:करणत्तिऱ्कु तॆळिवैयुण्डुबण्णि अदऩ् वायिलाग प्रह् मत्तै अऱियवेण्डुमॆऩ्गिऱ इच्चैयै उण्डुबण्णुवदिल् उपयोगप्पडुगिऱदिल्लै, विवदिषन्दि ऎ ऎऩ्गिऱ च् रु कूऱुवदाल्। विवदिलै उण्डाय्विट्टाल् ज्ञाऩोत्पत्तियिल् समम्,तमम्मुद लियवैगळे अन्तरङ्गोबायङ्गळ् ऎऩ्बदै श्रुतिये किऱदु। “साच्तो तान्द उबरदस्तिदिषुस्समाहितो पूत्वा आत्मन्येवात्माऩम् पच्येत्” (वॆळि इन्द्रियङ्गऩैयुम् मऩ तैयुम् ऒडुक्किऩवऩागवुम्, विषयङ्गळिऩिऩ्ऱु ऒऴिवडैन्दवऩाग वुम्, पॊऱुमैयुळ्ळवऩागवुम्, समादाऩमुळ्ळवऩागवुमाय् आत् माविऩिडत्तिलेये आत्मावैप्पार्क्कक्कडवऩ्) ऎऩ्ऱु। रुदप्रकाशिगै:- कूऱु न्द विषबत्तिल् मऱुदळित्तुक्कूऱुगिऱार् “नैदत्युक्तम्” ऎऩ्ऱु। विडुवदऱ्काग कर्माक्कळ् अऱियत्तक्कवैगळ् ऎऩ्बदु मुन्दिये तळ्ळप्पट्टदु;-वेदान्दमात्रत्तै अत्ययनम् सॆय्दवऩुक्कु कामविषयमाऩ आबादप्रदीदि इल्लामैयाल् कर्मापेक्षै यिऩ्मै कूऱप्पट्टिरुप्पदालुम्, पुण्य विशेषददाल् वेदान्दमात्रत्तिल् पुबुत्सै उळ्ळवऩुक्कु कर्मज्ञाऩत्तिऩ् अपेक्षै सॊल्लप्पट्टिरुप्पदालुम्। इव्विडत्तिल् (स्वरूपत्ताल्) उबादाऩत्तिऩ् पॊरुट्टु कर्मा अऱियत् तक्कदु ऎऩ्बदै निरागरिक्क ऎण्णङ्गॊण्डवराग स्मसमुच्चयत्तालुम्, अङ्गबावत्तालुम् सॆय्यप्पट्ट इरण्डु विदमाऩ उबादाऩत्तिलुम् समसमुच्चयमाऩ उबादाऩत्तै मुदलिल् निरागरिप्पदऱ्काग सा तनत्वित्वत्तैयुम्, सात्यत्वित्वत्तैयुम् इरण्डु वाक्यङ्गळाले निरसनम् सॆय्गिऱार् “सकल विशेष” ऎऩ्बदाल्। ऎप्पोदु ‘पाह्म्’ ऎऩ्गिऱ पदत्ताल् तॊडङ्गप्पट्टिरुक्किऱ क्रन्दमाऩदु, पास्करमदत्तिऩालावदु, हित् तान्दिमदत्तिऩालावदु सोत्यबरमो, अप्पोदु पूर्वबक्षत्तिल् सम्बाविदमाऩ सर् वप्रकारत्तालुम् कर्माविऩुडैय अपेक्षैयै निरागरिक्क विरुप्पमुळ्ळवराग “उऩ् ऩाल् समसमुच्चयम् विवक्षिक्कप्पट्टदा, अल्लदु, अङ्गबावमा ?” ऎऩ्ऱु विकल्पत् तैक्करुदि मुदलिल् समुक्सयबक्षत्तै निरहिक्किऱार् ऎऩ्ऱु निर्वहिक्कत्तक्कदु। ‘सकलविशेषङ्गळ्’ सजातीयविजातीय स्वगदव्यावृत्तियुडऩ् अन्वयरूपमाऩ विशेषङ्गळ्। अवैगळुक्कु प्रत्य नीगम्’ सर्प्पम् मुदलिय वस्तुविऩ् आगारङ्गळुक्कु रज्जुत्वम्बोल्, अवैगळुक्कु निवर्त्तगमॆऩ्ऱु करुत्तु। ‘चिन्मात्रम्’ मात्रच् प्रत्य यत्ताल् ज्ञात्रुत्व ज्ञेयत्व धर्मङ्गळुक्कु व्यावरुत्ति कूऱप्पट्टदु। अऩ्ऱिक्के, “सकलविशेषप्रत्य नीग’ सप्तत्तिऩाल् सजातीयविजातीयबेदप्रत्य नीगत्वमुम्, ‘सिन् मात्रम्’ ऎऩ्गिऱ पक्षत्तिलुळ्ळ मात्रच् प्रत्ययत्तिऩालुम् तऩ्ऩै अडैन्दिरुक्किऱ पेदत्तिऩ् इऩ्मैयुम् विवक्षिक्कप्पट्टदु। प्रत्य नीग सप्तत्ताल् नित्यमाऩ अनर्हत् वम् विवक्षिक् कप्पट्टदु किऴिञ्जल् तुण्डु ऒरुबोदुम् रजदत्वसम्बन्दार्हमागादऩ् ऱो! नित्यनर्हमाग इरुप्पदिऩालेयेऩ्ऱो सुक्तिज्ञाऩम् रजत्वनिवर्त्तमाग इरुक्किऱदु। “प्रह्मविज्ञाऩादेव अवित्या निवृत्तिरिदि” रज्जू तवज्ञाऩत्तिलेये यऩ्ऱो साप्पत्व निवृत्ति वरुगिऱदु; कर्माविऩाले इल्लैयॆऩ्बदु करुत्तु। इव्परगासिगै।] श्रीलाषयम्। वण्णम् सादनत्वित्वम्निरहिक्कप्पट्टदु। सात्यत्वित्वमऱियप्पट्टिरुक्क ऎव्वाऱु सादनत्वित्वम्निरागरिक्कप्पडलामॆऩ्ऱु सन्देगंवर, सात्यत्वित्वत्तै व्युदस कम् सॆय्गिऱार् ‘अवित्या निवृत्तिरेव हि मोक्ष’ ऎऩ्बदाल्। प्रह्मम् नित्यप्राप्त माग इरुप्पदाल् प्रदिबन्दनिवृत्ति ऒऩ्ऱे सादिक्कत्तक्कदु; अदैयडैदलॆऩ् पदु सादिक्कत्तक्कदल्ल। ‘हि’सप्तत्तुक्कु इदु अबिप्रायम्। ऎन्द प्रदिबन्दनिवृत्तिया ऩदु कर्माविऩाल् सादिक्कत्तक्कदाग उऩ्ऩाल् सॊल्लप्पट्टदो, अदुवे ज्ञाऩत् ताल् सात्यमॆऩ्ऱु श्रुतिस्मृतिसूत्रङ्गळाल् सॊल्लप्पट्टिरुक्किऱदु- “तमेवम् विधित्वादिम्रुत्युमेदि, ज्ञात्वा तेवम् मुच्यदे सर्वबासै:, निसाय्य तम् मरुत्यु मुगात् प्रमुच्यदे, क्षयन्दे सास्यकर्माणि तस्मिन् दृष्टे परावरे, एवमेवम् विधि पाबम् कर्म न च्लिष्यदे, ज्ञाऩाक्ऩि: सर्वकर्माणि पस्मसात् गुरुदे तयिर्, तदगम उत्तरपूर्वागयो:’’ (अवऩै इव्वण्णमऱिन्दु संसारत्तैत्ताण्डु किऱाऩ्। सृष्टि मुदलियवैगळै विळैयाट्टागक्कॊण्ड परमात्मावै अऱिन्दु म्रुत्युमुगत्तिऩिऩ्ऱु विडुबडुगिऱाऩ्। अन्द परावरवस्तु काणप्पट्टवुडऩ् इवऩु टैय ऎल्ला विऩैगळुम् क्षणिक्किऩ्ऱऩ। इव्वण्णमाग परमबुरुषऩै अऱिन्दवऩि टत्तिल् पाबकर्मावाऩदु ऒट्टादु। ज्ञाऩमागिऱ नॆरुप्पाऩदु ऎल्ला कर्माक्कळैयुम् अव्वण्णम् साम्बलागच्चॆय्गिऱदु। उत्तरपूर्वागङ्गळ् मुऱैये ऒट्टामैयुम् नास मुम् सम्बविक्किऱदु। इप्पडियल्लवो वित्यामागात्म्यमऱियप्पडुगिऱदु।) इदु मुदलि यवैगळाल्। आदलाल्, इरण्डु वाक्यङ्गळाल् सात्यसादनत्वित्वमिरुक्किऱदॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदिल्लै। अविद्यैयिऩ् निवृत्तिये मोक्षमाग इरुक्कट्टुम्, अदऩाल् कर्मनरपेक्ष्यत् तिऱ्कु ऎऩ्ऩवॆऩिल्,-कूऱुगिऱार् ‘वर्णाच्रम्’ ऎऩ्ऱु। इन्दप्पदादल् मुऩ्गूऱप्पट् टुळ्ळ कर्माविऩुडैय पेदावलम्बित्वमाऩदु सॊल्लविरुम्बप्पट्टदाग आगिऱदु। आदि सप्तत्तिऩाल् निषित्तङ्गळुम्, ट्रायच्चित्तकर्मङ्गळुम् विवक्षिक्कप्पडुगिऩ्ऱऩ; ‘अनन्द सप्तत्तिऩाल् वर्णम् मुदलियवऱ्ऱिऩ् पाहुळ्यम्। ‘विकल्पम्’ पेदम्। ‘सकलबेददर् सऩनिवृत्तिरूप ज्ञाऩ निवृत्ते:‘मूलमाऩ अज्ञाऩनिरुत्तियिऩ् पलमऩ्ऱो पेद तर्सऩनिवृत्ति। अदऩाल्, पेददर्सऩ निरुत्तियाऩदु अज्ञाऩनिरुत्तियिलुळ् ळडङ्गियदॆऩ्ऱु अर्थम्। ‘कऴुमिव सादनम्’ ऒरु विदत्तालुम् सादनमागादॆऩ्ऱु करुत्तु। ‘वचनविरोदम् वरुगिऱइडत्तिल् न्यायम् मुदऩ्मैयै वहियादु’ ऎऩ्गिऱ न्यायत् ताल् श्रुतिचित्तमाऩ कर्मापेक्षैयाऩदु पादिक्कत्तक्कदाग आगादॆऩ्ऱु शङ्कैवर, सॊल्लप्पट्ट उबबत्तियाल् श्रुतियिडैय आऩुगूल्यत्तैक्काट्टुगिऱार् “च्रुदयच्च” ऎऩ्बदाल्। उबबत्तिमात्रमल्ल, अदऩाल् अऩुक्रहित्तदायुम् इरुक्किऱदॆऩ्बदु ‘स’ सप्तत्तिऩ् करुत्तु। मुऩ्बु पेदत्तै अवलम्बित्तु विरोदंसॊल्लप्पट्टदु। इव् विडत्तिलोवॆऩ्ऱाल्, पलत्तिऩुडैय अनित्यदैयाल् वरुम् विरोदमुम् वेऱु युक्ति यिऩाल् काण्बिक्कप्पट्टदु। “अनित्यबलत्वेन” नित्यबलमाऩ मोक्षत्तिऱ्कु अनित्य पलत्तैक्कॊडुक्किऱ कर्मा ऎव्वाऱु सादऩमागुमॆऩ्ऱुबॊरुळ्। “च्रुदय:” ऎऩ्बदाल् ऒऩ्ऱैक्काट्टिलुम् अनेकवाक्यङ्गळुक्कु प्राबल्यम् विवक्षिक्कप्पट्टदु। “तर्शयन्दि” ऎऩ्बदाल् मऱैवाऩ अर्थमुळ्ळदैविड व्यक्तमाऩ अर्थमुळ्ळ वाक्यङ्गळुक् कुम् प्राबल्यम् कूऱप्पट्टदु। “अन्दवदेवास्य कर्मसात्यमागिल् मोक्षत्तिऱ्कु अनित्यत्वम् वरुम्; नित्यमागिल् कर्मावुक्कु नच्वरमाऩ पलत्तैक्कॊडुक्कुम् तऩ्मै तव ऱामलिरुत्तलाल् ऎऩ्ऱु करुत्तु। इन्द वाक्यत्तिल् कर्माक्कळ् अनित्यङ्गळॆऩ्ऱु उरैक् कूग श्रीलाष्यम्। [टूद कप्पट्टदु। “तदयम्” ऎऩ्गिऱ इन्दश्रुतियिऩाल् कमक्षयम् पलत्वारगमॆऩ्बदु कूऱप् पट्टदु। पूर्वाक्यमाऩदु अनेकगालङ्गळाग अऩुष्टिक्कप्पट्ट ऎल्लाकर्माक्कळुम् मुडिवुळ्ळदॆऩ्बदैत्तॆरिविप्पदऱ्काग; “अस्मिऩ् लोके जुहोदि यऐदे तपस् तप्यदे पहूनि वर्षसहस्राणि अन्दवदेवास्य तत्पवदि” ऎऩ्ऱल्लवो श्रुतिवसऩङ्गळ्। अदऩाले कर्मनरपेक्षक्ष्यवादत्तिल् इन्द वाक्यत्तै मुदलिल् ऎडुत्तदु। ‘प्रम्मविदाप्ऩोदि’ ऎऩ्बदिऩाल् ज्ञाऩत्तुक्कु मोक्षसा तनत्वम् सॊल् लप्पट्टदु। अडैयत्तक्क वस्तु, अडैगिऱवऩ् - ऎऩ्गिऱ पेदत्तै निषेदिप्पदऱ् काग “प्रह्मवेद प्रहमैवबवदि” ऎऩ्ऱु ऎडुक्कप्पट्टदु। “तमेवम्” ऎऩ्गिऱ श्रुति वसऩत्तिऩाल् ज्ञाऩबलत्वम् प्रदिबन्दनिरुत्ति ऎऩ्बदु तॆळिवाक्कप्पट्टदु। ज्ञा ऩबलत्तैत् तविर्त्त कर्मा मुदलियवऱ्ऱिऱ्कु उपायत्वनिषेदमुम् इदऩाल् पित्तम्; “नान्य: पन्दा:’’ ऎऩ्बदल्लवो अडुत्त वाक्यम्। इव्वण्णम् ज्ञाऩत्तुक्के मोक्षोबायत्वसादगदर्क्कत्ताल् अऩुगरहिक्कप्पट्टदुम्, स्पुडार्त्तङ्गळुडऩ् कूडियदुमाऩ अऩेग वाक्यङ्गळै ऎडुत्तदऩाल् “वित्याम् सावित्यांस” ऎऩ्ऱु समुच् चयबामाग पिऱराल् सॊल्लप्पट्ट कृतियुम् अव्वर्त्तमुळ्ळ तल्लवॆऩ्ऱु कूऱप्पट् टदाग आगिऱदु,- अदु ऒऩ्ऱाग इरुप्पदालुम्, अस्पुडमाऩ अर्थमुळ्ळदाग इरुप्प तालुम्, तर्क्कत्तोडु सेर्न्दिरामैयालुम्, वेऱु श्रुतिगळुक्कु विरोदमिऩ्ऱि वर्णिक् कत्तक्कदाग इरुप्पदालुम्। इव्वाऱाग ज्ञाऩमे मोक्षत्तिऱ्कु उपायम् ऎऩ्बदिल् प्रमाणङ्गळाग श्रुति कळुम्, उबबत्तिगळुम् काट्टप्पट्टऩ। पिऱगु यज्ञादि रुदियाऩदु विद्यैक्कु कर्मा पेक्षैयै प्रदिबादिक्किऱदॆऩ्बदै निरसऩम् सॆय्गिऱार् - यदबिस’ ऎऩ्बदाल्। हित् तान्दि, पास्करऩ्, यादवप्रकाशऩ् मूवर्गळुक्कुम् कर्मावाऩदु अबिमदमादलाल् इप्प टिप्पट्ट प्रादाऩ्यत्तै ‘अबि’सप्तम् सूसिप्पिक्किऱदु। समुच्चय परमाऩ वाक्यत् तिऱ्कु च्रुत्यन्दराऩुगुणमाग निर्वागम् वरुम्बॊऴुदु यज्ञादि कृतियुम् निर्वहिक् कत्तक्कदॆऩ्ऱु समुच्चयाबिप्रायमुळ्ळदु ‘स’सप्तम्, अऩ्ऱिक्के, अबिस ऎऩ्बदु ऒरे पदम्। अप्पॊऴुदुम् सॊल्लप्पट्ट प्रगरमाग समुच्चयबरम्। “यज्ञादि कर्मा पेक्षावित्या” ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो इन्द वसऩव्यक्तियिल् समुच्चयत्ताल् विद्यैयिऩाल पेक्षिक्कप्पट्ट ऎन्दक्कर्मा सॊल्लप्पट्टिरुक्किऱदो ऎऩ्ऱु अर्थम्। वस्तुविरोदमावदु त्वैदवास्ऩैयै उण्डाक्कुदल्, अनित्यमऩाबलत्तुडऩ् कूडि इरुत्तल्। च्रुत्यक्षरबायालोसऩैयावदु सन्ब्रत्ययार्त्तत्तिऩ् निरू पणम्। ‘सगारम्’ समुच्चयत्तिल्। विविधिषोत्पत्तियिल् उपयोगप्पडुगिऱ मादि रियैच्चॊल्लुगिऱार् - “अन्द: करणेदि।” “न पलोत्पत्तौ” मोक्षोत्पत्तियिल् अल्ल। ‘यज्ञेन् दानो अदबसा नासगेन ब्राह्मणा विविधिषन्दि” ऎऩ्ऱुश्रुति। पन्दत्तिऩिऩ्ऱु विडुबडुगिऱार्गळिल्लैयॆऩ्ऱु करुत्तु,अक्षरबर्यालोसऩै ऎव्वाऱु ऎऩ्ऱाल् कूऱुगिऱार् ‘विविधिषन्दीदि’। च्रवणादिदि। ऎवंस यज्ञादिश्रुतिबयालोसऩत् तिऩालुम् ञाऩकर्माक्कळुडैय समुच्चयम् मऱुक्कप्पट्टदु। नबलोत्पत्तौ’ऎऩ् किऱविडत्तिल् पलसप्तत्तिऱ्कु मोक्षत्तिल् स्वारस्यत्ताले इव्वाऱु योजऩैसॆय् य्यबट्टदु। अऩ्ऱिक्के, “यज्ञादि कर्माबेसक्षा वित्या” ऎऩ्गिऱ वसऩबङ्गियिऩाल् अङ्गत्वेन् अपेक्षिक्कप्पट्टदाग ऎन्द कर्मा सॊल्लप्पट्टदोवॆऩ्ऱु पॊरुळ्। ’ पलोत्पत्तौ वेद’ नोत्पत्तियिलिल्लैयॆऩ्ऱु अर्थम्। विविधिषैयै अबे क्षित्तु वेदऩम् पलमऩ्ऱो। मऱ्ऱदु अऩैत्तुम् मुऩ्बोल। इन्द योजऩैयिल् “यज् ज्ञातिकर्मापेक्षा वित्या” ऎऩ्ऱु निर्देशस्वारस्यमिरुक्किऱदु; -एऩॆऩ्ऱाल्, प्रकाशिगै।] श्रीषाष्यम्। कूऎ इन्द निर्देशमाऩदु अङ्गाङ्गिबावमुळ्ळ सूत्रस्मारगमाग इरुप्पदाल्। अऩ्ऱिक्के यज्ञादि ऎऩ्बदाल् निष्पऩ्ऩमाऩगरणत्तिऱ्कु पलोत्पत्तिदशैयिल् प्रयाजम्मुदलि यवैबोल, ऎन्दकर्मा अङ्गमॆऩ्ऱु सॊल्लप्पट्टदो, अदु पॊरुन्दादु ऎऩ्ऱु पॊरुळ्।” पलोत्पत्तौ” कोक्षोत्पत्तियिल्ल्ल कारणमयिरुक्किऱ विद्यैक्कु अऩुक्रहमाग उपयोगप्पडुगिऱदिल्लै ऎऩ्ऱु पॊरुळ्। इन्द योजऩैयिल् अङ्गाङ्गि पावसूत्रस्मारगनिर्देशत्तिऱ्कुम्, ‘पलोत्पत्तौ’ ऎऩ्गिऱ निर्देशत्तिऱ्कुम् स्वा रस्यमिरुक्किऱदु।‘विविधिषन्दि’ ऎऩ्गिऱ सॊल्लाऩदु अवलिनाजिगांसदि’ ऎऩ्गिऱवचनम् पोलादलाल्,यज्ञम् मुदलियवैगळुक्कु वेदऩोपयोगित्वम् सम्बविक्कलाम् ऎऩ्ऱु शङ्कै वरुमेयागिल्, वचेतनोत्पत्तियिल् हेतुत्वम् ऒप्पुक्कॊळ्ळप्पट्टाल् कर्मा वुक्कु इदिगर्ददव्यदात्वमुम्, करणत्वमुम् उबबऩ्ऩमागादॆऩ्ऱु कूऱुगिऱार् विविधि षायाम्” ऎऩ्गिऱ पदत्तै आदियिल् कॊण्ड इरण्डु वाक्यङ्गळाल्। अदिल् समादि कळोडुगूड समुच्चयत्तालुम्, विकल्पत्तालुम् इदिगर्दव्यदात्वत्तै मुदलिल् निराग रिक्किऱार् “विविधिषायम्” ऎऩ्गिऱ पदत्तै मुदलिल् कॊण्ड वाक्यत्तिऩाल्। इरण्डु एवगारङ्गळाल् कर्मावुक्कु समुच्चयमुम्, विकल्पमुम् निरविक्कप्पडुगिऱदु। समम्मुदविय वैगळॆल्लाम् इन्द्रियव्यापारङ्गळिऩ् निवृत्तिरूपमागैयालुम्, यज्ञम् मुदलिय कर्माक्कळ् अदऩ् ‘प्रवृत्तिरूपमादलालुम्, अन्योऩ्यम् विरोदिगळाग इरुप्पदि ऩाल् समुच्चयम् उप्पऩ्ऩमागादॆऩ्गिऱ अबिप्रायत्तिऩाल् ‘समादिगळुक्के’ ऎऩ्ऱु कूऱप्पट्टदु। समबलमुळ्ळवैगळुक्कऩ्ऱो विकल्पम्। “पूत्वात्मानम् पच्येत्’’ (समादाऩमुळ्ळवऩागि आत्मावै साक्षात्करिक्कवेण्डुम्) ऎऩ्ऱु समादिगळुक्कु आत्म तर्सऩत्तैक्कुऱित्तु नेरागवे सादऩत्वमाऩदु न्यायापेक्षैयिल्लामले सीक्र माग अऱियप्पडुवदाल्, अदिग पलमुळ्ळवैगळाग इरुप्पदालुम्, विविधिषन्दि ऎऩ्ऱु यज्ञम् मुदलियवैगळ् इच्चैक्कु सादऩङ्गळाग स्वरसमाय् अऱियप् पट्टिरुन्दबोदिलुम्, स्वारस्यबङ्गत्तिऩाल् “अवलिना जिगांसदि” इदुमुदलाऩ त्रुष् टान्दबयालोसऩरूपमाऩ न्यायत्तै अपेक्षिप्पदिऩाल्, कर्मावुक्कु वित्यासाद नत्वम् विळम्बित्तु अऱियप्पडुवदाल् तूर्बलमादलालुम्, विकल्पम् कूडादॆऩ्गिऱ अबिप् रायत्ताल् कूऱुगिऱार् “श्रुतिरेवाह,” ऎऩ्ऱु। अव्विदमिरुन्दबोदिलुम्, विविधिषैयिऩाल् अपेक्षिक्कप्पडुवदाल् कर्मावुम् ज्ञा ऩत्तुक्कु उपयोगमाऩदु, अव्वाऱिरुक्क ऎप्पडि इदु विडक्कूडुम्- समादिगळ् ऎप्पडि ऎडुत्तुक्कॊळ्ळक्कूडुम्- ऎऩ्ऱु सन्देम्हवा, अदै विलक्कुवदऱ्काग कर्मावुक्कु समादिगळैक्काट्टिलुम् वैषम्यत्तैक्कूऱुगिऱार् “अन्तरङ्गोबायदाम्” ऎऩ्ऱु। “पूत्वा पच्येत्”” ऎऩ्गिऱदिऩाल् अन्तरङ्गत्वम् स्पष्टम्। विविधिषैक्कु मुन्दियऩ् ऱो कर्मावुक्कु उपयोगम्; समादिगळोवॆऩ्ऱाल्, पिऱगुम् उपयोगप्पडुगिऱदु- ऎऩ्ऱु ऎण्णि “जादायाम्” ऎऩ्ऱु सॊल्लप्पट्टदु। हाष O तषॆवा ऐनाइायदा नीषिदा नहिसहितमऩुविबॊ षग८८रविदगाय विविलिषॊगदळ स तर (स्षॆव सॊसॆडि हीसु, ागेॆवाविदीय (२०T। Fr। २। त • XTM ५२ ५५° man’ (QQ५। २। ५। ५।) ‘Ba‡®•_fa£u• कगू क) कूअ कू us। श्रीलाष्यम्। ८ [त स्या निरवडि निरन’ (ऐॆ।कू।क।कू।) कूयरेदासह’ (व।उ।रु।क।क।) त तदहिे (हा।सा।अ।ऎ।) उदाषिवाग जन अ आदा नाडिविडिल निवदबूदॆ वाग यआदा नावयॊऱीनि वस्णवणानननिदियास्नानि : वण् नाउ वॆषागुवाग न तॆगूविलरवूदिवाडि कानीदि तुडिबून् सूवाय् पूाळुय्यगाय वण्डि वोवा यॆ पूवषिषसऩ्स् वाक्नॆ वेॆव यादि हॆद तवूषावन नगऴ् ! तविरॊय नाषिहॆडिवासना निरसनायॊॆस वायिसा नवादषावना निषियलास नवऩव वणाषिलि नि पूरस्जॆडिवाहनस् वाय आऩा नाविडिया निवाय तीदॆ वरववणस्यावर् वॆक्षिदवॆ ववबूवर्द। वगव तव निदनिद वलु विवेक, पाषेसाषिसाय नसवषिहाåतवऩॊवदॊरु विराम,क्षक्ष वॆदत्तूायनवदषय वॆनन् वि ना जिजदासा नववदागयहावाषॆवेॆव वव वरददि जऩायदॆ । आगैयाल्, इव्वण्णमाग मुऩ्बुळ्ळ अनेक जऩ्मङ्गळिल् पलविशेषङ्गळैक्करुदादु सॆय्यप्पट्ट कर्माक्कळाल् पाबङ् गळ् नासञ्जॆय्यप्पट्ट ऒरुवऩुक्कु विविधिषै उण्डाऩाल्, ‘सोमबाऩत्तिऱ्कुरियवऩे प्रत्यक्षमागक्काणप्पडुगिऱ इन्द जगत्ताऩदु सृष्टिक्कु पूर्वकालत्तिल् सत्तागवे इरुन्ददु। रण्डावदऩ्ऱिक्के ऒऩ्ऱे यिरुन्ददु’ (प्रह्मम् असत्यत्ति ऩिऩऱुम्, जडवस्तुक्कळिऩिऩ्ऱुम परिच्चिऩऩवस्तुक्कळिऩिऩ्ऱुम् व्यावरुत्तमाग इरुक्किऱदु। ‘अवयवमिल्लाददु, क्रियै इल्ला तदु, सार्दस्वबावमुळ्ळदु।’ (इन्द आत्मा प्रह्ममागिऱदु ‘नी अदुवाग इरुक्किऱाय्’ -ऎऩगि ऱ वै मुदलाऩ वाक्यङ्गळा लुण्डाऩ ज्ञाऩत्तिऩाल् अविद्यैयाऩदु निवृत्तियडै ऱदु। च्रवण मान निदित्यासऩङ्गळुम् वाक्यार्त्तज्ञाऩोब योगिगळ्। च्रवणमावदु- वेदान्द वाक्यङ्गळ् आत्मा ऒऩ्ऱु ऎऩ्गिऱ अऱिवैयुण्डुबण्णुगिऱ विद्यैयैप्रदिबादिक्किऩ्ऱऩ वॆऩ्ऱु तत्वदर्सियाऩ आचार्यऩिडत्तिऩिऩ्ऱु न्यायङ्गळुडऩ् कूडिऩ अर्थङ्गळै क्रहित्तल्। इव्वण्णम्, आचार्यऩाल् उब तेसिक्कप्पट्ट अर्थत्तैत्तऩ्मऩदिल् इव्वण्णमे सरि’ प्रकाशिगै] श्रीलाष्यम्। निलैनिऱ्कच्चॆय्वदु-मऩऩम्। कूगू इदऱ्कु ऎऩ्ऱु कारणङ्गळाल् विरोदियाय् अऩादियाऩ पेदवासऩैयै निरसऩम् सॆय्वदिऩ् पॊरुट्टु इन्द अर्थत्तैये इडैविडा टादु सिन्दित्तल् निदित्यासनम्। च्रवणम् मुदलियवैगळाल् ऎल्ला पेदवासऩैक् ळुम् नीङ्गिऩवऩुक्कु वाक्यार्त्तज्ञाऩम् अविद्यैयै निव् रुत्तियडैयच्चॆय्गि ऱदादलाल् इप्पडिप्पट्ट च्रवणत्तुक्कु अवच्यमाय् अपेक्षिक्कप्पट्टदाग इरुक्किऱदे पूर्व वरुत् तमॆऩ्ऱु सॊल्लत्तक्कदु। अदावदु - नित्यमायुम्, अनित्य मायुमिरुक्किऱ वस्तुक्कळै, पगुत्तऱिदल्, समम्,तमम् मुदलिय सादऩङ्गळिऩ् सम्बत्, इम्मैयिलुम्,मऱुमैयिलुम् पलाऩुब वत्तिल् आसैयिऩ्मै, मुक्तियडैवदिल् विरुप्पमॆऩ्गिऱ नाऩ्गु सा तऩङ्गळ्। इवैयिल्लाविडिल् जिज्ञासै उबबऩ्ऩमागादु। तुवे पूर्ववृत्तमॆऩ्ऱु अऱि अर्थस्वाबवत्तिऩालेये यप्पडुगिऱदु। च्रुदप्रकाशिगै:- ज्ञानत्तैक्कुऱित्तु कर्मावुक्कु करणत्वमुमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् “तदे वम्’ ऎऩ्ऱु। करणत्वम् सम्बविक्किऱदॆऩ आसङ्गित्तु निरलिक्किऱार्, ऒप्पुक्कॊळ्ळु तलालल्ल। विशुद्धमाऩ मऩदल्लवो करणम्, “मनसा तु विशुद्धो” (तूय्मै वाय्न्द मऩदाल्) ऎऩ्ऱु श्रुति इरुप्पदिऩाल्। ‘तत्’ कूऱप्पट्ट कारणङ्गळाल् ‘एवम्’ समुच् चयत्तालुम्, विकल्पत्तालुम्, इदिगर्त्तव्यदात्वम् उबबऩ्ऩमागामल् पोगवे स्वर् कम् मुदलिय मऱुमैप्पयऩ्गळुक्कु सादऩमाऩ कर्मावुक्कु विविधिषासा तनत्वम् पॊ रुन्दादॆऩ्बदैप्परिहरिप्पदिऩ् पॊरुट्टु ‘अनबिसम्हितबल’ ऎऩ्गिऱ सप्तम् कूऱप् पट्टुळ्ळदु। वीविधिषैयुम् कूड अन्द कर्माविऩाल् सादिक्कत्तक्कदाग इरुप्पदाल् पलमाग आगिऱदु। अन्द विविधिषैक्कु अनबिसम्हितत्वव्यावृत्तियिऩ्बॊरुट्टु “पलविशेष” ऎऩ्ऱु कूऱप्पट्टदु। विविधिषै हित्तिप्पदै उत्तेचित्तु इप्पॊ ऴुदुङ्गूड अऩुष्टाऩत्तिऱ्काग कर्मज्ञाऩम् अपेक्षिक्कप्पट्टदु ऎऩ्गिऱ सन्देह निरुत्तियिऩ्बॊरुट्टु (जऩ्मान्दर’ सप्तम्। ‘अनेक जन्मसञ्चित्त ’ ऎऩ्गिऱ इदु मुदलिय वसऩङ्गळाल् इप्पॊऴुदुम् अनुष्टिक्कत्तक्कदॆऩ्गिऱ शङ्कैयै व्यावृत्तिप्पदऱ् काग “सद” सप्तम्। कारणम् कार्यत्तिऩाल् कल्पिक्कप्पट्ट तऩ्ऱो। इप्पॊऴुदु अनेक जन्मङ्गळिल् अऩुष्टाऩम् विविधिषोत्पत्ति काण्बदऩाल् मुन्दिऩ कल्पिक्कत्तक्कदॆऩ्ऱु करुत्तु। तेन- अन्द कर्माविऩाल्, मरुदिदगषायस्य- अऴिन्द पावमुळ्ळवऩुक्कु। ‘कषाय पक्ति: कर्माणि ज्ञाऩम् तु परमा गति: कषाये कर्मबि:पक्वे तदो ज्ञाऩम् प्रवर्त् तदे (कर्माक्कळ् पाबङ्गळैप् पक्वम् सॆय्गिऩ्ऱऩ। ज्ञाऩमोवॆऩ्ऱाल् अडैयत् तक्कवैगळुक्कुळ् सिऱन्ददु। कर्माक्कळाल् पाबम् पक्वमाऩाल् पिऱगु ज्ञानम् उण्डा किऱदु) ऎऩ्ऱल्लवो स्मृति।श्रीलाष्यम्। [त इव्वण्णम् विविधिषै उण्डाऩ अळविल् ज्ञानोत्पत्ति सादऩत्तैच्चॊल्लु किऱार् ‘सदेव’ ऎऩ्ऱु। सदेव इदुमुदलाऩदु कारणवाक्यम्। ‘सत्यम् ज्ञाऩम्’ ऎऩ् पदु सोदगवाक्कियम्। सत्यज्ञानादिवाक्यङ्गळाल् पलित्त व्यावृत्तियैत्तॆळि वाय् काट्टुवदऱ्काग “निष्कलम्’’ मुदलाऩ वाक्यम् ऎडुक्कप्पट्टिरुक्किऱदु।” अयमा मा प्रह्म्” ऎऩ्बदु ऐक्यवाक्यम्। उपक्रमम्मुदलिय आऱुविदमाऩ तात्परियङ्गळोडु कूडिय वाक्यदात्पर्यत्तै निर्णयिप्पदऱ्कु आऱुविद प्रमाणङ्गळ् उण्डु। अवै यावऩ:-(क) उपक्रमम्-उबसम्हारम्, (उ) अप्यासम्, (ङ) अपूर्वदै, (स) पलम्, (रु) अर्थवादम्, (स) उबबत्ति,-इवैगळ् तात्पाय निर्णायगळङ्गळ्। ऐक्यवाक्यत्तैक्काट्टुगिऱार् ‘तत्वमसि’ ऎऩ्ऱु। इन्द वाक्यत्तिल् प्रह्मत्तोडु जीवविशेषत्तिऱ्कु ऐक्यम् सॊल्लप्पट्टिरुक्किऱदु। इन्द ऐक्यमाऩदु ऎल्ला आत् माक्कळुक्कुमॆऩ्ऱु अऱिविप्पदिऩ्बॊरुट्टु ‘अयमात्मा प्रह्म्’ ऎऩ्ऱ वाक्यम्। मुदलिय वाक्यम् ज्ञाऩोत्पत्तियिल् करणम्;- कर्मावल्ल ऎऩ्ऱु पॊरुळ्। वाक्यत्तालुण्डागि ज्ञानमाऩदु अविद्यैक्कु निवर्त्तगमागुमेयागिल्, ‘सावणम्’ मुदलियवैगळ् पूवगमाऩ त्याऩविधियाऩदु पयऩऱ्ऱदाग आय्विडुमॆऩ्ऱु आसङ् गित्तुच् चॊल्लुगिऱार् ‘वाक्यार्त्त ’ ऎऩ्ऱु। सगारमाऩदु शङ्कैयै विलक्कुगिऱदु। अवैगळुडैय स्वरूपत्तैच्चॊल्लुगिऱार् - च्रवणम् नाम्’ ऎऩ्ऱु। प्रदिबादगानि - निष्पादऩत्तिल् समर्त्तङ्गळ्। वाक्यत्तिऩालुण्डाऩ ञाऩत्तिऩालॆऩ्ऱल्लवो सॊल्लप्पट्टिरुक्किऱदु। एदत्विरोदि- आत्मैगत्ववित्याविरोदि। च्रवणम् मुदलियवैगळ् इव्विद माऩ स्वरूपमुळ्ळवैगळाग इरुक्कलाम्। इवैगळुक्कु ऎव्वाऱु वाक्यार्त्तज्ञाऩ त्तिल् उपयोगम् ऎऩिल् सॊल्लुगिऱार्-“च्रवणमननादिबि:” ऎऩ्ऱु। वाक्यार्त्तजञा ऩोत्पत्तिक्कु विरोदि ऎदो अदै निरसनम् सॆय्वदु उपयोगमॆऩ्ऱु अर्थम्। इदि- कूऱप्पट्टुळ्ळ कारणत्तिऩाल्। ज्ञानकर्मसमुच्चय अङ्गाङ्गिबावानुप्पत्ति हेतुक्कळाल् ऎऩ्ऱु अर्थम्। एवम्रूपस्य - पन्दनिवृत्तियिल् कर्मावै अबेट्चियामलिरुक्किऱ वाक्यार्त्त ज्ञानत्तिऱ्कु उबक्रगममायिरुक्किऱ च्रवणत्तुक्कु; प्रासङ्गिगमाऩ अर्थत्तिऱ्कु अल्ल। अवच्यापेक्षिदम् - तवऱामल् अपेक्षिक्कप्पट्टिरुगिऱ। अपेक्षिक्कप्पट्ट तुम् ऎदु, ऎऩ्ऱाल् सॊल्लुगिऱार्—‘तच्च’ ऎऩ्ऱु। यादु कारणत्तिऩाल् इदु अपेक्षि क्कप्पट्टदु, ऎऩिल् - कूऱुगिऱार् ‘अनेनविना’ ऎऩ्ऱु। जिज्ञासा नुप्पत्ते:- विसा रम् उबबऩ्ऩमागाददाल्। अऩुप्पत्तियै उबबादिक्किऱार् -अर्ददस्यबावात्, ऎऩ्ऱु अर्थस्वबावम् ऎप्पडि?इव्वाऱाग- निध्यानित्य वस् तुविवेकत्ताल् अनित्यसाम् सारिगबलबोगत्तिल् आसैयिऩ्मैयुम्, नित्यमाऩ पुरुषार्त्तत्तिल् विरुप्पमुम् उण् डागलाम्। अदऱ्कुप्पिऱगु च्रवणम् मुदलियवऱ्ऱिल् प्रवृत्ति मऩदिऩ् अवदाऩत् तिऱ्कुक्कारणमाग इरुप्पदाल् समम् मुदलियवैगळिऩ् सप्पत्तियाऩदु अन्द च्र वणादिगळुक्कु उबयुक्तमागिऱदु। अर्थस्वबावादेव- पूर्व प्रकृतत्तालेये ऎऩ्ऱु एवगाराबिप्रायम्। ज्ञाऩत्तुक्के उपायत्वमुम्, कर्मावुक्कु अन्पेक्षिदत्व मुम् अर्थस्वबावत्तालऩ्ऱो मुऩ् सॊल्लप्पट्टदु। अल्लदु, ‘अनेन विना जिज् उपक्रमोबसम्हारावप्यासो पूर्वदाबलम्, अर्थवादोप्पत्तीस लिङ्गम् तात्पर्यनिर्णये। [प्रकाशिगै श्रीलाष्यम्। ळक् ञासा नुप्पन्दे:” समरमुदलियवऱ्ऱिऩ् अर्थस्वाबवत्ताल् ऎऩ्ऱु अर्थम्।समम् मुदलियदु पूर्ववरुत्तमाग इरुक्कट्टुम्, कर्मावुम् पूर्ववृत्तमाग इरुक्कट्टुम् ऎऩ् ऱाल् विडै अऱिविक्किऱार् ‘अर्थस्वबावादेव’ ऎऩ्ऱु। ऎन्द अर्थस्वबावत्ताल् समम् मुदलियवऱ्ऱिऱ्कु पूर्ववरुत्तत्वम् रित्तिक्किऱदो, अदे अर्थस्वबावत्ताल् मऱ्ऱदुक्कु पूर्ववृत्तत्वनिषेदम् हित्तिक्किऱदॆऩ्ऱु मुदल् एवगारत्तुक्कु करुत्तु। मऱ्ऱदु पूर्ववरुत्तमल्लवॆऩ्बदऱ्काग इरण्डावदु एवगारम्। इन्द इडत्तिल् अर्थस्वबावसप्तत्ताल् समादिगळुडैय अर्थस्वबावम् सॊल्लप्पट्टदु। ज्ञा नार्त्तस्वबावमुम्, कर्मार्त्तस्वबावमुम् अबिप्रायप्पट्टिरुक्किऱदु; एऩॆऩिल्, ज्ञाऩत्तिऱ्कु कर्मावै अपेक्षियाद उपायमाग इरुप्पदु स्वबावमादलालुम्, कर् मावुम् पेदत्तै अवलम्बित्तिरुप्पदु पऱ्ऱि विरुत्तस्वबावमुळ्ळ ताग इरुप्पदालुम्, समम् मुदलियवैगळ् निरुत्तिरूपमादलाल् प्रवृत्तिरूपमाऩ कर्मावै विरोदिक्किऱ स्वबावमुळ्ळदाग इरुप्पदालुम् - सादऩ सदुष्टयमे पूर्ववृत्तम्। मऱ्ऱदल्ल वॆऩ्ऱु सॊल्लप्पट्टदाग तु। इदमेव पूर्ववृत्तमिदि ज्ञायदे” इदम् एव सप्तमिरण्डुम् अयोग अङ्ययोग व्यवच्चेदबरम्। इदम् सप्तमोवॆऩ्ऱाल् सादऩ सदुष्टयमे पूर्ववृत्तमॆऩ्बदैक्काट्टुगिऱदु। एवगारमाऩदु कर्माविऩ् निरासत्तै विळक्कुगिऱदु। समम् मुदलियवैगळिऩ् अर्थस्वबावत्ताल् अवै कळिऩ् अयोगनिवृत्ति एऱ्पडुगिऱदु। आगैयाल्, ज्ञानकर्माक्कळुडैय अर्थस्व पावत्तालुम् अन्ययोगनिवृत्ति उण्डागिऱदु। व हाषम्:- हूदडिग लुवदि- वहवावावाषिगाविषयम्ऩावा वनजावारजायि पूग।ेस अ सू८@zवारोयि पूगगूा षॆव, जदाऩॆऩॆव निवदु। तदॆ निवदबूगदु जज्ञान तगूड सदाषिवाग ऐन, तॆसॆदस्वा जनस् आञर् त स् हूवॆदददौ कॊयॆबूवा, क८पूणॊनॊवयॊमल्, विवि तिषायासॆव त कउबूणावयॊ, सदु वाव८¥ रजहजॊ निवहबूणवारॆण हूगूव J® वैदीदी व यॊमॆज्हिवॆद साहणा विविषिषऩि (वJ स।स। उउ ) उद कजिदि कूद ८ साय् नवदषय वव पूवर्ददि वगवऴि१ तु सॊल्लप्पट्टदाग आगिऱदु। प क त प्रह्मस्वरूपत्तै मऱैक्किऱ अवित्तियैयै मूलमागक्कॊण्ड वास्तवमल्लाद पेदज्ञाऩमे पन्दत्तुक्कुमूलम्, पन्दमुम् पारमार्त्तिगमऩ्ऱु, अदुवुम् (पेदज्ञानमुम्) मूलमागिऱ अविद्यैयुडऩ् पारमार्त् तिगमाग इल्लामलिरुप्पदिऩाल् ज्ञानत्तालेये निवर्त्तिक्कप्पडु ळउ श्रीलाष्यम्। [त उब ऱदु। निवर्त्तगमाऩ ज्ञानमाऩदु ‘तत्वमसि इत्यादिवाक्यत् ताल् उण्डागिऱदु। अप्पडिप्पट्ट इन्द वाक्य जन्यज्ञाऩत्ति ऩुडैय स्वरूपोत्पत्तियिलावदु, कार्यत्तिलावदु कर्मावुक्कु उपयोगम् किडैयादु। विविधिषैयिलेये कर्माक्कळुक्कु योगम्,अदुवुम् पाबमडियाग वन्द रजस्तमस्कळिऩ् नासत्तिऩ् वऴियाग सत्वगुणत्तिऩ् वृत्तियिऩाल् उण्डागिऱदॆऩ्ऱु- इन्द उपयोगत्तैक्करुदि ‘ब्राह्मणर्गळ् अऱिय विरुम्बुगि ऱार्गळ्’ ऎऩ्ऱु सॊल्लप्पट्टदु। आगैयाल् कर्मज्ञागम् उब योगमिल्लाददाल् मुऩ्गूऱिय सादनसदुष्टयमे पूर्ववृत्त मॆऩ्ऱु सॊल्लवेण्डुम्। सकलविशेषङ्गळुक्कुम् प्रह्मम् निवर्त्तगमागिल्, ऎव्वाऱु संसारप्रवृत्ति उण्डागलाम्, ऎव्वाऱु वाक्यार्त्तज्ञाऩत्तिऩालेये अविध्यानिरुत्ति उण् डागक्कूडुम्, ऎदऩाल् अन्द: करणत्तिऱ्कु अऴुक्कु उण्डागिऱदु, कर्माविऩाल् ऎव्वाऱु अदऱ्कुत् तूय्मै सम्बविक्किऱदु, अन्द अर्थस्वबावङ्गळ् ऎव्वाऱु अन्ययोग व्यवच्चेदङ्गळुक्कु कारणङ्गळाग आगक्कूडुम्-ऎऩ्गिऱ शङ्कै उण्डाग, मुऩ् कूऱप् पट्टुळ्ळ अर्थ्तै ऒऩ्ऱागत्तिरट्टिक्काट्टाऩिऩ्ऱुगॊण्डु शङ्कैगळैप्परिहरिक् किऱार्- “एत्तुक्तम्’’ ऎऩ्ऱु। ‘प्रह्मस्वरूपाच्चादिगा’ सप्तत्तिऩाल् प्रह्मम् सकलविशेषप्रत्य नीगमाग इरुन्द पोदिलुम्, स्वरूपत्तुक्कु मऱैवु एऱ्पडुवदाल् पेदज्ञानम् उण्डागिऱदु ऎऩ्ऱु उरैक्कप्पट्टदु। पेदमावदु अऱिगिऱवऩ्, अऱियत्तक्कवै मुदलियदु। अबरामार्त् तिगमाऩ पेददर्सऩमे पन्दत्तुक्कु मूलम्; कर्मा अल्लवॆऩ्ऱु करुत्तु। कर्मावुम् प्रान्दियडियाग वन्ददॆऩ्ऱु करुत्तु। अऩ्ऱिक्के, पेददर्सऩमे अबारमार्त्तिगम्, सत्यमाग इरुक्किऱदॊऩ्ऱुमिल्लै - ऎऩ्ऱु करुत्तु। अव्वाऱु इरुन्दालऩ्ऱो कामापेक्षै। पन्दमावदु पिऱप्पु, इऱप्पु मुदलियदु। “पन्दच्चाबारमार्त्तिग:’’ अवि त्यै अडियाग वन्दिरुक्किऱ अबारमार्त्तिगमाऩ पेदज्ञाऩत्तिऩ् कार्यमाग इरुप्प ताल् ऎऩ्ऱु करुत्तु। अदऩाल् कर्मनरपेक्षयत्तिऱ्कु ऎऩ्ऩ प्रयोजऩम् ऎऩिल्, कूऱुगिऱार् - ‘सस ऎऩ्ऱु। " अबारमार्त्तिगत्वादेव” मुऩ्गूऱप्पट्टदागवे इरुक्किऱ अबारमार्त्यत्तिऩाल् कर्मनरपेक्षक्ष्यचित्तियॆऩ्बदु एवगाराबिप्रायम्। “ज्ञानेनैव” कर्माविऩालल्लवॆऩ्ऱु पॊरुळ्। अबारमार्त्तसर्प्पनिव्रुत् तिक्कु रज्जुज्ञानत्तैत्तविर्त्तु वैन्देयोबासारूपमाऩ कर्मापेक्षै इल्लै यऩ्ऱो। इव्वण्णम् समसमुच्चयम् मऱुगगप्पट्टदु। ज्ञानत्तैक् कुऱित्तुम् कर् मावुक्कु सादनत्वमिल्लैयॆऩ्ऱु सॊल्लुगिऱार् ‘निवर्दगञ्ज " ऎऩ्ऱु। निवर्त्तग ज्ञानम् प्रमाणत्ताल् उण्डागिऱदॆऩ्ऱु करुत्तु। प्रमाणत्तिऩालुण्डागिऱ सिप्पि ज्ञाऩमल्लवो, वॆळ्ळियै विलक्कुगिऱदु। इङ्गु क्षमादिगळुक्कु इदिगर्त्तव्य तात्वमिरुप्पत्तिऩाल् कर्मावुक्कु विरोदत्तिऩाल् इदिगर्त्तव्यदात्वमुम् इल्लैयॆऩ्ऱु अबिप्रायम्। अदऩालॆऩ्ऩवॆऩिल् सॊल्लुगिऱार् ‘तस्य’ ऎऩ्ऱु। तस्य - कर्मावै अपेक्षिक् कामलिरुक्किऱ। एदस्य-अत्वैदविषयमाऩ। ‘तत् एदत्’ इव्विरण्डु सप्तङ्गळुक्कुम् पा प्रकाशिगै।] श्रीलाष्यम्। ळङ स्तुदवासित्वम् समाऩमाग इरुन्दबोदिलुम्, ‘तूरत्तिलिरुक्किऱ सगीबत्तिलिरुक्किऱ’ ऎऩ्गिऱ विशेषणङ्गळुडऩ् कूडिऩ वस्तुक्कळिऩ् परामर्समल्लवो तगुन्ददु। अत् वैदविषयमॆऩ्बदिल् कारणत्तैक्कूऱुगिऱार् (वाक्यजन्यस्य’ ऎऩ्ऱु। तत् त्वमसि- मुदलिय वाक्यङ्गळालुण्डायिरुप्पदाल् अत्वै तविषयत्वमॆऩ्ऱु करुत्तु। कार्ये-मोक्षत्तिल्। अङ्ङऩमागिल्, ऎव्विडत्तिल् उपयोगमॆऩ्ऱाल् सॊल्लु किऱार् ‘विविधिषायाम्’ ऎऩ्ऱु। तुसप्तमाऩदु, करणत्वत्तैयुम्, इदिगर्त्तव्यदात् वत्तैयुम् निरसाम् सॆय्गिऱदु। उपयोगम् ऎव्वाऱाग ऎऩ्बदैक्कूऱुगिऱार्। सस’ ऎऩ्ऱु। पाबमूल ऎऩ्बदु तॊडङ्गि अन्द:करणनर् मल्यत्वारेण ऎऩ्ऱु मुऩ् कूऱप्पट् टुळ्ळदु विवरिक्कप्पट्टाग आगिऱदु। रजस्तमस्कळुडैय नासम् मुदलियदु, इन्द वाक्यत्तिल् सप्तत्ताल् प्रदिबादिक्कप्पडविल्लै ऎऩिल् सॊल्लुगिऱार् इदीमम् ऎऩ्ऱु। अबिप्रेत्य सप्तत्तत्ताल् शङ्कैक्कुप्परिहारम्। इदि ऎऩ्बदु हेतुविल्। वस्तु विरोदत्ताल् - इदिगर्त्तव्यदात्वम्,करणत्वम् मुदलियवऱ्ऱिऩ् अऩुबबत्ति हेतुक् कळालॆऩ्बदु अर्थम्। ‘इमम् उपयोगम्’ रजस्तमस्कळिऩ् नासम् सत्वत्तिऩ् अबि वृत्ति स्वरूपमाऩ परम्बरोपयोगमॆऩ्ऱु करुत्तु। ‘विविधिषन्दीत्युक्तम्’ ऎऩ्ब तऱ्कु ‘एत्तुक्कम् पवदि’ ऎऩ्बदोडु अन्वयम्। प्रकृतत्तै उबसम्हारम् सॆय्गि ऱार् - अद: कर्मज्ञानस्य - ऎऩ्ऱु। अद:-विडुवदऱ्कुम्, ऎडुप्पदऱ्कुम् कर्मज्ञानम् अपेक्षिदमिल्लामैयालॆऩ्ऱु करुत्तु। इव्विडत्तिल् व्याक्यर्दाक्कळाल् इरण्डु सङ्ग्रहच्लोकङ्गळ् सॊल्लप्पट् टिरुक्किऩ्ऱऩ। विरोदादप्रमाणत्वाच्चित्तसुत्युबयोजनात्। ज्ञाऩमात्रस्य हेतुत्वच्रुदेश्सामर्त्यदोबि स। (क) क्षमात्यङ्गगदाम् नानात् न तीकर्मसमुच्चय: सरवणादिक्रमोन्नित्रवाक्यजा तीर्विमोसिगा। (उ) ज्ञानत्तुक्कु (विरोदत्तालुम्, प्रमाणमिल्लामैयालुम् चित्तशुद्धिक्कु उपयोगप्पडुवदालुम्, मात्रम् हेतुत्वददैक्कूऱुगिऱ श्रुतियिऩालुम्, सामर्त्यत्तिऩा लुम् समादिगळै अङ्गङ्गळागक्कॊण्डिरुप्पदाग श्रुतिवसऩमिरुप्पदालुम्, ज्ञानकर्म समुच्चयमाऩदु मोक्षसादऩमागादु। च्रवणम् मुदलियवऱ्ऱाल् क्रममाग प्रकाशिक् किऱ वाक्यजन्यज्ञाऩमे पन्दनिवर्त्तगम्) ऎऩ्ऱु। विरोदात् - ऎऩ्बदिऩाल् कर्माक्कळ् अनित्यबलत्तुडऩ् कूडियदाग इरुप्पदालुम्, पेदवासऩैयै उण्डुबण्णुवदालुम् विरोदम् विवक्षिक्कप्पट्टदु। ‘सामर्त्यद:’ ऎऩ्बदिऩाल् ज्ञानत्तुक्कु मित्यार्त्तनिवर्त्कत्वत्तिल् कर्मनरपेक्ष्यरूपमाऩ वस्तु सामर्त्यम् विवक्षिक्कप्पट्टदु। ळस סר श्रीलाष्यम्। อม [त कूगाव तॆया कविवरदिरॆवसॊक्ष;ेसा व स हविऩो नाषॆव वैदीदि, तॆडिमलेदॆ । अविला नि निवरदयॆ हि वॆडिावॊॆगवि पूयिदिद। आऩा न किळव निदि विवॆव नीय कि। वागवागरैय आदासासू?-उद तऩवास् नाक्क आऩा न?उदि न् दाववाग जन आदा न; तस विया नाऩुरॆणावि वागळाषॆव्सियॆ, ताव नागुॆणाविडिर निवन्द नावावॆयी ८ ८ T ८विष स्ह न व वाव - जौवासनाया? निरसायावा वाग ८विद निवदबूग। आऩा ना नजनयदि । जाऩॆ जादॆवि सवबूस्ल सॆव हॆडिदोगा निवरदिनषॊषाय, वॆॆॆनगगूॆ जञा तॆzविवि व।उजऩा ना निवरदिगनिवJतविiu»कूॆ ननवालाय लवदीदि । इन्द पूर्वबक्षत्तिल् चित्तान्दम् कूऱप्पडुगिऱदु - अवित् यैयिऩ् निवृत्तिये मोक्षम् अदुवुम् प्रह्मविज्ञाऩत्ति लेये उण्डागिऱदॆऩ्ऱु ऎदुसॊल्लप्पट्टदो अदु ऒप्पुक् कॊळ्ळप्पडुगिऱदु। (आऩाल्) अविद्यैयिऩ् निवृत्तिक्काग वे तान्दवाक्यङ्गळाल् विधिप्पदऱ्कु विरुम्बप्पट्ट ज्ञानम् ऎन्द स्वरूपमुळ्ळदॆऩ्ऱु विवेचित्तऱियत्तक्कदु। (अदावदु) अदु वाक्यत्तिऩालुण्डाऩ वाक्यार्त् तज्ञाऩमात्रमा? अल्लदु, अदै मूलमागक्कॊण्ड उपासनात्मगमाऩ ज्ञानमा? ऎऩ्ऱु। निच्चयमाग वाक्य जन्यज्ञानमऩ्ऱु; अदु विधिक्कप्पडाम लिरुन्दबोदिलुम् वाक्यत्तिऩालेये चित्तिक्कुमादलालुम्, अव्वळवु मात्रत्ऩालेये अविद्यैयिऩ् निवृत्तिक्कु लप्तियिल्लामैयालुम्, उब पेदवासऩै नीङ्गामलिरुक्कुमळविल् वाक्यम् अवित्या निवर्त्तगमाऩ ज्ञानत्तै उण्डुण्। कि ऱदिल्लै। उण्डाऩा लुम् चन्द्रऩ् ऒऩ्ऱु ऎऩ्गिऱ निच्चयमिरुन्दबोदिलुम् चन्द्रऩ् इरण्डु ऎऩ्गिऱ ज्ञानम् नीङ्गामलिरुप्पदुबोल, पेदज्ञागम् ऎल्लोरुक्कुम् मुऴुमैयुम् उडऩे नीङ्गामलिरुन्दबोदिलुम् मूलम् अविद्यै अऱ्ऱबडियाल् पन्दनिमित्तमऩ्ऱु ऎऩ्ऱु सॊल्ल ऒण्णादु।प्रकाशिगै।] च्रुदप्रकाशिगै:- श्रीलाष्यम्। ळरु हित्तान्दत्तै आरम्बिक्किऱार् अत्रोच्यदे –ऎऩ्ऱु। इन्द पूर्वबक्षत्तिल् हित् तान्दम् कूऱप्पडुगिऱदॆऩ्ऱु अर्थम्। पूर्वबक्षङ्गळिल् सॊल्लप्पट्टिरुक्किऱ अर्थङ्गळिल् विरोदमिल्लाद अंसत्तै ऒप्पुक्कॊण्डु मऱुमॊऴि कूऱुगिऱार् ‘यदुक्तम्’ ऎऩ्ऱु। अविध्यानिवृत्ति: प्रदिबन्द निवृत्ति सादनत्तिऩ् त्वित्वनिरासऩमाऩदु अबिमदमॆऩ्ऱु पॊरुळ्। ऎन्द प्रदिबन्द निरासम् कर्मसात्यम्,- ऎऩ्ऱु सॊल्लप्पट्टदो अदऱ्कु ‘तमेवम् विधित्वादिम्रुत् युमेदि’ इदु मुदलियवैगळिल् ज्ञानसात्यत्वम् कूऱप्पट्टदु। प्रमप्राप्तियोवॆऩ् ऱाल् ताऩाग हित्तित्तिरुक्किऱदु। एवगारङ्गळाल् वेऱु सात्यमुम् वेऱु सादऩमुम् व्यावृत्तिक्कप्पडुगिऱदु। ऎऩ्ऱालुम्, अनिष्टनिवृत्ति, इष्टप्राप्ति इरण्डुमिरुक् किऱदु। आगिलुम्, स्वदस्चित्तमायुळ्ळ इष्टदममाऩ प्रह्मप्राप्तिक्कु तऩियाग उपायसात्यत्वमिल्लामैयाल् प्रदिबनदनिरुत्तिये सात्यम्। ताऩागवे ऎल्लावऱ् ऱैयुम् नेरागक् काण्बदिल् तगुदियुळ्ळ ज्ञानमाऩदु प्रदिबन्दगम् निवरुत्तित्तवुडऩ् प्रह्मत्तिऩुडैय स्वरूपरूपगुणविबवम् मुदलिय अऩैत्तैयुम् साक्षात्करिक् अणै उडैन्दुबोऩाल् जलम् ताऩागवे ऎप्पडि सॆल्लुगिऱदो, ऒरुव रालुम् नडत्तत्तक्कदल्लवो, ऎप्पडि कल्लैक्कॊण्डु वरुवदऱ्काग वऴियै मेडुबळ्ळमिल्लामल् सममाक्कुदल्, अन्दक्कल्लै कडत्तुदल् इव्विरण्डुम् ऎव्वाऱु तऩित्तऩियाऩ यत्तङ्गळाल् सात्यङ्गळो अव्वाऱु इल्लै-ऎऩ्ऱु अर्थम्। अल् लदु, पावान्दरमे अबावरूपमादलाल् अविध्यानिवृत्तिये प्रह्मप्राप्तियॆऩ्ऱु पॊरुळ्। किऱदु। सात्यसा तनङ्गळुडैय त्वित्वनिरासम् ऒप्पुक्कॊळ्ळप्पट्टदेयागिल् विप्रदि पत्तिविषयम् ऎदु? - ऎऩ्गिऱ केळ्विक्कु उत्तरम् सॊल्लुगिऱार् अवित्यर - ऎऩ्ऱु। सादऩस्वरूपविशेषत्तिल् विप्रतिपत्ति ऎऩ्ऱु अर्थम्। किम्रूपम्- कर्मङ्गळै अङ्गङ् गळागक् कॊळ्वदऱ्कुत्तगुदियऱ्ऱदाग उऩ्ऩाल् सॊल्लप्पट्ट ज्ञानमा?- अल्लदु, कर्मङ्गळै अङ्गङ्गळागक्कॊळ्वदऱ्कुत्तगुदियुळ्ळदाग नम्माल्’ सॊल्लप्पट्ट ज्ञा नमा? - ऎऩ्ऱु पॊरुळ्। किम्रूपमॆऩ्गिऱ पदत्ताल् करुदप्पट्टदै विवरिक्किऱार् किम् ऎऩ्ऱु। किम् वाक्यात् - इदु मुदलियवऱ्ऱाल् अन्य मदत्तैयुम् तऩ्मदत्तैयुम् सॊल्लु किऱार्; परमदविकल्पमल्ल। तॊडक्कत्तिल् परबक्षनिरागरणम् सॆय्यप्पडुगिऱदु। तऩ् पत्तै स्ताबनम् सॆय्दलो, पिऱगु ऎऩ्ऱु अबिप्रायप्पट्टुच् चॊल्लुगिऱार् न तावत् - ऎऩ्ऱु। तूषिक्कत्तक्कदाऩ इरण्डिऩुळ् ऒऩ्ऱिऩ् तूषणम् सॆय्यप्पडु किऱदिल्लै। एऩॆऩिल् कूऱुगिऱार् तस्य- ऎऩ्ऱु, विदानमन्दरेणाबि-प्रमाणज्ञानम् वस्तुतन्त्रमेयॊऴिय पुरुषतन्त्रमल्ल, सॆय्यवुम्, माऱ्ऱवुम् असक्यमाग इरुप्पदाल्। आगैयाल्, पुरुषतन्त्रत्वमिल्लाददाल् अदु विधिक्कत्तक्कदल्ल ऎऩ्ऱु अवर्गळालेये सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु करुत्तु। वाक्यादेव प्रम्मस्वरूपबरवाक्यत्तिऩा लेये। व्युत्पत्तियुळ्ळ पुरुषऩैक् कुऱित्तु न्याया नुगृहीत वाक्यत्तिऱ्कु अर्थ पोदगत्वम् स्वदस्चित्तमाग इरुक्किऱदु; विधिक्कु अदीनमल्ल; अदैक्केट्पदिल् पुरुषऩुक्कु प्रवृत्तियुम् रागत्तालेये ऎऩ्ऱु उबबादिक्कप्पट्टदु। ऎऩ्ऱालुम् रागत्तालल्ल। आगिलुम्, अत्ययनविधिये,अत्ययनम् सॆय्यप्पट्ट मुऴु वेदवाक्य विसारत्तिल् प्रवर्त्तगमादलाल् ‘प्रज्ञाम् कुर्वीद’इदु मुदलाऩ विधियाऩदु प्रयो जऩमऱ्ऱदे। प्रमाणज्ञानत्तुक्कु श्रेयस्सा तनत्वम् अलौगिगमादलाल् अदऱ्कु कस १ श्रीलाष्यम्। [त तात्रूप्येण विदेयत्वमुण्डॆऩ्ऱु सॊल्लुवदु सरियल्ल; सिप्पियिल् वॆळ्ळि मुदलिय प्रमत्तिऱ्कु निवर्त्तगमाऩ ज्ञानत्तैप्पोल, पन्दनिवर्त्तगज्ञानत्तुक्कु त्रुष्टान्दत्वम् ऒप्पुक्कॊळ्ळुवदाल्। इदऩाल् विधिक्कु वैयर्त्यम् सम्बविक्किऱदु। अदऩाल् अडिक्कडि आवृत्तिक्कप् पट्ट साक्षात्कारभक्तिस्वरूपप्रदिबादगङ्गळुम्, उयिरुळ्ळवरैयिल् अऩुष्टिक्कत् तक्क अग्निहोत्रम् मुदलियवैगळै निरूपिक्किऱवैगळुम्, ‘यावन्नविमोक्ष्ये अऴु सम्बत्स्ये।’ (ऎव्वळवु वरैयिल् प्रारप्तकर्मशेषमाऩ शरीरत्ताल् विडप्पडुगिऱेऩिल्लैयो अव्वळवु कालम् वरैयिल्दाऩ् विळम्बम्। पिऱगु प्रह्मत्तै अणुगि सायुज्यत्तै अडैयप्पोगिऱेऩ्) ऎऩ्ऱु शरीरावसानत्तिल् वरप्पोगिऱ् मुत्तियैच्चॊल्लु किऩ्ऱवैगळुम् नाडीविशेषङ्गळाल् जीवऩुडैय निष्क्रमणत्तैच्चॊल्लुगिऱ मार्गप्रदिबादगङ्गळुमाऩ अनेक श्रुतिगळ् प्रयोजऩमऱ्ऱवैगळाग आगवेण्डिय तागुम् ऎऩ्ऱु। इव्वण्णम् अनेक श्रुतिविरोदत्तैक् काट्टुवदऱ्काग तस्यवि तानमन्दरे ऎऩ्ऱु कूऱप्पट्टदु। पिऱगु प्रत्यक्षविरोदत्तैक्काट्टुगिऱार्-तोवन्मात् रेण’ ऎऩ्बदाल्। अव्वळवु अंसमाऩदु अदैविड अदिगत्तिलुम् इरुक्किऱबडियाल् अदै व्यावर्त्तिप्पदऱ्काग ‘तावन् मरत्रेण’ ऎऩ्ऱु उरैक्कप्पट्टदु। अनेक सास् त्रविरोदरूपमागवुम्, प्रत्यक्षविरोदरूपमागवुमिरुक्किऱ इन्द इरण्डु तूषणङ् गळैयुम् सॊल्लाऩिऩ्ऱ भगवाऩाऩ आबस्तम्बरालुम् वाक्यार्त्त ज्ञानमात्रम् मोक्ष सादऩमॆऩ्बदु मऱुक्कप्पट्टदु। ऎव्वाऱु ऎऩ्ऱाल्, “पुत्ते क्षेमप्राबणम् तच् चास्त्रर् विप्रदिषित्तम्, पुत्तेसत् क्षेमप्राबणम् इहैव न तुक्कमुबलबेद, एदेन परम् व्याक्यादम्” (वाक्यार्त्तज्ञानम् वन्दवुडऩ् मुक्तियै अडैदलॆऩ्बदु शास्त्रविरुत्तम्। वाक्यार्त्तज्ञानमात्रत्तिऩाल् जीवन्मुक्ति वरुमाऩाल् इङ्गेये तुक्कत्तै अऱियामलिरुक्कवेण्डियदाग वरुम्। इदऩाल् मऱ्ऱदुम् व्याक्याऩिक्कप् पट्टदु।) ऎऩ्ऱु। “शास्त्रै:” ऎऩ्गिऱ पहुवसऩत्तिऩाल् मुऩ् उदाहरिक्कप्पट्ट अनेक श्रुतिगळिऩ् विरोगम् करुदप्पट्टदु। विप्रदिषेदमावदु अदिग पलमुळ्ळदिऩाल् निरागरिक्कप्पडुदल्; प्रगरण समम् पोल तुल्यबलमुळ्ळदिऩाल् निरागरणमल्ल। पहुशास्त्रविरोदम् प्रबलदरम्। “पूयसाम् स्यात् पलीयस्त्वम्’ (अदिग वसऩङ्गळुक्कु स्वल्बवचनत्तैविड पलादिक्यम् उण्डागलाम्, ऎऩ्ऱ यात्तालॆऩ्गिऱ अबिप्रायत्ताल् विप्रदिषित्तमॆऩ्ऱु उरैक्कप्पट्टदु। इन्द तूषणत्तिऱ्कुप् पिऱर्गळाल् इरण्डु विदमाग ऎन्द मऱुमॊऴि उरैक्कप् पट्टदो अदै अनुवदित्तु तूषिक्किऱार् नस वाच्यम्- ऎऩ्ऱु। वाक्यम् ज्ञानोत् पत्तियै इप्पॊऴुदु उण्डुबण्णुगिऱदिल्लै। ऎऩ्ऱु ऒरु निर्वाहम् अदैक् कूऱुगिऱार् पेदेदि। इप्पॊऴुदु ज्ञानोत्पत्ति काणप्पडुगिऱदॆऩ्ऱाल् अदऩ् परि हारत्तिऩ् पॊरुट्टु सॊल्लुगिऱार् अविध्यानिवर्त्तगम् - ऎऩ्ऱु। पिऱगुम् वाक्यत्तिऩा लेये अविध्यानिवर्त्तगमाऩ विशदज्ञानोत्पत्तियुण्डागुमेयाऩाल् इप्पॊऴुदे उण्डुबण्णट्टुम् ऎऩिल् कूऱुगिऱार् पेदवासनायामिदि। प्रदिबन्दगाबावङ्गूड कारणगलाबत्तिल् उळ्ळडङ्गिऩदु। आगैयाल्, सामक्रियिऩ् कुऱैविऩाल् ज्ञानमुण् डागविल्लै। ध्यानादिविधिगळ् प्रदिबन्दगनिरासत्तुक्कु सादगङ्गळॆऩ्ऱु करुत्तु। प्रकाशिगै।] श्रीलाष्यम्। ळऎ इदऩाल् शास्त्रप्रत्यक्षविरोदङ्गळ् इरण्डुम् परिहरिक्कप्पट्टवैगळाग आगिऩ्ऱऩ। ज्ञानादिगर्गळाग श्रुतिस्मृतिप्रसिद्धर्गळाऩ सनगादिगळुक्कुङ्गूड ज्ञानानुत्पत्ति उपपन्नमागादॆऩ्गिऱ शङ्कैयै नीक्कुवदऱ्काग वेऱु निर्वाहत्तैक् कूऱुगिऱार् जादेबि - ऎऩ्ऱु। अविद्यै ऒऩ्ऱाऩदालुम्, प्रबञ्जप्रदिबासमाऩदु अत् विदीयमाऩ प्रहमत्तुक्कु स्वप्नरूपमाग इरुप्पदालुम् सर्वस्य ऎऩ्ऱु-कूऱप्पट् टदु। ‘न् दोषाय’ अनिवर्त्तगत्वमाऩदु दोषत्तिऩ्बॊरुट्टु आगिऱदिल्लै। ज्ञा नोदयमुण्डागियुम् प्रमनिवृत्ति उण्डागामलिरुप्पदिल् त्रुष्टान्दत्तैक् काट्टु किऱार् चन्द्रैगत्वम् - ऎऩ्ऱु। पेदज्ञानम् निवृत्तियामलिरुन्दाल् पन्दगमाग आगट्टु मॆऩ्गिऱ विऩावुक्कु विडै अऱिविक्किऱार् अनिवरुत्तम्बि ऎऩ्ऱु। सिन्दमूलत्वेन - अवि त्यै ऎऩ्गिऱ मूलम् वॆट्टप्पट्टु पोऩबडियाल्। कार्यगरमाग आगिऱदिल्लै - ऎव् वाऱु, ऎरिक्कप्पट्ट वस्त्रमाऩदु मुन्दिऩ सन्निवेसत्तोडु अऱियप्पडाऩिनिऩ्ऱि रुन्दबोदिलुम्, उडुत्तुदल् मुदलिय कार्यङ्गळुक्कु योक्यमल्लाददाग क्रममाग विना सत्तै अडैयुमो,- ऎव्वाऱु कुयवऩाल् सुऱ्ऱि विडप्पट्ट सक्रमाऩदु सुऱ्ऱुम्बडि सॆय्विक्किऱवऩुडैय सॆय्गै ओय्न्दुबोऩालुम् कूड मुन्दिऩ वेगत्तुक्कु उडऩ् पट्टबडियाल् कॊञ्जगालम् ताऩागवे सुऴऩ्ऱु क्रममाग ओय्वडैगिऱदो। अव्वाऱु ऎऩ्ऱु करुत्तु। इङ्गु इदि सप्तत्तिऱ्कु न स वासयम् ऎऩ्बदोडु अन्वयम्। हाष)४:- र T न ना हदरसाक् स आऩा ना नीत्त नाववद विलरीदवासनाया? वॊवषॊलिजाषिषिवबूाय कजज्ञानॊत्तिय कासु । सद वि वाग वायआदान सुनाषि वरस्नया सूया या हॊजदा न नावबूद उदि लवदा भागॆदवग;हॊक्ञ नसाम् कवि वास् नाया विल् वगूॆन् ादॊत्ॆॆदव निवर्दगूाग । जऩानात् ताववि सियवर्यास्र निवर्दौ निवत्पूगादरा लावास काविषवि नासा वासनाया निवरदि: कायबू। हॊदा ताक्षिuजूऩा, कय वानवदबूद उदि वाऩि यहाषिद विव।उरजानाषौ सुवायगसजियाववि निया जानॆहॆदॊ वाजरयदिजिराविदॊष जानवाया कूालावॆ नावि नागि, जियाऩा ना नावर्दिरविरला, वूवऩवूसाणवायिदगूॆन ऐयाविगाय पूनिवदबूदॆ कविदु हॆवासनानिरहनवारॆण जानॊत्तिहे पऴवदा क्षॊ विषवि जानॊत्तिऩ् पूसॆत् ति व نهم हॆवाह नाया कनाषिगाऩॊवविदगूॆ नावरीजिदगूाग, तविरॊयि लावनायाळायाडिनया तनिसना नववद अदा ळअ श्रीलास्यम्। [त यानावास नाषियऩुवाव । वागरयि। नाडि न षॆव जाना वॆषागुवॊॆगल्वि पूयिदिदऴ् ] सामक्री इरुक्कुम्बॊऴुदु त न्या नुक्रुही तवाक्यमागिऱ ज्ञाऩमुण्डावदिल्लै ऎऩ्ऱु सॊल्वदु पॊरुन्दादु।विबरी वासऩैयिरुक्कुम्बॊऴुदे आप्तर्गळुडैय उपदेशम्, अऩु माऩम्, इवै मुदलियवैगळाल् पेदवासऩैगळुक्कु पादगमा किऱ ज्ञाऩत्तिऩ् उत्पत्ति काणप्पडुवदाल् पॊरुन्दादु।वाक् वार्त्त ज्ञानमुण्डाऩबोदिलुम् अनादियायुळ्ळ अल्बबेद वासऩैयिऩाल् पेदज्ञानत्तुक्कु सामक्रियाऩ वासऩैयुम् मित् यारूपमाऩदु पऱ्ऱि ज्ञानोत्पत्तियिऩालेये निवृत्ति अडै न्दुविट्टबडियाल् जज्ञानम् इऱन्दुम्मित्यारूपमाऩ अन्द वासऩै पोगामलिरुक्कुमेयागिल् वेऱु निवृत्तवस्तु इल्लामैयाल् ऒरु पॊऴुदुम् इन्द वासऩैक्कु निवृत्ति उण्डागादु। वासऩै यिऩ् कार्यमाऩ पेदज्ञानम्,मूलमऱ्ऱु इरुन्दबोदिलुम्गूड तॊडर्न्दु वरुगिऱदॆऩ्बदु पालऩुडैय पेच्चु। चन्द्रऩ् इरण्डु ऎऩ्गिऱ ज्ञानम् मुदलियवऱ्ऱिलोवॆऩ् ऱाल्, मित्याज्ञानत्तुक्कु हेतुवाऩ परमार्त्तदिमिरम् मुदलिय दोषमाऩदु ज्ञानत्ताल् पादिक्कत्तगामैयाल् इन्द सन्निधि यिलुङ्गूड विनासमडैगिऱदिल्लै। आगैयाल्, मित्याज्ञानत्तिऩ् अनिवृत्ति विरुत्तमल्ल। यिऱु मुदलियवऱ्ऱिल् सर्प्पत्तिऩ् पयम् मुदलिय कार्यङ् गळोवॆऩ्ऱाल् प्रबलप्रमाणत्ताल् पादिक्कप्पट्टिरुप्पदाल् निवर्त्ति अडैगिऱदु। मेलुम्, पेदवासऩैयिऩ् निरागरणवायिलाग ज्ञानोत् पत्तियै ऒप्पुक्कॊळ्ळुगिऱवर्गळुक्कु ऒरुबॊऴुदुम् ज्ञा नोत्पत्ति चित्तियादु। पेदवासऩै अनादिगालमाग वृत्ति अडैयुम्बडि सॆय्यप् पट्टु अबरिमिदमाग इरुप्पदालुम्, अदऱ्कुविरोदियाऩ पावऩै अल्बमाग इरुप्पदालुम् इदऩाल् अदै निरसिप्पदॆऩ्बदु पॊरुन्दादु। आगैयाल् वाक्यार्त्त ज्ञानत्तैक्काट्टिलुम् वेऱागवे इरुक्किऱ त्याऩम्,उपासनम् मुदलिय सप्तङ्गळ सॊल्लत्तक्क ज्ञानमाऩदु वेदान्दवाक्यङ्गळाल् विधिक्क इच्चिक्कप्पट्टिरुक्किऱदु। कळाल् प्रकाशिगै।] च्रुदप्रकाशिगै:- श्रीलाष्यम् ळगू मुदलिल् ज्ञानादुत्पत्तियै तूषिक्किऱार् सत्याम् ऎऩ्ऱु न्यायत्तिऩालुबगरिक्कप् पट्ट वाक्यमे सामक्री, पेदवासऩैयाऩदु प्रदिबन्दमाग इरुक्किऱदु - ऎऩ्ऱाल् सॊल् लुगिऱार् “सत्याम्बि’ ऎऩ्ऱु। निवर्त्तिक्कत्तगुन्द वासऩै निवर्त्तगत्तिऩ् उत्पत् तिक्कु प्रदिबन्दमागादॆऩ्ऱु पॊरुळ्। आदिसप्तत्ताल् इन्द्रियम् क्रहिक्कप्पडुगिऱदु। ऎव्वाऱु, नॆडुङ्गालमाग इरुळडैन्द कुगैयिल् तीबमाऩदु प्रकाशमुण्डागामल् इरादो, अन्द तीबमाऩदु एऱ्ऱप्पट्टवुडऩ् इरुळ् ऎव्वाऱु नासमडैगिऱदो, ऎव्वाऱु ऒरु इडत्तिल् सर्प्पमॆऩ्गिऱ वाक्यत्तिऩाल् मऩिदऩ् नॆडुङ्गालम् प्रममुळ् ळवऩाग इरुन्दबोलुम्, अङ्गु सर्प्पमिल्लैयॆऩ्ऱु आप्तोपदेशत्ताल् अऱिगि ऩो,- ऎव्वाऱु काडु ऎरिक्कप्पडविल्लै ऎऩ्गिऱ वचनत्तैक्केट्टु नॆडुङ्गालम् प्रम मुळ्ळवऩुक्कु पिऱगु अङ्गु सॆऩ्ऱु कणल् मुदलिय अडैयाळङ्गळैक् काण्बदिऩाल् काडु तीयिऩाल् ऎरिक्कप्पट्टदॆऩ्गिऱ ज्ञानम् उण्डागिऱदो,- ऎव्वाऱु नॆडु नेर माग सर्प्पमॆऩ्ऱु निऩैक्कप्पट्टिरुन्द उस्तुविल् समीबत्तिल् सॆऩ्ऱवुडऩ् इन्द्रिय व्यापारत्ताल् कयिऱु ऎऩ्गिऱ ज्ञारम् उडऩे उण्डागिऱदो - अव्वाऱु ऎऩ्गिऱ अबिप्रायत्ताल्, ‘आप्तोपदेशलिङ्गा तिबिर्बा तगज्ञानोत्पत्तिदर्शनात्’ ऎऩ्ऱु सॊल् लप्पट्टदु। वेदान्दवाक्यमऩ्ऱो तार्ष्टान्दिगम्। अदऩाल् आप्तोपदेशम् मुदलिल् ऎडुक्कप्पट्टदु। पिऱगु इरण्डावदु निर्वाहत्तै अनुवदित्तु निरसिक्किऱार् “सत्यबि ऎऩ्ऱु। मात्रया - अल्बमॆऩ्ऱु अर्थम्। पवदा – प्रह्मत्तैत्तविर्त्त ऎल्ला वस्तुक्कळुक् कुम् मित्यात्वत्तैच् चॊल्लुगिऱ उऩ्ऩाल् ऎऩ्ऱु करुत्तु। पवदा ऎऩ्गिऱ पदत्तिऩाल् सूसिक्कप्पट्ट अर्थत्तै विवरिक्किऱार् ‘पेदेदि ’ वासऩैयुङ्गूड मित्याबूदमादलाल् अदऱ्कुम् ज्ञानत्तिऩाल् निवर्त्तित्तल्, अवच्मम् आच्रयिक्कत्तक्कदॆऩ्ऱु करुत्तु। ज्ञानमुण्डागियुङ्गूड वासऩैयाऩदु निवृत्ति अडैवदिल्लै, ऎऩ्ऱु सॊल्लप्पडुगिऱदा?-अल्लदु, अदु निवृत्तित्तबोदिलुम् कारणमिल्लामले पेददर्सऩमुण्डागिऱदा?-ऎऩ्ऱ इरण्डु शङ्कैगळै मऩदिल् वैत्तुक्कॊण्डु मुन्दिऩत्तैप् परिहरिक्किऱार्। ‘ज्ञानोत्पत्तावबि’ प्रह्मत्तैत्तविर्त्तु मऱ्ऱदॆल्लाम् मित्यैयाऩबडियाल् वासऩैयुम् ज्ञानत्तिऩालेये निवर्त्तिक्कत्तक्कदु। अप्पडि इल्लाविडिल्, निवर्त्त कान्दरमुम् ज्ञानमादलाल् अदु इदै निवृत्तियडैयच् चॆय्यादॆऩ्ऱु पॊरुळ्। ताऩागवे वासऩै सिक्किऱदॆऩ्ऱालो अदु युक्तमऩ्ऱु; “स्वयमेव” ऎऩ्गिऱ सप्तत् ताल् पादगज्ञानापेक्षैयिऩ् इऩ्मै विवक्षिक्कप्पट्टिरुक्कुमागिल्, अऴिगिऩ्ऱ वास ऩैक्कुङ्गूड सत्यत्वम् प्रसङ्गिक्कुम्। स्वयमेव नच्यदि - ऎऩ्बदिऩाल् तऩ्ऩालेये तऩ्ऩै नासप्पडुत्तिक्कॊळ्ळुदल् विवक्षिक्कप्पट्टिरुक्कुमेयागिल् व्यागादम्। पलत् तुक्कु उबान्द्यमाऩ कारणत्तिऩ् नासम् मुदलियदाल् नशिक्कप्पडुन्दऩ्मै इरुन्दबोदि लुम्गूड सत्यत्वप्रसङ्गम् अवर्जनीयमे,- कर्मसप्तम् मुदलिय ैवगळिल्, वैशेषि कर्गळाल् अप्पडिये वर्णिक्कप्पट्टिरुप्पदुबऱ्ऱि अवैगळुक्कु पारमार्त्यम् काणप् पडुवदाल्। मेलुम्, स्वप्नावस्तैयिल् काणप्पडुगिऱ वस्तुक्कळिऩ् उत्पत्ति मुदलि यदुबोल, वासऩै मित्यैयाग आगुम्बोदु अदऩ् उत्पत्ति स्तिदिगळुम् मित्यैयाग आवदाल्, अदऩ् विनासमुम् मित्याबूदम्; आगैयाल्, विनासविषय प्रमैयाऩदु मीण्डुम् इरुक्किऱबडियाल् शेषमिल्लामल् प्रमनिवरुत्तियाऩदु उण्डागादुळय श्रीलाष्यम्। " [त पिऱगु इरण्डावदु सन्देहत्तैप् परिहरिक्किऱान् ‘वासना ऎऩ्ऱु। ‘सिन्नमूलम् अऱुक्कप्पट्ट वासऩैयागिऱ मूलम्। “पालिसबाषिदम्’ कारणमिऩ्ऱि कार्यम उण् डाग वेण्डियदाग एऱ्पडुवदाल् ऎऩ्ऱु पॊरुळ्। पेदज्ञानम् कारणमिल्लामले उण्डागुमेयाऩाल्, अप्पॊऴुदु मुक्तियुम् ज्ञा नत्तै अबेट्चिक्कामले उण्डागलाम्।- च्रवणम् मुदलियदिल्लामले वागयार्त्तज् ज्ञानमुण्डागलाम्,- अविद्यैयिल्लामले जगत्प्रममुम् उण्डागलाम्।- अदिष्टान मिल्लामले अविद्यैयुम् कार्यगारियागलाम् - ऎऩ्ऱु करुत्तु। अङ्ङऩमागिल्, पादग ज्ञानयिरुक्कुम्बॊऴुदे यादु कारणत्ताल् चन्द्रवित्वत्तिऱ्कु निवृत्ति वरुगिऱ तिल्लै? - ऎऩ्गिऱ विऩावुक्कु विडै कूऱुगिऱार् त्विचन्द्र:- ऎऩ्ऱु।तुसप्तमाऩदु विव क्षिदमाऩ अर्थत्तिऱ्कु वैषम्यत्तै उणर्त्तुगिऱदु। पादगसन्निदावबि - पादगज् ज्ञानत्तिऩ् सन्निधियिल् कूड तिमिरम्, कासम्,कामरम् आगिय दोषङ्गळ् ।परमार्त्तमाद लाल् ज्ञानत्ताल् पादिक्कदगाददाग आगिऩ्ऱऩ ऎऩ्ऱु करुत्तु अवैगळ् परमार्त्तङगळॆऩ्ऱु व्यवहारत्तिऱ्कावदु पिऱराल् ऒप्पुक्कॊळ्ळत् तक्कवैगळ्। इल्लैयेल्। आप्तोपदेशत्तिऱ्कु अडुत्त क्षणत्तिल् कयिऱ्ऱिल् साप्प व्यवगारत्तिऱ्कु नासम् वरुवदुबोल, दोषम्,मित्यै ऎऩ्गिऱ वसऩत्तिऱ्कु अडुत्त क्षणत्तिल् दोषनिवृत्तियिऩाल् चन्द्रत्वित्व व्यवगारङ्गळुक्कु नासम् वरवेण्डिय ताग आगुम्। आगैयाल्, दोषमिरुप्पदाल् पेदप्रममागिऱदु मूलमुळ्ळदु। इदऩाल् पादगसन्निधियिल् पादिक्कत्तक्गतिऩ् सत्तैयुम्, कारणमिल्लामले कार्यमुण्डागुदल् ऎऩ्गिऱ इरण्डु तूषणङ्गळुम् त्रुष्टान्दत्तिल् परिगरिक्कप्पट्टदाग आगिऱदु। अन्य मदत्तिलोवॆऩ्ऱाल्, इरण्डु तूषणङ्गळुम् इरुक्कवे इरुक्किऱदु। अप्पडियाऩाल्, आप्तोपदेशम् मुदलियवऱ्ऱुक्कु वैयर्त्यम् वरुमॆऩ्ऱाल्, सॊल्लुगिऱार् -प्रबल ऎऩ्ऱु। रज्जुविल् पाम्बुप्रममुळ्ळ मऩिदऩै अपेक्षित्तु पयम् मुदलिय कार्यङ्गळिऩ् निवृत्तियाऩदु पलमाग उरैक्कप्पट्टदु। आदि सप्तत् ताल् ओडुदल् मुदलियदु करगिक्कप्पडुगिऱदु। इरण्डु चन्द्रऩ् ऎऩ्गिऱ ज्ञानत्तिलुम् तऩ्ऩुडैय इन्दिरियङ्गळ् दोषमुळ्ळवैगळल्ल ऎऩ्गिऱ पुत्ति निवृत्तियुम्, ऒळषदम् मुदलियवऱ्ऱिल् प्रवृत्तियुम् पलम। ऐन्द्रजालिगप्रमादिगळिल् प्रमत्तुक्कु हेतु प्रबलमाग इरुप्पदाल्, उळ्ळबडिये प्रममाग इरुन्दबोदिलुम् असत्यविष यत्व निच्चयम् प्रदिबन्दमाग आगुमॆऩ्ऱु अदै व्यावर्त्तिप्पदऱ्काग प्रबलप्रमाण सप्तम्। ‘निवर्त्तदे’ तोऱ्ऱमिरुन्दबोदिलुम् विषयम् सत्यम् ऎऩ्गिऱ निच्चयप् पडियाग आप्तोपदेशम् मुदलियदु पयम् मुदलियवऱ्ऱिऩ् निवृत्तिक्कु हेतुवॆऩ्ऱु पॊरुळ्। अल्लदु, उळ्ळबडि वस्तुस्वरूपत्तै नेरागक् काण्बदऱ्कु उरिय प्र वृत्तियिऩ् वायिलाल् पयम् मुदलियदिऩ् निवृत्तिक्कु कारणमॆऩ्ऱु पॊरुळ्। तुसप्तम् शङ्कैयै विलक्कुगिऱदु। ज्ञानत्तिऩ् ‘अनुत्पत्तिबक्षमाऩदु अनेकर्गळुक्कु अबिमदमाग इरुप्प ताल् हिम्हावलोकनत्तिऩाल् अदै तूषिक्किऱार् - अबिस ऎऩ्ऱु। इदु सर् प्पमल्ल कयिऱु, ऎऩ्बदु पोल् कृष्ट त्वारत्तालऩ्ऱो पचेतनिरागरणम्। अत्रुष्ट त्वारमाग पचेतनिरागरणम् एऱ्पडुमेयाऩाल् पेदत्तुक्कु सत्यत्वम् प्रसङ्गिक्कुम्। आगैयाल्, अदिगमाऩ पेदवासऩैक्कु अल्बमाऩ अत्वैद वासऩैयिऩाल् निरासम् उपपन्नमागादॆऩ्ऱु पॊरुळ्।- अत्रुष्टत्वारमाग निवर्त् यत्वम् सॊल्लप्पडुमेयागिल् निवर्त्तिक्कत्तक्कदऱ्कु सत्यत्वम् अनिष्टमल्ल; त्या प्रकाशिगै।] श्रीषाष्यम्। कग ऩत्तिऩाल् निवर्त्तिक्कत्तक्क सर्प्पत्तुक्कुप्पोल, व्यवहार तसैयिल् वासऩैक्कु सत्यत्वत्तै ऒप्पुक्कॊळ्ळुवदाल् ज्ञानम् उण्डागिविट्टदेयागिल् अन्द पेद वासऩैयिऩ् उत्पत्ति, स्तिदि, विनासङ्गळ् पादिक्कप्पट्टवैगळाग आगुम् ऎऩिल्, इव्वण्णमल्ल। ध्यानत्ताल् निवरुत्तिक्कत्तक्क सर्प्पत्तिऱ्कु अनित्यत्वमे। ऒरुबॊऴुदुम् पात्यत्वम् हित्तिक्किऱदिल्लै। अप्पडिप्पोलवे, अत्रुष्टत्ति ऩाल् निवर्त्तिक्कत्तक्क वासऩैक्कुम् वास्तवमाऩ सत्यत्वम् प्रसङ्गिक्कुम्। ऐक्य पावनारूपमाऩ निदित्यासनम् प्रदिबन्द निवर्त्तगमागुमेयागिल्, कूऱप्पट्टुळ्ळ तो षम् वरुम्। अदुवो प्रदिबन्दनिरुत्तियिऩ् पॊरुट्टु आगादु।पिऩ्ऩैयोवॆऩ् ऱाल्, वाक्यार्त्तज्ञानत्तिऩ् उदयत्तुक्कु सहगारि, ऎऩ्ऱु सॊल्लिल्, इप्पडियल्ल। स्म्रूदिरूपमाऩ निदित्यासऩमाऩदु अऩुबवसापेक्षमाग इरुप्पदाल् अदऱ्कु वाक्यार्त्तज्ञानत्तै उण्डुबण्णुवदिल् सहगारित्वम् पॊरुन्दादु - ऎऩ्ऱालुम्, परोक्षनुबवत्तिऱ्कु ध्यानम् अनुबगारमे। आगिलुम्, निदित्यासनत्तिऩाल् उदवि पुरियप् पट्ट वाक्यमाऩदु अबरोक्षबुत्तिक्कु कारणमाग आगलाम् - ऎऩ्ऱाल्, इव्वण्ण मल्ल। निदित्यासनत्तिऩाल् सहगरिक्कप्पट्टिरुन्दबोदिलुम्, साप्तमाग इरुप्पदिऩा लेये अबरोक्षज्ञानत्तिऱ्कु कारणमागादु, ज्योदिष्टोमवाक्यम्बोल। इव् वण्णमाग शास्त्रप्रत्यक्षङ्गळुक्कु विरोदम् वरुवदालुम्, अवैगळुक्कु अविरोद निर्वाहम् उपपन्नमागामैयिऩालुम्, वाक्यार्त्तज्ञागमात्रत्तिऱ्कु निवर्त्तगत्वम् सम् पवियामैयालुम्, वेऱु वऴि इल्लामैयाल् वाक्यार्त्तज्ञानत्तैक्काट्टिलुम् वेऱागवे इरुक्किऱ मुक्तिउपायज्ञानंविधिक्कप्पट्टिरुक्किऱदॆऩ्ऱु ‘अद:’ ऎऩ्ऱु। פר

कूऱुगिऱार् तया तय, ‘विजायवूक्ञर। कवीबूदअनविडिय विजानादि ‘‘षिदॆ वादा क । याय्निवायदद वाय’ ‘सूदाऩॆेॆव ऩॊग वासीद’ सूदा वा कॊरे! उषव, यॊदवॊ ८णवॆर्, निषियनासिदव ८, स ८ कूगु निषियासिदव उदविनॆगालाग कनवि विजानादि, विजाय वूजा० कवीबूद’ उॆदॆ वजाषिषिव पूासु मजा नस्यागॊवगारगगूडि नाविडिय विजायउद क्षुवीबूद,विजानादिजदि यर्न ३० वियीयॆदॊरद ४८ व nus व उदि वा वाडि; वायओय्स् वागूॆ नायीदवॆ वर वूयॊज नवॆडिय पूरववॊयिगूडिागाद ण पूयाय् ऐयजॆव वणॆ उवदत् उदि वणवाय वूवूगूावणवूदिषाय आवानन्नस्णव उदि अा नावाडि८ । तसाङ्ेॆव वियीयदॆ १। वक्ष सूवर्दिरसगवषॆया (उ । सू, ४। क।क।) उदि । तिव। कउ श्रीलाष्यम्। [त तविषजववरॆवायदया वियि त वॆडि नवास्न व उद य सिद वमा)तॆ; विडिल् वासॆ स तिगणॆणॊवग सॊव सहारडिा नासु । ‘जनॊ हॆदवासीद’ ‘हादि व तवदि व कीदबूर् याहा सहवदु पूसॆन ऩव वॆडि’ ‘नस वॆडि सुगJसहॊ हॆ)ष:, सूदद वॊवासीद’ ‘यस्वॆडियद वॆडि क्ॆॆय तडिग ऐ उदल्गु क न = अ ता० हमवॊ षॆवदाल् सायि या वॆदा८वा सु उदि। च् कळिऩ् तात्पर्यमुम् अव्वण्णमे। “अऱिन्दु उबा सऩैयै सॆय्यक्कडवऩ्’ अऱिन्दु, ऒऴ् ऎऩ्ऱु आत्मावै ध्यानि “अवऩै साक्षात्करित्तु म्रुत्युविऩ् वायिलिरुन्दु विडु पडुगिऱाऩ्।” आत्मावैये लोकम् उपासिक्कडवदु। अडे! आत्मावऩदु निच्चयमाग काणत्तक्कदु, श्रुतिवसङ्गळाल् केट्कत्तक्कदु, मननम् सॆय्यत्तक्कदु, अन्द आत्मा तेडत् तक्कदु, अदु अऱिय इच्चिक्कत्तक्कदु - इवैमुदलिवैगळ्। इङ्गु “निदित्यासि तव्य:’ ऎऩऱ सप्तम् मुदलियदोडु एकार्त्तमाग इरुप्पदाल् “अनुवित्य विजानादि विक्ञाय प्रज् ञम् कुर्वीद” इवै मुदलिय वाक्यङ्गळाल् वाक्यार्त्तज्ञा कत्तिऱ्कु त्यागोबगारगत्वमेऱ्पडुवदाल् “अनुवित्य विज् ञाय” ऎऩ्ऱु अऱुवदित्तु “प्रज्ञाम् कुर्वीद विजानादि” ऎऩ्ऱु त्याऩम् विधिक्कप्पडुगिऱदु। च्रोदव्य: ऎऩ्बदुम् अदुवाद वेदात्ययगम् अर्थप्रदागमाऩदाल् वेदात्ययगम् सॆय्द पुरुषऩ् प्रयोजऩमुळ्ळ अर्थङ्गळैत्तॆरिविक्किऱ सप्तस्व पावत्तैक् कण्डु अदै निच्चयिप्पदऱ्काग ताऩागवे च्रवणत् तिल् प्रवृत्तिक्किऱाऩ् ऎऩ्ऱु च्रवणम् प्राप्तम्। मननमुम् च्रुद माऩ अर्थङ्गळ् मऩदिल् निलैबॆऱुवदऱ्काग वेण्डि इरुप्प ताल् मन्दव्य ऎऩबदुम् अनुवादम्। पिऩ्बु आगैयाल्, ध्यानम् मात्रम् विधिक्कप्पडुगिऱदु। “आवृत्तिरसकृतुपदेशात्” (अडिक्कडि त्यागम् आवरुदिक् कत्तक्कदु। श्रुतियिऩाल अव्वण्णम् उपदेशिक्कप्पट्टिरुप् पदाल्) ऎऩ्ऱुम् सूत्रगारर् कूऱप्पोगिऱार्। आगैयाल् मो क्षात्ायमाग विधिक्कवेण्डुमॆऩ्ऱु विरुम्बप्पट्ट इन्द वेद माऩदु उपासनमॆऩऱु अऱियप्पडुगिऱदु। प्रकाशिगै।] यङ्गळिलुम् श्रीलाष्यम्। ळगङु विषि उबा इव्विरण्डु पदङ्गळुम् पर्यायङ्गळाग ऒऩ्ऱो टॊऩ्ऱु कलन्दु उपक्रमवाक्यङ्गळिलुम्, उबसम्हारवाक् काणप्पडुवदाल्। “मनो प्रह्मेदयु पासी त मऩदै प्रह्ममॆऩ्ऱु उपासिक्कक्कडवऩ्।) ऎऩ्गिऱ त्ति लुम्, (म “पादि स तबदिस कीर्त्या यससा प्रम् मवर्ससेग य एवम् वेद” “न सवेद अकृत्सगो ह्येष आत्मेत्येवो पासीद,” “यस्नत्वेद यत्स वेद स मयै तदुक्त:” ऎवऩ् इव्वण्णम् अऱिगिऱाऱो अवऩ् कीर्त्तियिऩालुम् यसस्ऩालुम् प्रम्मवर्ससत्तिऩालुम् प्रकाशिक्किऱाऩ्। सत्तुक्कळैत्तऩ् सक्तियिऩाल् वाट्टुगिऱाऩ्। अवऩ् अऱिगिऱाऩिल्लै, अवऩ् अपूर्णऩऩ्ऱो। आत्मा ऎऩ्ऱे उपासिक्कक्कडवऩ्, ऎवऩ् अदै अऱिवऩो, ऎदै अवर् अऱिवरो, अवरुम् अदुवुम्, ऎऩ् ऩाल् कूऱप्पट्टदु ऎऩ्गिऱ इडत्तिलुम् “अऱु म ताम् भगवो देवताम् सादि याम् देवतामुबास्से” (हे!* भगवाऩे! ऎन्द तेवदैयै उपासिक्किऱीरो अप्पडिप्पट्ट तेवदैयै ऎऩक्कु उपदेशिप्पीराग) ऎऩ्ऱुम्। च्रुदप्रकाशिगै:- पारिसेष्यम् मात्रमल्ल। अदऩाल् अनुग्रहिक्कदक्क श्रुतिगळुम् इरुक्किऩ्ऱऩ ऎऩ्ऱु कूऱुगिऱार् तदास ऎऩ्ऱु। विज्ञाय ऎऩ्गिऱ पदम् मुदलाग इरण्डु वाक्यङ्गळिल् ज्ञानसामाऩ्यबोदग सप्तमुम्, इरण्डु वाक्यङ्गळिऩ् उबादानमुम् उबसर्गङ्गळ् वॆव्वेऱाग इरुन्दबोदिलुम्, विधिप्रत्यत्तै ईऱ्ऱिल् उडैत्तायिरुप्पिऩुम्, अव् वण्णमिल्लादिरुप्पिऩुम्, अर्थबेदमिल्लै ऎऩ्बदैत् तॆरिविप्पदऱ्काग।त्यायद ऎऩ् पदु विशेषसप्तम्।निसाय्य ऎऩ्ऱु त्याऩत्तुक्कु प्रत्यक्षसमनागरात्वम् काट्टप् पट्टदु। साय्रु तर्सऩे ऎऩ्ऱु तादु। उपासीद ऎऩ्बदिऩाल् ज्ञानत्तुक्कु उपासा सप्तवाच्यत्वम् चित्तित्तदु। अन्वेष्टव्य: ऎऩ्बदिऩाल् मननत्तै प्रदाऩमागक् कॊण्ड सरवणम् कूऱप्पट्टदु। निदित्यासिदव्य :, विजिज्ञासिदव्य:, ऎऩ्ऱु ऎडुत्त तिऩाल् सन्नन्दमाग इरुन्दबोदिलुम् वाक्यमाऩदु इष्यमाणज्ञानप्रदाऩम् ऎऩ् पदु काण्बिक्कप्पट्टदु। सामान्य विशेष सप्तङ्गळाग इरुप्पदिऩाल् सन्नन्दङ्गळाऩ

  • भगवाऩ् - आऱु कुणङ्गळुळ्ळवऩ्। “उत्पत्तिञ्ज विनासञ्ज पूदानामागदिम् गतिम्/ वेत्ति वित्यामवित्याञ्ज स वासयोबगवानिदि; ऎऩ्ऱुम् ऐच्वर्यस्य समक्रस्य वीर्यस्य यसस: च्रिय: ज्ञानवैराक्ययोच्चैव षण्णाम् पग इदीरणा ऎऩ्ऱुम् पुराण निर्वसऩम्- करु कस श्रीलाष्यम्। [“त इरण्डु पदङ्गळुम् ऎडुक्कप्पट्टऩ। (इत्येवमात्या) इदि सप्तमाऩदु ऎडुक्कप्पट् टिरुक्किऱ श्रुतिवाक्यत्तिऩ् स्वरूपमात्रप्रदर्सगम्। एवम सप्तमाऩदु सन्ब्रत्यत्तै ईऱ्ऱिलुडैत्तायिरुत्तल्, विधिप्रत्यत्तै कडैसियिल् कॊण्डिरुत्तल्, अङ्ङऩमिल् लामै, उबसर्गङ्गळुडैय वेऱुबाडु, इदु मुदलिय प्रकारङ्गळैक्काट्टुगिऱदु। उदा हरिक्कप्पट्ट वाक्यङ्गळिल् ज्ञानसामाऩ्यत्तै उणर्त्तुगिऱ पदङ्गळुक्कु विशेषा काङ्ग्षै वरुङ्गाल्, वाक्यार्त्तज्ञानस्वरूपमाऩ विशेषम् पायवसानबूमियाग आग लामॆऩ्ऱ सङ्गारिवरुत्तियिऩ् पॊरुट्टु सॊल्लुगिऱार् अत्र ऎऩ्ऱु। अत्र - ऎडुक्कप् पट्ट वाक्यङ्गळिल् इत्येवमादिबि: त्याऩम् विदीयदे ऎऩ्ऱु अन्वयम्। निदित्यासिदव्य इत्यादिनाआदि सप्तत्ताल् सन्निहितज्ञान विशेष वासियाऩ वाक्यान्दरम् विवक्षिक्कप्पट्टदु। सर्वसागाप्रत्यङ्यायत्ताल् ऐगार्त्यमुम् - अदु सॊल्लप्पडाददुम्, आगाङ्ग्षिक्कप्पट्टुळ्ळदुमाऩ अर्थददिऩ् स्वीकारत्तै पलमा कक्कॊण्डदऩ्ऱो। अन्द इडत्तिल् “सागोवामन्त्रवर्णात्’’ ऎऩ्गिऱ न्यायत् ताल् सामान्यवासिसप्तङ्गळुक्कु विशेषत्तिल् पायवसानम्। “अनुवित्य विजा नादि, विञ्ञाय प्रज्ञाम् कुर्वीद” ऎऩ्गिऱ इडत्तिल् ऎन्द पद्धतिऩाल् वाक् यार्त्तज्ञाम् अनुवदिक्कप्पडुगिऱदु - ऎदऩाल् ध्यानम् विधिक्कप्पडुगिऱदु- ऎऩ्ऱु अपेक्षै वरुङ्गाल् कूऱुगिऱार् ‘अनुवित्य विज्ञायेत्य नूत्य’ ऎऩ्ऱु। अदुवा तम् ऎदऱ्कागवॆऩ्ऱाल् सॊल्लुगिऱार् - ध्यानोबगारगत्वात् ऎऩ्ऱु ‘प्रज्ञाम् कुर्वीद विजानादि,ऎऩ्गिऱ वाक्यत्वयत्तिऩ् उबादानत्तिऱ्कु मुऩ्गूऱियदे पलम्। इव्वण् णम् स्मृतिगळिलुम् सामाऩ्यसप्तमाऩदु विशेषोबस्ताबगमिरुक्कुमेयागिल् अन्द विशेषत्तिल् पर्यवसित्तदाय् काणप्पट्टिरुक्किऱदु। ‘निषित्तबक्षणम्, जैह्म्यम् उत्तर्षेस वसोन्रुदम्, रजस्वलामुगास्वादसुराबानसमानि तु’। (सबस्त्रङ्ग ळाल् विलक्कप्पट्टवैगळै साप्पिडल्, कौडिल्यम्, सिऱप्पुळ्ळवर्गळिडत्तिल् पॊय् सॊल्लुदल्, उदक्यैयिऩुडैय अदरबागम् सॆय्दल् इवैगळ् सारायत्तै कुडिप्प तऱ्कु समाऩङ्गळ्) ऎऩ्गिऱ इडत्तिल् निषित्तसामाऩ्यत्तिऩ् पक्षणसामान्यम् पादित् यत्तिऱ्कु हेतुवॆऩ्ऱु अऱियप्पट्टिरुक्किऱदु। “सत्रागम् विट्वराहञ्ज लसुनम् क्रामगुक्कुडम्,पलाण्डुम् क्रुञ्जनञ्जैव मत्या जक्त्वा पदेत्विज:’’ (नाय्क्कॊडै यैयुम्, मलत्तैत्तिऩ्गिऱ पऩ्ऩियैयुम्, वॆङ्गायत्तैयुम्, ऊर्क्कोऴियैयुम्, उळ्ळिप्पूण्डैयुम्, ऒरु तलैप्पूण्डैयुम् पुत्तिपूर्वकमाग ब्राह्मणऩ् साप्पिडुव ऩेयागिल् पदिदऩावाऩ्।) ऎऩ्गिऱ इडत्तिल् निषित्तत्तुक्कु पक्षण विशेषम् पादित्य हेतुवॆऩक्काणप्पट्टिरुक्किऱदु। इङ्गु मुन्दिऩ क्रन्दमाऩदु पिन्दिऩ विशेषगरन्दत्तिल् पर्यवक्षिक्किऱदु। सामान्यसप्तम् विशेषबायवसायि आगट्टुम्। इङ्गोयोवॆऩ्ऱाल् ज्ञा नसामान्यवासियाऩ सप्तमाऩदु ‘च्रोदव्य:’ ऎऩ्ऱु च्रवणरूपमाऩ ज्ञानविसे षत्तिल् पायवसिक्कट्टुम् ऎऩ्ऱाल् कूऱुगिऱार्- “च्रोदव्य इदिस” ऎऩ्ऱु। सगारम् सर्वसागाप्रत्ययन्यायम्,- ऒरु विषयत्तै पल वेदसागैगळिल् ऎडुत्तु सॊल्लियिरुन्दाल्, ऎन्द सागैयिल् अवसियम् वेण्डियदाऩ ऎन्द भागम् कुऱैवो अदै मऱ्ऱॊरु सागैयिलिरुन्दु ऎडुत्तुक्कॊळ्ळुदल् (इन्द सागैयिल् इल्लाददै अन्द सागैयिलिरुन्दुम्, अन्द सागैयिलिल्लाददै इन्दसागैयिलिरुन्दु ऎडुत्तुक्कॊळ्ळलाम्।)प्रकाशिगै।] श्रीलाष्यम्। ळगरु शङ्कैयिऩ् निरुत्तियिलावदु, समुच्चयत्तिलावदु इरुक्किऱदु। “विज्ञाय अऩुवित्य” ऎऩ्बदु पोल, इदुवुम् अनुवादमॆऩ्ऱु करुत्तु। अदै सुरुक्कमाग उबबादनम् पण् णुगिऱार् - ‘स्वात्यायस्य’ ऎऩ्ऱु। आबादप्रदीदियिऩाल् सरवणत्तुक्कु ताऩागवे प्राप्ति उण्डागलाम्, मननत्तिऱ्कु अव्विद हेतु इल्लाददाल् अदिल् पायवसानमुण् डागवेण्डामॆऩ्ऱाल् सॊल्लुगिऱार्- ‘च्रवणप्रदिष्टार्त्तत्वात्’ ऎऩ्ऱु। सगा रम् मुऩ्बोल् ऎऩ्ऱऱिग। ‘तस्माध्यानमेव’ वाक्यार्त्तज्ञानमल्ल ऎऩ्ऱु अर्थम्। ‘च्रोदव्य:’ ऎऩ्बदु पुस्तगत्तैप्पार्त्तुप्पडित्तल् मुदलियदै व्यावृत्ति सॆय् किऱ विधियाग एऩ् आगक्कूडादु? ऎऩ्ऱाल्, इव्वण्णमल्ल,-वेदान्द वाक्यङ्गळुक्कु कुम् पुस्तगत्तैप्पार्त्तल् मुदलियदिऩ् व्युदासमाऩदु अत्ययऩविधियिऩाल् पित् तित्तिरुप्पदालुम्, प्रह्ममीमांसैयै ऎऴुदल्, पडित्तल् मुदलियदु निषेदिक्कप्पट् टिरामैयालुम्, कुरूपसदऩत्तिल् च्रवण सप्तत्तिऱ्कु मुक्यार्त्तत्वमिल्लामैया लुम्, अन्द उबसत्तियाऩदु इङ्गे विधिक्कप्पट्टदाग इरुन्दबोदिलुम्, ‘गुरुमेवाबि कच्चेत्’ ऎऩ्गिऱ वाक्यान्दरत्ताल् हित्तित्तिरुप्पदालुम्। न्यायत्तुडऩ् कूडिय वाक्यमात्रत्ताल् अऱियत्तगाददुम् केवलोपदेशत्ताल् अऱियत्तक्कदुमाऩ अर्थविशेषत्तिऩ् सरवणमाऩदु च्रोदव्य: ऎऩ्गिऱ पदत्ति ऩाल् विदेयमॆऩ्ऱु सॊल्वदु कूडादु,- मननत्तुक्कु मुन्दि इरुक्कवेण्डियदाद लाल्, इन्द च्रवणमाऩदु न्यायत्तिऩाल् उपकरिक्कप्पट्ट वाक्यजन्यज्ञानरूपम् ऎऩ्ऱु अऱियप्पडुवदालुम्, सप्तस्वारस्यत्तिऩालुम्। मन्दव्य: ऎऩ्बदु आलम्बन संशीलारूपमाऩ मननविधियॆऩ्ऱु सॊल्लत्तक्कदल्ल, च्रवण सप्तत्तिऱ्कु निया योबेदमाऩ वाक्य जन्यज्ञानत्तुक्कुप्पोल्, मन्दव्य सप्तत्तिऱ्कु अन्द ज्ञा नत्तिऩ् प्रदिष्टाबनत्तिल् प्राहित्ति प्रासर्यत्तालुम्, अदऱ्कु अबवादमिल् लामैयालुम्, इरण्डुक्कुम् अप्राप्तमाऩ अर्थ त्वय विदायित्वत्तै ऒत्तुक् कॊण्डाल् वाक्यबेदम् प्रसिङ्गिप्पदालुम्, कत्यन्दरम् इरुक्क विशिष्टविदा नाच्रयणम् अन्याय्यमादलालुम्। विधियोवॆऩ्ऱाल्, पदङ्गळालऱियप्पट्ट अर्थङ्ग ळिल् ओरिडत्तिल् उबक्षणसक्तियुळ्ळदाग लागवत्तिऩ् पॊरुट्टु अदैत्तविर्त्त मऱ्ऱवैगळिल् ताऩागवे अनुवादत्तै अपेक्षित्तु अडैयुम् तऩ्मैयिल्लामैयाल्, विशिष्टत्तिल् तात्पर्यत्तै अडैगिऱदु। इन्द इडत्तिलोवॆऩ्ऱाल्, अनुवादत् तिऱ्कु सम्बवमिरुप्पदाल् विशिष्टविषयत्वकल्पनम् युक्तमल्ल। आगैयाल्, अनुवादम्। इदऩाल् सरवण सप्तत्तिऱ्कु यादवमिच्रऩाल् सॊल्लप्पट्ट निर्वाहम् निरसिक्कप्पट् टदु। इन्द इडत्तिल् त्रष्टव्य सप्तमाऩदु, उपायोबेयनिलैगळिल् सादारणमाग इरुप्पदाल् मेले नियामकमायुम् व्यक्तमाऩ अर्थत्तुडऩ् कूडियदुमाऩ वाक्यान्द रत्तोडुगूड व्याक्याऩम् सॆय्यप्पडप्पोगिऱदु। ननु सादरणत्वमिल्लै; त्रष् टव्य: ऎऩ्गिऱ तव्यत्प्रत्ययत्ताल् तर्सनत्तिऱ्कु विदेयत्वम् अऱियप्पडुवदाल्, पलत् तिऱ्कुम् विदेयत्वम् कूडाददाल्, ऎऩ्ऱाल् कूऱप्पडुगिऱदु - निदित्यासनत्तैप्पोल्, तर्सनत्तिऱ्कुम् विदानम् ऒप्पुक्कॊळ्ळप्पट्टाल् वाक्यबेदम् प्रसिङ्गिप्पदालुम्, निच्चि तानुवादच्रवण मनन साहसर्यत्तालुम्, विधित्वनिच्चयप्रदिबन्दत्ताल् उपायत्तिऱ्कु तर् सईरूपत्वविषयप्रमाणम् काणप्पडामैयालुम्, विशिष्टविधित्वाच्रयणम् कूडादु। “मनसैदान् कामान् पच्यन् रमदेय एदे प्रह्मलोके परात्परम् पुरिसयम् पुरुष मीक्षदे’ (मऩदिऩाल् इन्द कामङ्गळैप्पार्त्तुक्कॊण्डु रमिक्ऱाऩ्-ऎवऩ्श्रीवैगुण् आलम्बासंशीलऩम् - अडिक्कडि भगवत्विक्रहस्वरूपत्तै सिन्दित्तल्। ळक्क श्रीषाष्यम्। [त टत्तिल् परमाऩ वस्तुवैक्काट्टिलुम् परऩागवुम्, ऎल्ला प्राणिगळुडैय शरीरत्तिल् अनुप्रवेशित्तिरुप्पवऩुमाऩ पुरुषऩैक् काण्गिऱाऩो) इदुमुदलियवैगळाल् पल तसैयिल् तर्सनम् प्रामणिगमाग इरुप्पदालुम्, च्रोदव्य ऎऩ्गिऱ इडत्तिल् पोल, तव्यदर्त्तत्तै अनादरित्तु त्रष्टव्य सप्तत्तिऱ्कु पलसमर्प्पगत्वम् सङ्गिप्पदु युत्त मॆऩ्बदऩाल्, मेले व्याक्येयत्वम्। पिऱगु उपासनम् विधित्सिदमॆऩ्बदै त्रुडप्पडुत्तुवदऱ्काग सूत्रगाररुडैय उक्तियैक्काट्टुगिऱाा वक्षयदिस ऎऩ्ऱु, अप्पडिप्पट्ट सूत्तिरत्तिऩ् असम्बवत्तै निरसिप्पदऱ्कु सूदरत्तै ऎडुक्किऱार् आवृत्ति’ उपासनसप्तत्तिऱ्कु ऎऩ्ऱु। सावणमिल् लामैयाल् सूत्रत्तिऱ्कु उपासनबरत्वम् अस्पुडमॆऩ्ऱु अदऩुडैय अर्थत्तैच् चॊल्लुगिऱार् तदिदम् ऎऩऱु। इरण्डु मूऩ्ऱु तडवै ऎऩ्बदै व्पावृत्तिप्पदऩ् पॊरुट्टु “असकृत्” ऎऩ्गिऱ सौत्रबदम्। ऎदऱ्कु आवृत्ति ऎऩ्ऱु अपेक्षै वरुङ्गाल्, कूऱुगिऱार् ‘तदिदम् वचेतनम्’ ऎऩ्ऱु। तदिदम् - अन्द इन्द, मूऩ्ऱावद त्या ऩत्तिऩ् मुडिलिल् “ऎवम् मुक्तिबलानियम: तदवस्तावत्रुदे:” ऎऩ्ऱु प्रस्ताबिक् कप्पट्टुळ्ळदायुम्, मोक्षत्तै पलमाग उडैयदुमाऩ ज्ञानमॆऩ्ऱु पॊरुळ्। अल्लदु, प्रज्ञाम् कुर्वीद इदु मुदलाऩ साम्न्यसप्तत्ताल् सॊल्लप्पट्ट वचेतन माऩदु असकृतावृत्तिरूपमाऩ उपासनमॆऩ्ऱु पॊरुळ्। वाक्यत्तिऩ् ईऱ्ऱिलुळ्ळ अवगम्यदे ऎऩ्ऱ पदत्ताल् ‘आवृत्तिरसकृत्’ ऎऩ् किऱसूत्रत्तिऩ् अंसम् व्याक्यानिक्कप्पट्टदु। उपदेशात् ऎऩ्गिऱबदत्तै व्याक् याऩिक्किऱार् ‘वित्युबास्यो:’ ऎऩ्ऱु। स्तलत्रयत्तैयुम् उदाहरिक्किऱार् ‘मा’ ऎऩ्ऱु। मनोप्रह्म ऎऩ्गिऱ वाक्यम् रात्रीरुबेयात् ऎऩ्बदुबोल। ‘प्रदिदिष्टन्दीह वा य एदा रात्रीरुबयन्दि (ऎवर्गळ् प्रदिष्टारूपमाऩ पलऩैप्पॆऱुगिऱार्गळ्) ऎऩ् किऱ इडत्तिल् ‘य एदा रात्री:’ ऎऩ्ऱु सत्रानुवादम्बोल, ‘एवम् वेद’ ऎऩ्ऱु मुऩ् विधिक्कप्पट्टिरुगगिऱ उपासनत्तिऩ् पलाात्तमाग अनुवादम्। कॊडुत्तल् अदिसक्ति मुद लिय हेतुबेत्तदाल् कीर्त्ति,यसस् इव्विरण्डुक्कुम्बेदम्, मनोप्रह्मेत्युबाहित (मऩदै प्रह्ममॆऩ्ऱु उपासिक्कगडवऩ्।) इदैमुदलागक्कॊण्ड प्रगाणत्तिलुम्, “यस्तत्वेद” इदुमुदलाऩ प्रकारणत्तिलुम् वचेतन, उपासन, वासिसप्तङ्गळिरण् डुक्कुम् विलक्कमिरुप्पदाल् प्रगरणैक्यत्तैत्तॆरियप्पडुत्तुवदऱ्काग “अत्र” ऎऩ्ऱु उरैक्कप्पट्टदु। ‘अनुम्’ ऎन्द तेवदैयै उपासिक्किऱायो अन्द तेवदैयैप् पगुत्तऱिन्दु तॆरिविप्पीराग। अनुऎऩ्गिऱ उबसर्गपूर्वकमाऩ सास्तादुवुक्कु पगुत् तऱिदल् अर्थम्, विवेसनम् सॆय्दु तॆरिविप्पीर्गळॆऩ्ऱु अर्थम्, " व्यवहिताच्च” ऎऩ्गिऱ सूत्रत्तिऩाल् वेदत्तिल् उबसर्गङ्गळुक्कु व्यवहितप्रयोगम्। न स वेद ऎऩ्गिऱ इडत्तिल् सामीप्यत्तिऩाल् अत्रसप्तत्तिऱ्कु प्रयोगमिललै। ‘न स वेद’ ऎऩ् पदु “अद यो न्याम् देवतामुबास्त” ऎऩ्गिऱ इन्द वाक्यपूर्वकमाग उपक्रमोब सम्हारङ्गळिल् उपासनसप्तम्, नडुविल् वचेतनसप्तम्। इदुवुम् मुन्दिऩ वाक्यत्तिल् ‘उपक्रमोबसम्हारदर्शनात्’ ऎऩ्गिऱ क्रन्दत्ताल् अबिप्रायप्पट्टिरुक्किऱदु। “यस् तत्वेद” अन्द प्रमत्तैयऱिन्दवर् ऎन्द रैक्वर् ‘यत्स वेद अन्द रैक्वरुक्कु अऱि यत्तक्कदाऩ ऎन्द प्रह्मम्। अदैयऱिन्दवराऩ यादॊरु प्रहमम् रैक्कवर्। इवरा लऱियत्तक्कदु। इरण्डुम् उऩक्कु ऎऩ्ऩाल् उरैक्कप्पट्टदु ऎऩ्ऱु अर्थम्। सामान्यविशेषन्यायत्ताल् वेऱु प्रगरणत्तिल् सॊल्लप्पट्टुळ्ळ ज्ञान सामान्यवागियाऩ सप्तङ्गळुक्कु विशेषत्तिल् पायवसानम्मुन्दिये पाष्यगाररा प्रकाशिगै] श्रीलाष्यम्। ळगऎ लेये काट्टप्पट्टिरुक्किऱदु। सूद्रव्याक्यानत्तिलोवॆऩ्ऱाल्, ऒव्वॊरु प्र करणत्तिलुम् कलन्दे उपक्रमोबसम्हार तर्सनमाऩदु “उपदेशात्’’ ऎऩ्गिऱ पदत् तिऱ्कु अर्थमाग उरैक्कप्पट्टदु। इरण्डिडत्तिलुम् इरण्डुम् हेतुवागच्चॊल् लत्तक्कदु, आयिऩुम्, विरिवाग इल्लामलिरुप्पदऱ्काग ऒव्वॊऩ्ऱु सॊल्लप्पट्टदु। अदिऩालेदाऩ् नाऩ्गावदु अत्यायत्तिल् इरण्डैयुम् कारणमागक्कूऱप्पोगिऱार्। अप्पडियिल्लाविट्टाल् ‘तदिदम् अबवर्गोबायदया विधित्सिदम् वचेतनम्’ ऎऩ्ऱु सॊल्लप्पट्टिरुक्कवेण्डाम्। पिऩ्ऩैयोवॆऩ्ऱाल् ‘ध्यानम् उपासनम्’ ऎऩ्ऱे सॊल्लप्पट्टिरुक्कलाम्। वेऱुविदमाग इरुन्दाल् सङ्गिलिप्पिणैबोल्, ऒऩ्ऱो टॊऩ्ऱु कलन्दु तॊडर्चियाग वरुगिऱ वसऩप्रगरणत्तिक्कु ऒळसित्यम् इरादु;- पिन्दियुम् “ध्यानञ्ज तैलदारावदविच्चिऩ्ऩ स्मृतिसन्धानरूपम्” ऎऩ्ऱु मुन्दि प्रक् रुदमाऩ ध्यानसप्तत्तिऩाल् निर्देशिप्पदाल् मुन्दिऩ क्रन्दत्तिल् ध्यानत्तिऱ्कु उपासन रूपत्वम् विवक्षिक्कप्पट्टिरुक्कुमेयागिल्, पिन्दि उपासनम् अविच्चिन्नस्मृतिसन्धानरू पम्’ ऎऩ्ऱु उपासनसप्तत्ताल् सॊल्लप्पट्टिरुक्कलाम्। हाष६- < नला यार् नण्ॆॆदययारावडि विविळु विळJ तिहदा नाव; वादि: । रदिऩुजॆ सवना। विवूसॊक्ष’ उदि वाया: सर्दॊववदॆ पूवायगूवणासा व विधि ३०पूनहजा नागारा ; हिष तॆ हjटियन विडिदॆ सवसायाå। यऩॆ वास कबाणि तयिऱु उरषॆ वरावऩॆ’ उद नॆगाय स व स्ति तावा करॆऒरषव उद नॆन् निदियस्नस् रस्नस् उण नहा नागारदा वियीयदॆ । ऊवदि व रदॆल्बूावना तारैबोल, इडैयिऩ्ऱि काणप् त्यागमावदु, ऎण्णैयिऩ् तॊडर्न्दु वरुगिऩ्ऱ स्मृति। त्रुवमाऩ स्मृतियाऩदु स्मृति उण्डाऩाल्, रागम् मुदलिय ऎल्ला क्रन्दिगळुक्कुम् आत् यन्दिग नासम्, ऎऩऱु त्रुवैमाऩ स्मृतिक्कु मोक्षोबायत् वम् श्रुतियिऩाल् कूऱप्पट्टिरुप्पदाल् अन्द स्मृतियुम् तर्सनल माऩ आगारत्तुडऩ् कूडियदु। ‘अन्द पररवर वस्तु पट्टवुडऩ् ह्रुदयत्तिलुळ्ळ रागादिगळ् पिळन्दुबोगिऩ्ऱऩ। ऎल्ला संसयङ्गळुम्, विबर्ययङ्गळुम् वॆट्टप्पडुगिऩ्ऱऩ। ऩुडैय कर्माक्कळ् नासमडैगिऩ्ऱऩ। ऎऩ्गिऱ वसगत्तोडु एकार्त्तमाग इरुप्पदाल्। आगवे, ‘आत्मावा अरेत्रष् टव्य:’ ऎऩ्गिऱ श्रुतिवसत्तिऩाल् निदित्यासगत्तिऱ्कु तर्सनसमा इव र्गअ श्रीलाष्यम्। [त स्मृतिक्कु पावनाप्रकर्षत् नागारत्वम् विधिक्कप्पडुगिऱदु। ताल् तर्गनरूपत्वम् सम्बविक्किऱदु। च्रुदप्रकाशिगै:- इव्वण्णमाग प्रस्तुतसूत्रार्त्तम् निच्चयिक्कप्पट्ट पिऱगु मुन्दि प्रकृत माऩ ध्यानत्तिऱ्कु त्रुवा नुस्मृतित्वत्तै उबबादिक्किऱार् ‘ध्यानञ्ज’ ऎऩ्ऱु। इदु वचेतनत्तुक्कु अडिक्कडि आवृत्तियैच्चॊल्लुगिऱ सूत्रगाररुक्कुत् तात्पर्यम् - ऎव् वाऱु, ज्ञानसामन्यवासिसप्तङ्गळुक्कु विशेषत्तिल् पायवसानत्तिऩाल् असकृत्ा रुत्तिरूपज्ञानबरत्वम् पित्तमो, अव्वाऱे वेऱु विशेषङ्गळै उणर्त्तुगिऱ सप् तङ्गळ् इरुक्कुमागिल्, अन्द अर्थविशेषत्तिल् पायवसानम् न्याय्यम् ऎऩ्ऱु। आगै याल्, सूत्रगारराल् ज्ञानत्तुक्कु कण्डोक्तमायुळ्ळ असकृतावृत्तिररूपत् तैये उबबादित्तुविट्टु अवराल् अबिप्रायप्पट्टिरुक्किऱ वेऱु श्रुतिगळाल् उबस्ता पिक्कप्पट्टिरुक्किऱ विशेषान्दरत्तैच्चॊल्लुगिऱार् ‘ध्यानञ्ज’ ऎऩ्ऱु। इन्द क्रन्दत् तिऩाल् अडिक्कडि आवृत्तिक्कु व्यावहि तत्वशङ्कैयै निरसिप्पदऱ्काग। विजातीय माऩ प्रत्ययान्दरत्ताल् अव्यवहितत्वम् कूऱप्पट्टदु। इन्द इडत्तिल् इडैयिल् विट्टुप्पोगिऱ स्मृतिसन्ददिक्कुम्, विडाद स्मृति सनददिक्कुम् सादारणमाग ध्यानसप् तमिरुक्कुमेयाऩाल् ‘ध्यानञ्ज’ इदु मुदलियदाल् विशेषान्दरत्तिल् पायवसानम् सॊल्लप्पट्टदाग आगिऱदु। ध्यानसप्तम् अविच्चिन्न स्मिरुदि सन्धानत्तैये सॊल्लुगिऱदॆऩ्ऱाल्, ध्यानसप्तम् व्याक्यानिगप्पट्टदागि ऱदु। ध्यानसप्तम् अविच्चिन्नस्मिरुदिसन्ददियैये सॊल्लुगिऱदॆऩ्बदिल् प्रमाण वचनम्गूऱुगिऱार् ‘त्रुव’ ऎऩ्ऱु। स्मृतिक्कु तरुवमावदु वेऱाऩ ज्ञानविशेषत्ताल् मऱैक्कप्पडाद सन्ददिदाऩ्, स्मृतिव्यक्तिगळॆल्लाम् क्षणिकमाग इरुप्पदाल्। “अबवर्गोबायत्वच्रवणात्’ अङ्गु मोक्षत्तिऱ्कु उपायमाग इरुक्किऱ वेद नत्तिऱ्कु अडिक्कडि आवृत्ति कूऱप्पट्टदु। इङ्गुम् अन्द अबवर्गोबायत्वप्रत्यबिज् ञैयिऩाल् अदऱ्के विट्टुप्पोगाद तॊडाच्चियाऩदु विवक्षिगरुत्तु। अन्ददम् ऎऩ्ऱु स्मृतिक्कु तासनरूपदवम् सॊल्लप्पडुगिऱदु ‘सास’ ऎऩ्ऱु। विषयम् ऒऩ्ऱाग इरुप्पदि ऩाल्मात्रम् साम्यमॆऩ्बदिल्लै। अबरोक्षबावत्तालुङ्गूड ऎऩ्ऱु आगार सप्तत्तिऩ् करुत्तु। ह्रुदयस्य-मऩदिऩुडैय। करन्दय:- रागादिगळ् अल्लदु, ‘मञ्जा : क्रो न्दि’ (सोळक्काट्टुबन्दलगळ् कत्तुगिऩ्ऱऩ) ऎऩ्बदुबोल, ह्रुत्यसप्तमाऩदु अदिल् इरुक्किऱ जीवऩैच्चॊल्लुगिऱदु - अऩ्ऱिक्के, ह्रुत्स्तानत्तै अडैन्दिरुग किऱाऩ् - ऎऩ्गिऱ व्युत्पत्तियिऩाल्। तस्य कान्दि : प्रगरुदिसम्बन्दम्। अल्लदु, ह्रुदय सप्तत्ताल् उपलक्षिक्कप्पट्ट शरीरम् करन्दि। संसयसप्तम् विबाययत्तैयुम् काट्टुवदऱ् काग, देहात्माबिमाऩम् मुदलियवऱ्ऱै स्वरूपमागक्कॊण्डिरुक्किऱ अविदयै ऎऩ्ऱु अर्थम्। कर्माक्कळावऩ पुण्यबाबरूपङ्गळ्। अविद्यैयिऩाल् सञ्जिदमाऩ कर्मङ्गळाल् उण्डाऩ प्रक्तिरुसम्बन्दनिवृत्तिदाऩ् तर्सऩसमानागिरोबासऩै- ऎऩ्ऱु अर्त् तम्। ‘एवञ्जसदि उपायदशैयिल् ज्ञानत्तुक्कु तर्सनरूपत्वमाऩदु स्पष्टमाऩ अर्थमुळ्ळ वाक्यान्दरङ्गळाल् चित्तित्तिरुक्कुमळविल् - ऎऩ्ऱु पॊरुळ्। सप्तमाऩदु [प्रकाशिगै। श्रीलाष्यम्। ळक्कू त्रष्टव्य सप्तत्तिऱ्कु पलदशैयिल् अबिप्रायत्वशङ्कैयै निवृत्तिप्पदऱ्काग। तर्स सप्तत्तिऱ्कु ज्ञानसामान्यबरत्वम् सम्बवित्तालुम् “त्रष्ट्व्य : च्रोदव्यो मन् दव्यो निदित्यासिदव्य:, आत्तनि कल्वरे त्रुष्टे च्रुदे मदे विज्ञादे इदम् सर्वम् विधिदम्” ऎऩ्ऱु च्रवणादिगळ् तऩित्तुच्चॊल्लप्पट्टिरुप्पदाल् त्रष्टव्य: ऎऩ्गिऱ पदमाऩदु साक्षात्काररूपत्वबरम्। त्रुष्ट सप्तमुम् अदऱ्कु समाऩमाऩ पॊरुळुळ्ळदु ।अदुवुम् उपायदशैयिल् अबिप्रायमुळ्ळदु,- अदु पार्क्कप्पट्टवुडऩ् ह्रुदयगान्दियाऩदु पिळक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पट्टिरुप्पदाल् ‘ऎदऩाल् नाऩ् मोक्षत्तैप्पॆऱ्ऱवऩाग आवेऩ्, पॊरुळाल् मॊक्षत्तै अडैय आसैप्पडु वदिल् पयऩिल्लै। इव्वळवेदाऩ् अर्थम्’ ऎऩ्गिऱ मोक्षमुळ्ळ मुऩ्बिऩ् वाक्यङ् गळिल् पलत्तै निर्देशित्तिरुप्पदालुम्, वेऱु प्रकारणत्तिल् सॊल्लप्पट्टिरुक्किऱ साक्षात्कारत्वमाऩदु इङ्गेयुम् सॊल्लुवदऱ्कु अपेक्षिक्कप्पट्टिरुप्पदालुम्, अपेक्षिक्कप्पट्टिरुक्किऱ विधियैविड अपेक्षिक्कप्पट्टिराददै विधिप्पदु तुर्बलमाद व लालुम्। त्रुवा नुस्मृतिक्के तर्सनरूपत्वविधियाऩदु युक्तमऩ्ऱु। वॆव्वेऱु प्रगरणङ् गळिल् कूऱप्पट्टुळ्ळ त्रुवा नुस्मृति, तर्सनम् - इरण्डुक्कुम् तहरसाण्डिल्यादिवित् यैगळैप्पोल अन्योऩ्यानपेक्षोबायत्वमऩ्ऱो अऱियप्पडुऱदु - ऎऩ्ऱाल्, इव् वण्णमल्ल,-‘त्रष्टव्यो निदित्यासिदव्य’ ऎऩ्ऱु ऒरे वाक्यत्तिल् विधिक्कप्पट् टिरुप्पदाल्। अङ्गुम् इरण्डु विद्यैगळिऩ् विदानम् सङ्गिक्कवेण्डाम् रूपबेदमिल् लामैयाल्। अदऩाल्दाऩ् एकवाक्यत्वम् सम्बविक्कुम्बॊऴुदु वाक्यबेदत्तै आच्र यिप्पदु कूडाददालुम्, विध्यान्दरङ्गळैप्पोल् अव्विरण्डुक्कुम् विकल्पप्रसङ्गम् वरु तलालुम्। निरपेक्षोबायत्ववादिक्कु अव्विरण्डुक्कुम् विकल्पम् इष्टम् - ऎऩ्ऱाल् अल्ल। वेऱु गति इरुक्कुम्बॊऴुदु ऎट्टु विददोषदुष्टमाऩ अदु एऱ्ऱुक्कॊळ् ळुवदऱ्कुत् तगुदियुळ्ळदागादु। व्रीहियवशास्त्रङ्गळिल् अन्द विकल्पत्तुक्कु ऎट्टुदोषङ्गळाल् तुष्टत्वम् काण्बिक्कप्पडुगिऱदऩ्ऱो, कव्रीहियै अनुष्टिक्कुम् तरुणत्तिल् यवशास्त्रत्तुक्कु प्रामण्यत्यागम्, (उ) इल्लाद अप्रामण्यत्तै एऱ्पडुत्तल्, (ङ) यवा नुष्टानत् तिल् अदऱ्कु इऴक्कप्पट्ट प्रामण्यत्ताल् स्वीकरित्तल्, (स)स्वीकरिक्कप्पट्ट अप्रय माण्यत्तै त्यागंसॆय्दल्, ऎऩ्ऱु यवशास्त्रत्तिल् नाऩ्गु दोषङ्गळ्। (क) यवा नुष्टाऩ वेळैयिलेये मुदऩ्मैयाऩ प्रयोगत्तिल् स्वीकरिक्कप्पट्ट व्रीहिसास् त्रप्रामण्यत्यागम्, (उ) अदऱ्कु अप्रामाण्यकल्पनम्, (ङ) मूऩ्ऱावदु प्रयोगत् तिल् व्रीहिगळ् उबादानम् सॆय्यप्पडुम् समयत्तिल् इरण्डावदु प्रयोगत्तिल् स्वी करिक्कप्पट्ट व्रीहिशास्त्रप्रामाण्यत्यागम्। (स) इऴक्कप्पट्ट प्रामण्यत्तै एऱ्ऱुक्कॊळ्वदु ऎऩ्ऱु व्रीहिशास्त्रत्तिल् नाऩ्गुदोषङ्गळ्। इङ्गुम् सम्बवत्तुक् कुत् तक्कबडि दोषप्राप्ति अऩ्ऱिक्के, प्रतिपत्तिवायम्, अनुष्टानवायदम्, पूर्ववायम्, पलवायम् ऎऩ ऒव्वॊऩ्ऱिलुम् नाऩ्गु दोषङ्गळ् वरुवदाल् ऎट्टुदोषङ्गळाल् तुष्टत्वम् चित्तिक्किऱदु। आगैयाल्, वेऱु गति इरुक्कुम्बॊ ऴुदु विकल्पम् कूडादादलाल् त्रुवा नुस्मृति, तर्सनम् -इव्विरण्डुक्कुम् तऩित्तु उपायत्वम् किडैयादु। सच्चयमुम् इल्लै। ससप्तम् केट्कप्पडाददाल् तर्सपूर्ण मासङ्गळुक्कुप्पोल, त्वन्दव्निर्त्तेसमिल्लामैयालुम्, परमात्मा अदीदत्रियमाद लाल् साक्षक्कारम् कण्णाल् सप्तच्रवणम्बोल योगत्तैत्तॊडङ्गिऩवऩैत् कुऱित्तु अन्द प्रहमसाक्षात्कारविदानम् असक्यमाग इरुप्पदालुम्, सप्तविषयङ्गळगय श्रीलाष्यम्। [त ळाऩ स्मरणम्, साक्षुषज्ञानम् - इव्विरण्डुक्कुम्बोल, समुच्चयमाऩदु अऱुप् पङ्गम्। परमात्मा योगत्तिऩाल् परिशुद्धमाऩ मऩदिऩाल् क्रहिक्कदक्कवऩाग इरुप्प ताल् अन्द परमात्मावैक्काण्बदु कण्णाल् सप्तत्तै क्रहिप्पदुबोलुमॆऩ्ऱु सॊल्लक्कूडादादलाल् तासनोबायमाग इरुक्किऱ व्यापारत्तिऱ्कु विदेयत्वम् उब पन्न मावदाल् समुच्चयम् सम्बविक्किऱदॆऩ्ऱाल्, ,-उण्मैये; अवऩुडैय तर्सनत् तिऱ्ऱु उपायम् ऎदु? ‘तदस्तु तम् पच्यदेनिष्कळम् त्यायमान:’ (अन्द परमात्मावै साक्षात्करिक्किऱाऩ्।) ऎऩ्गिऱ श्रुतियिरुप्पदिऩाल् ध्यानमे ऎऩ्ऱाल्, अप्पॊऴुदु त्रष्टव्य निदित्यासीदव्य: ऎऩ्गिऱ इरण्डु पदङ्गळुक्कुम् पुनरुक्ति एऱ्पडुम्। इरण्डुगगुम् तासनोबायध्यानविधिबरत्वम् समानमादलाल् त्रष्टव्य:’ ऎऩ्ऱु तर्स नोबायम् विधिक्कप्पट्टवुऩ् ऎदु उपायमॆऩ्ऱु अपेक्षिक्कुङ्गाल् निदित्यासनम् विधिक् कप्पडुगिऱदु। त्रष्टव्य:’’ ऎऩ्गिऱ पदमिल्लाविडिल् निदित्यासनत्तिऱ्कु तर्सनोबायत्वमऱियप् पडमाट्टाददालल् अदैत्तॆरिविप्पदऱ्काग प्रयोगिक्कप्पट्टिरुप्पदाल् पुनरुक्ति इल्लै- ऎऩ्ऱु सॊल्वायेयागिल्, अदु सरियल्ल। त्रष्टव्यबदत्तैगगेट्टुम् तर्सनत् तिऱ्कु ध्यानसात्यत्वम् तोऩ्ऱादादलाल्। तर्सनत्तिल् विरुप्पमुळ्ळवऩाल्’ ऎऩ्ऱु इल्लैये। अव्वाऱु इरुन्दालऩ्ऱो स्वर्गयागङ्गळैप्पोल् सात्यसा तनबावम् अऱियप्पट्टदागुम्। ध्यानत्तैक्कुऱित्तु च्रवणमननङ्गळुक्कुप्पोल, तर्सात्तैक् कुऱित्तु त्याऩत्तिऱ्कु त्रुष्टमाऩ उपकारम् ऒऩ्ऱुमिल्लै,- आगैयाल् वेऱुप्रमा णत्तिऩाल् अव्विरण्डिरुगगुम् सात्य सादनबावज्ञानमेऱ्पडुवदाल् वैयर्त्यम्। मेलुम्, तासनम् त्याऩसात्यमाऩाल्, ध्यानम्, तर्सनम् - इरण्डुक्कुम् समुच्चयमुम् संवियादु: तर्सनन्दैक्कुऱित्तु समुच्चयत्तै सॊल्लुवायागिल्, तर्सनत्तिऱ्कु तर्सनम् सादनमॆऩ्ऱु आत्माच्रय दोषम् प्रसङ्गिक्कुम्। मोक्षत्तैक्कुऱित्तु समु च्यत्तिऱ्कु सम्बवमिल्लै, तऩ्ऩाल् सादिक्कप्पट्ट तर्सनत्तिऩाल् विलक्कप्पट्टिरुक्किऱ ध्यानत्तिऱ्कु मोक्षत्तैक्कुऱिददु तर्सनत्तोडुगूड नॆरुङ्गिऩ ओर् विद उपकारमु मिल्लामैयाल्। यागत्तिऩ् निष्पत्तियै प्रयोजऩमागक्कॊण्ड प्रोक्षणम्, अवगादम् मुदलियवैगळुक्कु अपूर्वत्तै उण्डुबण्णुवदिल् यागत्तोडुगूड समुच्चयमिल्लैयऩ्ऱो। साक्षात्कारत्तैक्कुऱित्तु ध्यानत्तुक्कु इडैवॆळियिऩ्ऱि नॆरुङ्गिऩ उपकारम् हित्तिप्पदिऩ्बॊरुट्टु, तर्सनसमागारम् ऎऩ ज्ञानान्दरम्नवि तेयमॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अदु युक्तमल्ल, स्वर्गत्तैक्कुऱित्तु ज्योदि ष्टोमम्बोल, निदित्यासनत्तिऱ्कु सात्यत्तैक्कुऱित्तु निरपेक्षोबायत्वप्रदीदि यिऩ् स्वारस्यत्तिऱ्कु पङ्गम् प्रसङ्गिप्पदाल्। “ज्योदिष्टोमो स्वर्गामो यजेद” ऎऩ्गिऱ वाक्यत्तिऩाल् अऱियप्पट्टिरुक्किऱ ज्योदिष्टोमत्तिऱ्कु स्वर्ग सादनत्वमाऩदु वेऱु कर्मावै अपेक्षिक्किऱदाग अऱियप्पडुगिऱदिलैयऩ्ऱो- इन्द इडत्तिल् सप्तमुमिल्लै, त्वन्द्वसमासमुमिल्लै। आगैयाल्, तर्सनसमा नागारदारूप विशेषणत्तिऱ्कु ऎदु विसेष्यमॆऩ्ऱु आगाङ्ग्षित्ताल्, वेऱु विसेष्य मुम् काणप्पडविल्लै।निदित्यासनमो पक्कत्तिलिरुक्किऱदु। आगैयाल्, अदे तास नस मानागारमाग विधिक्क विरुम्बप्पट्टदॆऩ्ऱु ऒप्पुक्कॊळ्वदु युक्तमाऩदु। अव्वाऱु ऒप् पुक्कॊण्डाल् वाक्यबेदमुम् उण्डागादु। निदित्यासनत्तिऱ्कु निरपेक्षोबाय्दा प्रदीदिस्वारस्यमुम् पादिक्कप्पडमाट्टादु। प्रकाशिगै]। ६ श्रीलाष्यम्। ळक्क विशिष्टविधियै आच्रयिक्कुम्बक्षत्तिल् उपदेशत्तिऩालेये अऱियत्तक्क अर्थत् तिऩ् च्रवणम्,सुबाच्रयमननम्, तर्सनम्- इवैगळोडुगूडिऩ निदित्यासनविधि एऩ् इरुक् कक्कूडादॆऩ्ऱाल् इव्वण्णमल्ल, - नाऩ्गु अंसङ्गळिल् तात्पर्यम् कल्पिप्पदैविड इरण्डुक्कु अन्द तात्पर्यत्तैक्कल्पिप्पदिल् लागवमिरुप्पदाल्, इऩ्ऩमुम् लगु वाऩबक्षम् सम्बविक्किऱदाग इरुक्क गुरुवाऩ पक्षत्तै आच्रयिप्पदु पॊरुन्दाददा लुम्। इन्द वाक्यत्तिल् विदानमिल्लामैयाल्, उपदेशत्ताल् वरत्तक्क अर्थज्ञा नम्, आलम्बनसम् शीलनम्- इव्विरण्डुक्कुम् अहित्तियाऩदु सन्देगिक्कत्तक्कदल्ल, तस्मात् ब्राह्मण: पाण्डित्यम् निर्वित्य पाल्येन तिष्टासेत् पाल्यञ्ज पाण् डित्यञ्ज निर्वित्याद मुनि’ (आदलाल् ब्राह्मणऩ् पाण्डित्यत्तैप्पॆऱ्ऱु पाल् पावत्तोडु इरुक्क विरुम्बवेण्डुम्। पाल्यत्तैयुम् पाण्डित्यत्तैयुम् पॆऱ्ऱु पिऱगु मुऩियाग आगिऱाऩ्।) ऎऩ्ऱु तऩ्ऩुडैय हित्तिक्कु वेऱॊऩ्ऱै अपेक्षि याद वाक्यान्दरत्ताल् हित्तित्तिरुप्पदाल् अदल्लवो निरूपिक्कप्पडप् पोगिऱदु। आगैयाल्, तर्सनस मानागारत्व विशिष्ट निदित्यासनम् विधिक्कप्पडुगिऱदु। इप्पडि इरुन्दबोदिलुम् ऎल्ला उपासनङ्गळुक्कुम् तर्सनसमानागाररूपत्वचित्ति वरादु,- त्रष्टवयो नित्यासिदव्य: ऎऩ्गिऱ वाक्यमाऩदु मैत्रेयीब्राह्मणत्ति लिरुप्पदाल्। आगैयाल्, अङ्गु प्रदिबादिक्कत्तक्क उपासनाविशेषत्तुक्के अप्पडिप् पट्ट स्वरूपम् प्रदिबादिक्कत्तक्कदाग आगुम् ऎऩ्ऱाल्; इव्वण्णमल्ल,” आत्मनि कल्वरे त्रष्टे च्रुदे मदे विज्ञादे इदम् सर्वम् विधिदम्” ऎऩ्गिऱ अव्विडत्ति लिरुक्किऱ वाक्यत्तिऩाले जगत्कारणविषयमाऩ ऎल्ला उपासनङ्गळुक्कुम् तर्सनसमा नागारनिदित्यासनरूपत्वमऱियप्पडुवदाल्। इन्द वाक्यम् वित्याविशेषविदायगमल्ल; कारणज्ञानत्ताल् ऎल्लाम् अऱियप्पट्टदाग आगिऱदॆऩ्गिऱ प्रदिज्ञानप्रादाऩ् यत्ताल्। कारणमेयऩ्ऱो ऎल्ला विद्यैगळालुम् उपासिक्कत्तक्कदु; ‘ऎदु ध्यानम् सॆय्यत्तक्कदु’ ऎऩ्ऱु तॊडङ्गि ‘कारणन्दु त्येय’ ऎऩ्ऱु कारणत्तुक्के त्ये यत्वत्तै विधित्तिरुप्पदाल्। कारणविषयमाऩ उपासनमाऩदु इन्द इडत्तिल् तर्सनसमानागारनिदित्यासारूपमाग अऱियप्पडुगिऱदु। इन्द वाक्यत्तिल् विज्ञाद सप्तम् निदित्यासनत्तैच्चॊल्लुगिऱदु, ‘त्रष्टव्य: च्रोदव्यो मन्दव्यो निदित्यासिदव्य: त्रुष्टे च्रुदे मदे विज्ञादे’ ऎऩ्गिऱ स्तानप्रमाणत्तिऩाल्। अदऩाल् इन्द वाक्यमाऩदु सर्ववित्यासादारण कारणमत्र विषयमाग इरुप्पदाल् जगत्कारणोबासन मागिल् अदु तर्सनसमानागार निदित्यासा रूपमॆऩ्ऱु अऱियप्पडुऱदु। मेलुम्, पऱ्पल विद्यैगळुक्कु विकल्पम् सॊल्लप्पडप्पोवदाल्, गुरुबक्ष विषयमाऩ शास्त्रत्तिऱ्कु वैयर्त्य प्रसक्ति वरुवदाल् गुरुगुलयत्तङ्गळुक्कु विकल्पम् तगादादलालुम्, वस्तुसामर्त्यम् प्रगरणत्तैविड अदिग पलमुळ्ळदाग इरुप्पदालुम्, त्रुवा नुस्मृतिरूपत्वमुम्, तर्सनरूपत्वमुम्, इऩि सॊल्लप्पो किऱ पक्तिरूपत्वमुम् ऎल्ला विद्यैगळुक्कुम् सादारणमाऩ् आगारङ्गळाग आवदऱ् कुत्तगुदियुळ्ळवैगळ्। इन्द्रियङ्गळाल् उण्डागुम् अनुबवत्तुक्कल्लवो रोक्षरूपत्वम्, अव्वाऱु इरुक्क-अदु ऎप्पडि सम्बविक्कुम्? ऎऩ्ऱाल् कूऱुगिऱार् ‘पवदिग’ ऎऩ्ऱु पावऩै वासऩै। तर्सनरूपदा - तर्सन समानागारम्। ‘वृक्षे वृक्षेस पच्यामि’ (ऒव्वॊरु मरत्तिलुम् पार्क्किऱेऩ्) इदु मुदलिय इडङ्गळिल् कूड स्मृतिक्कु तर्सनसमानागारत्वम् काणप्पट्टिरुक्किऱदॆऩ्ऱु करुत्तु। कसु

अब ळगउ श्रीलाष्यम्। [त अदुवुम् अदिविशदराबासरूपत्वम्। इदु अनुबवत्तिऱ्कु असादाराणयऩ्ऱु,- स्मृतिक्कुम् अदु सम्बविप्पदु प्रामणिगमादलाल्। तर्सनसमानागारत्वम् युक्त मल्ल, तर्सनत्तैच्चॊल्लुगिऱ सप्तत्तिऩाल् अन्द तर्सनसमानागरत्तै उपास्ता पिप्पदु मुक्यमिल्लादिरुप्पदाल् “न विदॆळ पर: सप्तार्त्त:’’ ऎऩ्ऱल्लवो न्याय मऱिन्दवर्गळ् सॊल्वदु - ऎऩ्ऱु केट्किल्, अल्ल। अवर्गळालेये “तर्सपूर्णमा साप्याम् स्वर्गामो यजेद’’ (स्वागत्तै विरुमबुगिऱवऩ् तर्सपूर्णमासङ्ग ळाल् तेवदैयै आरादिक्कक्कडवऩ्) ऎऩ्गिऱ इडत्तिल् तर्सपूर्णमाससप्तङ्ग ळुक्कु लक्षणैयिऩालुम्,सयेनादि वागयत्तिल् सयेनादि सप्तङ्गळुक्कु कौणीवृत्ति यिऩाल् कामनामदेयत्वम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदालुम्, “अर्यमन्दर्वेदि मिनुया तर्यम् पहिर्वेदि’ (पादि अन्तर्वेदियिलुम् पादि पहिर्वेदियिलुम् सेरक्कडवाऩ्) ऎऩ्गिऱ पल इडत्तिलुम् मदयदेशलक्षणै अङ्गीगरिक्कप्पट्टिरुप्पदालुम्। विशददरत्वम् रूपमादलाल्, अबुरुषतन्त्रत्तिऱ्कु ऎव्वाऱु विदानमॆऩ्ऱु विऩवुवदु सरियल्ल, आज्यावेक्षणत्तैप्पोल, विदाऩत्तुक्कुम् उबबत्ति वरुवदाल्। अङ्गु आज्यसा क्षात्कारत्तिऱ्कु हेतुवाग इरुक्किऱ व्यापारविषयमाऩ विधि ऎऩ्ऱालो, अदु सरियल्ल। इङ्गेयुम् अदिविशदरबावत्तुडऩ् कूडिऩ स्मृतिसन्ददि विषयमाऩ मऩोव्यापारविधि ऎऩ्ऱु उबबक्कमागिऱदु। हाषम्:- वाग कारॆॆॆणत्त आवणिद “वॆडि नवास न सग तविषयॆ सवणागदि स्वबूरहूनिषदु जॊक्षसायन्दया विहित वॆडि नवास् नदस करग वूदाय कयबूावाय्स् कदवाग वूयाजाषि व उदि ववबूवक्षक्षर ‘U£वाहनावाग उदि वॆडिनसेक्षरावर्त्। जॊक्षसायनदि निणीद ‘उवास्न सावा नरदि उय पूनाषिवबूवनाव उदि तॆॆहडिव वॆडिसॆवास् नावस्लास्jषावर् उ वा। " पूनाववूदिवावि ता टि पूनावदा व वूद क्षदा ति: / विनषि ६६ - न जॆयया न वहुव ताक्षदावळावेवऱ सायनदा रदि। “नायजादा वूववनॆनॆ जॆलूा वहुना तॆन यसॆॆॆवष वरणदॆ ॆॆहष सूदा विवरणादॆदहा"उदि।कू ם आज्यावेक्षणम् नॆय्यैप्पार्त्तल। कव प्रकाशिगै।] श्रीलाष्यम्। ळगङु रुावण नेन्निषियास्नानाादवूावू,नवायगूगू यसॆॆॆवष ता वरणॆॊै’ उदग वियद णव हि वाणीयॊ हवदि यस यसाय निरदियैवि य ऩवास् वियदसॊ लवदि यमाय वियद सूदा ना वावॊ। वादि तया यजॆव ऒऱवाऱु वूयददउदिलमॆवॆदॆ वॊग,- व तषा सत्तयङ्गाना ता। तिवव पूग वाक्यगारराल् षषाजि वलियॊम त यॆन् जाया तॆ उदि, वि यॊहि आदा निनादहस व e८ विय’ उदिव वै अऩैत्तुम् विस्तरिक्कप्पट्टिरुक् किऩ्ऱऩ ‘वचेतनमॆऩ्बदु उपासनमे - अन्द वचेतनविषयत्तिल् उपासनसप्तम् विधियिल् प्रयोगिक्कप्पट्टिरुप्पदाल्, ऎऩ्ऱु। ऎल्ला उपनिषत्तुगळिलुम् मोक्षत्तिऱ्कु सादनमाग विधिक्कप् पट्टिरुक्किऱ वचेतनम् उपासनमॆऩ्ऱु कूऱप्पट्टिरुक्किऱदु। यज्ञाङ्गमाऩ प्रयाजम् मुदलियदुबोल, वचेतनत्तै ऒरु तडवै सॆय्वदिऩालेये विदायगशास्त्रम् सरिदार्त्तमागिऱ पडियाल्’ ऎऩ्ऱु पूर्वबक्षत्तैच्चॆय्दु, ‘अन्द वचेतनन्दुक्कु उपासनरूपत्वम् चित्तान्दम् सॆय्यप्पट्टिरुप्पदऩाल्’ ऎऩ्ऱु अडिक्कडि आवृत्ति सॆय्यप्पट्ट वचेतनम् मोक्षसादन मॆऩ्ऱु निच्चयिक्कप्पट्टिरुक्किऱदु। ‘उपासनमॆऩ्बदु त्रु वानुस्मृति श्रुतिवाक्यत्तालुम् ऎऩ्ऱु उपासकरूपमाग वुम् असकृतवरुत्तमागवुमिरुक्किऱ अन्द वचेतनत्तिऱ्के त्रुवा नुस्मृतित्वम् वर्णिक्कप्पट्टिरुक्किऱदु। अव्विदमुळ्ळ इन्द स्मृतियाऩदु तर्सारूपमाग प्रदिबादिक्कप्पट्टिरुक् ऱदु। तर्सनरूपत्वमावदु प्रत्यक्षस्वबावत्तै अडैन्दि रुक्किऱदुम्, मोक्षत्तिऱ्कु सादनबूदैयाग इरुक्किऱदुमाऩ स्मृतियै वेदम् विशेषित्तुच्चॊल्लुगिऱदु। ‘इन्द आत्मा मननत्तिऩालुम् पहुच्रवणत्तिऩालुम् अडैयत्तक्कवऩल्ल। ऎवऩै वऩे वरिक्किऱाऩो अवऩा ईडैयत्तगुन्दवऩ्; अवऩुक्के इन्द आत्मा तऩ्दिरुमेऩियै वॆळिप्पडुत्तुगिऱाऩ्’ ऎऩ्ऱु। इदऩाल् प्रीतियिल्लाद च्रवण श्रीजाष्यम्। व [त प्रिय मनन, निदित्यासङ्गळुक्कु आत्मप्राप्तिविषयत्तिल् अनुपायत् वत्तै सॊल्लिविट्टु, इन्द आत्मा ऎवऩैत् ताऩे वरिक्सिऱाऩो अवऩालेये अडैयत्तक्कवऩॆऩ्ऱु सॊल्लप्पट्टदु। तमऩेयऩ्ऱो वरिक्कत्तक्कवऩाग आगिऱाऩ्। ऎवऩुक्कु इवऩ् निरतिशयप्रीतिविषमाग इरुक्किऱाऩे अवऩे इवऩुक्कु प्रिय तमऩाग आगिऱाऩ्। प्रियदमऩाऩ इवऩ् ऎप्पडि आत्मावै अडैवऩो, अव्वाऱु भगवाऩ् ऩ मुयऱ्सिक्किऱाऩ् ऎऩ्ऱु भगवाऩालेये सॊल्लप्पट्टिरुक्किऱदु। " ताऩे ‘इडैविडाद सम्बन्दत्तै विरुम्बुगिऱवर्गळुम् प्रीतिबूर् वगमाय् ऎऩ्ऩै पजिप्पवर्गळुमाऩ अवर्गळ् ऎऩ्ऩै ऎदऩा अडैवार्गळो अन्द पुत्तियोत्तै नाऩ् कॊडुक्किऱेऩ्’ ऎऩ्ऱुम्। ‘ज्ञानिक्कु नाऩ् ऎव्वळवुमट्टिल् प्रियऩ् ऎऩ्बदु सॊल्ल मुडियादु अव्वण्णमे अवऩुम् ऎऩक्कु प्रियऩ्’ ऎऩ्ऱु। च्रुदप्रकाशिगै:- ,, पिऱगु सूत्काररुडैय अबिप्रायत्तै अऱिन्दवर्गळुडैय वचनत्तैक्काट्टु किऱार् - “वागयगारेण ऎऩ्ऱु। “एददसर्वम्” सूत्रगारराल् कण्डोक्तमायुम् अबिप्रायप्पट्टुळ्ळदायुमॆऩ्ऱु पॊरुळ्। “प्रबञ्जिदम् पूर्वबक्षचित्तान्दरूपमाग उरैक्कप्पट्टिरुक्किऱदॆऩ्ऱु पॊरुळ्। प्रबञ्जमुम् - “वचेतनमुबासाम् स्यात्’ इदुमुदलाऩ नाऩ्गु वाक्यङ्गळाल्। वाक्यम् ऒव्वॊऩ्ऱैयुम् व्याक्यानिक्किऱार्। “सर्वासूबनिषत्सु” सान्दोग यत्तिल् मात्रमल्लवॆऩ्ऱु अर्थम्। मोक्षसादनमाग विधिक्कप्पट्ट वचेतनमॆऩ्ब तिऩाल् कडादिज्ञान व्पावृत्तिक्कप्पट्टदु। विहितमॆऩ्बदिऩाल् अनुवदिक्कप्पट्ट च्रवणम् मुदलियदिऩ् व्यावृत्ति चित्तित्तदु, इन्द अर्थत्तै पूर्वबक्षचित्तान्द रूपत्ताल् वॆळिप्पडुत्तुवदऱ्कागवुम्, ‘सकृत्प्रत्ययम् कुर्यात्,ऎऩ्गिऱ वाक्यत्तिऱ्कु पूवबक्षबरत्वशङ्कैयिऩ् व्यावृत्तिक्कागवुम्, सकृत् इदुमुदलियदै व्याक्यानिक् किऱार्। ‘सकृत्’ ऎऩ्गिऱ पदत्तै मुदलिल् कॊण्डिरुक्किऱ वाक्यमे पूर्वबक्ष परम्। “वचेतनमुबासनम् स्यात्” ऎऩ्गिऱ वाक्येम् पूर्वबक्षबरम् अल्ल; पिऩ्बे वचेतनत्तिऱ्कु उपासनारूपत्वम् पित्तान्दम् सॆय्यप्पडप्पोवदाल् ऎऩ्ऱु करुत्तु। अव्वण्णमे चित्तान्दिक्कप्पट्टिरुप्पदैक्काट्टुगिऱार् ‘हित्तन्दु’ ऎऩ्ऱु। हित्तन्दु चित्तान्दमोवॆऩ्ऱाल् ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के, वचेतनमाऩदु उपासनम् ऎऩ्ऱु हित्तम् ऎऩ्ऱु पॊरुळ्। ‘उपासनसप्तात्’ ऎऩ्बदै व्यागयागयानिक्किऱार् ‘वचेतनम् असकृतावृत्तम्’ इदऱ्कु सूत्रगारराल् अबिप्रायप्पडप्पट्टुळळदुम्, वाक्यगारराले कण् डोददमायुमिरुक्किऱ अविच्चिन्नस्मृतिसन्ददिरूपत्वत्तैक् काट्टुगिऱार् ‘उपासनम् ऎऩ्ऱु।प्रकाशिगै-] श्रीषाष्यम्। ‘तर्सनात्’ लोकत्तिल् ळगरु स्यात्’ ऎऩ्ऱु। काणप्पडुवदाल्। ‘निर्वचनात्’– श्रुतिवाक्यत् तिऩाल्। ‘तस्यैव? मोक्षसादनमाग विधिक्कप्पट्टिरुक्किऱ ऎऩ्ऱु अर्थम्। “उबा सनारूपस्य” ऎऩ्बदु हेतुकर्बम्। उपासनारूपत्वात् - अडिक्कडि आवृत्ति सॆय् यप्पट्टिरुक्किऱ वचेतनमाऩदु उपासनासप्तवाच्यमाग इरुप्पदाल्, ऎऩ्ऱु अर्थम्,- अडिक्कडि आवृत्तिक्कप्पट्टिरुक्किऱ ज्ञानमल्लवो उपासनम् ! सू त्र इव्वण्णमाग अविच्चिन्नस्मृतिसन्ददिरूपत्वम् उबबादिक्कप्पट्टदु। कारराल् कण्डोक्तमाऩ असकृत् आवृत्तिरूपत्वत्तैयुम्, अवराल् अबिप्रायप् पडप्पट्टिरुक्किऱ त्रुवा नुस्मृतित्वत्तैयुम् सॊल्लुगिऱ वाक्यगाररुक्कु इदु करुत्तु:- इदऱ्कु समानमाऩ न्यायत्तुडऩ् कूडि इरुप्पदाल्, विशेषान्दरोबस्ता पग वाक्यमिरुन्दाल् वचेतनम्मुदलिय सप्तङ्गळ् अन्द विशेषान्दरङ्गळिल् पायवसान् मुळ्ळवैगळाग आगुमॆऩ्ऱु। आगैयाल्, मुऩ्गूऱप्पट्टुळ्ळ तर्सनसमानागारत्वमुम्, वाक्यगाररुक्कु अबिप् रेदमॆऩ्बदै अबिप्रायङ्गॊण्डु कूऱुगिऱार् ‘सेयम्’ ऎऩ्ऱु। सेयम् - असकृता वृत्तिरूपमायुम्, त्रुवा नुस्मृतिरूपैयायुमिरुक्किऱ ऎऩ्ऱु अर्थम्। तर्सनसप्तत्तिऱ्कु अर्थगर्सी, तत्वदर्सी इदु मुदलिय प्रयोगत्तिऩाल् परोक्षबरोक्षसादारण्यत्तै आसङ्गित्तुच् चॊल्लुगिऱार् तर्सनरूपदास प्रत्यक्षदाबत्ति:’ ऎऩ्ऱु। प्रत्यक्षसमानागारत्तैप् पॆऱुदल् ऎऩ्ऱु अर्थम्। ‘आत्मावाऩदु काणप्पट्टाल्, केट्कप्पट्टाल्, मननम् सॆय्यप्पट्टाल्, अऱि यप्पट्टाल्, इवै अऩैत्तुम् अऱियप्पट्टदाग आगुम्। हे! आत्मा काणत्तक्कदु केट्क्कत्तक्कदु, मननम् सॆय्यत्तक्कदु, निदित्यासनञ् जॆय्यत्तक्कदु’ - ऎऩ्ऱु सॊल् लप्पट्टिरुक्किऱ च्रवणम् मुदलिय परोक्षज्ञानबर्वङ्गळिल्गूड तऩित्तु निर्देशिप् पदालॆऩ्ऱु करुत्तु। सूत्रगारवाक्यगारर्गळ् इरुवर्गळुक्कुम् विशेषान्दरोबस्ताबग सप्तमिरुक्कु मेयागिल् अदिल् पायवसानम् सॆय्वदु सम्मदमादलाल्, वेऱु श्रुतियाल् चित्तमाऩ वेऱु विशेषमिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् ‘एवम्’ ऎऩ्ऱु। इदऩाल् च्रवणम् मुद लियवैगळुक्कु मुक्तियुपायत्वम् निषेदिक्कप्पट्टिरुप्पदिऩाल्, उपासनत्तिऱ्कु मो क्षोबायत्वमिल्लै ऎऩ्गिऱ शङ्कैयिऩुडैय निरासमुम् एऱ्पडुऱदु। सॊल्लप्पट्ट प्रकारम् सामान्यविशेषन्यायत्ताल् स्मृतिप्रत्यक्षदैयै अडैन्दिरुक्किऱदॆऩ्ऱु अर्थम्। अबवर्गसादनबूदाम्’ ऎऩ्बदऩाल् प्रदीगोबासनम् विलक्कप्पट्टदु। नायमात्मा प्रवचनमाऩदु मननबलमाग इरुप्पदाल्, प्रवचनसप्तत्तिऩाल् मननत्तैत् तॆरिविक्किऱार्। मननमाऩदु आचार्यऩुडैय प्रवचनबलमाग इरुप्पदालावदु, ‘प्रोच्यदे अनेन ’ ऎऩ्गिऱ करणव्युत्पत्तियिऩालावदु, प्रवचनम् मननम्। मेदा - निदित्यासनम्; परिशेषत् ताल्। इन्द वाक्यत्तिल् च्रवणम् मुदलियवैगळुक्कु अनुपायत्वम् अऱियप्पडुगिऱदु। त्रुवा नुस्मृति विसेष्णत्वत्तिऩाल् ऒऩ्ऱुम् अऱियप्पडविल्लै। आगैयाल्, अदै

  • प्रदीगोबासनम् नामादिगळिल् प्रह्मकृष्टि पण्णि उपासिप्पदुम्, आत्म स्वरूपत्तै प्रकृति विशिष्टमागवो, प्रकृति वियुक्तमागवो, उपासिप्पदुम् पर मात्म शरीरबूद स्वात्म सिन्दनमुम्, इन्द नाऩ्गु उपासऩैगळुक्कुम् प्रदीगोबासऩ मॆऩ्ऱु पॆयर्। र्क्क श्रीलाष्यम्। [त् व्याक्यानम् सॆय्गिऱार् - ‘अनेन ’ ऎऩ्ऱु। ‘केवलच्रवरणमनन निदित्यासनानाम् ऎऩ्ऱु अर्थम्। ‘इऩि कूऱप्पोगिऱ विशेषत्तिऩिऩ्ऱु विडुबट्टवैगळाग’ इऩि कूऱप् पोगिऱ विशेषत्तिऩिऩ्ऱु विडुबट्टवैगळाग इरुक्किऱ ऎऩ्ऱु अर्थम्। प्रुदिवियिल् अक्ऩियाऩदु शयनम् सॆय्यत्तक्कदल्ल ऎऩ्गिऱ अर्थमुळ्ळ वाक्यत्तिल् हिरण्यो पादानमिल्लाद प्रुदिवियिल् ऎव्वाऱु, शयनम् निषेदिक्कप्पट्टु, प्रुदिवीमात्रत्तिल् निषेदिक्कप्पडुगिऱदिल्लैयो अव्वाऱे ऎऩ्ऱु करुत्तु। विवक्षिक्कप्पट्ट विशेषत्तै वाक्यदात्पर्यनिरूपणत्ताल् काण्बिप्पदाग वाक् यत्तिऱ्कु अर्थन्वयत्तैक् काण्बिक्किऱार्- ‘यमेवैष आत्मा व्रुणुदे तेनैव लप्य: इत्युक्तम्’ ऎऩ्ऱु। वरिक्कत्तक्कवऩाल् अडैयत्तक्कवऩाग इरुक्कट्टुम्, अदऩाल् ऎव्वाऱु त्रुवा नुस् मरुदिक्कु विशेषम् ऎऩ्ऱु शङ्कैवर, अदैग काण्बिप्पदऱ्कु लोकचित्तमाऩ पादीदि यैक्कूऱुगिऱार्। (‘प्रियदमएवहि’) ऎऩ्ऱु प्रीतिविषयमाग इरुक्किऱ ऎल्लोरुक्कुम् पग वाऩाल् वरिसुगत्तक्क तऩ्मै किडैयादु। पिऩ्ऩैयोवॆऩ्ऱाल्, ताऩाग तऩ्ऩरुगिल् वन्दवऩुक्कु स्वीकरित्तल् मात्रम ताऩ्। आदलाल्, अदै विलक्कुवदऱ्काग ‘प्रियदम: ऎऩ्ऱु उरैक्कप्पट्टदु। अदऩालॆऩ्ऩवॆऩ्ऱाल्, कूऱुगिऱाा—‘यस्य’ ऎऩ्ऱु। ऎन्द उपासकऩुक्कु इन्द परमात्मा निरतिशयप्रीति विषयमागिऱाऩो अवऩे इन्द परमात्मा वुक्कु निरतिशयप्रीति विषयमाग आगिऱाऩ्। सचेतनत्वमुम्, भगवाऩाल् वरिगगत्तगग तऩ्बैयुम्, भगवाऩिडत्तिल् निरतिशय प्रीतियुळ्ळवऩुक्के। अऩ्ऱिक्के, स्वद: प्रियत्वमुम्,वरणीयत्वमुम्, तऩ्ऩिडत्तिल् प्रदीयुळ्ळवऩुक्के। पुण्यक्षेत्रम मुदलियवैगळिल् भगवाऩ् उगन्दिरुप्पदु तऩ् ऩिडत्तिल् प्रीतियुळ्ळ पुरुषर्गळै वरिप्पदऱ्काग। अवर्गळुडैय समबन्दत्तैक् कॊण्डु पत्रम्, पुष्पम्, पलम् मुदलियवैगळिल् प्रीतियुण्डागिऱदु। ‘स एव’ ऎऩ् किऱ एवगारत्ताल् प्रीतियिल्लाद केवल च्रवणम् मुदलियवैगळै उडैयवर्गळुक्कु व्यावृत्ति एऱ्पडुगिऱदु। भगवाऩिडत्तिल् प्रीतियुळ्ळवऩुक्के भगवत् प्रीतिविषयत्वमॆऩ्बदु ऎव्वाऱु अऱियप्पडुगिऱदु ऎऩ्गिऱ अपेक्षैयिल्, इन्द विषयत्तिल् प्रमाणमाग स्मृति वस नत्तै अर्थोबन्यास पूावगमागक् काण्बित्तुक्कॊण्डु वरणप्रकारत्तैयुम् विव रिक्किऱार् - ‘यदा’ ऎऩ्ऱु। अयम - भगवाऩिडम् निच्चयप्रीतियुळ्ळवऩ्। प्रियदम:- निरदि सयमाऩ भगवत् प्रीतिक्कु विषयमाग आगिऱाऩ् ऎऩ्ऱु अर्थम्। ‘तदामि पुत्तियोगन्दम्’ ऎऩ्गिऱ इन्द वचनत्तिऱ्कु अर्थविवक्षैयिऩाल् भगवाऩ् ताऩे प्रयत्तम् सॆय्गिऱाऩ् ऎऩ्ऱु सॊल्लप्पट्टदु। इदऩाल् वरणप्रकारम् काण्बिक्कप्पट्टदु। ‘भगवदैवोक्तम्’ ऎऩ्गिऱ एवगारत्तिऩाल् भगवाऩुडैय आप्त्यदिसयम् सूसिक् कप्पट्टदु। ‘सततयुक्तानाम्’ ऎप्पॊऴुदुम् ऎऩ् सम्बन्दत्तै विरुम्बुगिऱवर्गळुक्कु ‘आसंसायाम् पूदवच्च ऎऩ्ऱ सूत्रत्तिऩाल् कर्त्रुवाचकमाऩ क्तप्रत्ययम् वन्दिरुक् तेषाम् सदयुक्तानाम्’ ऎऩ्गिऱ इडत्तिलिरुक्कुम् क्तप्रत्यत्तिऱ्कु आसंसै मात्रम् अर्थम्। कालविशेषम् अर्थमल्ल। ‘आसंसायाम् पूदवच्च’ ऎऩ्ऱु सूत् रम्। आसंसारूप अर्थत्तिल् युजदादुविऩ्मीदु पूदगालिगप्रत्ययम् वरुगिऱदु। आसंसै-पेरावल्। प्रकाशिगै।] श्रीलाष्यम्। ळगळ किऱदु। प्रीतिपूर्वकमागक् कॊडुक्किऱेऩॆऩ्ऱु अन्वयम्। इदऩाल् परस्परविषयमाऩ प्रीतियाऩदु उपास्यऩ्, उपासकऩ् इरुवर्गळुक्कुम् काण्बिक्कप्पट्टदु। ‘सततयुक्त सप्तार्त्तत्तैत् तॆळिवुऱुम्बडि सॊल्लुगिऱार् ‘प्रियोहि’ ऎऩ्ऱु। अत्यर्त्तम् अबि तेयत्तै मिञ्जिक्किडक्किऱदु। अदावदु, प्रियत्वमाऩदु वाचकङ्गळुक्कु अगोसरम् ऎऩ्ऱु अर्थम्। त्रुवानु स्मृतियै विशेषिक्किऱारॆऩ्ऱल्लवो मुन्दि उरैक्कप्पट्टदु। इन्द इडत्तिल् ऎवऩ् भगवाऩिडत्तिल् प्रीतियुळ्ळवऩाग आगिऱाऩो अन्द उपासकऩिडत्तिल् भगवा ऩुक्कु प्रीतित्वम् कूऱप्पडुगिऱदु। हाषम्:- व व सदसाक्षादारवा ति: सा काणादाम्बूविय कूॆन यवे तयबूवि या यस् स ऩव वॊणागना वाणीयॊ लवदीदि तॆऩव औदॆवा सूदॆदग लुवदि।णवळ वा य वान नस्रदिरॆव ऊगिऩवॆनाहि यीयदॆ; उवासनवय पूायदाउगिाव १ कद वऩव ति शृतिहि रॆवज्हियीयदॆ। तजॆव विषिक्षादिदे सॆदि, (Quo। n। अ।) (तॆजॆव विवान८Jत जहलवदि, वया सुयनाय विडि)तॆ’ (न।व।क।क। Fr।) ना। ‘‘नाह वॆॆॆषनबू तवसा नषानॆन् नॆवॆजया १ भाग वणव वियॊ उरष उ टिषवा नवरे क ननाया भाग) हजव वियाजुबून यया अदु तसॆन् वॆष तु वादव १ वरषहु वावोयि! ऐसूळ् हे नन या” उदि वसूवायावानरद तसाय ना नियजदा नि कबूर णी_ति ‘यजदाविदॊव (उ। हू। ३। स। वियासदॆ T वस्तु अदिप्रियमाऩदाल् इरुक्किऱदो, आगैयाल्, स्मरिक्कप्पडुगिऱ साक्षात्करररूपस्मृति ताऩुम् ऎवऩुक्कु अवऩे परमात्माविऩाल् वरिक्कत्तक्कवऩाग आगिऱाऩॆऩ्ऱुम् अवऩालेये परमात्मा अडैयप्पडुगिऱाऩ् ऎऩ्ऱुम् सॊल्लप् पट्टदाग आगिऱदु। इप्पडिप्पट्ट त्रुवा नुस्मृतिये पक्ति सप्तत्ताल् सॊल्लप्पडुगिऱदु,- पक्ति सप्तम् उपासनाबर्वाय माग इरुप्पदाल्। अदऩालेये श्रुतिगळालुम्, स्मृतिगळा लुम्, इव्वण्णम् कूऱप्पडुगिऱदु। ‘‘अवऩैये अऱिन्दु सम्। ळग अ श्रीषाष्यम्। अन्द परबुरुषऩै इव् [त ण्णम् अऱिक् सारत्तैक्कडक्किऱाऩ्। तवऩ्, इव्वुलगत्तिले मुक्तऩुक्कु तुल्यऩाग किऱाऩ्। अन्द परमात्मावै अडैवदऱ्कु वेऱु वऴियिल्लै।’’ “ऎऩ्ऩै इप्पॊऴुदु ऎव्वाऱु कण्डायो इप्पडि उऩ्ऩै नाऩ् वेदङ्गळालुम्, तबसिऩालुम्, नादत्तिऩालुम्, यागत्ति ऩालुम् काणमुडियादवऩ्। अर्जुना! सत्तुरुक्कळै तबिक्कच् चॆय्बवऩे! इप्पडिप्पट्ट ऎऩ्ऩै उळ्ळबडि अऱिवदुम्, पार्प् पदुम्, अडैवदुम् अनन्यमाऩ पक्तियिऩाल्मात्रम् कूडुम्। “हे, कुन्दीबुत्रा। अन्द परमबुरुषऩ् अनन्यमाऩ पक्ति यिऩाल् अडैयत्तक्कवऩ्’’ ऎऩ्ऱु, इप्पडिप्पट्ट त्रुवानुस्म् रुदिक्कु यज्ञम्मुदलिय कर्मङ्गळ् सादनङ्गळ् ऎऩ्ऱु ‘यज्ञादि ‘रुदेरववत्’ ऎस्ऱु सूत्रगारर् सॊल्लप्पोगिऱार्। च्रुदप्रकाशिगै: अव्वाऱु इरुक्क,ऎङ्ङऩम् त्रुवानु स्मृतिक्कु विशेषमॆऩिल् कूऱुगिऱार्। ‘अद:’ सॊल्लप्पट्ट अर्थमाऩदु, उलग नडैयिऩालुम् स्मृतियिऩालुम् चित्तमाग इरुप्पदाल् ऎऩ्ऱु अर्थम्। अऩ्ऱिगगे, त्रुवानु स्मृति वचनत्तालुम्, वरणीयत्व वचनत्तालुम्, वरणीय माऩ सचेतन्नुक्कु भगवाऩिडत्तिल् निरतिशयप्रीति मत्व वचनत्तालुम् - ऎऩ्ऱु पॊरुळ्। ‘साक्षात्कार रूपमाऩ स्मृति’ ऎऩ्बदिऩाल् मुऩ् कूऱप्पट्ट आगारत्तुडऩ् कूडिऩ अदऱ्के वेऱु विशेषम् इव्वाऱु काट्टप्पट्टदु। ‘स्मयमाणात्यात्त प्रियत्वेन स्वयमप्यत्यर्त्तप्रिय, ज्ञानङ्गळुक्कु विशेषमॆऩ्ऱु करुत्तु, ताऩुम् आगारमिल्लामैयाल् अर्थत्तिऩालेयेयऩ्ऱो, अदयर्त्तप्रियै ऎऩ्गिऱ इन्द निरदेशमान्दु अनुबविक्कप्पडुगिऱदै अनुबवमॆऩ् पदुबोल, ऒळबसारिगम् अत्यर्त्तप्रदिरूपै ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के, अत्यर्त्तप्रिया - मिक्क अनुकूलरूपै-स् मरिक्कप्पडुगिऱ भगवत्रूप माऩ विषयत्तिऱ्कु निरुबादिगमायुम्, निरवदिगमायुमुळ्ळ आनुकूल्यमिरुप्पदाल् अदु विषयमाऩ अनुस्मृतियुम् निरतिशयानुकूलमागवल्लवो आगिऱदु। अऩ्ऱिक्के, त्रुवानुस्मृतियाऩदु ताऩ् अत्यन्तम् अऩुगूलमाग इरुप्पदिऩाल् अयुक्तावस्तैयिलुङ्गूड प्रीतिरूपज्ञानत्तिऩाल् प्रदिसन्धानम् पण्णप्पडुगिऱ तॆऩ्बदिऩाल् प्रियैयाग इरुक्किऱदु। अदऩालेयऩ्ऱो - “या प्रीतिरविवेकानाम् विषयेष्वनबायिनी” (अविवेकि कळुक्कु विषयङ्गळिल् अऴिवऱ्ऱदाऩ ऎन्द प्रीतियुण्डो ) इदु मुदलियदाल्, अदु वेण्डप्पडुगिऱदु। प्रीतिरूप त्रुवा नुस्मिरुदिक्कु मोक्षोबायत्वम् सॊल्लप्पट् अयुक्तावस्तै - योगत्तिलिरुन्दु ऒऴिन्दु इरुक्किऱ निलैमै। प्रकाशिगै।] श्रीलाष्यम्। ळगगू टदु। वेऱु इडत्तिल् पक्तिक्कु उपायत्वम् काणप्पडुगिऱदु। अव्वाऱु इरुक्क, ऎङ्ङ ऩम् इव्विरण्डुक्कुम् ऐगारत्यम् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार्-‘एवम्रूप’ ऎऩ्ऱु। अऩ्ऱिक्के, ‘सेमु पक्तिरूपा’ ऎऩ्ऱु पक्तिरूपमाऩ ज्ञानत्तुक्कु मुऩ्बु उबा यत्वम् कूऱप्पट्टदु। इप्पॊऴुदु, ऎव्वाऱु, प्रीतिरूपत्रुवा नुस्मृतिक्कु उपायत् वम् प्रदिबादिक्कप्पडुगिऱदु ऎऩ्ऱाल् कूऱुगिऱार् ‘एवम् रूप’ ऎऩ्ऱु। एवम् रूपा-सा क्षात्कारत्व प्रीतिरूपत्वपर्यन्तमाऩ त्रुवा नुस्मृतिये पक्ति सप्तत्ताल् सॊल्लप् पडुगिऱदॆऩ्ऱु करुत्तु। ऎदऩालॆऩिल् सॊल्लुगिऱार्—‘उपासन पर्यायत्वात्’- ऎऩ्ऱु। उपासनम् मुदलिय सप्तङ्गळुक्कुम्, पक्तिसप्तत्तिऱ्कुम् एकार्त्तवृत्तित्वम् विवक्षिक्कप्पट्टिरुक् किऱदे ऒऴिय कडगुम्बसप्तङ्गळैप्पोल् पर्यायत्वमिल्लै। एकार्त्तवृत्तित्वमुम्- “सेवा पत्तिरुबास्ति’ ऎऩ्ऱु निगण्डु सॆय्दिरुप्पवर्गळुडैय वसऩत्तिऩाल् अऱियप्पडु किऱदु।‘स्नेहपूर्वमनुध्यानम् पक्तिरित्यबि तीयदे पज इत्येष यादुर्वै सेवायाम् परिकीर्तिद: तस्मात् सेवायुदै: प्रोक्ता पक्तिसप्तेन पूयसि’ स्नेहमडियाग वन्द तॊडर्चियाऩ ध्यानम् पक्ति ऎऩ्ऱु सॊल्लप्पडुगिऱदु। पज ऎऩ्गिऱ तादुवाऩदु सेवा ऎऩ्गिऱ अर्थत्तिऱ्कु वाचकमॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। आगैयाल्, अऱिञर्गळाल् निरन्तरसेवैयाऩदु पक्तिसप्तत्ताल् सॊल्लप्पट्टिरुक्किऱदु। तु मुदलियवैगळुम् अनुसन्ददिक्कत्तक्कदु। ऎऩ्ऱालुम्, साक्षात्काररूपत्वम् पक्तिरूपत्वम् मुदलियवऱ्ऱिल् नोक्कुळ् वाक्यङ्गळ् वित्याविशेषविषयमाऩ प्र करणङ्गळिल् परिक्रहमिरुन्दबोदिलुम्, लगुवायुम्, गुरुवायुमुळ्ळ यत्तङ्गळुक्कु विगल् पम् उपपन्नमागाददाल् ऎल्ला उपासनङ्गळुक्कुम् अवैगळ् सादारणमायिरुत्तल् प्राप्तमागिऱदु। नुब अप्पडि इरुन्दबोदिलुम्, प्रबदनत्तिल् मात्रम् गुरुलगुयत्नङ्गळुक्कु विकल्पा पत्तिरूपन्यायम् वचनबलत्ताल् निरसिक्कप्पट्टदु। वचनविरोदमुळ्ळ इडत्तिल् नया यम् प्रवृत्तियादऩ्ऱो। वचनविरोदमिल्लामैयाल् उपासनङ्गळिल् अदऱ्कु प्रव् रुत्ति इरुक्किऱदु। वेदान्दङ्गळिल् उपासनाबरवाक्यङ्गळुक्कु ऐगार्त्यम् हित्तिप्पदऱ्काग, पक्ति तसाबन्नमाऩ उपासनत्तिऱ्के मोक्षोबाय वचेतनत्वम् कूऱप्पट्टदु। स्मृति वचनप्रदर्शनमुम् च्रुत्यर्त्तवैशद्यत्तिऱ्काग सॆय्यप्पट्टदु। इप् पॊऴुदोवॆऩ्ऱाल्, श्रुतिस्मृति इरण्डुक्कुम्, अर्थैक्यमिरुप्पदाल्, मुक्तिक्कु उपायमाग इरुक्किऱ वचेतनत्तिऱ्कु पक्तिरूपोबासनत्वम् उबबादिक्कप्पडुगिऱदु ‘अद एव’ ऎऩ्बदाल्। अद एव - अबवर्गोबायवे तनमाऩदु पक्तिरूपोबासनमाग इरुप् पदऩालेये ऎऩ्ऱु अर्थम्। ‘तमेव विधित्वा’ ऎऩ्गिऱ वाक्यम् च्वेदाच्वदरोबनिषत्तिल् इरुक्किऱदु। अन्द इडत्तिल् ‘तस्मात् सर्वगद: सिव:’ ऎऩ्ऱु सिवसप्तम् ऎडुक्कप्पट्टिरुप्पदिऩाल्, सिवऩ् परमात्मावो ऎऩ्गिऱ प्रममाऩदु ऒरु मन्द पुत्तियुळ्ळवऩुक्कु उण्डागलामॆऩ्ऱु अदै निवर्त्तिप्पदऩ् पॊरुट्टु। “वेदाहमेदम् पुरुषम् महान्दम्, महान् प्रबुर्वै पुरुष: सत्वस्यैष प्रवर्त्तग:” (नाऩ् इन्द महाबुरुषऩै अऱिगिऱेऩ्। इन्द महाबुरुषऩ् प्रबुवाग इरुप्पवऩ्, सत्वगुणत्तुक्कु प्रवर्त्तगऩ्) ऎऩ्ऱु ती पर्यायङ्गळ् एकार्त्तङ्गळाऩ पदङ्गळ्, कऎळ उय श्रीष्ष्यम्। [त उपकरमोबसम्हारङ्गळाल् अऱियप्पट्ट परमबुरुषबरमे अन्द उबनिष्त्तॆऩ्ऱु पुरुषसूक्तत्तोडु ऐगार्त्यत्तैक्काण्बिप्पदऱ्काग “तमेवम् वित्वाऩ्” ऎऩ्ऱ वाक्यमॆडुक्कप्पट्टदु। ‘तमेवाम् विदवाऩ्’ ऎऩ्गिऱ वाक्यत्तिऩाल् “नान्य: पन्दा:’ ऎऩ्ऱु परमबुरुषवचेतनत्तैत्तविर्त्तु वेऱु उपायत्तिऩ् निषेदम् सॊल्लप्पट्टदु ‘नाहम् वेदै:’’ इदु मुदलियवऱ्ऱाल् अन्द पगदियैत्तविर्त्त वेऱु उबा यत्तिऩ् निषेदम सॊल्लप्पट्टदु। उबप्रह्मणोबप्रह्मणीय वचनङ्गळ् इरण् डुक्कुम् ऐगार्त्यमाऩदु, वचेतनादि सप्तङ्गळुक्कु पक्ति पर्यादत्वम् सॊल्लप्पट्टाल् वहित्तिक्किऱदॆऩ्ऱु करुत्तु। उपायान्दरनिषेदमाऩदु सप्तत्ताल् स्पष्टमागच् चॊल्लप्पट्टिरुप्पदालुम्, ज्ञानम् तर्सनम्, प्राप्ति - इवैगळ् पक्ति सात्यङ्ग ळॆऩ्ऱु कण्डोक्तमाग इरुप्पदालुम्, ‘नाहम् वेदै:’ ऎऩ्गिऱ वचनम् ऎडुक्कप्पट् टदु। पक्त्या माममिजानादि’ (पक्तियिऩाल् ऎऩ्ऩै अऱिगिऱाऩ्) “तदो माम् तत्वदो ज्ञात्वा विशदे तदनन्दरम्” (ऎऩ्ऩै उण्मैयाय् अऱिन्द पिऱगु अडैगिऱाऩ्)ऎऩ्ऱु पक्तियिऩाल् उण्डागिऱ ज्ञानत्तुक्के * अव्यवहितोबायत्वम् अऱियप्पडुगिऱदु। पक्तिक्कु उपायत्वम् किडैयादु- ऎऩ्गिऱ शङ्कैयुम् ‘नाहम् वेदै:’ ऎऩ्बदऩाल् परि हरिक्कप्पट्टदाग आगिऱदु;- इन्द इडत्तिल् ज्ञान तर्सङ्गळुक्कुप् पोल, प्राप्तिग कुम् पक्तिसात्यत्वम् अऱियप्पडुवदाल्।‘पक्तियिऩाल् प्रवेष्टुञ्ज सक्य:’ ऎऩ्ऱल्लवो अन्वयम्। ‘पक्त्यामाम्’ ऎऩ्गिऱ वसात्तिलुम् “तदो माम् विशदे” ऎऩ्ऱु तत्सप्तत्ताल् परामर्सिक्कप्पट्टिरुक्किऱ पक्तिक्के प्राप्त्युपायत्वम् अऱियप्पडुगिऱदु। ‘तद:’ ऎऩ्गिऱ पदत्तिऩाल् पक्तियै परामासिक्कामल् पोऩाल् तदन्दरम् ऎऩ्बदिऩाल् पौनरुक्त्यम् प्रसङ्गिक्कुम्। अदिऩालुम् पक्तिरूपोबासनत्वम् चित्तित्तदु। < , पुरुष:स पर: पार्त्त’ ऎऩ्गिऱ इडत्तिलुम् ‘पगत्या लप्य:’ ऎऩ्ऱु पक्तिक्कु प्राप्तिसादनत्वम् स्वरसमाय् अऱियप्पडुगिऱदु। इदऩाल् पुरुषसप्तत्ताल् तॆरि विक्कप्पट्ट पुरुषसूक्त प्रदिबात्यमाऩ वस्तु ऐगयमबोल, अदऩाल् प्रदिबात्य माऩ उपाय ऐक्यमुम् न्याय्यम् ऎऩ्ऱु काट्टप्पट्टदु: वचेतनत्तुक्कु पगदिरूपमाऩ उपासनत्वसिददि इरुक्कट्टुम्,अदऩाल् प्रगरुत्तमाऩ कर्मापेक्षत्वत्तिऱ्कु प्रयोजऩयॆऩ्ऩऩ्ऩिल् सॊल्लुगिऱार्—‘एवम’ ऎऩ्ऱु। ‘एवम्रूपाया:’ प्रत्यक्षमायुळ्ळ अबरोक्ष्यप्रीतिरूपदवविशेषण विशिष्टैयाऩ्। वाक्यगारर्, सूत्रगारर्, इरुवर्गळालुम् अबिप्रायप्पट्टुम् कण्डोक्तङ्गळुमाऩ मोक्षोबाय ज्ञानावस्ता विशेषङ्गळ् कामसादऩङ्गळ् ऎऩ्ऱु करुत्तु। कि त्रुवा नुस्म्रुदेश्सायनानि’ ऎव्वाऱु ‘कत्तियिऩाल् वॆट्ट विरुम्बुगिऱाऩ्।‘ऎऩ् ऱ इडत्तिल् कत्तिक्कु हननक्रिया सादन्दवमे ऒऴिय इक्सासादनत्वमिल्लैयो, अव् वाऱु ‘यज्ञत्तिऩाल् अऱियवेण्डुमॆऩ्ऱु विरुम्बुगिऱार्गळ्’ ऎऩ्गिऱ इडत्तिलुम् वित् यासादनत्वमे कूऱप्पट्टदु। वचेतनेच्चासादनत्वम् कूऱप्पडविल्लै। यज्ञम् मुदलि यवैगळुक्कु वचेतनेच्चासा तनङ्गळाग विनियोगमिल्लामैयाल् ऎऩ्ऱु करुत्तु। अव्विदमागवे वृत्तियाऩदु, पुरुषर्गळुक्कुम् अवान्दरमाऩ सात्यत्तिऩ् उपायत्तिल् प्र परमसात्यत्तिल् इच्चैयिल्लाविडिल् उपपन्नमागादऩ्ऱो। ऎव् वाऱु, यागम् मुदलियवैगळुक्कु उपायमाग इरुक्किऱ द्रव्यार्जनम् मुदलिय *अव्यवहितम् इडैयिल् ऒऩ्ऱुमिल्लामल् अडुत्तु नॆरुङ्गि ऎदु इरुक्कि व्यवहितम् - विलगि इरुक्किऱदु; इदऱ्कु ऎदिर्दट्टु अव्यवहितम्। ऱदो अदु। प्रकाशिगै।] श्रीलाष्यम्। ळउग आगै वऱ्ऱिल् प्रवरुत्तियाऩदु यागादिगळाल् सादिक्कत्तक्क अपूर्वम् मुदलियवऱ्ऱिल् इच्चै इल्लाविडिल् पॊरुन्दादो - अव्वाऱे, इच्चासित्यर्त्तमाऩ अनुष्टारु माऩदु इच्चैयिऩाल् सम्बादिक्क वचेतनेच्चै इल्लाविडिल् उप्पङ्नमागादु। याल्, वचेतनेच्चै उण्डाऩाल् वचेतनत्तिऱ्कु उपायबूदमाय् इच्चासित्यर्त्तमाऩ अनुष्टाऩम् एऱ्कऩवे उण्डाय्विट्टाल् अदऱ्काग अनुष्टानम् वेण्डियदिल्लै ऎऩ्ऱु अदिऩ् अनुष्टानविधिक्कु वैयर्त्यम् वरुम्। मेलुम् तऩ्ऩुडैय चित्ति पै तऩ्ऩुडैयचित्ति अपेक्षिक्किऱदु। ऎऩ्बदिऩाल् आत्माच्रय दोषम् वरु ऱदु। अऩ्ऱिक्के, वचेतनेच्चैयाल्, इच्चासित्यर्त्तमाऩ कर्मानुष्टानत्ताल्, वेद नेच्चाचित्ति ऎऩ्ऱु अन्योन्याच्रयदोषम् वरुम्। आदलाल्,कर्मङ्गळुक्कु विविधिषासादनत्वम् युत्तमल्ल, इच्चासित्यर्त्तकर्मा नुष्टानमाऩदु आत्माच्रयम् मुदलिय दोषङ्गळाल् कवरप्पडुमेयागिल् ऒरु समयत्तिलुम् इच्चै सम्बवियादु,- इच्चैक्कुक्कारणमाऩ कर्मानुष्टानमिल् लामैयाल् - इच्चैक्कु विषयवैलक्षण्यज्ञानमात्रादीनत्वमॆऩ्बदु किडै यादु,-वैलक्षण्यज्ञानमिरुन्दबोदिलुङ्गूड ऒरुवऩुक्कु इच्चै उण्डागामलि रुप्पदु काणप्पडुवदाल्। आगैयाल्, ऒरुवऩुडैय इच्चोत्पत्तिक्कु कर्महेतुत्वम् आच्रयिक्कत्तक्कदु। अदुवुम् उऩक्कु उबबक्नमागादु ऎऩ्ऱाल् इव्वण्णमल्ल- पोगात्रुष्टत्तिऩाल् तूण्डिविडप्पट्टिरुक्किऱ वासऩैयुडऩ् कूडिऩ विषयवै लक्षण्यज्ञानत्तिऩाल् इच्चैयाऩदु उत्पत्ति उपपन्नमावदाल् अऱियादसुकृत वसत्ताल् धर्मत्तिल् वचेतनेच्चै वित्तिक्किऱदॆऩ्ऱु सॊल्लक्कूडादु- एराळमाऩ पॊरुळ् सिलरालुम् प्रयासत्तालुम् सादिक्कत्तक्कयज्ञम् मुदलियवैगळुक्कु अज्ञाद सुकृतरूपत्वम् असम्बाविदमावदाल्। ‘यज्ञेन - विविधिषन्दि’ ऎऩ्गिऱ वाक्यत्तिऱ् कऩ्ऱो अर्थम् सिन्दिक्कप्पडुगिऱदु। आगैयाल्,यज्ञानुष्टानम् पुत्तिपूर्वकमे। मोक्षोबायमाऩ वचेतनेच्चै इल्लाविडिल् एराळमाऩ पॊरुळ्गळालुम्, मुयऱ्सियिऩालुम्, सा तिक्कत्तक्क कर्मङ्गळुक्कु पलान्दराबिसनदिपूर्वकत्वम् नियदमादलाल् विविधिषैयैसादिक्कादु। पलान्दराबिसन्दि शून्यमाऩयज्ञम् मुदलियदोवॆऩिल्, वचेतनेच्चै इल्लाविडिल् उबबङ्नमागादु,-प्र योजनददै उत्तेसिक्कामल् पक्तिमाऩुक्कु प्रवृत्ति सम्बवियाददालुम्, सिऱन्द प्रयो जऩम्, अदऱ्कुरिय उपायत्तिल् इच्चै इवैगळिल्लाविडिल् अल्बप्रयोजङ्गळै विडु वदु पॊरुन्दाददालुम्। आगैयाल्, अवान्दरसात्येच्चाहित्यर्त्तमाऩ अऩुष् टानमाऩदु, परमसात्यवे तनेच्चै इल्लाविडिल् उबबङ्नमागादादलाल्, स्वसित्यर्त् तमाऩ कर्मानुष्टानत्तिऱ्कु स्वचित्तियिऩ् अपेक्षै इरुप्पदाल् आत्माच्रयम् मुद टिय दोषम् वरवे वरुम्। ‘अबिदास्यद’ इङ्गु उबादिक्कप्पोगिऱोमॆऩ्ऱु करुददु। हाषम्- यावि विविधिषदीदि यज्ञाडियॊ वीविषिषॊद तळ वि नियजू,ऩॆ, तयावि तॆॆॆसव वॆडिनस्यान T सायॆयादि याणाडि नवदबूजानह वहवूाविहायनाद तडि अदयॆ *उउ कारल् वाग जाह TUO @ W श्रीलाष्यम्। [त सवबूरणक्क८ पूरणि यावजीवन षॆयानि । वक्षदि व।सूवूयाणात्तावि हि ईरष्’ कूऱिय हादाषि त त ॊयॆव तॆनॊस’ ‘सहगारिसॆन व’ उदाषिष कगावा नस्रदॆविबूवॆगाऴिल् वऩव निषदि तयविवि पूवॆसुविजॊगाल,ास्तियाग णागव वाषानषॆष ह्, सजवाहिवबूवनाव ’ उदि_ विवॆगा ना। वगाह-जादडूय निदि ताडि षाडिञाग काय विवि पूवौ: उदि- सुगु निवबूवग सूहारसुयौ कू ८ हाळॆयूवादि: उदि। ‘विलॆ कारे नविषऐ’ उदि ‘रा उवरसीद उदि निवबूवन । ‘सूर जणसरीलु न वनवे नाल्लास उदि निवबूवनणु सादबूषाह।jत हाष कारॆण(सषा विद > उदि ‘वणुहोयजदाडिय नीषानगिदगि,या’ उदि निवबू तु न यावानेष सहविषा वरिष:, ’ तॆजॆद वॆषा नववनॆन् वरहणा विविषिषणि यॆजॆगु नॆषाऩॆन् दव सा नागॆन् उदिव सदाजवडियाषा नाहिसागहियलाम् रणानि’ उदि निवबूवनसदॆन लुहॆषासॆॆॆव ष विरजॊसहऩॊग’ उदवि= ‘षॆयागारुॆॆवऱणया ८ مد ।सा । व

वसावु’ उदि - तविवय पूयॊz नववाग: । निवबूव न - नाय जादाव@हीनॆन@लुम् ‘उदि तविवय पूयजादषिर८ उदि १ तवीवय पूयॊ२न£ष}८। कूदिवऩॊ नाष विळॊयी निवबूव नविे ‘यादॊडिऩ:’ उदि ऎऩ्ऱालुम्, ‘विविधिषन्दि’ ऎऩ्ऱु यज्ञम् मुदलियऩ विविधिषैयिऩ् उत्पत्तियिल् विनियोगप्पडुगिऩ्ऱऩ। वैग अङ्ङऩमिरुन्दबोदिलुम्, नाळ्दोऱुम्,अनुष्टिक्कप्पडु किऱदुम्, अप्यासत्ताल् उण्डु पण्णत्तक्क अदिसयत्तुडऩ् कूडिऩदुम, प्राणोत्क्रमणंवरैयिल् तॊडर्न्दु वरुगिऱ त्या नरूपमाऩ अन्द वचेतनमे प्रह्मत्तै अडैवदऱ्कु सादन् दलाल्, अदऩ् उत्पत्तियिऩ्बॊरुट्टु ऎल्ला आच्चमकर्मङ् गळुम् उयिरुळ्ळवरैयिल् अनुष्टिक्कत्तक्कवैगळ्। मा ६६ आप्परयाणात् तत्राबि हि त्रुष्टम” (मरणंवरैयिल् अबवर्गसादनमाऩ उपासकम् अनुवृत्तिक्कत्तक्कदु) एऩॆ प्रकाशिगै।) श्रीषाष्यम्। ऩिल्, उपासनोत्योगगालन्दॊडङ्गि ळउङ मरणगालम् वरैयि लुळ्ळ मत्यगालत्तिलुम् उबरसनम् काणप्पट्टिरुक्किऱदु।) ६६ ६६ “अग्निहोत्रादि तु तत्कार्यायैव तत्तर्सनात्” (अग्नि हात्रम् मुदलिय नित्यनैमित्तिग काम्यकर्मङ्गळुम् अन्द वित्यारूपमाऩ कार्यत्तिऩ्बॊरुट्टे अनुष्टिक्कत्तक्कवै कळ्,एऩॆऩिल्, श्रुतियिल् काणप्पडुवदाल्।) ‘‘सहगारित्वे एऩॆऩिल्,श्रुतियिल् नस” (विद्यैक्कु सहगारियाग इरुप्पदालुम्) इवै मुदलिय वैगळिल् सॊल्लवुम् पोसिऱार्। वाक्यगाररुम् त्रुवानुस्म्रु तिक्कु विवेकम् मुदलियवैगळालेये निष्पत्तियैक् कूऱुगिऱार्- “अन्द त्रुवानुस्मृतियिऩ् लाबमाऩदु विवेकविमोगाप्यास कल्याणागवसादानुत्तर्षङ्गळाल् उण्डागिऱदु। प्रमाणत् तालुम् उपायत्तिऩालुम्” ऎऩ्ऱु। विवेकम् मुदलियवऱ्ऱिऩ् स्वरू पत्तैयुम् सॊल्लुगिऱार्-“जादियिऩालुम्, आच्रयत्तिऩालुम्, निमित्तत्तालुम् दोषमुळ्ळदाग इराद अऩ्ऩत्तिऩाल् तेग शुद्धि विवेकम्’ ऎऩ्ऱु। इन्द विषयत्तिल् निष्कृष्टवचनम् आहारशुद्धि उण्डागिल् सत्वशुद्धि। सत्वसत्ति चित्तित्ताल् त्रुवैयाऩ स्मृति” ऎऩ्ऱु “विमोगमॆऩ्बदु कामम्, क्रो तम् - मुदलिय तुर्गुणङ्गळिऩ् इऩ्मै” ऎऩ्ऱु। ‘सान्दऩाग इरुन्दु कॊण्डु उपासिक्कक् कडवाऩ्” ऎऩ्ऱु प्रमाणवसगम्। “अडिक् कडि आरम्बणसंशीलगम् अप्यासम्” ऎऩ्बदु त्रमिडबाष्य स्मृतिवचनम् प्रमाणमाग उदाहरिक्कप्पट्टिरुक् कि किऱदु।“सदा तत्पाव पाविद” (ऎप्पॊऴुदुम् अन्द परम पुरुषबावऩैयिऩाल् निलैबॆऱ्ऱ मऩमुळ्ळवऩाग) ऎऩ्ऱु, सक्तिक् कुत्तक्कबडि पञ्जमहायज्ञादिगळै अनुष्टिप्पदु क्रियै ऎऩ्ऱु प्रमाणवचनम् “क्रियावाऩाऩ इवऩ् प्रह्मवित्तुगळुक् कुळ् पॆरुमैवाय्न्दवऩ्”।“ब्राह्मणर्गळ् अप्पडिप्पट्ट परम पुरुषऩै यज्ञत्तालुम्, तागत्तालुम्, तपस्ऩालुम्, अनसनव्र तत्तिऩालुम्, अऱिय विरुम्बुगिऱार्गळ्” ऎऩ्ऱु। “सत्यम्, आर्जवम्, तयै, तागम्, अहिंसै, अनबित्यै - इवैगळ् कल्याणङ्गळ्’’ ऎऩ्ऱु। प्रमाणवसऩम्। “सत्येन लप्यस्तेषामेवैष जो प्रह्मलोक’’ (अवर्गळुक्के रज्स्तमस्कळाल् विडुबट्टि रुक्किऱ इन्द प्रह्मलोकमाऩदु, सत्यत्तिऩाल् अडैयत्तक् इदुमुदलियदु “तेसगाल वैगुण्यत्तालुम्, सोगगिमित् कारराल् कदु ऎ पाविद:- निलैयुऱ्ऱ मऩदैयुडैयवऩाय् विर ळउसु श्रीलाष्यम्। [त अवैगळाल् तमाऩ वस्तु मुदलियवैगळै निऩैप्पदिऩालुम्, उण्डागिऱ तैन्यम्, मऩदिऩ्प्रकाशमिऩ्मै, अवसादम्” ऎऩ्ऱु। अदऩ् विबर्यम् अदवसादम्। प्रमाणवचनम्। “नायमात्मा पल हीनेन लप्य (इन्द आत्मा मऩोबलमऱ्ऱवऩाल् अडैयत्तक्क वऩल्ल) ऎऩ्ऱु। “अवैगळिऩ् विबर्ययत्ताल् उण्डागिऱ तुष्टि, उत्तर्षम्।” अदिऩ्विबर्ययम्, अनुत्तर्षम् ऎऩ्ऱु। अदिसन्दो षमुम् विरोदि ऎऩ्ऱु अर्थम्। निर्वचनमुम् “सान्दोदान्द” ऎऩ्ऱु (पहिरिन्द्रियङ्गळैयुम्, मऩदैयुम् अडक्किऩव ऩवऩाग) ऎऩ्ऱु। च्रुदप्रकाशिगै:- यज्ञादिगळ् विविधिषैक्कु सा तङ्गळॆऩ्ऱु सॊल्वदिल् आत्माच्रयम् मुदलिय दोषङ्गळिऩ् इऩ्मैयै ऒप्पुक्कॊण्डु सॊल्लुगिऱार् ‘यत्यबि’ ऎऩ्ऱु। तस्यैव- इच्चैक्कु विषयमाग आयिरुगगिऱ। ध्यानविरूपस्य - ऎऩ्बदिऩाल् वाक्यार्त्तज्ञानद तुक्कु व्युदासम् हितदित्तदु। ध्यानमुम् ऒरुदिऩम् अनुष्टिक्कत्तक्गतिॆऩ्बदै निरर् करिप्पदऱ्काग कूऱुगिऱार् - ‘अहरह:’ ऎऩ्ऱु। तिऩन्दोऱुम् अनुष्टानत्तिऱ्कु पलत्तैक्कूऱुगिऱार्’अप्यास’ ऎऩ्ऱु। प्रदि तिऩमुम् अनुष्टाऩ मिरुन्दबोदिलुम, मासम्, रुदु, संवत्सरम् मुदलिय कालविशेषङ् गळाल् अदऱ्कु अवदियै निरागरिप्पदऱ्कागच्चॊल्लुगिऱार्- ‘आप्रयाणात् ऎऩ्ऱु, प्राणोत्क्रमणपर्यन्तम् तॊडर्दु वन्दुगॊण्डिरुन्दबोदिलुम्, ऒऩ्ऱु, इरण्डु मूऩ्ऱु, तिऩङ्ळाल् व्यवदानत्तै व्यावात्तिप्पदऱ्काग तिऩन्दोऱुम् अऩुष्टिक्कप् पडुगिऱ ऎऩ्ऱु कूऱप्पट्टदु। अदिलुम् स्मृतिविच्चेदत्तै व्युदसिप्पदऱ्काग ‘त्याग रूपस्य’ ऎऩ्ऱु कूऱप्पट्टदु। तदुत्पत्ये - विविधिषैयिऩ् उब उबत्तियिऩ् पॊरुट्टु। वचेतनमाऩदु व्यदाऩमिऩ्ऱि प्रकृतमाग इरुन्दबोलुम् अर्थवचनत्तिऩाल् अदऩ् सप्तमाऩदु विविधिषाबरम्। कर्मङ्गळुगगु विविधिषासादनत्वमऩ्ऱो ऒप्पुक्कॊण्डु सॊल्लप्पडुगिऱदु। मरणपर्यन्तम् नाडोऱुम् उपासनत्तिऩ् अनुवृत्तियिलुम्, उयि रुळ्ळवरैयिल् अवैगळ् अनुष्टिक्कत्तक्कवैगळॆऩ्बदिलुम् प्रमाणम् ऎ ऎदु ऎऩ्ऱाल् अदऱ्कु उत्तरम् सॊल्लुगिऱार् —‘वक्षदिस’ ऎऩ्ऱु। सगारम् शङ्कैयिऩ् निवृत्तियिल्। सूत्रत्तैक्काण्बित्ताल् अदऱ्कु विषयमाग इरुक्किऱ श्रुतिवर्क्यमुम् काट्टप्पट्ट ताग आगिऱदॆऩ्गिऱ अबिप्रायत्ताल् उपासनानुवृत्तिबरमाऩ सूत्रम् काण्बिगगप् पट्टदु - ‘आप्रयाणात्’ ऎऩ्ऱु। ‘स कल्वेवम वर्दयन् यावदायुषम्’- ऎऩ्ऱु श्रुति- यावत् ऎऩ्गिऱ सप्तम् सागल्यार्त्तगमादलाल् अहाहर नुष्टानम् चित्तिक्किऱदु। अव्वळवु कालंवरैयिल् कर्मापेक्षैयैच्चॊल्लुगिऱाा- अगनिहोदा, आच्रमदामङ्गळुगगु आच्रमशेषत्वमिरुन्दबोदिलुम् वित्याङ्गत्वमिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् ‘सहगारित्वेनस’ ऎऩ्ऱु। इदुमुदलिय सूत्रङ्गळिल् इन्द अर्त् तैच्चॊल्लप्पोगिऱार् ऎऩ्ऱु अर्थम्। ऎऩ्ऱु। कर्मावुक्कुच्चॊल्लप्पट्ट वित्यायङ्गत्वमाऩदु उपासनत्तिऩुडैय समात्यङ् गत्वत्तुडऩ् विरोदिप्पदाल् उपपन्नमागादॆऩ्ऱु सङ्गित्तु, विरोदत्तैप्परिहरिक्क वुम्, अदऱ्कु विषयमाऩ श्रुतिवागयददैक्काट्टुवदाल् अप्रामाण्यत्तैयुम् निराप्रकाशिगै।] श्रीलाष्यम्- ळउरु हरिक्कवुम् तिरुवुळ्ळङ्गॊण्डु कूऱुगिऱार् - वागय’ ऎऩ्ऱु। सूत्रगाररुडैय अबिप्रायत्तै अऱिन्दवर्गळालुम् इव्वण्णम् सॊल्लप्पट्टदु ऎऩ्ऱु करुत्तु। पट्टदु। ‘तल्लप्ति’ ऎऩ्गिऱ इडत्तिल् तत्सप्तम् त्रुवा नुस्मृति सप्तत्ताल् व्यानिक्कप् विवेकम् मुदलियवैगळालेये केवलकर्माविऩालावदु केवलसमादियिऩा लावदु इल्लै। ऎऩ्ऱु अर्थम्। वाक्यगाररुडैय क्रन्दम् ऎडुक्कप्पडुगिऱदु।- तल्लप्ति:’- ऎऩ्ऱु। ‘उपासनम् स्यात् त्रुवा नुस्मृति:’ ऎऩ्बदऩ्ऱो प्रकृतम्। अदऩाल् तरुवाऱु स्मृतियिऩ् लाबमॆऩ्ऱु पॊरुळ्। “विवेक विमोगाप्यासक्रिया कल्याणावसादानुत्तर्षेप्य:” ऎऩ्ऱु - अदुवुम् इतरेदयोगार्त्तत्तिल्, इवैगळुळ् एदावदु ऒऩ्ऱिऩाल् अदिऩ् लाबम् तुष्करमाग इरुप्पदाल् समुच्चयम् सम्बविक्किऱदाग इरुक्क पाक्षिगमायुम् पायत्तै उळ्ळडक्किक्कॊण्डु विकल्पम् युक्तमागादऩ्ऱो - अन्द विकल्पम् ऎट्टु दोषङ्गळाल् तुष्टमाग इरुप्पदाल्, समुच्चयत्तिऱ्कुम् इङ्गु सम्बवमिरुप्पदाल्। इव्वण्णम् विवेकम् मुदलियवऱ्ऱै विधिक्किऱ वाक्यङ्गळुक्कु समुच्चयत्तिल् तात्यबर्यमॆऩ्बदैक्काण्बिप्पदऱ्काग इतरेदरयोग त्रुवत्ताल् वाक्यगाररुडैय निर्देशम् इतरेदरयोगम् समुच्चयत्तैक्काट्टिलुम् वेऱाऩ अर्थम्। अव्वा ऱिरुक्क इतरेदायोगत्वत्वत्ताल् ऎव्वाऱु समुच्चयलाबम्?- उत्तरम् कूऱप्पडु किऱदु - अन्वासयत्तोडु सेर्न्दु पडिक्कप्पट्टिरुक्किऱ समुच्चयत्तैक्काट्टिलुम् विकल्पप्रदिसम्बन्दियाऩ समुच्चयम् वेऱाऩ अर्थम्। ऒरु कार्यत्तिल् ऒऩ्ऱोडॊऩ्ऱु निरपेक्षङ्गळाऩ सादगङ्गळुक्कु अन्वयम्। अन् वासयत्तोडुगूड पडिक्कप्पट्टिरुक्किऱ समुच्चयम्। विकल्पत्तोडु सेर्न्दु पडिक्कप्पट् टिरुक्किऱ समुच्चयमोवॆऩ्ऱाल्, ऒरु कार्यत्तिलेये ऒऩ्ऱोडॊऩ्ऱु सापेक्षङ्ग ळुक्कु अन्वयम्। अदुवे इतरेदरयोगमॆऩ्बदिऩाल् विरोदमिल्लै ऎऩ्ऱु, निवृत्ति रूपमाग समादिगळुक्कुम्, प्रवृत्ति रूपमाऩ यज्ञादिगळुक्कुम्, विरोदत्ताल् समूच्च यम् इल्लै ऎऩ्ऱु सॊल्वायेयागिल् - अदु सरियल्ल। विषयम् पिन्नमाग इरुप्पदाल् विरोदमिल्लै। समादिगळ् अविहितमायुम्, अप्रदिषित्तायुमिरुक्किऱ निषित्तविषय काम्यविषयङ्गळऩ्ऱो ‘सम्बवात्’ उबबगमावदाल्। (निर्वचनाच्च’ श्रुतिवचनत्तालुम् प्रमाणोप्पत्तिगळालॆऩ्ऱु अर्थम्। विवेकम् मुदलियवैगळ्, ऎन्द स्वरूपमुळ्ळवैगळ्, ऎव्वाऱु समादिगळुक्कुम् कर्मावुक्कुम् अविरोदम्? ऎऩ्ऱाल् सॊल्लुगिऱार् - ‘विवेकादीनाम् स्वरूपञ्जाह’- ऎऩ्ऱु। ऎण्णिक्कै मात्रमल्ल अदिऩ् स्वरूपत्तैयुम् वाक्यगाररे सॊल्लुगिऱार् ऎऩ्ऱु अर्थम्। मुदलिल् विवेकस्वरूपविषयवाक्यत्तै उदाहरिक्किऱार् - ‘जात्याच्रय:’ ऎऩ्ऱु। आहार विषयविवेसनमाऩदु विवेकसप्तत्ताल् विवक्षिक्कप्पट्टदाग ऱदु। (क) तुष्टाहारत्तिऩिऩ्ऱु सात्विगाहारङ्गळुडैय विवेसाम्, विवेकम्। (उ) कळ सम्, क्रुञ्जाम् मुदलियवैगळ् जादि तुष्टङ्गळ्। ‘आच्चर्य:’ द्रव्यत्तिऱ्कु यजमाऩ ऩाग इरुक्किऱ पुरुषऩ्। (ङ) अबिसस्तऩ्, पदिदऩ्, सण्डाळऩ् मुदलियवर्गळुडैय अबिसस्तऩ् - महाबादगि, अल्लदु उबबादगि। पदिदऩ् - जादिप्रष्टऩ्। ळउग श्रीलाष्यम्। [त द्रव्यम्, आच्रयदुष्टम्। (स) ऎच्चल्, मयिर मुदलियवैगळाल् कॊडुक्कप्पट्टदु - निमित्तदुष्टम्। इन्द मूऩ्ऱु विद दोषमिल्लाद आहारविवेसनत्तिऱ्कु पलमाग इरुक्किऱ कायशुद्धियिल् विवेकसप्तम् उबसरिक्कप्पट्टिरुक्किऱदु। अऩ्ऱिक्के, विविक्ताहार सेवैयिऩाल् राजसदामसाहारङ्गळाल् आप्यायिद माऩ देहत्तिऩिऩ्ऱु तऩ् देहत्तै विवेसनर्सॆय्दल् विवेकम्। अशुद्धङ्गळि ऩिऩ्ऱु विवेसनमल्लवेर शुद्धि। इदिसप्तम् पाष्यगाररुडैयदु। ‘अत्र निर्वचनम् ऎऩ्बदुम् पाष्यगरन्दम्।निर्वसम् - निष्क्रुषड वसाम्। अप्रमाणङ्गळिऩिऩ्ऱु निष् कृष्टम् प्रमाणबूदमाऩ वचन्मॆऩ्ऱु अर्थम्। आहारशुद्धौ तु मुदलियदु निर्वसगम्। विमोगमावदु कामत्तिऩ् अनबिषङ्गम्। ऎदिऩाल् विषयत्तै अनुबविक्कामल् इरुक्कमुडियादो अन्द विकारम् अबिष्वङ्गम्। ‘कामात् क्रोदोबि जायदे’ (कामत्ति ऩिऩ्ऱु कोबमुण्डागिऱदु) इदमुदलियवसाददिऩाल् क्रोदम् मुदलियदिऩ् इऩ्मै युम् पलित्तदु। ‘सान्द उपासीद’ ऎऩ्गिऱ निरवचनत्तिल् सान्द सप्तत्तिऩाल् रागत्वे षादिगळिऩ् अबावम् विवक्षिक्कप्पट्टदु, आरम्बणमावदु आलम्बाम् -सुजा मुय अदऩुडैय संशीलनम्। ऎव्वाऱु तु सादनम्? सात्यमल्लवो अल्ल। “सुसौ तेसे प्रदिष्टाप्य ‘‘इदु मुदलियवऱ्ऱाल् सॊल्लप्पट्टिरुक्किऱ तेसकला विशेषङ्गळिल् अप्यसिक्कत्तक्क योगसप्तवासियमाऩ त्रुवा नुस्मृतियल्लवो सात्यम्। इदुयोगगालत्तिल् सॆय्यत्तक्क ध्याना नुक्राहमाऩ सर्वगालिगसम् शीलाम् “सा तत्पावबाविद:’ ऎऩ्ऱल्लवो सॊल्लप्पोगिऱार्। ऎप्पॊऴुदुम् भगवत्संशीला मिल्लाविट्टाल् योगगालङ्गळिल्, कालान्दरत्तिल् संशीलाम् सॆय्यप्पट्टिरुन्द विष यान्दरम् पुत्तिस्तमा माग आगुम्। आगैयाल्, आरम्बण संशीलनत्तुक्कु सात्याविसिष् टत्वमिल्लै। “निर्वचनञ्ज स्मार्त्तमुदाह्रुदम् पाष्यगारॆऩ” ऎऩ्बदिऩाल् मुऩ्सॊल्लप् पट्ट निर्वसऩङ्गळुम् त्रमिडबाष्यत्तिल् सॊल्लप्पट्टवैगळॆऩ्ऱु अऱियप्पडुगि ऱदु। ‘अयमुनि:’ ऎऩ्ऱु च्रौदमाऩ वचनम्। अदु न्यायोबन्याससापेक्षमायिरुप्प तालुम्, ‘सहगार्यन्दरविधि’ ऎऩ्गिऱ अदिगरणत्तिल् व्याक्यानिक्कत्तक्कदाग इरुप्प तालुम्, स्मार्त्तनिर्वचनमाऩदु स्पष्टार्त्तमाग इरुप्पदालुम्, स्मार्त्तनिर्वचनम् उदाहरिक्कप्पट्टदु। ‘तस्मात् सर्वेषु कालेषु मामनुस्मर’ ऎऩ्बदै ईऱ्ऱिलुडैयवचनम् इव् विडत्तिल् अबिप्रायप्पट्टिरुक्किऱदु। ‘पञ्जमहायज्ञ:’- सक्तिद: शास्त्रम् असक्यत्तै विधिक्कादऩ्ऱो:- ‘क्रियावानेष’ सन्ब्रत्ययमिल्लाद वाक्यम्। प्रह्मविदाम् वरिष्ट:-प्रह्म वित्तुक्कळुडैय मत्तियिल् मेऩ्मैबॆऱ्ऱवऩ्। ‘प्रह्मविविधिषणाम्’ ऎऩ्ऱु सॊल् लप्पट्टिरुक्कविल्लैयऩ्ऱो। क्रिया सप्तत्तिऩ् अर्थत्तिऩुडैय विशदीगरणत्तिऩ्बॊरुट्टु सॊल्लुगिऱार्- ‘तमेदम्’ ऎऩ्ऱु। ‘सत्यम्’- पूदहितमाऩदु। आर्जवम्- मनोवाक्कायङ्गळुक्कु ऐगरूप् यम्। तया- स्वार्त्तत्तै अपेक्षियाद पादुक्कासहिष्णुत्वम्। ‘अहिंसा प्रकाशिगै।] श्रीलाष्यम्। उऎ करणत्रयत्तालुम् परहिंसैयिऩिऩ्ऱु विलगुदल्। तानम् पेरासै इल्लामै। अबि त्या - पिऱरुडैय वस्तुविऩिडत्तिल् तऩ्ऩुडैयदॆऩ्गिऱ पुत्ति, अल्लदु, निष्पल सिन्दै। अऩ्ऱिक्के, अन्यऩाल् सॆय्यप्पट्ट अबगारत्तैच् चिन्दित्तल्- अदिल्लामल् अनबित्यै। ‘सत्यो’ ऎऩ्गिऱ वाक्यत्तिलिरुक्किऱ आदिसप्तत्ताल् आर्जवादिगळै प्र तिबादिक्किऱ वाक्यसमूहम् क्रोडीगरिक्कप्पट्टदु। (तेसे -इत्यादि) अनवसादम् अनुत्तर्षम् इरण्डुम् अवसादोत्तर्ष विबाययरूपमाग इरुप्पदाल् वाक्यगारराल् अवसादोत्तर्लक्षणम् मात्रम् कूऱप्पट्तु। अदऩ् विबाययरूपमाऩ नञर्त्तमाऩदु अर्थात् हित्तिक्किऱदॆऩ्ऱु वाक्यगाररुडैय अबिप्रायम्। सोगवस्तु - सोगनिमित् तमाऩ वस्तु। अदीदमाऩ पुत्रमरणम् मुदलियदु। आदि सप्तत्तिऩाल् वरप्पोगिऱ पय निमित्तम् विवक्षिक्कप्पट्टदु। सोगम् अदीद विषयमऩ्ऱो पयमाऩदु। आगामि विषयम्। अबास्वरत्वमॆऩ्बदु तैन्य सप्तविवरणम्। अबीष्टमाऩ कार्यत्तिल् प्र वरुत्तिप्पदऱ्कुत्तिऱमै इल्लामै तैन्यमॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। ‘पास्वरत्वविरोदि’ ऎऩ्ऱावदु तैन्यविशेषणम्। ससप्तम् पिन्नक्रममुळ्ळदु तज्जञ्ज- तैन्यत्तालुण्डाऩ तैन्यमुमॆऩ्ऱु अर्थम्। पन्दु जऩङ्गळुडैय तैन्यत्तालुम् तैन्यमुण्डागुम्। तेसगालवैगुण्यम् सोगनिमित्तमाऩ वस्तु इवैगळिऩ् मरणम्। इवैगळैक्कारणमागक्कॊण्ड मऩत्तॆळिविऩ्मैयावदु मऩत्तॆळिविऩ् विरोदियावदु तैन्यम्। तैन्यत्तिऩालुण्डाऩ तैन्यमुम् मऩदि ऩुडैय अवसादम् ऎऩ्ऱु अर्थम्। २२ अल्लदु, पिन्नवाक्यमाग योसिक्कत्तक्कदु। तेसगालवै कुण्यसोगवस्त्वात्य नुस्मृतिजनितम् मनसो अबास्वरत्वमवसाद:’ ऎदु सॊल्लप्पट्टदाग आगिऱदॆऩ् ऱाल् सॊल्लुगिऱार् - तज्जम् तैन्यम्’ ऎऩ्ऱु। अन्द अबास्वरत्वम् ‘तज्जम्।’ कूऱप्पट् टुळ्ळ कारणत्तुडऩ् कूडिऩ तैन्यमॆऩ्ऱु व्याक्यव्याक्यानरूपमाऩ वाक्यत्वय मॆऩ्ऱु। ‘तत्विबायय।’ इदुमुदलाऩदु पाष्यक्रन्दम्। पलहीनेन - मनोबलमिल्लाद वऩाल्। ‘तत्विबाययजा’ - तेसगाल सात्कुण्य प्रियवस्तु मुदलियवऱ्ऱिऩ् मरणत्ताल् “तुष्टिरुत्तर्ष:’ ऎऩ्ऱु इव्वळवु मट्टिलुमे ताऩ् वाक्यम्।“तत्विबाय्य: अनुत् तर्ष:’ ऎऩ्बदु अर्थचित्तम्। “स्वात्याय शौचसन्दोषदबांसि नियदात्मवान्’’ ऎऩ्ऱु अपेक्षिक्कप्पट्टिरुक्किऱ सन्दोषम् ऎव्वाऱु इऴक्कत्तक्कदाग आगलामॆऩ् ऱाल् सॊल्लुगिऱार् - अदिसन्दोषच्च विरोदीत्यर्त्त:’ ऎऩ्ऱु असन्दोषम् मात्रम् विरोदियल्ल। अदिसन्दोषमुम् विरोदि ऎऩ्बदु सगारत्तिऩ् अर्थम्। cc त् अन्यविषयङ्गळिलेये ऎव्वाऱु प्रवृत्ति उण्डागुमो अव्वाऱाऩ सन्दो षम् अदिसन्दोषम्। अदु विडत्तक्कदॆऩ्ऱु आगिऱदु। ‘निर्वसामबि’ ऎऩ्गिऱ तिलिरुक्किऱ अबिसप्तमाऩदु ऎल्ला निर्वसङ्गळुडैय समुच्चयत्तिल्। इव्वण्णम् पदार्त्तङ्गळ् व्याक्यानिक्कप्पट्टऩ। ‘तल्लप्ति: इदु मुदलिय वाक्यगारक्रन्दत्ति ऩुडैय वाक्यार्त्तैक्कूऱुगिऱार् ‘एवम्’ ऎऩ्ऱु। इव्वाऱु नियममुळ्ळवऩुक्कु आच्रमविहितकर्मानुष्टानत्तालॆऩ्ऱु तऩित्तु निर्देशमिरुप्पदाल् प्रवृत्ति निव् रुत्तिरूपमाऩ कोडित्वयविबागम् काण्बिक्कप्पट्टदु। इन्द इरण्डु पदङ्गळाल् केवल् समादिगळुम्, केवल कर्मावुम्,व्यावरुत्तिक्कप्पट्टदु। समादिगळुम्, कर्मावुम्, सेर्न्दु अङ्गमॆऩ्ऱु पॊरुळ्। i अदीदम् - सॆऩ्ऱदु। आगामि वरप्पोगिऱदु। कअ ळउअ श्रीलाष्यम्। [त ऎदु विविधिषासा तामॆऩ्ऱु उऩ्ऩाल् कूऱप्पट्टदो अदिऩालेये विध्यानिष् पत्ति ऎऩ्बदु ऎवगाराबिप्रायम्। ‘इत्युगदम् पवदि’- ऎऩ्ऱु वाक्यार्त्तम् एऱ्पडुगिऱदु ऎऩ्ऱु अर्थम्। ‘वित्याञ्जावित्याञ्ज’ ऎऩ्गिऱ श्रुतिक्कु सङ्गरयादवप्रकाशर्गळुक्कु अबिमदमाऩ योजऩैयै निरसिप्पदऱ्काग अदै व्याक्यानम् सॆय्यत्तिरुवुळ्ळङ् गॊण्डु उबादानम् पण्णुगिऱार् ‘तदास’ - ऎऩ्ऱु। हाष२६:- वव निययोगसाजविहितगन हुषा विडिगा नि तिरिद कलवदि ם नव तया तु UU D त ता _ “विडिलागाविडिलायै यहवॆषॊ ऐया सह विडिया त’ (हु। कग।) उदि । कूसूरविडियावाविहित कूविडियया - क पूणा । आjत, סן OP WT तीगूबू विडिययागदा न कू८३१ वण्बू विेहिता आऩानॊत्तिविरॊयिवूावी क त। क८ । तीगू पूा कवॊह । विडिया आऩानन सह ।क तॆ-आावॊदीदाय८ १तदाणॊवाय् तयावूदीदाविषा विषौ ताविहित कॆसॆवययाग “उयाज सॊवि सुवहूनु यज्ताऱु आदा नववाये वहवि हविषलायिेषाय तद इरद eविडिया (वि।वा।सा।सा। कउ।) उदि । जदा नविरॊयि व कउ वण ववावऴ हहजऩानॊत्तिविरॊयिदॆनानिषदयॊलुयॊरवि वावावाषियॆयगूऴि कूव जा जा नविरॊयिगूजदानॊ तदि वॆ हददाऒस्विरॊयिाजगॊविवjजीवारे ण१ इव्वण्णम् नियमत्तुडऩ् कूडियवऩुक्कु आच्रमविहित् कर्मा नुष्टानत्तिऩालेये विद्यैयिऩ् निष्पत्ति ऎऩ्ऱु सॊल् लप्पट्टदाग आगिऱदु। अव्वाऱे मऱ्ऱॊरु श्रुतियुम् - ‘विद्यै अविद्यै इरण्डै टयुम् ऎवऩ् अऱिवऩो अवऩ् अन्द परप्रह् मत्तै अऱिगिऱाऩ्-’

“कर्माविऩाल् मरुत्युवैक् कडन्दु विद्यैयिऩाल् अम्रुदत्तै अडैगिऱाऩ् ऎऩ्ऱु, इन्द इडत्तिल् अवित्या सप्तत्ताल् सॊल् लप्पट्टिरुप्पदु वर्णाच्रमविहितमाऩ कर्मम्। अविद्यैयिऩाल् कर्माविऩाल्। म्रुत्युवै ज्ञानोत्पत्ति विरोदियाऩप्रासीन प्रकाशिगै]। श्रीलाष्यम्। ळउगू कर्मावै। तीर्त्वा-पोक्कडित्तु विद्यैयिऩाल् - ज्ञानत्तिऩाल् अम्रुदत्तै -प्रह्मत्तै अडैगिऱाऩॆऩ्ऱु पॊरुळ्। मरुत् युवै - विनासञ् जॆय्वदऱ्कु उपायमाग अऱियप्पट्ट अविद्यै याऩदु विद्यैयैक्काट्टिलुम् वेऱाऩ विहितकर्मावे। ज्ञान योगि ऎऩ्ऱु प्रसिद्धिबॆऱ्ऱ जनकरुम्, प्रह्मविद्यैयै अदिष्टानम् सॆय्दु, अविद्यैयिऩाल् म्रुत्युवै तरणम् सॆय् वदऱ्काग अबरिमिदङ्गळाऩ यज्ञङ्गळै अनुष्टित्तार्” ऎऩ्ऱु कूऱप्पट्टिरुक्किऱदु। ज्ञागविरोदियाऩ कर्मावाऩदु पुण्यमाबरूपमायुळ्ळदु। प्रह्मज्ञानोत्पत्तिक्कु विरोदियाय् अनिष्टबलऩगळै विळै विप्पदिऩाल् इरण्डुम् पाबसप्तत्ताल् सॊल्लप्पडुगिऩ्ऱऩ। इदऱ्कु ज्ञानविरोदित्वमाऩदु ज्ञानोत्पत्तिक्कु े शुद्धसत्वत्तिऱ्कु विरोदियाऩ रजस्तमस्कळुडैय वाऩ वृत्तियिऩडियाग च्रुदप्रकाशिगै :- हदु इदऩाल्, कर्मा अपेक्षिदमॆऩ्गिऱ विषयत्तिल् सन्ब्रत्ययमिल्लाद च्रुत्यन्दरम् काण्बिक्कप्पट्टदाग आगिऱदु। अप्पडिये च्रुत्यन्दरम् ऎदु उङ्गळाल् वेऱु विदमाग व्याक्यानम् सॆय्यप्पट्टदो अदुवुम्, नम्माल् सॊल्लप्पट्ट अर्थत्तिऱ्कु अनु कुणमॆऩ्ऱु तदासप्तत्तैयुम्, अन्तरसप्तत्तैयुम् प्रयोगित्तवरुगगुक्करुत्तु। CC सन्रहितमाग इरुप्पदाल् यज्ञादि वाक्यवैलक्षण्यमुम् अन्तरसप्तत्ताल् अबिप्रायप्पट्टिरुक्किऱदु। इन्द वाक्यत्तिल् कर्मवासिसप्तम् केट्कप्पडविल्लैये ऎऩ्ऱाल्, कूऱुगिऱार् ‘अत्र’ ऎऩ्ऱु। अत्र इन्द श्रुतिवागयत्तिल्; आनात्मन्यात्म पुत्तिर्या’ इदु मुदलियवैगळिलल्ल। वर्णाच्रमविहितमाऩ कर्मावाऩदु अवित्या सप्तत्ताल् सॊल्लप्पट्टदाग इरुक्कट्टुम्, अदऩाल् सॊल्लप्पट्टदाग आगिऱदु एऩ् ऎऩ्ऱु शङ्कै वर पदान्दरङ्गळैयुम् (विवरित्तुक्कॊण्डु वाक्यार्त्तत्तैक्कूऱु किऱार् ‘अवित्या’ ऎऩ्ऱु। अविद्यैयिऩाल् - कर्माविऩाल्।वित्यया - ज्ञानेन ऎऩ्गिऱ इडत्तिलुम् कर्म ज्ञानसप्तङ्गळाल्-“कषायभक्ति : कर्माणि ज्ञानन्दु परमागदि: कषाये कर्मबि: पक्वे तदो ज्ञानम् प्रवर्ददे” कर्माक्कळ् पाबत्तिऱ्कु परिबागत्तै उण्डुबण्णु किऱ स्वबावमुळ्ळवैगळ्। ज्ञानमोवॆऩ्ऱाल्, अडैयत्तक्कवैगळुक्कुळ् सिऱन्ददु। पाबम् कर्माक्कळाल् भगवम् सॆय्यप्पट्टाल् पिऱगु ज्ञानमुण्डागिऱदु ऎऩ्ऱु तऩक्कु उबजीव्यमाऩ अर्थत्तुडऩ् कूडिऩ स्मृतियाऩदु स्मरिक्कुम्बडि सॆय्यप्पट्टदाग आगिऱदु। कर्माणि कषायभक्ति : कषायभक्तिक्कु निमित्तङ्गळ्। कषायसप्तम् पाब वाचकम्, ‘धर्मत्तिऩाल् पाबत्तैप्पोक्कडिक्किऱाऩ्’ ऎऩ्गिऱ वचनत्तोडु एकार्त्तमाग इरुप्पदाल् कषायसप्तम् रागम् मुदलियवऱ्ऱै पोदिक्किऱदाग इरुन्दबोदिलुम् पाबळङय श्रीलाष्यम्। [त निर्हाणमडियाग रागादिबरिबागहेतुत्वम्। ‘ज्ञानम् परमागदि:’ सिऱन्द कत्युपायम्। इरण्डिडत्तिलुम् कारणत्तिल् कार्योबसारम्। कषायम् पक्वमाऩाल् पिऱगु ज्ञानम् सम्बविक्किऱदु -प्रसरिक्किऱदॆऩ्ऱु अर्थम्। इन्द इडत्तिल् उपायविरोदि निरास कत्वम कर्मावुक्कु स्पष्टम्। विविधिषै प्रवृत्तिक्किऱदु; मोक्षम् प्रवृत्तिक्किऱ तॆऩ्ऱु सॊल्लप्पडविल्लैयऩ्ऱो। ज्ञानम् प्रवृत्तिक्किऱदॆऩ्ऱे कूऱप्पट्टिरुक् किऱदु। इन्द वागयत्तिऩुडैय अर्थत्तै उबजीवित्तु सॊल्लुगिऱार् - ‘म्रुत्युम् ज्ञा नोत्पत्ति विरोदि’- ऎऩ्ऱु प्रह्मप्राप्ति विरोदियल्ल। विविधिषाविरोदियल्ल ऎऩ्ऱु अरत्तम्। उपेयविरोदियाऩ कर्मावुक्कु ज्ञाननिवर्त्यत्वम् अनेक श्रुतिग ळालुम्, स्मृतिगळालुम् हित्तम्। ऎप्पडि ऎऩ्ऱाल् तमेव विधित्वादिम्रुत्युमेदि नान्य: पन्दा:, एवमेवम विधि पाबम्, कर्म न च्लिष्यदे, क्षयन्देशास्य कर्माणि तस्मिन् दृष्टे परावरो निसाय् यदम् म्रुत्युमुगात्प्रमुच्यदे, ज्ञात्वा तेवम् मुच्चयदे सर्वबाबै:, ज्ञनाक्कि: सर्वकर्माणि पस्मसात् गुरुदेनदा’ ऎऩ्ऱु, इव्वाऱाग उपेयविरोदिक्कु ज्ञान निवर्त्यत्वम् श्रुतियिऩाल् अऱियप्पडुवदाल् परिशेषत्ताल् ‘नान्य: पन्दा’ ऎऩ्ऱु उपेय विरोदि निरासत्तिल् उपायान्दरनिषेदस्वारस्यत्तालुम्,समसमुच्चय पक्षत् तिल् कर्मावुम्, उपायमादलाल् वचेतनत्तैत्तविर्त्त मऱ्ऱ ऎल्लावऱ्ऱैयुम् विषयीगरिक् किऱ अन्य सप्तत्तिऱ्कु सङ्गोसम् प्रसङ्गिप्पदालुम्, ‘यज्ञो विविधिषन्दि’ ऎऩ्ऱु कर्मावुक्कु उपायहेतुत्वम् कण्डोक्तमाग इरुप्पदालुम्, ‘कषाये कर्मबि: पक्वे तदो ज्ञानम् प्रवर्त्तदे’ ऎऩ्गिऱ स्मृतियिऩ् आनुगुण्यत्तालुम्, सामान्यमाऩ म्रुत्युसप्तत्ताल् निरषिक्कत्तक्कदु अऱियप्पट्टिरुन्दबोदिलुम् उपायविरेरदि कर्म रूप विशेषत्तिल् पर्यवलिक्किऱदु। अप्पडिये विविधिषासा तनत्वमाऩदु मुऩ्गूऱप्पट्ट अन्योन्याच्रयम् मुद लियवऱ्ऱाल् निरसिक्कप्पट्टबडियाल् परिशेषत्ताल् ‘विविधिषन्दि’ ऎऩ्गिऱ इडत्ति लुम्, प्रकृतिप्रत्यङ्गळिऩ् अर्थङ्गळाऩ वचेतनम्, अदिऩ् इच्चै इव्लि रण्डुक् कुम् विशेषमिऩ्ऱि यज्ञा तिगळ् सा तनङ्गळॆऩ्ऱु अऱियप्पट्टिरुन्दबोदिलुम् - ‘तदो ज्ञानम् प्रवर्त्तदे” ऎऩ्गिऱ स्मृति मुदलियवैगळुक्कु अऩुगुणमायिरुप्पदालुम्, नीदियै अऱिन्दवर्गळाल् वेण्डप्पट्ट प्रकृत्यर्त्त प्रादान्यम् निर्णयिक्कप्पट् टिरुप्पदालुम्, प्रगरुत्यर्त्तमाऩ वचेतनसादनदवम् वचित्तमायिऱ्ऱु। आगैयाल्, उबा यत्तुक्कु विरोदियाऩ कर्मावे इन्द इडत्तिल् मरुदयु सप्तवाच्यमायुम्, अवित्या निवर्त्यमायुमिरुक्किऱदॆऩ्ऱु अबिप्रायम्। उपासनारूपमायुम् न्यारूपमायुमिरुक्किऱ उपेयविरोदिनिरासगज्ञानमाऩदु उत्तरपूर्वबागम् इरण्डुगळुक्कुम् निरासगमाग आगलामॆऩ्ऱु अदै व्यावृत्तिप्पदऱ्काग प्रासीनमॆऩ्ऱु कूऱप्पट्टदु। उपाय विरोदिनिरासगगामावाऩदु प्रासीऩबाबत्तैये तणिक्किऱदु, ‘उत्तरागत्तैत्तणिक् किऱदिल्लै - ऎऩ्ऱु पॊरुळ्। ‘तीर्त्वा’ ऎऩ्गिऱ पदत्तै वायगयानिक्किऱार्-‘अबेर् ह्य’ ऎऩ्ऱु। ‘एदम् सेदुम् तीर्त्वा’ ऎऩ्गिऱ इडत्तैप्पोल् प्राप्तिवचनमल्ल ऎऩ्ऱु करुत्तु। ‘अवित्यया तीर्त्वा’ ऎऩ्गिऱ इरण्डु पदङ्गळिऩ् वयाक्यानत्तिऩाल्, सङ्गरमदयोजऩैयाऩदु निरसिक्कप्पट्टदु। अज्ञानत्तिऩाल् संसारत्तै अडै तिरुक्किऱवऩ् ऎऩ्ऱल्लवो अन्द मदयोजऩै। अदिल् अविद्यैयाऩदु हेयमाग अऱियत्तक्कदु। अवित्यासप्तमाऩदु विविधिषाविरोदि निवर्त्तगकर्मवासि ऎऩ्ऱावदु, सङ्गराबिमदमाऩ योजऩैयाग इरुगगलाम्। अवित्यासबदम् ऒबेयविरोदि निवर्त्तग कर्मवासि ऎऩ्ऱु यादवप्रकाशाबिमदमाऩ योजऩै। प्रकाशिगै] श्रीलाष्यम्। ळङग ज्ञानोत्पत्ति विरोदि’ ऎऩ्गिऱ म्रुत्यु सप्तव्याक्यानत्तिऩाल् अवै इरण् डुम् निरसिक्कप्पट्टऩ। इन्द अवित्यासप्तमाऩदु संसारत्तिऱ्कु हेतुवाऩ अज् ज्ञानमाग एऩ् आगक्कूडादु?-अदऱ्कु कर्मवासित्वम् ऎव्वाऱु?- ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् ‘म्रुत्युदरण’ - ऎऩ्ऱु तरदिक्कु उत्तरणार्त्तगत्वम् स्वारस्यत्ताल् चित्तम्। प्राप्तियै अर्थमागक्कॊण्डाल् सवारस्यत्तिऱ्कु पङ्गमॆऩ्ऱु अबिप् रायम् अवित्यासप्तम् कर्मवासि ऎऩ्बदैक्काण्बिक्किऱार्। ‘वित्येदरत्’ ऎऩ्ऱु। अदैक्काट्टिलुम् वेऱु ऎऩ्गिऱ अर्थत्तिल, नञ् ऎऩ्ऱु करुत्तु। ‘विहितम् कर्मैव ऎऩ्गिऱ एवगारत्ताल् अज्ञानमुम्, अविहितकर्मावुम् व्यावृत्तिक्कप्पडुगिऱदु। इन्द इडत्तिल् ‘वित्याञ्जावित्याञ्ज’ ऎऩ्गिऱ ‘तु’ सप्तङ्गळ् अऩुक्तसमुच्चयबरङ्गळ्। विध्यानुबन्दियायुम्,कर्मानुबन्दियायुमुळ्ळदु ऎदु सॊल्लप्पडविल्लैयो, अदु समुच्चयिक्कत्तक्कदु। विध्यानुबन्दियाग इरुप्पवै समदमादिगळ्। कर्मानुबन्दियाग इरुप्पवै पलाबिसन्दिगर्त्रुत्वारमाऩ राहित्यम् मुदलियवै। अदु इरण्डुम् ‘स’ सप्तत्ताल् समुच्चयिक्कत्तक्कदु। अऩ्ऱिक्के, “धर्मे सार्त्तेस कामेस मोक्षेस परदर्षब” ऎऩ्गिऱ इडत्तिल् ‘स’ सप्तम् पोल्, इङ्गुम् सॊल्लप्पट्टिरुक्किऱ अर्थत्तिऱ्कु विरोदिगळ् ऎवैगळो अवैगळिऩ् समुच्चयत्तैक्काट्टुगिऱवैगळाग इरण्डु ‘स’ सप्तङ्गळ् इरुक्कलाम्। वित्याविरोदियुम्, कर्मविरोदियुम्,हानत्तिऱ्काग अऱियत्तक्कवैगळाग इरुप्पदाल्, सप्तङ्गळाल् समुच्चयिक्कप्पट्टवैगळाग आगिऩ्ऱऩ। वित्या-प्रह्मवित्या। अदऱ्कु विरोदि अदऱ्कु वेऱाऩ वस्तुवै विषयीगरिक् किऱ ज्ञानम् अदु विषयमाऩ रागत्वेषम् मुदलियदु। अवित्या - वित्याङ्गमाऩ कर्मम्। अदऱ्कु विरोदियाग इरुप्पदु। संसारत्तुक्कु हेतुवायुम् पलाबिसन्दि मुदलियदोडु कूडियदायुमिरुक्किऱ कर्मावुम्, पाबमुम्, अदु इरण्डुम् विट्टुविडुवदऱ् काग अऱियत्तक्कदॆऩ्बदु सप्तङ्गळुडैय अबिप्रायम्। अऩ्ऱिक्के, प्रदिबदत्यो नगङ्गळाग ‘स’ सप्तङ्गळ् इरुक्कलाम्। ऎप्पडि ऎऩ्ऱाल्, “धर्मे सार्देश कामेस’ ऎऩ्ऱु पदन्दोऱुम् ऎदु अबिदेयमो अदऩ् समुच्चयत्योदगत्वम्, प्रदिबदत्योद कत्वम् – अदु इङ्गेयुमिरुक्कलाम्। इन्द वाक्यत्तिल् ‘अवित्या, तरण’ सप्तङ्गळुक्कु कूऱप्पट्ट अर्थ परत्वत्तै स्ताबिप्पदऱ्काग उबप्रुम्हण वचनत्तैक् काट्टु किऱार्।- “यदोक्तम्’ ऎऩ्ऱु ‘ज्ञानव्यबाच्रय:‘आगमत्तालुण्डाऩ ज्ञानमुळ्ळवर्। ‘प्रह्म वित्यामदिष्टाय्’ उपासनात्मगमाऩ ज्ञानत्तै सात्यमाग अवलम्बित्तु ऎऩ्ऱु अर्थम्। ज्ञान वित्या सप्तङ्गळ् इरण्डुक्कुम् अर्थबेदमऱियवेण्डुमॆऩ्गिऱ इच्चै युण्डागिल् आगमत्तिऩालुम्, विवेकम् मुदलियवाऱ्ऱालुम् उण्डागिऱ ज्ञानङ्गळ प्र कृतमाग इरुप्पदाल्, तत्परत्वाच्रयणमऩ्ऱो युक्तम्, ‘तात्तुम् म्रुत्युम्’ ऎऩ्ऱदऩाल् अर्थत्तै उणर्त्तुन्दऩ्मैयुळ्ळदु ऎऩ्गिऱ त्रुदादुवाऩदु प्राप्ति ऎऩ्ऱुम् शङ्कै विलक्कप्पट्टदु। संसारत्तै अडैवदऱ्काग, प्रह्मवित्ताऩ केसित्वजराजऩाल् यज्ञम् मुद लिय कर्मा अऩुष्टिक्कप्पडुगिऱदिल्लैयऩ्ऱो। मरुत्युसप्तम्, विविधिषैक्कु विरोदि कर्मावैच्चॊल्लुगिऱदॆऩ्ऱु सन्देगिक्कत् तक्कदल्ल,-‘ज्ञानव्यबरच्रय: याऩ ऱङउ श्रीलाष्यम्। [त ऎऩ्ऱदिऩाल् शास्त्रत्तिऩाल् उण्डागिऱ ज्ञागम् सॊल्लप्पट्टिरुप्पदालुम्। प्रह्म वित्येच्चैयै अदिष्टित्तु ऎऩ्ऱु सॊल्लप्पडविल्लैयऩ्ऱो। ज्ञानोत्पददिक्कु विरोदियाऩ प्रासीऩमाऩ कर्मम् ऎऩ्ऱु पुण्यबाब सादारणकर्मसप्तत्ताल् ऎव्वाऱु कर्मम्मात्रम् निरसिक्कत्तगगदाग सॊल्लप्पट्टदु। श्रुतियोवॆऩ्ऱाल्, ‘धर्मेण पाब मबनुत्ति’ ऎऩ्ऱु पाबरूपमाऩ कर्मविशेषत्तिऱ्कु निरासततैच्चॊल्लुगिऱदॆऩ्ऱु शङ्कै उण्डागिल्, अव्विडत्तिलुम् पाबसप्तत्तिऱ्कु पुण्यबाबबरत्वत्तैक्काट्टुव तऱ्काग पुण्यबाबम् इरण्डुगगुम् पाबसप्तवाच्यत्तै उबबादिप्पदिऩ् पॊरुट्टु अव्विरण्डुक्कुम् ज्ञा नोत्पत्ति विरोदित्वत्तैक् कूऱुगिऱार् - ज्ञानविरोदिस ऎऩ्ऱु। ‘स’कारम् शङ्कैयिऩ् निवृत्तियैक्काट्टुगिऱदु। पुण्यबाबङ्गळ् इरण्डुम् ज्ञानविरोदिगळाग आगुमेयागिल्, ऎव्वाऱु अव्विरण्डिऩुळ् ऒऩ्ऱाऩ पाबत्तिऱ्कु निरसनीयत्वमुम् मऱ्ऱॊऩ्ऱाऩ पुण्यत्तिऱ्कु निरासगदवमुम् च्रु,तियिऩाल् कूऱप्पडु किऱदु - ऎऩिल् कूऱुगिऱार् ‘उबयोरबि’ ऎऩ्ऱु। अव्विरण्डुक्कुम्, निवर्त्यत्वमुम्, पलाबिसन्दि मुदलियदिल्लाद धर्मान्दरत्तिऱ्के निवर्त्तगत्वमुम् विवदिक्कप्पट्ट तॆऩ्ऱु करुत्तु। इरण्डुक्कुम् पाबसप्तवाच्यत्वम् ऎव्वाऱु पॊरुन्दुमॆऩ्ऱाल्, सॊल्लुगिऱार् ‘प्रह्मज्ञानोत्पत्ति’ ऎऩ्ऱु ‘अनिष्टबलदया’ ऎऩ्गिऱ पदत्तिऩाल् प्रवृत्ति निमि त्त सूसनम् सॆय्दबडि अलौगिगत्वमिरुन्दालुम् अनिष्टाबलासादारणगारणत् वम् पाबरूपमायिरुक्कुमॆऩ्ऱु करुत्तु। अदिऩाल्दाऩ् शास्त्रम्मुदलियदिलुम्, ईसवरऩिडत्तिलुम् अदिव्याप्ति इल्लै। ‘वासुदेवे मनो यस्य जपहोमार्च्चनादिषु तस्यान्दरायो मैत्रेय, तेवेन् द्रत्वादिगम् पलम् एदेवै निरयास्ताद स्तानस्य परमात्मग :” (हेमैत्रेय! जपम् होमम् अर्च्चनम्मुदलिय कर्माक्कळिल् ऎवऩुडैय मऩदु वासुदेवऩिडत्तिल् पऱ्ऱुदलुळ्ळदाग इरुक्कुमो, अवऩुक्कु तेवेन्दिरऩुडैय पदत्तैप्पॆऱुदल् मुदलिय पलङ्गूड इडैयूऱाग आगिऱदु। सौम्य! परमात्माविऩुडैय स्तानत्तिऱ्कु इवैगळ् नरगङ्गळ्।) इदुमुदलियवैगळाल् पुण्यत्तुक्कुम् मुमुक्षुवैक्कुऱित्तु अनिष्टबलऩैक्कॊडुक्कुन्दऩ्मै चित्तम्। श्रुतियुम् पाबत्तोडु कूड मुऱ्कूऱप् पट्ट सुगरुदत्तैयुम्, पाप्मसप्तत्ताल् निर्देशियानिऩ्ऱुगॊण्डु निगमनम् सॆय्गि ऱदु, ‘नैदम् सेदुमहोरात्रम् तरदो न जरा न म्रुत्युर्न सोगो न सुकृतम् न तुष्कृतम् सावे पाप्मानोदो निवर्त्तन्दे’ (इन्द सेदुवै अहोरात्रङ्गळ् ताण्डिच्चॆल्लुगिऱदिल्लै। जरैयावदु, म्रुत्युवावदु सोगमावदु, सुक् कृतमा वदु, तुष्कृतमावदु ताण्डिच्चॆल्लुगिऱदिल्लै। ऎल्ला पाबङ्गळुम् इवऩिडत्ति ऩिऩ्ऱु निवर्त्तिक्किऩ्ऱऩ) ऎऩ्ऱु पाप्मसप्तम्, सॊल्लप्पडाद पाबान्दर विषय मॆऩ्ऱुसॊल्वदु सरियऩ्ऱु। तुष्कृतसप्तमाऩदु ऎल्लोरालुमऱियप्पट्ट ऎल्ला पाबङ्गळुक्कुम् सादारणमाग इरुप्पदाल्, सॊल्लप्पडाद पाबन्दङ्गळुक्कु सम् पवमिल्लामैयाल्, अदै विषयमाग उडैयदॆऩ्बदु पॊरुन्दादु। सम्बवित्तबो तिलुम्, पाप्मसप्तमाऩदु, अन्द पाबान्दर विषयत्तळवु आगमाट्टादु। सॊल्लप्पट्ट ऎल्ला हेयनिवृत्तिक्कुम् संवादियाग ऎडुक्कप्पट्ट ‘अबहद पाप्माह्येष प्रह्मलोक:’ ऎऩ्गिऱ अडुत्त वाक्यत्तिल्, पाप्म सप्तमाऩदु ऎल्ला (हेय) विषयमागक् काणप्पडुवदाल्। सॊल्लप्पट्टिराद सिल पाबनिवृत्तियैच् चॊल्लुम् पक्षत्तिल् कूऱप्पट्टिरुक्किऱ सर्व हेय निवृत्ति संवादम् हित्तियादु। प्रकाशिगै।] श्रीलाष्यम्। सोगम् मुदलियवैगळिल् पाबसप्तम् अमुक्यमाग इरुन्दबोदिलुम् सुकृतदुष्कृतङ् गळिल् प्रवृत्तिनिमित्तम् सम्बविप्पदाल् मुक्यत्वम् विडवॊण्णादु,-ओरिडत्तिल् अमुगयमाग इरुक्किऱ वस्तुवाऩदु, ऎल्ला इडङ्गळिलुम् अमुक्यमाग इरुक्कवेण्डु मॆऩ्गिऱ नियममिल्लामैयाल्। आदलाल् “सर्वे पाप्मान:” ऎऩ्गिऱ इडत्तिल् सत्रि न्यायत्ताल् अजहल्लक्षणै ऒप्पुक्कॊळ्ळत्तक्कदु। ‘धर्मेण पाबम्’ ऎऩ्गिऱ इडत्तिल् मुक्यत्वमे। हाषम्:- वावस्तु जदॊॆनाडियविरॊयिगू_’ ष वा तव साय कगारयदि त ययॊ निषदि’ उदि त मददॆ १ ईजवसॊय् मायआदा नावाणगू तु ययायदा नॆहॆदगू ऐवॆॆदव वदिवाऴिद ‘हक्षादजायदे आदा ना उ उदवावि ना U कूत्ताडुनादियॆ वाव क३ निरसनीय । तर नगर्नहिसहितवॆया नानषिदॆन यसण! तयाव ति:_ ‘यसॆ ण वाववे नडिदि’ उदि । तषवा वह סר क वॆक्षिदग वरवजऩा न, कॆवरुग८ पूणा रष सत्रिन्यायम् - कुडैयुळ्ळ सिलर्गळुम्, कुडैयिल्लाद सिलर्गळुम् सेर्न्दु सॆल् लुगिऱ कूट्टत्तैप् पार्त्तु - ‘कुडैक्कारर्गळ पोगिऱार्गळॆऩ्ऱु सॊऩ्ऩाल् कुडैक् कारर्गळैच् चॊल्लुगिऱ सत्रिबदम् कुडैयुळ्ळवर्गळ्, कुडै इल्लादवर्गळ् इव्विरुवर् कळैयुम् पोदिक्किऱदु। इन्द इडङ्गळिल् अजहल्लक्षणै ऒत्तुक्कॊळ्ळत्तक्कदु। इडत्तिलोवॆऩ्ऱाल् पदङ्गळुक्कु अर्थङ्गळै पोदिक्कुम् व्यापारङ्गळ् मूऩ्ऱु - अवैयावऩ। सक्ति, लक्षणै, व्यञ्जऩै। सक्तियावदु इन्द सप्तत्ताल् इन्द अर्थम् अऱियत्तक्कदु ऎऩ्गिऱ ईच्वा ऩुडैय इच्चै। सिल इडङ्गळिल् मऩिदर्गळुडैय इच्चैयैक्कारणमागक्कॊण्ड सङ्गेदमुम्। लक्षणैयावदु-वाच्यार्त्तत्तिऱ्कु अनुप्पत्तिवरिऩ् अन्द वाच्यार्त्तसम्बन् दत्ताल् वेऱु अर्थत्तै उणर्त्तिवैक्कुम् सप्तव्यापारम्। इदु मूऩ्ऱु विदम्। जहल्लक्षणै, अजहल्लक्षणै, ज्हदजल्लक्षणै ऎऩ्ऱु। सप्तमाऩदु वाच्यार्त् तत्तै मुऱ्ऱिलुम् इऴक्कुमेयागिल् जहल्लक्षणै। वाच्यार्त्तत्तै विडामल् वेऱु अर्थत्तै पोदिक्कुमेयागिल्, अजहल्लक्षणै। वाच्यार्त्तत्तिल् सिल भागत्तै विडामलिरुक्कुमेयागिल् जहदजहल्लक्षणै। इन्द मूऩ्ऱावदु लक्षणैयाऩदु जीव ऩुक्कुम् प्रह्मत्तिऱ्कुम् ऐक्यम् कूऱुगिऱ मायावादिगळ् मदत्तिऱ्के एऱ्कुम्। मऱ्ऱ ऒरु चित्तान्दिगळुम् इन्द लक्षणैयै ऒप्पुक्कॊळ्ळार्गळ्। ळङ४ श्रीलाष्यम्। आदा नवगसीजाoसावसॆयजिदि ॆॆसवावॆक्षिदा जिजदासायावेवबूवJतर वगवळ पाबत्तिऱ्कुम् ज्ञानोदय विरोदित्वमाऩदु कत्तिल् तळ्ळ विरुम्बुगिऱाऩो अवऩै [त वह ८ ‘ऎवऩै कर ऩ तीय सॆयल्गळै रजस्त सॆय्विक्किऱाऩ्’ ऎऩगिऱ श्रुतियिऩाल् अऱियप्पडुगिऱदु। मस् इरण्डुम् यदार्त्तज्ञानत्तिऱ्कु आवरणमॆऩ्बदुम् सत्व माऩदु यदार्त्तज्ञानहेतु ऎऩ्बदुम् भगवाऩालेये प्रदि “सत्वत्तिऩाले ज्ञागम् उण्डागि पादिक्कप्पट्टिरुक्किऱदु ऱदु” इदुमुदलियदाल्। आदलाल्, ज्ञानत्तिऩ् उत्पत्तियिऩ्बॊरुट्टु पाबमाऩ कर्मानिरसिक्कत्तक्कदु। पलत्तैक्करुदामल् अनुष्टिक्कप्पट् टिरुक्किऱ धर्मत्ताल् अदऩ् निरसगमुम चित्तिक्किऱदु। अव्वाऱे श्रुति कूऱुगिऱदु। (धर्मत्तिऩाल् पाबम् नीक्कप्पडुगिऱदु’ ऎऩ्ऱु व् विदमाग प्रह्मप्राप्तिक्कु सादनमाऩ उरिय कर्मङ्गळै पेक्षित्तिरुक्किऱदु। आगैयाल्, अपेक्षिक्कप्पट्टिरुक्किऱ कर्मस्वरूप ज्ञानमुम्, केवलकर्माक्कळ् अल्बमायुम्, अस्तिर मायुमिरुक्किऱ पलत्तुडऩ् कूडियवैगळ्—ऎऩ्गिऱ ज्ञागमुम् कर्ममीमांसैयिऩाल् निच्चयिक्कत्तक्कदाग इरुप्पदाल् पाह्म जिजासैक्कुप् पूर्ववरुत्तमाग अदुवे अपेक्षिक्कप्पट्ट तॆऩ्ऱु सॊल्लत्तक्कदु। च्रुदप्रकाशिगै:- पाबत्तुक्कु ऎव्वाऱु ज्ञानविरोदित्वम्?–रजस् तमस्कळुक्कल्लवो अदु अऱियप् पडुगिऱदु- ऎऩ्ऱु शङ्कैवा त्वारत्वारिबावाददाल् अविरोदत्तैच्चॊल्लुगिऱार्- अस्य, ऎऩ्ऱु। पाबत्तुक्कुम्, रजस्तमस्कळुक्कुम् ज्ञानविरोदित्वम् प्रामाणिगमाग इरुप्प ताल् अवैगळुक्कु त्वारत्वारिहावम् कलबिक्कप्पडुगिऱदॆऩ्ऱु कूऱुगिऱार् - ‘पाबस् यस - ऎऩ्ऱु इन्द श्रुतियाऩदु नरगप्राबणेच्चाविषयमाग ऎऩ् आगक्कूडादु?- अदोनयन् माऩदु उन्नयनत्तिऱ्कु विरुत्तमाग इरुप्पदाल ऎऩ्ऱाल् सॊल्लुगिऱोम्। इन्द इडत् तिल् विवक्षिक्कप्पट्टिरुक्किऱ उन्नयाहेतुत्वम् उपासननिष्पादनस्वरूपमायुळ्ळदु। उन्दयनमुम् स्वागम् मुदलिय स्तानङ्गळै अडैविप्पित्तलॆऩ्ऱु सन्देगिक्कत्तक्क तल्ल “यमेप्यो लोकेप्य: उन्निनीषदि” ऎऩ्गिऱ श्रुतिवाक्यत्तिऩाल् समस्तलो कङ्गळै विड मेलाऩ स्तानत्तै अडैयुम्बडि सॆय्दलॆऩ्ऱु अऱियप्पट्टिरुक्किऱ उन्दयमाऩदु मोक्षप्रमाण रूपमाग इरुप्पदाल्, अङ्ङऩमागिल्, कर्ब, जन्म,जरा,प्रकाशिगै।] श्रीलाष्यम्- ळङगु मरणम्, मुदलिय संसारप्राबणम् अदोनयनमाग आगट्टुम्; उपासनविरोदमाग वेण्डामॆऩिल् -अल्ल,-उन्नयनत्तिऱ्कु ज्ञानोत्पादनत्वारमाग इरुक्कुम् तऩ्मै अऱियप्पडुवदाल्। “यम् त्वम् मनुष्याय हित्तमम् मन्यसे” (ऎदै नीर् मऩिदऩुक्कु मिक्क हितमॆऩ्ऱु ऎण्णुगिऱीरो) ऎऩ्गिऱ उपक्रमवाक्यत्तिऩाल् “मामु पास्व” ऎऩ्ऱु विधिक्क इच्चिक्कप्पट्टिरुक्किऱ उपासनत्तिऱ्कु अव्यवहितोबायत्व मऩ्ऱो अऱियप्पट्टिरुक्किऱदु। ‘नान्य: पन्दा:’ इदु मुदलाऩ च्रुत्यन्दरङ्गळुम् अव्वाऱु अऱिविक्किऩ्ऱऩ। अदु वुम् कर्मङ्गळुक्कु अबवर्गत्तैक्कुऱित्तु अव्यवहितोबायत्वम् सॊल्लप्पट्टाल् विरोदिक्कुम्। आगैयाल्, उपक्रमम् मुदलियवैगळुक्कु विरोदमिल्लामैयाल् सादुकर्मङ् गळुक्कु मोक्षत्तैक्कुऱित्तु उपायत्वम् उपासामूलमॆऩ्ऱु निच्चयिक्कप्पडुगिऱदु। आदलाल्, कर्मङ्गळुक्कु उन्नयाहेतुवम् उपासन निष्पादा रूपमॆऩ्ऱुम्, अदऱ्कु विपरीतमाऩ अदो नयनमाऩदु उपासनप्रदिबन्द रूपमॆऩ्ऱुम्, मिगवुम् स्पष् टमाग अऱियप्पडुगिऱदु। मेलुम् उन्नयनादोनयऩङ्गळ् इरण्डुम् स्वर्ग नाग प्राबण रूपङ्गळे। आगिलुम्, असादु कर्मङ्गळुक्कु ज्ञानविरोदित्वम् हित्तिक्किऱदु ऎप्पडियऩ्ऱाल्, उऩ्निनीषैा अदोनिनीषै इरण्डुक्कुम् कारणमिऩ्मै कूऱप् पडुमेयागिल् परमात्मावुक्कु वैषम्यनर्क्रुण्यङ्गळ् प्रसङ्गिप्पदाल्, नडत्तत्तक्क सचेतननळविलुळ्ळ यादॊरु वरुत्तत्वयमुण्डो अदु, गतित्वय निनीषैक्कु निमित्त माग इरुक्किऱ अबरिमिदमाऩ पुण्यबाब कर्त्रु विषयमाग अऱियप्पडुगिऱदु। अदिल् इरण्डु गतिगळुक्कुम् पोदुमाऩ तिऱमै वाय्न्द मेऩ्मेलाग नऱ्सॆयल्, तीच्चॆयल्गळै सॆय्वित्तलाऩदु, ईच्वरऩुक्कु, पूदप्रवेशम् मुदलियवऱ्ऱैप्पोल्, जीवऩुडैय पुत्तियै अपेक्षिक्कामल् उण्डागिऱदिल्लै। अङ्ङऩमॊप्पुक्कॊळ्ळप् पडुमेयागिल्, ज्ञानम्, सॆय्वदिलिच्चै इदु मुदलियदु इल्लामैयाल्, काऱ्ऱु,जलम् मुदलियदाल् प्रोणञ्जॆय्यप्पट्ट तरुणम् मुदलियवऱ्ऱैप्पोल् संसारिगळुक्कु शास्त्रवच्यत्वमिल्लामल् पोवदाल्, कर्मबलङ्गळै अऩुबविप्पदॆऩ्बदु पॊरुन्दा मल् पोगवेण्डियदागुम्। इव्वण्णमाग सांसारिगळुक्कु कर्मबलबोक्त्रुत्वम् इऩ्ऱियमैयाददु- ऎऩ् किऱ न्यायत्तालनुग्रहिक्कप्पट्टिरुक्किऱ “एष एव” इदु मुदलाऩ इरण्डु वाक्यङ् गळुम् ज्ञानप्रधानत्तुक्कु मूलमायिरुक्किऱ कारयित्रुत्वविषयमॆऩ्ऱु निच्चयिक्कप् पडुगिऱदु। अव्वाऱु निच्चयम् कॊळ्वदिल् स्मृतियिऩ् अनुग्रहमुम् उण्डागिऱदु। इडैयर्गळ् कोलैक्कैयिल् ऎडुत्तु पसुक्कळैक्काप्पदुबोल, तेवर्गळ् यष्टियै ऎडुत्तुक्कॊण्डु काक्किऱार्गळिल्लै। एवऩै रक्षिक्कवेण्डुमॆऩ्ऱु विरुम्बुगिऱार्गळे अवऩै पुत्तियोडु सेर्प्पिक्किऱार्गळ्। तेवर्गळ् ऎन्द मऩिदऩुक्कु अवमाऩत्तैक् कॊडुक्क विरुम्बुगिऱार्गळो अवऩुडैय पुत्तियै इऴुत्तुविडुगिऱार्गळ्। अन्द पुत्ति अबवर्गम् मोक्षम्, अल्लदु मुडिवु। उन्नि नीषै-मेलाऩ पुदत्तिऱ्कुक्कॊण्डु वरवेण्डुमॆऩ्गिऱ इच्चै। ऎ अदोनिनीषै- कीऴ्निलमैक्कुक्कॊण्डु पोगवेण्डुम्- ऎऩ्गिऱ इच्चै। कगू ळङग श्रीलाष्यम्। [त यिलिरुन्दु विलक्कप्पट्टवऩाग नालुम् अडैगिऱाऩ्। ऎऩ्ऱल्लवो सॊल्लप्पडुगिऱदु। अव्वाऱे ‘अडिक्कडि सॆय्यप्पडुगिऱ पुण्यमाऩदु प्रज्ञैयै वृत्तिबण्णु ऱदु। तिडमाऩ प्रज्ञैयुळ्ळ मऩिदऩ् नित्यम् पुण्यत्तैये सॆय्य आरम्बिक् किऱाऩ्। अडिक्कडि सॆय्यप्पडुम् पाबमाऩदु प्रज्ञैयै नासमडैयच्चॆय्गिऱदु। प्रज्ञैयै इऴन्द मऩिदऩ् ऎप्पॊऴुदुम् पाबत्तैये सॆय्यत्तॊडङ्गुगिऱाऩ्’ ऎऩ्ऱुम् अदिल् “पुत्तिमवर्षन्दि प्रज्ञाम नासयदि” ऎऩ्ऱुम् नल्ल अऱिविऩ् अऴिवै मुऩ्ऩिट्ट अदऱ्कु विपरीतमाऩ ज्ञानत्तिऩ् निष्पत्तियाऩदु इङ्गे विवक्षिक्कप् पट्टिरुक्किऱदु। अङ्ङऩमिल्लाविडिल्, वेऱु कर्मङ्गळिऩ् आरम्बम् उबबन्दमागादु। ऎप्पडियुम् इन्द वचनगलाबमाऩदु सावकर्मदेवदासामान्यविषयमाग इरुक् किऱदु,आयिऩुम् भगवत्ज्ञानमाऩदु समयक्ज्ञानसामान्यत्तिऱ्कु वॆळिप्पट्टिरामै याल्, असादुकर्मावुक्कु अन्द ज्ञानविरोदित्वम् चित्तिक्किऱदु। अव्वाऱे विसे षित्तुम् सॊल्लप्पडुगिऱदु- “तदामि पुत्तियोगन्दम् येन माम् उबयान्दि ते, आसु रीम् योनिमाबन्ना मूडा जन्मनि जन्मनि, मामप्राप्यैव कौन्देय, तदो यान्द्यदमाम् गतिम्’’ (ऎदऩाल् अवर्गळ् ऎऩ्ऩै अडैगिऱार्गळो अप्पडिप्पट्टबुत्तियै नाऩ् कॊडुक्किऱेऩ्। हे कुन्दीबुत्र ! असुरजादियै अडैन्दवर्गळागवुम्, ऒव्वॊरु जन्मत्तिलुम् मूडर्गळागवुम् ऎऩ्ऩै अडैयामले अदिऩिऩ्ऱु अदममाऩ गतियै अडैगिऱार्गळ्) ऎऩ्ऱुम्, इव्वण्णम् न्यायत्तिऩालुम्, स्मृतियिऩालुम् उबप्रु म्ह्णम् सॆय्यप्पट्ट इन्द श्रुतियिऩाल् असादुकर्मङ्गळुक्कुप्पॊदुवाग ज्ञान विरोदम् हित्तित्तदु। इन्द निर्वाहददालुम् मुऱ्कूऱप्पट्टदु उबबङ्नमागिऱदु प्रकारणत्तिऩ् ऒऱ्ऱुमै इरुत्तलाल्। इव्वाऱाग पाबम् ज्ञानविरुत्तमॆऩ्बदिल प्रमाणम् काट्टप्पट्टदु। पिऱगु रजस्तमङ्गळ् ज्ञानविरोदिगळ् ऎऩ्बदिलुम्, सत्वगुणमाऩदु ज्ञानत्तुक्कु हेतु ऎऩ्बदिलुम्, प्रमाणत्तैक्काट्टुगिऱार्। रजस्तमसो:’ ऎऩ्ऱु। अदऩाल् प्रस्तुत कर्मापेक्षिदत्वत्तिऱ्कु प्रयोजऩमॆऩ्ऩवॆऩिल्, कूऱुगिऱार् ‘अदस्स’ ऎऩ्ऱु। अद: पाबत्तिऱ्कु ज्ञानविरोदित्वम् सॊल्लप्पट्टिरुप्पदाल्। अदिऩालुम् ऎऩ् ऎऩिल् सॊल्लुगिऱार् - तन्निरसनञ्ज’ - ऎऩ्ऱु। पाबसप्तत्ताल् सॊल्लत्तक्क पुण्यबाबम् इरण्डुम् निरसिक्कत्तक्कदालाल्, पाबत्तै विलक्कुगिऱ कर्माविऩ् असम्बवत्तै आसङ् गित्तु कूऱप्पट्टदु। ‘अनबिसम्हितबलो’ इदऩाल् स्वर्गम् मुदलिय पलत्तैक् कॊडुक्किऱ कर्मङ्गळ् व्यावृत्तिक्कप्पट्टऩ। अनुष्टिक्कप्पट्टिरुक्किऱ - अऱियप् पट्ट मात्रत्तिऩाले अन्द कर्माविऩ् निरसनम् सम्बवियादॆऩ्ऱु करुत्तु। अदिल् प्र माणम् ऎदु ऎऩ्ऱाल् कूऱुगिऱाा।-‘तदास श्रुति:’ ऎऩ्ऱु। इप्पॊऴुदु निरासगविशेषत् तिल् प्रमाणमाग उदाहरिक्कप्पट्ट वागयत्तिऩ् अर्थनिरणयत्तिऱ्कु उपयोगियाग इरुप्पदाल्, इन्द वाक्यत्तिलुळ्ळ निरसिक्कवेण्डिय वस्तुवासियाऩ पदत्तिऩुडैय अत्तमाऩदु मुऩ्ऩमे सिक्षिक्कप्पट्टदु। निरासगवासिबदत्तिऩुडैय अर्थमाऩदु अडुत्तु उरैक्कप्पट्टदु। इन्द धर्मसप्तमाऩदु * क्रुच्रम् सान्द्रायणम् मुदलिय प्रायच्चित्तरूपमाऩ अनबिसमहितम् - करुदप्पडाददु। कर्

  • क्रुच्चरम - सान्द्रायणम्, इवैगळ् प्रायच्चित्त पेदङ्गव्। प्रायचित्तम् - पाबत्तै पोक्कडिप्पदऱ्काग सॆय्यप्पडुम् सासत्रियमाऩ मानुष्टानम्। प्रायस् ऎऩ्ऱाल् पाबम् चित्तम् ऎऩ्ऱाल् अदैप्पोक्कुगिऱ शास्त्र सम् मदमाग कर्माऩुष्टानम्। प्रायम् पाबम् विजानीयात्- चित्तम् तस्यविसोदनम् - ऎऩ्ऱु निरुक्ति। प्रकाशिगै।१ श्रीजाष्यम्। धर्ममात्र विषयमाग एऩ् इरुक्कक्कूडादु। अनबिसम्हितबलदामविषयमॆऩ्ऱु एऩ् निच्चयिक्कप्पडवेण्डुम् ऎऩिल् सॊल्लप्पडुगिऱदु। ‘‘यज्ञो, तानो, तबसानासगो सान्दो ताक्त उबरदस्ति तीक्ष:, कषाये कर् मबि : पक्वे तदो ज्ञानम् प्रवर्त्तदे। यज्ञदानम्, तब:, कर्म न त्याज्यम् कार्यमेव तत्, यज्ञो तानम् तपस्सैव पावनानि मनीषिणाम्, समो तमस्तपस्शौचम्” (यज् ञत्तालुम्, तारुत्तालुम्, तपस्सिऩालुम्, अनसावरत्तालुम् - वॆळि इन्द्रियङ्गळैयुम् मनदैयुम् ऒडुक्किऩवऩागवुम्, विषयङ्गळिलिरुन्दु ऒऴिवुळ्ळवऩागवुम्, सहनसक्तियुळ्ळ वऩागवुम् - पाबमाऩदु कर्माक्कळाल् ऎरिक्कप्पट्टाल् पिऱगु ज्ञानम् उण्डागिऱदु। यज्ञम्, तागम्, तबम्, कर्म, इवैगळ् विवेकिगळुक्कु परिशुद्धियैयुण्डुबण्णुगिऱ स्व् पावमुळ्ळवैगळ् समम्, तमम्, तपस् शुद्धियाग इरुत्तल्; इदु मुदलिय सरुदिशृतिग ळाल् मुमुक्षुवुक्कु अपेक्षिदङ्गळागच्चॊल्लप्पट्टिरुक्किऱ यज्ञम्,तानम्, तपस्, समम् मुदलियवैगळ् इङ्गु कूऱप्पट्टिरुप्पदालुम्, ‘विज्ञानादानन्दो प्रह्म योनि:” इदुमुदलियदाल् इन्द प्रगरणत्तिऱ्कु प्रह्मवित्याविषयत्तम् चित्तित् तिरुप्पदालुम्, इन्द धर्मसप्तमाऩदु मुमुक्षुविऩाल् अपेक्षिक्कप्पट्ट अनबिसम्हित पल धर्मविषयमॆऩ्ऱु अऱियप्पडुगिऱदु। इन्द इडत्तिल् यज्ञदानादि पर्यायङ्गळिल् “तानेन त्विषन्दो मित्रा पवन्दि’ (सत्रुक्कळ् कॊडैयिऩाल् मित्रर्गळाग आगिऱार्गळ्।) इदु मुदलियदाल् सांसारिक्पल कीर्त्तनमाऩदु, “अन्नवानन्नादो पवदि’ इदु मुदलियदु पोल, प्रह्मवचेतनादु कुणमायुम्, आनुषङ्गिगमायिरुक्किऱ पलविषयमाग ऎण्णत्तक्कदु, - “पूयो न म् रुत्युमुबयाहि वित्वान्” ऎऩ्ऱु प्रधानबलच्रवणत्ताल्। मेलुम्, इन्द वाक्यम् ऎप्पडियुम् मुमुक्षमात्रविषयमल्ल। आयिऩुम्, अमुमुक्षमात्रविषयमुमागादु, प्रवृत्तिनिमित्तम् सादनमाग इरुप्पदाल्। कामयबलत्तैक्कॊडुत्तल् धर्म सप्तार्त्त मल्लवऩ्ऱो। अलौगिगमाऩ इष्टत्तिऱ्कु असादारणमाऩ सादगत्तिऩाल् अलौ किग निष्टा सादारण कारणत्तैप्पोक्क वेण्डुमॆऩ्ऱल्लवो अर्थमागुम्। अप्पडियाऩाल्,मुक्तियिल् विरुप्पमुळ्ळवऩैक्कुऱित्तु काम्यकर्मावाऩदु अनिष्ट पलमुळ्ळदाग इरुप्पदाल्, धर्मसप्तत्ताल् सॊल्लत्तगादादलालुम्, पाब सप्तत्ताल् सॊल्लत्तक्गतिल् उळ्ळडङ्गुवदालुम्, पक्षधर्मदैयिऩ् पलत्तिऩाल् पलाबिसन्दि इल् लाद धर्मत्तिऩाल् पुण्यबाबम् इरण्डुक्कुम् पोक्कक्कूडिय तऩ्मै सॊल्लप्पट्टदाग आगुम्। ज्ञानम् कर्मापेक्षैयुळ्ळदॆऩ्बदै निगमनम् सॆय्गिऱार् - ‘तदेवम्’- ऎऩ्ऱु। तत् - श्रुतिस्मिरुदिगळ् अवैगळुक्कु अनुक्राहगङ्गळाऩ उबबत्तिगळ्, सूत्कारवसङ् गळ् वैगळालुण्डाऩ, इव्वण्णम् उपायप्रदिबन्दनिरासत्तिऱ्काग ऎल्ला आच्रमि कळुक्कुम् अन्दन्द आच्रमधर्मङ्गळै अङ्गङ्गळागक्कॊण्ड उपासनादिगारम् मेले उरैक्कप्पडप्पोगिऱदै मऩदिल् वैत्तुक्कॊण्डु सर्वाच्रकर्मापेक्षमॆऩ्ऱु उरैक्कप्पट्टदु। अदऩाल् प्रह्मविसारपूर्ववरुत्तत्वत्तिल् कर्मविसारत्तिऱ्कु ऎऩ्ऩ प्रयोजनमॆऩ्ऱु अपेक्षै उण्डागुङ्गाल्, अनुष्टानम् ज्ञानसापेक्षमाग इरुप् पदाल्, ज्ञानम्, मीमांसा तीनमादलाल्, अदिऩ् ज्ञानम् मुन्दियिरुक्कवेण्डुम् ऎऩ्ऱु सॊल्लुगिऱार्। ‘अद:’ प्रम्मज्ञानत्तिऱ्कु पलाबिसन्दि इल्लाद आच्रमकर्मावै अबे क्षित्तिरुप्पदाल्। ज्ञानम् हानत्तिऱ्कागवावदु, उबादानत्तिऱ्कागवावदु वेण्डियदु। आनुषङ्गिगम् - अप्रधानम्। ळङ।अ श्रीजाष्यम्। [त इङ्गेयो इरण्डुक्कागवुमॆऩ्ऱु सॊल्लुगिऱाा - ‘अपेक्षिद’ - ऎऩ्ऱु। पलद वारा हानम्। स्वरूपत्ताल् उबादागम्। मीमांसासप्तम् पूावोत्तरसादारणमाद लाल् काममीमांसैयिऩाल् निच्चयिगगत्तगगदॆऩ्ऱु उरैक्कप्पट्टदु। ‘सैव’ विरुत्तमॆऩ्ऱु उऩ्ऩाल् निरसिगगप्पट्टदो अदुवे ऎऩ्ऱु अर्थम्। ऎदु अरपेक्षित् मॆऩ्ऱु अन्यऩाल् कूऱप्पट्टदो अदुवे अपेक्षिदमॆऩ्ऱु कूऱप्पट्टदु। माष):- ऎदु कविद निदानिद वषु विवॆगॊडिय जोसावण ॊण न सवद ऩ; वरुगरॆणॆनॆदिगदबूवदायि कारिविबॊषनियोषरदॆ ९ कउ व ळदाग निदगूादी ना० टिरववॊयगूाग । मेलुम्, निध्यानित्यवस्तुविवेकम् मुदलियवैगळ् मीमाम् सैयिऩ् च्रवणमिल्लाविट्टाल् सम्बवियादु, पलम्,करणम्, इदिगर्त्तव्यदै, अदिगारि विशेषम् इवैगळिऩ् निच्चयमिल्ला विडिल्, कर्मस्वरूपम्, अदिऩ् पलम्, अदिऩ् स्तिरत्वास्तिरत् वङ्गळ् आत्मनित्यत्वम् मुदलियवैगळ् अऱिवदऱ्कु सात्यप् पडादादलाल्। च्रुदप्रकाशिगै — ऎदु अन्यऩाल् अपेक्षिदमॆऩ्ऱु उरैक्कप्पट्टदो अदऱ्कु अनपेक्षिदत्वम्, कूऱप्पडुगिऱदु - ‘अबिसेदयादिना।‘‘निदयानित्यवस्तु विवेकादयंस’ - ऎऩ्ऱु। सगारम् तु ऎऩ्बदिऩ् अर्थमुळ्ळदु। मुऱ्ऱिलुम् अददविरोदम् ऎऩ्ऱु अर्थम्। ‘मीमांसा च्रवणमन्दरेण, कर्मप्रह्ममीमांसाच्रवणमिल्लाविट्टाल् ऎऩ्ऱु अरददम।’ “न सम पत्स्यन्दे " ऎऩ्ऱदिऩाल् पिऱगु वरुन्दऩ्मै सॊल्लप्पट्टदु। ऎदऩालॆऩ्ऱाल् सॊल् लुगिऱार् ‘पल’- ऎऩ्ऱु। पलविशेषमावदु पोगमोक्षरूपमायुळ्ळदु। करणविशेषम् -यज्ञम्, उपासनम् मुदलियदु। प्रयाजम् मुदलियदुम्, सादन् सप्तगमुम्, पोगत्तिल् इच्चैयुळ्ळवऩुम्, मोक्षत्तिल् विरुप्पमुळ्ळवऩुम् अदिगारि विशेषम्। इवैगळिऩ् निच्चयमिल्लाविडिल् कर्मस्वरूपमावदु— अङ्गङ्गळोडु कूडिऩ यज्ञात्मगमागवुम्, उपासनात्मगमायुमुळ्ळदु। पाष्यगाररुम् यागात्मगमायुम्, उपासनात्मगमायुमिरुक्किऱ कर्मम् ऎऩ्ऱु उरैक् कप्पोगिऱार्। “प्रकाशस्स कर्मण्यप्यासात्” ऎऩ्ऱुम् सूत्रम् ‘उपासनात्मगमाऩ कर्मणि’ ऎऩ्ऱुम् अदऱ्कु पाष्यम्। उपासनत्तिऱ्कु कामत्वमाऩदु स्मृतिसन्ददि रूप माग इरुत्तलाल्; अदु प्रयनसात्यमाग इरुप्पदाल्। “प्रमाणम् वासिगै पक्षिम्रु कदाम् मानसैरन्द्यजा ति ताम्-शरीरजै कर्मदोषै: यादि स्तावरदाम् नर:” (मऩि तऩ् वाक्दोषङ्गळाल् पक्षिगळागवुम्, मरुगङ्गळावुम् पिऱक्किऱाऩ्। मानसदोषङ्ग ळाल् सण्डाळऩागप्पिऱक्किऱाऩ् - शरीरत्तिल् उण्डाऩ दोषङ्गळाल् स्तावरजन्मा इदिगर्त्तव्यदै - अङ्गम्। प्रकाशिगै।] श्रीलाष्यम्। ळङगू वैप्पॆऱुगिऱाऩ्।) ऎऩ्गिऱ टत्तिल् मनुवुम् “मानसै कर्मदोषै:” ऎऩ्ऱु सॊऩ्ऩार्। पलमुम् - पोगम्, मोक्षमॆऩ इरण्डु। ‘आत्मनित्यत्वा तीनाम्’ ऎऩ्ऱु आदिसप्तत्ताल् आत्माक्कळुक्कु ‘निर्षाण मय एवा यम्’ ऎऩ्ऱु सॊल्लप्पट्ट ज्ञानानन्दस्वरूपत्वम् मुदलियदु विवक्षिक्कप्पप्पट्टदु। इङ्गु सादनत्तुक्कु सात्याविशिष्टत्वम् अऱियप्पडुगिऱदॆऩ्ऱाल्, इप्पडि अल्ल। मीमांसैयिल् पलगरणेदिगर्त्तव्यदै मुदलियवैगळुक्कु ऒव्वॊरु अदि करणत्तिलुम् अन्दन्द नयायङ्गळाल् ऎन्द निर्णयम् सॆय्यप्पडुगिऱदो अदु हेतु सादनम्। इव्वण्णम् अन्द अन्द अदिगरणन्यायत्ताल् अनुग्रहिक्कप्पट्ट श्रुति वागयङ्गळाल् उण्डागिऱ उपायोबेय विषयमाऩ यादॊरु ज्ञानम् उण्डो अदु सात्यम्। अन्दन्द वाक्यार्त्त निच्चयङ्गळाल् अवैगळिऩ् समुदायरूपमाऩ महावाक् यार्त्त निच्चयम् सादिक्कप्पडुगिऱदॆऩ्ऱु अर्थम्। पदार्त्त निच्चयङ्गळाल् वाक्यार्त्त निच्चयमॆऩ्ऱु सॊऩ्ऩाल् ऎव्वाऱु सात्याविशिष्टत्वमिल्लैयो, अप्पडिप्पोल, अदऩालेयऩ्ऱो करणेदिगर्दव्यदादिसप्तङ्गळाल् मुन्दि तऩित्तुच्चॊल्लि पिऱगु कर्मस्वरूपसप्तत्ताल् सॊल्लप्पट्टदु। पलगरण सप्तङ्गळाल् तॊडङ्गप्पट्टिरुक् किऱ पाष्यक्रन्दमाऩदु कर्ममीमांसामात्रविषयमाग इरुक्कुमेयागिल्, ‘तत्पल स्तिरत्वास्तिरत्वात्मनित्यत्वा तीनाम्’ ऎऩ्ऱु सॊल्वदु युक्तमऩ्ऱु। उबबदमिल्लाद ‘मीमांसा’ सप्तमाऩदु, ‘मीमांसा शास्त्रम्’ ऎऩ्गिऱ पदङ्गळै मुदलागक्कॊण्ड पाष्यत्तिल् भागत्वयविषयमाग प्रयोगिक्कप्पट्टिरुप्पदालुम् नाम् सॊऩ्ऩदे सरियाऩ अर्थम्। आगैयाल्, कर्मप्रम्म विसारङ्गळुक्कु अनन्तरहावी (क) निध्यानित्यवस्तु विवेक मुम् - अदऱ्कुप्पिऱगु (उ) इम्मैयिलुम्, वऱुमैयिलुम् पलबोगत्तिल् वैराक्यमुम् (ङ) मुक्तियडैय वेण्डुमॆऩ्गिऱ इच्चैयुम् (स) समदमादिसादनसम्बत्तुम्। समद मादिगळोडु कूडिऩवऩाग इरुक्कवेण्डुमॆऩ्ऱु प्रम्ममीमांसैयिल्ल्लवो समद ादिस्वरूपम् निरूपिक्कप्पडुगिऱदु। इन्द नाऩ्गुम् हित्तित्ताल् प्रह्मविसारम्, प्रह्म विसारत्ताल् समादि चित्ति ऎऩ्ऱु अन्योन्याच्रयदोषम् सम्बविक्कुम्। आगैयाल् पिन्दि वरप्पोगिऱदऱ्कु मुन्दि नडैप्पॆऱ्ऱिरुत्तल् पॊरुन्दादु। साङ्गात्ययनत्ता लुण्डाऩ आबादप्रदीदिये निध्यानित्यवस्तुविवेकमॆऩ्ऱु कूऱप्पडुमेयागिल्, अदु युक्तमल्ल। मा आबादप्रदीदियाऩदु, इम्मैयिलुम् मऱुमैयिलुम् पलबोगविरागत्तुक्कुम् मुमु क्षत्वत्तिऱ्कुम् हेतुवागादऩ्ऱो, - निध्यानित्यङ्गळुडैय विबर्ययत्तिऱ्कु प्रदीदि वरुवदाल्। मेलुम्, आबादप्रदीदियाऩदु इरण्डु भागङ्गळिऩ् विसारत्तिऱ्तिऱ्कुम् पॊदुवाऩदु। अदिल् मुदलिल् कर्मविसारत्तिलेये ताऩ् प्रवृत्ति युक्तमाऩदु, इरण्डिडत् तिलुम् पुबुत्सै वेऱ्ऱुमैयिऩ्ऱि इरुप्पदालुम्, मुन्दि इरुप्पदै अदिक्रमिप्पदिल् मानसै:-मानहिगङ्गळाऩ कर्मदोषङ्गळाल्। निर्वाण मय एवायम्-इन्द परमात्मा आनन्दमयऩे। सात्याविशिष्टत्तुम् सादनत्तुक्कु अदावदु (हेतुवुक्कु) सात्यत्तैविड वेऱ्ऱुमै इऩ्मै।ळसय श्रीलाष्यम्। [त कारणमिल्लामैयालुम् - वेऱु शास्त्रत्तालुम् निध्यानित्यविवेकम् मुदलियदु उब पन्नमरगादु। मुदलिलेये पुरुषऩ् अत्ययनविधिक्कु वच्यऩाग इरुप्पदाल् वेऱु सास्तिरत् तिऱ्कु अवगासमिल्लामैयाल्, मेलुम् सात्तिरान्दरत्तिल् परमाणुगारणत्वमुम्, अप् रह्मात्मग प्रधानगारणत्वमुम्, कगनादि नित्यत्वमुम्, निमित्तमात्र ईच्वरत्वमुम् इवै मुदलिय वेदान्द विरुत्तङ्गळाऩ अर्थङ्गळे अनेकङ्गळ् अऱियप्पडुगिऩ्ऱऩ। आगैयाल्, वेऱु सास्तरङ्गळिऩाल् उण्डागिऱ निध्यानित्य वस्तु विवेकमा ऩदु, वेदान्दविरुत्तमादलाल् अदिऩ् विसारत्तैक्कुऱित्तु पूर्ववरुत्तमाग आवदऱ् कुत्तगुदियुळ्ळ तल्ल। मेलुम्, शास्त्रान्दरत्तिल् आऱुबदार्त्तङ्गळिऩ् ज्ञानमुम्, पदिऩाऱु पदार्त्तङ् गळिऩ् ज्ञानमुम् इवै मुदलियवैगळुक्कु मोक्षसादनत्वम् प्रदिबादिक्कप्पट्टिरुप् पदालुम्, वेदान्दच्रवणापेक्षै इल्लामैयालुम् अदिऩालुण्डागिऱ विवेकत्तिऱ्कु पूर्ववृत्तत्वम् युक्तमल्ल। ‘ऎदऩाल् अप्पुदय निच्रेयस चित्ति उण्डागिऱदो अदु धर्मम्। हलजादि निक्रहस्तानङ्गळुडैय तत्वज्ञानत्तिऩाल् मोक्षप्राप्ति ऎऩ्ऱल्लवो आङ्गाङ्गु कूऱप्पडुगिऱदु मेलुम् “तस्मादेवम् वित् सान्दो तान्द उबरददस्तिक्ष: समा हितो पूत्वा आत्मायेवात्मानम् पसयेत्” ऎऩ्ऱु श्रुतियाऩदु ‘एवंवित्’ ऎऩ्गिऱ सप्तत्तिऩाल्, शास्त्रत्तिऩालुण्डाऩ ज्ञानत्तै अनुवदित्तु ‘पच्येत्’ ऎऩ्ऱु प्रदिबन्दमाऩ उपासनत्तिऱ्कु अङ्गङ्गळाग समादिगळै उपदेशिक्किऱदु। आगैयाल्, समादिगळुक्कु च्रवणपूर्वव्रुदत्वम च्रुत्तिविरुत्तम्। ‘प्रसान्दचित्ताय’ ऎऩ्गिऱ सप् तत्तै मुदलिलुडैय श्रुतियोवॆऩ्ऱाल्, सरवणत्तिऱ्कु उबयुक्तमाऩ अवतारत्तै उण्डुबण्णुवदऱ्काग - ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। इतिहासम् ऎबुराणम् मुद लियवैगळै च्रवणम् सॆय्वदिऩाल् निध्यानित्यविवेकम् उण्डागलामॆऩ्ऱाल् अप्पॊ ऴुदु अदऩालेये प्रह्मस्वरूपमऱियप्पडुवदाल प्रह्मविसारम् आरम्बिक्कत्तक्कदाग एऱ्पडुम्। इतिहास पुराणङ्गळिलुम् संसयविबाययङ्गळ् अदिगमाग इरुप्पदाल् अवैगळै विलक्कुवदऱ्काग प्रह्मविसारमाऩदु अपेक्षिक्कप्पडुगिऱदॆऩ्ऱाल्, संसय विबाययङ्गळुडैय पाहुळयत्तालेये निध्यानित्यविवेकङ्गूड अवैगळिल् सम् पादिक्क मुडियादॆऩ्ऱु सादनसदुष्टयत्तिऱ्कु पूर्ववरुत्तत्वम् तगुदियुळ्ळदागादु। अप्युदयम् - काम्यकर्माक्कळाल् अडैयप्पडुम् अल्बबलम्। निच्रेयसम् - निच्चिदमाऩ श्रेयस्, अदावदु मोक्षम नित्यनैमित्तिग कामङ् गळ् इरण्डुगगुम् इन्द निच्रेयसमे पलम् काम्मयकर्माक्कळुगगु अप्युदयम पलम्। तस्मादेवम् - आगैयाल्, इव्वण्णमऱिन्दवऩ् पहिरिन्द्रियङ्गळै अडक्किऩ वऩागवुम्, मऩदै अडक्किऩवऩागवुम्, विषयङ्गळिल् ऒऴिवु उळ्ळवऩागवुम् पॊरुमै युळ्ळवऩागरुम्,सिददसमादानमुळ्ळवऩागवुम् आगि - तऩ् उळ्ळत्तिलेये आदमावै साक्षात्करिक्कवेण्डुम्। इतिहासम् - धर्मार्त्त काममोक्षङ्गळुडैय उपदेशत्तोडु कूडियदुम् मुऩ् कालत्तिल् नडन्देऱियदुम् पल कदैगळोडु कूडियदुमाऩ पुण्यबुरुषागळिऩ् सरित्रम्। i पुराणम् - प्रबञ्जत्तिऩ् सृष्टि, प्रळयम् वंसङ्गळ्, मन्वन्दरङ्गळ्, वंसङ् गळै अनुसरित्त सरित्तिरङ्गळ् इन्द् ऐन्दु मडङ्गिऩदु। प्रकाशिगै।] श्रीलाष्यम्। ळसग ‘निध्यानित्यङ्गळिल् वसिक्किऩ्ऱऩ’ ऎऩ्ऱु ‘नित्या नित्य वस्तुक्कळ्, अवैगळिऩ्+तर् मङ्गळ्’ ऎऩ्ऱु तॊडङ्गि नित्यमाऩ धर्मिक्कु नित्यत्वम्, सत्यत्वम्, अदऩालेये उबा तेयत्वम्; अनित्यमाऩ धर्मिक्कु अनित्यत्वम् असत्यत्वम् अदऩालेये हेयत् वम् ऎऩ्ऱु इव्वण्णङ्गळालुम्, अवैगळिऩ् धर्मङ्गळालुम् पिऱक्किऱ विवेकम् नित्या नित्यवस्तु विवेकमॆऩ्ऱु वासस्पदियाल् ऎदु सॊल्लप्पट्टदो अन्द विषयत्तिल् सॊल्लुगिऱोम्। अनित्यमाऩ वस्तुवुक्कु मुऱ्ऱिलुम् असत्यत्वम् मेले सॊल्लप् पोगिऱ रीदियिऩाले निरहिक्कप्पट्टदाग अऱियत्तक्तु। ऎदु नित्यमो अदु उबादेयम्, ऎदु अनित्यमो अदु हेयम्- ऎऩ्गिऱ इरण् डुम् उपपन्नमऩ्ऱु। सुगम्, तुक्कनिवृत्ति, अवैगळिऩ् सादनङ्गळ्, अवैगळुक्कु उपयोगिगळ् इवैगळुक्के उबादेयत्वबुत्ति काणप्पडुवदालुम्, अवैगळैत्तविर्त्त मऱ्ऱवै कळुक्कु अनुबादेयदाबुत्ति काणप्पडुवदालुम् नित्यमाग इरुन्दबोदिलुम् तुक्करूप मागवावदु तूक्कनिमित्तमागवावदु इरुक्कुमेयागिल्, अदु हेयमॆऩ्ऱे अऱियप् पडुम्। इरण्डु प्रकारमाग इल्लाविट्टाल् उपेक्षिक्कप्पडुम्, अनित्यमाग इरुन्द पोदिलुम् सुगरूपमागवावदु, सुगनिमित्तमागवावदु इरुक्कुमेयाऩाल् अदु उबा तानम् सॆय्यप्पडुगिऱदु। आऩाल् निरूपगऩुक्कु हेयमागिऱदु -ऎऩ्ऱु कूऱप्पडुमेयागिल्, अल्ल-मेलाऩ वेऱु सुगत्तिऩ् तर्सनम् अत्यन्त तुक्कत्ताल् सादिक्कत्तक्क तऩ्मै, तुक्कत्तै पिन् दिऩ पलमागक्कॊण्डिरुत्तल् इवैगळिऩ्ऱिक्के इरुक्कुमेयागिल् निरूपगऩुक्कुक् कूड अदिल् उबादेयदा पुत्ति काणप्पडुवदाल्।-पालुडऩ् सेर्न्द अन्नत्तिऩ् लाबत् ताल् कणम् विडप्पडुगिऱदु। पाऴुङ्गिणऱ्ऱिल् विऴुन्द सोऴि अदै ऎडुप्पदिल् सम् पविक्कक्कूडिय क्लेसमाऩदु, अडैवदिऩालुण्डागिऱ सुगत्तैविड अदिगमाग इरुप् पदाल् इऴक्कप्पडुगिऱदु। विषम् कलन्द अन्नमाऩदु मरणबयत्ताल् त्यजिक्कप्पडुगिऱदु। पुष्पमालै, सन् दऩम् मुदलियदोवॆऩ्ऱाल् अवैगळिडत्तिऩिऩ्ऱु सिऱन्द सुगम् किडैप्पदालुम्, तॊडक्कत्तिलुम्, मुडिविलुम् तीवरमाऩ तुक्कानुबन्दमिल्लामैयालुम् परिमिदमाग इरुन्दबोदिलुम् क्रहिक्कप्पडुगिऱदु। आगैयाल्, अनित्यत्तिऱ्कु हेयत्वमाऩदु अनित्यत्वमात्रत्तिऩाल् उण्डु पण्णप्पट्टदऩ्ऱु। नित्यमाऩ वस्तुवाऩदु तुक्कत्तोडु कलवाद सुगरूपमाग इरुप्पदाल् अदु उबादेयम्, अदिल्लामैयाल् अनित्यमाऩ वस्तु हेयम् ऎऩ्ऱु कूऱप्पडुमेयागिल् कूऱप्पडुगिऱदु - नित्यत्तिऱ्कु तुक्कत्तोडु कलवाद सुगरूपत्व माऩदु व्याप्तियिऩाल् अऱियप्पडुगिऱदा? अल्लदु सास्तिरत्तिऩाला! मुदलावदु सरियल्ल,- नित्यमाऩ कालम् मुदलियवैगळुक्कु सुगरूपत्वम् काणप् पडामैयाल्, नित्यमाऩ आत्मावुक्कु तुक्कत्तोडु सेराद सुगरूपत्वम् काणप् धर्मङ्गळ् - अलौगिगमायुम्। श्रेयस्सुक्कु सादनमायिरुप्पदु धर्मम्। इदु च्रौदम्, स्मारत्तमॆऩ इरुवगैप्पट्टुळ्ळदु।मुदलावऩ च्रौदधर्मम् ऒऩ्ऱे स्मार्त्त धर्मङ्गळ् आऱुविदङ्गळ्।-

अवैगळावऩ:-वर्णधर्मम्, आच्रम धर्मम्, वर्णाच्रम धर्मम्, जादिधर्मम्,निमि त्त धर्मम्, कुण धर्मम्-ऎऩ। सउ श्रीलाष्यम्। [त् पडामैयालुम्। ‘नाऩ् तुक्कमुळ्ळवऩ्’ ऎऩ्ऱु आत्मावुक्कल्लवो तुक्कम् उबलप्ति विषयमागिऱदु शास्त्रत्तिऩालॆऩ्ऱाल्- वेदत्तिऩालागिल् जज्ञानमा? प्रदिरूपमा? वेदत्तिऩालुण्डागिऱदु आबाद मुदल् पक्षत्तिल् कामप्रह्म भागङ्गळुगगुप्पॊदुवाग इरुप्पदाल् कर्मविसा रत्तै अदिगरमित्तु प्रह्म विसारत्तैगगुऱिददु अदऱ्कु पूाव वृत्तत्वम अनुब पङ्गम्। निच्चयरूपमाऩाल्, मीमामसा त्वयबलम् उण्डागलाम्। आगमान्दर मूलत्वम् सॊल् लप्पडुमेयागिल् विरुत्तमादलाल्, उपयोगमिल्लामैयालुम् अदऱ्कु इदऩ् अपेक्षै इल्लामैयालुम् पूववरुत्तदवम् उपपन्नमागादु। आऩ पिऩ्बु ऎदु नित्यमो अदु उबादेयम् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूडादु। इव्वण्णम् प्रदीदि उण्डागिऱ तिल्लै। पिऩ्ऩै निदयमाऩ सुगम सम्बविक्किऱदेयागिल् अदु उबादेयम्।अदु इरुक्क अदिल् अनित्यम अनुबादेयमॆऩ्ऱु अदिल्, नित्यसुगसम्बवज्ञानत्तिऱ्कु प्रम्म विसारत्तिऩ् उपयोगमाऩदु नित्यमाऩ पलत्तैक्कॊडुप्पदिल् इच्चैयिऩडियाग ऎऩ्ऱु सॊल्लत्तक्कदु। सास्तिरान्दरङ्गळिलुम् कर्मगाण्डत्तिलुम् निदयबल सम्बा वऩैक्कु निवारगमॊऩ्ऱुमिल्लामैयाल्, नित्या नित्य विवेकम् वन्दवुडऩ् अवै कळुम् आरम्बिक्कत्तक्कदाग आगुम्। अवैगळिलऩ्ऱो नित्यमाऩ पलम् अऱियप्पडुगि ऱदु। अदु असत्तॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अन्द असत्वमाऩदु अप्रामाण् यत्तालावदु अन्यबरत्तालावदु इरुक्कवेण्डुम्। अवैगळ् इरण्डुम् कर्ममीमाम् सै इल्लाविडिल् हितदिक्किऱदिल्लै ऎऩ्बदिऩाल् अन्द कर्ममीमांसैक्कु पूर्वव्रुत् तत्वम् ऒप्पुक्कॊळ्ळत्तगगदु। मुदल् सूत्रमाऩदु अदैत्तॆरिविप्पदिल् नोग कुळ्ळदॆऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल, - अदऱ्कु स्वसास्तिरारम्बत्तिऱ्कु युक्त विषयप्रयोजनबरदवमिरुप्पदाल्, सास्तिरङ्गळैगगुऱित्तु अप्रामण्यादि स्वार्त्तोपयोगियाग इरुप्पदाल् अदऱ्कु अप्रामाण्यम् मुदलियदु अबिप्रायप्पट्टिरुक्किऱदॆऩ्ऱु कॊळ्ळिल्, अप्पॊऴुदु अदऱ्कु स्वोबजीव्यज्ञानम् अपेक्षिदमादलाल् कर्मविसारत्तिऱ्कुम्, तर्क्कबादत् तिऱ्कुम् पूर्ववृत्तत्वम् एऱ्पडवेण्डियदाग वरुम्। माऩ प्रदिबादन परत्व मिल्लामैयाल्। मुदल् सास्तिरान्दराप्रामण्यमोवॆऩ्ऱाल् कर्ममीमांसैयिऩ् मुदल् पादत्ताल् निच् चयिक्कत्तक्कदु, अन्यबरत्वम् वाक्यान्दरविरोदम् मुदलियवैगळाल् नित्यबलत्तिऩ् अविवक्षात्यवसायमुम् अन्द इडत्तिलुळ्ळ नायाय तीनमाग इरुक्किऱदु। सास्तिरान् दरप्रमेयत्तिऩ् निलैगुलैदल् तर्क्कबादत्तिल् काण्बिक्कप्पडुम्। मेलुम्। सूत्रत्तिऩालेये सास्तिरान्दरत्तिलुळ्ळ नित्यबलत्तिऩ् असत्वमऱियप्पडुमेयागिल् अन्योन्याच्रयदोषम् वरुगिऱदु। इप्पडियागिल् धर्म जिज्ञासा सूत्रत्तिलुम् अन् योन्याच्रयम् वरुमॆऩ्ऱु सङ्गिक्कत्तक्कदल्ल। पितामुदलियवर्गळुडैय प्रेरणैयाल् साङ्गात्ययाम् सॆय्द पुरुषऩुक्कु प्रयोजनमायुळ्ळ अर्थत्तिऩ् आबादप्रदीदियिऩा लेये प्रवृत्तिक्कु उबबत्ति इरुप्पदाल्, ऎवर्गळुक्कु धर्मविसारम् वैदमो अवर् कळुक्केदाऩ् अन्योन्याच्रयम्।वैदत्वज्ञानत्ताल् विसारम्, विसारत्ताल् वैदत्व ञर्नमॆऩ्ऱु। मेलुम्, अनित्यबलहेयदा ज्ञानत्तिऱ्कु प्रम्मविसारोपयोगम् सॊल्लत्तक्कदु। अन्यबरत्वम् -वेऱु ऒऩ्ऱिल् नोक्कुळ्ळदाग इरुत्तल्, प्रकाशिगै] श्रीलाष्यम्। ळरुङु स्वर्गम्मुदलिय पलत्तिऱ्कु अनित्यत्वमुम्, तुक्कत्तुडऩ् सेर्न्दिरुत्तलुम् ऎव् वण्णम् अऱियप्पडुऱदु।? सास्तिरान्दरत्तिऩालॆऩ्ऱाल्, अदऩालेये नित्यबुरुषार्त्तम् हित्तिप्पदाल्, आगाङ्ग्षै इल्लादबोदु प्रम्मविसारत्तिल् प्रवृत्ति उण्डागादु। आगैयाल्, अदऱ्कु पूर्ववरुत्तत्वम् उबननमागादु। ऎदु सुगमो अदु अनित्यमॆऩ्ऱु तऩ्ऩाल् उत् प्रेक्षिक्कप्पट्टिरुक्किऱ तर्क्कमात्रत्तिऩालॆऩ्ऱाल्, अदऩालेये निरस्तमाऩ नित्य पुरुषार्त्त सम्बावऩैयुडऩ् कूडि इरुन्दाल्। प्रम्मविसारम् प्रदिबन्दिक्कप्पडुम्। तुक्क निरुत्तिक्कु मुडिवु इल्लामैयालुम्, स्वाबाविगमाऩ सु कमाऩदु अनादियाग इरुप्प तालुम्, अन्दमिल्लै ऎऩ्बदु पॊरुन्दुवदालुम् नित्यबुरुषार्त्त सम्बावऩै इल्लै ऎऩिल्, अल्ल - वेदान्दच्रवणत्तै मुऩ्ऩिट्टु व्याप्ति निच्चयम्। अदै मुऩ् ऩिट्टु वेदान्दच्रवणम् ऎऩ्ऱु अन्योच्रयदोषम् प्रसङ्गिप्पदाल्। आगैयाल्,प्रह्मविसारत्तैक्कुऱित्तु निध्यानित्यङ्गळिलुळ्ळ धर्म विवेकोब योगत्तिऱ्काग नित्या नित्यविवेकत्तिल् परत्यक्षम् प्रवृत्तियादलालुम्, तर्क्कम् अदिप्र सक्तमावदालुम् शास्त्रान्दरङ्गळ् प्रम्मविसारत्तिल् अनागाङ्ग्षैयै उण्डुबण्णु वदालुम्, अदिऩ् विरोदत्ताल् उपयोगमिल्लामैयालुम्, वेदमे प्रमाणमाग आच् रयिक्कत्तक्कदु। अदिल् आबादप्रदीदियाऩदु इरण्डु भागङ्गळुक्कुम् सादारण माग इरुप्पदालुम्, निध्यानित्य निच्चयमाऩदु इरण्डु मीमांसैगळिऩ् पलमाग इरुप् पदुबऱ्ऱि अन्योन्याच्रयम् ऎव्विदत्तिऩालुम् ताण्डमुडियाददाग इरुप्पदालुम्, नित् यानित्यङ्गळै अडैन्दिरुक्किऱ हेयोबादेयत्वज्ञानम् निध्यानित्यवस्तु विवेक मॆऩ्बदु युक्तमऩ्ऱु। वेऱु सास्तिरङ्गळिल् नित्यबलसम्बावऩैक्कु निवारगमिल्लामैयाल् निध्यानित्य विवेकम् मुदलियदै उडैयवऩुक्कु अवैगळिलुम् प्रवृत्तिवरक्कूडुमॆऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु सरियल्ल, मुदल् सूत्रम् शास्त्रान्दरङ्गळुक्कु निवारगमा तलाल्, प्रम्ममे जिज्ञास्यम्, प्रकृति पुरुषर्गळल्लवॆऩ्ऱल्लवो सूत्रर्त् तम् - ऎऩ्ऱु सॊल्वदु युक्तमागादु,- सादनसदुष्टयत्तुक्कु पूर्वरुत्तत्तैच्चॊल् लुगिऱवर्गळाल् इन्द अर्थम् अङ्गीगरिक्कप्पट्टिराददाल्। ताबत्रयज्ञानत्तिऱ्कु पूर्ववरुत्तत्ववादिगळाल् इन्द अर्थम् कूऱप्पट्टिरुक्किऱदु। इन्द अर्थमुम् उपपन्नमागादु। तयाहि-एऩॆऩिल्। निच्चयमाग इन्द अर्थमाऩदु सूत्रगारराल् उपदेशिक्कप्पडवुमिल्लै।- आऩाल् सूत्रङ्गळ् न्यायनिबन्दऩमादलाल्, उबबादिक्कप् पडुगिऱदॆऩ्ऱु सॊल्लत्तक्कदु। उबबत्तियुम् शास्त्रान्दर तौर्बल्यमेया? अल्लदु स्वशास्त्रप्राबल्यमेया? अल्लदु समुच्चिदमाऩ इरण्डुमेया? इवऱ्ऱुळ् मुदला वदु पॊरुन्दादु स्वसास्तिरत्तुक्कु (वेदत्तिऱ्कु) तौर्बल्यम् वरिऩ् प्र म्मत्तुक्कुङ्गूड अऱियवेण्डुमॆऩ्गिऱ इच्चाविषयत्वमिल्लामल् पोवदाल् इरण् डावदु सरियल्ल। शास्त्रान्दरङ्गळुक्कु प्राबल्यम् उण्डायिऩ्, प्रम्मत्तुक्के जिज्ञास्यत्वम् हित्तियामल् मूऩ्ऱावदिल् सूत्तिरत्तुक्कु वैयर्त्यम् वरुगिऱदु,- पूर्वमीमासैयि लेये सोदनासूत्रम् मुदलियवैगळाल् अवै इरण्डुम् हित्तिप्पदाल् अवच्यम पेक्षिक्कप्पट्टिरुप्पदाल्। अदऩालेये अदऱ्कु पूर्ववरुत्तत्वाबत्तियुम् हित्तिक् किऱदु। वेदप्रमाणियम्मात्रम् हित्तित्तबोदिलुम् अव्वळवु मात्रत्तिऩाल् प्रम्मत्ति ऩिडत्तिल् प्रामाण्यम् चित्तियादॆऩ्ऱाल्- अङ्ङऩमागिल्, ऎन्द हेतुक्कळाल् उऩ् उय ळरुस श्रीलाष्यम्। [त कगु प्रम्मत्तिऩिडत्तिल् प्रामाण्यासम्बवाङ्गैगळ् परिऱ्ऱरिक्कत्तक्कवैगळो, अवैगळुम् चित्तवस्तुविल व्युत्पदयनुप्पत्ति मुदलियवैगळॆऩ्ऱु अवैगळिऩ् परि हारत्ताल् प्रममत्तिऩिडत्तिल् वेदार्त्तप्रामाण्य स्मार्त्तबरत्वम् अङ्गीगरिक्किल् नम्मुडैय पक्षमे एऱ्ऱुगॊळ्ळप्पट्टदाग आगुम्। अदऩालेये मूऩ्ऱु तुक्कङ्ग ळिऩ्* अबिगादज्ञानत्तिऱ्कु पूर्ववरुत्तत्वमुम निरसिक्कप्पट्टदु।

निरसनप्रकारम् काट्टप्पडुगिऱदु। ऐहिगदुक्क ज्ञानम् पूर्ववृत्तमा? अल्लदु, नारगदुक्कज्ञानमा? अल्लदु, स्वर्गममुदलियदु अल्बमायुम् असदिरमायु मिरुप्पदाल् ताबत्रयान्दर्गदत्वज्ञानमा? मुदलावदल्ल, आयुर्वेदम् मुदलियवैगळाल् अवैगळिऩ् निरसनोबायमऱियप्पडुवदाल्। वेदान्द विसारत्तुक्कु नैरपेक्ष्यम् वरु वदाल् इरण्डावदुमल्ल, - नरगदुक्कत्तुक्कुग कारणमाऩ पाबङ्गळैप् पोक्कडिक्किऱ व्रदनियमङ्गळै विधिक्किऱ सास्तिरङ्गळ् ताऩ् अनेक माग इरुप्पदाल् वेदान्दत्तिऱ्कु नैरपेक्ष्यम् वरुवदाल्। मूऩ्ऱावदिलोवॆऩ्ऱाल् कर्मविसारापेक्षै निच्चयमाग उण्डागलाम्,- मुदलिलेये अत्ययनविधिवसयऩुक्कु शास्त्रान्दरङ्गळै अऱिवदऱ्कुप् पोदुमाऩ समयमिल्लामैयालुम्, अवसरमिरुन्दबोदिलुम् स्वागादिगळुक्कु अल् पास्तिरत्वज्ञानमागिऱ पूर्ववृत्तत्वम कूडाददालुम् आबादप्रदीदियुम्, इतिहास पुराणङ्गळुम् अल्बास्तिरत्वानन्दस्तिरत् वविबर्यप्रदीदिक्कु हेतुवाग इरुप्पदा लुम्। हाष ६:- סר S षा हायनगूदु विनियॊमावसॆयव्वि नियॊऩ ति@जाषि)८।स व तादीबूय: उजीयाडि वास नानि क स८J®)यबूनवि वहाjषिरवाणि वह आगुा नावॆ क्षणीदीॆॆहव विनीयानि । तान वि क ेबूरणनहिस हितवऩ नि वह विषॊदाडिगा नीदि तदजुणावाषा नि न ता नि सुराजिॆॆहव सज तानि षाग रवायिऱजा वॆक्षा सवबूसदा ८ S इवैगळुक्कु सादनत्वमाऩदु विनियोगत्ताल् निच्चयिक् कत्तक्कदु। विनियोगमुम् श्रुतिलिङ्गम् मुदलियवैगळाल्, अदु वो पूर्वमीमांसैयिऩ् मूऩ्ऱावदु अत्यायत्तिल् सॊल्लप्पट् टिरुक्किऱदु। उत्कीयम् मुदलियवैगळिऩ् उपासनङ्गळ् कर्मत्तिऱ्कु सम् रुत्तियै विळैविक्कक्कूडियवैगळाग इरुन्दबोदिलुम् प्रम्मत् यागरूपङ्गळाग इरुप्पदाल् प्रम्मज्ञानसापेक्षङ्गळॆऩ्ऱु इङ्गेये सिन्दिक्कत्तक्कवैगळ्। पलत्तैक् करुदामल् अनुष् टिक्कप्पट्टिरुक्किऱ अक्कर्मङ्गळुम् प्रम्मवित्योत्पादगङ्ग अबिगादम्- हिंसै, *प्रकाशिगै।] श्रीलाष्यम्। ळरुरु ळाग इरुप्पदाल् अदऱ्कु सीक्किरबलप्रदत्वत्तै उण्डुबण्णु किऱ इन्द उत्कीदात्युबासनङ्गळ् इङ्गेये मिक्क पॊरुत्त मुळ्ळवैगळ्। अवैगळुक्कु कर्म स्वरूपज्ञानापेक्षैया ऩदु ऎल्लोरुक्कुम् सम्मदमाऩदु। च्रुदप्रकाशिगै:- मुऩ्बु व्याक्येयस्वबावत्ताल् कर्मनियमम् कूऱप्पट्टदु। व्याक्यानस्वबावत् तालुम् अदऩ् चित्ति इप्पोदु कूऱप्पडुगिऱदु - एषाम् ऎऩ्ऱु। एषाम्-समादि कळुक्कु सादनत्वम्। सगारम् समुच्चयत्तिल्। ‘विनियोगावसेयम्’ विनियोगमावदु अङ् गत्वज्ञाबनम्। अदऩालॆऩ्ऩवॆऩ्ऱाल् कूऱुगिऱार् ‘विनियोगाच्च’ ऎऩ्ऱु। अद ऩालुमॆऩ्ऩवॆऩ्ऱाल् कूऱुगिऱार्-स स तार्त्तीय:’ ऎऩ्ऱु। मूऩ्ऱावदु अत्यायत् तिल् सॊल्लप्पट्टदु ऎऩ्ऱु अर्थम्। इदु निदर्शनार्त्तमाग सॊल्लप्पट्टदु। प्रम्मविसारमाऩदु कर्मविसारत्तिल् सॊल्लप्पट्ट ऎल्ला न्यायङ्गळैयुम् अबे क्षित्तिरुप्पदाल् इवैगळऩ्ऱो कर्ममीमांसात्यायङ्गळिऩ् प्रमेयङ्गळ्। मुदलत्यायत्तिल् –प्रमाणलक्षणम् सॊल्लप्पट्टदु। । इरण्डावदु अत्यायत्तिल् - सास्तिरबेदम्, कर्मबेदम्, पेदत्तिऱ्कु हेतुक् कळुम् सप्तान्दराप्यास सङ्ग्यागुण प्रक्रियानामदेयङ्गळ्। मूऩ्ऱावदिल् - अङ्गनिरूपणम्। श्रुति, लिङ्ग, वाक्य, प्रगरण, स्तान, समाक्या नङ्गळ् अङ्गत्वज्ञाबगप्रमाणङ्गळ्। नाऩ्गावदिल् -क्रवर्त्त पुरुषार्त्तङ्गळुडैय पचेतनिरूपणत्ताल् पुरुषार्त् तङ्गळाल् क्रत्वर्त्तङ्गळुक्कु युक्तियाऩदु निरूपिक्कप्पट्टदु। ऐन्दावदिल्- क्रमम्, च्रुत्यर्त्त पाड प्रवृत्ति मुक्य काण्डङ्गळ्, कर्मप्र माणङ्गळ्। आऱावदिल् - अदिगारि निरूपणम्। एऴावदिल्- सामान्यादिदेशम् निरूपिक्कप्पट्टदु। ऎट्टावदिल्- विशेषादिदेशम्। ऒऩ्बदावदिल्-ऊहम्। पत्तावदिल् -वायम्। पदिऩॊऩ्ऱु, इव्वाऱे सॊल्लप्पट्टिरुक्किऱदु।- पऩ्ऩिरण्डुगळिल् - तन्द्रप्रसङ्गङ्गळ् “धर्मदीमानबेदाङ्ग प्रयुक्ति क्रमगर्त्रुबि: सादिदेश विशेषोह पाद तन्द्र प्रसक्तिबि:’ ऎऩ्ऱु, इन्द न्यायङ्गळिऩ् अपेक्षैयुम्, सङ्गर्ष काण्डापेक्षैयुम् प्रम्मविसारत्तिल आङ्गाङ्गु काणत्तक्कदु। आगैयाल्, ‘स स तार्दीय’ ऎऩ्बदु प्र तर्सनार्त्तम् सॊल्लप्पट्टदु। पिऱगु कर्मविसारा पेक्षैयिल् उबयुक्तियाऩदु कूऱप् पडुगिऱदु। ‘उत्कीदादि’ ऎऩ्ऱु वेऱु ऒऩ्ऱोडु प्रसङ्गत्ताल् वरुम् सङ्गदि कूऱप् पट्टदु। कर्म सम् इन्द इडत्तिलोवॆऩ्ऱाल् साक्षात् सङ्गदि उबबादिक्कप्पडुगिऱदु। रुत्यर्त्तागबि’:-ऎऩ्ऱु ‘कर्मस्म्रुत्यर्त्तवे तत्प्रयोजनम् तन्नि वचनात्’ ऎऩ्गिऱ ळरुगा श्रीलाष्यम्। [त वागयगारवचनम् स्मरिप्पिक्कप्पट्टदु। ‘प्रम्मत्रुष्टिरूपाणि’ ऎऩ्ऱु प्रम्ममल्लाद वस्तुविऩिडत्तिल् प्रम्मत्वो त्रुष्टि ताऩ् प्रम्मदिरुष्टि। प्रम्मदिरुष्टिरूप माग इरुप्पदाल् प्रम्मज्ञान सापेक्षङ्गळॆऩ्ऱु अर्थम्। ‘इदि’ ऎऩ्बदु हेतुविल् ‘इहैव सिन्दनीयानि’ कर्मविसारत्तिल कूडादु। ‘धान्यबिकर्माणि’ उत्कीदम् मुदलियवऱ् ऱिऩ् उपासनङ्गळ् ऎवैगळिऩ् सम्रुदियै उत्तेसिक्किऩ्ऱऩवो अवैगळुमॆऩ्ऱु अर्थम्। ‘अनबिसम्हित पलानि’ अनबिसम्हितबलमाग इरुप्पदाल प्रम्मविद्यैक्कु उत्पादगङ्गळ् ऎऩ्ऱु अर्थम्। ‘इदि’सप्तम् हेतुविल्। ‘तदसात्कुण्याबादनानि ‘सात्कुण्यमावदु प्रबल प्रदिबन्दगमिरुक्कुम्बोदे सीक्रमाग पलत्तैक्कॊडुक्कुम् तऩ्मै, अदै उण्डु पण्णुगिऩ्ऱऩ। प्रमविद्यैयै विरैवाग सम्बादिक्किऩ्ऱऩवॆऩ्ऱु पॊरुळ्। ‘एदानि’ उत्कीदात्युबासनङ्गळ्। आदलाल्, इङ्गेये मिगवुम पॊरुत्तमुळ्ळवैगळ्। प्रसङ्गात् सङ्गदियावदु मुगयविषयत्तिऱ्कु उपयोगियाग इल्लामैयाल् ऒऱ्ऱुमै मुदलियदाल् पुत्तियिलूऩ्ऱियिरुक्कुम् तऩ्मै प्रासङ्गिगसङ्गदि। इरण्डिलॊऩ्ऱिऩ् अपेक्षैयिऩालावदु, इरण्डिऩ् अपेक्षैयिऩालावदु उण्डागिऱ सङ्गदि साक्षाद सङ्गदि। इङ्गेयोवॆऩ्ऱाल् इरण्डुम् अपेक्षिदङ्गळॆऩ्ऱु प्रदिबादिक्कप्पट्टिरुग किऱदु। ‘प्रम्मत्रुष्टिरूपाणि’ ऎऩ्ऱु उत्कीदात्युबासङ्गळुक्कु प्रम्मज्ञाना पेक्षै सॊल्लप्पट्टदु। ‘प्रम्मविदयोत्पादगानि’ ऎऩ्ऱु प्रम्मज्ञानत्तुक्कु उत् कीदम् मुदलियवऱ्ऱिऩ् उपासनापेक्षै कॊल्लप्पट्टदु। इन्द अबिप्रायत्ताल् ‘सुद राम्’ ऎऩ्ऱु कूऱप्पट्टदु ‘इहैव’- ऎऩ्ऱु उपायापेक्षै इङ्गेये,इरुप्प ताल् इन्द इडत्तिलेये मिगवुम् पॊरुत्तमुळ्ळ सङ्गदि कर्मविसारत्तिलिल्लै ऎऩ्ऱु अर्थम्। ऎव्वाऱु उत्कीदादि विसरत्तिऱ्कु प्रम्मविसारत्तिलेये मिगवुम् पॊरुत्तमुळ्ळ सङ्गदि? कर्मविसारत्तिलुम सुदराम् सङ्गदि इरुक्किऱदु। उपायापेक्षैयिऩाल् सङ् गदियऩ्ऱो सुदराम् सङ्गदि। उत्कीदादि पुत्तिगळ् कर्मत्तिऱ्कु अङ्गङ्गळायुम् आच्र यित्तिरुप्पदाल् अन्द विसारत्तिऱ्कु कर्मापेक्षै इरुक्किऱदु। कर्मङ्गळुक्कुम् स्व सम्रुत्यर्त्तमाग उत्कीदात्युबासनाबेषै इरुक्किऱदॆऩ्ऱु उपायापेक्षै इरुप् पदाल् - ऎऩिल्, उत्तरम् सॊल्लप्पडुगिऱदु। कर्म सम्रुत्यर्त्तङ्गळाऩ उत्कीदात्युबासनङ्गळिऩ् अपेक्षै केवल कर्मङ् ळुक्कुम्, वित्याङ्गङ्गळाऩ कर्मङ्गळुक्कुम् तुल्यै, आदलाल्, कर्मसम्रुत्यर्त्तत्व हेतु पॊदुवाऩदु, कर्माङ्गनच्रयत्वमाऩदु पूावबाग विसारसङ्गदिक्कु असादारण हेतु, प्रम्मजिज्ञासापेक्षत्वम् उत्तरबाग विसारसङ्गदिक्कु असादारणहेतु। इव्वण्णम् सादारणासादारणङ्गळाऩ इरण्डु हेतुक्कळुडऩ् कूडियिरुत्तल् समाऩमाग इरुन्दबोदिलुम्, प्रुम्मत्रुष्टि रूपोत्कीदात्युबासऩङ्गळ् प्रम्मज्ञाऩ सापेक्षमाग इरुप्पदाल् अदिल्लाविडिल् अवैगळैच्चिन्दिप्पदु पूर्वबाग विसारत्तिल् असक्यम्। कर्म विसारत्तिऱ्कुमुऩ् प्रम्मसविसारम् उबबऩ्ऩमागिऱदिल्लैयऩ्ऱो,- अव् विरण्डुम् मुऩ्सॊल्लप्पट्ट सङ्गदिविशेषङ्गळोडु कूडियिरुप्पदाल्। उत्तरबागत् तिलोवॆऩ्ऱाल् प्रम्मज्ञाऩमागिऱदु सुलबमादलाल् कर्मविसारञ्जॆय्दिरुप्पवऩुक्कु उत्कीदात्पुबासऩसिन्दऩंसॆय्वदु सगयमागुम्। अदिऩालेये सक्यमायिरुप्पदाल् उद उत्कीदम् - सामाविऩ् ओर्बागम्। भागत्तै पक्ति ऎऩ्ऱु सॊल्वार्गळ्। ऐन्दु विदमाऩ पक्तिगळिल् उत्कीदमॆऩ्गिऱ इरण्डावदु पक्तियाऩदु प्रणवपूर्वक काऩम् सॆय्यप्पडुगिऱदु। प्रकाशिगै] श्रीलाष्यम्। ळरुऎ कीदात्युबासऩङ्गळ् उपनिषत्भागत्तिल् विधिक्कप्पट्टऩ। अदिऩालेये प्रम्ममीमांसै यिल् निरूपिक्कप्पट्टिरुप्पदुम्। इव्वण्णमाग वेदान्दबागविहितत्वमुम्, प्रह्म मीमांसाविसारत्वमुम, सक्यत्वरूपमुमाऩ मूऩ्ऱु वैषम्यङ्गळाल् विशेषिक्कप्पट् टुळ्ळ उबयापेक्षैयाऩदु उत्ताबागत्तिलेये इरुप्पदाल् अदै हेतुवागक् कॊण्डदु सुदराम् सङ्गदियाऩदु अन्द इडत्तिलेये ऎऩ्गिऱ अबिप्रायत्ताल् “सुदरामिहैव सङ्गदानि” ऎऩ्ऱु उरैक्कप्पट्टदु। अप्रदाऩमाऩ अर्थत्तुक् कुम् साक्षात् सङ्गदि इरुप्पदाल् अदऱ्कुम् कर्मविसारम् अवच्यापेक्षिदमेयॆऩ्बदु यादॊऩ्ऱुण्डो इदुवुम् अप्युच्चयमाऩ हेतु प्रधानहेतु तवरामल् अपेक्षिक् कप्पट्टिरुत्तल् ऎऩ्गिऱदु मुऩ्सॊल्लप्पट्टदु। अदऩाल् प्रुकृतानन्दर्यत्तिऱ्कु ऎऩ्ऩ प्रयोजऩमॆऩ्ऱाल् सॊल्लुगिऱार् तेषाञ्ज’ ऎऩ्ऱु। ‘तेषाम्’ उत्कीदात्युबासनङ्गळुक्कु। ‘सर्वसम्मदा’ अवैगळु क्कु साक्षात् सङ्गदत्वम् सॊल्लप्पट्टालऩ्ऱो निन्दै। उत्कीदात्युबासनम् सिन्दिक् कत्तक्कदाग इरुक्कुम् तरुणत्तिल् अदऱ्कु कर्मज्ञानापेक्षै ऎल्लोरालुम् निन्दिक् कप्पडाददु। वेदान्दात्ययऩम् सॆय्दवऩुक्कु कर्मज्ञानाैेष इल्लैयॆऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु युक्तमऩ्ऱु,- वेदान्दङ्गळिलुम् उपायबरमुम् मुक्तिबरमुमा युळ्ळ वाक्यमात्रत्तै अत्ययनम् सॆय्द पुरुषऩुक्कु, प्रह्मविसारत्तिलुम् मूऩ्ऱा वदु, नाऩ्गावदु अत्यायङ्गळिल् मात्रम् च्रवणम् प्रसङ्गिप्पदाल्। मूऩ्ऱावदु, नाऩ्गावदु अत्यायङ्गळ् इरण्डुक्कुम् मुदल् इरण्डु अत्यायत्तिलुम् सॊल्लप्पट्ट न्यायापेक्षैयिरुक्किऱदॆऩ्ऱाल् - अङ्ङऩमागिल्, प्रम्मविसारम् मुऴुवदुम् कर्मविसार न्यायसपेक्षमा तलाल् अदऱ्के पूर्ववरुत्तत्वम् जन्मान्दरसुकृतविशेषत्ताल् एदो ऒरुवऩुक्कु प्रम्मविसारमात्रापेक्षै ऎऩ्ऱु सॊऩ्ऩाल्, अवऩुक्कु सुकृत विशेषत्ताल् मूऩ्ऱावदु, नाऩ्गावदु अत्यायमात्रापेक्षै एऩ् उण्डागक्कूडादु। अऩ्ऱिक्के पुण्यादिक्यत्ताल् समस्तप्रम्मविसारनिरपेक्षै एऩ् उण्डागक्कूडादु? मेलुम्, वेदान्दङ्गळिल् उपायबलबरवाक्य मात्रात्ययनम् अशास्त्रीयमॆऩ्ऱु उऩ्ऩा लुम् सॊल्लत्तक्कदु। अदु वेदान्दमात्रात्ययनत्तिऱ्कुम् तुल्यम्, सम्पूर्णमाऩ तु विधिक्कप्पट्टिरुप्पदाल्। आगैयाल्, विधियै अदिलङ्गळुम् सॆय्बवर्गळुक्कु ऎदु अपेक्षिदमो अदुवे पूर्वरुत्तमॆऩ्बदु असङ्गदम्, मुऴुमैयुम् अत्ययनम् सॆय्दव ऩुक्कुम् सुकृतवसत्ताल् एदो ऒरु समयत्तिल् च्रवणपेक्षै सम्बविक्कलामॆऩ् ऱाल् मुऩ्बे उत्तरम् सॊल्लप्पट्टिरुक्किऱदु। ‘विरोदादप्रमाणत्वात्’’ इदु मुदलिय क्रन्दत्ताल् सङ्ग्रहिक्कप्पट्टिरुक्किऱ तूषणङ्गळ् ‘अत्रोच्यदे’ इदु मुदलाऩ चित्तान्द पाष्यत्तिऩाल् परिहरिक्कप् पट्टऩ। अन्द परिहार प्रकारङ्गळावऩ - कर्मङ्गळ् अनित्यबलत्तैक्कॊडुप्पदाल् विरोदमॆऩ्बदु अनबिसम्हित पलत्तुडऩ् कूडि इरुप्पदाल् परिहरिक्कप्पट् टदु। पेदवासऩैयै उण्डुबण्णुवदाल् ऐक्यज्ञाऩ विरोदमुम् ‘प्रुदगात् मानम्’ ऎऩ्ऱु प्रुदक्त्व ज्ञाऩत्तिऱ्कु मोक्षोबायत्व सरुदियिऩाल् परिहरिक्कप्पट् टदु। इन्द विरोदम् इऩि सॊल्लप्पडुम् वस्तु सामर्त्यत्तिल् अन्तर्बूदमाऩदु। मोक्षत्तिऱ्कु सकलबेद तर्सन निवृत्तिरूपदैयाऩदु प्रबञ्ज मित्यात्वोबादन् सापेक्षमाग इरुप्पदाल्, ऐक्यज्ञानत्तिऱ्कु उपायत्वमिरुन्दबोदिलुम् कर्मङ्गळुक्कु अत्रुष्ट त्वारत्तिऩाल् उपयोगमिरुप्पदाल् विरोदमिल्लै। अप्रमाणत्वमाऩदु ‘क्रियावानेष प्रह्मविदाम् वरिष्ट:’- इदु मुदलिय सन्ब्रत्ययमिल्लाद विनियो जगप्रमाणङ्गळाल् परिहरिक्कप्पट्टदु। विविधिषार्त्तमाऩ चित्तशुद्धियिऩ् उबयो ळरुअ श्रीलाष्यम्। [त कमो वचेतनोत्पत्तिक्कु उबयुत्तमाऩ मऩत्तॆळिवुक्कु कारणत्वत्तै उब पादगम् सॆय्ददिऩाल् विविधिषार्दत्वमिरुन्दबोदिलुम् अदऱ्कु तिऩन्दोऱुम् उत्पत्यपेक्षैयिऩ् उबबादऩत्तालुम् मऱुमॊऴि कूऱप्पट्टदु। ज्ञानमात्रत् तिऱ्कु हेतुवच्रवणमुम् सादनत्वत्तै ऒप्पुक्कॊळ्ळामैयाल् उत्तर मळिक्कप्पट्टदु। सामर्त्यमावदु मित्याबूदमाऩ सप्तत्तिऱ्कु ज्ञानत्तिऩालेये निवर्त्तिक्कत्तक्क तऩ्मैयागिऱ वस्तुसामर्त्यम्। अदऱ्कु प्रबञ्जत्तिऩ् मित्यात् वत्तै तूषिप्पदाल् मऱुमॊऴि उरैक्कप्पट्टदाग आगप्पोगिऱदु। समादिगळ् अङ् गङ्गळॆऩ्ऱु सॊल्लुगिऱ श्रुतियिल् उण्डाऩ विरोदमुम् प्रवृत्तिरूपमाऩ यज् ज्ञातिगळुक्कुम्, निवृत्तिरुबमाऩ समादिगळुक्कुम् विषबबेदत्ताल् विरोदमिल्लाददु पऱ्ऱि परिहरिक्कप्पट्टदु। समादिगळोवॆऩ्ऱाल् अविहितमायुम्, अप्रदिषित्त मायुम्, निषित्तगाम्यमायुमुळ्ळ विषयङ्गळॆऩ्ऱु कूऱप्पट्टदु। वाक्यार्त्तज्ञा नत्तिऱ्के मोक्षोबायत्वम् प्रत्यक्षविरोद, शास्त्रविरोदङ्गळाल् निरसिक्कप्पट् टदु। अदिल् निवृत्तिक्कप्पडुगिऱ वासऩैक्कु निवात्तगमुम् उत्पत्तिप्रदिबन्दगत्वमु मिल्लामैयालुम् च्रवणम् मुदलियवऱ्ऱिऱ्कु पेदवासऩैयैप् पोक्कडिक्कुम् विष यत्तिल् अबेषै इल्लामैयालुम्, अदिऩ् वैयर्त्पबरिहारम् अनुबबऩ्ऩमा तला लुम च्रवणम् मुदलियदाल् क्रममाग ऎऴुन्दु प्रकाशिगगिऩ्ऱ वाक्पजन्यज्ञानम् विमो सगम् ऎऩ्बदुम् निरवसिक्कप्पट्टदु। लगुसित् तान् दम् सम्पूर्णम्। THE ACADEMY OF SANSKRIT RESEARCH MELKOTE ५७१ ४३१ (KARNATAKA STATE)८। an। ०० श्री: १! हाव अवबूक्ष न यडिवलाहु :-कॊष विबाष कनीग विनागम् -ॆॆहव्वाळैयम्, तडिविनॆगिनानावियआाद जॆयदक्क)त् आर्गलॆषाषिवलैगळॆव् वरिगउद नियवारुदऴ् स्टिॆवु हॊजॆ टि८ सूसीडिॆगळॆवावि{यऴ (ाग उ-क) सुयवराय्या क्षक्षायिैमलैदॆ यदडिसॆत्तालुमॊ वेण्बूवेक्ष८ ऱॊग तडिवाणि वाडि । निद । विस्वबूद सूदुर तडिय यदयॊ।नि। वरिवषि यीरारा : (८–क-क।) स्टक्} त) तेर्न८नऩु वर ज् उऱ (ॆॆद-सूगग) निषा निषियसाद निर्व jo Arab (Guo__५५) Wanja५० San) ८५० ८५० Wan) १५ यवय तवल वॆडि सå! काविक्ताद विजान्दाल् विजदादवैजान्दाऴ (कॆ- उङ) नडि]षॆषा वरुम् - नादॆ पूवा नीया: (व-रु- स-उ) सून्नॊ -ह (ॆॆद।∞j-क) उउ सवा (व) - स-स-का) नॆह नाराहि कि।वन् Jॆ-५ वॊगिय उह नानव व कि (व]-कू-स-कगू) यद हि ऎ तदिव वैगि तऴिदरउदा। वागि यदु कूस्) सवबूरेॆॊवा हूग क तदॆन् कवॊत्तॆन् क। विजानीयाग (व]-स-स-कस) वावारउण विकारॊ नॊैयय। ८।तिगॆदॆव वसदम् (मा- सु। कसु) यडिा हॆॆॆवषवादवूहुषाऩाग ाव ह ८ ८ ८ S सुयदव ऊया ऊवदि (ॆॆद-सूऎ उ ) न् षान्दॊzवि वायॊयमिष सवबूद-हि (काङउक्कायागासऩु कास् वगावाग (सूङु ङ श्रीबाष्यम्:- नानहि (ज्ञात्रु ज्ञेयम् मुदलिय) ऎल्ला विशेषङ्गळुक्कुम् प्रत्यरीग माय् चिन्मात्रमाग विरुक्किऱ प्रह्ममे सत्यम्। अदैत्तविर्न्दु अन्द परप्रह्मत्तिऩिडत्तिलेये एऱिडप्पट्टिरुक्किऱ नानाविदमाऩ ज्ञात्रु ज्ञेयङ्गळ्, अवैगळालुण्डाऩ ज्ञानबेदम् मुदलियवऩैत्तुम् मित् याबूदम्। “सोमबाऩम् पण्णददगुदियुळ्ळवऩे! इदु (स्रुट्टिक्कु) मुन्दिऩगालत्तिल् (प्रळयगालत्तिल्) इरण्डावदिऩ्ऱिक्के ऒऩ्ऱुमात्तिरम् सत्रूपमागवेयिरुन्ददु”; “अदऱ्कुमेल् परविद्यै-ऎन्द परविद्यैयिऩाल् अऴिवऱ्ऱदाऩ अन्दप्रह्मम् अऱियप्पडुगिऱदो, ऎदु कण्णाल् काण वुम् मऱ्ऱ इन्दिरियङ्गळाल् किरहिक्कवुम् आगाददो; पॆयरुम् निऱमुमिल् लाददो; कण् कादु, कै काल्गळिल्लाददो; नित्यमायुम्, विबुवायुम्, ऎङ् उग कगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा १ कुम् निलै पॆऱ्ऱदायुम्,मिक्कसुक्ष्ममायुम्, अऴिवऱ्ऱदायुम् इरुक्किऱ तो; पूदङ्गळुक्कुक्कारणमाऩ अन्दप्रह्मत्तै ज्ञाऩिगळ् साक्षात्क रिक्किऱार्क्ळ्’; “प्रह्ममाऩदु सत्यमायुम्, ज्ञ नमायुम् अनन्दमायुम् इरु क्किऱदु’; ‘‘अदु, अवयवमिल्लाददायुम्, सॆय्गैयऱ्ऱदायुम्, सान्दमा युम्, कर्मसम्बन्दमुम्, अदऩ् पयऩुम् अऱ्ऱदायुम् इरुक्किऱदु”; “(च्रव णमननादिगळाल् अऱियमुडियाददॆऩ्ऱु इन्दप्रह्मत्तै ऎवऩ् ऎण्णु किऱाऩो अवऩाल् ताऩ् इदु अऱियप्पडुगिऱदु ऎवऩ् इदु, (सरवणादिगळाल्) अऱियत्तक्कदॆऩ्ऱु ऎण्णुगिऱाऩो अवऩिदैयऱियाऩ्”; अऱिन्दुविट् टोमॆऩ्ऱु ऎण्णुगिऱवर्गळुक्कु अन्दप्रह्मम् अऱियप्पडाददागवुम्, अऱियत्तिऱमै इल्लैयॆऩ्ऱॆण्णुगिऱवर्गळुक्कु अऱियप्पट्टदागवुम् आगिऱदु’; त्रुष्टियैत्तविर वेऱाऩ त्रष्टा इरुक्किऱाऩॆऩ्ऱॆण् णादे। मदियैत्तविर वेऱाऩ मन्दाविरुक्किऱाऩॆऩ्ऱॆण्णादे”; “आऩन् दरूपम् प्रह्मम्’; ‘‘इवैयऩैत्तुम् इन्द आत्मावे”; “इव्वुलगिल् आत्मावैत्तविर वेऱु नानाविदमायुळ्ळदॊऩ्ऱुम् किडैयादु”; “इव् वुलगिल् ऎवऩ् प्रह्मत्तैत्तविर वेऱुवस्तुक्कळिरुप्पदुबोलप् पार्क्कि ऱाऩो अवऩ् अविद्यैयिऩ् निऩ्ऱु (अदिग) अविद्यैयैयडैगिऱाऩ्”; ऎप्पॊऴुदु इरण्डाग इरुत्तल् सम्बविक्किऱदो अप्पॊऴुदु मऱ्ऱवऩ् मऱ्ऱॊरुवऩैप्पार्क्किऱाऩ्। ऎप्पॊऴुदु ऎल्लामात्मावागवेयाय्विट्ट तो अप्पॊऴुदु, ऎवऩ् ऎदऩाल् ऎवऩैप्पार्प्पाऩ्, ऎवऩ् ऎदऩाल् यारै अऱिवाऩ्”; “कुडम् मुदलिय वस्तुक्कळिऩ् अवयवसंस्ताऩमुम् नामदे यमुम् व्यावहारिगम्, म्रुत्तिगैये उण्मै”; “ऎप्पॊऴुदु इवऩ् इन्द प्रह्मत्तिऩिडत्तिल् कॊञ्जम् पेदत्तैप् पाराट्टुगिऱाऩो अव ऩुक्कु पयम् उण्डागिऱदु”; “ऎल्लाविडङ्गळिलिरुन्दबोदिलुम् अन्द परप्रह्मत्तिऱ्कु आच्रयसम्बन्दत्तालुण्डागक्कूडिय दोषमणुगुव तिल्लै। ऎल्लाविडत्तिलुम् प्रह्मत्तिऱ्कु सागारत्वम् सागारनिरागारत्व मॆऩ्गिऱ इरण्डु असादारण सिह्ऩङ्गळ् इरुक्किऩ्ऱऩवऩ्ऱो”; (ऎव्वि तत्तालुम् निरूपिक्कमुडियाददाल्) कऩविल् कण्ड वस्तुसमूहम् मुऴुव तुम् मायैमात्रमे। करुदप्रकाशिगै:- सादऩ सदुष्टयम् पूर्ववरुत्तमॆऩ्गिऱ विषयत्तिल् वस्तुसामर्त्तिय मऩ्ऱो हेतुवाग उरैक्कप्पट्टदु। अदु मुन्दि “प्रह्मस्वरूपाच्चादिगा ऎऩ्ऱिदु मुदलियवऱ्ऱाल् प्रदिज्ञै सॆय्यप्पट्टदु। अदै उबबादित्तल् तूषित् तल् इवै इरण्डुम् वॆगुक्रन्द सात्यमादलाल् अव्विरणडुम् मुऩ्बु सॆय्यप्पड सादनदुष्टयमावदु:- नित्या नित्य वस्तु विवेकम्, इम्मैयिलुम् मऱुमै यिलुमुळ्ळ पलऩ्गळै अऩुबविप्पदिल् आसैयिऩ्मै, मऩदैयुम् वॆळि इन्दिरियङ् गळैयुमडक्कुदल् मुदलिय सादऩङ्गळिऩ् सम्रुत्ति, मोक्षत्तै अडैवदिल् विरुप्पम्। आच्चादिगा - मऱैक्कुमदु तिगरणम्] मुदल् अत्तियायम्। [कगा कू व विल्लै। इदऱ्कुमेल् अवऱ्ऱै उबबादिक्कत्तॊडङ्गुगिऱार्। मुऩ्बु उपायोपदेश परवाक्यङ्गळिऩ् पायालोसऩैयिऩाल् वस्तुसामर्त्यत्तैत्तविर मऱ्ऱ हेतुक्कळ् उबन्यसिक्कप्पट्टु निरसिक्कवुम् पट्टऩ। विधिप्पदऱ्कु विरुम्बप्पट्ट ज्ञानमॆऩ्ऱल् लवो अङ्गु सॊल्लप्पट्टदु-वस्तुसामर्त्यमो वॆऩ्ऱाल्, चित्तबरवाक्कियङ्ग ळाल् चित्तिप्पदु। ‘वस्तुस्वरूपोपदेशबरै’ ऎऩ्ऱल्लवो सॊल्लप्पड पोगिऱदु। आगलिऩ् स्वरूप्परवाक्य पर्यालोसनामुगत्ताल् अदै उबबादिक्कत् तॊडङ्गुगिऱार् - यदप्याहु: ऎऩ्ऱु। ‘अबि’ सप्तत्तिऩाल् उबबादिक्कप्पडुम् अर्थत् तिऱ्कु प्रादान्यम् सूसिप्पिक्कप्पडुगिऱदु। “आहु:’ ऎऩ्बदऩाल् क्रन्दगारर्गळ् अनेकर् कळ् ऎऩ्ऱु एऱ्पडुगिऱदु। इदऩाल् इक्किरन्दम् अव्ववबिरबन्दङ्गळिल् सॊल्लप्पट्टुळ्ळ सकलार्त्तङ्गळैयुम तऩ्ऩुट् कॊण्डिरुक्किऱदॆऩ्बदु काण्बिक्कप्पट्टदु। सर्वे वेदान्दा आरप्यन्दे इदि यदप्याहु; त्तनादरणीयम्, ऎऩ्ऱु मेले अन्वयम्। मुदलिल् प्रह्ममॊऩ्ऱे सत्यम् ऎऩ्ऱु प्रदिज्ञै सॆय्गिऱार् - अशेष ऎऩ्ऱु। अशेषविशेषङ्गळावऩ - सॊल्लप्पडप्पोगिऱ *ज्ञात्रु $ज्ञेयम् मुदलियवै कळ्। अल्लदु, विजातीय Šसजातीय मुस्वगदबेदङ्गळ्। स्वगदङ्गळुक्कुळ् अन् वयिप्पऩवागवुम् ऎव्यावरुगदि रूपङ्गळागवुमिरुक्किऱ विशेषङ्गळ् अशेषसप् तत्ताल् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। अवऱ्ऱुक्कु प्रत्य नीगम् - स्वज्ञाऩत्ताल् निवर्त्तगम्। रजगत्तिऱ्कु सुक्तिबोल वॆऩ्ऱु पॊरुळ्। निर्विशेषत्वम् कूऱप् पडुमेयागिल् शून्यदैयुण्डाग वेण्डियदागुमॆऩिल् कूऱुगिऱार् - चिन्मात्रम् ऎऩ्ऱु। सिच्चप्तददाल् तुच्चत्वत्तिऱ्कु व्यावरुत्ति एऱ्पडुगिऱदु। सत्वमल्लवो चित्त्वम। मात्रच्’$ प्रत्ययत्ताल् ज्ञेयत्वत्तिऱ्कु व्यावरुत्ति युण्डागिऱदु। अऩ्ऱिक्के प्रत्य नीगत्वरूप धर्ममुम कूड मात्रच्चिऩाल् व्या वर्दिक्कप्पडुगिऱदु। अऩ्ऱिक्के मात्रच्चिऩाल् उळ्ळबडि समस्त विशेषङ्गळि ऩिऩ्मै सॊल्ल विरुम्बप्पडुगिऱदु। ‘प्रह्मैव’ ऎऩ्गिऱ एवगारत्ताल् सगुण प्रह्मम् व्यावर्त्तिक्कप्पट्टदु। परमार्त्तमावदु तत्वत्तै तॆरिविक्किऱ प्रमा पल विशेषत् णत्तिऱ्कु विषयम्। सगुणवाक्यङ्गळुक्कु तत्वत्तिल् नोक्किल्लै। तै उत्तेचित्तु सॆय्यप्पडुमुबासनत्तिल् अवैगळ् अन्यबरङ्गळाग इरुप्पदा लॆऩ्ऱु करुत्तु। प्रह्मत्तुक्कु मट्टुम् सदयत्वमॆप्पडि? मऱ्ऱदुम् अऱियप्प इगिऱदऩ्ऱो वॆऩ्ऱु शङ्कैवरिऩ्, प्रह्मत्तुक्के परमार्त्तत्वचित्तियिऩ् पॊ रुट्टुम् अदैत्तविर्न्द मऱ्ऱवैगळुक्कु अन्द प्रह्मज्ञाऩत्ताल् निवर्त्यत् वम् चित्तिप्पदऱ्कागवुम् ऎल्लावऱ्ऱुक्कुम् मित्यात्वत्तै प्रदिज्ञै सॆय्गिऱार्- तत् ऎऩ्ऱु, †‘अयाद आषॆयो नेदिनेदि’ इदु मुदलिय सुरुदियिल् “परकृतै तावत्त्वम्’’ ऎऩ्गिऱ सूत्र विषयत्तिल् समस्तमुम् मित्यैयाऩदाल् प्रह्मत् ती पर्यालोसऩै - परामाचित्तल् * स्वयम् प्रगा ज्ञात्रु - ञाऩत्तुक्कु आगारमायिरुप्पवऩ्, अदावदु अऱिगिऱवऩ्। ज्ञेयम् - अऱियप्पडुवदु। विजातीयम् -वेऱ्ऱुमैप्पाडुळ्ळदु।

पीसजातीयम् - ऒऱ्ऱुमैयुळ्ळदु। ऐस्वगद - तऩ्ऩै अडैन्दिरुक्किऱदु। ऎव्यावरुत्ति:- वेऱुबाडु। ती प्रत्ययम्:- विगुदि। अदाद आदेबो नेदि नेदि - इदुवऩ्ऱु, इदुवऩ्ऱु ऎऩ्ऱु पुलप्पडुम् वस्तुगळ् अऩैत्तैयुमऱुत्तु प्रह्मत्तै उपलक्षित्तल्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम। (जिज्ञासा तिऱ्कुम् तीमिदयादवमाऩदु अदवैदिगळाल् पूर्वमागरॆसिक्कप्पट्टदॆऩ्ऱु अव् वबिप्रायददाल् कूऱप्पट्टदु -न्ददिरेगि ऎऩ्ऱु। नॆâm नामास्ति ’’ इदु मुद लिय निषेदवाक्यत्तिऱ्कु परह्मदगैत्तविर्न्, मऱ्ऱगिलुम निषेदिक्कत्तक्क अस्तुक्कळिऩ् नानादवम् सि नदिक्किऱदॆऩ्बदु काण्बिक्कप्पट्टदु - ना नालिद ऎऩ्ऱु मुऩ्बु अशेष विशेषसप्तत्ताल् सॊल्लप्पट्ट विसेत्तै विवरणा सॆय्वदऱ्कागवु, ‘नेहनानास्ति’ इदु मुदलिय वागयङ्गळिलुळ्ळ नानासप्क विवरि णत्तिऱ्कागवुम्, नानाविदसबद वासय पेदम् विवरिक्कप्पट्टदु ज्ञात्रुज्ञेय ऎऩ्ऱु। “तदकृतज्ञारबेदु - ज्ञात्रज्ञेयङ्गळै विषयीसुरिक्किऩ्ऱ ऎवरुददिज् ञागबेदम्’’ इदऩाल् विरुगदियिल् स्पुरिगिऩ्ऱ सैदन्बयेगददिऱ्कु सवरूपप्ा युक्तदवम विलक्कप्पट्टदु। पेदसप्तददिऩाल् ऒव्वॊऩऱिलुम् अवान्दरबेदङ्गळ् विवक्षिक्कप्पट्टऩ। ‘आदि’ सप्तत्तिऩाल् निरसिक्कददक्कदुक्करूपमाऩ जामजरामरण ङ्गळ् सॊल्लप्पडुगिऩ्ऱऩ; सर्वम् ऎऩ्ऱु सॊल्लप्पोगिऱ सुरुचियिलिरुक्किऱ सर्वसप् तत्तिऱ्कु इदु अर्थमॆऩ्ऱु करुत्तु, “तस्मिन् ’ ऎऩबदऩाल् निरदिष्टानप्रमबक्षम् विलगगप्पट्टदु। एवगारत्ताल् अदिष्टानबहु तऩददिऱ्कु निषेदम् चित्तित्तदु। अप्पडियिरुन्दालऩ्ऱोप्रबञ्जददिऱ्कु अन्दप्रह्मज्ञाडुवदाल् निवादयदवमसित् क्कुम्। अऩऱिक्के ‘तसमि’’ ऎऩ्गिऱ एकवसऩत्तिऩाल् अदिष्टानददिऱ्कु एकदवम चित्तिक्किऱदु। नानाविद अदयासङ्गळ् अनेक अदिष्टारङगळ् उळ्ळवैगळागक्काणप् पडुगिऩ्ऱऩ; अङ्ङऩमिरुक्क नाना अत्यासङ्गळुक्कु ऒरे अदिष्टारमॆप्पडि सम्बविग समॆऩगिऱविरोदददैयुम, स्वयम् प्रकाशवसदुवुक्कु अदिष्टारत्व विरोदत्तै युम, एवगारम स्पुरिक्कुम्बडि सॆय्गिऱदु। मित्याबूदम् - पॊय्याऩदु। सॊल्लप् पोगिऱ मिदयादव लक्षणमुळ्ळदॆऩ्ऱु अर्थम् प्रह्ममेसदयम् मऱ्ऱदु मित्यै ऎऩ्बदिल् प्रमाणम् यादु ऎऩिल् कूऱुगिऱार्-सदेव ऎऩ्ऱु, सदेव ऎऩ्बदऩाल्विजा तीयबेदम् विलक्कप्पडुगिऱदु एकमेव ऎऩ्बदऩाल् सजातीयबेदम विलक्कप्पडुगिऱदु। अत्विदीयमॆऩबदऩाल् तऩ्ऩै अडैन्दुळ्ळ पावाबावरूपमाऩबेसुम् विलक्कप्पडुगि ऱदु। आऱुविदमाऩ तादबर्य अडैयाळङ्गळोडु कूडिऩसत्विद्यैयिलिरुप्पदाल् इन्द वर्गय मुदलिल् ऎडुक्कप्पट्टदु। पिऱगु एवगारत्ताल् पलिदग निषेदददै स्पष्ट मागच्चॊल्लुगिऱ परवित्या वाक्यददै ऎडुक्किऱार्—अट् ऎऩ्ऱु इदुवुम् कारणदव विषयत्तिल सङ्गिगगप्पट्टिरुक्किऱ दोषत्तिऩ् निरासत्तै तॊडक्कत्तिऱ्कॊण्डिरु सुगिऱ कारणवाक्यम्; “पूदयोनिम” ऎऩ्ऱु सॊल्लिविट्टु पिऱगु अदैये विस्तरित् तिरुप्पदाल्। अदरेज्यम, अगराह्यम्-प्रदयक्षददुक्कु अगोसरम, अनुमानत्तिऱ्कु अगोसरम्। अऩ्ऱिक्के, कण्णुक्कु ऎट्टाददु; मऱ्ऱ इन्दिरियङ्गळुक्कुम् अगप्पडा तदु। अगोदरम् -नामदेयमिल्लाददु। अवर्णम् - करुप्पु मुदलिय निऱमिल्लाददु। असिस्ररोदरमबाणिबाद D ज्ञानेन्दिरियगामेन्दिरियङ्गळिल्लाददु। निदयम् विबुम् - कालदेशङ्गळाल् अळविडप्पडाददु सर्वगदम -जगत्तिलुळ्ळ ऎल्लावऱ् ऱालुम् अदिष्टानमर्ग आच्रयिक्कप्पट्टिरुक्किऱदु। वस्तु परिच्चेदमिल्लाददॆऩ्ऱु अर्थम, सुसुक्ष्मम् - अदरुसयदवमाऩदु, इदुच्चिदवम असिदूरदवम् मुदलियवऱ् ** $ मित्यात्वम:- मुऱ्पड तोऱ्ऱत्तुक्कु विषयमाग विरुन्दुयदावसदिदमाऩ वस्तु ज्ञाऩत्ताल् निवरुत्तिक्कप्पडददगगद तऩ्मैयुळ्ळदु। वृत्तिज्ञाऩम्:- इन्दिरियङ्गळिऩ् वायिलाग वॆळियिल् प्रसरित्तु पाह्य विषयङ्गळै अवगाहिक्कुम् ज्ञाऩम्। अदिष्टाऩम्:- आदारम्।

  • अदिष्टाऩत्वम्:-पिरमत्तिऱ्कु आगारमायिरुक्कै तुच्चत्वम् - वस्तु स्वरूपत्तिऩ् इऩ्मै।तिगरणम्।] मुदल् अत्तियायम् **

[कगारु ऱालऩ्ऱु, पिऩ्ऩैयोवॆऩिल्, मिक्क सूक्ष्ममाग इरुप्पदऩालॆऩ्ऱु अबिप्रायम्। वाक्यबेदत्ताल् अनेक यदददसप्तान्वयत्तिऱ्कु उबबत्तिवरुगिऱदु। पिऱगु लोदग वाक्यत्तै ऎडुक्किऱार् -स्तियम् ऎऩ्ऱु। कारणवाक्यङ्गळोडुम् मऱ्ऱ सोदगवाक् यङ्गळोडुम् ऒरे पॊरुळायिरुप्पदालुम् सामानादिगरण्यददिऱ्कु वेऱु विदददाल् उबबत्तियिल्लामैयालुम् इन्दवाक्यम $ अन्रुग, जड, परिच्चिन वसदु व्यावरुत्तु माऩ निर्विशेषवस्तुबरमॆऩ्ऱु उरैक्कप्पडप्पोगिऱदु। निष्कळम् - कळर्:- ऎऩ्बदु अवयवङ्गळ्, अवयवमिल्लाददॆऩ्ऱु पॊरुळ्। अदिल् निष्क्रियत्वम् हेतु। सान्दम् - आऱु ऊर्मिगळिल्लाददु पसि ताहम्, सोगम मोहम्,मूप्पु, मरणम् इवै कळ् ऊर्मिगळ् ऎऩ्ऱु सॊल्लप्पडुगिऩ्ऱऩ। निरवदयम्, निरञ्जनम् - कर्मसम्बन्दमुम कर् म्बलमुम् इल्लाददु। इदऩाल्, सत्यज्ञानादिवागयङ्गळुक्कुळ्ळडङ्गियदाऩ व्याव् रुत्तियाऩदु स्पष्टमाक्कप्पट्टदु। इदऱ्कुमेल् चिन्मात्रसप्तददाल् अबिप्रायप् पट्ट ज्ञेयत्व्यावृत्तियैक् कूऱुगिऱार्-यस्य- ऎऩ्ऱु। अमदम अविज्ञादम् ऎऩ् पदऩाल्- च्रवण मन्नादिरूपमाऩ ज्ञाऩङ्गळुक्कु विषयमल्ल वॆऩ्बदु कूऱप्पट् टदु। इदऱ्कुमेल् ज्ञात्रुत्वनिषेदत्तिल् करुत्तुळ्ळ वाक्यत्तैक् कूऱुगिऱाा - नत् रुष्टे: ऎऩ्ऱु। इदिलुम मुऱ्कूऱप्पट्ट ज्ञाऩत्तिऩुडैय निलैमैयिऩ् वेऱुबाडु विवक्षिक्कप्पट्टदु। इदु पुरुषार्त्त मॆऩबदऱ्काग सुगमिऩ्मैयिऩिऩ्ऱु व्याव् रुत्ति उरैक्कप्पडुगिऱदु - आन्दो प्रह्म ऎऩ्ऱु आनन्द सप्तमाऩदु सुगमिऩ् मैयिऩिऩ्ऱु व्यावृत्ति मात्तिरत्तै प्रदिबादिक्किऱदु। अदऩालेये ‘आनन्दी’ ऎऩ्ऱु सॊल्लविल्लै। इव्वण्णमाग प्रह्मत्तिऱ्कु निर्विशेष चिन्मात्रत्वत्तिल् सुरुदिवाक्यसमूहम् उबङ्यसिक्कप्पट्टदु। पिऱगु प्रहमत्तदैत्तविर्न्द मऱ्ऱदु अऩैत्तुम् मित्यै ऎऩ्बदिल् प्रमाणम् ऎडुत्तुक्काट्टप्पडुगिऱदु। अदिल् मुदलिल् मित्याबूदमाऩ जगत्ताऩदु प्रह्ममागिऱ अदिष्टाऩत्तिल् अत्यस्तमॆऩ्बदैक् काट्टुगिऱार् -“इदंसर्वम् यदयमात्मा” ऎऩ्ऱु सामाना तिगरण्यत्ताल्। अदिष्टाऩ त्तुडऩ् अत्यस्तवस्तुवुक्कु सामानादिगाण्यम् अदावदु (ऒऱ्ऱुमैच्चॊल्)मुऩ् तोऱ्ऱत्तै पादिप्पदऱ्कल्लवो काणप्पट्टिरुक्किऱदु। उदाहरणम्, रज्जु वाऩदु सर्प्पमॆऩ्ऱु मुऩ्बु, ‘‘ऎल्लाम् अदऩिडत्तिलेये” ऎऩ्ऱु प्रदिज्ञै पण्णप्पट्टिरुक्किऱ प्रहमत्तिऩुडैय सर्व प्रमङ्गळुक्कुम् आदारत्वमुम् इन्द वाक्यत्ताल् काण्बिक्कप्पट्टदु। प्रह्मत्तैत् तविर्न्द वस्तुविऩदु निषेदत्तै नेरागच्चॊल्लि इरुप्पदैक्काट्टुगिऱार् -नेह नानास्ति किञ्जन ऎऩ्ऱु। पलवाऱागप् पार्प्पवऩ् मिक्क अऱिवीऩऩ् ऎऩ्बदैक्काण्बिक्किऱार् - म्रुत्यो: ऎऩ्ऱु। इव्विडत् तिल् म्रुत्युवॆऩ्बदु अविद्यै, “तमसो वा एष तम: प्रविधि” (इवऩ् सॊऱ्प इरुट्टिलिरुन्दु मिक्क इरुट्टिल् प्रवेशिक्किऱाऩ्) ऎऩ्बदुबोल। ‘इव ‘सप्तत्ताल् नानात्वत्तिऱ्कु अबार्मार्त्यम काण्बिक्कप्पट्टदु। मित्याबूदमाग इरुक्कुमेयागिल् ऒरु समयत्तिल् निरुत्तियुण्डागलामॆऩिल्, सॊल्लुगिऱार् - यत्रहि ऎऩ्ऱु। यत्र्- ऎप्पोदु। त्वैदमिव पवदि - इव सप्तम् मुऩ्बोल। तत् - अप्पोदु। इदाऩ् इद रत्तै इतरत्तिऩाल् पार्क्किऱाऩ् ऎऩ्ऱु अर्थम् - केन (ऎदऩाल्) ऎऩ्ऱु सॊल्लप् पोगिऱबडियाल् इतरेण ऎऩ्गिऱ पदत्तै अत्याहारम् सॆय्दुक्कॊळ्ळवेण् डुम्। यत्रदु ऎऩ्ऱु, यत्र - ऎप्पॊऴुदु, इवऩुक्कु ऎल्लाम् आऩ्मावागवे आयिऱ्ऱो $ अन्रुदम्:- असत्यम्, अदावदु मित्याबूदम्

  • सत्यम् ज्ञाऩम् अनन्दम् प्रह्म (इदु पेरायगवाक्यम्।) प्रमह्त्तिऩ् स्व रूपम् इत्तऩ्मै वाय्न्ददु ऎऩ्ऱु नऩ्गु सोदित्तु काट्टुम् तऩ्मै पॊरुन्दि इरुत्तलाल् इदऱ्कु इप्पॆयर् वाय्न्ददु। रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा तद - अप्पॊऴुदु ऎदऩाल् ऎवऩैप्पार्प्पाऩ ‘सु;’ ऎऩ्गिऱबदम् * अदयाहरिक्कददक्कदु “इदा” ऎऩ्ऱु मुऩ सॊल्लप्पट्टिरुप्पदाल् ‘पर्येत्, विजानीयात्’ ऎऩ्ऱु ज्ञाऩ तदिऩ अवस्ताबेदम् उरैक्कप्पट्टदु। इदॆल्लाय् मित्यै ऎऩ्बदै त्रुष्टान् दददिऩाल् उबबादिक्किऩ ऱसुरुदियै उदाहरिक्किऱार् - वासा ऎऩ्ऱु। विकारम् कुडम्मुत् लियवऱ्ऱिऩ उरुवम्, (अदुवुम्, नामदेयमुम्, वासारम्बणम् - $वागालम्बनम (वाक्कै आलम्बित्तिरुक्किऱदु) व्यावहारिगमॆऩ्ऱु अर्थम्। आदलाल् म्रुत्तिगै (मण) ऎऩ् पदे सदयम - प्रह्मददिऩिडत्तिल् नानादवत्तैप् पार्क्किऱवऩुक्कु मुऱ्कूऱप्पट्ट मरुदयुसप्तत्ताल् सॊल्लप्पट्ट अज्ञानगार्यमाऩ पयत्तैयुम् काण्बिक्किऱार्। यदाहि ऎऩ्ऱु उदरम - उ ऎऩ्बदु निच्चयत्तिल्, “तदेवर्दम तदुसदयमाहु;त्तेव प्रह्म परमम् कवीनाम्’’ (अदे रुदमॆऩ्ऱुम् अदे सदयमॆऩ्ऱुम् अदे परप्रह्म् मॆऩ्ऱुम् ज्ञाऩिगळ् कूऱुगिऩ्ऱार्गळ्) ऎऩगिऱ वाक्यत्तिऱ्पोल। ऒरम् अल्बम। अऩ् ऱिक्के उद अरम् उद ऎऩ्बदऱ्कु पवदि ऎऩ्बदोडु अन्वयम्, व्यवाहिताच्च’ ऎऩ् किऱ व्यागरणसुदरददाल्। अरम् सीक्किरम्। यदाह्येव इदु मुदलियदैप्पिऩ् ऎडुत् तदाऩदु चित्तान्दत्तिल् परिहार सौकर्यत्तिऱ्काग - अदुवुम मुऱ्कूऱप्पट्ट वाग यङ्गळ एकवागयन्यायत्ताल परिहरिक्कत्तक्कदाग इरुप्पदाल्। प्रह्मम् निर्विषे सिन्मादर मॆऩबदिलुम, अदैत्तविरुन्द मऱ्ऱवैगळ् मिदयै ऎऩ्बदिलुम् सरुदि काण्बिक्कप्पट्टदु, अन्द प्रह्मत्तिऩिडत्तिल् निरविक्षेषत्वत्तिल् सूत्रम काण पिक्कप्पडुगिऱदु -र सदान्द: ऎऩ्ऱु, उबयलिङ्गम् - सागारत्वमुम् सागारनिरा कारत्वमुम् - परह्मम् ऎल्ला इडत्तिलुम् इरुन्द पोदिलुङ्गूड अदऱ्कु इल्लै; अदु निरागारमॆऩ्ऱु अर्थम्। प्रह्मदगैत्तविर्न्द मऱ्ऱवै मिदयै ऎऩ्बदऱ्कु सुत्रददैच् चॊल्लुगिऱाा-माया ऎऩऱु स्वबनसमयत्तिल् काणप्पडुम् वसदुक्कळ् अऩैत्तुम् मायामादरम्। यादु कारणत्तालॆऩ्ऱाल्, अबिव्यक्त मागदस्वरूपत्तु टऩ् कूडियिरुप्पदाल् - निरूपिक्कमुडियामैयाल् पादिक्कप्पट्टिरुप्पदाल् ऎऩ्ऱु अर्द तम् सवप्पत्तिल् काणप्पडुगिऱ वसदुक्कळिऩ् मित्यात्वम जगन्मित्यात्वत्तिऱ्कु तरुष्टान्दमागक् काणबिक्कप्पट्टदु व त तक्षॆ यत्तारदु मॊवाऴ वसाबा ह० त वॆडि तगजान व नरुवद नि२ पू, वायैदॆ तॆैॆवाय् वॆणरा वराैयससॆॆॆवगॊ नॊनॊzऴि जमदवेद (विव कसङअ) यडिदऴ्)तॆ त us त रायऩॆ

सरव वाऩॊ राज jऩॆ सॊहसवूवॆ नविउह्ववॆदस्zॆविल् जरस!! आदा नाडग ليه 우 यॆ तआदा व कूडिव वाजॆया विव क।स- ङगू सय - सुग) तसा कव

  • अत्याहरिक्कत्तक्कदु - सन्दर्प्पा नुगुणमाग वाक्यबूर्त्तियिऩ् पॊरुट्टु सप् तत्तैयो अर्ददत्तैयो सेर्त्तुक्कॊळ्ळुदल्, नी आलम्बनम् - आच्रयम्। A " तिगरणम्।] त मुदल् अत्तियायम्। त [कगू ऎ तॆॆषषॊहह उऱि ॆॆअगिनॊउ तयाउमि न८ (वि। उ।कस - ङग) यानॆलz सि वा: कॊरवि अदु: वायि वस्त् वानॊ वगेॆववीेष,)कॊ (विव उ कङगूय) वॆणर यविवॆडिॆङ् वॆडि: षजासुजीद: सॆवॆडिव याविऩॊ वायॊ स्यासौ वरगा (विवउ कसङउ) सॆZह्सव कू स व सम्बूसॊादवावा त ज वॆडिबॊऴ तलुॆन स राजवयबुहदबाज हॊ वागाय्उ ]षिये (विवउ कग उङ) विवॆडि जङ्गॆ आऩाऩॆ नायागग त सूऩऩॆ व, हणॊ वॆडिसेग: कारिष का जुवागॊ सवाषिग (मी कय-उय) क्षॆदु कादा आ।वावि २० विजि सवबूक्षॆदॆ,षु ञूाात् १ (नी कङ ङ) नदा सि विना यगूा लनया रुद वरावाऴ् (नी कयङगू) उदा वसुहुर वॊव्षॆवॆॆर परासॆल् - निवि पूबॊषविन । ऩु ॆॆजௗव स्कि ८ नलव जिया - उदविया ना श्रीबाष्यम्:- CC ४९ १ ६६ *३ ना ET ऎदु सत्तामात्रमाय् पेदमिल्लाददो, वसऩङ्गळुक्कु आगोसा मो, स्वयम्ब्रगासमो, अन्द ज्ञाऩम प्रह्ममॆऩ्ऱु पॆयरुळ्ळदु’। ज्ञाऩस्वरूपऩायुम्, अत्यन्त निर्मलऩायुम्, परमार्त्त पूदऩायुम्, प्रान्दिज्ञाऩत्ताल् प्रबञ्जरूपमागप्पार्क्कप्पट्टवऩायुमिरुक्किऱ अव ऩैये (विष्णुवैये नमस्करित्तु)’’ जगत्पदिये ! नी ऒरुवऩे परमार्त्तमागविरुप्पवऩ्, वेऱुऒरुवऩिल्लै’। मूर्त्तमाग ऎदु काणप् पडुगिऱदो। इदु ज्ञाऩस्वरूपियाऩ उऩऩुडैयदे इदैयोगज्ञाऩ मिल्लादवागळ् प्रान्दि ज्ञाऩत्ताल् जगत्रूपमागक्काण्गिऱार्गळ्’। ‘ज्ञाऩ स्वरूपमागविरुक्किऱ इन्द समस्त जगत्तैयुम्, पुत्तियिल्लादवर्गळ् जड स्वरूपमागप्पारानिऩ्ऱुगॊण्डु मोहमागिऱवॆळ्ळत्तिल् सुऴलुगिऩ्ऱान् कळ्। हे! परमेच्वर! ऎवर्गळ् ज्ञाऩस्वरूपऩाऩ आत्मावै अऱिन्दवर् कळायुम् शुद्धमऩ तुळ्ळवर्गळायुम् इरुक्किऱार्गळो अवर्गळ् उलगमऩैत् तैयुम् ज्ञानात्मगमाऩ उऩ्ऩुडैय उरुवमागक् काण्गिऱार्गळ्’। “तऩ् तेगत्तिलुम्, पिऱर् तेगङ्गळिलुम् निलैबॆऱ्ऱिरानिऩ्ऱबोदिलुङ्गूड अन्द प्रह्मत्तिऩुडैय एकमयमायिरुक्किऱ यादॊरु विज्ञाऩमुण्डो, अदु वऩ्ऱो परमार्त्तम्। त्वैदबावऩै उळ्ळवर्गळ् उण्मैयऱियादवर् कळ्”। ६१ हे! वेन्दर्गळुळ् सिऱन्दवऩे! ऎऩ्ऩैक्काट्टिलुम् वेऱु आगारमुळ्ळवऩाग मऱ्ऱॊरुवऩ् इरुप्पाऩेयागिल् अप्पोदु इदु नाऩ्, तु मऱ्ऱवऩ् ऎऩ्ऱु इव्वण्णम् सॊल्वदऱ्कावदु पॊरुत्तमुण्डु”। मूर्त्तम् - क्रियैक्कु आदारमाऩ वस्तु। कग अ] मुदल् अत्तियायम्। [जिज्ञासा “पेदमिऩ्ऱि ऎङ्गुम् व्यापित्तिरुक्किऩऱ काऱ्ऱुक्कु पुल्लाङ्गुऴल् मुदलिय वऱ्ऱिऩ् क्वारबेगत्तिऩाल् ऎव्वाऱु जीषट्जम् मुदलिय नामबेदङ्गळ् एन् पडुगिऩ्ऱदो, अव्वण्णमे परमात्मावुक्कु पेदमेऱ्पडुगिऩ्ऱदु “अप्पडिप्पट्ट नाऩुम्, नी, अवऩ्, इवै अऩैत्तुम् आत्मस्वरूपम्। पेदमयक्कत्तै विट्टु विडु इव्वण्णम् अवराल् (परदरिषियाल्) सॊल् लप्पट्ट अन्द राडिसिरेष्टऩ् पामार्क्तदिरुष्टियुळ्ळवऩाग पेदत् तै इऴन्दाऩ्’’। “पेरुदुनगमाऩ (अज्ञाऩमाऩदु) मुऱ्ऱिलुम् नास मडैन्द पिऱगु, आत्मावुक्कुम् प्रह्मत्तिऱ्कुम् वास्तवमायिल्लाद पेद त्तै ऎवऩ् उण्डु पण्णप्पोगिऱाऩ्”। “हे! आलस्यमऱ्ऱवऩे! (अर्जुऩा) व्यापऩशीलऩा नाऩ् ऎल्लाप्राणिगळिऩुडैय उळ्ळत्तिल् निलैबॆऱ्ऱिरुसगिऱेऩ्। हे! परदगुलत्तिलुदित्काऩे ! ऎल्ला तेगङ्ग ळिलुमिरुक्किऱ (जीवात्मावागवुम्)ऎऩळैयऱिवायाग” सरासररूपमाऩ पूद वर्क्कङ्गळुक्कुळ् नाऩिल्लामल् ऎदु इरुक्कुमो, अदु इल्लै’’ ऎऩ्गिऱ इदु मुदलाऩ वस्तुस्वरूपोपदेशबङ्गळाऩ सास्तिरङ्गळाल् निर् विशेष चिन्मात्र प्रह्ममे सत्यम्, मऱ्ऱदु अऩैत्तुम् मित्यै ऎऩ्ऱु सॊल्वदाल्। स्रुदप्रकाशिगै:- इव्विरणडु अर्थङ्गळिल् उबप्रह्मणवसङ्गळैक् काण्बिक्किऱार् - प्रत्यस्तमिद ऎऩ्ऱु। प्रदयसदमिद पेदम- सजातीय विजातीय पेदमिल्लाददु। सत्तामादरम् - स्वगद पेदमिललाददु, अदऩालेये वाक्कुगळुक्कु अगोसरम्, अङ्ङऩमागिल् तुच्चत्वम् एऱ्पडलाम, सत्तैयिल्लामल् पोगुमॆऩिल् कूऱुगिऱार्- आत्मसंवेत्यम् ऎऩ्ऱु। तऩक्कुत्ताऩे प्रकाशम ऎऩ्ऱु अर्ददम्, प्रह्म सम्ज्ञिदम् ऎऩ्ऱु। प्रह्मम् ऎऩ्ऱु पॆयर् माददिरमे; प्रुहत्त्वम् मुदलिय कुणङ्गळिऩ् सम्बन्दमिल्लै ऎऩ्ऱु करुगदु। निर्विशेषमाग इरुक्कुमेयागिल् ऎव्वाऱु जगत्तिऩ् तोऱ्ऱमॆऩ्ऱु केऴ्वैवरिऩ् प्रमाणम् ऎडुक्किऱार् - ज्ञाऩ स्वरुबम् ऎऩ्ऱु। इन्द सुलोकत्ताल् प्रबञ्जमि तया तवम कूऱप्पडुगिऩ्ऱदु। अत्यन्त निर्मलम्-सकल विशेषङ्गळुमिल्लाददु। अर्थसवरूपत्ताल्-जडस्वरूपत्ताल्। अर्थङ्गळिऩ् नानादवम् प्रान्दिचित्तमादलाल् ऒऩ्ऱे परमार्त्तमॆऩ्ऱु काण्बिक् किऱार् - परमार्त्तस्त्वम् ऎऩ्ऱु। इदै इरण्डु सुलोकङ्गळाल् विवरिक्किऱार्- यदेदत् इदु मुदलियदाल्। प्रान्दियागिल् ऎवऩावदु ऒरुवऩुक्कु निवर्त्तिक्कक्कूडु मॆऩ्ऱु अपेक्षैयुण्डागिल् सिलरुक्कु अदऩ् निवरुददियैक्काण्बिक्किऱार् - येदु ज्ञाऩविद। ऎऩ्ऱु। ज्ञाऩसदयत्वमुम् जडमिदयादवमुम् सॊल्लप्पट्टदु। पिऱगु ज्ञानागारमाऩ आदमाक्कळुक्कु ऐक्योक्तियैक् काण्बिक्किऱार् - तस्य ऎऩ्ऱु एकमयम् -एकम्। आत्म ऎऩ्ऱुम परऎऩ्ऱुम् सप्तङ्गळिऩ् प्रयोगत्ताल् उण्डागक् कूडियबेदशङ्कैयैयुम् निरसिक्किऱार्–यत्यन्योस्ति ऎऩ्ऱु। इदऱ्कु त्रुष्टान्दम् जीषट्जम्- षडजायदॆ उरस, कऩ्डम मुदलिय आऱुस्ताऩङ्गळिऩिऩ्ऱुउण् डावदाल् षट्जम ऎऩ्ऱु पॆयर्। इदु कान्दर्व सास्तिर प्रसिद्धमरऩ सप्त स्वरङ्गळिलॊऩ्ऱु। इदु मयिलिऩुडैय कुरलै ऒत्तिरुक्कुम्। *व्यापऩशीलऩ् - परविच्चॆल्लुम् स्वबावमुळ्ळवऩ्। तिगरणम्।]

मुदल् अत्तियायम्। वेऩूरन्द्र ऎऩ्ऱु। [कगा। सॊल्लुगिऱार् उबबा तऩञ्जॆय्यप्पट्टिरुक्किऱ इव्वर्त् तत्तिऩ् उपदेशत्तैक्काण्बिक्किऱार्- सोहम् ऎऩ्ऱु। उपदेशिक्कप्पट्टबडि सॆय् तार् ऎऩ्बदैच्चॊल्लुगिऱार्-$तत्याज ऎऩ्ऱु, पिऱगु आत्माक्कळुक्कु प्रह्मत् तोडु ऐक्योक्तियैक् काण्बिक्किऱार् - विबेद जनके ऎऩ्ऱु। पिऱगु, भगवत्कीदैयिल् ऎल्ला आऩ्माक्कळुक्कुम्, ऒऩ्ऱोडॊऩ्ऱुम्, प्रह्मत्तोडुम् ऐक्योक्तियै उदा हरिक्किऱार् - अहमात्मा ऎऩ्ऱु। सर्वबूदसप्तम् शरीरङ्गळैच् चॊल्लुगिऱदु, इदै नऩ्गु वॆळिप्पडुत्तुगिऱार् -क्षेत्रज्ञञ्ज ऎऩ्ऱु। सर्वक्षेत्रेषु” ऎऩ्गिऱ इप्पदत्तिऩाल् पूदसप्तम् शरीरबरमॆऩऱु वॆळिप्पडुत्तप्पट्टदु। अदिले ये प्रह्मत्तैत्तविर्न्द पदार्त्तङगळुक्कु मित्यात्वप्रदिबादगवचनत्तैक् काण् पिक्किऱार् - नददस्ति ऎऩ्ऱु। वस्तु स्वरूपोपदेशबरङ्गळाऩ उपायबङ्गळल्लाद- अनन्यडरङ्गळाऩ करुत्तु। नीर्विशेषचिन्मात्रमॆऩ्ऱु - अर्थम् मुऩ् पोल। अबिदानाद ऎऩ्बदऱ्कु ‘अशेष’ ऎऩ्गिऱ पदत्तैत्तॊडक्कत्तिल् कॊण्डिरुक्किऱ मुन्दिय प्रदिज्ञावाक्यत्तोडुगूड अव्वयम्। तु ऎऩ्ऱु । ० IT त षॊषवराजि ८ निवगबूगूऴ्, यया रजाउयिषानस्वर्सॆम् १ कग तदल्न वऩव विनागववषि वर व हणि षॊष वरिगळ् त्टि। षॆवगिय पूनष,जावराषिहॆ स्वऐडि) यावषि तव, हा वाव्वॊय्वाय।• तिय वरव! सॊ षय हागिरॊय्ङ् विवियविक्षॆवगरी टि पडि निवबूव नीया zनाडिलुविषा “सुन्दॆऩ हि ( ऊा-अ-ङउ) तॆ षा स्।त।क ना८।नदविेया (मा_अ।३क) नाडिाnजॊस्षा सीगा नी। तॆ सूदसोम अम वॆ कॆदऴ(य_उ अष् अ-कू) तायाद, कादिल्विडिया नायि न।५३ हॆया,(पॆय स-य) उनॆ।ा त(व)-स-रु-कगू) २२ काया उद) या (नी ऎ-कसु) सुनाषियायया सुवॊ यषाजीव: वरवायदॆ (र- उ।उग)’ उग षिमि नि पूविबूबॊषविनागु। ॆॆहवावि उया पडिबडि निवावया तिरॊहित ाव वम्दनानागू वागिग।)वमलैदॆययॊदऴ-“जर् नावॊ ऱवा ङ्।) तॊzसाव्पॆष अबूबूद वसुद : तॆदॊहि ॆॆबा निजर वि सव पूक्षयॆ नवोस्षॊष ताहि सज तरॊ : वला नि जीवऩि नॊ वषव्हुलॆषा: वि-उ ङगू, सय) तषाऩ विजऩान्दु]तॆzहि किस् कविदाविऩ् विज जया:वररअव עי कव -कउ- जीदत्याज - विट्टाऩ्। उ२कऎय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा माऴि निरलुसऴ वग स्षॆग वाग ेवरोय् ेसै वाहुसॆ पाव वऩव हवदॊ यॊदॊ आर वॊन ना य्या सदस्तउनसु व उ १ य वहा सूावि वॊग। वैनास्रिद तॆ (वि उगउ

  • सङ, सस, सु रु।) उदि सुसयाजाविषयाया निषिबूबॆष विनागु लु, ऱॊॆॆदऩगू विजदानॆन् निवर्दि वडिन्द वॆ तडिॆग व कि’, ‘नवा ८ J।क वागि”, “याहॆॆॆवष वळत् ८ तॆ तर Z। ६६ तह ]षॆ सॆस्या: यऩॆ वा) काबाणि तऱिदु वरावरॆ ॥ > (८-उउ अ ) वर वॆ? रॆॆउऱव वदि (३_ कूउगू ) तैॆव, विषिवा z ] सॆसि नानम् वरुम् ’’ उद २- श्रीबाष्यम्

: मिदयादवमावदु - मुऱ्पडत्तोऱ्ऱत्तिऱगुविषयमागविरुन्दु उळ्ळ पडि इरुक्किऱ वस्तु जञाऩत्ताल् निवरुत्तिक्कत्तक्क तऩ्मैयुळ्ळदु। ऎव्वाऱु रज्जु मुदलियवैगळै अदिष्टाऩमागगगॊण्ड साबबम् मुद लिबवैगळो (अवैबोल।) दोषवसत्तालऩ्ऱो अन्द अदिष्टाऩ त्तिल् अन्द (वस्तुविऩ) कलबनम् सम्बविक्किऱदु। इव्वण्णम सिऩमाद रत्तै शरीरमासुक्कॊणड परप्रहमत्तिऩिडत्तिल् े तषददाल “कल्पि सुगप्पट्टिरुक्किऱ इन्द तेवु तिायक् मऩुष्य सदावरादि पेदङ् गळुळ् ऩ उलगमऩैत्तुम् युदावस्तिदमाऩ प्रह्मस्वरूपजञाऩददाल् पादिक्कत्तक्कदादलाल्, मिदया रूपमाग इरुक्किऱदु दोषमोवॆऩिल्, स्वरूपत्तै मऱैक्किऱदुम्, पऱ्पलविसिदर विक्षेपत्तै उण्डुबणणुगि ऱदुम्, सततॆऩ्ऱुम् असततॆऩऱुम निर्वसऩम् सॆय्यददगाददुमाऩ अनादियाऩ अविदयै। “अविद्यैयिऩालऩ्ऱो वैबरीदयत्तै अडैवि कगप्पट्टिरुक्किऱदु” सत्यङ्गळाऩ अवैगळुक्कु अनरुदम (अवित् यै) + आवरणमाग इरुक्किऱदु’। ‘अबबॊऴुदु (सृष्टिक्कुमुऩबु)अस तदुमिल्लै; सत्तुमिल्लै; तमस् रुनददु पूर्वम् तमसिऩाल ऐञाऩम् ६६ कलबाम् - इङ्गु प्रगदि ज्ञाऩत्ताल् एऱ्पडुवदु तीलिक्षेपम् - पलवाऱाऩ वसदुक्कळिऩ् तोऱ्ऱम्। तीनिर्वसऩम - तीर्माऩमाऩ सॊल्। वैबरीदयम् - माऱाट्टम् आवरणम् -मऱैवु। तिगरणम्] मुदल् अत्तियायम्। [कऎग मऱैबट्टिरुन्ददु”। “मायैयै प्रकृति ऎऩ्ऱुम्, महेश्वरऩै मा यैयै उडैयवऩॆऩ्ऱुम् अऱियवेण्डुम्”। इन्दिरऩ् (परमात्मा) मायैगळाल् अनेक उरुवङ्गळै ऎडुक्किऱाऩ् “ऎऩ्ऩुडैय मायै ऎव्विदत्तिऩालुम् ताण्डमुडियाददु’’। अनादियाऩ मायैयिऩाल् उऱङ् गुगिऱजीवऩ् ऎप्पॊऴुदु विऴित्तुक्कॊळ्ळुगिऱाऩो " इदु मुदलियवैग ळाल् निर्विशेषचिन्मात्र प्रह्ममे, सत् ऎऩ्ऱुम् असत् ऎऩ्ऱुम् निरूपिक् कत्तगाद अनादियाऩ अविद्यैयिऩाल्, स्वरूपत्तिरोदानत्तैप्पॆऱ्ऱु नानात्वत्तैत्तिऩडैन्दिरुप्पदागक् काण्गिऱदॆऩ्ऱु अऱियप्पडुगिऱदु। इन्द विषयत्तिल् प्रमाणम् कूऱप्पट्टिरुक्किऱदु। “ऎदऩाल् स्मस्त क्षेत्रज्ञरूपियाग इरुक्किऱ अन्दबगवाऩुक्कु ज्ञाऩमे स्वाबाविगमाऩ रूपमो (तेवमऩुष्यादि) वस्तुक्कळ् स्वरूपमऩ्ऱऩ्ऱो, अदिऩालेये मलै, समुत्तिरम्,पूमि मुदलिय वस्तुबेदङ्गळै अन्द ज्ञाऩैगागारमाग इरुक्किऱ (प्रह्मत्तिऩ्) वैवित्या नुसन्दाऩमूलङ्गळ् ऎऩ्ऱऱिवायाग। अवित्यासम्बन्दमऱ्ऱदायुम्,पेदर्सऩमिल्लाददायुम्, (अवैगळुक्कु निमित्तङ्गळाऩ) ऎल्लाक्करुमङ्गळुम् नासमडैन्दबिऩ्, (रागादि) दोषङ् गळिऩिऩ्ऱु अगऩ्ऱु, ज्ञाऩम् ऎप्पॊऴुदु उळदो अप्पॊऴुदऩ्ऱो सङ्कल्पमागिऱ (अविद्यै ऎऩ्गिऱ) मरत्तिऩ पऴङ्गळाऩ आगार पेदङ्गळ् (धर्मिबूदङ्गळाऩ) पदार्त्तङ्गळिल् उण्डावदिल्लै। ब्राह्मणा! आदलाल् विज्ञाऩ (रूपियाऩ प्रह्मत्तै)त्तविर्न्द वेऱु यादॊरु वस्तुवुम् ऎव् विडत्तिलावदु ऎक्कालत्तिलावदु इरुन्ददिल्लै विज्ञाऩमॊऩ्ऱे,तन् दम् कर्मबेदङ्गळाल् पलवगैप्पट्टिरुक्किऱ चित्तवरुत्तियुडऩ् कूडियवर्ग ळाल् पलवाऱाग एऱ्ऱुक्कॊळ्ळप्पट्टिरुक्किऱदु। शुद्ध स्वरूपियायुम्,मल मऱ्ऱदायुम्, सोगमऱ्ऱदायुम्, लोबम्मुदलिय समस्तमाऩ मऩोमलङ्ग ळिऩ् सम्बन्दमिल्लाददायुम्, ऒऩ्ऱायुम पिऱप्पु वळर्चि मुदलियदिल्लाद तायुम्, यादॊरु विज्ञाऩमुण्डो, अदुवे तऩक्कु मेऱ्पट्टवऩ् इल्लादवऩुम् प्रह्मादिगळुक्कुङ्गूड नियन्तावुमाऩ वासुदेवऩ्। अवऩैविड वेऱॊरु वस्तुवुमिल्लै।ऎव्वाऱु ज्ञाऩमॊऩ्ऱे सत्यम्, मऱ्ऱदु असत्यमो, इव्वाऱाग सत्पावमाऩदु ऎऩ्ऩाल् उऩक्कु उरैक् कप्पट्टदागवागिऱदु। (ञाऩैगागारमायिरुप्पदाल् सममायिरुक्किऱ) या तॊरु इन्द प्रह्म स्वरूपमाऩदु उलगत्तै आच्रयित्तु (तेव मऩुष् पादिरूपमाग) नऩ्गुयवहरिक्कत्तक्क पेदमुळ्ळदागविरुक्किऱदो अदऱ् कुम् (अविद्यैये) हेतुवॆऩ्ऱु (उऩक्कु) उरैक्कप्पट्टदु। निर् विशेषचिन्मात्र प्रह्मात्मैगत्ळ विज्ञाऩत्तिऩाल् इव्वविद्यैक्कुम् निरुत्तियै (मेले उदाहरिक्कप्पोगिऱ सुरुदिगळ् कूऱुगिऩ्ऱऩ।) अन्द (प्रह्मत्तै) ऎवऩ् ऒऩ्ऱॆऩ्ऱु पार्क्किऱाऩो अवऩ् मीण्डुम् मरुत्युवै तिरोदाऩम् - मूडुवदु। वैवित्यम् - पऱ्पलविदमाग इरुत्तल्, कऎउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा। ११ (अविद्यैयै) अडैवदिल्लै “(अदै) पार्प्पवऩ् अविद्यै यैप्पाराऩ् ”, “ प्रत्यक्षादिगळुक्कु विषयमागाददुम्, शरीरमिललाददुम्, इप्पडिप्पट्ट स्वबावमुळ्ळदॆऩऱु निर्वसऩञ् जॆय्यत्तगाददुम्, आदारमऱ्ऱदुमाऩ इप्रह्मत्तिऩिडत्तु ऎप्पोदु इवऩ् अबयार्त्तमाग निलैबॆऱुदलै अडैगिऱाऩो, अदऩ्बिऱगु अबयत्तै अडैन्दवऩागवागि ऱाऩ्’’। परावर वस्तुवागिय (अन्द प्रह्ममाऩदु) साक्षात्करिक्कप् पट्टवुडऩ् ह्रुदयत्तिलुळ्ळ मुडिच्चु (अविद्यै) पिळक्कप्पडुगिऱदु। ऎल्ला संसयङ्गळुम् अऱुबडुगिऩ्ऱऩ। इवऩुडैय कर्मङ्गळ् ऎल्लाम् नासमडैगिऩ्ऱऩ “प्रह्मत्तैयऱिगिऱवऩ् प्रह्ममागवे आगिऱाऩ्”। “अप्परमबुरुषऩै इव्वण्णमऱिन्दवऩ् अविद्यैयैक् कडक्किऱाऩ्। वेऱुवऴि किडैयादु इदु मुदलिय सु करुदप्रकाशिगै - • सुरुदिगळ्। ऐया! वेऱु इडत्तिल् इरुक्किऱ वळदुवुक्कु मऱ्ऱॊरु इडत्तिल् तोऱ्ऱु वदु मित्यात्वमा? अल्लदु मुऱ्ऱिलुम् असत्वमा ? मुयदिऩ कल्पत्तिल् ओरिडत् तिल् पारमार्त्यम् ऒप्पुक्कॊळ्ळप्पट्टदाग आगुम्। इरण्डावदु कल्पत्तिलो ऎऩ्ऱाल्, निवर्त्तिक्कत्तक्कदेयिल्लै ऎऩ्बदऩाल् सास्तरम् पयऩऱ्ऱदाग आगिऱदु। अत्यन्तासत्वम् ऎऩ्बदुम् पॊरुन्दादु - ज्ञाऩत्तुक्कु विषयमावदाल्।स्वयम् पिरगास वस्तुवुक्कु मादिष्टाऩत्वम उबबनामागादु। अत्यासम् ऎऩ्बदु तऩ्ऩुडैय यदार्त्त स्वरूपत्तिऩ् अप्रकाशत्तै मूलमागक्कॊण्डदऩ्ऱो। परादीऩ प्रकाशमाऩ जड वस्तुवुक्के अदु सम्बविक्किऱदु। आगैयाल् मुनदि प्रदिज्ञै सॆय्यप्पट्टिरुक्किऱ प्रबञ्जमित्यात्वमुम्, प्रह्मत्तिऩुडैय कुमा तिष्टाऩत्वमुम् अयुगदम् ऎऩ्गिऱ इव्विरण्डु आक्षेपङ्गळिल् मुन्दिऩदै परि हरिप्पदऱ्काग मित्यात्वत्तिऩ् लक्षणत्तैक्कूऱुगिऱार्- मीत्यात्वम् नाम ऎऩ्ऱु निवर्त्यत्वमे मित्यात्वमॆऩ्ऱु सॊल्लुम्बक्षत्तिल कुण्डान्दडि मुदलियवैग ळाल् निवर्त्तिक्कत्तगग कडम् मुदलियवऱ्ऱिल् अदिवयाप्तिवरुगिऱदु। अदैप् परिह रिप्पदऱ्काग ज्ञाऩ्सप्तम्। अङ्ङऩम् लक्षणम्गूऱिऩुम् सक्तियुळ्ळ ईच्वरऩ् मुदलियवर्गळुडैय सङ्कल्परूपमाऩ ज्ञाऩत्ताल् निवर्त्तिक्कत्तक्क वस्तुविल् अदिवयाप्तिवरुगिऱदु। अन्द अदिवयाप्तियुम् “यदावस्तिद वस्तुज्ञाऩ्” मात्रत्ताल् निवर्त्यत्वम् विवक्षिक्कप्पट्टिरुप्पदाल् परिहरिक्कप्पट्टदाग आगि ऱदु। प्रबलमाऩ प्रान्दिज्ञाऩत्ताल निवर्त्तिक्कत्तक्क सत्य रजदम् मुद लियवैगळिल् अदिवयाप्तियैप् परिहरिप्पदऱ्काग ‘यदावस्तीद’ ‘यदावस्तीद’ ऎऩ्गिऱ सप्तम्। ‘यदावस्तिदज्ञाऩ निवर्त्यत्वम्’ ऎऩ्ऱु सॊल्लप्पट्टाल्, समानादिगरणबुत्तियुण्डागुम् अप्पोदु, प्रान्दिज्ञाऩत्ताल् निवर्त्तिक्कत्तक्क तिल् (सत्याजदज्ञानत्तिल्) उण्डाऩ व्यबिसारमाऩदु अप्पडिये निलैबॆऱ् ऱिरुक्कुम्। अव्विडत्तिल् ज्ञाऩस्वरूपम् यदावस्तिदमऩ्ऱो - विषयत्तुक्के अय तार्त्तत्तऩ्मै। आगैयाल् यदावस्तिदम् ज्ञाऩमॆऩ्ऱु सामानादिगरण्य सङ् गैयै व्यावर्त्तिप्पदऱ्काग यदावस्तिद वस्तुज्ञाऩ निवर्त्यत्वम् ऎऩ्ऱु उरैक्कप्पट्टदु। ज्ञाऩप्रागबावत्तिल् वयबिसारम् वरुवदाल् अदै निरसिप्प तऱ्काग “प्रदीयमानत्व पूर्वक’पदम्। ज्ञानप्रागबावमुङ्गूड ऒरुसमयत्तिल्, ३ अदिवयाप्ति - अलक्ष्यङ्गळिल् लक्षणत्तिऩिरुप्पु। तिगरणम्] मुदल् अत्तियायम्। कऎ३ प्रदीयमागत्वपूर्वकमाग निवर्त्तिक्कप्पडुगिऱदॆऩ्ऱाल् अल्ल - अदैव्यावर्त्तिप्प तऱ्काग) नियमम् विवक्षिक्कप्पट्टिरुप्पदाल्। (आगैयाल् नियमेन प्रदीयमाऩत्व पूर्वक यदावस्तिदवस्तु ज्ञाननिवर्त्यत्वम् ऎऩ्ऱु पलित्तदु)। ऎव्वाऱु “हिजॆ सप्पार्त्तसम्बन्दे” ऎऩ्गिऱ वाक्यत्तिल् ‘‘हिएव” ऎऩ्ऱु अवयारणम् विव क्षिक्कप्पट्टिरुप्पदाल् नित्यत्वम् हित्तिक्किऱदो; ऎव्वाऱु " अऩुक्षो वायु व:’’ इदु मुदलियदिल् अप्पैये पक्षिक्किऱाऩ् ऎऩ्ऱु अवयारणम् हित्ति क्किऱदो अव्वण्णमाग। पूमिवॆडिप्पु ऎऩ्गिऱ तोऱ्ऱत्तिऩाल् निवर्त्तिक्कप् पट्ट रज्जूसर्प्पत्तिऱ्कु यदावस्ति तवस्तुज्ञाननिवर्त्यत्वम् इल्लामैयाल् अव्याप्ति वरुगिऱदॆऩ्ऱाल्; अल्ल - अदुवुम् (रज्जसर्बज्ञानमुम्) यदावस् तिद वस्तु ज्ञानत्ताल् निवर्त्तिप्पदऱ्कुत्तगुदियुळ्ळदाय् इरुप्पदाल्। अदऩाले येयऩ्ऱो *निवर्त्यत्वम् ऎऩ्ऱुसॊल्लप्पट्टदेयॊऴिय निवृत्तत्वम् ऎऩ्ऱु सॊल्लप्पडविल्लै। सर्बप्रमत्ताल् उण्डुबण्णप्पट्टदुम् रज्जुज्ञा नत्ताल् निवर्त्तिक्कत्तक्कदुम् परमार्त्तबूसमुमाऩ पयत्तिल् अदिव्याप्ति ऎऩ्ऱु सॊल्लवुङ्गूडादु। पयमागिऱदु क्षणिकमाऩदाल् ताऩागवे नीङ्गिऩ अन्द पयत्तुक्कु रज्जुज्ञाननिवर्त्यत्वम् इल्लामैयाल्। रज्सु-ज्ञानमो ऎऩिल्, मेल्वरप्पोगिऱ पयत्तिऩ् उत्पत्तियैत् तडुक्किऱदु। आगैयाल् प्रदी यमा नत्वनियमपूर्वकयदावस्तिदवस्तुगोसरज्ञानमात्रनिवर्दनीयत्वम् मित्यात्वम् ऎऩ्ऱु अर्थम्। इन्द लक्षणत्ताल् सदसत् वैलक्षण्यम् पलित्तदु। अदिल् प्रदीयमानदीवपूर्वक ऎऩ्बदऩाल् असत्व्यरवरुत्ति एऱ्पडुगिऱदु। मिगु तियाल् सत्व्यावृत्ति एऱ्पडुगिऱदु। य इन्द मित्यात्वलक्षणम् अऩैवरालुम् ऒप्पुक्कॊळ्ळप्पट्ट मित्यावस्तुक् कळिल्दॊडर्न्दुवरुगिऱदॆऩ्बदैक्काऩ्बिक्किऱार्- यया ऎऩ्ऱु। इऩि, कूऱियल णत्तै पक्षमागिय रगत्तिल् एऱिट्टुक्काट्टुवदु उसिदमायिऩुम्, स्वप्रकाशवस्तुवि ऩिडत्तिल् अत्यासम् असम्हाविदमॆऩ्गिऱ इरण्डावदु सोत्यत्तै परिहरिप्पद ऱ्कुक्कूऱुगिऱार् - (षॊषवलाऴि तत्र तत्कल्पाम्) ऎऩ्ऱु अजडत्वम्बोल् जडत्व मुम् अत्यासत्तिऱ्कु सादगमागादु जडवस्तुविऩिडत्तिलुम् दोषमिल्लाविडिल् अत्यासम् काणप्पडामैयाल् आदलाल् दोषमेयऩ्ऱो ऎल्लाविडत्तिलुम् कल् पऩैक्कुमूलम्। कल्पाम् दोषादीऩमाग इरुक्कुम्बोदु, तऩ्ऩालेयो मऱ्ऱऱॊ ऩ्ऱिऩालेयो, प्रकाशम् मादिष्टाऩत्वत्तिऱ्कु उपयोगियाग इरुक्किऱदु। ऎदिरिलिरुन्दु प्रकाशिक्किऩ्ऱ वस्तुविलल्लवो, रजद मम् उण्डागिऱदु तार्ष् टान्दिगत्तिल् परिहरिप्पदऱ्काग, त्रुष्टाक्तत्तिल् कल्पनत्तिऱ्कु दोषादीऩत्वम् कूऱप्पट्टदु। इव्वाऱु प्रदीयमानत्वपूर्वकयदावस्तिदवस्तुज्ञारनिवर्त्यत् वरूपमाऩ मित्यात्वमुम् मित्याबूदमाऩ अर्थकल्पनमुम् दोषवसत्ताल् ऎऩ्ऱु त्रुष्टान्दत्तिल् पक्षिदमाऩ इरण्डु अर्थङ्गळैयुम् तार्ष्टान्दिगत्तिल् अदि अवतारणम् - निच्चयम्। अव्याप्ति-लक्षक्ष्यङ्गळुळ् सिलवऱ्ऱिल् इल्लामलिरुत्तल्। * निवर्त्यत्वम् - निवर्त्तिक्कप्पडुम् तऩ्मै। निवरुत्तत्वम् - निवर्त्तिक्कप्पट्टिरुत्तल्। तीबक्षम् - सन्देहविषयमाऩ सात्यत्तुडऩ् कूडियदु। ऎसोत्यम् - आक्षेपऩै। *सिक्षिदमाऩ - साऩ् तिरत्तालुम् न्यायत्तालुम् निर्णयिक्कप्पट्टिरुक्किऱ अदिदेशिया निऩ्ऱु कॊण्डु - एऱिडानिऩ्ऱुगॊण्डु। -ऎ कऎस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा तेसिया निऩ्ऱुगॊण्डु, इरण्डु शङ्कैगळैयुम् अर्थात् निरागरिक्किऱार्-एवम् ऎऩ्ऱु। मिगवुम् वेऱ्ऱुमैयिल्लाद सिल वस्तुक्कळिऩ् अत्यासम् ऒरु अदिष्टानत् तिल् काणप्पडुगिऱदु। ऎव्वाऱु रज्जुमात्तिरत्तिल् सर्प्पम्, पूमिवॆडिप्पु, जल तारै, मुदलियवऱ्ऱिऩ् अत्यासमो। (अव्वाऱॆऩ्ऱबडि) ऎप्पडि ऒरु अदिष्टा कत्तिल् ऒरेसमयत्तिल् ऒऩ्ऱोडॊऩ्ऱु मिगवुम् ऒऱ्ऱुमैइल्लादवैगळायुम् अनन् दङ्गळायुमुळ्ळ प्रबञ्जङ्गळिऩ् अत्यासम् ? ऎऩ्बदु ऒऩ्ऱु ; “यस्सर्वज्ञ:’’ इदु मुदलियवैगळिल् सर्वज्ञत्वम् मुदलिय कुणङ्गळुळ्ळदाग प्रसिद्धि पॆऱ्ऱिरुक्किऱ प्रह्मत्तिऩिडत्तिल् ऎङ्ङऩम् अत्यासम्? ऎऩ्बदु ण् डावदु। चिन्मात्रवबुषि ऎऩ्बदऩाल् मुऩ्सॊल्लप्पट्टदुम्, स्वयम् प्रगा सत्वत्ताल् उण्डुबण्णप्पट्टिरुप्पदुमाऩ अत्यासा नुबबत्तियै स्पुरिक्कच् चॆय्गिऱार्। परे प्रह्मणि ऎऩ्बदऩाल् इरण्डु शङ्कैगळुम् परिहरिक्कप्पट्ट ताग आगिऩ्ऱऩ - विलक्षणादिष्टानमाग इरुप्पदाल् ऎल्ला अत्यासङ्गळुम् उब पक्कम् ऎऩ्ऱु। वैलक्षण्यमुम् सर्वसादारणमाऩ सन्मात्ररूपत्वुम्। वर्वज्ञत् वम् मुदलिय णङ्गळ् अबरप्रह्मत्तिऩिडत्तिल्। परप्रह्मत्तिऩिडत्तिलो वॆऩिल्, चिन्मात्रमाग इरुप्पदाल् सर्वज्ञत्वादि कुणसम्बन्दमिल्लामैयाल्, अत्यासम् उबबङ्गम् ऎऩ्ऱुम् अबिप्रायम्। अऱियप्पडुगिऱ आगारत्तैप् परामर्सिक् किऩ्ऱ ‘‘इदम्’ ऎऩ्गिऱ पदत्तिऩालुम्, यदावस्तिदप्रह्मस्वरुबाववोय पात्यम् ऎऩ्गिऱ पदत्तालुम्, मुऱ्कूऱप्पट्ट मित्यात्वलक्षणम् अनुवदिक्कप्पट्ट तरिग आगिऱदु। दोषबरिकल्पिद मॆऩ्बदऩाल्, दोषवसात् ऎऩ्ऱु आरम्बित्त वाक्कियत्ताल् सॊल्लप्पट्टिरुप्पदु अदिदेशिक्कप्पट्टदु। पऱ्पलविदमुळ्ळ ऎल्ला अत्यासङगळैयुम् काण्बिक्किऱार् - तेव ऎऩ्ऱु। मित्यारूपम्-मित्यात्वलक्ष णत्तुडऩ् कूडियिरुप्पदाल्, रज्जु सर्प्पम्बोल् मित्यै यॆऩ्ऱु सॊल्लप् पट्टदाग आगिऱदु। मा? दोषमॆऩ्बदु यादु - अदु परमार्त्तमा? अल्लदु अबरमार्त्ति परमार्त्तमागिल् ज्ञाननिवर्त्यमागादु, अबरमार्त्तमागिल् प्रबञ्जत्ति ऱ्कुप्पोल् (दोषत्तुक्कुम्) वेऱु कल्पगम् अपेक्षिक्कप्पडुवदाल् अनवस्तै वरुम्। अन्द दोषमाऩदु, मऱैक्कप्पडाद पिरह्मत्तिऩिडत्तिल् (प्रबञ्जत्तै) कल्पिक्किऱदा? अल्लदु मऱैक्कप्पट्टिरुक्किऱ(प्रह्मत्तिऩिड)त्तिला?- मऱैक्कप् पडाद प्रह्मत्तिऩिडत्तिल् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदु उपपन्नमागादु-रज् जूत्वम् प्रकाशिया निऱ्कैयिल् (सर्प्पात्यासत्तिऱ्कुप्) पोऩ, प्रह्मत्तिऩिडत् तिल् (प्रबञ्ज) कल्पऩै उण्डावदऱ्कु विरोदम् वरुवदाल्। विरोदमिल्लै ऎऩ्ऱाल् पिऱगुम् निवृत्तिवरक्कूडादु। तिरोहितमाग इरुक्किऱ प्रह्मत्ति ऩिडत्तिल् ऎऩिल्, तिरोदाऩम् ताऩागवे उण्डायिरुक्किऱदा? अल्लदु वेऱु ऒऩ्ऱिऩाला? तऩ्ऩालेये ऎऩ्ऱु सॊल्लप्पडुमेयागिल् निवर्त्तिक् कत्तगाद तऩ्मैयावदु अल्लदु निवृत्तिवरिऩ् स्वरूपत्तुक्के नासमावदु वरुम्। वेऱॊऩ्ऱिऩालॆऩ्ऱाल् वेऱागयिरुक्किऱ अन्द वस्तु ऎदु ऎऩ्ऱु कळ् सॊल्लवेणुम्। मेलुम्, पऱ्पल अत्याळङ्गळुक्कु पऱ्पल दोषमूलत्वम् काणप्पट्टिरुक्किऱदु। आदलाल् अनेक दोषङ्गळ् ऒप्पुक्कॊळ्ळत्तक्कवै ऎऩ्गिऱ इन्द शङ्कैगळै परिहरिप्पदऱ्कागच् चॊल्लुगिऱार् - दोषञ् ऎऩ्ऱु। सगारम् शङ्कैयैप् पोक्कुगिऩ्ऱदु। दोषम् ऎऩ्ऩ? वॆऩ्बदऱ्कु अविद्यै ऎऩ्ऱु मऱुमॊऴि। अन्द अविद्यै वास्तवमा? अवास्तवमा? ऎऩ् ऎव्पुरिक्क-तोऩ्ऱुम्बडि। *परामर्सिक्किऩ्ऱ कुऱिक्किऱदिगरणम्] मुदल् अत्तियायम्। [क कळरु किऱ विकल्पत्तिल् स्तस्तनिर्वचनीय ऎऩ्ऱु अबारमार्त्यत्तै अङ्गीगरित्तबडि। अन वस्तैक्कुप् परिहारम् अनादि ऎऩ्ऱु। स्वनुबदिरोदाऩ सप्तत्तिऩाल् तिरोहि तादिरोहित विकल्पत्तिऱ्कु मऱुमॊऴिगूऱप्पट्टदु। अन्ददिरोदाऩमुम् ईऩ्ऩा लेया, वेऱॊऩ्ऱिऩालेया ऎऩ्गिऱ विषयत्तिल्, तिरोदाऩत्तिऱ्कुक्कारऩत्तै निर्त्तेचित्तिरुप्पदाल्, वेऱॊऩ्ऱिऩालॆऩ्ऱु अङ्गीगरिक्कप्पट्टदु। विविद इदु मुदलियवऱ्ऱाल् नानात्यासङ्गळुक्कु एकदोषमूलत्वम् कूऱप्पट्टदु। विक्षेपम्- अत्यासम्। आच्चादिगाविद्यै विक्षेपिगाविद्यै ऎऩ्ऱु अविद्यै ऒऩ्ऱुक्के इर ण्डु अवस्तैगळ्। अवर्गळुक्कु अबिमदमाऩ अन्द अवस्तात्वयमाऩदु तिरो ताऩत्तुक्कुम् विक्षेपत्तिऱ्कुम् हेतुत्वञ् जॊऩ्ऩदिऩाल् सिप्पिक्कप्पट्टदु। इव्वण्णमाग विरुक्किऱ अविद्यैयै प्रदिज्ञैसॆय्दु इदऱ्कु अनुगुणमाऩ प्रमाणत्तैक् कूऱुगिऱार्- अन्रुदेन इदु मुदलियदाल्। प्रत् यूडा :- विपरीत पुत्तियै यडैविक्कप्पट्टऩ। प्रत्यूड सप्तत्तैत् तॆळिवाग अऱि वदिऩ् पॊरुट्टु ऎडुक्किऱार् - तेषाम् ऎऩ्ऱु +’“अऴिदि पास्लान् प्समुमोत्तु’’ ऎऩ्गिऱ विडत्तिऱ् कॊळ्वदुबोल इङ्गु पहु वसऩत्तिल् तात्पर्यमिल्लै। इन्द अविद्यैक्कु सदसुदनिर्वचनीयत्वम् कूऱप्पडुगिऱदु- नासदासीन्नोसदासित् ऎऩ्ऱु। ऎदु इरुन्ददु ऎऩिल् कूऱुगिऱार्-तम ऎऩ्ऱु। तमऴ्प्ेदत्तिऩाल् “मऱैत्तल्’’ ऎऩ्गिऱ अर्थम् करुदप्पट्टिरुक्किऱदु। तमस्सावदु “अक्षरम् तमसिलीयदे’ ऎऩ्ऱु प्रकृतिदाऩ् सॊल्लप्पडुगिऱदु ऎऩ्ऱु शङ्कैवरिऩ् उदाहरिक्किऱार्- मायान्दु प्रकृतिम् ऎऩ्ऱु। पऱ्पल अत्यासङ्गळुक्कु हेतुत्वत्तैक् काणबिक् किऱार् - इन्द्रोमायाबि: ऎऩ्ऱु। ऐक्यज्ञान मिल्लाविडिल् इन्द (अविद्यै) निवर्त्तिक्कमुडियाद तॆऩ्बदैक् कूऱुगिऱार्- मम ऎऩ्ऱु। अनादित्वत्तैच् चॊल्लु किऱार् - अनादि ऎऩ्ऱु। इन्द विडत्तिल् नियाम्यवस्तुक्कळै अपेक्षित्तिरुक्किऱ महेसीवात्व, इन्द्रत्व, पहुवसङ्गळिऩ् सरवणत्ताल् विजातीय सजातीय स्वगद पेदङ्गळोडु कूडियिरुत्तल् एऱ्पडक्कूडुमादलाल्, अदै निरागरिप्पदऱ्काग व्याक्यानम् सॆय्गिऱार्- नीर् विशेष ऎऩ्ऱु। सगुणत्वम् अऱियप्पट्टिरुन्द पोदि लुम्, स्वरूप परवाक्यङ्गळुक्कु अनुगुणमाग दोषत्तै वॆळियिडुवदिल् नोक् कुळ्ळ वाक्यङ्गळुक्कु, वॆळिप्पडैयाग अर्थमागुम् पेदत्तिल् तात्पर्यमिल्लै ऎऩ्ऱु करुत्तु। प्रह्मैव - इन्द्रादि सप्तङगळाल् उणर्त्तप्पट्टिरुन्द पोदि लुम्, स्वरूपुबरवाक्यङ्गळाल् उपदेशिक्कप्पट्टिरुप्पदु प्रह्ममे ऎऩ्ऱु करुत्तु। (प्रमाणङ्गळाग) ऎडुक्कप्पट्टिरुक्किऱ अन्दन्द वाक्यङ्गळाल् अऱियप्पट्टिरुप्प वैगळाऩ अगरदित्व, सदचेतनिर्वस नीयत्व, तिरोदायगत्व, विविदात्यासदरत्वङ्ग ळैच्चॊल्लुगिऱार्- अनात्यवित्यया इदु मुदलियदाल्। स्वसुद सुप्तत्ताल् अदिष् टाऩमाग इरुत्तलाल् सम्बन्दम् विवगक्षिक्कप्पट्टदे यॊऴिय, सजा तीय विजातीयङ् गळोडुगूड सेर्त्तु सॊल्लप्पट्टिरुक्किऱ स्वगदनानात्वम् विवक्षिक्कप्पट्टदल्ल। इव्वाऱाग दोषवासियाऩ वाक्यङ्गळैयडैन्दिरुक्किऱ इन्द्र, महे वा मुदलिय पदसमूलमाऩदु अर्थ स्वारस्यत्ताल् स्वरूपावाक्यप्रा पल्यत्तै यनुसरित्तु निर्विबोषवस्तु परमाग व्याक्याऩिक्कप्पट्टदु। अदऱ्कु मेल्, दोषवासिगळाऩ उबप्रुह्मण वाक्यङ्गळालेये निर्वियोषवस्तु वुक्के दोषसम्बन्दित्वम् सॊल्लप्पट्टिरुक्किऱ तॆऩ्बदैक् काट्टुगिऱार्- यदोक्तम् ऎऩ्ऱु। जगत्ताऩदु चिन्मात्रमाऩ प्रह्मत्तिऩदु अज्ञानविगास मॆऩ्ऱु प्रदिक्ज्ञै सॆय्यप्पडुगिऱदु-ज्ञानस्वरूपम् ऎऩ्ऱु। नदुवस्तुबूद:- (अदु) सॊल्लप्पोगिऱ मलै, समुत्तिरम्, पूमि मुदलियवस्तुक्कळाग आगिऱदिल्लै ए अदिदि:पासान्ब्रमुमोक्तु - अदिदिदेवदै पासत्तै अविऴ्त्तुविडट्टुम्। कऎगू] पडुगि च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ऎऩ्ऱुबॊरुळ्। विज्ञानसप्तत्तिऩाल् ‘विविदम् ज्ञायदे अनेन ऎऩ्गिऱ करणव् युत्पत्तियिऩाल् अविद्यै सॊल्लप्पडुगिऱदु। प्रदिज्ञैसॆय्यप्पट्टिरुक्किऱ प्रबञ् जत्तिऩुडैय अवित्याकल्पिद स्वबावत्तै वयदिरेगमुगत्ताल् उबबादिक्किऱार्। यदा ऎऩ्ऱु। शुद्धम् - अविद्यैयिल्लाददु। निजनबि पेदर्बसनमिल्लाददु - अदऱ्कु निमित्तमाऩ कर्मङगळ् नासमडैन्ददिऩाल् रागम् मुदलिय दोषङ्गळऱ्ऱदु। ‘समन् दात्कल्प्यदे अनेन ऎऩ्ऱु सङ्कल्पम् अदावदु अविद्यै। वस्तु धर्मि पूदङ्गळाऩ पदार्त्तङ्गळिल्। वस्तु पेदा:- आगारबेदङ्गळ् जगत्तिल् काणप् ऱबडि वस्तुबेदम् सत्यमल्ल ऎऩ्बदै उबबादिक्कुम् नडुविलुळ्ळ “वस्त्वस् ति किम्, मही कडत्वम्’’ ऎऩ्गिऱ इरण्डु सुलोकङ्गळुम् उप्पादिक्कवेण्डिय अदिग प्रमेयमिल्लामैयाल् इङ्गु ऎडुक्कप्पडविल्लै। अप्पिरमाणङ्गळैयुम् हित्तान्दत्तिल् ऎडुक्कप्पोगिऱार्। विजातीयबेदमिल्लामैयै उबसम्रिक्किऱार्। तस्मात् ऎऩ्गिऱ मुऩ्बादियाल्। पिऱगु आत्मबहुत्यम् काल्बनिगम् ऎऩ्ऱु सॊल् लुगिऱार्- विज्ञाऩम् ऎऩ्गिऱ पादिसुलोकत्ताल् - मुऩ् सॊल्लप्पट्टिरुक्किऱ आत्मैक्यत्तै एकम् सदैगम् ऎऩ्गिऱ विडत्तिल् ‘एक’ सप्तत्ताल् अदुवदित्तु, स्वगदनानात्वत्तै निषेदित्तु, परम परॆसादि सप्तङगळुक्कुङ्गूड वस्तु मात्र परत्वत्तै प्रदिबादिक्किऱार्- ज्ञानम् ऎऩ्ऱु। ‘विब त्तम्’ इदु मुद लिय पदङ्गळाल् अवित्याराहित्यमुम्, अन्द अविद्यैयिऩाल् उण्डुबण्णप् पट्टिरुक्किऱ पेददर्बUनराहित्यमुम्, अन्द पेददर्बनेमूलमाग सम्बविक्किऱ सोगम्, लोबम् मुदलियवैगळिऩिऩ्मैयुम् कूऱप्पडुगिऱदु। सॆॆषगम् - जन्म व्रुजि मुदलियवैगळाल् विडुबट्टदु। ऎदैक्काट्टिलुम् वेऱॊऩ्ऱु इल्लैयो अदु यदोक्त स्वरूपत्तुडऩ् कूडियदॆऩ्ऱु अर्थम्। इदु परमदमल्लवॆऩ्ऱु सॊल्लुगिऱार्-सत्पाव: ऎऩ्ऱु। एदत्हुवनारिदम् - पुवनत्तिऩाल् अदिष्टाऩ माग आस्रयिक्कप्पट्ट ज्ञाऩम्। संवयारहूदम् - नालाबक्कङ्गळिलुम् व्यव हार विषयमाग ऎदु इरुक्किऱदो अन्द विषयत्तिलुम् कारणम् अविद्यै ऎऩ्ऱु कूऱप्पट्टदु। अदुवुम् परमदम् अल्ल, उळ्ळबडियेसॊल्लप्पडुगिऱदॆऩ्ऱु अर्थम्। पट्टदु। इव्वण्णम् हित्तबरमाऩ वाक्य पर्यालोसऩैयिऩाल् प्रह्मत्तुक् के सत्यत्वमुम्, मऱ्ऱदुक्कु अवित्याबरिकल्पिदत्वमुम् तत्वमॆऩ्ऱु उरैक्कप् कर्मङ्गळ् अङ्गङगळाग इरुक्कत्तगाद वाक्यार्त्तज्ञानत्तुक्कु मोक्षोबायत्वम् सॊल्लुम् प्रस्तुत विषयत्तिऱ्कु इदऩाल् ऎऩ्ऩप्रयोजनम्? ऎऩ्गिऱ शङ्कैवा, उपाय परवाक्यङ्गळुक्कुम्, चित्त परवाक्यङ्गळाल् अऱियप् पट्टिरुक्किऱ अर्थत्तिऱ्कु अनुगुणमाऩ उपायबरत्वत्तैक् कूऱुगिऱार्- अस्या: ऎऩ्ऱु, सगारम् शङ्कैयैविलक्कुगिऱदु। अस्या: ऎऩ्गिऱ पदत्तिऩाल् सदचेतनिर्वस नीयत्वादि विबोषण विशिष्टत्वम् विवदिक्कप्पट्टदु। अदऩ् निवृत्तियिल् प्र माणत्तैक् काण्बिक्किऱार् - नबुन: ऎऩ्ऱु। इङ्गु म्रुत्यु: ऎऩ्बदु अविद्यै। अदऩ् निवृत्तियुम् ऐक्य ज्ञाऩत्तिऩाल् ऎऩ्ऱुगूऱुगिऱार्-तदेगम्बस्यदि ऎऩ्ऱु। म्रुत्युगार्यमाऩ रोगम् मुदलिय वऱ्ऱुक्कुम् निवरुत्तियै ज्ञाबनम् सॆय्गिऱार्। नबसियो मरुत्युम् - ऎऩ्ऱु। ‘नरोगम् नोद तुक्कदाम्’ ऎऩ्बदु अदऱ्कु पोषम्। निर्विबोषवस्तु ज्ञानम् उण्डाऩ क्षणत्तुक्कु अडुत्त क्षणत्तिलेये अबय करणव्युत्पत्तियावदु- अनेन ऎऩ्ऱु मूऩ्ऱाम् वेऱ्ऱुमैयिऩाल् काट्टप् पडुम् करणगारगत्तै मुऩ्ऩिट्टु एऱ्पडुत्तप्पडुम् सप्तनिष्पत्ति। र्सडिसडि निर्वचनीयम् - इरुक्किऱदॆऩ्ऱावदु इल्लैयॆऩ्ऱावदु निरूपिक्कक् कूडाददु। तिगरणम्।] मुदल् अत्तियायम्। य [कऎऎ प्राप्तियैक् काण्बिक्किऱार्- यदाहि ऎऩ्ऱु। अत्रुज्ये-प्रत्यक्षादिगळुक्कु विषयमागाददु। अनात्मये आसम्यम् - वयाबिक्कप्पडुदु, अदावदु शरीरम्; शरीरमिल्लाददु। अनिरुक्ते- निर्वसऩम् सय्यत्तगाददु। अनलयम् - आदारमिल् लरददु। अऐयम् - पयमिऩ्मैक्काग अव्ययीबावळमासम्। प्रदिष्टा- निष्टै वादिगळाल् पन्दत्तुक्कु मूलमाग ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ कर्ममुम् अवित्या कल्पिदमादलाल् अदऱ्कुम् ज्ञानत्ताल् निवृत्तियैक् कूऱुगिऱार्-पित्यदे ऎऩ्ऱु। ह्रुदयक्रन्दि:- अविद्यै। मुऩ् वाक्यङ्गळिल् स्वल्बबेदम् अऱियप्पट्टदु पोलागिऱदॆऩ्ऱु अदै व्यावृत्तिप्पदिऩ् पॊरुट्टु ज्ञानत्तिऱ्कु ऐक्यविष यत्त्तै ज्ञाबिप्पदऱ्काग ऐक्याबत्तियागिऱ पलत्तैक् काण्बिक्किऱार्-प्रह्म वेद ऎऩ्ऱु। ऎव्वाऱु उपासमो अव्वाऱऩ्ऱो पलम्। आदलाल् ऐक्यज्ञा नमे पन्दनिवर्त्तगमॆऩ्ऱु करुत्तु। उपायान्दरनिषेदत्तिऱ्काग किऱार्-तमेवम् ऎऩ्ऱु।

O उदाहरिक् कूद त)वॆ नाविडिलzवियीयदॆ यया स्न्दुजादव वनऴ्- ‘व - ोष ॆॆव]ैद, हैव,वीदि, टिाड, काष८८]तगू उ वीजि” (ञाउसगस) उदि । “स्ताननेवै-(ॆॆद (००_५_ सूगग) विजरगळैनङ् वह’ (व-रु-कू उअ ) उद रक्षिरॆ वाव्सॆय निवि पूबॆष वावव हॊॆदक्कू विऩा ट “किययॊz।ना सॆवदाऩ् उामनॊसावनॆzह८ हीदि, न स वॆडि (व)-ङ-स-कय) सुगू-तॊहौषह्, सूदॆदॆ स

त ऎ ऱैवॊ षॆवदॆ, कह ॆॆव कूÜसि ऒहवॊषॆवदॆ, तॆषॊ सॊzसौ, यॊzसौ हॊzहसिे’ उत् ८ उदाषिवाग) सिवऴ् १ वक्षगि ॆॆवत्तॆवड " सूदॆदि तववदि उा ( स्या_सूस-क।३) उदि } हयदि व "” तयाव वागगार:- सूदुदॆवद महीयादव्पू तहिषदॆ ’ उदि । कॆनॆन् ०० ईय) निवJतियबूदा १ I 비 स्कारण णवि) श्रीबाष्यम्।- इव्विडत्तिल् मरुत्यु सप्तत्ताल् अविद्यै कूऱप्पडुगिऱदु। इन्द विषयत्तिल् प्रमाणम् सनत्सुजादवसम् - “प्रमादत्तैये म्रुत्यु वॆऩ्ऱु नाऩ् सॊल्लुगिऱेऩ्। ऎप्पोदुम् अप्रमादत्तै (प्स ह्मस्वरूपत्तै उळ्ळबडि यऱिदलै ) मोक्षमॆऩ्ऱु सॊल्लुगिऱेऩ् “प्रह्ममाऩदु असत्यत्तिऩिऩ्ऱुम्, जडत्तिऩिऩ्ऱुम्, तेसगालङ्ग ळाल् परिच्चिऩ्ऩमाऩवस्तुविऩिऩ्ऱुम् व्यावृत्तमाऩदु”। “विज्ञान उङ कऎअ] च्रुदप्रकाशिगर सहितम् श्रीबाष्यम्। [जिज्ञासा मानन्दम् परह्म” इदुमुदलिय पोयगवाक्यङ्गळाल् निच्चयिक्कत्तक्क निरविशेष स्वरूप परह्मात्मैगत्व विज्ञाऩमुम् “पिऩ्बु अदुवेऱु नाऩ्वेऱाग इरुक्किऱेऩ् ऎऩ्ऱु ऎण्णि ऎवऩ् तेवदैयै तऩ्ऩिलुम् वेऱाग उपासिक्किऱाऩो, अवऩ् अन्द प्रह्मत्तै अऱिगिऱाऩिल्लै- इवऩ् अपूर्णऩऩ्ऱो, ताऩ् ऎऩ्ऱे उपासिक्कगगडवऩ्” “नी अन्द प्रह्ममाग इरुक्किऱाय्” “हे पक्वऩ्! तेवदैये! नीये नाऩागि आगैयाल् नाऩ् ऱेऩ्। भगवऩ्! तेवदैये! नाऩ् ताऩ् नी आगिऱाय्। ऎवऩ् अन्द परमात् ऎऩ्बवऩ् यारो अवऩ्दाऩ् अन्द परमात्मा। मावो अवऩ्दाऩ् नाऩागिऱेऩ्” ऎऩ्गिऱ इदु मुदलिय वागयङ्गळाल् चित्तम्।इदैये (सुत्रगाररुम्) कूऱप्पोगिऱार्, “आत्मेदि तूबगच् अव्वण्ण सन्दि क्राशयन्दिस"ताऩ् ऎऩ्ऱे उपासिक्क वेण्डुम्। मल्लवो (मुमुक्षक्कळ्) उपासिक्किऱार्गळ्। अववाऱे सास्तिरङ्ग ळुम् उपदेशिक्किऩ्ऱऩ ऎऩ्ऱु। अप्पडिये वागयगाररुम् “आदमेदये वदु क्रुह्णीयात् सर्वस्य तन्निष्पदे।” (आदमावॆऩ्ऱे क्रहिक्क वेण्डुम्; ऎल्लाम् अङ्गु कल्पिदमाग इरुप्पदाल्) ऎऩ्ऱु। इन्द प्रह् मात्मैगत्वविज्ञाऩत्तिऩाल् मित्यारूपमाऩदुम् कारणत्तुडऩ् कूडि यदुमाऩ पन्दत्तिऱ्कु निवरुत्ति युक्तमाऩदे। च्रुदप्रकाशिगै।- इन्दविडत्तिल् अविध्यानिरुत्तियाऩदु अऱियप्पडुगिऱदिल्लै; अव्वर्त्तत्तै उणर्त्तुगिऱ सप्तच्रवणमिल्लामैयाल्, ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् -अत्र ऎऩ्ऱु। ‘म्रुत्युर्यावदि पञ्जम:’ (ऐन्दावऩाग यमऩ् ओडुगिऱाऩ्) ऎऩ्गिऱ इदु मुदलिय सुरुदिवाक्यत्तिल् म्रुत्युसप्तत्तिऱ्कु यमऩ् मुदलियवर्गळिडत्तिल् प्र योगम् काणप्पडुवदाल्, अदै वयावरुत्तिप्पदऱ्कागच् चॊल्लप्पट्टदु-अत्र ऎऩ्ऱु। पन्दनिवरुत्तिबरवाक्यङ्गळिलॆऩ्ऱर्त्तम्। अदिल् प्रयोगत्तैक् काण पिक्किऱार् - यदा ऎऩ्ऱु। “प्रमादम् वै” ऎऩ्गिऱ वचनत्तिऱ्कु मुन्दि “मोहो म्रुत्यु: सम्मदोय: कवीनाम्” ऎऩ्बदु कूऱप्पट्टदु। मोहम् - विपरीतज्ञाऩम्। अदु मरुत्यु ऎऩ्बदु अन्यमदम्। नत्सुजादरो प्रमादत्तै म्रुत्यु वॆऩ्गिऱ सप्तत्ताल् व्यवहरिक्किऱार्। प्रमादमावदु-उळ्ळबडि वस्तुवै अऱियामै। सवरूपत्तै क्रहिक्काविट्टाल् वेऱुविदमागवऩ्ऱो ज्ञानम् उण्डागिऱदु। आगैयाल् मोहत्तिऱ्कुम् हेतुवाग विरुक्किऱदु, आत्माविऩिडत्तिलुळ्ळ अरुव ताऩ रूपमाऩ प्रमादम्। इदऩाल् अदऱ्कु हेतुवाग इरुक्किऱ अविद्यैये प्रमाद सप्तत्ताल् विवक्षिक्कप्पट्टदु। अन्द अविद्यैये मरुत्यु वॆऩ्ऱु अबिप् पिरायम्। ऎडुक्कप्पट्ट वाक्कियङ्गळिल् ञाऩम् अविद्यैयैप् पोक्कुगिऱदॆ ऩ्ऱु अऱियप्पट्टदु। प्रह्ममाऩदु निर्विशेष चिन्मात्र मॆऩ्बदुम्, अदऩाल् आत्माविऩुडैय एकत्वज्ञाऩम् निवर्त्तग मॆऩ्बदुम् अऱियप्पडविल्लै ऎऩ्ऱु रेयगवाक्यम् -प्रह्मम् कारणमॆऩ्ऱुसॊल्वदाल्, विकारित्वम् मुदलिय दोषङ्गळ् वाक्कूडियदायिरुप्पदाल् अन्द दोषङ्गळ् प्रहमत्तिऩिडत्तिल् तट् टादबडि शुद्धमागक्काट्ट प्रह्मस्वरूपत्तै तॆळिवाय् सोदिक्कुम् “सत्यम् जञाम्” तु मुदलिय वार्यम्। अवदाऩम् - कवऩमिऩ्मै। तिगरणम्] मुदल् अत्तियायम्। [कऎगू केट्किल् कूऱुगिऱार् - सत्यम्ज्ञाऩ मॆऩ्ऱु, सत्यज्ञानादिवाक्यम्, ऎल्लावस्तुक् कळिडत्तिऩिऩ्ऱुम् प्रह्मत्तिऱ्कु व्यावरुत्तियै अऱिविप्पदऱ्काग ऎडुक्कप्पट् टदु। पुरुषार्त्तत्वत्तिऩ् पॊरुट्टु असगत्तिऩिऩ्ऱुम् व्यावरुददियै ञाबिप्पदऱ्काग ऎडुक्कप्पट्टदु - विज्ञाऩमाऩन्दम् ऎऩ्ऱु। आदि सप्तत्तिऩाल् ‘अस्तूलम्’ इदु मुदलियदु क्रहिक्कप्पडुगिऩ्ऱदु, इव्वण्णम् प्रह्मत्तुक्कु निर्विशेषत्वत्तिल् पोयगवाक्यङ्गळ् उदाहरिक्कप्पट्टऩ। पिऱगु, प्रह्ममुम् आत्मावुम् ऒऩ्ऱु ऎऩ्ऱु अऱिविक्कुम् रुदियै ऎडुक्किऱार् - अडिय: ऎऩ्ऱु। “अय यो Zन्याम् ’’ ऎऩ्ऱु ऐक्य उपासऩविधियाऩदु पेदवासऩैयै विलक्कुवदऱ् काग विहितमाऩ उपासऩत्तिऱ्कु ऐक्यम् ताऩ् विषयमॆऩ्ऱु ञाबिप्पदऱ्काग ऐक्योपदेशत्तैक्काण्बिक्किऱार्- तत्वमसि ऎऩ्ऱु। उपदेशादुगुणमाग उबा सगऩ् तेवदैयैक् कुऱित्तुच्चॊल्लुगिऱाऩ्- तीवंवा ऎऩ्ऱु। उपदेशिक्कप् पट्ट अर्थत्तै तऩ्मऩदिल् अनुसन्दाऩञ्जॆय्गिऱाऩ्, तत्योहम् ऎऩ्ऱु। इन्द अर्थम शृतिक्कु तात्पर्य मॆऩ्ऱु काट्टुम् पॊरुट्टु सूत्रत्तैक् काण् पिक्किऱार् - वक्ष्यदिस ऎऩ्ऱु ‘आदमेदि तूबगच्चन्दि क्राहयन्दि स"आत्मा ऎऩ् ऱे उपासिक्कवेण्डुम्। अव्वण्णमे मुमुक्षुक्कळ् उपासिक्किऱार्गळ्। क्रह यन्दि - अव्वाऱे रास्तिरङ्गळुम् ञाबिक्किऩ्ऱऩ। सूत्रगाररुडैय अबिप्पिरा यत्तै अऱिन्दवर्गळुडैय वाक्यत्तैक्काण्बिक्किऱार् - तयास ऎऩ्ऱु। अदिल् निष् पऩ्ऩमाऩदाल् अदावदु आङ्गु कल्पिदमाग विरुप्पदाल्, ऎऩ्ऱु अर्थम्। स्रु तिमादरमल्ल, अदऱ्कु अनुक्राहग तर्क्कमुम् इरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार्- अनेनस ऎऩ्ऱु। सगारम् समुच्चयत्तिल्। कर्म निरपेक्षमाऩ ञाऩत्तिऩाल् निवर्त् तिक्कददक्कदॆऩ्बदऱ्कागच् चॊल्लुगिऱार् - मित्यारुबस्य ऎऩ्ऱु, इन्द विशेषणत् तिल हेतुदवम् उळ्ळडङ्गियिरुक्किऱदु। सगारणस्य- अविद्यैयिऩाल् उण्डु पण्णप्पट्ट लो तर्सऩत्तोडु कूडिऩ पन्दत्तिऱ्कु निवृत्तियाऩदु युक्तम्, मित्यासर्प्प निरुत्तियिल् इदु सर्प्पमल्ल इदु कयिऱु ऎऩ्गिऱ ञाऩत्तैत् तविर् तदु कर्मापेक्षैयिल्लै ऎऩ्ऱु करुत्तु। لا C नन व सकलॆडि निवरदि: वक्षविरजा कयजिवरालुज न।विजदानॆन् नन् कियदॆ वा “जुरॆषा न सव: " उदि ानॆन् दक्ष सनि कियत्त अयो: तक्षयॊवि पूरॊयम्; उहद वरग ८-¥©।) Uा वद स्व) तक्ष) वड उदि वॆस त-वु यॊवि पूरॊयॆवा कय वायवाय्गलाव?? ववॆबूदूायॊडि काररणज नङदडिमावाळाऴ - उगिवॆसि ; पराजुवुद क्षयॊरवि सरेन राजरवदक्षयॊावि कू। जॆदग श्रीबाष्यम्।- ऐया! प्रत्यक्षविरुत्तमाऩ सकलबचेतनिरुत्तियाऩदु, ऎव्वाऱु विहितम् - विधिक्कप्पट्टदु।कअ०] T च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सास्तिरजन्यज्ञाऩत्तिऩाल् उण्डुबण्णप्पडुम्? इदु पऴुदै पाम्बल्ल ऎऩ्गिऱ ञाऩत्ताल् प्रत्यक्ष विरुत्तैयाऩ सर्प्पनिवृत्ति ऎव्वाऱु सॆय्यप्पडलाम्? अङ्गु इरण्डु प्रत्यक्षङ्गळुक्कु विरोदम्। इङ्गेयो प्रत्यक्षमूलमाऩ सास्तिरत्तिऱ्कुम् प्रत्यक्षत्तिऱ्कुम् विरोदम् ऎऩ्ऱाल्, तुल्यङ्गळाऩ इरण्डुक्कुम् विरोदंवरिऩ् ऎव्वाऱु पात्यबादगबावम्? पूर्वोत्तरङ्गळिरण्डुक्कुम् तुष्टगारणजन्य त्वमुम् तत्पावमुमागिऱ इवैगळालॆऩ्ऱु कूऱप्पडुमेयाऩाल्,सास्ति रम् प्रत्यक्षम् इवैयिरण्डुक्कुम् (इन्द न्यायम्) समानम्। कुदप्रकाशिगै - पिऱगु अनुमाऩम् आगमम् इरण्डुम् वियाप्तिक्रहणम् *लिङ्गदर्सऩम्, धर्मि प्रतिपत्ति इवैगळिऩ् पॊरुट्टुम् व्युत्पत्तियिऩ् पॊरुट्टुम् प्रत्यक्षत्तै अपेक्षित्तिरुप्पदाल् - अनुष्णोयमक्नि: द्रव्यत्वात् - “इन्द अक्कियाऩदु उष्ण मिल्लाददु, द्रव्यमाग इरुप्पदाल्’ आदिदयो यूप्:“सूर्यऩ् पसुबादनस्तम्बम् यजमाऩ: प्रस्ता: " यागम् सॆय्बवऩ् कल्, इदुमुदलिय विडङ्गळिल् अनुमानम् आगमम्, इरण्डुम् प्रत्यक्षविरुत्तमाऩ अर्थत्तै प्रदिबादिप्पदिल् सक्तियऱ् ऱवैगळागक् काणप्पट्टिरुक्किऩ्ऱऩ, आदलाल्, शृतियाऩदु प्रदयक्ष विरुत्तमा ऩ अर्थत्तै प्रदिबादिप्पदिल् सामर्त्तियमऱ्ऱदु ऎऩ्गिऱ अबिप्पिरायत्तिऩाल्, पेदवादियाऩवऩ् विऩवुगिऱाऩ् – नसै ऎऩ्ऱु। सुरुदिवाक्यङ्गळिल् @ अवान्दरसोत् यङ्गळ् परिहरिक्कप्पट्टबोदिलुम्, इन्द सोत्यमुम् इरुक्किऱदॆऩ्बदु ससारत् तिऩर्त्तम्। स्वप्नम् मुदलियवैगळिलुम्, सर्प्पम् पूमियिऩ् पिळवु मुदलियवै कळिलुम्, सिल पेदरिवृत्तियाऩदु काणप्पट्टिरुक्किऱदु ; अदै विलक्कुवदऱ्काग सकल सप्तम्। इव्विडत्तिल् प्रत्यक्षमाऩदाल् वाय्यत्व मिल्लैया? अल्लदु। परोक्षमायिरुप्पदालुम् मूलमाऩ प्रत्यक्षत्तै अण्डियिरुप्पदालुम् आगमत् तिऱ्कु वायगत्वमिल्लैया? ऎऩ्गिऱ इरण्डु शङ्कैगळैयुम् मऩदिल् वैत्तुक् कॊण्डु मुदलील् प्रत्यक्षत्वत्ताल्, अबात्यत्वम् ऎऩ्बदैप्रिहरिक्किऱार्- कयम् वा ऎऩ्ऱु। अदु पात्याबासमॆऩ्ऱु कूऱप्पडुमेयागिल् अदु ऒव्वादु मुदलिल् तोऱ्ऱ मुण्डागुम् पॊऴुदु आबासदवम् अऱियप्पडामैयाले पिऱगु प्रमाण वायत्ताल् अदु अऱियप्पडुगिऱ तॆऩ्ऱु कूऱप्पडुमेयागिल्, अदु प्रबञ्ज क्राहियाऩ प्रत्यक्षत्तिऱ्कुम् समाऩम्। “पेदत्तिऱ्कु सुरुदियिऩाल् वायम् वरु वदाल्’’ ऎऩ्गिऱ इदु इव्विडत्तिल् अबिप्पिरायप्पडप्पट्टिरुक्किऱदु। प्रत्यक्षत्तै मूलमागवुडैयदायिरुप्पदालुम् परोक्षमाग इरुप्पदालुम्, सास्तिरम् वायक् ओ आगमम् - शास्त्रम्।

व्याप्ति किरहणम् - हेतुवुम् सात्यमुम् तवऱामल् अनेकविडत्तिल् सेर्न्दिरुत्तलै किरहित्तल्।

  • लिङ्गदर्सऩम् - सात्यत्तै सादिक्कक्कूडिय अदुष्टमाऩहेतुवैक्काणुदल्। धर्मिप्रतिपत्ति-वस्तु स्वरूपज्ञाऩम्।
  • यूबम् - यागत्तिल् पसुवैक्कट्टुम् स्तम्बम्। [[प्रस्तर:- कल्। @ अवान्दरसोत्यङ्गळ्- इडैयिल् वरुम् आक्षेपङ्गळ्। परोक्षम्-नेरिल् काणप्पडाददु। तिगरणम्।] मुदल् अत्तियायम्। [कअग मागादु ऎऩ्ऱु सङ्गिक्किऱार् - तत्र ऎऩ्ऱु। इहदु ऎऩ्ऱु; तुल्यदवददै विलक्कुव तऱ्काग “तु " सप्तम्। प्रत्यक्ष ऴलस्य ऎऩ्ऱु। मूलियाग इरुप्पदिऩाल् सास्ति रम वायग मल्लवॆऩ्ऱु करुददु। पशास्त्रस्य ऎऩ्ऱु परोक्षमाग विरुप्पदाल् पादगमल्लवॆऩ्ऱु करुत्तु। तुल्यत्वम् हेतुवाग इरुक्कुम् पक्षत्तिल्, वाय्य वायगावमाऩदु माऱियुम् वरक्कूडुमागैयाल् अदु १ प्रयोजगमल्ल। आदलाल् अन्द इडत्तिल् वा य्य वायग पावत्तिल् उऩ्ऩाल् वेऱु कारणम् सॊल्लत्तक्कदु। अदुवे नमक्कुम् हेतु ऎऩ्गिऱ अबिप्पिरायत्तिऩाल् सॊल्लुगि ऱार् - तुल्ययो: ऎऩ्ऱु। वा य्य वायग पावत्तिल अनियमत्तै व्यावर्त्तिप्प तऱ्काग पेदवादि सॊल्लक्कूडिय वेऱु हेतुवै आसङगिक्किऱार् - पूर्वोत्ता यो: ऎऩ्ऱु पूर्वोददायो:- वा य्यवायगङ्गळ् इरण्डुक्कुम्, उऩ्ऩाल्सॊल् लप्पट्ट प्रयोजगम् इव्विडत्तिलुम् तुल्यमॆऩ्ऱु कूऱुगिऱार्- शास्त्र ऎऩ्ऱु। क्ष वऩ तगद वऴि वाय उायसुलावॆ तगूसावॆ निरवॆक्षवाषि न कारणऴ ; इलाहॆषान् -जाऩन् व क्षॊव ेबायॊमाग ! वरद जॊॆयगू उद क्षॆणावऱ् आ) तॆ । वऩववदि उयॊवे-रैणयॊवि पूरॊयॆयाव।) जानान्,यावबिजि, तस वाय, सन्दयाल नवगाऩदाग वायगऴ्- उदि सवदु वाय् वाय्गावनिण्बूय- उदि श्रीबाष्यम् — उ इदु सॊल्लप्पट्टदाग वागिऱदु-वाय्य वायग पावत्तिल् तुल् यत्वम्, सापेक्षक्वम्,निरपेक्षत्वम् मुदलियदु कारणमऩ्ऱु ती ज्वाला पेदानुमाऩत्ताल्। प्रत्यक्षत्तिऱ्कु वाय्बत्वमाऩदु उण्डागामल् पोगवेण्डि उरुवदाल्। अव्विडत्तिलो ऎऩिल् प्रत्यक्षत्ताल् ज्वालै ऒऩ्ऱु ऎऩ्ऱु अऱियप्पडुगिऱदु। आऩदु पऱ्ऱि इरण्डु प्रमाणङ्गळुक्कु विरोदम् वरिऩ्, ऎदु सम्बविक्कगगूडिय अन्यदाचित्तियुडऩ् कूडिय तो, अदु वाय्यम्; अनन्यदाचित्तमायुम् अवगासमिल्लाददागवुमि रुक्किऱ मऱ्ऱदु वायग मॆऩ्ऱु ऎल्लाविडत्तिलुम् वाय्यवायग पाव निर्णयम्। करुदप्रकाशिगै:- मूलमूलित्वम् मुदलियदु उळ्ळविडत्तिल् मूलमाऩ प्रत्यक्षत्तिऱ्कु वायग त्वमुम्, मऱ्ऱदुक्कु वा य्यत्वमुम् काणप्पट्टिरुक्किऱदु। आगैयाल्, मूलमूलि मूलि - मूलत्तै युडैयदु। प्रयोजगम् - कारणम्। $ ज्वालाबेदानुमाऩमावदु - तीबज्वालैयाऩदु पार्क्कुम्बोदु ऒऩ्ऱाय् तोऩ्ऱिऩबोदिलुम् ऎण्णॆय् तिरिमुदलिय सामगरिगळिऩ् पेदत्तिऩाल् ज्वालैगळ् अनेकङ्गळ् ऎऩ्ऱु अनुमानिददल्।
  • अनन्यदाचित्ति - वेऱुविदत्तिऩाल् चित्तिक्क मुडियाददु। t अवगासम् - वेऱुबोक्कु इडमिल्लाददु, कअ उ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा त्वम्, परोक्षत्व अबरोक्षदवम् मुदलिय वैषम्यङ्गळिल्ला मलिरुक्कुम्बोदु तुष्टगारण जन्यत्वम् तदबावम् ऎऩ्गिऱ इरण्डुम् वा य्यवायग पावत्तिल् परयोजगङ्गळॆऩ्गिऱ शङ्कैवरगूऱु कूऱुगिऱार् - एत्तुगीदम् ऎऩ्ऱु। तुल्यत्वमिरुक्यिैल् तुष्टगारण जन्यदव तदबावङगळ् इरण्डुम् प्रयोजगङगळ् अल्ल वॆऩ्गिऱ अबिप्पिरायत्तिऩाल् तुल्य सप्तम् पिरयोगिक्कप्पट्टदु। विशिष्टत्तुक्कु हेतु त्वम् वरिऩ् विशेषणांसत्तुक्कुङ्गूड हेतुत्वम् वरुवदाल् तुल्यसप्तत्तिऩाल् $ एकदेशत्तै ऎडुत्तबडि। तुष्टगारण जन्यत्व तदबावङ्गळुक्कु विशेषण पूद मायिरुक्किऱ तुल्यत्वम् विवक्षिक्कप्पट्टिरुक्किऱदु। तुल्यत्वेसदि- विपरीत, प्रा पल्य, तौर्बल्य कारणाबावमिरुक्कैयिल् तुष्टगारण जन्यदव तदबावङ्गळ् पिर योजगङ्गळल्ल वॆऩ्ऱु पॊरुळ्। सापेक्षत्वम निरपेक्षदवम् - मूल मूलि पावम्। विळम्बाविळमबङ्गळ् विवक्कप् आदि सप्तत्तिऩाल् परोक्षाबरोक्षबाव, पट्टिरुक्किऩ् ऱऩ सुरुदिलिङगादिगळिल् विळम्बरविळम्बङ्गळालऩ्ऱो प्राबल्य तुल्यत्वमाऩदु, तौर्बल्यङ्गळ्। अऩ्ऱिक्के- अप्रयोजगमागक्कूऱप्पट्ट वैषम्य मिल्लामलिरुक् तिरुष्टान्दमाग अनुवदिक्कप्पट्टदु। वेऱुविदमाऩ कैयिल् तुष्टगारण जन्यदव तदबावङ्गळ्गूड आदि सप्तत्ताल् विवक्षिक्कप्पट् टिरुक्किऩ्ऱऩ। इवैगळुक्कु अप्रयोजगत्वत्तै ऒरु तिरुष्टान्दत्ताल् “अन्यदा” ऎऩ्गिऱ पदम् सेर्त्तुक् उबबादगञ् जॆय्गिऱार् - ज्वाला ऎऩ्ऱु। कॊळ्ळत्तक्कदु। प्रत्यक्षोबमर्त्तायोगर्त् ऎऩ्ऱु। +(उबमर्त्तत्तिऱ्कु) अचित्तियाऩदु प्रसङगिक्कवेण्डिवरुवदाल् ऎऩ्ऱु अर्थम्। ज्वालाबेदानु मानत्तिलोवॆऩिल् मूलमूलि पावमिरुक्किऱदु। विळम्बा विळम्बङ्गळुम् इरुक्किऩ ऱऩ। अनुमारम् प्रत्यक्ष सापेक्षमाग इरुप्पदाल्-तुल्यदवमिरुक्कैयिल्, तुष्ट कारणजन्यदवम् अदिऩ् अबावम् इव्विरण्डुक्कुम्, प्रयोजगदवङ्गूड इदऩाल् तळ्ळप् पट्टदाग आगिऱदु - अन्द तुल्यत्व मिल्लामलिरुन्दबोदिलुङ्गूड वात्य वायग पावम् काणप्पडुवदाल्। अदिल् ऎदै विषयीगरिक्किऱ प्रत्यक्षम् पादिक्कत्तक्कदाग आगिऱदु ऎऩिल् सॊल्लुगिऱाा- तत्रहि ऎऩ्ऱु। ऐक्यत्तै क्रहिक्किऱ प्रत्यक्षम् वायिच्चत्तक्कदॆऩ्ऱु अर्थम। अङङऩमागिल् ऎदु प्रयोजगमॆऩिल् कूऱुगिऱार्- एवञ्ज - ऎऩ्ऱु। तुल्यत्वम मुदलियवैगळुक्कु प्रयोजगदवमाऩदु पॊरुन्दा मल् पोगवे, त्वयो: ऎऩ्ऱु। इरण्डु प्रत्यक्षङ्गळुक्कुम, इरण्डु अऩु माऩङ्गळुक्कुम्, इरण्डु आगमङगळुक्कुम्, प्रत्यक्षम् अनुमानम् इरण्डुक्कुम्, अनुमारम् आगमम् इरण्डुक्कुम्। प्रदयक्षम् आगमम् इरण्डुक्कुमावदु ऎऩ्ऱु पॊ रुळ्। यत्सम्जाव्यमानान्यदाचित्ति ऎऩ्ऱु। सावगासमायिरुप्पदाल् अन्यदा चित्तम् ऎऩ्ऱु अर्थम् - अडुत्तु अनन्यदाचित्तम् अनवगासमॆऩ्ऱु सॊल्वदाल्। x विषयान्दरलाबमावदु अल्लदु अप्रमाणगोडि निवेसमावदु सावगासदवम् - तऩ्ऩाल् उणर्त्तप्पट्टुळ्ळ अर्थविषयप्रामाण्यददै विट्टुङ्गूड सम्बा विदमाऩ उत्पत्तियुडऩ् कूडियिरुत्तल् अन्यदाचित्तवम्-विरुत्तमाऩ अर्थत्तै it विशिष्टम् -विशेषणत्तुडऩ् कूडियदु। $ एकदेशम् - ऒरु अंसम्। विळम्बम् - तामदमाय् अऱियप्पडुदल्। अविळम्बम् - सीक्किरम् अऱियप्पडुदल्। + उबमर्त्तम् - नासम्। मूलम् - कारणम्, मूलि - हेतुवुडऩ् कूडियदु- अदावदु कार्यम्। विळम्बम् - तामदम्, अविळम्बम - सीक्किरम्। x विषयान्दरलाबम् - अप्रमाण कोडि निवेसम्। वेऱुविषयत्तिऩाल् विलक्कप्पॆऱ्ऱु पूर्वत्तुक्कु तिगरणम्] मुदल् अत्तियायम्।

[कअङ उणर्त्तुगिऱ, पिरमाणत्तै वायिक्कामलुङ्गूड ताऩ् उदित्तल् ऎऩ्ऱु, करुत्तु। अनन्यदाचित्तम् अनवगासम् ऎऩ्ऱु। अनन्यदाचित्तमावदु तऩ्ऩु टैय अर्थत्तिल् प्रामण्यमिल्लामल् उण्डागामै विरुददार्त्त अप्रमाणङ् गळै वायियामल् उण्डागामै ऎऩ्ऱु अर्थम् - अदुवुम् अनवगासमाग विरुत् तलाल्। अनवगासत्वमावदु - वेऱु इडम्गिडैयामै, अल्लदु अप्रमाणगोडि निवे साबावम्।अप्रमाणगोडियिल् सेर्क्कक्कूडामै, वेऱुबोक्किडम्गिडैयामै इव् विरण्डुगारणङ्गळाल् विरुत्तार्त् $ तोबस्ताबगमाऩ प्रमाणत्तै वायिया मल् उदियामै ऎऩ्ऱु अर्थम्। इदिसर्वत्र - मुऱ्कूऱप्पट्ट विदमाग एसजातीयङ् गळागवो, विजातीयङ्गळागवो इरुक्किऱ इरण्डु पिरमाणङ्गळुक्कु विरोदम् वरुमागिल्, ऎऩ्ऱु अर्थम्। तसाडि नाषिनिय नाविविरु स्षायाहावस तॊष ला नवगास् सा व निवि पूबॆष निग UU असद वगाल विऴादु स् नासलावाव्वॊबॆङ् सुषाय हूजाव )रैन्दॊष सावगाय वदक्षाषि सिज विवियविगररुव वालनिवरदियबू ॆॆसदव १ हुजाव तॆ व विवियविग ओहॊवूवऩुाहिल्-त। क्षविया नाजि वॆडिवास् नाषिवाविडियावॊ तॊष: श्रीबाष्यम् - आदलाल्, आदियुम् अन्दमुमिल्लाददुम् तॊडर्चियागवुम् इरुन्दु वरुगिऱ सम्ब्रदायमुळ्ळदुम्, दोषगन्दमिल्लाददुम्, अवगासमऱ्ऱदु माऩ सास्तिरत्तिऩाल् उण्डागक्कूडिय निर्विशेष, नित्यशुद्ध मुक्त पुत्तस्वप्रकाश चिन्मात्रप्रह्मात्म पावज्ञाऩत्तिऩाल्, सम्बाव्य माऩदोषत्तुडऩ् कूडियदुम् सावगासमाग कवुमिरुक्किऱ प्रत्यक्षदि चित्तमाऩ पऱ्पल विकल्प रूपमाऩबन्दम् निवृत्तियावदु युक्तमे। पऱ्पल विगलबेदमुळ्ळ प्रबञ्जक्राहियाऩ प्रयत्क्षत्तिऱ्कु अनादि पेदवासनादिरूपमाऩ अविद्यै ऎऩ्गिऱ पॆयरुळ्ळ दोषमाऩदु सम्बविक्कक्कूडियदे। च्कुदप्रकाशिगा- इव्वण्णम् वाय्यवायग पावत्तिल् प्रयोजगमिरुक्कट्टुम्, अदऩाल् प्रस्तुतमाऩ शास्त्र प्राबल्यत्तिऱ्कु ऎऩ्ऩ पिरयोजऩमॆऩ्ऱु विऩाविऩाल् अदऱ्कु उत्ताम् कूऱुगिऱार्।- तस्मात् ऎऩ्ऱु। तस्मात्- अन्यदाचित्तत्वम् अन न्यदाचित्तवम् इव्विरण्डुमे वाय्यवायगबावत्तिल् पिरयोजगमाग विरुप् उबस्ताबगमाऩ- उणर्त्तुगिऱ, [ सजातीयम्-ओर् वगुप्पिलडङ्गियदु। $ विजातीयम्- वॆव्वेऱु वगुप्पैच्चार्न्ददु। कअसु च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वउम

पदाल्। अनादि निदनाविच्चिन्नसम्ब्रदाय ऎऩ्ऱु विट्टुप्पोगामल् तॊडर्न्दु वरुगिऱ सम्ब्रदायमादलाल, अनादिनिदऩम् (आदियन्दमिललात्तु)। $ समप्रदा यत्तुक्कु अविच्चेद मिरुक्कुम्बोदु कात्रुसमरणम् इल्लामैयऩ्ऱो अबौ रुषेयदऩत्तिऱ्कु सादगम्। “अनावि निय नाह्येवा वाऴत्सृष्टा स्वयम् वा १ आषॆळ वेषमयी षिव्या यदस्सावा।प्रसूदय: ‘।(ऎदऩिडत्तिऩिऩ्ऱु अऩैत्तुम् उण्डायिरुक्किऩ् ऱऩवो अप्पडिप्पट्टदुम, आदियन्दमिल्लाददुमाऩ वेदमयमाऩ इन्द तिव्य वाक्काऩदु, आदियिल् परमात्माविऩाल् वॆळियिडप्पट् टदु)। “अगादिनि तनम् प्रह्म’ इदु मुदलिय वसाङगळुम् अनादि निदन् सप्ति त्तिऩाल् ञाबगप्पडुत्तप्पट्टऩ। अदऩालेयेदाऩ् दोषसम्बावऩैयऱ्ऱदु। प्रमम्, एमाऱ्ऱुम् ऎण्णम् कवऩमिऩ्मै, असगदि ऎऩ्गिऱनाऩ्गु दोषङ् गळुडऩ् कूडियिरुत्तल्, पौरुषेयदवत्ताल् उण्डुबण्णप्पडुगिऱदऩ्ऱो, अद ऩालेये अगवगासम्। शास्त्रजन्य ऎऩ्गिऱ सप्तत्तिऱ्कु अवबोद सप्तद तोडु अन्वयम् वा य्यवाय सुबावत्तिऩ् अङ्गीकारमाऩदु विरोदत्तै अपेक्षिददिरुप्पदाल्, विरोदत्तैक् काणबिक्किऱार् - नीर्विशेष इदु मुदलिय ताल्। नित्यम् - कालत्ताल् अळविडप्पडाददु। शुद्धम् - अविदयासम्बन्दमिल्ला तदु। अदऩालेये मुक्त सप्तमाऩदु अविदयैयिऩाल् उणडुबण्णप्पट्ट पिऱप्पु मुदलियवऱ्ऱिऩ इऩमैयै उणर्त्तुगिऱदु। पिरगासिक्किऩ्ऱ, स्वप्रकाश सप्तमाऩदु, पूर्वम् पुददसप्तत्ताल् सॊल्लप्पट्ट प्रकाशमाऩदु परादीऩमॆऩ्गिऱ सन्देहत्तै निरसिप्पदऱ्काग। ताऩे भागासिक्किऩ्ऱ स्वबा वददुडऩ् कूडियिरुत्तल् स्वप्रकाशदवम् अदुवुम सिन्मादर सप्तददाल् वाच्य माग विरुप्पदाल्; स्वयम् प्रकाशदव मल्लवो चित्त्वम, सिदसवरूपदवमुम् सुरुदि चित्तम्। मात्र सप्तम् ज्ञेयदवगिरासत्तिल् नोक्कुळ्ळदु। प्रह्मात्मबावा व्वोयॆन-इप्पडिप्पट्ट प्रह्मत्तिऱ्कुम् तऩक्कुम् ऐक्यज्ञाऩददिऩाल् ऎऩ्ऱु अर्थम्। सम्हाव्यमान ऎऩ्ऱु। सडीबायमाऩदोषत्तुडऩ् सोन्दिरुप्पदाल् सावगासम् - अप्रमाणगोडियिल् इडम् पॆऱ्ऱदु। अदऩालेये अन्यदाचित्तव मुम् पलित्तदु। अन्यदाचित्तवमावदु - विपरीतप्रमाणत्तैप् पादियामल् कूड उत्पत्तियिऩ् सम्बवम्। प्रत्यक्षाऴि ऎऩ्ऱु आदिसप्तत्ताल् अनुमाऩम् मुदलियदु सॊल्लप्पडुगिऱदु। विविय ऎऩ्ऱु। तेवादि रूपत्तालुम् स्वगार्यमाऩ जन्मजरा माणादि रूपत्तालुम् पलवाऱाग इरुक्किऱ ज्ञात्रु ज्ञेयादि विगलबम् - अदुवे पन्दम्, अदिऩ् निवृत्ति ऎऩ्ऱु अर्थम् समबाव्यमाऩदोषम् ऎदु वॆऩिल् सॊल्लुगिऱार् - सम्बाव्यदेश ऎऩ्ऱु। पेदप्रबञ्ज :- पेदसमुदायम्, अऩ्ऱिक्के पेदरूपमाऩ प्रबञ्जम् विविद विकल्प सप्तमाऩदु, प्रबञ्ज विशेषणम। अल्लदु पेदविशेषणम्। पेदम् ज्ञात्रुज्ञेयम् मुदलियदु। अदुवुम् ब्राह्मणादि रूपत् ताल् पलवाऱाग उळ्ळदु। तेवमऩुष्यादि रूपत्ताल् विकल्पमुळ्ळदु। इक्कालत्ति लुळ्ळवर्गळ् सिलर् कामालै, तिमिरम मुदलियदोषत्तैक्कूऱुगिऩ्ऱऩर्। अदुयुक्क मऩ्ऱु। अदु ऎदो ऒरु समयत्तिल् समबविप्पदाल्: कासादिगळाल् तुष्टमाऩ प्रत् यक्षत्तै सबक्षमागच् चॆय्दुगॊण्डु, मऱ्ऱवैगळुक्कु कासादि तुष्टत्वम् अनु माऩिक्कप्पडुगिऱदु ऎऩिल्, अल्ल, -अदिप्रसङ्गम् वरुवदाल्। अनादि निदाम् ऎऩ्ऱु सम्ब्रदायम् - परम्बरैयाग वरुगिऱ सदाचार्याळुडैय उपदेशम्। कर्त्रुस्मरणम्:- कर्त्तावै स्करिप्पित्तल्। तिमिरम्, कासम् - ऒर्विदमाऩ कण्णुक्कुवरुम् रोगङ्गळ्। ü अवबोदम् - ज्ञानम्।तिगरणम्।] मुदल् अत्तियायम्। [कअरु ऎन्द सास्तिरम् सॊल्लप्पट्टदो अदऱ्कुम् ‘‘सप्तत्वात्” इदु मुदलिय वेन्दु वाल् तुष्टगर्त्रुत्वानुमाऩम् सुलबमागच् चॆय्यत्तक्कदऩ्ऱे। अङ्गु, कर्त्ता योक्यानुबलप्तियिऩाल् निरसिक्कप्पट्टाऩॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदु इङ्गेयुम् तुल्यम्। कासम् मुदलियवऱ्ऱुक्कु दोषत्वकल्पमे पॊरुन्दामल् पोव ताल् अदै व्यारुत्तिप्पदऱ्कागक् कूऱुगिऱार् - अनाजि इदु मुदलियदाल्। पेदवा सनादि रूपा- आदिसप्तत्तिऩाल् पेदवासऩैक्कु हेतुवाग इरुक्कऱ पेददर्स ऩम् विवक्षिक्कप्पट्टिरुक्किऱदु। इव्विरण्डुक्कुम् हेतुहेतुमुत्पावत्तिल् अन् योक्यास्रयदोषबरिहारत्तिऱ्काग अनादि सप्तम। वीजाङ्गुर न्यायत्ताल् ऎऩ्ऱु करुत्तु पेददर्सऩमुम् पेदवासऩैयुमऩ्ऱो कार्याविद्यै अदऩाल् ताऩ् सॊल्लप्पट्टदु पेदवासनादि रूपा अवित्या ऎऩ्ऱु। आदित्यो यूप्: ६। "” इदु मुदलियविडङ्गळिल यूबम्। आदिदयऩ् मुदलियवऱ्ऱुक्कु ऐक्यम मुदलियवऱ्ऱै प्रदिबादियामलिरुप्पदु प्रत्यक्ष विरोदत्तालल्ल; पिऩ्ऩैयो, अन्यबरमागविरुप्प ताल्, यत्परस: सवार्त्त: ’ (सप्तम् ऎन्द अर्थत्तै प्रदिबादिप्प तिल् मुक्कियमाऩ नोक्कुळ्ळदो, अदुदाऩ् सप्तत्तिऩर्त्तम्) ऎऩ्ऱल्लवो निया यत्तै यऱिन्दवर्गळ् कूऱुगिऩ्ऱऩर्। अन्यबरत्वमुम् तात्पर्यलिङ्ग मिल्लामैयाल् अऱियप्पडुगिऱदु। आदिदयो यूब: ऎऩ्गिऱ वाक्यम्,यूबाञ्जनविधिशेषमाग विरुप्प ताल्, अन्यबरमॆऩऱु अन्यऩुडैय अबिप्पिरायम्। ननी सुनाऴिनिय नाविविळस् व-षायदया निषॊषावि राज स “जॆयादिषॊजॆन विद पूगाडायजॆद “उदॆ वरेषॆहॆ पडिा विऩॊ वायगू उवस्जॆत् सदऴ्, वरुव् पूवराववॆ षॆववबूरावूरङ्नॊक्षप्पारव) निरवगागूादन् वाय्वुत् वरु वव ५० •- वॆषादवागॆ।)षवि सहु =णवु, हॊवास् नवराणा। ऩावूराणायैसॆव नायम्, निणवाग वास) मण:१ न न तु य ेव आगु: वविग” (उ-उ।ऎ) “६ “वराz) किवि पूविॆॆयव स्ऩाऩयदे साजाविगी आर् नवगियाव” (ङॊ अ) “स्तगाज्: सद (मा।अ-क-रु) उगाषि, हव रव वदिवाडि नवराणा कय वायगूऴ्?निऱ् पूणवाग सागिय वाग। - उदि व८: !! ६० व $ उबलप्तियिऩ् अबावम् अनुबलप्ति, उबलप्ति - अऱिदल्, अदिऩ् इऩ्मै अनुबलप्ति -योक्यानुबलप्तियावदु, प्रदियोगि तैवप्रसञ्जन प्रसञ्जिद त प्रदियोगिगत्वम् - प्रदियोगियिऩ् सत्ताप्रसञ्जनत्तिऩाल् प्रसञ्जिदमाऩ प्रदि योगियोडु कूडियिरुत्तल् (उदाहरणम्) पूमियिल् कडम् इल्लादसमयत्तिल् अन्द कडत्तिऩ् अबावमाऩदु इन्दयोक्या नुबलप्तिप्रमाणत्ताल् अऱियप्पडुगिऱदु, कडम् इङ्गु इरुक्कुमेयाऩाल् पूदलत्तैप्पोल अऱियप्पडुम्। अप्पडि अऱियप्पडामै याल् इङ्गुगडमिल्लै ऎऩ्बदु अनुबलप्तिक्कु ‘योक्य” ऎऩ्गिऱ अडैमॊऴियिऩाल् ऒरुबोदुम् पुलप्पडाद प्रदियोगिगळाऩ पिसासम्मुदलिय अदरुच्यवस्तुक्कळिऩ् अबावमाऩदु इन्दप्रमाणत्तुक्कु विषयमागादु। अञ्जगम् - अबिषेगम्। कअगू] श्रीबाष्यम् च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा २७ ऐया! आदियन्दमिल्लामल् अविच्चिन्न सम्ब्रदायत्तुडऩ् कूडियिरुप् पदाल् दोषमिल्लामलिरुन्दबोदिलुम् “ज्योदिष्टोमेन स्वर्ग कामो यजेद (स्वर्गत्तिलासैयुळ्ळवऩ् ज्योदिष्टोमत्तिऩाल् तेवदैयै आरादिक्कवेण्डुम्) ऎऩगिऱ इदु मुदलाऩ पेदत्तै अव वम्बित्तिरुक्किऱ सास्तिरत्तिऱगु वात्यत्वम प्रसङगिक्कुमे यॆऩिल्, उण्मैदाऩ्; पूर्वाबराबच्चेदत्तिल् पूर्वसास्तिरत्तैप् पोल; मोक्ष सास्तिरत्तिऱ्कु अवगासमिल्लामैयाल् अन्द मोक्षसासदिरत्तिऩाल् (पे तावलम्बियाऩ सास्तिरम्) पादिक्कवे पडुगिऱदु वेदान्द वाक्कियङ्ग ळिलुम् परप्रह्मम् निर्गुणमाग इरुप्पदाल्, सगुणप्रह्मोबासन परसास्तिरङ्गळुक्कु न्यायम्। वे तु ऐया ! ‘: यस्सर्वज्ञ: ‘परास्य पक्तिर् विवियैव स्रूयदे स्वाऩाविगीज्ञाऩवल ऎवऩ “सत्यगामसैत्यसङ्कल्प: ’ (ऎल्लावऱ्ऱैयुम् सा मान्यागारत्तालुमऱिगिऱाऩो, ऎल्लावऱ्ऱैयुम् विशेषित्तुमऱिगिऱाऩो, इवऩुक्कुच् (परप्रह्मत्तिऱ्कु) सिऱन्द सक्तियाऩदु पऱ्पलविदमाग सुरु यिऩाल् कूऱप्पडुगिऱदु जञाऩम्,पलम्, क्रियै, इवैगळ् अऩैत्तुम् स्व पावचित्तमाग इरुक्किऱदु। सत्यमाऩ काममुळ्ळवऩ् सत्यमाऩ सङ् कल्पमुळ्ळवऩ्) इदु मुदलिय प्रह्मस्वरूपत्तै निरूपिप्पदिल् नोक् कुळ्ळ सास्तिरङ्गळ् ऎव्वाऱु वादिक्कत्तक्कदाग आगुम् ? निर्गुणवाक् यङ्गळुडैय सामर्त्यत्ताल्, ऎऩ्ऱु सॊल्लुगिऱोम्। सर्वविद करियास” सीरुदप्रकाशिगै।- ६४ ऎदु दोषमऱ्ऱदॆऩ्ऱु उरैक्कप्पट्टदो, अदिलुम् पात्यबादगबावत् तिऱ्कु निमित्तमाग इरुक्किऱ अर्थ विरोदमिरुक्किऱदु। आगैयाल् अवसियम् इरण् डिल् ऒऩ्ऱुक्कु पात्यत्व मुण्डागलाम्। अदिल्, पात्यत्वत्तिल् प्रयोजगमाऩ यादॊरु तुष्टगारण जन्यत्वमुण्डो अदु इल्लैये इन्द विडददिल् ऎव् वाऱु निर्वाहम्? ऎऩ्गिऱ अबिप्पिरायददाल् सोदनञ्जॆय्गिऱार्–नदु ऎऩ्ऱु। प्राबल्य तौर्बल्यङ्गळुक्कु हेतुविल्लैयॆऩ्ऱु सॊल्लुगिऱार् - अनादि ऎऩ्ऱु, ‘अबि’ सप्तम विरोदत्तैक्काट्टुगिऱदु। अत्तविरोदत्तैक् काण्बिक्किऱार् - जोवलम् विन: ऎऩ्ऱु। सत्यमॆऩ्गिऱ पदम् पादि अङ्गीकारत्तिल्। पेदावलम्बि सास्तिरत् तिऱ्कु पात्यत्वम् ऎऩ्गिऱविषयददिल् अङ्गीकारम् - तुष्टगारणजन्यदव विषयत् तिल् अनङगीगारम्। पादयप्पादगबावत्तिल् अन्यदाचित्तदवानन्यदासिददत्वङ्ग ळे प्रयोजगवगळ्। मुऱ्कूऱप्पट्ट तुष्टगारण जन्यत्वमुम् अन्यदासिददत्वप्र कारविशेषमऩ्ऱो, इव्विडत्तिलुम् मुगबेदत्ताल् अन्यदाचित्तियै उप्पा तिक्किऱार् - पूर्वाबर इदु मुदलियदाल्। अबच्चेद न्यायददाल् पात्यत्वम् प्रत्य क्षत्तिऱ्कुम् सल्यम्, अव्विडत्तिल् दोषमूलत्वमुम् पात्यत्व्विषयत्तिल् अदिगमाऩ हेतु। अबच्चेदत्तिल् पूवाबरसास्तिरङ्गळिरण्डुक्कुम् पौर्वाबर्य माऩदु,प्रमिदियिऩ् उदबत्ति क्रमददालल्लदु पाडगरमत्तालल्ल “ऐन्दु रुदविक् प्रमिदि - ञाऩम्। तिगरणम्।] मुदल् अत्तियायम्। [कअ ऎ कुक्कळ् नऩ्ऱाग * अन्वररcपणञ्जॆय्दुगॊण्डवर्गळाग सञ्जरिक्किऩ्ऱार्गळ्। अत् वर्युवै प्रस्तोदा पिऩ् तॊडरुगिऱाऩ् ; प्रस्तोदावै प्रदिहर्दा ; प्रदि हर्दावै उक्कादा; उत्कादावै प्रह्मा; प्रह्मावै यजमानऩ्” ऎऩ्ऱु विधिक्कप्पट्टिरुक्किऱ अव्वारम्बणत्तिऱ्कु विच्चेदम् वरिऩ् प्रायच्चित्तम सॊल्लप् पडुगिऱदु। वहिष् पवमाऩत्तिल् सञ्जरिक्किऩ्ऱवर्गळुळ् उदगादा, प्रदिर्गा वै विट्टुविडुवाऩेयागिल् तक्षिणैयिल्लामले अन्दयज्ञम् निऱुत्तत्तक्कदु। अवऩ् मऱुबडियुम् यागञ्जॆय्यवेण्डुम् मुन्दिऩ यागत्तिल् ऎन्द तक्षिणैयैक्कॊडुक्कप् पोवदाग तीर्माऩिददिरुन्दाऩो, अन्द तक्षिणैयैगॊडुक्कक्कडवऩ्। प्रदिहर्त्ता विट्टु विडुवाऩेयागिल् तऩ्सॊत्तुमुऴुवदैयुम् तक्षिणैयागक्कॊडुत्तु यागत्तै मुडित्तु विडवेण्डुम्’ ऎऩ्ऱु। अप्पडिप्पट्ट इन्द इरण्डु सास्तिरङ्गळ् विषयम्। इव्विडत्तिल् उक्कादा प्रदिहर्दा इरण्डुबेर्गळुक्कुम् वॆव्वेऱु प्रयोगत्तिल् अबच्चेदम् सम्बविक्कुङ्गाल् अदऱ्केऱ्पट्ट प्रायच्चित्त सास्तिरम् प्रवृत्तिक्कि ऱदु। ऒरु प्रयोगत्तिलेये इरुवरुम् ऒरेसमयत्तिल् विट्टु विडुवार्गळेयागिल्, उत्कादावुक्कु प्रायच्चित्तम् प्रवृत्तिक्किऱदु - अवऩ् वर्क्कत्तिल् प्रदाऩागलाल्’। प्रधानाबच्चेदमे समादाऩञ्जॆय्यत्तगगदादलाल्। अऩ्ऱिक्के इदैयावदु अदै यावदु विकल्पिक्तुम् अनुष्टिक्कलाम्; ऒऩ्ऱिलेये मुऩ् पिऩ्ऩाग अबच्चेगम् नेर्न्दाल् मुन्दिऩ प्रायच्चित्तशास्त्रत्तिऱ्कु तौर्बल्यमुम्, पिन्दिऩसास्तिरत् तिऱ्कु प्राबल्यमुम् कर्ममीमामसैयिल् कूऱप्पट्टिरुक्किऱदु। पौर्वाबर्येपूर्व तौर्बल्यम् प्रकृतिवद” ऎऩ्ऱु, इव्विडत्तिल्, विरोदियुण्डावदऱ्कु मुऩ्बे उदित्तबडियिऩाल् पूर्वसास्तिरत्तिऱ्कु प्राबल्यम्। परसास्तिरम् प्रदिबक्षत्तोडु कूडवे उदिप्पदाल् अदऱ्कु तौर्बल्यमॆऩ्ऱु पूर्वबक्षम्, चित्तान्दमोवॆऩिल् पूर्वसास्तिरम् पिऱक्कुन् दरुणत्तिल् विरोदियिल्लामैयाल् अच्तविरोदियै पादियाम् लुङ्गूड उत्पत्ति मैबविक्किऱदु। पिन्दिऩ सास्तिरत्तुक्को; ताऩुण्डागुन्दरुणत् तिल् विरोदियिरुप्पदाल् अदै पादियामल् ताऩुण्डावदॆऩ्बदु पॊरुन्दादा तलाल् मुन्दियदै पादित्ते पिन्दिऩसास्तिरमुण्डागिऱदु। आदलाल्, अन्यदा चित्तमाग इरुप्पदाल् उत्तरसास्तिरत्तिऱ्कु प्राबल्यमॆऩ्ऱु, “पूर्वत्तै पादि यामल् उत्तरसास्तिरत्तिऱ्कु उत्पत्ति सिददियादु” ऎऩ्ऱल्लवो न्यायमऱिन्दवर्गळ् कूऱुगिऩ्ऱऩर्। ऐया ! उत्तरसास्तिरम् उदिक्कुमेयाऩाल् पूर्वसास्तिरत्तै पादियामल् उदिक्कमुडियादु। पूर्वसास्तिरम् उत्तरसास्तरोत्पत्तिक्कु, एऩ् प्रदिबन्दगमागक् कूडादॆऩिल्?- इव्वण्णमल्ल; निमित्तमुण्डागुम्बोदु नैमित्तिग सास्त् रम् उदित्ते विट्टदादलाल्। अङ्गु उदिक्किऱ उत्तरसास्तरत्तिऱ्कु पूर्व शास्त्र पादमिल्लामल् उत्पत्ति अनुप्पननमादलाल् मुन्दिऩदु पादिक्कप्पट्टदे। मेलुम् शास्त्रत्तिल् ऎव्वाऱु उऱैक्कप्पट्टिरुक्किऱदो अव्वाऱाऩ तक्षिणैयुडऩ् कूडि यकर्म समाबमऩ्ऱो सास्तिरत्तिऩाल् मुन्दिये ताऩाग प्राप्तमाग इरुक्किऱदु। अदुवो प्रायच् चित्तशास्त्रत्तिऩाल् वेऱागच्चॆय्यप्पट्टु विट्टदु। तुक्कॊळ्दल्। अन्वारम्बणम् - ऒरुवरैयॊरुवर् तॊडर्न्दु पिऩ्बुऱम् कच्चत्तैप्पिडित् [ पहिष्पवमाऩम् - होमवेदिक्कु नाऱ्पुऱत्तिलुमुळ्ळ वॆळिप्रदेशम्। i नैमित्तिगम् - निमित्तत्तिऩाल् सम्बविक्किऱदु (अमावास्यैयिल् तर्प्पणम् पोलवुम् अबच्चेदत्तिल् प्रायच्चित्तम् पोलवुम्। समाबनम् - निऱैवेऱ्ऱुदल्, च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ऎऩ्बदुम् इव्वण्णम् मुन्दि सिददमाग विरुक्किऱ अर्थत्तै वेऱागच् चॆय्गिऱ प्रगरण मादलाल् इव्विडत्तिलुम् मुन्दियदे पादिक्कप्पडत्तक्कदु ऎऩ्ऱु कामविसारत्तिल्, निच्चयिक्कप्पट्टदु। इव्वाऱाग उददरसास्तिरत्तैप्पोल मोक्षसासदिरत्तिऱ्कु वेऱु अवगास मिल्लामलिरुप्पदाल, पेदालैाबियाऩ सास्तिरम् पूर्वसास्तिरम पोल् पादिक्कप्पडुगिऱदॆऩऱु अत्तम परदवम ( पिन्दि इरुददल्) पाडक्रमत्तालुम्, अर्ददक्रमत्तालुम्। धर्मार्त्तगामङगळै पयऩागक्कॊण्डिरुत्त लालऩ्ऱो कर्मगदिल् प्रदमबरावणयम्। निरूपगऩागवुम् तदवबरऩागवुम् इरुप्पव विरोद ऩुक्कऩ्ऱो मोम्ग्षच्चै अप्पडिप्पट्ट पॆळावाबायङ्गळिल्लाददुम काप्पङ्गळागवुम् स्कुणोबासऩबरङ्गळागवुमिरुक्किऱ वेदान्द वाक्यङ्गळिल् ऎव् वाऱु निर्वाहम् ऎऩिल्? सॊल्लुगिऱार्- वेदान्द वाच्येष्वबि ऎऩऱु, ‘अबि सप्तम् * समुच्चयददिल्। पूावोत्तरबागङगळिरण्डुक्कुम् विरोदम परिहरिक्कप्पट् ऎव्वाऱु उत्तरबागत्तिलुम् विरोदम परिहर्गगप्पडुगिऱ तॆऩऱु अर्थम। इव्विडत्तिल् अबच्चेद न्यायत्तिऱ्कु अवतारम् ऎऩिल् कूऱुगिऱाा-निर्गुणत्वात् ऎऩ्ऱु। ‘पा’ सप्तददाल् अर्वासीऩमाऩ सगुणप्रह्मदिऩ् याव्रुदवरुगिऱदु। अबच्चेद न्याय अवदरणत्तिऱ्कु पलऩाग विरुक्किऱ निर्गुणदव वोयम् काणप्पडु वदाल् अबच्चेद न्यायम् पिरवेचित्तदु ऎऩ्ऱु अऱियददक्कदु ऎऩ्ऱु पॊरुळ्। टदु। “जक्षन् क्रीडन् रममाण: " इदुमुदलिय सुरुदियिऩुडैय तात्विगदवादात्विगत् वङ्गळिऩ् निरूपणत्तै अनादरित्तु मुदलिल् स्कुणोबाऩत्तिल $ प्रावणयम्। निरूपगऩोवॆऩिल् निर्गुण परप्रहम वचेतनददिल् अदिगारियॆऩ्ऱु पॆळावाबर्य मॆऩ्ऱु करुत्तु। उपासऩ् परङ्गळाऩ सगुणनिर्गुण वागयङ्गळिरण्डुक्कुम् पलद तिऩ् वायिलाग पॆळालाबायम् कूऱप्पट्टदु अदुलोवॆऩिल् स्वरूप परङ्गळाऩ सगुण निगुण वागयङ्गळिरण्डुक्कुमिल्लै यादलाल्, ऎव्वाऱु अङ्गे पादय पादग पावम्? ऎऩ् ऱु वोदाञ् जॆय्गिऱार् ननुस ऎऩ्ऱु विगि निषेदरूपमाऩ पौर्वा पर्यत्तै मऩदिल् वैत्तुक्कॊण्डु सॊल्लुगिऱार् - निर्गुण ऎऩ्ऱु। (जव अ-अ) “स्तदागव (सूदॊवनिषसु) निरळुन ६६ ३३ सूगग ६६। ह ति का। (-ॆगूडक्कू) उद ळा वाग नि निररससविेबॆक्षषगूड।नि।त,ॆॆवदन, व,ह उदि व्,कि उलयवियाना वागर्ना विरॊयॆ तॆनॆवाव्वॊनायॆन् निऱ पूणैवाग ना णावॆक्षषॆन् वरवाग वजीयस्जिदि न किuiहीरुम् वाडियदि, उदराणि व स्रमण्य [ श्रीबाष्यम-

उ। उर् इदुसॊल्लप्पट्टदाग आगिऱदु - अस्तूलम्, अनणु, अह्रस्वम्,

  • समुच्चयम् कूट्टुम्मै।अबच्चेद:- तॊडर्चि विट्टुप्पोगुदल्। ओ अर्वासीगम् - कीऴ्बट्टदु। जक्षक्क्रीडन्रममाण:- साप्पिडुगिऱवऩ्, विळैयाडुगिऱवऩ्, रमिक्किऱवऩ्। तात्विगत्वम् - यादार्त्यम्। $ प्रावण्यम् - इऴिदल्। तिगरणम्] मुदल् अत्तियायम्। [कअगू अदीर्क्कम्’ सत्यम् ज्ञानमनन्दम्ब्रह्म” “निर्गुणम् निरञ्जऩम्’’ (पॆरुत्तदाग इराददुम्, अणुवाग इल्लाददुम् कुट्टैयागवुम् नीण्डु मिराददुम्। प्रह्मम्, असत्यमायुम् जडमायुमिरुक्किऱ वस्तुक् कळिऩिऩ्ऱु व्यावरुत्तमायुम् तेसगालवस्तुक्कळाल् अबरिच्चिन्नमाऩ कवुमिरुक्किऱदु। कुणशून्यमायुम् कर्मसम्बन्दमिल्लाददागवुमिरुक्किऱदु इदु मुदलाऩवाक्यङ्गळ्, प्रह्मत्तै ऎललाविशेषङ्गळिऩिऩ्ऱु विडु) पट्टदायुम् $ कूडस्तमायुम् नित्यमायुमिरुक्किऱ + चैतन्यमॆऩ्ऱु प्रदि पादिक्किऩ्ऱऩ। मऱ्ऱवैगळो, सगुण प्रह्मत्तै प्रदिबादिक्किऩ्ऱऩ। इरण्डुविद वाक्यङ्गळुक्कु विरोदम् वरिऩ्, अन्द अबच्चेद न्यायत् तिऩालेये निर्गुण वाक्यङ्गळ् कुणङ्गळै अपेक्षित्तिरुप्पदु पऱ्ऱि पिऱ्पट्टवैयायिरुप्पदाल्, अदिगबलमुळ्ळदु। आदलाल् ऒरुगुऱैवुमिल्लै। रुदबागासिगै:- ऎवै निर्गुणवाक्यङ्गळ्, ऎव्वाऱु अवैगळुक्कु सामर्त्तियमॆऩिल् कूऱु किऱार् - एत्तुक्तम् ऎऩ्ऱु। अस्तूल इदुमुदलाऩवाक्यम् कुणविशेषङ्गळै मऱुप् पदिल् करुत्तुळ्ळदु। सत्यज्ञानादि वाक्यत्तिल् असदयव्यावरुत्तियाऩदु उळ्ळ ङ्गि इरुक्किऱदु। निर्गुणम् इदुमुदलाऩ वागयम् कुणसामान्यनिषेदत्तिल् करुत् तुळ्ळदु। आदि सप्तगदिऩाल् “यत्तददरोयम्” इदु मुदलियदु क्रहिक्कप्पडुगिऱदु। विरोदत्तै स्पुरिक्कुम्बडि सॆय्गिऱार्– निरस्त ऎऩ्ऱु। कूडस्त सप्तमाऩदु निर्विगा रत्वत्तैयावदु सर्वादिष्टानत्वत्तैयावदु सॊल्लुगिऱदु। कूडम्बोल् निलै पॆऱ्ऱिरुक्किऱ तॆऩ्गिऱ अर्थत्तिऩालऩ्ऱो कूडस्त सप्तम् प्रह्मवाचकमागिऱदु। ‘निदयचैतन्यम्’’ ऎऩगिऱवरैयिलुळ्ळ पदङ्गळाल् उदाहरिक्कप्पट्ट निर्गुण सुरुदि यिऩ् अर्थमाऩदु सङ्ग्रहिक्कप्पट्टदु। इतराणि - यस्सर्वज्ञ: तु मुद लिय मुऩ्बु ऎडुक्कप्पट्टिरुक्किऱ वाक्यङ्गळ्। सगारम् समुच्चयत्तिल्। सगुण निर्गुण पर।मादलाल् इरण्डुविदवाक्यङ्गळुक्कुम विरोदम। तेनैव - पूर्वोत्तर भागङ् गळुक्कु विरोदंवरिऩ् उत्तरवागयत्तिऱ्कु ऎदु प्राबल्य हेतुवागच् चॊल्लप् पट्टदो, अदिऩालेये ऎऩ्ऱु अर्थम्। नीर्गुण वाक्यङ्गळुक्कु अदिगबलम् ऎदऩालॆऩ्ऱाल् सॊल्लुगिऱार् - कणापेक्षत्वेन परत्वात् ऎऩऱु। निषेदिक्कप् पडत्तक्कदै विषयमागक्कॊण्डऩऱो निषेदम उदिक्कऱदु। निर्विषयमाऩ निषे तमिल्लैयऩ्ऱो। मुन्दये प्रसक्तमाग इरुक्किऱ विषयत्तिऱ्कु निषेदिक्कत्तक्क तऩ्मै अदऩाल् निषेदिक्कप्पडुमदै अडेषत्तरुप्पदाल् निषेदत्तिऱ्कु परत्व $ कूडस्तम् - कूडम्बोल् स्तिरमाग इरुक्किऱदु।कूडम् ऎऩ्बदु कॊल्लऩ् वेलै सॆय्युम् इडत्तिल् इरुम्बुगळैक् काय्च्चि अडिप्पदऱ्काग अङ्गु पोडप्पट्टि रुक्किऱ अडिप्पट्टऱै, अदिऩ्मीदु अडिक्कप्पडुम् इरुम्बुगळ् पऱ्पल आयुदङ्गळाग माऱुदलै अडैन्दु कॊण्डिरुन्द पोदिलुम् इव्वऩैत्तुक्कुम् आदारमायुळ्ळ कूडम् मात्तिरम ऒरुविदवेऱुबाडुम् उळ्ळदाग आगिऱदिल्लै, ऒऱे निलैमैयुडऩ् ऎप्पोदुम् माऱुदलिऩ्ऱि इरुक्किऱदु।
  • चैतन्यम् - ज्ञाऩम्; कूडम् - करुमाऩ् ऒलैयिल् इरुम्बुगळैक् काच्चि अडिप्पदऱ्कु आदारमाग इरुक् किऱ ऒरु इरुम्बुप्पट्टरैगगू०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मॆऩ्ऱु करुत्तु। सगुणवागयङ्गळुक्कु वैयर्त्त्पमुम्, उपासऩ् विषयमाग विरुप् पदाल्, परिहरिक्कप्पट्टदॆऩ्गिऱ अबिप्पिरायत्ताल् ऒरु कुऱैवुमिल्लैयॆऩऱु कूऱप्पट्टिरुक्किऱदु। अऩ्ऱिक्के " यस्सर्वज्ञ: ’’ इदु मुदलियवाक्यङ्गळुङ्गूड उपासऩत् तिऱ्कु शेषङगळ् ऎऩ्गिऱ अबिप्पिरायत्ताल् सॊल्लुगिऱार् - वेदान्द वाक्येषु ऎऩ्बदु मुदलाग उपासनबराणाम् ऎऩ्ऱु, अन्दवागयङ्गळुम् मलविशेषार्त्त माग उपासऩबरङ्गळे यॊऴिय तत्वबरङ्गळल्लवॆऩऱु करुत्तु। अबससेद निया यावतारत्तै उबादाऩञ्जॆय्गिऱार् - निर्गुणत्वात् ऎऩ्ऱु अरत्तम्मुऩ्बोल नीर् कुणत्वम चित्तिक्कमाट्टादु - पौर्वाबायमिल्लामैयाल्। अबच्चेद न्यायत्तिऱ् कु अवगासमिल्लाददुबऱ्ऱि कुणङ्गळुक्कु वा य्यत्वम् चित्तियामैयाल्। अदऩाले ये सगुणवाक्यङ्गळुक्कु वैयर्दत्य परिहारमुम् पॊरुन्दुगिऱदिल्लै। स्वरूप पर मागवे यऱियप्पट्ट वाक्कियङ्गळुक्कु उपासऩ परत्तु कल्पनमाऩदु वाययत् चित्तयदीऩ मऩ्ऱो ऎऩ्ऱु। वोदऩञ्जॆय्गिऱार् - न व ऎऩ्ऱु। परिहरिक्किऱाा निर्गुण ऎऩ्ऱु। मऱ्ऱदॆल्लाम् मुऩ्बोलवे। नन तु ¢ ¢ ह उद तल्) आदा नाडियॊ मणा: वरुदियऩॆ १ लारै नायिगाणॆडुॆॆनगाय पूगू वरत्ते कूनॆगणविरिषावियानॊवॆल्गाय पूविेरऐ जिगि वॆग, सुनवियाङ्जॆञा टिॆवानावियम् काय पूगू ना सवबूवडिा नॊॆयॆबुगऴ्, विनिषवषाय पावियानॆ विॊषण वॆडिॆन् वडिा नायै हॆषॊवेज् - नीयम्, तॆदॆॆॆयगायबूगू न वसिङ्दि वऩव तहि सव्पूवडिा ना यबूाय्दा स्स, सुविस्लि षाय पूजियायिगूाग वैगाय पूावियायिगूॆzव वय पाय्गूवै वागगूदादबूनिययाषॆगॆॆवाय्स,) स्वबूवाा नायै-वद हितनो: Jण, त्तदाल् पूविरॊयिवु, त नीगवरगूॆन् जॆगाय् कूवैय पूाय्दाव ii श्रीबाष्यम्।- ऐया ! पोदि सत्यम् ज्ञाऩमनन्दम् प्रह्म ’’ ऎऩ्गिऱ विडत्तिल् सत्यज्ञाऩादि कुणङ्गळ् अऱियप्पडुगिऩ्ऱऩ! (मऱुमॊऴि ) अल्ल ऎऩ्ऱु कूऱप्पडुगिऱदु- सामानादिगरण्यत्तिऩाल् एकार्त्तत्वम् अऱियप् पडुवदाल्। अनेक कुणङ्गळुडऩ् कूडिऩ वस्तुवैच्चॊऩै लुम्, एकार्त्तत्वम् विरुत्तमल्लवॆऩ्ऱु सॊल्लप्पडुमे मेयाऩाल्, ताऩत्तै अऱियादनी अऩुम् ताऩ्। एकार्त्तवमावदु ऎल्लाबदङ्गळुक्कुम् अर्थ ऐक्यम्। विशिष्टबदार्त्तत्तैच् चॊल्लुमिडत्तिल् विशेषण पेदत्ताल् पदङ्गळुक्कु अर्थबेदम् विडत्तक्कदऩ्ऱु; आगवे एकार्त्त त्वम् चित्तियादु। इङ्ङऩमागिल् विशेषमिऩ्ऱि ऒरु अर्थत्तैये *अबिदाऩम् - सप्तसक्ति, अबिदेयम् - अर्थम् (वस्तु),

अबि तिगरणम्।] मुदल् अत्तियायम्। [कगूग उणर्त्तुवदाल् ऎल्लाबदङ्गळुम् पर्यायङ्गळाग आगट्टुम्! ऒरु अर्थत् तैये उणर्त्तुगिऱदाग विरुन्दबोदिलुम्, अबर्यायत्वत्तै कवऩ मुळ्ऩ मऩदुडऩ् केळ् एकत्व तात्पर्य निच्चयमिरुप्पदाल् ऒरु अरत्तत् तिऱ्के अन्दन्द पगार्त्त विरोदिगळुक्कु प्रत्य नीगदैयिल् नोसगिरुप् पदाल् ऎल्लाबदङ्गळुक्कुम् अर्थवत्तवमुम्, एकार्त्तत्वमुम् + अबर्या यत्वमुम् पित्तिक्किऱदु। च्रुदप्रकाशिगै:- निर्गुण वाक्यङ्गळोडुगूड ऎडुक्कप्पट्टिरुक्किऱ सत्यज्ञानादिवाक्यम् सगुण प्रदिबादनबर मॆऩ्गिऱ पुत्तियिऩाल् सोदनम् सॆय्गिऱार् - नङस ऎऩ्ऱु। सगारम् सोउय समुच्चयत्तिल्। ‘‘सत्रज्ञानादयो णा। प्रदीयन्दे " ऎऩ्गिऱ इडत्तिल् सत्रज्ञान सप्तङगळ् सत्यत्वज्ञानत्वबरङ्गळ् उव्येगयोर्त्विवचनैगवचने ऎऩ्गिऱ पाणिनिसूत्रत्तिलिरुक्किऱ ‘उव्ये’‘सप्तङ्गळिरण्डुम् ऎव्वाऱु तवित्व एकत्वबरङ्गळो अङ्ङऩमिल्लाविडिल् त्व्येगेष” ऎऩ्ऱल्लवो सॊल्लत् तक्कदाग आगुम्। अव्वण्णमे, श्रीवत्साङगमिच्रर्गळ् (अदावदु - कूरत्ताऴ्वाऩ्) कुणास्सत्पज्ञान प्रप्रुदय उद” ऎऩ्ऱार्। ३३ “६ “। دو इन्द वाक्यत्तिऩ् वैशद्यत्तिऱ्काग मुदलिल् सामानादिगरण्यम् निरूपिक्कप्पडु किऱदु। अदु आचार्यबादर्गळाल् प्रमेयमालैयिल् मिक्कदॆळिवाग उबन्यसिक्कप् पट्टिरुक्किऱदु अव्वाऱे भगवाऩाऩ पदञ्जलियिऩाल्, लडबुत्रुसान वाव प्रयमा समानायिगरणे तत्पुरुषस्समानादिगरण: कर्म तारय: इदु मुदलाऩ सुत्रङ्गळिलुळ्ळ समानादिगरण सप्तविवरणत्तिऱ्काग सामानादि करण्य लक्षणम् कूऱप्पट्टिरुक्किऱदु - ‘‘पिङ्नप्रवरुत्तिनिमित्तानाम् सप्तागा मेगस्मिन्नर्त्ते वृत्तिस्सामानादि करण्यम्” ऎऩ्ऱु। इदऱ्कु इदु अर्थम्। प्रवृत्तिक्कु। ऎदु निमित्तमो अदु प्रवृत्ति निमित्तम्। प्रकृष्टैयाऩवृत्ति प्रवरुत्ति, सप्तत्तिऱ्कु अर्थत्तिल् वरुत्तियावदु - अदै पोदित्तल् अदिल् विसेष्यमायिरुक्किऱ प्रधानार्ददविषयमाऩ वरुत्तिदाऩ् प्रवृत्ति। विसेष्य त्तिऱ्कु प्रादाऩ्यमुम् ‘‘कुणङ्गळुडैय प्रतिपत्तियाऩदु “कुणियिऩ् प्रतिपत्तिक् कागवऩ्ऱो ’ ऎऩ्बदिऩाल्, चित्तिक्किऱदु। अन्द प्रवरुत्तिक्कु, निमित्तम् - त्वारम्; निमित्त मात्रम् पल सव्यसासिन् " इदु मुदलिय प्रयोगम् इरुप्पदाल्। अदुवुम् परत्य नीगदै - विरोदियायिरुत्तल्

  • पर्यायङ्गळ् - एकार्त्तग पदङ्गळ्। $ उवयेगयोर् उविवचनैग वचने - ऒरुमै, इरुमै इरुक्कुमिडङ्गळिल् एक वसऩमुम त्विवसऩमुम् वरुगिऩ्ऱऩ। SO ओ आचार्यबादागळ् - नडादूर श्री अम्माळ्, इन्द स्वामिक्कु वरदाचार्यर् ऎऩ्ऱु तिरुनामम्, निमित्त मात्रम्बवसव्यसाविन्- (भगवत्कीदै) : इडदु कैयिऩालुम् पाणङ् गळै प्रयोगिक्कुन् दिऱमैयुळ्ळवऩे! नी (इन्द कौरवर्गळैक् कॊल्वदिल्) त्वा रमाग मात्रम् इरुप्पायाग। (तत्पुरुषस्समानादिगरण: कर्मदारय : लडस्मत्रुसा ईसावप्रदमा समागादिरण) इन्द इरण्डुम् पाणिसुत्रङ्गळ्। कगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा دو समान ८ - एकम्। अदिगरणमावदु- विशेषणमाग इरुक्किऱ जादिगुणम् मुदलियदु। ‘एकस्मिन्गात्ते वरुत्ति। ऎऩ्गिऱ विशेषणङ्गळुक्कु आदारबूदमाऩ विसेष्पम् इडत्तिल् एकसप्तत्तिऩाल् समान सप्तत्तिऱ्कु सत्रुबबात्त परत्वम् निरसिगगप्पट् टदु। समानसप्त सामर्त्तियत्तिऩाल्, एकसप्तम् सादारणबरम्, समान सप्तम् सादा रणत्तिल् प्रयोगिक्कप्पडुगिऱदऩ्ऱो- ओ ‘समानगात्रुगयो: पूर्वकाले” ऎऩ्ऱु। इदऩाल् अदिगरण अर्थ सप्तमुम् विसेष्यबूदमाऩ परदाराबिदेयबरम् सप्तमाऩदु विसेष्यबरमाग वियाक्कियानिक्कप्पट्टदु। इदु सॊल्लप्पट्टदाग आगिऱदु- सप्तङ्गळ् मूऩ्ऱुविदङ्गळ्। सिल सप्तङ् गळ् विशेषणत्तालुम् विसेष्यत्तालुम् ऒरु अर्थ मुळळवैगळे उदाहरणम् कड:, कुम् J:, नीलम्, कृष्णम्। इदु मुदलियवैगळ्। सिल सप्तङ्गळ् इरण्डु प्र कारत्तालुम् अर्थबेदमुळ्ळवैगळ्। उदाहरणम् कौ असव:, महिष: सिल सप्तङ्गळ्, विशेषणत्ताल् पिऩ् नीलम्, शुक्लम्, पडम्, इदु मुदलियवैगळ्। उदाहर ऩार्त्तवगळागवुम् विसेष्यत्ताल् एकार्त्तवगळागवुम् इरुक्किऩ्ऱऩ। णम्:- नीलमुत्पलम्, तेवदत्त: सियामो युवा लोहिता: इदु मुदलियवैगळ्। अवऱ्ऱुळ् मुन्दिय इरण्डु कोडिगळिलिरुन्दु विलगि। मूऩ्ऱावदु कोडियिल् प्रवे चित्तिरुक्किऱ सप्तङ्गळुक्कु सामानादिगरणयम् अवऱ्ऱुळ् “पिन्नप्रवृत्तिनिमित्ता नाम्’’ ऎऩ्बदिऩाल् विशेषणत्तालुम् विसेष्यत्तालुम् एकार्त्तङ्गळाऩ कड : कुम्ब: इदु मुदलियवैगळुक्कु सामानादि करण्यमिल्लै ऎऩऱु कूऱप्पट्टदु। “एकस्मिन्दु कौरसवो रत्ते वरुत्ति:’’ ऎऩ्ऱदिऩाल् इरण्डिऩालुम् अर्थबेदमुळ्ळ महिष इदु मुदलियवैगळुक्कु सामानादिगरणयमिल्लै ऎऩ्ऱु कूऱप्पट्टदु। आगैयाल् विशेषणत्ताल् पिऩ्ऩार्त्तङ्गळागवुम् विसेष्यत्ताल् एकार्त्तङ्गळा कवुमिरुक्किऱ नीलमुत्पलम् इदु मुदलिय सप्तङगळुक्के सामानादिगरण्यम्- ऎऩ्ऱु, अदिल् प्रवृत्ति निमित्तसप्तङ्गळ् इरण्डुक्कुम् इव्वण्णम् अरत्तम् सॊल्ललाम्। प्रवृत्ति:- अबिदाऩम्; निमित्तम् - अबिदेयम् अर्थसप्तमुम् अबिदेयत्तैच् चॊल्लुगिऱदु। वॆव्वेऱाऩ अबिदेयङ्गळुळ्ळ सप्तङगळुगगु ऒरु अबिदेयत्तिल् वृत्ति सामानादिगरयम् ऎऩ्ऱदिऩाल्, पिऩ्ऩविशेषणाबिदायिगळाऩ सप्तङ् गळुक्कु ऒरु विसेष्यत्तिल् वृत्ति।- अदावदु पायवसानम् (इदु) सामानादि करण्यमॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। “ पिङ्ग " ऎऩ्गिऱ पदत्तिऩ सामर्त् तियत्ताल् निमित्त सप्त निर्त्तिष्टम् विशेषण पूदमाऩ अबिदेयमॆऩ्ऱुम्, एक’ सप्त सामर्त्तियत्ताल् अर्थ सप्त नित्तिष्टम्, विसेष्य पूदमाऩ अबिदेयमॆऩ् ऱुम् अऱियप्पडुगिऱदु। आगैयाल् इरण्डु विदत्तालुम् अनेक विशेषणाबिदायि कऩाऩ सप्तङ्गळुक्कु ऒरु विसेष्यत्तिल् पर्यवसानम् सामानादिगरण्यम् ऎऩ्ऱु। “पिक्नप्रवृत्ति निमित्तानाम्’’ इत्यादियाऩ सामानादिगरण्य लक्षण वाक्यत् ताल् सॊल्लप्पट्टदाद आगिऱदु। इङ्गुसॊल्लप्पट्ट अरत्तत्तैविड मुऱ्कूऱप् पट्ट अर्थम् सिऱप्पुऱ्ऱदु। समानादिगरणबदङ्गळिल्
  • प्रादिबदिगम् विशेषणान्वयबरम्। अदोडु (विशेषणत्तोडु) समाऩमाऩ विभक्तियाऩदु विसेष्यैगयत्तैक् काट्टुगिऱदु। जी समानगर्त्रुगयो: पूर्वकाले -पाणि सूत्रम् महिष:- ऎरुमै + प्रादिबदिगम् - अरत्तमुळ्ळदुम् तादुवल्लाददुम् प्रत्ययमल्लाददुम् प्रत् ययान्दमल्लाददुमाऩ सप्तस्वरूपम्। अनेकमाय् पॆयर्च्चॊल्लाय् वरुम्। तिगरणम्।] मुदल् अत्तियायम्। L समाऩविभक्तिगळुक्कु ऐक्यबोदरम् वरुत्ति सप्तत्तिऩाल् लिवक्षिक्कप्पट्टिरुक्किऱदु। अगऩाल् " रजा तस्य पुत्रस्स तर्सनीयौ " (अरसऩुम् अवऩ् पुदल्वऩुम् सौक् तर्यमुळ्ळवर्गळ्) ऎऩ्गिऱ इडत्तिल् राज सप्तत्तिऱ्कुम् तत् ’ ऎऩ्गिऱ सप्तत् तिऱ्ऱम् सामानादिगरणय पिरत्ति सम्बविक्किऱदु। अन्द इडत्तिल् प्रकृत परा मर्दियाऩ तच् चप्तप्रादिबदिगत्ताल् ऐक्यम् तॆरियवरुगऱदे ऒऴिय समान वियक्ति यिऩालल्ल।अय्या! नीलानि उत्पलानि (करुत्तनॆय्दल्गळ्) ऎऩ्गिऱ इडत्तिल् सामा नादिगरण्यम् वारामल् पोगवेण्डियदागुम्। एऩॆऩिल् विसेष्यङ्गळ् वॆगुवाग इरुप्पदुबऱ्ऱि एकार्त्त वरुत्तित्म् पॊरुन्दामल् पोवदाल्; इव्वण्णमल्ल:- ‘‘एकस्मिन् ’’ ऎऩ्गिऱ पदमाऩदु सेर्न्दु प्रयोगिक्कप्पट्टिरुक्किऱ पदान्दरत्ति ऩाल् + उबस्ताबिक्कप्पट्ट आगारत्तिऱ्कु अदिगरणमऩ्ऱु ऎऩ्बदै व्यावृत्तिप्प तिऩ् पॊरुट्टु इरुप्पदाल्। अन्दन्द पदङ्गळाल् उबस्ताबिक्कप्पट्टिरुक्किऱ अऩेग विशेषणङ्गळै अपेक्षित्तुप्पॊदुवाग इरुत्तलऩ्ऱो एकसप्तत्तिऩ् अर् त्तम्। नीलानि उत्पलानि ऎऩ्गिऱ इडन्दिल् निलत्त्तिऱ्कु आदारमायिल्लाद वस्तुक् कळिल् उत्पलत्वमाऩदु इरुक्किऱगिल्लै यऩ्ऱो - आगैयाल् अङ्गे सामानादि करण्यम् पॊरुन्दुगिऱदु। आदलाल् सामानानिसरण्य लक्षणक्रन्दत्तिऱ्कु ऎव्वाऱु इङ्गे कूऱप्पट्टिरुक्किऱदो इदु ताऩ् अर्थम्। इन्द इडत्तिल् म्रुषावागिगळ् सॊल्लुगिऱार्गळ् - सामानादिगरण्यवाक्यम् लु अगण्डार्त्तमुळ्ळदु। निरूपिक्किऱार्, स्ामानादिगरण्यत्तिऱ्कु एकार्त्तबरत्वम् निर् विवादम्। अदिल् सामानादिगरण्य पदङ्गळ् विशेषणमात्र परङ्गळा? अल् लदु, विशेषण विशिष्टबरङगळा? अल्लदु, स्वरूपमात्त परङ्गळा? ऎऩ्ऱु पगुत्तऱियत्तक्कदु। विशेषणमात्र परङगळल्ल - विशेषणङ्गळ् अनेकार्त्तङ्ग ळुळ्ळदादलाल्। एकरर्त्तत्ऩम् चित्तियामैयाल् विशिष्ट परङ्गळुमल्ल - विकल्पत् तै सहियामैयाल्, पदङ्गळुक्कु विशिष्टार्त्त प्रदिबादनमाऩदु क्रममागवा? अल्लदु ऒरे समयत्तिलेया? क्रममाग ऎऩ्बदु पॊरुन्दादु। अवऱ्ऱुळ् मुदऱ् पदत्ताल् प्रदिबऩ्ऩमाऩ विशिष्टत्तिऱ्कु मऱ्ऱॊरु पदमाऩदु तऩ्ऩाल् उबस् ताबिक्कप्पट्टुळ्ळ विशिष्टत्तोडु ऐक्यत्तै विधिक्किऱदा? अल्लदु वेऱु वि शेषणत्तोडु अन्वयत्तै विधिक्किऱदा? मुदल् पक्षत्तिल् विशिष्टैक्यम् विधिक् कप्पडुमळविल्, इरण्डु विसेष्यांसङ्गळैप्पोल विशेषणांसबूदङ्गळाऩ जादि कुणम्, इरण्डुक्कुम् ऐक्यम् प्रसङगिक्कवेण्डि वरुम्। इरण्डावदु पक्षत्तिलुम् विशेषणङ्गळुक्कु * अन्योर्य समवायम् प्रसङ्गिक्कुम्। मुदलिल् ऒरु विशेष णत्तोडु कूडियदाग अऱियप्पट्टिरुक्किऱ वस्तुवुक्कु पिऱगु वेऱु विशेषणत् तोडु सेर्क्कै पॆऱ्ऱिरुप्पदाग पोदिप्पदऩ्ऱो विशेषणान्दरावय प्रदि पादऩम् - अदिल् विशिष्टत्तैगगुऱित्तु विशेषणमाग अन्वयिक्कप्पडुम् सप्तम् पूर्व उबस्ताबिक्कप्पट्ट - एऱ्पडुत्तप्पट्ट, अल्लदु उणर्त्तप्पट्ट; मरुषावदि- प्रबञ्जत्तै मित्यै ऎऩ्ऱु अबलाबञ् जॆय्गिऱवऩ्। आ अगण्डार्त्तम - अवयवार्त्तङ्गळिऩ् भागुबाडऩ्ऱि मॊत्तमागत्तोऩ् ऱुम् अर्थम्। अन्योन्य समवायम् - विशेषणङ्गळ् इरण्डुक्कुम् ऒऩ्ऱुक्कॊऩ्ऱु विसे षण विसेष्यबावम्। इदु सास्तिर ज्ञर्गळाल् प्रप्लदोष मॆऩ्ऱु ऒप्पुक्कॊळ् ळप्पट्टिरुक्किऱदु। उरु च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा विशेषणत्तुक्कुङ्गूड विशेषणमाग आगिऱदादलाल् विशेषणङ्गळुक्कु अन्यो न्यविशेषण विसेष्यबावप्रसङ्गम् तडुक्कमुडियादऩ्ऱो। पदङ्गळुक्कु किरममाग अर्थप्रदिबादऩमाऩदु विडत्तगाददु - एऩॆऩिल्, ऎल्लावाक्यङगळुम् उत्ते स्यो पादेय विबागमुळ्ळदागयिरुप्पदाल्। ऒरे समयत्तिल् अर्थ प्रदिबादऩ मॆऩ्बदुम् सरियऩ्ऱु। उत्तेस्योबादेय विबागत्तिऱ्कु हानियाऩदु प्रसङ् गिप्पदाल् ऒरेसमयत्तिल् प्रदिबादनम् सम्बवियादु। सम्बवित्तबोदिलुम्, विशेष णङ्गळुक्कु परस्पर ऐक्यम् प्रसङ्गिप्पदालुम्। इदै निरूपिक्किऱार्। प्रादिबदिगङगळ् विशिष्टार्त्त परवगळागिल्, प्रादिबदिगार्त्तङगळुक्कु ऐक्यत्तैक्काट्टुगिऱ समाऩ $ विभक्ति निर्देशत्तिऱ्कु विशिष्टैक्यबरत्वम् अवसियम आच्रयिक्कत्तक्कदाद लाल्, विसेष्यऐक्यम्बोल विशेषणङ्गळुक्कुम् ऐक्यम् सॊल्लवेण्डियदाग आगुम् अदु पॊरुन्दादादलाल्, समानविभक्ति निर्देशमाऩदु विसेष्यत्तिऱ्कुङ् गूड ऐक्यत्तै प्रदिबादिप्पदऱ्कु सादात्तियमुळ्ळदाग आगादु। मेलुम्, विशिष्ट परत्तुम् सॊल्लिल् विशेषण विसेष्यङ्गळिरण्डालुम् अऩेगार्त्तत्वमुम्, विशेषण पगुत्वत्तालुम् अनेकारत्तत्वमुम् एऱ्पडुम्। आद लाल् सरमागादिगाण्यम् चित्तियादु। मेलुम् विशेषणङ्गळुक्कु व्यावर्त्तगत्वम् स्वबावमादलाल् विशेषणबेदत्ताल् विसेष्य पेदप्रसङ्गम् ऎव्विदत्कालुम्; तडुक्कमुडियादु। इदै उबबादऩञ्जॆय्गिऱार्; पेदगम् विशेषणम्, पेत्टम् विसे ष्यमॆऩ्ऱल्लवो विशेषणविसेष्यङ्गळुडैय स्वरूपविवेकम्। विशेष णङ्गळुक्कु विसेष्यबेदगत्वमाऩदु- वण्ड, मुण्ड:, कड:, पड:, तु मुदलिय प्रयोगस् तलङ्गळिलुम् काणप्पडुगिऱदऩ्ऱो। नीलम् उत्पलम्, तेवदत्त: सयाम: युवा, इदु मुदलिय प्रयोगस्तलङगळिल् विशेषणबेदमिरुन्दबोदिलुम् विसे ष्यैक्यम् काणप्पडुगिऱदे ऎऩ्ऱाल् इदु दोषमल्ल। इन्द इडत्तिल् विसे षणङ्गळुक्कु स्वबाव चित्तमाग इरुक्किऱ विसेष्य पेदगत्वमाऩदु प्रत्यक्षवि रोदत्ताल् तळ्ळप्पडुगिऱदु। प्रत्पक्षागोसरमाऩ प्रह्मत्तिऩिडत्तिलो, विसे षण पेदत्ताल् उण्डुबण्णप्पट्ट विसेष्य पेदमाऩदु याराल् तडुक्कक्कूडुम्। आगैयाल् समानादिगरणवाक्यम् वस्तुमात्रबरमे। नीलम् उत्पलम् इदु मुद लिय वाक्यत्तिल् चित्तिप्पदुबोल सत्पादि वाक्कत्तिलुम् एकवचनान्दमाऩ धर्मिवा सिबदैक्यत्तिऩाल् विसेष्यैक्यम् सिददिक्किऱदॆऩ्ऱु सॊल्लिल्, अल्ल; “वण्ड्, मुण्ड:, पूर्णच्रुङ्ग:, कौ:, ऎऩ्गिऱ इडत्तिल् विसेष्यबेदमिरुप्पदाल्। ऐया १। विशेषणबेदमाऩदु विशेषयैक्यत्तिऱ्कु विरोदि अऩ्ऱु, प्रत्यक्ष मे ताऩ् अदऱ्कु विरोदि। प्रत्यक्षत्तिऱ्कॆट्टाद प्रह्मत्तिऩिडत्तिल्, एकव सारन्दधर्मिवासियाऩबदैक्यत्ताल् ताऩाग किडैत्तिरुक्किऱ एकत्वमाऩदु तडुक्क मुडियाददु ऎऩ्ऱाल्, अल्ल। “वण्डो, मुण्ड;, पूर्णच्रुङ्गोगौ:’’ ऎऩ्ऱु। ऎरुदु ऎदिरिल् इल्लादबोदु सॊल्लुम् वाक्यत्तिलुम् विसेष्यबेदम् अऱियप्पडुवदाल्। आदलाल्, धर्मिवासिबदैक्यमाऩदु परोक्षमाऩ प्रह्मत्ति ऩिडत्तिल् ऐक्यप्रदिबादग समर्त्तमऩ्ऱु। आगैयाल् विशेषणबेदप्रयुक्तमाऩ २३ $ विभक्ति – वेऱ्ऱुमै उरुबु ; तु। व्यावर्त्तगत्वम्- वेऱुबाट्टै उण्डुबण्णुगिऱ वस्तुविऩ् तऩ्मै। ओ उत्तेच्यम् - विधिक्कवेण्डियदागक् करुदप्पट्टिरुक्किऱ कुणङ्गळुक्को धर्मङ्गळुक्को आदारमाऩ वस्तु। विदेयम् -विधिप्पदऱ्कुत् तक्कदु।तिगरणम्।] मुदल् अत्तियायम्, कगू आगवे एसार्त्तत्वम् चित्ति विसेष्यबेदम् ऎव्विदत्तालुम् तडुक्कमुडियाददु। पॆऱादु॥ आगैयाल् पारिसेष्यत्ताल् मऱ्ऱॊरु वऴिया ऒव्वाददाल् समानादि काणबदङ्गळुक्कु स्वरूपमात्रत्तै पोदिप्पदिल् तात्पायम् ऎऩ्ऱु अङ्गीगरिक् कत्तक्कदु। इङ्ङऩमागिल् पदङ्गळुक्कु पर्यायत्वमुम्, ऒरे पदत्ताल् स्वरूडम् अऱियप्पट्टबडियाल् मऱ्ऱबदङ्गळिऩ् प्रयोगत्तुक्कु वैयात्यमुम्, प्रवृत्ति निमित्तबेदमिल्लामैयाल् सामानादि काण्यलक्षणत्तिऱ्कु हानियुम् प्ससङ् गिक्कुम् ऎऩिल्, इव्वण्णमल्ल। ऒरे अर्थत्तिऱ्कु अन्दन्द पदत्ताल् उणर्त् तप्पडुम् अर्थत्तिऱ्कु ऎदिर्दट्टाऩ अर्थत्तैत् तळ्ळुवदिल् मट्टुम् नोक्कु ऎऩ्ऱु ऒप्पुक्कॊळ्ळप्पडुवदाल्। ऒव्वॊरु ऒव्वॊरु पदत्तिऱ्कुम् पिरयोजऩमुम् अबर्यायत्वमुम्, निमित्तबेदलाबत्तिऩाल् सामानादिगरण्यलक्षणचित्तियुम् उण्डागिऩ्ऱऩ। इदऩालेये जगत्कारणत्वत्ताल् सङ्गिक्कप्पट्ट अन्दत्व जडत्तु परिच्चिऩ्ऩत्वरूपमाऩ दोषङ्गळिऩ् व्पावृत्तियाऩदु, सत्यज्ञाना ति वाक्यत्ताल् उण्डु पण्णप्पडुगिऱदु। व्यावृत्ति रूपमाऩ धर्ममुम् प्रह्मत् तै वन्दणुगादु। प्रह्मत्तिऩुडैय स्वरुबमो, सकलमाऩ इतरबदार्त्तङ् गळिऩ् व्यावरुत्ति रूपमादलाल् - ऎव्वाऱु वॆण्मै मुदलियवऱ्ऱुक्कु करुमै मुदलियवैगळिऩ् व्यावृत्तियाऩदु अप्पदार्त्तस्वरूपमेयॊऴिय वेऱुधर्म मल्लवऩ्ऱो - वेऱुधर्मम् काणप्पडामैयाल्। अदै ऒप्पुक्कॊण्डाल्[ अ वस्तै वरुवदलालुम्। आदलाल् कार्ष्ण्व्यावरुत्तमायुम् रक्तियारुत् तमायुमिरुक्किऱदु “सौक्ल्यम् ’’ ऎऩ्बदऩाल् सौक्ल्ब स्वरूपमात्र विषयङ् गळाऩ पदङ्गळुक्कु, व्यावर्त्तिक्कत्तक्क वस्तु पेदत्ताल् ऎव्वाऱु अबर्यायत् वमुम् अर्थवत्त्वमुम् एकार्त्तत्वमुम्। अदऩालेये सामानादिगरण्य लक्षणप् पॊरुत्तमुम् चित्तिक्किऱदो - अव्वाऱाग सत्यादि पदङ्गळुक्कुम् विलक्कप्पडुम् धर्म पेदत्ताल् पर्यायत्तु दोषम् प्रसङ्गियादु। इव्वण्णम् अन्दन्द पदार्त्तङ्गळिऩ् विरोदिव्यावरुत्तिबरत्वम् कूऱप् पडुमेयागिल् लक्षणै एऱ्पडवेण्डियदागुमॆऩिल्, इव्वण्णमल्ल; वाच्यमल् लाद अर्थत्तै उणर्त्तिऩालऩ्ऱो लक्षणै; ऎव्वाऱु कङ्गैयिल् ऎडैच्चेरि इरुक्किऱ तॆऩ्गिऱ वाक्यत्तिल् करैयै उणर्त्तुम् विषयत्तिल् कङ्गाबदम् लक्षक् मो। करै कङ्गाबदवासय मल्लवऩ्ऱो। इव्विडत्तिलो सत्यादि पदङ्गळुक्कु वाच्यैगदेशमाऩ विशेषणत्तिऱ्कु परित्यागमिरुन्दबोदिलुम्, वासयप्र तानांसमाग इरुक्किऱ विसेष्यस्वरूप प्रदिबादऩत्तिऩाल् लक्षणैक्कु प्रसक्ति इल्लै। अव्वाऱिरुन्दबोदिलुम् विशिष्टवासियाऩ सप्तत्तिऱ्कु विसेष्य मात्र परत्वम् सॊल्लिल्, स्वारस्यत्तिऱ्कुबङ्गम् नेरिडुगिऱदु ऎऩ्ऱाल्, इदु दोषमल्ल; समानादिगरणवाक्यङ्गळिल् एकार्त्तबरत्व पलत्ताल् विशेषणङ्गळिऩ् परित्यागत् तिऩाल् स्वरूपमात्र परत्वमे पदङ्गळुक्कु स्वारसिगम् - अव्वण्णम् व्युत्पत्ति अबर्यायत्वम् - ऒरे पॊरुळै उणर्त्तुम् सप्तङ्गळ् पर्यायङ्गळ्। अप्पडि क्कल्लाद सप्तङ्गळ् अबर्यायङ्गळ् - वड, कुम्ब: ऎऩ्गिऱ सप्तङ्गळ् - पर्यायसप्तङ् गळ्। पर्यायसप्तङ्गळ् सेर्न्दु परयोगिक्कत्तगादवै।

अनवस्तै - मुडिविऩ्मै।कार्ष्णयम् - करुप्पुनिरम्। रक्तिमा - सिगप्पुनिरम् कगूस ] च्रुदप्पगासिगा सहितम् श्रीबाष्यम्। (जिज्ञासा इरुक्किऱबडियाल्। व्यदिगरणवाक्यङ्गळिल् पदङ्गळुक्कु विशिष्ट परत्वम् स्वार सिगम्। लक्षणैयै एऱ्ऱुक्कॊण्डालुम् दोषमिल्लै वाक्यदात्पाया नु कुणमाऩ लक्षणैयाऩदु, अदऱ्कु विरोदियाऩ मुक्किय वरुत्तियैक्काट्टिलुम् अदिग पल मुळ्ळदागक् काणप्पट्टिरुक्किऱदऩ्ऱो - कङ्गाबदत्तिल् पोल। समानादिगरण वाक्कियत्तिऱ्कु ऐक्यत्तिलेये तात्पायम् ऎऩ्बदु वळम्मदम् अऩ्ऱो। ऐया ऎल्लाबदङ्गळुक्कुम् लक्षणैयाऩदु काणप्पट्टदिल्लै सरियुमल्ल। मुगयार्त्तत् तै उणर्त्तुगिऱ ऒरु पदत्ताल् तात्पर्यम् निच्चयिक्कप्पट्टालऩ्ऱो पदानदरङ्ग ळुक्कुलक्षणै युक्तमाऩदु ऎल्लाबदङ्गळुक्कुम् लक्षणै अङ्गीगरिक्कप्पडुमेयागिल् तात्पर्यत्तिऱ्कु निच्चायगम् ऎदु ? कूऱप्पडुगिऱदु-‘विषम् जङ्ग्षक्ष्व’(विषत् तैच्चाप्पिडु) इदु मुदलियवागङ्गळिल् ऎल्लाबदङ्गळुक्कुम् लक्षणै काणप्पट् टिरुक्किऱदु। अदिल् विषबदमाऩदु निषित्तमाऩ पोज्पवस्तुवै लक्षणा वृत्तियिऩाल् उणात्तुगिऱदु। ‘वाङ्ग्ष्’ ऎऩगिऱबदम् पोजाम् पण्णवेण् डामॆऩ्ऱु काट्टुगिऱदु। अदिल् योक्यदै मुदलिय सामक्रिगळिऩ् उडऩ्बाट् टिऩाल् वाक्यदात्पायनिच्चयम्, सत्यादिवाक्कियङ्गळिल् समान विभक्तिबलत्ताल् आगयदात्पर्य निच्चयम्; अन्द (ऐगियदात्पाय ऎससयत्तिऩ् ) अविरोदत्तिऱ्काग प्रादिबदिगङ्गळुक्कु लक्षणै स्वीकरिक्कप्पट्टिरुक्किऱदु। एकबदलक्षणैयिलुङ् गूड वाक्यदात्पर्य विरोदमेयऩ्ऱो हेतु। सुङगायाम् वोष॥ इदु मुदलिय वाक् यङ्गळिऱ्पोल। अदऱ्कु विरोदमिल्लाविडिल् ऒरु पदत्तिऱ्कुङ्गूड लक्षणै काणप्पट्टदिल्लै।कङ्गायाम् मत्स्या प्रदिवचन्दि” (शङ्कैयिल् मत्स्यङ्गळ वा सम्बण्णुगिऩ्ऱऩ) इदु मुदलियवागङ्गळिऱ्पोल आगैयाल् वाक्यदात्पायत् तिऩ् अविरोदत्तिऱ्काग ऒरुबदत्तैप्पोल् ऎल्लाबदङ्गळुक्कुम् लक्षणै दोष ऎऩ्ऱु। आगैयाल्, समानादिसरणवागयम् वस्तुमात्रबरमे। इन्द अबिप्पिरायत्ताल् मऱुक्किऱार् - नेत्युसीयदे ऎऩ्ऱु ‘‘सत्यज्ञानादि कुणङ्गळ् काणप्पडुगिऩ्ऱऩ” ऎऩ्ऱु वोदऩम् एऱ्पडवे, ‘‘नेत्पुसयदे” ऎऩ्ऱु सॊल्लुगिऱवरुक्कु इदु अबिप्पिरायम् – ‘प्रदीयन्दे’ ऎऩ्बदिऩाल् आबादप्रदीदि मात्र विवक्षै इरुक्कुमेयाऩाल्, अदऩाल् ऒरु प्रयोजऩमुम् इल्लै। प्रमिदि विवक्षै ऎऩ्ऱु सॊल्लप्पडुमेयागिल्, ‘नदुरमिदिर् जायदे” ऎऩ्ऱु उबबादिगसप् पडुगिऱदु। ऎदऩालॆऩिल् कूऱुगिऱार्- सामानादिगरण्येन एकार्त्तत्व प्रदी ते: ऎऩ्ऱु। सङ्गिक्किऱार् - अनेक ऎऩ्ऱु ऎव्वाऱु व्यदिगरणवागडङ्गळिल् वॆव्वेऱु अर्थङ्गळिल् प्रयवसिक्किऩ्ऱ कारगबदार्त्तङ्गळिऩ परित्याग मिल्लामलि कुत्तबोदिलुम्, प्रधानार्त्तमाऩ कार्यत्तिऱ्कु एकत्वमाऩदु, “अत्तैगत्वादे कम् वाक्यम्” ऎऩ्गिऱ विडत्तिल् निच्चयिक्कप्पडुगिऱदो: अव्वाऱाग समानादिगरण वागयङ्गळिलुम् विशेषण पूक्कुणवासियाऩ सप्तार्त्तङ्गळिऩ परित्यागमिल्लामलि रुन्दबोदिलुम् विसेष्यैक्यम् चित्तिक्किऱदॆऩ्ऱु अरत्तम्। विऩवुगिऱवऩै निन्दि क्किऱार् - अनविया नज्ञ: ऎऩ्ऱु। व्यदिगरण समानादि करणवाक्यङ्गळ् इरण्डिऩ् अबिदाऩ विशेषत्तै अऱियादवऩ् ऎऩ्ऱु अर्थम्। तेवर्गळुक्कुप्पिरियऩ्। विषम् पुङ्ग्ष्व- विषत्तैच् चाप्पिडु अदावदु सत्तुरुविऩ् अऩ्ऩमाद लाल् साप्पिडादे ऎऩ्बदु पॊरुळ्। $ निच्चायगम् - तात्पर्यनिच्चयत्तै उण्डुबण्णुगिऱसप्तम्। व्यदिगाणवाक्यम् - वॆव्वेऱु वेऱ्ऱुमैगळैयुडैय पदङ्गळाल् इणैक्क प्पट्टवाक्यम्।

तिगरणम्।] मुदल् अत्तियायम्। [ कगूळ अदावदु आडु ; अज्ञऩ् ऎऩ्ऱु अर्थम्। परिहरिक्किऱार् - एकार्त्तत्वम् ऎऩ्ऱु। एकारत्तत्वमावदु- ऎल्लाबदङ्गळुक्कुम् ऒरु अबिदेयत्तिल् पायव साऩम् ; वाक्यत्तिऱ्कु अल्लवॆऩ्ऱु अरत्तम्। तऩित्तऩियाऩ अर्थङ्गळिल् पर्यवसिक्किऩ्ऱ पदङ्गळुक्कु ऒरु प्रदाऩार्त्तत्तिल् अन्वयत्तिऩाल् अर्थैक्य माऩदु व्यदिगरणवागयत्तिल् मात्रमे। समानादिगरणवाक्यत्तिलो, पदङ्गळु क्के एकार्त्तबर्यवसायित्वमॆऩ्बदु सॊल्लप्पट्टदागिऱदु। अदऩाल् ऎऩ्ऩ? ऎऩ्ऱु अपेक्षिक्कुङ्गाल् समानादिगरणबदङ्गळुक्कु विशेषणमात्रबरत्वत्तिलुम् विशिष्टबरत्वत्तिलुम् तूषणत्तै ऒरेक्रन्दत्ताल् सॊल्लुगिऱार्- विशिष्टऎऩ्ऱु। “विशिष्ट” ऎऩ्ऱु आरम्बित्त मुऴुवाक्यत्ताल् विशिष्टबक्षत्तिल् तूषणम् कूऱप् पट्टदु। विशेषणबेदत्ताल् -विशेषणङ्गळुक्कु ऒऩ्ऱुक्कॊऩ्ऱालुम् विसेष्यत् तालुमुण्डागिऱ पेदत्ताल्, विशेषणङ्गळालुम् विसेष्यत्तालुम् अनेकार्त्त त्वम् उण्डागुमॆऩ्ऱु करुत्तु।मेलुम्: अर्थसप्तमाऩदु विसेष्यबरमागवुम् विव क्षिक्कप्पट्टिरुक्किऱदु; अदऩाल् विशेषण पेदमिरुन्दाल् विसेष्यबेदम् उण्डा कलामॆऩ्गिऱ वेऱु तूषणमुम् सॊल्लप्पट्टदाग आगिऱदु। मेलुम्, विशेषण पेदत्ताल् विसेष्यबेदमॆऩ्ऱु सॊल्लिल्, व्यदिरेगवसत्ताल् विसेष्यत्तिऩ् अबेदत्ताल् विशेषणाबेदमुम् उण्डागलामॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। विशिष्टैक्यददैप्रदिबादिक्किऱ समाऩविभक्तियाऩदु, पेदमिऩ्ऱि विसेष्यैक् यत्तैप्पोल्, विशेषणैक्यत्तैयुम् प्रदिबादिक्किऱदॆऩ्ऱु अबिप्पिरायम् इव् वाऱाग विशिष्टबरत्वत्तिल्, ऒरेसमबत्तिल् अषियान मॆऩ्गिऱबक्षत्तिल् तूषणम् कूऱप्पट्टदाग आगिऱदु - उत्तेस्योबाडिेयविलामहानिप्रसङ्गमुम् अर्थसित् तम्। क्रममाग अबिदाऩ मॆऩ्गिऱबक्षत्तिल् अऩ्योऩ्यसमवायमाऩदु, आनन्दमया तिगरणत्तिल् सॊल्लप्पडप्पोगिऱदु। विशेषणबेदत्ताल् अर्थबेदम् ऎऩ्गिऱ इव्वळवु अंसत्तिऩाल् विशेषणमात्र पात्वत्तिलुम् तूषणम् उरैक्कप्पट्ट वागिऱदु। विशेषणङ्गळ् अनेकङ्गळादलाल् एकार्त्तत्वत्तिऱ्कु हानि ऎऩ्ऱु पॊरुळ्। इव्वण्णम् पदङ्गळुक्कु प्रदिबात्यबेदम् ऎडुत्तुक्काट्टप् पट्टदु। ताग अदऩाल् ऎऩ्? ऎऩिल् सॊल्लुगिऱार् - तसैगार्त्तत्वम् न सित्यदि ऎऩ्ऱु सामानादिगरण्यलक्षणम् चित्तियादॆऩ्ऱु पॊरुळ् आगैयाल् वस्तु मात्रबरम् ऎऩ्बदु पारिसेष्युत्ताल् चित्तम्। अदै अनुवदित्तु सोदऩम् सॆय् किऱार्- एवम् ऎऩ्ऱु। एवम् तर्हि- वस्तु मात्रबरत्वम् सॊल्लिल्। ऎदऩाल् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् - अविशिष्टार्याहितायित्वात् ऎऩ्ऱु। इदऩाल् तदऱ्सैगार्त्तत्वम् न सित्पदि’’ ऎऩ्गिऱ विडत्तिल् पलिदमाऩ अर्थम् विवरिक् कप्पट्टदु। इन्द पर्यायत्वसोत्यत्तिल्, प्रवृत्ति निमित्तबेदमिल्लामैयाल् सामानादिगरणय लक्षणहानियुम्, इरण्डिल् ऒरुबदत्तिऱ्कु वैयर्त्त्यमुम् ऎऩ्गिऱ इरण्डु सोत्यङ्गळ् करुदप्पट्टिरुक्किऩ्ऱऩ ; परिहरिक्कप्पडप्पोवदाल् कूऱप् पट्टुळ्ळ मूऩ्ऱु सोत्यङ्गळैयुम् परिहरिप्पदऱ्कागच् चॊल्लुगिऱार् - एकार्त्त ६६ ऎऩ्ऱु। कवऩमुळ्ळमऩदुडऩ् कूडियवऩागक्केळ्। मऱुमॊऴियाऩदु अनेक वाक् कियङ्गळाल् सादिक्कत्तक्कदाग इरुप्पदाल्, मत्तियिल् सोदऩम् सॆय्यत्तक्कदल्ल। आऩाल् अर्थम् अऱियवरिदादलाल् कवऩम् वैक्कत्तक्कदॆऩ्ऱु करुत्तु।मूऩ्ऱु अनुप्पत्तिगळैयुम् परिहरिक्किऱार्- एकत्व इदु मुदलियदाल्। एकत्वदात्पर्य व्यदिरेगम् - मुऱ्कूऱप्पट्ट अर्थत्तिऱ्कु ऎदिर् तट्टाऩदु, कगूअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा निच्चयम् समाऩविभक्तियिऩाल् अर्थत्वत्वमावदु - प्रयोजनत्तुडऩ् सोन्दिरुद तल् ८ वयावात्यबेदत्ताल् सॆय्यप्पट्टव्यावरुत्तिबेदत्ताल् अबर्यायत्वमुम् व्यावरुत्तिरूपररुत्तिनिमित्तलाबत्ताल् सामानादिगरणय हित्तियुम्,+ वया वरुत्तिगळिऩ् वहुत्वत्ताल् पदङ्गळुक्कु अन्दन्द वयावरुत्तिरूपमाऩ प्रयो जऩमुम् ऎऩऱु अत्तम्। वऩदडिसलवदिक्षणत्: वदिवगव व ह ६० ह तरविषाल् पूविरॊयिर अवऴ्! तविरॊयि स्वबूऩनॆन् वडिगऎण विदॊव) उस्तॆत्त स्तवउ विकारासा कूॆनास्ताअवनॊ वावर् त हवाऴि! नवडि वा नायीनवगास्जयावागनॊ वावरुदल् हवाऴ् सुन् व टिद : कालदॊ वषु तय वरिविळवलावन्दवाऴ् नव वरवरदिल् पूावावोवावावॊ वा य: कविद सकलॆ ताविरॊयिल्ॆॆहव यमा पॆळैगाषॆ: काषय)ा षिवावदिदायाऩववे, न यबाऩाऴ् ऎसॆव वनस्कलॆ ताविनोय्,वागार्दावैयैाडिय पूवदूजॆ काय्वोायव वॆडिगुयऴ् । तॆसाषॆगैॆव ह य जॊ तिनि पूयबूदनिविरुवियॆषजिद सहवदि वळव ५ I ว वागाय्बूल् तिवाडिनॆ सॆदॆव २२ सु

« ८० वऩवैॆग सयाजॆया सषॆव् सॊ उग) उदाविवि सॆडिक्- सूnटिगेॆवाविय ( मा पॆरगायम् “यदॊ वा उरै नि तानि जायदॆ (तॆ। षJ-क) सषॆव सॊसॆडि३ आसीगि, सूसावा उक्ॆगऩवा (वॆऩ्द-क-क-क) उदाषिविजपूम् तारणदया उउलक्षि त ) व हण : वि तॆ सो सा वदवलुम् वह’ (ॆॆग-सूग।क) उदि तद, सवबूऩावाल् तयनायॆ न कारणवागॆषु स्वॆबूष सजादिय वरवर सावित्य वर सावद१ तोरणयॊवृक्षिद) वहणॊz वित्य ) उ, किविवाडियिषिद हुवा तडिविरॊयॆन् वगदव)५१ सुवित्यगू तिऱ पूरणदॊzवि सविधियदाल् न सहदॆ कन् निरजीनबू’’ (यॆ॥॥-कसु) “निऱ पूरण पू णऴ् ७ (सूदॊवनि ष) उदाषिषिय विरॊयम् सदॆॆयदाक्षणवाग वैॆॆणसर सॆजॆव उ, तिवाडियदि "” $ व्यावर्त्यम् - विलक्कप्पडत्तक्क वस्तु। वयावात्तगम - व्यावरुत्तियैच् चॆय्गिऱ पदम् व्यावृत्ति- विलक्कुदल्। तिगरणम्।] मुदल् अत्तियायम्, श्रीबाष्यम्:- इलक्कणत्तालऱियत्तक्क प्रह्म इदु सॊल्लप्पट्टदागवागिऱदु माऩदु, इतरबदार्त्तङ्गळॆल्लावऱ्ऱुक्कुम् विरोदिरूपमायिरुक्किऱदु। अन्द (प्रह्म) विरोदिगळाऩ (वस्तुक्कळिऩ्) रूपङ्गळऩैत्तुम् इम् मूऩ्ऱु पदङ्गळाल् पलित्त अर्थत्ताल् निरसिक्कप्पडुगिऱदु। अवऱ्ऱुळ् सत्पदमाऩदु विकारास्पदमाग विरुप्पदाल्, असत्यवस्तुवैक्काट् टिलुम् व्यावृत्तमाऩ प्रह्मत्तैक्कुऱिक्किऱदु। ज्ञानबदमुम्,अन् यादीऩप्रकाशमाऩ जडरूपवस्तुवैक् काट्टिलुम् वेऱाग विरुक्किऱ प्र मत्तै प्रदिबादिक्किऱदु। अनन्दबदमुम् तेसत्तालुम् कालत्तालुम् वस्तुविऩालुम् परिच्चिऩ्ऩवस्तुक्कळैक्काट्टिलुम् व्यावृत्तमाऩ वस्तुवै प्रदिबादिप्पदिल् नोक्कुळ्ळदु। व्यावृत्तियाऩदु पावरूप मासुवो।अबावरूपमागवो इरुक्किऱ धर्मम् अल्ल; पिऩ्ऩैयो वॆ ऩिल् सकलमाऩ इतरवस्तुक्कळुक्कु विरोदियाग इरुक्किऱ प्रह्ममे। ऎव्वाऱु वॆण्मै मुदलियवऱ्ऱुक्कु करुमै मुदलिय निऱङ्गळिऩ् व्या वृत्तियाऩदु अन्द पदार्त्तस्वरूपमेदाऩो, वेऱु धर्मम् अल्ल वो, इव्वाऱे इम्मूऩ्ऱु पदङ्गळुम् ऒरु वस्तुवुक्के सकलेदर विरोदियाऩ आगारत्तै अऱिवित्तु निरम्बबिरयोजऩमुडैयदागवुम् एकार्त्तङ्गळागवुम्, अबर्यायङ्गळागवुम्, इरुक्किऩ्ऱऩ। प्रह्ममॊऩ्ऱे स्वयम् ज्योदिसागवुम् सकलविशेषङ्गळऱ्ऱदायुमिरुक् किऱदॆऩ्ऱु सॊल्लप्पट्टदागवागिऱदु। در । आगैयाल् ३९ ६।६० इव्वण्णमाग वाच्यार्त्त प्रदिबादऩम् इरुन्दाल् ताऩ् “सदेव सोम्ये उमऴ्र आसीत् एकमेवाउविदीयम्” वै मुदलियवैगळोडु ऐगार्त्त्यम् चित्तिक्कुम्। “यदोवा इमानि पूदानि जायन्दे’ तेवसोम्ये उमक्र आसीत् “आत्मावा इदमेग एवाक्र आसीत्’’, वै मुदलियवैगळाल् जगत्कारणमाग उपलक्षिक्कप्पट्टिरुक्किऱ प्रह्मत्तिऩ् सवरूपम् इदु वऩ्ऱु कूऱप्पडुगिऱदु। “सत्यम् ज्ञानमनन्दम्ब्रह्म ऎऩ्ऱु” अदिल् सर्वसागाबरत्ययन्यायत्तिऩाल् कारणवाक्यङ्गळ् ऎल्लावऱ्ऱिलुम् सजातीय विजातीय व्यावृत्तमागवुम् अत्विदीयमागवुम् प्रह्मम् अऱियप्पट्टिरुक्किऱदु। जगत्कारणमाग उब लक्षिक्कप्पट्टदुम्, अत्विदीयमायुम्, इङ्गु प्रदिबादिक्कप्पड वेण्डिय प्रह्मस्वरूपमाऩदु (मुऱ्कूऱिय ) अन्द (लक्षणत्तिऱ्कु) विरोद मिऩ्ऱि सॊल्लत्तक्कदु। अत्विदीयत्व सुरुदियाऩदु कुणङ्गळालुम् सत् विदीयदैयै सहिक्किऱदिल्लै। अप्पडि इल्लाविडिल् " निरञ्जऩम् निर् कुणम् तु मुदलियवैगळोडुम् विरोदम् सम्बविक्कुम्। अदऩा लुम् इन्द लक्षणवाक्यमाऩदु, अगण्डैगस्वबावत्तैये सदि पादिक्किऱदु।उ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, च्रुदप्रकाशिगै— [जिज्ञासा ऐया ! ! " तत्त्वमसि " मुदलियवागयम् पोल अन्वयमुगत्ताल् उपलक्षणमाग आगट्टुम्। व्पावरुत्ति ऎदऱ्काग? -व्यावृत्तिगळ् अनेकमायिरुप्पदाल् अनेकार्त् तत्वम् वन्दु सेरुगिऱदु।व्यावर्त्तिक्कप्पडत्तक्क आगारङगळ् अनन्दङ्गळाग विरुप्पदाल् सिलबदङ्गळाल् अवैगळिऩ व्यावरुत्तियाऩदु सॆय्वदऱ्कु सक्यमा कादु। प्रह्मत्तिऱ्कु ऎवैगळिऩिऩ्ऱु व्यावरुत्तियो अववस्तुक्कळ् ऎवै ? प्रह्मत्तिऱ्कु अनेक व्यावरुत्तिगळ् वरुवदाल् तामङगळोडु कूडियिरुक्कुन्दऩ्मै (एऱ्पडुम्)।व्यावरुत्तिगळै तामङ्गळॆऩ्ऱु ऒप्पुक्कॊळ्ळाविट्टाल् पदङ्गळुक्कु पर्यायत्वम् (वरुम्) इदु मुदलाऩ अनेक शङ्कैगळै परिहरिप्पदऱ्कागस सॊल् लुगिऱार्- एत्तुक्तम्बवदि ऎऩ्ऱु लक्षणद:- स्वरूपलक्षणत्तिऩाल्। तडस्त्त लक्षणत्तालल्ल। इदऩाल् जगत्कारणमाग सङ्गिगगप्पट्टिरुक्किऱ दोषङ्गळिऩ् व्यावृत्तियिऩ् पॊरुट्टु, प्रह्मत्तिऱ्कु सकल इतरविरोदित्वत्तै प्रदिबादिक् किऱ इन्द मोयगवाक्यमाऩदु व्यावरुत्तिबरमावदऱ्कुत् तगुनददॆऩ्ऱु सॊल् लप्पट्टदाग आगिऱदु। पहुवयावरुत्तिगळाल् अनेकारत्तत्व प्रसङ्गत्तैप् परिह रिक्किऱार्- तत्विरोदिरुबम् ऎऩ्ऱु। मलदोव्यु उस्यदे ऎऩ्ऱु इन्द वाक्यम् स्वरूपमादरबरमे। इदऩाल् ऐगारत्त्यम् हित्तित्तदु; मऱ्ऱबॊरुळ्गळुक्कु व्युदा समोवॆऩिल्, पलित्तदु ऎऩ्ऱु करुसदु। वयावात्तिगत्तक्क आगारङगळ् अनेकङ् गळाग विरुप्पदाल् सिलबदङ्गळाल् वयावरुत्तियाऩदु सक्यमागादॆऩ्बदै परि हरिक्किऱार् - सर्व अनेन पदत्रयेणमलदोव्युउस्यदे ऎऩ्ऱु। $ प्र योजगरूपत्ताल् व्युदासंवरिऩ् ऎल्लाम् व्युगस्तमाग आगिऱदॆऩ्ऱु अर्थम्। विरोदिगळ् ऎवैगळ् ऎऩिल्? कूऱुगिऱार् - तत्र ऎऩ्ऱु। जगत्कारणदवत्ताल् तुच् चत्वम् व्यावरुत्तिक्कप्पट्टदु ऎदऱ्काग असत्यवयावृत्ति ऎऩिल् कूऱप्पट् टदु। विकारास्पदत्वेन् असत्यात् ऎऩ्ऱु। असैवऱ्ऱिरुक्किऱ वस्तु, सीदम्, मुदलिय अरत्तङ्गळुक्कुम् पॊदुवाग पोदगमाग विरुप्पदाल्, अनेकारत्त सादा रणमाऩ जडसप्तविवरणत्तिऱ्काग “अन्यादीऩप्रगाU” ऎऩ्गिऱ सप्तम् सॊल् लप्पट्टिरुक्किऱदु। ऎप्पडियुम् सत्यादिबदङ्गळिल् ऒव्वॊरुबदत्तिऩालेये सम स्तव्यावृत्तियुम् चित्तिक्किऱदु। आयिऩुम्; प्रह्मत्तिऩिडत्तिल् सङ्गिक्कप्पट् टिरुक्किऱ, तऩ्ऩैक्काट्टिलुम् वेऱाऩ पदार्त्तङ्गळिलुळ्ळ विरोदि आगारमाऩदु ऒरु पदत्तिऩाल् निवृत्ति अडैयादादलाल् मूऩ्ऱु पदङ्गळुक्कुम् सामल्यम्। व्यावृत्तिगळाल् एऱ्पडक्कूडिय सधर्मगत्वत्तैप् परिहरिक्किऱाा - नस ऎऩ्ऱु। प्राबागर पक्षत्तिलुम हित्तान्दि मदत्तिलुम् पावरूपमाऩ धर्मम्।वैशेषिगऩ् मुदलियवर्गळिऩ् मदत्तिलो अबावरूपमाऩ धर्मम्। अदऩाल् “पावरूप: अबाव रूपोवा” ऎऩ्ऱु सॊल्लप्पट्टदु। व्यावृत्तियाऩदु ताममिल्लाविडिल् वेऱु ऎव्विदमाग इरुक्कक्कूडुमॆऩिल् कूऱुगिऱार् - अबिदु ऎऩ्ऱु, सिप्पिमुदवियवऱ्ऱिल् धर्म त्तिऱ्कु व्यावरुत्तित्वमाऩदु रजदम् मुदलियवऱ्ऱिऱ्कु विरोदियाग विरुप्पदाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदऩ्ऱो। इव्वण्णमाग प्रह्ममाऩदु सकल इतर विरोदि याग इरुप्पदाल्, ताऩे व्यावरुत्ति ऎऩ्ऱु अत्तम्। स्वरूपमे व्यावृत्ति ऎऩ्बदिल् त्रुष्टान्दत्तैक्कूऱुगिऱार् - यदा ऎऩ्ऱु। वॆण्मै मुदलियवऱ्ऱुक्कु करुमैमुदलियदिऩ् व्यावृत्तियाऩदु वेऱुदाममल्ल। पिरयोजगरूपेण - मॊत्तवगुप्पाय्। प्राबागरर् - मीमांसगर्। वैशेषिगर् - काणाद महरिषियिऩ् मदत्तै अनुसरिप्पवर्। तिगरणम्।] मुदल् अत्तियायम्, [२०५ अप्पडिक्काणप्पडामैयाल् वेऱु धर्ममाग ऒप्पुक्कॊळ्ळप्पडुम्बक्षत्तिल् अन वस्तै वरुवदालुमॆऩ्ऱु अबिप्रायम्। अङ्ङऩमागिल्, पदङगळुक्कु पर्यायत्वम् उण्डागट्टुम् ऎऩ्ऱु आसङ्गित्तु कार्ष्ण्यव्यावृत्तम् पीदिव्यावृत्तम् सौक्ल्यम् ऎऩ्ऱु त्रुष्टान्द वाक्याबिप्रायत्ताल् परिहरिक्किऱार् - एकस्य ऎऩ्ऱु। विलक्कत्तक्क वस्तुक्कळिऩ् * व्युदासबेदत्ताल् पदङ्गळ् प्रयोजऩ मुळ्ळवैगळ्। अदिऩालेये अबर्यायत्वम् ऎऩ्ऱु अर्थम्। प्रदियोगियैक्कुऱिप् पिट्टुक्काट्टुम् वेषत्ताल् प्रवृत्तिनिमित्तलाबम् एऱ्पडुवदाल् सामानादिगर ण्यलक्षणहित्तियुमॆऩ्ऱु अबिप्रायम्। पर्यायत्वम् मुदलियवैगळिऩ् प्रसङ् गत्तिऱ्कुप् परिहारम् ऐगार्दयत्तिऱ्कु विरोदमिल्लामल् सॆय्यप्पट्टिरुक्किऱदु ऎऩ्गिऱ अबिप्रायत्ताल् सॊल्लप्पट्टदु- एकार्त्तम् ऎऩ्ऱु, स्वरूपमात्र परत्वत्तैक्कूऱिऩदिऩाल् ऐगार्त्यम् रक्षिक्कप्पट्टदऩ्ऱो। अर्थवत्तरम् ऎऩ्ऱु। तरप्प्रत्ययत्तिऩाल् रुष्टान्दमाऩ सौक्ल्यत्तैक्काट्टिलुम् पेदवादिक्कु अबिमदमाऩ सगुणबरत्वत्तैक् काट्टिलुमुम् प्रयोजऩादिक्यम् करुदप्पट्टिरुक् किऱदु। सौक्यादिरुष्टान्दम् पर्त्यक्षमागवल्लवो इरुक्किऱदु। अदिल् स्पष्टार्त्तमाग कार्ष्ण्य व्यावृत्तम् मुदलिय पदप्रयोगम्। प्रत्यक्ष त्तिऱ्कु अगोसरमाऩ पर प्रह्मत्तिऩिडत्तिलेयो वॆऩिल् सकलेदर व्या वरुत्तिवसऩमाऩदु अदिगप्रयोजऩमुळ्ळदाग इरुप्पदु पऱ्ऱि त्रुष्टान्दत्तै क्काट्टिलुम् प्रयोजऩादिक्यमुळ्ळदु। जगत्कारण पूदमाऩ प्रह्मत्तिऱ्कु सङ्गिक् कप्पट्टुळ्ळ दोषङ्गळिऩ् व्यावृत्तिये अपेक्षिक्सप्पट्टिरुक्किऱदेयॊऴिय, वेऱुगुणम् अपेक्षिक्कप्पडविल्लै ऎऩ्बदऩाल् पेदवादिबक्षत्तैक् काट्टिलुम् प्रयोजऩादिक्यम्। इव्वण्णम् सत्यज्ञानादिवाक्यत्तिऱ्कु अनुक्राहगदर्क्कम् कूऱप्पट्टदु। तर्क्कत्ताल् अनुग्रहिक्कप्पट्ट वाक्यत्तिऩाल् ऎन्द अर्थम् अऱि यप्पट्टदॆऩ्ऱाल् सॊल्लुगिऱार्- तस्मात् ऎऩ्ऱु। तस्मात् इन्द वाक्यमा ऩदु सॊल्लप्पट्टन्यायङ्गळाल् अनुग्रहिक्कप्पट्टिरुप्पदऩाल् ऎऩ्ऱु पॊरुळ्। एकम् ऎऩ्ऱु समाऩविभक्तिनिर्देशत्ताल् पलित्तऐक्यम् उरैक्कप्पट्टदु एवगारत् ताल्, स्वरूपत्ताल् ऐक्यम् कुणङ्गळाल् पेत्यमॆऩ्ऱु, अंसत्ताल् अनेकार्त् तत्वम् तळ्ळप्पडुगिऱदु। इदै विशदमाक्कुगिऱार्- निर्दूदनिगिल विशेषम् ऎऩ्ऱु। निर्विशेष वस्तुवुक्कु + तुच्चत्वत्तै विलक्कुवदऱ्काग “स्वयम्ज्योदि: “ऎऩ् किऱबदम्। इत्युक्तम् ऎऩ्ऱु। ‘सत्यज्ञाऩादि” वाक्यत्तिऩाल्, इन्दवाक्यम् पूरिक्कत् तक्कदु। इप्पडि सामानादिगरण्यम् वेऱुविदमाय् पॊरुन्दादलाल् सत्यज्ञागादि वाक्यत्तिऱ्कु वस्तुमात्रबरत्तुम् उबबादिक्कप्पट्टदु। पिऱगु, कारणवाक्यत्तुडऩ् ऒऱ्ऱुमै, मऱ्ऱबेरा तगवाक्यङ्गळोडु ऒऱ्ऱुमै ऎऩ्गिऱ, इव्विरण्डु हेतुक्कळाल् वस्तुमात्रबरत्वम् उबबादिक्कप्पडुगिऱदु-एवम् इदुमुदलियदाल्। अदिल् मुदलिल् कारणवाक्य ऐगार्त्यम् ऎऩ्गिऱ हेतु कूऱप्प टुगिऱदु - एवम् ऎऩ्ऱु। एवम् - निर्विशेषवस्तुबरमाग निर्वाहमिरुन्दाल्दाऩ् कार णवाक्य ऐगार्त्पम् ऎऩ्ऱु पॊरुळ्, कारणवाक्य ऐगार्त्यम् ऎदऱ्काग अपेक्षिक्कप् पट्टिरुक्किऱदु? ऐगार्त्यंवरिऩ् ऎव्वाऱु निर्विशेषबात्वम् ऎऩिल्गूऱुगिऱार्-यद: इदु मुदलियदाल्। “यदोवा इमानि” इदु मुदलियदु लक्षणवाक्यम्। त्वत्तै मुऩ्बु सॊल्लप्पट्टदाग वैत्तुक्कॊण्डु इन्दवाक्यम् लक्षणत्तै ** व्युदासम् - विलक्कुदल्। प्रदियोगि - प्रदिसम्बन्दि तुच्चत्वम् -धर्मिस्वरूपत्तिऩ् इऩ्मै, उसु कारण २०२] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा विधिप्पदाल्, कारणत्तै मुदलिल् सॊल्लुम् वाक्यत्तै ऎडुक्किऱार् - ससेव ऎऩ्ऱु। उपलक्षिदत्तिऱगु उपलक्षणमावदु, सन्दिरऩुक्कु किळैबोल् स्वरूपत्तुक्कु वॆळि यिलिरुन्दे काट्टिक्कॊडुप्पदु, सत्यम्ज्ञाऩ मनन्दम् प्रह्म ऎऩ्गिऱ इन्दवाक् यत्तिऩालॆऩ्ऱु अर्थम्। कारणवस्तुविऩुडैय स्वरूपबोदगमाग विरुप्पदाल्, कररणवाक्यत्तोडु ऒऱ्ऱुमै इदऱ्कु अपेक्षिदमॆऩ्ऱु सॊल्लप्पट्टदाग वागि ऱदु। कारणवाक्य ऐगार्त्पमिरुक्कट्टुम्; अन्द ऒऱ्ऱुमै सगुण प्रह्मत्तुक्कु कारणत्वत्तैच्चॊल्लुम् “यस्सर्वज्ञस् सर्ववित्” “यस् पज्ञाऩमयम् कब;’ तस् माषॆदउ प्रह्मनामरूपमन्नञ्ज जायदे"“तमीऴ्वराणाम् परमम् महेच्वरम् “ सगारणम् करणादि पादिब:” (ऎवऩ् सर्वविषय सामाऩ्य ज्ञाऩमुळ्ळवऩो, ऎवऩ् सर्व वस्तुक्कळैयुम्बऱ्ऱि सर्वप्रकारज्ञाऩमुळ्ळवऩो, ऎवऩुक्कुज्ञाऩ मयमाऩ तपस्सिरुक्किऱदो) (सङ्कल्पत्ताल् सृष्टियिल् उन्मुगमाऩ अन्द प्र ह्मत्तिऩिडत्तिऩिऩ्ऱु) इन्द (अव्याकृतमॆऩ्ऱ अवस्तैयुळ्ळ) प्रह्ममुम्। अदिऩ् वायिलाग नामरूपमुळ्ळ (पोक्त्रु पोक्यरूपमाऩ) प्रबञ्जमुम् उण्डागि ऱदु। ईच्वार्गळुक्कॆल्लाम् सिऱन्द महेच्वरऩाऩ अन्द परमात्मावै। अवऩ् कारणवस्तु, इन्दिरियङ्गळुक्कु नियन्तावाऩ जीवऩुक्कु + नियङ्गा’ इदु मुदलिय वाक्यङ्गळोडेये इरुक्कट्टुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, उत्तरम् सॊल्लु किऱार् - तत्र ऎऩ्ऱु। तत्र - कारण वाक्य ऐगार्त्पम् अपेक्षिक्कप्पट्टिरुक्कैयिल् सर्वसागाप्रत्ययन्यायमाऩदु, सॊल्लप्पट्टिराद अर्थददिऩ् स्वीकारत्तै पल मागक्कॊण्डदु। अदऩाल्, इङ्गे सॊल्लप्पट्टिराददुम् वेऱु उपनिषत्तुक्कळिल् सॊल्लप्पट्टदागवुमिरुक्किऱवर्त्तम् स्वीकरिक्कत्तक्कदागविरुक्कैयिल् सगुणप्रह्म मात्तिरत्तै प्रदिबादिक्किऱ उपनिषत्तुक्कळिल् निर्गुणमाऩ प्रह्ममुम् सॊल्लप् पट्टदाग आगिऱदु। अदिल् अबच्चचेतन्यायत्ताल् निर्गुणवाक्यङ्गळ् सगुणवाक्यङ् गळैविड अदिगबलमुळ्ळवैगळादलाल्, ऎल्लाविडत्तिलुम् सजातीय विजातीय व्या वृत्तमायुम् अत्विदीयमागवुमिरुक्किऱ प्रह्ममे प्रदिबादिक्कप्पट्टदागवागिऱदॆ ऩ्ऱु अबिप्रायम्। अदऩाल् ऎऩ्ऩ? ऎऩिल्, कूऱुगिऱार् - जगत् ऎऩ्ऱु “जगत्कारण” ऎऩ्गिऱ इदुमुदलिय पदङ्गळाल् कारणवाक्यङ्गळाल्सॊल्लप्पट्ट अर्थत्तै अनु वदिक्किऱार्। प्रदिबिबादयिषिदम् - तात्पर्यविषयम् - वस्तु मात्तिरत्तिलेये तात् पर्य मॆऩ्ऱुबॊरुळ्। “तदविरोदेन वाक्तव्यम्’–कारणवाक्यङ्गळालऱियप्पट् टिरुक्किऱ प्रह्मस्वरूप पेसादगमादलाल्, अदऱ्कु विरोदमिऩ्ऱि इन्द वाक्यत् तिऩाल् सॊल्लत्तक्कदॆऩ्ऱु अर्थम्। ‘नरबदि: अत्विदीय: “इदु मुदलिय व्यव हारत्तिल् पोल समाऩऩुम् मेलाऩवऩुमिल्लै ऎऩ्गिऱ अर्थम् कॊळ्ळिल्, अत् विदीयत्वम् पॊरुत्तमुळ्ळदावदाल्, अदोडु ऐगार्त्यम् इदऱ्कुच्चॊऩ्ऩबोदि लुम्, निर्गुणबरत्वम् हित्तियादॆऩिल् सॊल्लुगिऱार्-अत्विदीयत्वानदि: ऎऩ्ऱु सषेव” “एकमेव” ऎऩ्ऱु विजातीय सजातीय व्यावर्त्तगमाऩ अवतारण त्वयत्तोडु सेर्क्कै पॆऱ्ऱिरुप्पदाल्, इन्द अत्विदीयबदमाऩदु कुणत्ति ऩालुम् सत्विदीयदैयै सहिक्किऱदिल्लै ऎऩ्ऱु अबिप्रायम्। इव्वण्णमाग कारणवाक्यत्तोडु ऐगार्त्यत्ताल् सत्यज्ञाऩादि वाक्यत्तुक्कु वस्तु मात्र परत्वम् उबबादिक्कप्पट्टदु। पिऱगु, पोदगवाक्यान्दर ऐगार्त्यरूपमाऩ हदु ६६ सहि अव्याकृतम् - नामरूपव्यागरणमिल्लाददु। नियन्ता - आज्ञै इडुगिऱवऩ् अल्लदु एवुगिऱवऩ्।

  • अत्विदीयम् - तऩ्ऩुडैय कुण्मॆऩ्दिऱ इरण्डावदु पदार्त्तत्तैक्कूड क्किऱदिल्लै। तिगरणम्।] ़ मुदल् अत्तियायम्। [२०१ सॊल्लप्पडुगिऱदु - अन्यया ऎऩ्ऱु। अन्या-सत्यज्ञाऩादि वाक्यत्तुक्कु विसिष् टबरत्वम् सॊल्लिल्, निरञ्जऩम् निर्गुणम् इदु मुदलियवैगळोडु विरोदम् वरुम् आगैयाल् अवैगळोडु अविरोदत्तिऩ् पॊरुट्टु इन्दवाक्यम् निर्विशेष वसदुमात्रबरमॆऩ्ऱु अर्थम्, ‘अन्यदा, निरञ्जऩम् निर्गुणमित्याविहिर्वि रोयस” ऎऩ्बदिऩाल्, अत्विदीय सुरुदिक्कु कुणत्तिऩालुम् सत्विसीयदा निषेद परन्वमुम् आर्त्तिगमाग उबबादिक्कप्पट्टदाग वागिऱदु। मूऩ्ऱु हेतुक्कळाल् उबबादिक्कप्पट्ट अर्थत्तै निगमनञ्जॆय्गिऱार् - अदह्स ऎऩ्ऱु। अद:- मुऱ्कूऱप् पट्ट सामानादिगाण्यम वेऱुविदमाग पॊरुन्दादलालुम्, पिऱगु कूऱप्पट्टुळ्ळ कारणवाक्य तेगवाक्यान्दर ऐगार्त्य रूपमाऩ, इरण्डुहेतुक्कळालुम् ऎऩ्ऱु अरत्तम्। एदल्लक्षणवाक्यम् - स्वरूपलक्षणवागयम्। अगण्डैगासम् - निर् विशेषदैगस्वबावत्तैये प्रदिबादिक्किऱदॆऩ्ऱु अर्थम्। नन्दु क! नानाऴिवदाना हाय् पूव् हाणॆन् वायवि रॊयिवाव] तवहुवावॊव्लावनवावॆ क्षणा व नॆषॊष,सुविया नव] तॊवि तादय पूव-सॆऩ्बूलीयषाग । साऩा नायिगाणल्ॆॆयूग वणव तादयबूदि स्व पूस्सௗत, न५० सवबूवडिाना लक्षणर् षवरी तद: कीऴवाग तादयबूर उषवरी विरॊयॆ सॆदॆसुसावि न उषा ; सÂजिवाह]तास् न षायॆॆवस्त्ता तप्पुनिदि निजिगॆ वस्ति अयॊलु-पाणास्वॆ षावा कडिविरॊयाय् वागवॆव वक्षणा नषॊषाय तया जीरॆॆवௗर)वदै कावासाय् पूवाषिषिऩो पूळगिग वागॆषु सवॆषा। वाना वक्षणा सरैश्रीयाद क वबूगाय् पूऩव विषाषॆय् पूव वरदाग विजावि : किबागाय्बू @क्षणया व।तिवाडि कॆ काय्बूाङ् ताषाय पूावियायि ना वॆदरॆ व षा वषा नावे अवबूगाय पूङित् वळव १ ८वाय पूउदि कियागा यबूाङ्दल्, तिवान् यक्षणिकैॆव सदॊ वागदा तयबूर वागद विरॊयाय् सवबूवााना यक्षणावि न षॊष: १ कद के वाय् पूजाद। वदिवाडियञॊ वॆषादा: व-काण्ऴ श्रीबाष्यम् — उउसॆ इऩ्ऩुम् ऐया! सत्यज्ञानादिबदङ्गळ्, तऩ् अर्थत्तैयिऴन्दु, स्वार्त्त विरोदिगळिऩिऩ्ऱु वेऱुबट्टिरुक्किऱ वस्तुस्वरूपत्तै उण र्त्तुवदिल् नोक्कुळ्ळवैगळाग आगिऩ्ऱऩ ऎऩ्ऱु सॊऩ्ऩाल् लक्षणै एऱ्पडुमे- ऎऩिल्, उत्तरम् - इदु दोषमल्ल- अबिदा नवरुत्तियैविड तात्पर्यवरुत्तियाऩदु अदिग पलमुळ्ळदाग इरुप्पदाल्। सामानादिगर ण्यत्तिऱ्कु ऐक्यत्तिलेये तात्पर्यमॆऩ्बदु ऎल्लोरुक्कुम् सम्मदम्, २०८] च्रुदप्रकाशिगा सहीदम् श्रीबाष्यम्। [जिज्ञासा ऐया! ऎल्लाप्पदङ्गळुक्कुम् लक्षणैयाऩदु ऎङ्गुम् काणप्पट्टिरुक्क विल्लैये ऎऩ्ऱाल्, अदऩालॆऩ्ऩ? वाक्य तात्पर्यत्तिऱ्कु विरोदमिल् लाविडिल्, ऒरु पदत्तिऱ्कुक्कूड लक्षणै काणप्पट्टदिल्लै। सेर्न्दु प्र योगिक्कप्पट्टिरुक्किऱ पदङ्गळिऩ् समुदायत्तिऱ्कु इदु तात्पर्य " मॆऩ्ऱु निच्चयिक्कप्पट्टुविट्टाल्, अन्द तात्पर्यत्तिऱ्कु विरोदमिल् लामलिरुप्पदऱ्काग इरण्डु पदङ्गळुक्को मूऩ्ऱुबदङ्गळुक्को, ऎल् लाबदङ्गळुक्कुमो, एदायिऩुम् ऒरुबदत्तैप्पोल् लक्षणैयैक्कऱ्पिप् पदु दोषत्तिऩ् पॊरुट्टागादु। अव्वण्णमे सास्तिरत्तिल् निलै पॆऱ्ऱवर्गळाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदु। कार्यरूपवाक्यार्त्तवादिग ळाल् लौगिगवाक्कियङ्गळिल् ऎल्लाबदङ्गळुक्कुम् लक्षऩै आच्रयिक्कप् पडुगिऱदु। एऩॆऩिल् अपूर्वरूपमाऩ कार्यत्तै “लिङ्’ मुदलियऩ वै कळे मुक्किय वृत्तियिऩाल् प्रदिबादिप्पदाल्, “लिङ्’ मुदलियवैगळाल् क्रिया कार्यम् लक्षणैयिऩाल् प्रदिबादिक्कप्पडुगिऱदु। कार्यत्तुडऩ् अन् वयित्तु स्वार्त्तत्तैच् चॊल्लुगिऱ मऱ्ऱबदङ्गळुक्कुम् आपूर्वकार्यान् विदमे मुक्यार्त्तमादलाल् * क्रियागार्यान्विदप्रदिबादनम् लक्षणिकमे। आगैयाल् वाक्यदात्पर्यत्तिऩ् विरोदम् वारामलिरुप्पदऱ्काग ऎल्लाप्प तङ्गळुक्कुम् लक्षणै कल्पिप्पदुम् ते दोषमागादु। आदलाल् इन्द अर्थ समूहत्तैये प्रदिबादऩञ्जॆय्गिऩ्ऱवे तान्दङ्गळ् प्रमाणम्।
इदऱ्कु मेल्, मुक्यमाऩ अर्थत्तैविट्टु लगूणैयै अङ्गीगरिप्पदिल् तो षत्तै वॆळियिडुगिऱार् - ननुस इदु मुदलियदाल्, स्वार्त्तप्रहाणेन - स्वार् त्तमो विशेषणत्तै त्वारमागक्कॊण्ड विसेष्यम्। अदै यिऴप्पदालॆऩ्ऱु अर्थम्। लक्षणैयै ऒप्पुक्कॊण्डु अदऩाल् दोषमिल्लै ऎऩ्ऱु प्रदिज्ञै पण्णुगिऱार् - नैषदोष : ऎऩ्ऱु। मुक्यार्त्तदवम मेले कूऱप्पडप्पोगिऱदु। हेतुवैच्चॊल्लुगिऱा- अबिदानवरुत्तोबि ऎऩ्ऱु,तादबायवृत्तियावदु तात्पर्यत्ताल् वन्द वरुत्ति - अऩ्ऱिक्के अन्द अर्थत्तिलेये ऒरे नोक्कुडैय यवृत्ति। अदुवुम् इङ्गु लक्षणा वृत्तियाग विवक्षिक्कप्पट्टिरुक्किऱदु। वाक्य तात्पर्यत्तिऱ्कु विरोदियायुळ्ळ मुक्कियवरुत्तियैविड वाक्यदाद पर्या नुगुणमाऩ लक्षणावृत्तियाऩदु अदिगबलमुळ्ळदॆऩऱु पॊरुळ्। ऎन्द अर्थत्तिल् तात् पर्यम् ? ऎदै अनुसरिप्पदऱ्काग लक्षणै स्वीकरिक्कत्तक्कदु, ऎऩ्ऱाल् सॊल्लुगि ऱार् - सामानादिगरण्यस्य ऎऩ्ऱु। ऐक्य एवदात्पर्यमिदि समान विभक्ति याऩदु तात्पर्यनिच्चयत्तै उण्डुबण्णुगिऱदॆऩ्ऱु करुत्तु। आनन्दमयादिगर णत्तिल् चित्तान्दियिऩालऩ्ऱो इन्द अरत्तम् कूऱप्पडप्पोगिऱदु। सर्वसम् मदम् - विशिष्टैक्यवादिगळालुम्, मऱ्ऱवर्गळालुम् सम्मदिक्कप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्।
करियरगार्यान्विदम्-क्रियारूपमाऩ कार्यत्तोडु सेर्क्कैबॆऱ्ऱदु।तिगरणम्।]
मुदल् अत्तियायम्,
[ec@
कङ्गायाम् कोष: इदुमुदलिय वाक्कियङ्गळिल् सर्वबदलक्षणै काणप्पट्टि रुक्कविल्लैये ऎऩ्ऱु आक्षेपिक्किऱार् - नस ऎऩ्ऱु। तात्पर्यनिच्चायगमाऩ सिल पदत्तिऩ् मुक्कियवृत्तियिऩाल्, अदऱ्कनुगुणमाग मऱ्ऱ पदङ्गळुक्कु लाक्षणिक त्वम् आच्रयिक्कत्तक्कदु। सर्वबदलक्षणै ऒप्पुक्कॊळ्ळप्पडुमेयागिल्
अदु
सम्बवियादॆऩ्ऱु अबिप्पिरायम्। तात्पर्याविरुत्तमाऩ पदत्तिऱ्कु मुक्यार्त्त स्वीकारमाऩदु तात्पर्यविरुत्तबदलक्षणास्वीकारददिऱ्कु विरुत्तमऩ्ऱु ऎऩ्गिऱ ऎण्णत्तिऩाल् सॊल्लुगिऱार् - तद:किम् ऎऩ्ऱु। तद:किम् ऎऩ्बदऩाल् करुदप्पट् टदै विवरिया
निऩ्ऱुगॊण्डु पदिल् केऴ्वि केऴ्प्पदाल् सॊल्लक्करुदप्पट्ट अर्थत्तैक्काण्बित्तुप्परिहरिप्पदऱ्काग ऎदिर्गक्षियिल् वायग दोषत्तै उळ्ळडक्किक्कॊण्डिरुक्किऱ प्रदिबन्दियैक्कूऱुगिऱार् -वागियदात्पर्य ऎऩ्ऱु। तात् पर्यत्तिऱ्कु विरोदमिल्लादबोदु पदत्तिऱ्कु मुक्यरात्तत्वम् सॊल्वदैक्कॊण्डु तात्पर्य विरोदमुळ्ळविडत्तिलुम् पदददिऱ्कु लक्षणैसॊल्लक्कूडादॆऩ्ऱाल् अप् पोदु “कङ्गायाम् मत्स्या: प्रदिवचन्दि ‘‘इदुमुदलिय वाक्यङ्गळिल् विरोदमिल् लामैयाल् ऒरु पदत्तिऱ्कुक्कूड लक्षणै ऒप्पुक्कॊळ्ळप्पडामैयाल्, कङ्गायरम् वोष: ऎऩ्गिऱ इदु मुदलियवैगळिलुम् ऒरु पदत्तुक्कुक्कूड लणै वारामल् पोगवेण्डियदाग वरुमॆऩ्ऱु अबिप्पिरायम्। “ऱङ्गायाम् मत्स्या:’ ऎऩ्गिऱवाक्कि यत्तिल् विरोदमिल्लामैयाल् लक्षणै अङ्गीगरिक्कप्पडविल्लै ; “कङ्गायाम् कोवै:’’ ऎऩ्गिऱ विडत्तिल् विरोदमिरुप्पदाल् लक्षणाकल्पाम् दोषमागा तॆऩ्ऱु सॊल्लप्पडुमे यागिल्, अदु इङ्गुम् समानमॆऩ्ऱु सॊल्लुगिऱार् - सम पिव्याह्रुद ऎऩ्ऱु। ‘‘विषम् पुङ्गक्ष्” इदुमुदलिय वाक्कियङ्गळिल् वर्वबत् लक्षणैयुम् काणप्पट्टिरुक्किऱदॆऩ्ऱु अबिप्रायम्। एदत्तात्पर्यमिदिनिसि ते सदि ऎऩ्ऱु। अबवादगमिल्लाद समाऩविभक्ति निर्ददेशम निच्चायगमॆऩ्ऱु करुत्तु। “जीवयोस्त्रयाणम् इत्यादि’ अविरोदम् विरोदम् इवैगळे मुक्यवृत्तियैयुम् लक्षणावृत्तियैयुम् एऱ्ऱुक्कॊळ्वदिल् प्रयो जसुङ्गळे यॊऴिय पदङ्गळिऩ् एकदवम् तवित्वम् मुदलियवैगळ् प्रयोजगङ्गळ् आगा ऎऩ्ऱु अर्थम्। ‘विषम् पुङक्स्व” इदु मुदलिय लौगिगप्रयोगङ्गळिले मात्रम् सर्वबदलक्षणैयाऩदु गतियिल्लामैयाल् आसायिक्कप्पट्टदॆऩ्बदिल्लै, परीक्ष कर्गळाऩ मऱ्ऱवर्गळालुङ्गूड आच्रयिक्कप्पट्टिरुक्किऱ तॆऩ्ऱु कूऱुगिऱार् - तदास ऎऩ्ऱु। तया-सर्वबदलक्षणैक्कु दोषमिल्लामै ऒप्पुक्कॊळ्ळप्पडुगिऱदु। ऒप्पुक् कॊळ्वदऱ्कु हेतु इरुप्पदिऩाल् ऒप्पुक्कॊळ्ळामलिरुक्कमुडियादु ऎऩ्ऱुगरुत्तु।
ऎन्द परीक्षगर्गळाल् ऎन्दविडङ्गळिल् सर्वबदलक्षणै आच्रयिक्कप्पट्टिरुक् किऱदॆऩ्ऱाल् सॊल्लुगिऱार्-कार्यवाक्यार्त्त ऎऩ्ऱु, लौगिगवाक्कियङ्गळिल् ऎल् लाबदङ्गळुम् लाक्षणिकङ्गळ् ऎऩ्बदै उबबादिक्किऱार् - आपूर्वकार्यएव ऎऩ्ऱु। क्रियागार्यम् लाक्षणिकमाग विरुक्कट्टुम्। अदऩाल् ऎव्वाऱु सर्वबदलक्षणैयॆ ऩिल्गूऱुगिऱार् - कार्यान्विद ऎऩ्ऱु, पदङगळ् क्रियैयोडु अन्विदमाऩदैये सॊल्लुवदाल् अपूर्वकार्यान्विदाबिदायिगळाऩ कारगबदङ्गळुक्कु अन्द अपूर्वत् तोडु सम्बन्दम् पॆऱ्ऱदे मुक्यार्त्तमादलाल् अदोडु अन्वयत्तै विट्टु विट् टाल् लक्षणै ऎऩ्ऱे अर्थम्।
ऐया!
‘‘कङ्गायाम् कोष: प्रदिवसदि " इदु मुदलिय वाक्यङ्गळिल् कङ्गा पदत्तिऱ्कु लक्षणिकार्त्तत्वम् इरुन्दबोदिलुम्, अदोडु अन्विदार्त्ताबिदायि
$ अबवादम् - मऱुप्पु
२०fff]
च्रुदगासिगा सहितम् श्रीबाष्यम्।
[जिज्ञास
कळाऩ पदान्दरङ्गळुक्कु अमुक्यत्वम् काणप्पट्टिरुक्कविल्लैये ऎऩ्ऱु सॊल्लप् पडुमेयागिल्, अप्पडियल्ल - कङ्गाबदत्ताल् लक्षिदमाऩ करैयाऩदु वाक्यत्तिऩ र्त्तमागामैयाल्। इङ्गेयो वाक्कियत्तिऱ्कु प्रदाऩप्रदिबात्यमागविरुक्किऱ कार्य रूपमाऩ अर्थत्तै उणर्त्तुगिऱबदम् लाक्षणिकमादलाल् अदोडु अन्विदमाऩ तैच्चॊल्लुम् पदङ्गळुक्कु लक्षणै वन्देदीऱुम्। अदऩालेये कार्यवाक्यार्त्त वादिगळालॆऩ्ऱु उरैक्कप्पट्टदु। ऐया! “कमलानिनिमीलन्दि, कुमुदान्युन्मिष न्दिस’ ऎऩ्गिऱविडङ्गळिल् वाक्यार्त्त पूदमाऩ मीलनम् मुदलियवऱ्ऱुक्कु लक्षणि कदवमिरुन्दबोदिलुम्, अदोडु अव्विदमाऩ अर्थददैच्चॊल्लुगिऱ कमलम्मुद लिय पदङ्गळुक्कु लाक्षणिकत्वम काणप्पडविल्लैये ऎऩ्ऱु विऩवुवाये यागिल्, अबिप्पिरायत्तै यऱियादवऩाग नी सोदऩञ्जॆय्गिऱाय्। ऎल्लाबदङ्गळुक्कुम् निमी लऩरूप वाक्यार्त्त पादवम ऒरुवरालुम् व्यवस्ताबिक्कप्पडाददाल्, निमीलऩरूपा र्त्तददिऱ्कु उबस्ताबगमाऩ पदत्तिऱ्कु लक्षणै सॊऩ्ऩबोदिलुम् अदोडु अन्विदार्त्ताबिदायिगळाऩ पदङ्गळुक्कु लक्षणिकत्वम् एऱ्पडवेण्डु मॆऩ्बदु किडैयादु। उऩ्ऩालेयो ऎल्लाबदङ्गळुक्कुम् कार्यबरत्वम् ऒप्पुक्कॊळ्ळप्पट् टिरुप्पदाल् अन्दगार्य समर्प्पगमाऩ पदत्तिऱ्कु लाक्षणिकत्वम् सम्बविक्कुम् पोदु अदोडु अव्विदमाऩ अत्तत्तैच्चॊल्लुगिऱ पदङ्गळ् लक्षणैयै अडै किऩ्ऱऩ।
(अदै उप्पादिक्किऱार्) कार्य वाक्यार्त्त वादियिऩाल् पदङ्गळुक्कु विशिष्ट कार्यैगदेशत्तिल् पदसगदि निच्चयिक्कप्पडुगिऱदा? अल्लदु, विसिषड स्तायिगार्यै कदेशत्तिला? मुन्दिऩबक्षत्तिल् विशिष्टगार्यैगदेशदवम् पॊदुवाग विरुप्प ताल् स्वार्त्तङ्गळिल् कारगबदङ्गळुक्कुप्पोल “लिङ् ’’ मुदलियवऱ्ऱुक्कु करिया कार्यत्तिल् मुक्यत्वम् प्रसङ्गिक्कुम् इरण्डावदु पक्षगदिल्, विशिष्टसदायिगार् यैगदेश परत्वत्तै विडुवदु, ऎल्लाबदङ्गळुक्कुम्, सममादलाल् ‘लिङ्’ मुदलिय वऱ्ऱुक्कु करियागार्यत्तिल् पोल कारगबदङ्गळुक्कु करियागार्यान्विदबरत्वत्तिल् लक्षणै एऱ्पडवेण्डुम् पदङ्गळुक्कु विशिष्टगार्यैगदेशबरत्वम् तुल्यमाग इरुन्दबोदिलुम् ‘लिङ्’ मुदलियदु करियागारयत्तिल् लक्षणिकम्; कार्यान्विदमादर त्तिल् कारगबदङ्गळुक्कु मुक्यदवमॆऩ्ऱु कूऱप्पडुमेयाऩाल्, कार्यानविदमात्रत् तिल् कारगबदङ्गळुक्कु मुक्यदवम् इष्टमागिल् ‘लिङ्’ मुदलियवऱ्ऱुक्कु क्रियागार्यत् तिल् ऎव्वाऱु लाक्षणिकत्वम्? सदागार्यबरमाग वेदत्तिल् पिरयोगिक् कप्पट्टिरुक्किऱदॆऩ्गिऱ निच्चयत्ताल्, लक्षणैयिऩालुङ्गूड, क्रियागार्यबोदऩम्
पीनीमीलन्दि - मूडुगिऩ्ऱऩ ; t कुमुदानि - अल्लिप्पूक्कळ्, उन्मिषन्दि-मलर्गिऩ्ऱऩ;
प्राबागर मीमांसगर्गळ्, लिङ लोट्, तव्यप्रध्यान्द पदङगळोडु कूडिय विधिवाक्कियङ्गळाल् अपूर्वम् पोदिक्कप्पडुगिऱदॆऩ्ऱु कूऱुगिऩ्ऱऩर्। लिङ् मुदलिय प्रत्यङ्गळाल् नेराग अपूर्वमे सॊल्लप्पडुगिऱदु। अदुदाऩ् विसेष्यम् करियै यिऩालुम् कारगङ्गळालुम् अदुवे विशेषिक्कप्पडुगिऱदु। वैदिसवाक्कियङ्गळिल् अबूर् वरूपमाऩ कार्यत्तोडु अन्वयित्त अर्थङ्गळैच्चॊल्लुगिऱ पदङ्गळुक्कु अन्द अपूर्वकार्यत्तोडु अन्वयित्त अर्थत्तिलेये मुक्कियवरुत्ति। लौगिगवाक्यङ्ग ळिलो अपूर्वकार्यान्वय परित्सैगत्ताल् सर्वबदङ्गळुम् लक्षणारुत्तियिऩालेये अर्थङ्गळै पोदिक्किऩ्ऱऩ। इन्द लक्षणाकल्पनत्तिऱ्कु पीजम् तात्पर्यानुप्पत् तिये। अन्वयानुबबत्ति ऎऩ्ऱु सिलर् कूऱुवार्गळ्।
तिगरणम्।]
मुदल् अत्तियायम्।
सम्बविक्कलामॆऩ्ऱाल् कारगबदङ्गळुक्कुम स्तायियाऩ कार्यान्विदबरमाग वेदत् तिल् प्रयोगम् काणप्पडुवदाल्, लक्षणैयिऩालुङ्गूड क्रिया कार्यार्विदबोद नम् उबबऩ्ऩमावदाल् क्रियागार्यान्विद प्रदिबादनम् लाक्षणिकमाग आगुम्। ऐया! ‘को’ पदत्तिऱ्कु सास्रैमुदलिय अवयवसक्स्ताऩमुळ्ळ व्यक्तियिल् माददिरम् मुक्यत्व मिरुन्दबोदिलुम्, वेऱुप्रमाणत्ताल् *वण्डादिगळ् चित्तिक्किऱदुबोल ‘लिङ्’ मुदलियदु कार्यमात्र परमागिल्, कार्यविशेषत्तिऱ्कु वेऱु पिरमाणत्ताल् चित्ति इल्लामैयालुम् इरण्डु इडत्तिलुम् ऒरु सक्ति कल्पिप्पदु पॊरुन्साद तालुम्, सक्तित्वय कल्पनत्तिल् कौरवत्तालुम् लिङ् मुदलियवऱ्ऱुक्कु अपूर्वकार् यत्तिल् मुक्यत्वमॆऩ्बदुबऱ्ऱि क्रियागार्य प्रदिबादरम्लक्षणिकम्। अप्पडि इल् लाविट्टाल् सप्त सक्तियाऩदु कार्यमात्र विषयमादलालुम् प्रत्यक्षम् मुदलिय वऱ्ऱुक्कु विषयमिल्लामलिरुप्पदालुम्, कार्यविशेषम् प्रमाणमऱ्ऱगाग आगवे ण्डियदागुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल - ‘कार्यविशेषम् प्रामाणिगमा किल्, अङ्गु सक्ति कल्पडुम् सॆय्यत्तक्कदु। सक्ति कल्पिक्कप्पट्टाल्, अदऱ्कु प्रा माणिगत्वम्’ ऎऩ्ऱु अन्योन्यासागिदोषम् प्रसवगिप्पदाल्। मेलुम् कार्य विशेषत्तिऱ्कु अप्रामाणिगत्वत्तैप् परिरिप्पदऱ्काग अङ्गु सक्ति कल्पिक्कप् पडुमेयागिल्, अप्पॊऴुदु कारगबदङ्गळुक्कु कार्यान्विदमात्रबरक्कम् एऱ्पडुवदाल् कार्य विशेषार्वयम् प्रमाणान्दरत्तुक्कु अगोसरमादलालुम् इरण्डु इडत्तिलुम् सक्ति कल्पिप्पदिल् कौरवमेऱ्पडुवदालुम् कार्यविशेषान्वयत्तिल् प्रमाणम् इल्लामल् पोगुमॆऩ्ऱु अदै परिहरिप्पदऱ्साग कार्यविशेषत्तोडु अन्वयत्तिल् कारगबदङ्गळुक्कु मुक्यत्वमॆऩ्बदिऩाल् करिया कार्यान्विदबरत्वम् लक्षणिकमाग आगुम्। ‘लिङ’ मुदलियवऱ्ऱिऩ् समबिव्याहार पलत्ताल् कारसबदङ्गळुक्कु कार्य विशेषान्वयबरत्वम् चित्तिक्किऱदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु स्वर्ग कामबदत्तिऩ् सेर्क्सैबलत्ताल् ‘लिङ’ मुदलियवऱ्ऱुक्कु सार्यविशेषबरत् वचित्ति ऎऩ्ऱु ‘लिङ्’ मुदलियदु कार्यमात्रबरमाग आगुम्। आगैयाल् लिङ्मुद लियवैगळ् अपूर्वकार्यत्तिलेये मुक्य वरुगदमादलाल् क्रियागार्यम् अमुक्यमा ऩदुबऱ्ऱि कारगबदङ्गळुक्कुम् क्रियागार्यान्विद परत्वम् लाक्षणिकमॆऩ्ऱे ऒप्पुक् कॊळ्ळत्तक्कदु। कारगबदङ्गळुक्कु अन्वयांसत्तिल् लक्षणै ऎल्ला इडत्तिलु मिल्लै ऎऩ्ऱु कूऱप्पडुमेयाऩाल् समानादिगरणवाक्कियत्तिलुम् पदङळुक्कु प्रादि पदिगांसत्तिलेये लक्षणै, समानविभक्तियिलिल्लै ऎऩ्बदु तुल्यम्।
सर्वबदलक्षणानुप्पत्तिबरिहारत्तै उबसम्हरिक्किऱार् - अद: ऎऩ्ऱु। अद: ऎल्लाबदङ्गळुक्कुम् लक्षणै कल्पिप्पदु उबदिचित्तमादलालुम्, लौगिगर्ग ळालुम् परीक्षगर्गळालुम् अङ्गीगरिक्कप्पट्टिरुप्पदालुम् ऎऩ्ऱु अर्थम्। यदप्या हु: ऎऩ्ऱु तॊडङ्गि सास्तिरत्तिऩाल् सॆय्यप्पट्टिरुक्किऱ तमक्कु अबिमदमाऩ अर्थत्तिऩ् चित्तियै उबसम्हरिक्किऱार्। अद: इदमेव ऎऩ्ऱु। अद:- वस्तु निर्विशेषमॆऩ्बदिलुम्; अदेबरमार्त्तम्, अदैत्तविर्न्दमऱ्ऱदॆल्लाम् मित्यै ऎऩ्बदिलुम्; अन्द पेदम् दोषत्ताल् उण्डुबण्णप् पट्टिरुक्किऱदु, दोषमुम् सत्तॆऩ्ऱावदु असत्तॆऩ्ऱावदु निर्वचनम् सॆय्यत्तगाददु ज्ञानमात्रत्तिऩाल्
ओ सास्रै - पसुक्कळिऩ् कऴुत्तुक्कुक्कीऴ्बक्कत्तिल् तॊङ्गुम् सदै। * वण्ड:- ऒरु कॊम्बु ऒडिन्दमाडु।
ऎ लाक्षणिकम्
-लक्षणावृत्तियिऩाल् अर्थत्तै पोदिक्किऱबदम्
च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा
निवर्त्तिक्कत्तक्कदु ऎऩ्गिऱ विषयत्तिलुम्; सॊल्लप्पट्टिरुक्किऱ उबबत्तियुडऩ् कूडिय सुरुदिवाक्यङ्गळाल् ऎऩ्ऱु अर्ददम्। इडिमेवार्त्तजादम् - मुऩ्सॊल् लप्पट्टदागवे इरुक्किऱ अर्थ समूहमे ऒऴिय सगुण वसदु मुदलियदल्ल। परदिबाउयन्दोवेषान्दा प्रमरणम् ऎऩ्ऱु। वाक्यान्दरङ्गळुक्कु काल्बनिगार्त् तत्तिल् नोक्कुण्डाय् तत्वत्तै उणर्त्तुन्दऩ्मैइल्लामैयाल्, कूऱप्पट्टुळ्ळ अर्थत्तैये विषयमागक्कॊण्डिरुक्किऱ वाक्यसमूहम् तदवत्तिल् प्रमाण मॆऩ्ऱु अर्थम्।
नडिj।तॆ,निविबू
वरुसूक्षाषिविरॊयॆ व परावूरस् वसीयगग । वस्ति व विरॊयॆ वजीयषु वदव ) । विरॊय् वऩव
ननदु “वॆडॊzजि, टोz ‘‘उदि नानागारवविषय तक्ष करुदिव स्ना तॆ १ विरुक्षण हणाहावॆसदि स्वॆबूषा० आानानाैॆगविषयवॆन् यारावाहिगविजदा नवडिॆगव)व
वहार् हॆद ॆॆदव वाग
ाग विदम्; तॆॆॆयवागविविवु )तॆ कयऴ? वॆडॊzत,कु,ाषिगूा तॆदॆडिय ववऱियदॆ ; नवङ्यॊावि व)वाायॊ : व-तक्ष ८ ३ वदि,तयॊवि पूळुगा जा नववाग १ व,तक्षानय ॆॆवௗक्षणवदि पूक्षागत्तु वि वा मॆषॊवा तक्ष) विषयउदि विवॆव् नीयऴ् । षॆडि हण्) स्रव णत्तदियॊमिसारणसव)वॆक्ष कूाषॆव् हाव्विषयङ्वैयस्ायणीयदिदिन वॆडि : वरद) क्षॆ
मरुहदॆ सदॊस निाय वळव वॆडिव वहार
श्रीबाष्यम्।-
!
स व
प्रत्यक्षम् मुदलियवऱ्ऱोडु विरोदंवरिऩ्, सास्तिरत्तिऱ्कु प्रा पल्यम् उरैक्कप्पट्टदु। विरोदम् वन्दालऩ्ऱो प्राबल्यमुम् सॊल्लत् तक्कदु। विरोदमे काणप्पडविल्लै - प्रत्यक्षत्तिऱ्कु निर्विशेष सन् मात्र प्रुह्मत्तै क्रहिक्कुम् तऩ्मै वाय्न्दिरुप्पदाल्। अय्या! कुडम् उळदु, वस्तिरम् उळदु ऎऩ्ऱु नानाविद आगारङ्गळुळ्ळ वस्तुक्कळै विषयमागक्कॊण्ड प्रत्यक्षमाऩदु ऎव्वाऱु सन्मात्र क्राहि ऎऩ्ऱु सॊल्लप्पडुगिऱदु? पेदवस्तुक्कळिऩ् क्रहणमिल्ला विडिल् ऎल्लाज्ञानङ्गळुक्कुम् विषयम् ऒऩ्ऱाग इरुप्पदाल् यारावाहिग
CC
*
यारावाहिग विज्ञाऩम्- वेऱु वस्तुक्कळै विषयीगरिक्कामल् तॊडर्चि यागवन्दुगॊण्डिरुक्किऱ ऒरे वस्तु विषयगमाऩ ज्ञाऩम्।
तिगरणम्।]
मुदल् अत्तियायम्।
१७
विज्ञाऩत्तैप्पोल ऒरे व्यवहारत्तिऱ्कु हेतुत्वमे इरुक्कवेण् डियदाग आगुम्। सरिदाऩ्- अप्पडिये इङ्गु विवेसनम सॆय्यप्पडुगि ऱदु। ऎव्वाऱु? कुडम् उळदु ऎऩ्गिऱ इडत्तिल् अस्तित्वमुम् (इरुप्पुम्) अदिऩ् वेऱ्ऱुमैयुम् व्यवहरिक्कप्पडुगिऱदु?
इरण्डु व्यवहारङ्गळुक्कुम् प्रत्यक्ष मूलत्वम् सम्बवियादु - अवैयिरण्डुम् पिऩ्ऩगालङ्गळिल् उण्डागिऱज्ञाऩङ्गळुक्कु पलऩाग विरुप्पदाल्। एऩॆ ऩिल् - प्रत्यक्षज्ञाऩमाऩदु ऒरु क्षणमे निलैबॆऱ्ऱिरुप्पदाल्। अन्द (एकक्षणवर्त्तिज्ञाऩत्तिल्) स्वरूपमो अल्लदु पेदमो प्रत्यक्षत्तुक्कु विषयमॆऩ्ऱु पगुत्तऱियत्तक्कदु। पेदक्रहणमा वरूप क्रहणत्तैयुम् अदऩुडऩ् अदिऩ् प्रदियोगि स्मरणत् तैयुम् अपेक्षित्तिरुप्पदऩालेये स्वरूपविषयत्वम् अवच्यम् आच् पेदम् प्रत्यक्षत्ताल् क्रहिक्कप्पडुगिऱदिल्लै। आगैयाल् पेदव्यवहारम् प्रान्दि मूलमे।
ऩदु
रयिक्कत्तक्कदादलाल्,
च्रुदबागासिगै:-
मुऩ्बु,प्रदयक्षत्तोडु विरोदंवरिऩ् सास्तिरत्तिऱ्कु प्राबल्यमुम् सास्ति रत्तिलुम् पेदावलम्बिगळाग विरुक्कुम् वसऩङ्गळुक्कु पात्यत्वमुम् कूऱप्पट्टदु। इदऱ्कुमेल्। प्रत्यक्षविरोदमिल्लै ऎऩ्बदै उबबादिप्पदऱ्कुत्तॊडङ्गुगिऱार्- प्रत्यक्षादि ऎऩ्ऱु। सास्तिरत्तिऱ्कुम् प्रत्यक्षत्तिऱ्कुम् विरोदंवरिऩ्, सास् तिरत्तिऱ्कु प्राबल्यत्तै प्रदिबादिक्किऱ सिङ्गत्तोडु इऩिगूऱप्पोगिऱ अर्थत् तिऱ्कु सङ्गदि ऎऩ्ऱु करुत्तु सगारम् समुच्चयत्तिल्। अविरोदबक्षम् पुत्तियिल् निलैबॆऱ्ऱिरुप्पदाल् अदऱ्कुम् $ अन्वारोहणम् सॆय्दु सॊल्लप्पट्टदऱ्कुम् समुच्चयम्। विरोदत्तै ऒप्पुक्कॊण्डबोदिलुमॆऩ्ऱु अर्थम्। सदिस ऎऩ्ऱु। इङ्गु ‘स’ सप्तम् हि’ सप्तत्तिऩ् अर्थमुळ्ळदु। अविरोदत्तै प्रदिज्ञै सॆय्गिऱार् - विरोद एवनत्रुच्यदे ऎऩ्ऱु। हे तुवैच्चॊल्लुगिऱार् - नीर् विशेष ऎऩ्ऱु ओविषय विषयिबावरूपमाऩ पेदव्यावृत्तियिऩ् पॊरुट्टु ‘सैक् मात्र प्रह्म’ ऎऩ्ऱु कूऱप्पट्टदु। प्रदीदिविरोदत्ताल् सोदगम् सॆय्गिऱार्- ननुस ऎऩ्ऱु। विरोदत्तै उबबादिक्किऱार् - कडोस्ति इदु मुदलियदाल्। तऩि त्तु अस्ति ऎऩ्ऱु मात्तिरम् ज्ञागम् वरुगिऱदिल्लैयऩ्ऱो; पिऩ्ऩैयो “कुडम् उळदु, वस्तिरम् उळदु’’ ऎऩ्ऱेयल्लवो प्रमिदि उण्डागिऱदॆऩ्ऱु अर्थम्। प्रदीदिक्कु प्रान्दिरूपत्वम् सम्बविक्कक्कूडियदादलाल्, अदैविलक्कुवदऱ्काग व्यवहारविरोदत्तैच्चॊल्लुगिऱार् - विलक्षण ऎऩ्ऱु। परिहरिक्किऱार्-स्त्यम् ऎऩ्ऱु। सत्यम् ऎऩ्ऱु अर्याङ्गीगारत्ताल् कुडम् उळदुवस्तिरम् उळदु ऎऩ्गिऱ इडङ् गळिल्, अस्तित्वव्यवहारम एकरूपमाग इरुप्पदाल् अव्वळवु मात्तिरत्तिलुम् पेदा वबासमात्तिरत्तिलुम् अङ्गीकारमुम्, पेदव्यवहारम् प्रत्यक्षमूलम्
‘अन्वारोहणम् -ऎ ऎदिरिबक्षत्तै ऒप्पुक्कॊण्डुम् समादाऩम् सॊल्लुदल्। ओ विषयविषयिबावरूपमाऩबेदम् - सत्वेऱु, ञाऩंवेऱु, सत् ञाऩ त्तुक्कु विषयम् ऎऩ्ऱु सॊल्लक्कूडिय पेदम्, अवबासम् - तोऱ्ऱम्।
उऎउग०]
च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा
ऎऩ्बदिलुम् पेदावबासम् प्रदयम् ऎऩ्बदिलुम् अनङ्गीगारमु प्क्कप् पडुगिऱदु। तॆॆयव- ऎव्वाऱु सन्माददिरत्तिऱ्के प्रदयक्षत्वमुम एकव्य वहारहेतुत्वमुम् उण्डागुमो अव्वाऱे ऎऩ्ऱु अत्तम। अदर-कडादिविषय व्यवहारम् स्वरूपविषय व्यवहारम् इवैगळिऩ् कलप्पिल्। विविच्यदे - ऎव्वाऱु “इदुवॆळ्ळि” ऎऩगिऱ व्यवहारत्तिल् ‘‘इदम् ’’ व्यवहारत्तिऱ्कु प्रत्यक्षमू लत्वमुम्, रजदव्यवहारत्तिऱ्कु प्रन्दिमूलत्वमुम् समबविक्कुमो अव्वाऱु विवेसनञ् जॆय्यप्पडुगिऱदॆऩ्ऱु अर्थम्। अदिल इदमस रजदांस व्यव हारङ् गळिरण्डुक्कुम् अबादित्तवबादिदत्वङ्गळाल् विवेकम उण्डागिऱदु इन्द
विडत्तिल् स्वरूपविषय पेदविषय व्यवहारङ्गळ् इरण्डुक्कुम् अबादित्तवम् विशेषमिऩ्ऱि इरुक्क, ऎव्वाऱु विवेकम उण्डागिऱदु ऎऩ्गिऱ अबिप्पिरायत् ताल् कूऱुगिऱार् - कदम् ऎऩ्ऱु। यौक्तिगवायमिरुक्किऱ तॆऩ्गिऱ अबिप्पिरायत् ताल् सॊल्लुगिऱार् - कडोस्ति ऎऩ्ऱु।
पडत्
अस्तित्वम्, पेदम् इरण्डुम् ऒरु पदार्त्तमा ? अल्लदु इरण्डा? इरण् डागिल्, अन्द इरण्डु व्यवहारङ्गळुम् प्रदयक्षमूलमा? अल्लदु इरण्डिल् ऒऩ्ऱु मट्टुमा ? इरण्डुक्कुम् प्रदयक्षमूलदवम सॊल्लप्पडुमेयागिल्, प्रत्य क्षमाऩदु ऒरे समयत्तिल् इरण्डैयुम क्रहिक्किऱगा? अल्लदु क्रममाग ऒऩ्ऱऩ् पिऩ् ऒऩ्ऱाग क्रहिक्किऱदा? ऎऩ्गिऱ विकल्पङ्गळै मऩदिल् वैत्तुक्कॊण्डु अस्ति त्व लक्षणमाऩ स्वरूपम् अदिऩ्बेदम् इवैयिरण्डुक्कुम ऐक्यम् समबवियादु, पेदक्रहणमाऩदु स्वरूपक्रहणत्तैयुम् प्रदियोगिस्मरणत्तैयुम् अबे क्षित्तिरुप्पदालुम्, सन्मात्रक्रहणमाऩदु अदै अपेक्षियामलिरुप्पदालुम् ऎऩ्ऱु अबिप्पिरायङ्गॊण्डु कूऱुगिऱार्।- अस्तित्वम्दत्पेदस्स ऎऩ्ऱु। पिन्न: ऎऩ्गिऱ व्यवहारत्तिल् पोल कड: ऎऩ्गिऱ असादारणव्यवहारत्तिलुम् कडम्, तैक्काट्टिलुम् वेऱुबट्टदॆऩ्गिऱ प्रदीदियिल् प्रदियोगियिऩ् अपेक्षैयिरुप्प ताल्, कडव्यवहारमे पेदव्यवहारमॆऩ्ऱु उरैक्कप्पडुगिऱदु। इरण्डु ऎऩ् किऱबक्षत्तिलुम् इरण्डुक्कुम्ब्रत्यक्षमूलत्वमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - नस त्व योरबि ऎऩ्ऱु। त्वयोरबि व्यवहारयो:- स्वरूपविषय, पेदविषय व्यवहारङ्गळ् इरण्डुक्कुम्। प्रत्यक्षमाऩदु ऒरे समयत्तिला? अल्लदु क्रम माग ऒऩ्ऱिऩ्बिऩ् ऒऩ्ऱाग मूलमाग आगिऱदा? ऎऩ्गिऱ विकल्पत्तै करुदि, ऒरे मैयत्तिल् ऎऩ्गिऱ पक्षत्तै तूषिक्किऱार् - तयो: ऎऩ्ऱु। प्रदियोगियिऩ् अबे क्षै, अनपेक्षै ऎऩ्गिऱ वैषम्यत्तालॆऩ्ऱु करुददु।क्रमबक्षत्तै किरसिक्कि ऱार् - प्रत्यक्षज्ञानस्य ऎऩ्ऱु। सगारम् समुच्चयत्तिल्। इव्वण्णम् ऒरे मैयत्तालुम् क्रमत्तालुम् इरण्डु व्यवहारङ्गळुक्कुम् प्रत्यक्षमूलत्वम् ऒव्वा तादलाल्, अव्विरण्डिल् ऒऩ्ऱुक्कु प्रत्यक्षविषयत्वददैच् चॊल्लुगिऱार् - तत्र ऎऩ्ऱु, पेदम् प्रत्य्क्ष विषयमाग आगट्टुम्? ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् – पेद ऎऩ्ऱु। अस्तित्वम् पेदम् इरण्डुक्कुम् ऐक्यम् सम्बवियादु ऎऩ्बदिलुम्, अन्द व्यवहारङ्गळ् इरण्डुम् पिन्नगालज्ञाऩबलऩ्गळ् ऎऩ्बदिलुम्, ऎदु हेतुवागक् कूऱप्पट्टदो अदिऩालेये ऎऩ्बदु एवगाराबिप्रायम्। प्रत्यक्षम्, स्वरूपमात् विषयमागिल्, ऎव्वाऱु पेदव्यवहारत्तिऱ्कु सम्बवम् ? ऎऩ्ऱु वोडियंवरिऩ् सॊल्लुगिऱार् - अदोप्रान्दि ऎऩ्ऱु अव्वण्णमे समवित्चित्ति ऎऩ्गिऱ क्रन्दत्
यौगबत्यम् -ऒरे कालत्तिल्।
तिगरणम्।]
मुदल् अत्तियायम्।

[उगग तिल् “यौगबदयक्रमायोगात् व्यवच्चेद विदानयो ऐक्यायोगरच्च पेदो नप्र त्यक्ष इदि योट्रम्: !! ’’ (पेदक्रहणम्, स्वरूपक्रहणम्इरण्डुम् ऒरे समयत् तिलावदु, पिन्नगालत्तिलावदु समबवियादादलालुम् इरणडुक्कुम् ऐक्यमुम् पॊ रुन्दादादलालुम्,पेरम् प्रत्यक्षमऩऱु ऎऩ्गिऱ यादॊरुमुण्डो अन्दप्रमम्) सॊल्लियिरुक्किऱदु। व्यवच्चेद:- पेदगरहणम्। वियानम स्वरूप् क्रहणम् इव्वण्णम् पेदत्तिल् प्रमाऩानुबबत्ति उरैक्कप्पट्टदु। ऎऩ्ऱु किणु, हॆषॊ ना कविदाय विधि निरवयिद नबगदॆ हॆडिसावळु वावऴ्, वावॆ निर हीद रवव वहारवज् स्व्षासॆडिव्)व्हारवर्स्कॆद न व्वाव सा वॆ क]हीदॆzवि विषउऩ् ववहार, सूर तियॊमिसरणसव वॊग, तगहरणाहावॆन् दषा नीेॆव न व d ! , वर 킹 ६५ न उ नवॆडिव)व्हार हारदि वोवॆडिवालि नॊहि वरदि यॊम)वॆक्षा वनॊय्वक्षि तक्षरे, हाव्वॊयॊजो वनॊय्दक्षिदक्षरे, वाविबाषाग ययाहाव्व्व्हारॊ सूदियॊडि वॆक्ष, वॆडिव वहारॊzवि तॆॆॆयवाग । “हस्: का८” उदिवग “वॆडॊविळु’ उदि वयबूायगूळु स क : नाविय८८ यबूवॆस्कि तावादॆ षॊनया हर वैॆव क । हॆषॆव तसावि वॆडिलुलहपूर्वी तनववला किञु, जादाषिविषवहु हणॆ सदि वॆडि हॆणॆसदि ति जाद ताविषवसुहणजि अरायण कदा टिॆव नि पूवाग सा कुॆॆसव कामग। १ व श्रीबाष्यम्।- उ स्ना मेलुम्, पेदमॆऩ्गिऱ ऒरु पदार्त्तमाऩदु न्यायत्तै अऱिन्दवर् कळाल् निरूपिप्पदऱ्कु सक्यमागादु। पेदमाऩदु वस्तुस्वरूपमऩ्ऱु; वस्तु स्वरूपम् क्रहिक्कप्पट्टाल् स्वरूपव्यवहारम्बोल्, ऎल्ला वऱ्ऱैक्काट्टिलुम् पेदमॆऩ्गिऱ व्यवहारम् प्रसङ्गिक्कवेण्डियदा कुम्। स्वरूपम् क्रहिक्कप्पट्टिरुन्दबोदिलुम्, “पिऩ्ऩ:’ ऎऩ्गिऱ व्यव हारम्, ऎदैक्काट्टिलुम् वेऱुबट्टदु ऎऩ्ऱु प्रदियोगियिऩ् स्मर णत्तै अपेक्षित्तिरुप्पदाल् अन्दप्र तियोगिबदार्त्तत्तिऩ् स्मरण मिल्लामैयाल् अप्पॊऴुदे पेदव्यवहारमुण्डागिऱदिल्लै ऎऩ्ऱु सॊल्लत्तक्कदल्ल; (एऩॆऩिल्) स्वरूपमात्रत्तै पेदमागच्चॊल्लुमव ऩुक्कु प्रदियोगियिऩ् अपेक्षैयाऩदु उत्रेक्षिक्कत्तक्क तऩ्ऱु उगउ ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा स्वरूपम्,पेदम् इरण्डुक्कुम् स्वरूपत्वम् विशेषमिऩ् ऱियिरुप्पदाल् ऎव् वाऱु स्वरूप व्यवहारम प्रदियोगियै अपेक्षिक्किऱदिल्लैयो, पेत् व्यवहारमुम् अप्पडियेयागुम्। हस्त: कर: ऎऩ्बदुबोल कड: पिऩ्ऩ: ऎऩ्गिऱ इरण्डुम् पर्यायङ्गळागवुमाग वेण्डिवरुम्। अन्द पेदम् धर्म मुमऩ्ऱु, धर्ममाग ऒप्पुक्कॊण्डाल् अदऱ्कु स्वरूपत्तैक्काट्टिलुम्। पेदम् (वेऱुबाडु) अवच्यम् ऒप्पुक्कॊळ्ळत्तक्कदु। अप्पडियिल्लाविट् टाल् स्वरूपमागवे आगुम्। अन्द धर्मत्तिऱ्कु स्वरूपत्तैयपेक्षित्तु पेदम् ऒप्पुक्कॊळ्ळप्पट्टाल्, अदऱ्कुम् स्वरूपत्तुक्कुमुळ्ळ पेदम्, अदिऩुडैय धर्मम् अदऱ्कुम् स्वरूपत्तुक्कुमुळ्ळ पेदम्, अदऩुडैय धर्ममॆऩ्ऱु अनवस्तै एऱ्पडुम्। मेलुम् जात्यादि विशिष्ट वस्तुक्रहणम् वरिऩ्, पेदगरहणम्; पेदक्रहणंवरिऩ् जात् यादि विशिष्ट वस्तुक्रहणम् ऎऩ्ऱु अन्योन्याच्रयणदोषम सम्ब विक्कुम्। आदलाल् पेदम् ऎव्विदत्तालुम् प्रत्यक्षम् सन्मात्रत्तिऱ्के प्रकाशगम् च्रुदप्रकाशिगै - निरूपिक्कमुडियादादलाल् ऎदऩा पिऱगु, प्रमेया नुबबत्तियैक् कूऱुगिऱार् - किञ्ज ऎऩ्ऱु, किञ्ज इदु मुदलियदाल् प्रमाणत्तुक्कु अनुक्राहगमाऩ तागगमिल्लामैयुम् उबबादिक्कप्पट्टदाग आगिऱदु। तुर्निरूपत्वत्तै प्रदिज्ञै टण्णुगिऱा—पेदोनाम ऎऩ्ऱु। विकल्पत्तै सहि यामैयाल् ऎऩ्ऱु करुत्तु। न्यायवित्पि आबादप्रदीदियिऩाल् तृप्तियुळ्ळ वर्गळालल्ल वॆऩ्ऱु करुददु। स्वरूपमा, धर्ममा ऎऩ्गिऱ विकल्पत्तै मऩदिल् वैत्तुक्कॊण्डु स्वरूपबक्षत्तै तूषिक्किऱार्- पेदस्तावत् ऎऩ्ऱु लॆऩिल् सॊल्लुगिऱार् - वस्तुस्वरूपमे ऎऩ्ऱु। स्वरुबव्यवहारवत्सर्वस् मा त्पेदव्यवहारप्रस्क्के ऎऩ्ऱु। प्रदियोगियै। अपेक्षियाद पेदव्यव हारप्रसक्तियिऩाल् ऎऩ्ऱु अईत्तम् स्वरूपगरहणमाऩदु सप्तव्पुत्पत्तियैयुम् व्युक्पक्नसप्त स्मरणत्तैयम् अडेक्षियामलिरुन्दबोदिलुम्, पिन्न : ऎऩ्गिऱ व्य वहारम्मात्तिरम् ऎव्वाऱु अन्द सप्त स्मरणसाडेमाग आगिऱदो, अव्वाऱे प्रदियोगि स्मरणमुम् पेदव्यवहारसा मगरियिलुळ्ळडङ्गियदु। आदलाल् अन्द प्रदियोगियिऩ् स्मरणमिल्लामैयाल् अप्पॊऴुदे पेदव्यवहारमिल्लैये यॊ ऴिय पेदक्रहणमिल्लामैयालल्ल वॆऩगिऱ परमदत्तै आसङ्गित्तुच् चॊल्लुगि ऱार् - नस ऎऩ्ऱु। ऎदऩालॆऩ्ऱु केट्किल् सॊल्लुगिऱार्- स्वरुब ऎऩ्ऱु। ऎव्वाऱु स्वरूपक्रहणत्तिल् प्रदियोगियिऩ् अपेक्षै इल्लैयो, अव्वाऱे पेदव्य वहारत्तिलुम् ऎऩ्बदु सप्तार्त्तम् ‘हि’ सप्तम् हेतुविल्-स्वरूपक्रहणत् तिऱ्पोल पेदव्यवहारत्तिल् प्रदियोगियिऩ् अपेक्षै सम्बवियामैयालॆऩ्ऱु अर्थम् असम्बवम् ऎदऩालॆऩिल् कूऱुगिऱार्- स्वरुब ऎऩ्ऱु, स्वरूपम् पेदम् इरण्डुक्कुम् स्वरूपत्वम् विशेषमिऩ्ऱि इरुक्कट्टुम्। अदऩाल् प्रदियार पेक्षबेदव्यवहारप्रसक्तिक्कॆऩ्ऩ प्रयोजऩमॆऩ्गिऱ शङ्कैवा, अदै विव रिक्किऱार् - यया ऎऩ्ऱु। स्वरूपबक्षत्तिल् वेऱुदूषणत्तैयुम् सॊल्लुगिऱार्- हस्त’, कर: ऎऩ्ऱु। पर्यायमाग इरुक्कुमेयागिल् सेर्न्दु प्रयोगमाऩदु विडत् तक्कदाग आगुम् ऎऩ्ऱु करुत्तु। स्वरूपबक्षत्तिल्, म्रुषावादिगळाल् तूषणान्द तिगरणम्।] तम्। मुदल् अत्तियायम्। कङ (२५ रङ्गळुम् सॊल्लप्पट्टऩ। उदाहरिक्कप्पट्ट तूषणबरिहारत्तिऩाल् अवै कळुम पदिल् सॊल्लप्पट्टवैगळाग आगिऩ्ऱऩवॆऩ्ऱु पाष्यत्तिल् कण्डोक्तङ् गळ्ग इल्लै। अवैगळ् कूऱप्पडुगिऩ्ऱऩ- -स्वरूपबक्षत्तिल्। पिक्क: ऎऩ्ऱु व्यल हरिप्पदु युक्तमऩ्ऱु। पेदयोगमुळ्ळदऩ्ऱो पिऩ्ऩम् इन्द व्यवहारम् सत्तिप्पदिऩ्बॊरुट्टु सवरूपबूदमाऩ पेदान्दरम् सवीगरिक्कप्पडुमेयाऩाल् अव् विडत्तिलुम् पिन्न: ऎऩ्गिऱ व्यवहारम् अयुक्तमादलाल् अदऱ्कुम् स्वरूपबूदमाऩ वेऱु पेदम् आच्रयिक्कत्तक्कदॆऩ्ऱु अनवस्तैवरुम्। मेलुम् सप्तान्दरत्ताल् ताममॆऩ्ऱु सॊल्लप्पट्टदाग आगुम्। अप्पॊऴुदु धर्मबक्षदूषणङ्गळ् नाला पक्कङ्गळिऩिऩ्ऱुम् वन्दु विऴुम मेलुम् पेदम् अनुवरुत्तमा? अल्लदु व्या वरुत्तमा?व्यावृत्तमॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अदु स्वरूपमा? धर्म्मा? मुदल् पक्षत्तिल् कडत्तुक्कुबेदव्य हारम सॆय्यप्पट्टिरुक्कैयिल्बडविषयबेद व्यवहारम् वारामल् पोगुम् -व्यावृत्तमाग विरुप्पदाल्। धर्ममागिल् मुऱ्कू ऱप्पट्टदोषमुम् धर्मत्व प्रयुक्त तूषणङ्गळुम् वरुम्। अनुवृत्तमाऩाल् अदु वुम् स्वरूपमागयिरुक्कुमेयागिल् सप्ता तरत्ताल् सन्मात्रम् अङ्गीगरिक्कप्पट्टदाग वागुम् ताम टक्षत्तिल् मुऩ्बोल् ; मेलुम् पिति’ तादुवुक्कु विदारणम् अर्त् ऒरु वस्तुवुक्कु पेदमावदु इरण्डाग आदल् अदऩ् कण्डत्तुक्कुम् अव् वाऱाग आगुम्। आदलाल् वस्तुविऩिडत्तिल् पेदत्तै ऒप्पुक्कॊण्डाल् विदार णबरम्बरैयाल् नासमे सम्बविक्कुम् ऎऩ्ऱु इदु मुदलियवैगळ्। पिऱगु धर्म पक्षत्तै तूषिक्किऱार् - नाबि ऎऩ्ऱु ऎदऩाल् ऎऩ्ऱाल् सॊल्लुगिऱार् - धर्मत्वे ऎऩ्ऱु, स्वरूपत्तैविड धर्मत्तिऱ्कु पेदमिल्लै ऎऩ्ऱा अनिष्टत्तैक् कूऱुगिऱार्। अन्यया ऎऩ्ऱु। स्वरूपम् तामम् इरण्डुक्कुम् पेदम् इरुक्कट्टुम्। ऎऩ्ऩॆऩिल् सॊल्लुगिऱार्- पेदेव ऎऩ्ऱु। तळ्याबिबे तस्तत्धर्म: तस्य - धर्म माग स्वीकरिक्कप्पट्टिरुक्किऱ पेदत्तिऱ्कु, स्वरूपत्तै अपेक्षित्तु ऎन्दबेदमुण् डो अदुवुम् अदऱ्कु धर्ममागस्वीकरिक्कप्पट्टिरुक्किऱ पेदत्तिऱ्कु धर्मम्। अऩ् ऱिक्के, स्वरूपत्तैक्काट्टिलुम् धर्मत्तिऱ्कु ऎन्दबेदर् स्वीकरिक्कप्पट्टिरुक्किऱदो अदऱ्कु धर्मिबूदमाऩ धर्मत्तैक्काट्टिलुम पेदङ्गूड धर्मम्। अप्पडि इल्ला विट्टाल् स्वरूपमेयागुम्। अप्पडियागिल् सवरूपबक्षत्तिलुळ्ळ तूषणङ्गळ् वरुम। अन्द पेदमुम् धर्मम्; अदऱ्कुम् स्रूपत्तैक्काट्टिलुम् पेदम् ऎऩ्ऱु अन वस्तैयॆऩ्ऱु पॊरुळ्। इव्वाऱाग धर्म पक्षत्तिल् अनवळदैयैच्चॊल्लि अन् योन्याच्रयणत्तैच् चॊल्लुगिऱार् - किञ्जु इदु मुदलियदाल्। अदु मूऩ्ऱुविदम् धर्मियुम प्रदियोगियुम् क्रहिक्कप्पट्टाल् पेदक्रहणम् पेदम् क्रहिक्कप्पट् टाल् धर्मिप्रदियोगि क्रहणम् ऎऩ्ऱु; धर्ममुम धर्मियुम् क्रहिक्कप्पट्टाल् पेद क्रहणम् - पेदा क्रह क्कप्पट्टाल् तामधर्मिक्रहणमॆऩ्ऱु; अयम्गड: ऎऩ् किऱ विडत्तिल् इदम् सप्तत्ताल् निर्देशिक्कप्पट्टिरुक्किऱ ऎस्तुविऩुडैय कडजा तीयत्व विशिष्ट क्रहणमाऩदु,पट्ट जातीयत्तैक्काट्टिलुम् पेदक्रहणत्तैमुऩ् ऩिट्टुक्कॊण्डिरुक्किऱदु। अङ्ङऩमिल्लाविडिल् कडजातीयत्वत्तिऱ्कु विरोदम् वरुवदाल्। पडत्तैक्काट्टिलुम् पेदक्रहणमाऩदु। इदम सप्त निर्त्तिष्टत्तिऱ्कु कडजातीयत्व क्रहणत्तै मुऩ्ऩिट्टु वरुगिऱदु। अप्पडियिल्लाविट्टाल् पडत्वम् प्रसङ्गिक्कवेण्डियदाल् ऎऩ्ऱु। इववण्णम् धर्मधर्मिक्रहणत्तिलुम्, धर्मियाग वुम् प्रदियोगियागवुम् क्रहिक्कप्पडुगिऱ वस्तु क्रहणत्तिलुम्, अन्दन्द वगुप्पैच् विदारणम् - पिळत्तल्। अदऩाल् उग स] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा सार्न्द वस्तु क्हऩत्तिलुम् मूऩ्ऱु विदमाग अन्योन्यासरयणम् कूऱप्पट्टदु। अद अद: ऎऩ्ऱु। स्वरूपधर्म सादगप्रमाणमिल्लामैयै मुडिगगमुर्। पक्षङ्गळिल् सॊल्लप्पट्टदुषऩ ङ+ळाल् निरूक्कमुडियामैया लॆऩ्ऱु अर्थम्। इलङऩम् ळाऱ्सप्रमाणङ्गळिऩ् इऩ्मै उरैक्कप्पट्टदु। प्रमेयानुप्पत्ति सामगरीविषयमागवो, अर्थसवबाव रूपमाऩ तर्क्कमुम् अदरगु शेषबूदम्। विषयमागवो, उळ्ळ न्रूपण तिऩाल् विषय विशेषत्तिल् प्रणवयवस् ताबग मऩ्ऱो तागक् करुदयम्। अदि वऴि स्नाद ८ किणु, “वॆ ॆरzऴि, वडॊzषि वॆडॊz नीषुयदॆ, टॊzनीहुयदॆ” उदि वॆबू वषाय पास्ता ताऩव ई)तॆ क सबासु वदिवदिष नावद पूोन उjतउदि तडिव वाराय् । विबाषासु वरवदान्दया सुवररैया,े ाजस्वाषिवययााज ायिषान्दयाzनवगबूजाना वाजाय पूसत् ; वलावत्पूजानास् वबूडि नाल् याराडियॊzवाजाया: ननवाजुस्वबूर उदवि रजायिषा यायाय्- उळ ऎ रजुरिय नसवबू: ३०

"” T २१° न ळव। वड आानॆन् वायिदवादव्पूाषॊवारा; न व कूाग ाजाषॊवि वारअय नानवदान्दया, कि~ सुवायिदाग कद, ती वडाद नावोयिदा ना कयवोर् निसा किर वॆऱि विवॆव् नीयऴ् । कि। वडॊzजीदगु वडाडि माव:? हि २० तऱि वॆडॊनदनॆन् वडा नाा वायिदगूऴ सुदॊ वाय मरुदा विषयनिव] किववाव)ति उला वलावध्याना नावोरजाय, }७ साययदि ाजुवदु स्नादवोयित् २न वददॆ तसागनादागिरॆगि स्वबूवोगाय् / ऒयॊरु ० वदिस वागायम्, कनवदबूजा नवाग, रजुसवबूर औ जाषिवग । वडाडियॊzवााैयमाम्, ववावद पूजानवाग, ाजा षयिषाग सवबूाऴिवग- उदि वऩव वस्त नवद पूनो तिरॆव वाजा पू, ॆॆवव वस्ति श्रीबाष्यम्।- २० मेलुम् ‘सुडमिरुक्किऱदु,पडमिरुक्किऱदु;कडम् अनुबविक्कप्पडुगिऱदु पडम् अनुबविक्कप्पडुगिऱदु’ ऎऩ्गिऱ व्यवहारङ्गळिल् ऎल्लाप्पदार्त्तङ्गळुम् व्वयस्ताबरम् - निलैनिऱुत्तल्।तिगरणम्] कडा मुदल् अत्तियायम्। [उ क पिऩ्ऩै सत्तै, अनुबूदि इवैगळोडुगूडियवैगळागवे साणप्पडुगिऩ्ऱऩ। इङ्गु, ऎल्लाप्रतिपत्तिगळिलुम् सन्मात्रम अनुवर्त्तमाऩमागक् काणप्पडुगिऱदादलाल् अदुवे परमार्त्तम्। विशेषङ्गळो, विलगुव ऩवादलाल् अबरमार्त्तङ्गळ् - रजज्वादिगळैप्पोलवुम् साप्पादिगळैप् पोलवुम्। रज्जुवाऩदु अदिष्टाऩमाग इरुप्पदाल्, तॊडर्न्दु वन्दुगॊण्डु परमार्त्तमायिरुक्किऱदु।व्यावर् त्तमाऩङ्गळाऩ सर्प्पम्। पूमियिऩ् पिळप्पु, जलदारै मुदलियवैगळ् अबरमार्त्तङ्गळ्। ऐया ! रज्जुसर्प्पम् मुदलियदिल् इदु रज्जु, सर्प्पमल्ल, इदुमुदलिय रज् वात्यदिष्टाऩङ्गळिऩ् यादार्त्यज्ञाऩत्तिऩाल् पादिदमादलाल्, सर्प् पादिगळुक्कु अबारमार्त्यमेयॊऴिय व्यावर्दमाऩत्वत्तालल्ल रज्ज्वा तिगळुक्कुम् पारमार्त्यमाऩदु, अनुवर्दमाऩ त्वत्तालल्ल। यो, अबादीदत्वत्तालेदाऩ्, इव्विडत्तिलो अबादिदङ्गळाऩ तिगळुक्कु अबारमार्त्यम् ऎङ्ङऩम्? उददाम् सॊल्लप्पडुगिऱदु। कडम् मुदलियवऱ्ऱिल् व्यावृत्तियाऩदु काणप्पट्टिरुक्किऱदु। ऎव्विदमाऩ स्वरूपमुळ्ळदॆऩ्ऱु विवेसनम् सॆय्यत्तगगदु कडोस्ति ऎऩ्गिऱ विडत्तिल् पडादिगळिऩ् अबावम् इरुक्कुमेयागिल्, अप्पॊऴुदु कडोस्ति ऎऩ्गिऱ इन्द व्यवहारत्ताल् पडादिगळुक्कु पादिददवम् चित्तम्। आदलाल् वादत्तिऱ्कु पलबूदैयाऩ विषय निवृत्तिदाऩ् व्या वरुत्ति। अदु व्यावर्त्तमाऩङ्गळुक्कु अबारमार्त्यत्तै सा तिक्किऱदु। रज्जु-पोल सन्मात्रम् अबादिदमाग अनुवर्दिक्किऱदु आदलाल् सत् ऒऩ्ऱैत्तविर्त्तु अदिगमाग इरुक्किऱवै ऎल्लाम् अबरमार्त्तम् ॐप्र योगमुमिरुक्किऱदु। सत् परमार्त्तम्, नीङ्गामल् इरुप्पदाल् - रज्जूसर् प्पादिगळिल् रज्जु मुदलियदुबोल। कडादिगळ् अबरमार्त्तङ्गळ्, विलगु वऩवाग इरुप्पदाल्-रज्ज्वादिगळैयदिष्टाऩमागवुडैय सर्प्पादिगळैप् पोल वॆऩ्ऱु-इङ्ङऩम् अवर्त्तमाऩैयाऩ अनुबूदिये परमार्त्तम्, अदुवे सत्पदार्त्तम्। क च्रुदप्रकाशिगै:- अदु इदऱ्कुमेल् वादग प्रमाणत्कै उबन्यसिक्किऱार् - किञ्ज ऎऩ्ऱु। अव्विडत् तिल् अनुमाऩत्तैच् चॊल्ल विरुम्बि व्याप्तियै सिक्षिक्किऱार्- कडोस्ति इदु मुदलियदाल् ती वै धर्म्याच्च स्वप्नादि वत्’ ऎऩ्गिऱविडददिल्, सूत्रगाररालेये $ वैधर्म्याच्चस्वप्नादिवत्-जागरिदज्ञागङ्गळुक्कुङ्गूड स्वप्नज्ञानम् मुदलियवैगळै तिरुष्टान्दङगळागक्कूऱि निरालम्बडुत्वम् कूऱियदु सरियऩ्ऱु। वैगळुक्कु अवैगळैक्काट्टिलुम् वेऱुबाडु इरुप्पदाल्। ऐ प्रयोगम् - पक्षम् सात्यम् हेतु ऎऩ्गिऱ मूऩ्ऱु अवयवङ्गळोडु कूडिय अनुमाऩम्। उगगा] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा त्रुस्यत्वानुमाऩम् निरागरिक्कप्पडप् पोवदालुम्, अदऩ् निरासमाऩ त मित्या त्ला नु माऩङ्गळऩैत्तुक्कुम् तूष्यत्वत्तैक्कॊट्टुवदऱ्काग वादलालुम्, पूर्व पक्षत्तिल् व्यावर्त्तमाऩत्तु हेतु उबन्यसिक्कप्पडुगिऱदु। अनुव्रुददत्वत्तै सगा ट्टुवदऱ्काग कडोस्तियॆऩ्ऱु कूऱप्पट्टदु। सत् अनुबूदियिरण्डुक्कुम्, इऩि सॊल्लप्पोगिऱ ऐक्यत्तै मऩदिल् वैत्तुक्कॊण्डु अनुबूदिक्कु अनुवृत्तियैक् काण्बिक्किऱार्- कडोनुबूयदे पडोनुबूयदे ऎऩ्ऱु। अदऩालॆऩ्ऩॆऩिऱ् सॊल्लुगिऱार् - अत्रऎऩ्ऱु व्यावर्त्तमाऩ तया- उत्तरोत्ताप्रतिपत्तिगळिल् विषय मिल्लामलिरुप्पदाल्। रज्जुसर्प्पादिवदरज्जु मुदलियवैगळैप्पोलवुम् सर्प्पम् मुदलियवैगळैप्पोलवुम् ऎऩ्ऱु अर्थम् अदैविवरिक्किऱार्- ययाइदुमुदलियदाल्। पादिदत्तु अबादिदत्त्वङ्गळाल् इरण्डु हेतुक्कळुम् उबादियोडु कूडियदॆऩ् पदैक् काण्बियानिऩ्ऱुगॊण्डु सोदऩम् सॆय्गिऱार् - नस ऎऩ्ऱु। उबादि निव्रु त्तियिऩाल् पक्षत्तिल् ऎ सात्य निवृत्तियैच्चॊल्लुगिऱार् - अत्रदु ऎऩ्ऱु, विबरी, माऩउ पादियिरुप्पदालुम्, व्यागादविरोदमॆऩ्ऱु अबिप्रायम, परिहरिक्किऱार्- उच्यदे ऎऩ्ऱु इदुमुदलियदाल्। मुदलिल् विवादमिऩ्ऱियि ऒप्पुक्कॊळ्ळप्पट्ट अंसत्तैक्कूऱुगिऱार् - कडा तौत्रुष्टा व्यावृत्ति: ऎऩ्ऱु। प ङ्गळॆल् लावऱ्ऱिलुम् इरुक्किऱदुम पक्षगदिलिल्लामलिरुक्किऱदु मऩऱो, उबादि। अदिल् अन्य ऩाल् उबादि ऎऩ्ऱु सॊल्लप्पट्ट धर्मत्तिऱ्कु पक्षत्तिल् इरुप्पु कूऱप्पट्टबडि याल्, व्यावर्दमाऩव हेतुवुक्क सोबादिगत्वत्तै तूषिक्क विरुम्बि अग ऱ्कु उपयोगियाग कडत्तिगळिल् काणप्पट्ट व्यावृत्तियाऩदु संवादबलबू विवेसिक्कत्तक्कदॆऩ्ऱु कूऱुगिऱार् - सा तमा, अल्लदु वादवलबूदमा ऎऩ्ऱु किम् नबा ऎऩ्ऱु। पादददिऱ्कु पलबूदगमाग इरुत्तलैक्काण्बिप्पदऱ्काग व्या वृत्तिस्वरूपत्तैक्कूऱुगिऱार्–कीम्गडोस्ति इत्यत्र ऎऩ्ऱु। कडमाऩदु इरु क्किऱदॆऩ्ऱऱियप्पट्ट विषयत्तिल् पडमिल्लामै यॆऩ्ऱु अर्थम्। सिलुम्दर् हि ऎऩ्ऱु।रज्जुविल् पूमियिऩ् पिळप्पु मुदलियवैगळिऩ् अबावमऩ्ऱो वायि तत्वम् ऎऩ्ऱु करुत्तु। आदलाल् वायबलबूदैये ऎऩ्ऱु कूऱुगिऱार् - अद : ऎऩ्ऱु वायमावदु दोषमऱ्ऱ कारणत्तालुण्डागिऱ निषेदबुत्ति - अदऩाल्, मुऩ्ऩि लैयिलिरुप्पदिल् इरुक्कुम् अबावम् व्यावृत्ति। इव्वाऱाग उबादियिल्लामैयाल्, व्यावर्दमाऩत्वम् अबारमार्त्यसादगमॆऩ्ऱु कूऱुगिऱार् - सा ऎऩ्ऱु अबादिद त्वबलबूदमाऩ अनुवरुत्तियाऩदु, परमार्त्तत्वप्रयोजगमायिरुप्पदाल्, अनु सात्य व्यापकमागवुम् सादऩाव्यापकमागवुमिरुक्किऱदु उबादि- उबादि याऩदु हेतुवै तुष्टमागच्चॆय्दुविडुम् तऩ्मैयुळ्ळदु। पर्वदम् पुगैयुळ्ळदु नॆरुप्पिरुप्पदिऩाल् ऎऩ्ऱु सॊऩ्ऩाल् आर्त्रेन्दऩ सम्योगम् (ईरविरगु सम्बन् दम्) उबादि-इन्द उबादि सात्यमाऩबुगैयुळ्ळविडङ्गळिलॆल्लाम् तवरामलिरुप्प ताल् वात्यत्तिऱ्कु व्यापकम्। सादऩमाऩ नॆरुप्पुळ्ळ इडङ्गळिल्लाददाल् साद ऩाव्यापकम्। उबादियाऩदु स्वाबाववत्वरुत्तित्व सम्बन्दत्तिऩाल् हेतुवि ऩिडत्तिलिरुन्दुगॊण्डु हेतु सात्यङ्गळुक्कुळ्ळ व्याप्तियैक्कॊडुत्तु विडुगि ऱदु। अदावदु हेतुवुक्कु सात्य व्यबिसार उन्नायगमाग आगिऱदु। वह्ऩिया ऩदु तूमव्यापिसारी - तूमव्यापकमाऩ आर्त्रेन्दऩ सम्योग व्यबिसारियाग इरुप्पदाल् - ऎदु ऎदिऩ् व्यापकव्यबसारियो अदु अदऱ्कु व्यबिसारि ऎऩ्गिऱ न्यायत्ताल् - उबादियुळ्ळ हेतु तुष्टहे तुवागप्पोय्विडुवदाल् अप्पडिप्पट्ट हेतुविऩाल् सात्यत्तै सादिक्कमुडियादु। तिगरणम्] मुदल् अत्तियायम्। (उगऎ वर्दमाऩत्तिल् पारमार्त्यत्तैक्काण्बिक्किऱार् - रज्जूवत् ऎऩ्ऱु। अवादमावदु अविरोदित्वम्। अनुवृत्तियावदु, अदऩाल् (अविरोदिदवत्ताल् उण्डुबण्णप् पट्टविषयमाऩसत्ऩ्दि अन्वयम्। अऩ्ऱिक्केमुऩ्ऩिलैयिलिरुक्कुम् वस्तुविऩिडत्तिल् इरुप्पु। इङ्ङऩमाग व्याप्तियाऩदु सिक्षिक्कप्पट्टदु। ताक्कमागरमल्ल, अनुगरा ह्यमुम् इरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार्-प्रयोगस् पलदि ऎऩ्ऱु। मायावे तान्दिगळो ज्ञाऩमादरत्तिऱ्कु पारमार्त्यत्तैक्कूऱुगिऩ्ऱऩर्। आदला सत्तुक्कु पारमार्त्यसादऩम् ऎङ्ङऩमॆऩिल् कूऱुगिऱार्।- एवंसदि ऎऩ्ऱु। पारमारत्पत्ति लुम् अबारमार्त्यत्तिलुम व्यावर्दमाऩत्वम्, अनुवात्तमाऩ तवम् इरणडुक्कुम् प्रयोजगत्वम् चित्तित्तिरुक्क ऎऩ्ऱु अत्तम। अङ्ङऩमागिल् इरण्डु परमार्त् तङ्गळ् इरुक्कवेण्डियदाग एऱ्पडुमे ऎऩिल् सॊल्लुगिऱार्- सैवसदी ऎऩ्ऱु। ननदु ॆॆनवऴ् नाद २नदॆविबूषयदया तदॊ विळुडि लॆदॊहि व,त, क्षाविषयवाद निबूरअवङ् रहाषॆव निरल् : सद वळव स्तॊz नल- किविषयलावॊzवि नवगाण वडिवीनेहादि तहिला, साग I तषागडिन ह तिरॆव । साव् व ळ वडाऴिव? ५हु तिगूव सज: ! किळु, सुनवावॆक्षा वन्दॆबूग कयिदऴ्; त ॆनगि नह तबूऩा ना वडाषिवडिवू-काबा उJUतॆ; यॆन् वरराय्दल् काल ) प८)त श्रीबाष्यम् И मेलुम्, सन्मात्रम् अनुबूदिक्कुविषयमाग इरुप्पदाल्, अदैक्काट् टिलुम् वेऱाऩदु ऎऩ्ऱाल्, इप्पडियलल - पेदमाऩदु प्रत्यक्षत्तुक्कु विषयमाग इल्लामैयालुम् ऎव्विदत्तालुम् निरूपिप्पदऱ्कु मुडियाददा लुम् मुऩ्बे निरसिक्कप्पट्टु विट्टदु। अदऩालेये सत्तुक्कु अनुबूदि विषयत्वङ्गूडप्रमाणमार्गत्तै अनुसरिक्किऱल्लै। आदलाल्णत्ऎऩ् पदु अनुबूदिये। अदुवुम् स्वदस्चित्तमायुळ्ळ अनुबूदियाग विडुप् पदाल्, मऱ्ऱॊऩ्ऱाल् चित्तिक्कुम्बक्षत्तिल् कडममुदलिय वस्तुक्कळैप् पोल अन्नुबूदित्वम् प्रसङ्गिक्कुम्। मेलुम् तऩ्ऩिरुप्पिऩालेयेप्रगा सिक्कुन्दऩ्मैयुडैयदादलाल् अनुबूदिक्कु इदैक्कप्पदऱ्कु सारऩ माऩमऱ्ऱॊरु अनुबवापेक्षैयुङ्कल्पिप्पदऱ्कु सक्यमागादु।अऩुङ ऩदु ताऩ् इरुक्कुम्बॊऴुदु (जडमाऩ) कडम्मुदलिय अप्रकाशमागक् काणप्पडुगिऱदिल्लैयल्लवा। ताऩ् इरुक्कु ऎप्पॊऴुदावदु प्रकाशियामलिरुन्दालल्लवो कडम् मुदलिय जडवस्तुक् कळैप्पोल् परादीऩप्रकाशमॆऩ्ऱु सॊल्लक्कूडुम्। उअ a १° ७ उग अ ] सीरुदप्रकाशिगै। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा पिऱगु सत् अनुबूदि इरण्डुक्कुम् विषय विषययिबावरूपमाऩ पेदत्तै वॆळि यिट्टुक्कॊण्डु वोदनञ् जॆय्गिऱार् - ननुस ऎऩ्ऱु। पिन्नत्वम् - सात्यम्। विषय तया ऎऩ्बदु हेतु। परिहरिक्किऱार् - तैवम् ऎऩ्ऱु। अदिल् सात्यांसत्तै तूषिक्किऱार् - पेदोहि ऎऩ्ऱु। पुरस्तादेव - ज्ञेयबेद निषेदत्तालेये ज्ञानबेदमुम् निरसिदगप्पट्टदॆऩ्ऱु अर्थम्। हेत्वंसत्तै तूषिक्किऱार् - अद : ऎऩ्ऱु। न प्रमाण्बदविमनुसरदि ऎऩ्ऱु। विषय विषयबावमाऩदु प्रान्दि चित्तमॆऩ्ऱु करुत्तु। पेदम प्रान्दिचित्तमॆऩ्बदु ‘अबि’ सप्तत्ताल् समुच्च यिक्कप्पडुगिऱदु। सुरुदियिऩाल् प्रदिबादिक्कत्तक्क अर्थङ्गळै तर्क्कत्तालुम् सादि यानिऩ्ऱुगॊण्डु विषयविषयबावम निरसिक्कप्पट्टबिऱगु, क्राहगमिल्लामैयाल् सूऩ्यत्वशङ्कैयैयुम् व्यावर्दित्तुक्कॊण्डु स्वप्रकाशत्वत्तै उप्पादिक्किऱार्- सास ऎऩ्ऱु, ससारम् शङ्कैयिऩ् निवृत्तियिल्, अन्द इडत्तिल् व्यदिरेगि हेतु वैक्कूऱुगिऱार्।- अनुबूदित्वात् ऎऩ्ऱु। विबक्षत्तिल् पादत्तैक्काण्बिक्किऱार् - अन्यद:चित्तॆळ ऎऩ्ऱु। ऎदु वेऱॊऩ्ऱिऩाल् चित्तिक्किऱदो, अदु अनुबूदियल् लाददागक्काणप्पट्टिरुक्किऱदु। कडम्बोल, ऎऩ्गिऱ व्याप्तियाऩदु अर्थत्ताले काण्बिक्कप्पट्टदु। इन्द व्यदिरेगिक्कु पराबिमदमाऩ प्रत्यनुमाऩम् उबादियो रुगूडियदॆऩ्ऱु काणबियानिऩ्ऱुगॊण्डु अर्थबलत्ताल् अनुमानान्दरत्तैयुम् सॊल्लुगिऱार् - किञ्ज इदु मुदलियदाल्। अनुमानान्दरम् कणडोक्तम्। अर्थ पलत्ताल् प्रत्यनुमाऩ निरासमावदु इरुक्कलाम्। अनुमानान्दरम् कण्डोक्तमॆऩ् पदिल् किञ्व सप्तम स्वरसम्। प्रत्यनुमाऩ निरासमाऩदु कणडोक्तमॆऩ्बदिल् “नसक्याकल्पयिदुम् " ऎऩ्गिऱ निर्देशमाऩदु स्वरसम। किञ्दु ऎऩ्ऱु स्वमदोब पत्तिमात्रमल्ल ; परमदत्तिल् अनुप्पत्तियुमॆऩ्ऱु अर्ददम्। अनुमानान्दरमुम् ऎऩ्ऱावदु अर्ददम्। अनुबवापेक्षाव ऎऩ्ऱु, मुऱ्कूऱप्पट्टदै समुच्चयिक्कत् तक्क सप्तङ्गळ् इरण्डिल्‘किञ्व’सप्तददाल् समुच्चिदमाऩ अर्थत्तैविड वेऱाऩ अर्थत्तिऩुडैय समुच्चयबरम् ‘स’ सप्तम। नसक्याकल्पयिदुम् ज्ञानम्बरप्र कासम् - वस्तुवायिरुत्तलाल्; अल्लदु प्रकाशित्तलाल्। कडम्मुदलियदुबोल् ऎऩ्ऱु तीप्त्यनुमाऩम्। इवैमुदलियवैगळाल् परप्रकाशत्वमाऩदु सॊल्वदऱ्कुसक्यमल्ल वॆऩ्ऱु अर्थम्। ऎदऩाल् ऎऩ्ऱाल् सॊल्लुगिऱार् - सत्तयैव ऎऩ्ऱु। “सत्तै यैवप्रकाशमाऩत्वात्’’ ऎऩ्गिऱ हेतुवुक्कु अचित्तिशङ्कैयैप्पोक्कुवऱ्काग अदै विवरिक्किऱार्- नहि ऎऩ्ऱु। इरुक्कुम् समयत्तिल् ऒरुसमयत्तिल् प्रकाशियाम् लिरुत्तल् परादीन प्रकाशत्वत्तिल् प्रयोजगम्। आदलाल् प्रत्यनुमाऩम सोबादिक् मॆऩ्ऱु अर्थम्। ‘इरुक्कुम् समयत्तिल् ऎप्पोदुम् प्रकाशिक्कुम् तऩ्मैयुडैय ताव्’ ऎऩ्ऱु व्यदिरेगियाऩ अनुमानान्दरम् ऎऩ्बदु अदिस्पुडमाग इरुक्किऱदु। संवित्चित्तियिल् “यत्यप्रकाशमाळदी: कदासिदवदिष्टदे " ऎऩ्ऱु तॊडङ्गि “कडादाविव तत्राबि कल्पनीयम् प्रकाशरम्” ऎऩ्ऱु। इन्द क्रन्दत्तिऱ् सॊल्लिय वण्णम् “स्वसत्तैयैव प्रकाशमाऩत्वात्’’ ऎऩ्गिऱ हेतुवुक्कु अचित्ति शङ्कै परिहरिक्कप्पट्टदु। इरुक्कुम् समयददिल् ऎप्पॊऴुदुम् प्रकाशित्तल् सुगम् मुदलियवऱ्ऱिलुम् इरुक्किऱदॆऩ्बदाल् अनैगान्द्यम् ऎऩ्ऱु सॊल्लप्पडुमाऩाल् । किराहगम् - विषयत्तै क्रहिक्किऱ प्रत्यक्षम् मुदलिय प्रमाणज्ञानम्। $ प्रत्यनुमाऩम्-वादि तऩ्बक्षत्तै सादिप्पदऱ्काग ऎन्द अनुमाऩत्तै अवलम्बिक्किऱाऩो अदऱ्कु विरुत्तमाऩ अर्दत्तै सादिप्पदऱ्कु सादगमाय् पिरदि वादियिऩाल् उबम् पलिक्कप्पडुम् अनुमाऩम् - अदावदु सत्प्रदिबक्षम् ऎऩ्ऱबडि। तिगरणम्।] मुदल् अत्तियायम्। (उग सॊल्लक् अल्ल “सुगादिव्यदिरिक्कत्वेसदि " ऎऩ्गिऱ विशेषणम् इङ्गु करुदप्पट्टिरुप्पदाल्। चित्तान्दिमदददिल्, सुगम्मुदलियदुम् ज्ञानविशेष मादलाल् पक्षत्तुळ्ळडङ्गुवदाल् अनैगान्द्यमिल्लै। इवङऩमाग अनुमानान्दरम् कूऱप्पट्टदु। सङगिक्कप्पट्ट प्रत्यनुमाऩत्तिऱ्कु सोबादिगत्वमुङ् गाण्बिक्कप् पट्टदु। सॆॆॆयवा उनषॆ- उउऊायावेनरुदौ विषयसादु टॊz नवयदॆ उदि नहि कसिग जवहासदॆ लावा टॊयऴ” उदि जाददु तानीेॆवाविषयअदा२ निउ नीरुदिवे,नीलवगि तलाग वडाविल् कालनिषदऩ् व राषिगरणसरीक्षबूवडिनहऩाद: सवणव हॆत् : त नदायैबुत्तगाषाविदगाादियैजॆनानह तीयदॆ/ वऩव तनदॊजवाया सुय। तउदि वॆस; किगिडियसिव नाय्? नगावग LFN सबुवलैगूवरैवडिव स वषिवारम्, सुवारिष्वि तगजवाग; नहि काविडिवि वा उयसदॊ नॊवऩॆ, कॆदॊzनगि: स्ेॆव नान

यग कूा ताzटि ט हादस्वा व ८० श्रीबाष्यम्।- (पूर्वबक्ष नुवादम्) पिऱगु, इङ्ङऩमॆण्णुगिऱायो? - अनुबूदि पुण्डाऩालुम् “इदु कडम्” ऎऩऱु विषयमात्रम् प्रकाशिक्किऱदु। इदु कडमॆऩ ऱु अऱिगिऱवऩ् ऒरुवऩावदु, अप्पोदे “कडम् अनुबविक्कप्प टुगिऱदु ऎऩ् ऱु विषयमागाददुम् तु ऎऩ्ऱु सॊल्लक्कूडाददुमाऩ अनुबूदियैयुम् अनुबविक्किऱाऩिल्लैयऩऱे आदलाल्, कडम् मुदलिय वस्तुक्कळिऩ् प्रकाशनिष्पत्तियिल् कण्मुदलिय इन्दिरियङ्गळुडैय सन् निगर्षम् हेतुवायिरुक्कुमाप्पोल अनुबूदियिऩ् इरुप्पे ऱदु। अदऱ्कुप्पिऱगु अर्थङ्गळैयडैन्दुळ्ळ, एदो ऒरु समयत्तिल् सम्ब विक्किऩ्ऱ प्रकाशातिशयरूपमाऩ अडैयाळत्तिऩाल् अनुबूदियाऩदु अनुमिक्कप्पडुगिऱदु। इङ्ङऩमागिल् जडमल्लाद अनुबूदिक्कु अर्त् तङ्गळैप्पोल जडत्वमुम् एऱ्पडवेण्डियदागुमॆऩ्ऱाल्, अजडत्व मावदॆऩ्ऩ? स्वसत्तैयिऩुडैय तवऱादप्रकाशम् ऎऩ्बदल्ल सुगम् मुदलियवऱ्ऱिल् कूड अदुसम्बविप्पदाल्। सुगादिगळिलिरुन्दुगॊण्डिरुक् कुमबॊऴुदु ऒरुमैयत्तिलावदु अऱियप्पडामलिरुक्किऱदिल्लैऩऩो। आदलाल् अनुबूदियाऩदु तऩ्ऩालेये अनुबविक्कप्पडुगिऱदिल्लै - वेऱुबदार्त्तत्तैत्तॊडुगिऱविरल् नुऩिक्कुत् तऩ्ऩैत् तॊडुवदु असक्य मायिरुप्पदुबोल् ऎऩ्ऱु।उउ०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा सुरुदप्रकाशिगै— ७७ ६६ “कडो पिऱगु। प्रागट्या नुमेयबक्षत्तै निरागरिक्क ऎण्णङ्गॊण्डु अनुवदिक्किऱार् - अदैवम् मदुषे इदु मुदलियदाल्। मुदलिल् “स्वसत्तयैव प्रकाशमागत्वात्’’ ऎऩ्गिऱ हेतुवुक्कु अळित्तियै उप्पात्तिक्किऱार्-उत्पन्नायाम् ऎऩ्ऱु। इदऩाल् तऩ्ऩाल् सॊल्लप्पट्टिरुक्किऱ “वस्तुत्वात्, पासमानत्वात् " ऎऩ्गिऱ प्रदय नुमाऩत्तिऱ्कु सोबादि कत्वव्युदासम् सिददिक्कुमॆऩ्ऱु करुत्तु। उत्पन्नाया मप्पनुबूदौ विषयमादरमबॊसदे ऎऩ्गिऱविडत्तिल् कडोयमिदि " ऎऩ्ऱु सॆय्दुगॊळ्ळत्तक्कदु। अत्याहारम् ऎऩ्ऱु इदु कडम् २३ विषयमात्रम् अऩ्बासिक्किऱदॆऩ्ऱु अर्थम। “कडोयमिदि जानङ्” ऎऩ्ऱल्लवो सॊल्लप्प टप्पोगिऱदु। (ऎप्पडि यॆऩ्ऱाल्) संवित्चित्तियिल्। “कडोयमिदि विज्ञाने कडमा त्रम् प्रकाशदे - नवित्तिरिदि युष्मागम कोष्टीषु ननु वहुष्यदे” (इदु कडम् ऎऩ्गिऱ विज्ञानददिल् कडम् मात्रम् प्रकाशिक्किऱदु अऱिवाऩदु प्रकाशिक्किऱदिल्लै ऎऩ्ऱल्लवो उङ्गळुडैय कोष्टिगळिल् कोषिक्कप्पडुगिऱदु ऎऩ्ऱु) नुबूयदॆ इदि” ऎऩ्बदऱ्कु मेले अन्वयम्। मुन्दिऩदोडु अन्वयमाऩाल् ‘‘विष यमात्र वबासदे” ऎऩ्गिऱ इन्दवाक्यत्तोडु विरोदम् उण्डागुम्। विषयमात् तिरत्तिऱ्कु अवबासम् ऎङ्ङऩम्? - ‘कडोनुबूयदे” ऎऩ्ऱु अनुबवमुम् प्रकाशिक् किऱदु ऎऩ्गिऱ शङ्कैवरिऩ्, विषयमादरत्तिऱ्के तोऱ्ऱत्तै उबबादिक्किऱार्- कडोनुबूयदे इदुमुदलियदाल्। ऎप्पॊऴुदु, इदु कडमॆऩ्ऱु अऱिगिऱाऩो, अप्पॊऴुदे “कडोनुबूयदे” ऎऩ्ऱु अऱिगिऱाऩिल्लै। ऎदऩाल् ऎऩिऱ्सॊल्लुगि ऱार् - अविषयबूदामनिदम्बावाम् ऎऩ्ऱु। अविषयबूदाम् - कडसप्तार्त्तत्तैक् काट्टिलुम् वेडूग इरुक्किऱ; अनिदम् पावाम् - अयम् सप्तार्त्तैक्काट्टिलुम् वेऱाग इरुक्किऱ; कडक्व विशिष्टमाय् पॆरुत्त अडिवयिऱुळ्ळ वडिवत्तुडऩ् कूडिय तरव्यम् “कड’ सप्तत्तिऩ् अर्थम्। समीबित्तविडत्तिल् वर्दमाऩगाल विशेषत्तोडु कूडियिरुत्तल् ‘अयम’’ ऎऩ्गिऱ सप्तत्तिऩ् अर्थम्। इरण्डैक्काट्टिलुम् वेऱाग वल्लवो इरुक्किऱदु अनुबवम्। अदुवो ‘इदु कडम्’’ ऎऩ्गिऱ अनुबववेळै यिल् अनुबविक्कप्पडुगिऱदिल्लैयॆऩ्ऱु अर्थम् ‘‘अविषयबूदाम्” ऎऩ्गिऱ पॊदु वाऩ निर्देशमाऩदु, पडम् मुदलियवैगळैयुम् काट्टुवदऱ्काग। अदऩालेदाऩ् “अगडबूदाम् " ऎऩ्ऱु सॊल्लविल्लै। अऩ्ऱिक्के, ‘‘कडोनुबूयदे” ऎऩ्गिऱ वाक्यत् तुक्कु मुनदिऩदोडु अन्वयम्। ‘इदि सप्तम वेहदुवैच्चॊल्लुगिऱदु। यादॊ रुगारणत्ताल् कडमे अनुबूदियिऩ् सॆयप्पडुबॊरुळो ; अनुबूदियुम् अप्पॊऴुदु अनुबूदियिऩ् सॆयप्पडुबॊरुळागिऱदिल्लैयो; अक्कारणत्तिऩाल् विषयमात्रम् तोऩ्ऱुगिऱदु ऎऩ्ऱु अर्थम्। इदऱ्के ‘नहि’ ऎऩ्बदु विवरणम्। प्रकाशङ्ग ळाऩ सप्तम्, लिङगम्, वॆळिच्चम मुदलियवैगळ् अऱियप्पट्टवैगळागवे इरुन्दु प्रकाशगङ्गळागक् काणप्पट्टिरुक्किऩ्ऱऩ। आदलाल् अनुबूदियाऩदु प्रकाशमिल्ला तिरुक्कुमेयाऩाल्। प्रकाशगत्वमुम् सम्बवियामल् पोगवेण्डियदागु मॆऩिल् कूऱुगिऱार् - तस्मात्कडादि ऎऩ्ऱु। सत्तैयिऩाल् प्रकाशगमॆऩ्ऱुम्, अऱियप्प टुवदऩाल् प्रकाशगमॆऩ्ऱुम् प्रकाशगम् इरण्डुविदम्। अवऱ्ऱुळ् ज्ञानमाऩदु सत् तैयिऩाल् प्रकाशगगोडियिल् सेर्क्कैबॆऱ्ऱदु। इङ्ङऩम् नियमऩम् यार् सॆय्गिऱदु? ऎऩ्ऱाल् सॊल्लुगिऱार्- तस्मात् ऎऩ्ऱु। स्वसत्तैयिऩालेये प्रकाशित्तल् ऎऩ् किऱ हेतु वित्तियाददालुम्, नम्माल् सॊल्लप्पट्ट हेतुवुक्कु सोबादित्व निरासत्तालुम् ऎऩ्ऱु अर्थम्। अनुबूदियाऩदु ताऩे प्रकाशियामल् पोमेयागिल् अप्पॊऴुदु इदिल् ऎदु प्रमाणमॆऩिल् कूऱुगिऱार्:- तदनन्द्रम् ऎऩ्ऱु, अर्थग तिगरणम्।] मुदल् अत्तियायम्, C (उउग तगादासित्कप्रकाशातिशयलिङ्गेन ऎदो ऒरु समयत्तिलुण्डावदाल् कार् यम्, कार्यमाग विरुप्पदाल् हेतुवुडऩ् कूडियदॆऩ्ऱु अनुमाऩत्तालऱियप्पडु किऱ तॆऩ्ऱु अर्थम्। विषयत्तैयडैन्दिरुक्किऱ प्रागट्यलिङ्गत्ताल् ऎङ्ङऩम् तऩ्ऩिडत्तिलिरुक्किऱ ज्ञानम् अनुमिक्कप्पडुगिऱदु? ऎऩ्ऱु केट्किल्, तऩक्कु प्रकाशिक्किऱदाग इरुप्पदाल् तऩ्ऩै अडैन्दिरुक्किऱ ज्ञागत्तिऩदु अनुमाऩम् पॊरुत्तमुळ्ळ ताग आगिऱदु। ज्ञाऩत्तिऱ्कुप् पिऱ्कालत्तिलुण्डागिऱ प्रकाशलिङ्गत् ताल् ज्ञाऩम् अनुमिक्कप्पडुमेयागिल् अप्पॊऴुदु कडम् अनुबविक्कप्पडुगिऱ तॆऩ्ऱु सॊल्वदु युक्तमऩ्ऱु ; कडम् अनुबविक्कप्पट्टदॆऩ्ऱु सॊल्लु वदु युक्तमॆऩ्ऱु शङ्कैवरिऩ् कूऱप्पट्टदु तदनन्दरम्” ऎऩ्ऱु। अदिग नॆ रु क्कत्ताल् वर्दमायपदेशम् ऎऩ्ऱु अर्थम्। अर्थत्तिऱ्कुम् इन्दिरियत्तिऱ्कुम् सम्योग मुण्डाऩवुडऩे कडम् अऩुबविक्कप्पडुगिऱदु ऎऩ्गिऱ प्रदीदियुण्डावदाल्; प्रागट्यलिङ्गत्तिऩाल् ज्ञाऩानुमाऩत्तिऱ्कु अरवगासत्व शङ्कैयुम् इदऩाल् परिहरिक्कप्पट्टदु। तदनन्दर मॆऩ्बदु, अनेकम् तामणर इदऴ्गळै ऊसियिऩाल् कुत्तुवदुबोल, अनुमारत्तिऩ् सैक्रयत्ताल् अव्वाऱु ज्ञा ऩम् उबबङ्गमागिऱदु ऎऩ्ऱु करुत्तु।मरुषावादियाऩवऩ् तऩ्ऩुडैय तर्सनप्र चित्तियिऩाल् अनिष्टत्तै प्रस्ताविक्किऱाऩ्- एवम् तर्हि ऎऩ्ऱु। जडत्वमा वदु, ज्ञाऩत्तैक्काट्टिलुम् वेऱागविरुत्तल् ; अचित्त्वम् ऎऩ्ऱु अर्थम्। इव् विडत्तिलुम् अनुबूदियाऩदु अजडैयॆऩ्ऱु विबर्यत्तिल् पायवसानम् प्रस ञ्जनीयमाऩ जडत्वत्तिऱ्कु अनिष्टत्वत्तै निरसिप्पदऱ्काग अजडत्वत्तै विगल् पित्तु तूषिक्किऱार्- कीमीदम् ऎऩ्ऱु। किमिदम् - ऒऩ्ऱुमिल्लै। ऎव्विदत्तालुम् निरूपिक्कमुडियाददॆऩ्ऱु अर्थम्। अडुत्तु इरण्डुबक्षत्तैयुम् काण्बिक्कामै याल्। मेल्क्रन्दम् नीरूपिक्कमुडियाददॆऩ्बदऱ्कु विवरणमाग आगिऱदु। अऩ्ऱिक् के, ‘किम्’ सप्तमाऩदुविकल्पबरम्। हेतुवागक्कूऱप्पट्ट अजडत्वमॆऩ्बदु ऎऩ्ऩ; वित्यमाऩ तसैयिल् ऎप्पॊऴुदुम् प्रकाशमानत्वमा? अऩ्ऱिक्के, सात्यमाग अबिम तमाऩ ताऩे तऩक्कु प्रकाशमाग विरुक्कैया? ऎऩ्गिऱ विकल्पम् अबिप्रायप्प टप्पट्टिरुक्किऱदु। अवऱ्ऱुळ् मुदल् पक्षददिल् उत्पत्तिक्कालत्तिलुम् पिरगासततिऩ् तवऱामै विवक्षिक्कप्पट्टिरुक्किऱदा? अल्लदु उत्पत्ति कणत्तिऱ्कु मेल् प्रकाशत्तिऩ् अव्यबिसारमा? ऎऩ्गिऱ विकल्पम् अबिप्रायप्पडप्पट्टिरुक् किऱदु। अदिल् मुदऱ्पक्षत्तिल्, अहित्ति मुऩ्ऩमेये कूऱप्पट्टदॆऩ्ऱॆण्णि इरण्डावदिल् व्यबिसारददैक्कूऱुगिऱार् -सुगादीषु ऎऩ्ऱु। अदै विवरिक्कि ऱार् - नहि ऎऩ्ऱु। वेऱुबक्षत्तै तूषिक्किऱार् - अग : ऎऩ्ऱु। अद: हेतुवुक्कु अहित्तियिऩालुम्

ओ अनैगान्दिगत्वददालुम् सात्यमुमिल्लै ऎऩ्ऱु अर्थम्। इदऩाल् जडत्तवमाऩदु अष्टमल्लवॆऩ्ऱु काण्बिक्कप्पट्टदु। वेऱु अनुमाऩत् ताल् सादिक्कप्पडप्पोगिऱदॆऩ्ऱु सॊल्लिल कूऱुगिऱार् - अर्थान्दाम् ऎऩ्ऱु। व्याहदमादलाल् ऒरु प्रमाणमुम् इन्द अर्थत्तै सादिप्पदऱ्कु सामर्त्तिय मुळ्ळदागादु ऎऩ्ऱर्त्तम्। इन्द अर्थत्तैये कूऱुगिऱार्गळ्- “अङ्गुळ्यक्रम् यदात्माऩम् नात्मना स्प्रष्टुमर्हदि- स्वांसेन ज्ञामप्येवम् नात्माऩम् ऐ सैक्रयम् - विळम्बमिल्लामै। म्रुषावादि - उलगत्तै असत्यमॆऩ्ऱु सॊल्बवऩ्। $ प्रसञ्जनीयम् - इल्लाददै एऱिट्टुच्चॊल्लुदल्, § अनैगान्दिगत्वम्-व्यबिसारम्। विबर्ययम्- - माऱुदल् । उउउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ज्ञादुमर्हदि” विरल्नुऩियाऩदु ऎप्पडि तऩऩुडैय ऒरु अंसत्ताल् तऩ्ऩैत् ताऩागवे तॊडमुडियादो, अप्पडिये ज्ञाऩमुम् तऩ्ऩैत्ताऩागवे अऱिन्दु कॊळ्वदऱ्कुत् तगुदियुळ्ळदागादॆऩऱबडि) इङ्ङऩम्, जडत्व प्रसङ्गरूपमाऩदाग कत्तिऱ्कु विबर्ययत्तिल् पायवसानमिऩ्मैयुम्, व्याप्तियिऩ् इऩमैयुम्, इष्ट प्रसङ्गत्वमुम्, व्यागादसवरूपमाऩ प्रदिदर्क्कत्ताल् अडिबडुदलुम् काण्बिक्कम् पट्टदु। इत्यदैवम्मनुषे, ऎऩ्ऱु मुन्दियदोडु अन्वयम्। तमिडिनागवि तान व्विवै) वट्टगिविजरदि ।कडि! साहूडु तिव किरॊगिणॊ विषययगा वाषिवडिनव वॆ?, उङया)वॆदादॆ वाबॊषव वहारॊव वगॆळ् काणवय पूगव नानवद तूदिरन्दीयदॆ : नावि आा नादासिला साययऴै नीगि: वॆय्यवे सदॊ नान सुविद सव ० श्रीबाष्यम्:- इवैगळॆल्लाम् अनुबवविबवत्तै आलोसियामलिरुप्पवऩदु स्व पुत्तियिऩ् विज्रुम्बणम् - अनुबूदियैक्काट्टिलुम् वेऱायुम् विषयधर्म मुमागविरुक्किऱ प्रकाशत्तिऱगु रूपादिगळैप्पोल् उबलप्तियिल्लामै याल्। इरुदिऱत्तार्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अनुबूदियिऩा लेये ऒऩ्ऱॊऴियामल् ऎल्लाव्यवहारङ्गळुक्कुम् उबबत्तिवरुवदाग विरुक्क प्रकाशमॆऩ्गिऱ पॆयरुळ्ळ धर्मत्तै कल्पिप्पदु तदालुम्। आगैयाल् अनुबूदियाऩदु अनुमिक्कप्पडुगिऱदिल्लै; वेऱु ज्ञाऩत्तालुम् चित्तिप्पदुमऩ्ऱु; पिऩऩैयो, ऎल्लावऱ्ऱैयुम् सा तिक्किऱ अनुबूदियाऩदु ताऩागवे चित्तिक्किऱदु।

उबबन्दमागा पिऱगु, स्वयम्ब्रगासदववादि सॊल्लुगिऱाऩ् - तदिदम् ऎऩ्ऱु। अनङ्गलिदा नुबवविबवस्य, अनुबवत्तिऱ्कु तऩ्ऩैयॊऴिन्द मऱ्ऱ ऎल्लावस्तुक्कळुक्कुम् प्रकाशगमागविरुन्दुगॊण्डु तऩ् स्वरूप प्रकाशत्तिल् मऱ्ऱॊऩ्ऱैयपेक्षियामलि रुक्किऱ तॆऩ्बदु ऒरुविबवम्। प्रायत्तै हेतुवागक्कॊण्डु “प्रकाशिग किऱदु” ऎऩ्गिऱ यादॊरु व्यवहारमुण्डो, अदैयुमुण्डुबण्णुवदऱ्कु इदुवे तगुदियुळ्ळदॆऩ्बदु मऱ्ऱॊरुविबवम्। इव्वाऱाऩ इरण्डुविद अनुबव विबवम् ऎवऩाल् आलोसिक्कप्पडविल्लैयो, अवऩ् अनुबवविबवत्तै आलोसिया तवऩ्; अवऩुडैय स्वमदिविज्रुम्बिदम् प्रमाणदर्गत्तै अपेक्षियामल् $ विज्रुम्बणम् - विगासम्।+ प्ररगट्यम् -प्रकाशम्। तिगरणम्।] योक्यमा?

इल्लैया? मुदल् अत्तियायम्, ८६ (उउङ तऩ्ऩुडैय उत्रेक्षामात्रत्तिऩ् विज्रुम्बिदमॆऩ्ऱु अर्थम् अऩ्ऱिक्के स्वबुत्तिमाहात्म्यमॆऩ्ऱु अदिक्षेपम्। पारिसेष्यत्ताल् स्वयम्ब्रगरसत्व त्तै ऒप्पुक्कॊळ्ळुम्बडि सॆय्विप्पदऱ्काग। मुदलिल् प्रागट्यलिङ्गत्तै निरस ऩञ्जॆय्गिऱार् - अनुबूदि इदुमुदलियदाल् अनुबूदिल्यदिरेगेण” ऎऩ्गिऱ इन्द पदत्ताल् असादारण्यप्रदिक्षेपम् पलित्तदु। “विषयधर्म’ सप्कत्ताल् आत्मधर्मत्तिऱ्कु निरासम् पलित्तदु। अदऩाल् रूपादिगळोडु साम्यम् पलित् तदु। अनुबूदियैक्काट्टिलुम् वेऱाऩविषयधर्ममाऩ प्रकाशमाऩदु, प्रत्टक्ष प्रत्यक्षयोक्यमिल्लैयाऩाल् लिङ्गज्ञाऩमिल्लामै याल् अनुमाऩ मुदियादु। प्रत्यक्षयोक्यमागि पिऱर्गळालुम् रूपादिगळैप्पोल् अऱियत्तक्कदागवागलाम् ऎऩ्ऱु करुत्तु। अडेक्षबुत्तियिऩाल् उण्डागिऱ इरण्डु मूऩ्ऱु मुदलिय ऎण्गळ् ऎव्वाऱु अन्दन्द पुरुषऩालेये अऱियत्तक्कदाग विरुक् किऱदो, अदुबोल प्रागट्यमुम् अन्द पुरुषऩ् ऒरुवऩालेये अऱियत्तक्कदाग आगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्; अल्ल; इरण्डु मूऩ्ऱु मुदलिय ऎण्गळ् मुन्दिये इरुक्किऩ्ऱऩ - ऎव्वाऱु ऒरु इडत्तिल् ऎल्लादिक्कुगळुम् इरुक्किऩ्ऱऩ वो, अन्द तिक्कुगळ् अन्दन्द उबादिगळिऩ् अपेक्षाबुत्तियिल् अऱिविक्कप्पडुगि ऱदो। इव्वण्णम् $ अपेक्षाबुत्तियिऩाल् अबिव्यङ्ग्यमाऩ तत्वम् मुदलियदु ii अबिव्यञ्जगम् ऎवऩैयडैन्दिरुक्किऱदो अवऩुक्के प्रकाशिक्किऱदु। इव्विडत् तिलो रूपम्मुदलियवैगळैप्पोल जन्यधर्ममाग ऒप्पुक्कॊण्डिरुप्पदाल्, ऎल्लो रालुम् अऱियप्पडवेण्डुम्।अबिव्यङ्ग्यम् ऎऩ्गिऱबगगत्तिल् चित्ताञ्जऩमुळ्ळवऩु निेदि तोऩ्ऱुवदुबोल, अबिव्यञ्जगमुळ्ळवऩुक्के तोऱ्ऱमुण्डागवेण्डि वरुम्। जन्यमाऩवस्तु जनकत्तुक्के तोऱ्ऱुगिऱदॆऩ्बदिल्लैयो- कुयवऩुक्के कुडम् प्रकाशिक्किऱदॆऩ्बदु इल्लैयो। मेलुम् नबादिवत् ऎऩ्ऱु धर्मत्तिऱ्कु निराच्रयमाऩ उत्पत्तिगूडादादलाल् अदीदङ्गळागवुम् नागदङ्गळागवुम् पिऱन्दुगॊण्डिरुप्पवैगळुमाऩ अर्थङ्गळुक्कु प्रागट्यम् पॊरुन्दादादलाल् प्रागट्य मिल्लामलिरुन्दालुम् ज्ञाऩमऱियप्पडुगिऱ तॆऩ्बदऩाल्। अङ्गुरूपादिगळैप् पोल् प्रकाशत्तिऱ्कु उबलप्तियिल्लामैयाल् प्रागट्यत्तिऩाल् ज्ञाऩानुमाऩम् सम्बविक्किऱदिल्लै ऎऩ्ऱु करुत्तु। इव्वण्णम् संवित्चित्तियिल् - अदीदेनागदे सार्त्ते कदम् प्रागट्य सम्बव: । नहि धर्मिण्यसत्येव धर्मस्सम्बवम्रूच्चदि (सॆऩ्ऱदुम् वरप्पोगिऱदुमाऩ अर्थत्तिल् ऎव्वाऱु प्रागट्यम् सम्बविक्कुम्। धर्मि इल्लामलिरुक्कुम्बॊऴुदे धर्ममाऩदु सम्बवियादऩ्ऱे) (अव्वाऱु) ऎऩ्ऱबडि। अदीदानागदङ्गळिलुम्, त्वित्वादिगळ्बोल प्रागट्यम् उण्डागला मॆऩ्ऱाल्, अल्ल :- वित्वादिगळुक्कु निराच्रयमाऩ उत्पत्तियाऩदु कूडामैयाल् $ अपेक्षरबुत्ति—इदु ऒऩ्ऱु, इदु ऒऩ्ऱु आगइरण्डु इदु मुदलियदु अबे क्षरबुत्ति। इव्विदमाऩबुत्तियिऩाल् त्वित्वम्, त्रित्वम् मुदलिय ऎण्गळ् उण्डागिऩ् ऱऩ। अपेक्षबुत्तियिऩदु नासत्ताल् त्वित्वम् मुदलियऎण्गळ् नशिक्किऩ्ऱऩ। ऎल्ला वस्तुक्कळिडत्तिलुम् एकत्वमॊऩ्ऱे स्वाबाविगम्। ऎ अबिव्यङ्ग्यम् - व्यञ्जनावृत्तियिऩाल् अऱिविक्कत्तक्कदु। अबिव्यञ्जगम् - व्यञ्जऩैयिऩाल् अर्थत्तै उणर्त्तुम् तऩ्मै ऎ अगागदम् - वरप्पोगिऱदु- वाय्न्ददु। ओ अदीदम् - सॆऩ्ऱदु। उउस) कड:, * च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञास अव विषय अवविडत्तिल् तवित्वादिगळुक्कु उत्पत्तियिल्लामलिरुन्दबोदिलुम् कुडम् मुदलियदु पोल त्वित्वादिगळुम् पुत्तियिल् निलै पॆऱ्ऱिरुप्पदाल् व्यवहारत्तिऱ्कु उबबत् तियिरुप्पदालुम्, ऎवागळ् तवित्वम् मुदलियदै ऒप्पुक्कॊळ्ळुगिऱदिल्लैयो रगळैक्कुऱित्तु विधिगळ् प्रदिबादियागच् चॆय्यददगगवैगळल्ल विषयिबाव सम्बन्दम, वित्यमाऩत्तैये आच्रयमागक्कॊण्डदु ऎऩ्गिऱ नियम् मिल्लामैयाल् विषय विषयबावमे प्रागट्यमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अदु सरियल्ल; सम्बन्दिगळ् इरणडिल्लाविडिल् सम्बन्दप्रदीदि उप्पऩ्ऩ मागादाल्, सम्बन्दिज्ञाऩमुम् अऱियप्पडुगिऱदॆऩ्ऱु अनुमेयमे इल्लामल् पोगुमॆऩ्बदऩाल् प्रागट्यम् लिङ्गमाग आगिऱदिल्लै। इव्वणणम् प्रागट्य मॆ ऩ्ऱु पॆयरुळ्ळ उस्तुवाऩदु उबलप्तिक्कु विषयमागामलिरुन्दबोदिलुम्, इऩ्ऱि अमैयायाल् कल्पिक्कप्पडुगिऱदॆऩ्ऱु आसङ्गित्तु, कल्पगत्तिऱ्कु अन्यदाचित्तियैक् काण्बिक्किऱार् -उबय ऎऩ्ऱु। अनुबूदियिऩाल्” ऎऩ्ऱु सॊल्लप्पट्टाल् रागट्यत् तिऱ्कुनामान्दरम् सॊल्लप्पट्टदाग आगुम् ऎऩ्गिऱ शङ्कैयै निरसिप्पदऱ्काग ‘‘उब याप्युबेद” ऎऩ्गिऱ सप्तम्। ऎदै प्रागट्यजागमागच्चॊऩ्ऩायो अदऩालेये ऎऩ्ऱु एवगाराबिप्रायम्। असेष्यव्ववहार:- हागम्, उबादानम् मुदलियदु। अदु अनुबूदियिऩालेये सम्बविप्पदाल्, प्रागट्यम् अदऩाल् कल्पिक्कत्तक्कदल्ल। ज्ञादोगड:, प्रगडोगड, ऎऩ्गिऱ व्यवहारमुम् इष्टो त्विष्टो कड;, ऎऩ्बदुबोल्, अन्यदाचित्तमॆऩ्बदु ‘‘अशेष’” सबदाबिप् पिरायम्। इच्चैयिऩालुण्डाऩ अत्तगदमाऩ इष्टत्वत्तिऩाल्, इच्चै अनुमिक् कप्पडुगिऱदिल्लैयऩ्ऱो कड: प्रकाशदे ऎऩ्ऱु कड कर्त्रुगमाग प्रकाशम् अऱियप्पडु किऱदु” कडमनुवैदि ऎऩ्ऱु। कडगामगमायुम् अन्यगर्त्रुगमायुम् अनुबवम् अऱियप्पडु किऱदु। इव्वाऱु ऒऩ्ऱुक्के कर्मगर्त्रु वयवहारानुप्पत्तियिऩाल् कल्पिक्कप्पडुऱ तॆऩ्ऱाल्, अदु सरियल्ल; तादुबेदत्तैक्कारणमागक्कॊण्ड कारगबेदत्तिऱ्कु अर्थबेद [निबन्दऩत्वमिल्लामैयाल् ऎव्वाऱु परसुवै (कोडालियै) ऎडुत्तु मेले तूक्कि वरुक्षत्तिल् पोडुगिऱ ऒरुवऩ् विषयत्तिल्, “परसुविऩाल् विरुक्षत्तै वॆट्टुगऱाऩ्” ऎऩ्ऱु सॊल्लप्पडुम् वाक्यत्तिल् परसुवुक्कु कर्मत्वम, करणत्वम् इरण्डुम् च्रुदमागविरुक्किऩ्ऱऩ। अप्पडियिरुन्दबोदिलुम् अर्थबेदमिल्लै। वृक्षत्तिऱ्कु कर्मत्तम् अदिगरणत्वम् इरण्डुम् सरुदङ्गळाग विरुक्किऩ्ऱऩ। आयिऩुम् अर्थबेदमिल्लै। अव्वाऱे व्यवहारबेदम् तादु पचेतनिबन्दऩमासु विल्लामैयाल् व्यवहारमाऩदु प्भागट्य कल्पगमाग आगादॆऩ्गिऱ अबिप्पिरायत् तालुम् ‘अशेष व्यवहारोप्पत्तॆळ ऎऩ्ऱु कूऱप्पट्टदु। “तडम् प्रगा सिक्किऱदु ऎऩ्गिऱ व्यवहारमाऩदु कडत्तै अडैन्दिरुक्किऱ अदिसयमिल्ला विडिल् पॊरुन्दादु। अप्पडियिल्लाविडिल् अन्द व्यवहारम् वस्तिरत्तिलुम् प्रसङ् गिक्कुम् अन्द अदिशयन्दाऩ् ’ प्रागट्यम्” ऎऩ्ऱु कूऱप्पडुमेयाऩाल्। अल्ल; ऎन्द अदिसयम् व्यवहार निर्णाबगमो अदु ऎव्वाऱु कडत्तिलेये इरुक्कुम्? पडत्तिलेयुम् एऩ् इरुक्कक्कूडादु इन्दिरियसम्योगवसत्तालॆऩ्ऱु कूऱप्पडु $ प्रदिबन्दि - विरोदि उत्तरम्। कालत्तिलिरुक्किऱ। ३९ § वित्यमाऩ - सप्तप्रयोगादिगरण

  • विषयि - ञाऩम्। अनुमेबम् - अनुमिप्पदऱ्कुत्तगुदियुळ्ळदु। $ हागम् - विट्टु विडुदल्। त्विष्ट:- त्वेषिक्कप्पट्टदु। उबादारम् - ऎडुत्तुक्कॊळ्दल्। निबन्दऩम् -हेतु।तिगरणम्।] ଗ मुदल् अत्तियायम्: मेयाऩाल्, अदऩाल् ज्ञाऩमे व्यवस्ताबिक्कप्पडलाम्; वेऱु अदिसयत्तै ऒप् पुक्कॊळ्वदऩाल् यादु पयऩ् ? ऎऩ्गिऱ इन्द अर्थमुम् ‘‘अशेषव्यवहार” सप्तत् ताल् अबिप्रायप्पडप्पट्टिरुक्किऱदु। “इदु कडम्” ऎऩगिऱ अनुबववेळैयिल् अनु पूदियिऩ् अऩुबवमिल्लै ऎऩ्ऱु ऎदुगूऱप्पट्टदो; अदुळरियल्ल।“अनुबूयदे’ ऎऩ्गिऱ सप्तत्तिऩ् अप्रयोगमाऩदु अविवक्षैयिऩालेयेयॊऴिय अगनुबवत् तालल्ल। उलगम् ऎऩ्बदु, अनुबविक्कप्पट्ट मिल्ला अर्थङ्गळिलुम् विवक्षै युणडाऩाल् अवैयऩैत्तैयुम् सॊल्लुगिऱदु। ऒरुबागत्तिल् विवक्षै उण् डाऩाल् अनुबविक्कप्पट्ट एकदेशत्तैच् चॊल्लुगिऱदु। एकदेशविवगैयुमिल् लाविडिल् ऒऩ्ऱैयुम् सॊल्लुगिऱदिल्लै। आगैयाल् “अनुबूयदे” ऎऩ्गिऱ सप्तत् तिऩ् अप्रयोगमाऩदु अदिऩ् अप्रकाशत्तिऱ्कु हेतुवागादु। इदुवुम् असे षव्यवहार सप्तत्ताल् अबिप्रायप्पडप्पट्टिरुक्किऱदु - अपूर्णमायुम् पूर्णमायु मिरुक्किऱ व्यवहारम्, अशेष सप्तत्ताल् क्रोडीगरिप्पदऱ्कु सक्यमादलाल्, इव् वाऱाग व्यवहारम् वेऱुविदमाग सत्तिप्पदाल्, अनन्यदाचित्तत्तिऱ्के कल्पगत्व मिरुप्पदाल् प्रकाशम् कल्पिक्कत्तक्कदाग आगादॆऩ्ऱु अर्थम्। अद:- प्रागट्या नुमेयत्वानुप्पत्तियै निगमऩम् सॆय्गिऱार्- अद: ऎऩ्ऱु। अनुबलप्ति, व्यवहारार्य ताचित्ति इव्विरण्डु हेतुक्कळाल् प्रागट्यमिल्लामै याल्, अनुबूदियाऩदु प्रागट्यत्ताल् अनुमिगगत्तक्कदल्लवॆऩ्ऱु करुत्तु। माऩस प्रत्यक्षत्ताल् अऱियत्तक्कदॆऩ्बदऱ्कु अनुबबत्तियै अबिप्रायप्पट्टु कूऱुगिऱार् नाबि ज्ञानान्दरचित्ता ऎऩ्ऱु। “ज्ञारम्, इदु, इव्विडत्तिल् अन्यऩाल् सॊल्लप्पट्ट अनुमाऩम्:- माऩसप्रत्यक्षत्ताल् क्रहिक्कत्तक्कदु- क्षणिकत्वमिरुक्कैयिल् आत्मावुक्कु विशेषगुणमायिरुप्पदाल्। सुङ्गम्, तुक्कम् प्रयत्नम् मुदलियदुबोल ऎऩ्ऱु, ‘‘आत्म विशेषगुणत्वात्’ ऎऩ्ऱु मात्तिरम् सॊऩ्ऩाल् ( स्तिरमाऩ ) धर्मादिगळिल् $ व्यबिसारम् वरुमॆऩ्ऱु अदैविलक्कुवदिऩ् पॊरुट्टु “क्षणिकत्वे सदि " ऎऩ् विशेषणम् सॊल्लप्पट्टदु + " क्षणिक विशेषणत्वात्’ ऎऩ्ऱु सॊऩ् ऩाल् सप्तत्तिल् व्यबिसारम्। क्षणिकात्मगुणत्वात्’ ऎऩ्ऱु सॊऩ्ऩाल् आत्म मऩस्सम्योगत्तिल् व्यबिसारम् वरुम्, ऎऩ्ऱु अदै परिहरिप्पदऱ्काग आत्मविशेष सप्तङ्गळ् इरण्डुम्। किऱ , इप्पडिच्चॊल्वदु पॊरुन्दादु। क्षणिकत्वम् कुणत्वम् इरण्डिल् ऒऩ्ऱु अचित्तमादलाल्; त्रुष्टान्दत्तिलुम् हेतुविल्लै। मेलुम् ऎदु मानसप्रत्य क्षवेत्यमो अदु, अऱियवेण्डुमॆऩ्गिऱ इच्चै इल्लामलेयिरुक्क क्राह्यमागक् काणप्पट्टिरुक्किऱदु। तिरुष्टान्दम् - सुगम् मुदलियदु। अदऩाल् माऩसप्रत्यक्ष विषयमाऩ ज्ञाऩम् अप्पुसिदक्राह्यत्वव्याप्तमॆऩ्ऱु सॊल्लवेणुम्। आगै याल् कडादिज्ञाऩ विषयमाऩ यादॊरुज्ञाऩमुण्डो अदुवुम् इच्चैयिऩ् ऱिक्केयिरुक्क क्राह्यमादलाल् माऩसप्रदयक्षवेदयमागलाम्। तत्विषयमाऩ ज्ञाऩमुम् अव्वाऱे ऎऩ्ऱु। अनन्दज्ञाऩङ्गळिऩ् परम्बरासमुदायम् विलक्क मुडियाददाग एऱ्पडुवदाल् वेऱुज्ञाऩङ्गळुक्कु अवगासमिल्लामल् पोगवेण्डिय ज्ञानान्दरचित्ता- वेऱु ज्ञाऩत्ताल् निलैबॆऱ्ऱदु। $ व्यबिसारम् - तवऱुदल्। क्षणिकम् - ऒरुक्षणगालमात्तिरमिरुप्पुळ्ळदु। उ९ उउ सू] तागुम्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मानसप्रत्यक्षक्राह्यत्वम् : अप्पुसिदक्राह्यत्वम् उळ्ळविडत्तिल् ताऩ् उण्डु ऎऩ्गिऱ नियमम् किडैयादु; उऱगगम् मुदलियदिल् उच्चवास निच्वास प्रयत्ऩमिरुन्दबोदिलुम्, अदिऩ् क्रहणमिल्लामैयाल् ऎऩ्ऱु सॊल्लप्पडुमे याऩाल् अल्ल; अप्पोदु जीवात्माविऩिडत्तिल् प्रयत्ऩमे इल्लामैयाल् देह तारणम् मुदलियवैगळ् अत्तरुणत्तिल् परमात्म सङ्कल्पा तीऩङ्गळॆऩ् नल्लवो वेदान्दिगळ्। “अन्तराबूदक्रामवत्’ ऎऩ्गिऱ अदिगरणत्तिल् इव्वर्त्तम् नऩ्गु निर्णयिक्कप्पडुवदु। तूङ्गुन्दरुणत्तिल् देहत्तैप्पुरट्टुवदु मुदलियदो वॆऩिल्, अङ्गङ्गळुडैयवुम् प्रत्यङ्गङ्गळुडैयवुम् नोविऩालावदु ई कॊसु मुदलियवऱ्ऱाल् उण्डाऩ तुक्कम् मुदलियदालावदु अदिस्वल्ब विऴिप्पिरुक्कुम् पोदु उण्डागिऱदु। अप्पो तुङ्गूड प्रयत्ऩम् पुत्तिविषयम्। आगैयाल् हेतु वुक्कु व्यबिसारमिल्लामैयाल् माऩसक्राह्य मॆल्लाम् अबुबुत्सिदक्राह्य मॆऩ्ऱु अनवस्तै वन्देदीरुम्।$ पुबुत्सिद क्राह्यमागिल् अप्पोदु अन्योऩ्या सरयणम्। ज्ञाऩमिरुन्दालऩ्ऱो इच्चै, इच्चै इरुन्दालऩ्ऱो ज्ञाऩमॆऩ्ऱु। मेलुम्, माऩसप्रत्यक्षत्तालऱियत्तक्कदऱ्कु पुबुत्सिदक्राह्यत्वमिरुन्द पोदिलुम् सुगादिगळिल् उबलप्ति नियमम् काणप्पडुवदाल्। पुबुत्सैनियमो उळ्ळदाग ऎप्पडि कल्पिक्कत्तक्कदो अव्वण्णमेज्ञाऩत्तिलुम् पुबुत्सानियमम् चित्तिप्पदाल् उबलप्तियुम् तवऱामल् उण्डागवेण्डिवरुम्। आदलाल् अऱिय वेण्डुमॆऩ्गिऱ इच्चैयै मुऩ्ऩिट्ट ज्ञाऩबरम्बरै ऒरुनाळुम् ऒऴिविल्लाद ताग एऱ्पडुम्। ज्ञाऩमाऩदु पुबुत्सिदक्राह्यम्; सुगादिगळो अप्पुडि यल्लवॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पडियल्ल;- इरण्डुक्कुम् माऩसप्रत्यक्ष त्वम् समानमागविरुक्क ऒऩ्ऱैविड ऒऩ्ऱुक्कु पेदकल्पनत्तिल् नियामकमिल्लामै याल्। सुगादिगळिलुम् कडादि विषयमाऩमुदल् ज्ञाऩत्तिलुम् पुबुत्सै; इरण्डा वदु मुदलियवैगळिलो इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल- निया मगमिल्लामैयाल्। माऩसक्राह्यत्वम् इरण्डुगगुम् तुल्यमादलाल्, वरुम् पुबुत्सैयै ऎवऩ् तडुक्कलाम्। मानसक्राह्यत्वमिरुक्कुम्बोदल्लवो पुबुत्सै। सु कम् मुदलियदुम् कडादि विषयमाऩ प्रदमज्ञाऩमुम् मानसप्रत्यक्षवेत् यमल्लवॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अव्वण्णमल्ल- अव्विडत्तिलुम् नियामक् मिल्लामैयाल्। मेलुम् क्षणिका त्मविशेषगुणत्वमिरुन्द पोदिलुम् त्विदीया तिज्ञाऩम् मानसक्राह्यमल्लवॆऩ्ऱु कूऱप्पडुमेयागिल् हेतुवुक्कु @ अनै कान्द्यम् वरुगिऱदु। ऎप्पोदु प्रत्यक्षत्ताल् क्रहिक्कप्पडुगिऱदो अप्पोदु

अबुबुत्सिद क्राह्यम् - नाम् वेण्डुमॆऩ्ऱु आसैप्पडामलिरुक्कैयिलुम्, नाम् वेण्डामॆऩ्ऱु निऩैक्कुम्बोदुम्गूड, अदुवाग नम् मऩुबवत्तुक्कुवरुवदु। तुक्कत्तै नाम् वेण्डामॆऩ्ऱु निऩैत्तालुम् अदुवागवरुगिऱदु। प्रत्यङ्गङ्गळ् - प्रधानावयवङ्गळैच्चार्न्द अंसङ्गळ् कैक्कुविरल् मुदलियवै कळ्बोल। + अनवस्तै - वरम्बु इल्लामै। पुबुत्सिदम् - अऱियवेण्डुमॆऩ्ऱु इच्चिक्कप्पट्टदु।

  • पुबुत्सै - अऱियवेण्डुमॆऩ्गिऱ ऎण्णम्। it प्रदमम् - मुदलावदु। उबलप्ति - अऱिवु। जी मानसप्रत्यक्षम्- मऩ इन्दिरियत्ताल् उण्डागिऱ ज्ञाऩम्। + नियामकम् - निर्णयत्तै उण्डुबण्णुगिऱ प्रमाणम्। @ अनैगान्द्यम् - व्यबिसारम् तिगरणम्] मुदल् अत्तियायम्। (उउ ऎ हेतु, मानसक्राह्यम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल्, अप्पोदु $ पक्षम्, इरण्डुम् प्रत्यक्षक्राह्य सप्तत्ताल् विशेषिक्कत्तक्कवैगळाग आगुम्। मेलुम् अन्यर्गळालुम् सॊल्लप्पट्ट वेऱु तूषणङ्गळ् उरैक्कप्पडुगिऩ्ऱऩ। इरण् डावदु ज्ञाऩम् मानसक्राह्यमाग आगामल् पोमेयागिल् अन्द इरण्डावदुज्ञा ऩत्तिऱ्कु प्रमाणमिल्लामैयाल् शून्यत्वमुम् उण्डागुम्। अदऱ्कुप्पिऱगु प्रद मत्तिऱ्कुम्, अदऱ्कुप्पिऱगु अदऱ्कुविषयमाऩ कडम्मुदलिय वऱ्ऱुक्कुम् सूऩ्यत्वम् एऱ्पडुम्। त्विदीयादि ज्ञाऩम् स्वदस्चित्तमाऩाल् परदमज्ञाऩमुम् अव्वाऱाग आगलामॆऩ्ऱु इदुमुदलिय अबिप्रायत्तिऩाल् “नाबि ज्ञानान्दरचित्ता ९३ ऎऩ्ऱु कूऱप्पट्टदु। ६ पिऱगु पारिसेष्यत्ताल् स्वयम्ब्रगासत्वम् चित्तमॆऩ्ऱु कूऱुगिऱार् - अबिदु ऎऩ्ऱु। सर्वम् ऎऩ्ऱु, अङ्ङऩमिल्लाविडिल् संवित् सूऩ्यमाऩ पडियाल् अदैच्चार्न्द चित्तियुळ्ळदाऩ अऩैत्तुम् सूऩ्यमाग आगवेण्डियदाग एऱ्पडुमादलाल् अदै परिहरिप्पदिऩ् पॊरुट्टु स्वयम् प्रकाशत्वम् अवसियम् ऒप्पुक्कॊळ्ळत्तक्कदॆऩ्गिऱ अबिप्रायत्ताल् “सर्वम् सादयन्द्यनुबूदि: स्व्य मेव सित्यदि " ऎऩ्ऱु उरैक्कप्पट्टदु। इव्वण्णमे *“संवित्चित्तियिल् ‘‘तदेवम् पच्यदाम् सर्वशून्यत्वात् पिप्यदाम् सदाम् । गतिस्स्वयम् प्रकाशत्वात् रुदे कान्योबलप्पदे " (अदै इव्वण्णम् पार्प्पवर्गळुम् सर्वशून्यत्वत्ति ऩिऩ्ऱु पयप्पडुगिऱवर्गळुमाऩ वादिगळुक्कु स्वयम्ब्रगासत्वत्तैत् तविर्त्तु वेऱु गति किडैयादु) ऎऩ्ऱु। व्स्अङयाडिय पूादरॆ इस्लाउय पारॆ यव। ननायीनॊ टिरषम्, या षिहि! वरुयिवाषौ व ८। ८ व सन्नायीगय पुव्वहारर्, तल२ ववऱै वहार्हॆदङाग, यस ववहार्हॆ५ ; स तॆयाग स्पिळ वायाक्षषाषौ १७वा अऩियावावाजि ऐनयदु स्पिळ १ सदॊz नीलअदिरा वरग कास्तउदि व। वलुवहारॆव् यैॆव व हॆद८ श्रीबाष्यम्।- अनुमाऩमुम् इरुक्किऱदु। अदु ऎव्विदमॆऩिल् कूऱुगिऱार् - अनु पवमाऩदु मऱ्ऱॊऩ्ऱै अपेक्षिक्कामले तऩ्ऩुडैय धर्ममुम् व्यव हारमुम् उळ्ळदु। वेऱुबदार्त्तङ्गळिल् तऩ्सम्बन्दत्ताल् अन्द धर्मत् $ पक्षम् - सन्देहास्पदमाऩ सात्यत्तुडऩ् कूडियदु।

पारिसेष्यम् - वेऱुवऴि ऒऩ्ऱुमिल्लामैयाल्मिञ्जि इरुत्तल्। संवित्चित्ति- इदु आळवन्दार् अरुळिच्चॆय्द मूऩ्ऱुहित्ति किरन्दङ्ग ळुक्कुळ् ऒरु किरन्दम्। मूऩ्ऱु चित्तिक्रन्दङ्गळावऩ - आत्मचित्ति, संवित्चित्ति, ईच्वरचित्ति। उउ अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा तिऱ्कुम् अन्द व्यवहारत्तिऱ्कुम् हेतुवाग इरुप्पदाल्, ऎदु तऩ् सम्बन्दत्तिऩाल् $ अर्थान्द्रत्तिल् ऎन्दधर्मत्तिऱ्कुम् ऎन्द व्यवहारत् तिऱ्कुम् हेतुवो अदु अन्द धर्मव्यवहारङ्गळिल् तऩ्विषयत्तिल् अनन्यादीऩमागक्काणप्पट्टिरुक्किऱदु।रूपम्मुदलियदु साक्षषत्वम् मुदलियदिल् पोल। रूपम्मुदलियदु परुत्तिवी मुदलियदिल् तऩ् सम्बन्दत् ताल् साक्षत्वम् मुदलियत्तै उण्डुबण्णानिऩ्ऱुगॊण्डु ताऩ्बुलप् आगैयाल् पडुवदु मुदलियदिल् (वेऱु) रूपादिगळै अबेसुगिक्किऱदल्ल। १ अनुबूदियाऩदु तऩ्ऩुडैय प्रकाशमाऩत्व धर्मत्तिलुम् प्रकाशिक्किऱदु ऎऩ्गिऱ व्यवहारत्तिलुम् ताऩे हेतु। च्रुदप्रकाशिगै— पिऱगु स्वयम्ब्रगासत्वत्तिल् तर्गानुक्राह्यमाऩ प्रमाणत्तै उबन्यसिक् किऱार् - (प्रयोगंस ऎऩ्ऱु, पारिसेष्यत्ताल् मात्तिरम् स्वदस्हित्तत्वमिल्लै, सादगमाग प्रमाणमुम् इरुक्किऱदॆऩ्ऱु अर्थम्। अनुबूदि: इदुमुदलियदाल् इरण्डु अनुमाऩङ्गळ् सुरुक्कत्तिऱ्काग पिरिक्कामल् ऒऩ्ऱुसेर्त्तु उरैक्कप्पट्टि रुक्किऩ्ऱऩ। अनुबूदियाऩदु अन्यादीऩमाग इल्लाद स्वधर्ममुळ्ळदु, तऩ्सम् पन्दत्ताल् अर्थान्दरत्तिल् अन्दधर्मत्तिऱ्कु हेतुवाग इरुप्पदाल्। अनुबूदियाऩदु अन्याग तीरस्वव्यवहारमुळ्ळदु, तऩ्सम्बन्दत्ताल् अर्थान्दरत्तिल् अन्दव्यव हारत्तिऱ्कु हेतुवाग इरुत्तलाल् ऎऩ्ऱु। इव्वण्णमाग अनुमानस्वरूपत्तिऩ् भागुबाडु अऱियत्तक्कदु। अदिऩालेये ताऩ् वेऱुबदार्त्तत्तिल् व्यवहारविसे षत्तिऱ्कु हेतुवाग इरुप्पदऱ्कु तऩ्ऩिडत्तिलुम् अन्द व्यवहारत्तिल् हे तुवमॆऩ्ऱु मेले कूऱप्पोगिऱार्। @प्रागट्यत्तै एऱ्ऱुक्कॊण्डु अदै उबजी वित्तु परदमानुमागम् उरैक्कप्पट्टदु। अदै उबजीवियामल्दाऩ् इरण्डावदु। प्रा कट्याङ्गीगारम् स्वप्रकाशदाविरोदियल्ल। अदऱ्कु ज्ञानददै अनुमित्तुक्कॊ टुक्कुम् सक्ति ऒप्पुक्कॊळ्ळप्पडामैयाल्, धर्मवत्त्वमावदु अन्यादीन धर्मवत्त्व मावदु सादिक्कत्तक्कदागच्चॊऩ्ऩाल् हित्त सात्पत्वम् ऎऩ्गिऱ दोषम् वरुम्। अनुबूदित्वम् मुदलियधर्मङ्गळ् वेऱुहेतुक्कळै अपेक्षियामलिरुप्पदाल्। अनु पूत्वजादियाऩदु सात्यमल्ल - नित्यमाग इरुप्पदाल् जादियै ऒप्पुक्कॊळ्ळामल् पोऩबोदिलुम् अनुबूदित्वत्तिऱ्कु अनुबूदिक्कु अवसियमाऩ कारणसमुदायत्तैत् $ अर्थान्दरम् - वेऱुवस्तु। अनन्यादीऩम्। अन्यादीऩम् - मऱ्ऱॊऩ्ऱैच् चार्न्दिरुक्किऱ वस्तु। अङ्ङऩमल्लाददु साक्षषत्वम् सक्षरिन्द्रियत्तुक्कु कोसरमाग इरुत्तल्। अदावदु कण्णुक्कुप्पुलप्पडुदल्। प्रुदिवी - पूमि। अनुबूदि

  • ज्ञाऩम्। तर्गम् - युक्ति। प्रयोगम् - अनुमाऩम्। सादगम् - अनुकूलमाऩदु। @ प्रागट्यम् - वॆळिप्पडुदल्, अल्लदु पीरगाचित्तल्। ऎ उबजीवित्तु - आच्रयित्तु। अवैगळै जादि - अनेक व्यक्तिगळिल् ऒरेविदमाऩ व्यवहारत्तिऱ्कु हेतुवायुम् विट्टुप् पिरिक्कमुडियादसम्बन्दत्ताल् अवैगळिडत्तिल् निलैबॆऱ्ऱुमि रुक्किऱ ऒरु धर्मम्। तिगरणम्।] मुदल् अत्तियायम्। (उउ कू तविर्त्त वेऱु हेतुविऩ् अपेक्षै इल्लामैयाल् चित्तसात्यदै ऎऩ्गिऱ दोषम् एऱ्पडुम्। अदिऩाल् “अनन्यादीऩस्वधर्मा” ऎऩ्ऱु सॊल्लप्पट्टदु। तऩ् ऩुडैय धर्मम् - तऩ्ऩाल् उण्डुबण्णत्तक्कदाग इरुप्पदाल् तऩ्सम्बन्दम्बॆऱ्ऱ धर्मम् स्वधर्मम्। वेऱु इडत्तिल् तऩ्ऩाल् सादिक्कत्तक्क धर्मत्तिऱ्कु मिगवुम् सजातीयमायिरुक्किऱ धर्ममॆऩ्ऱु अर्थम्। अर्थान्दरे तत्धर्महेतुत्वात् ऎऩ्ऱु हेतुवैच्चॊल्लि इरुप्पदाल्। स्वधर्मसप्तत्ताल् सॊल्लप्पट्टधर्ममल्लवो तत्सप्तत्ताल् सॊल्लप्पट्टिरुक्किऱदु। वेऱु इडत्तिल् तऩ्ऩाल् सादिक्कत्तक्क धर्मत्तिऱ्कु मिगवुंसमाऩमाय् तऩ्ऩिडत्तिल् अवसियमाग इरुक्कत्तक्क धर्मम् स्व धर्ममाग विवक्षिक्कप्पट्टिरुक्किऱदु। इदऩालेये तऩ्ऩिडत्तल् रूपित्वत्तै आबादऩम् पण्णामैयाल् तिरुष्टान्दमाऩ रूपत्तिऱ्कु सात्यमिऩ्मै ऎऩ्गिऱ शङ्कै विलक्कप्पट्टदाग आगलाम् - वेऱु तण्डत्तै अपेक्षियामल् तऩ्ऩिडत् तिल् तण्डित्वत्तै आबादगञ्जॆय्यामलिरुक्किऱ तण्डत्तिल् व्यबिसारमुम् परि रिक्कप्पट्टदाग आगुम्। अय सप्तमुम् तऩक्कुमिगवुम् समाऩमाऩ वेऱुऒऩ्ऱैक् कुऱिक्किऱदु। अप्पडि इल्लामल् हेतुमात्र निरपेक्षत्वम् कूऱप्पडुमेयागिल् तिरुष्टान्दत्तिल् सात्यम इल्लैयॆऩ्ऱु वरुम्। रूपत्तिऱ्कु साक्षषत्वमाऩदु सक्षुस्मुदलियदै अपेक्षित्तऩ्ऱो वरुगिऱदु। तवऱामल् अप्पडिप्पट्टहेतु त्वापेक्षैयिऩ्मै अनन्यादीन सप्तत्ताल् विवक्षिक्कप्पट्टिरुक्किऱदु। अन्यापेक्षा सामाऩ्यया पावम् सात्यमागिल् अयलारुडैय ज्ञानत्तिऱ्कु अनुमेयत्तुम् काणप् पडुवदाल् पाददोषम् प्रसङ्गिक्कुम्। ज्ञानान्दरत्तुक्कु विषयमागामै इन्द अनु माऩत्ताल् सात्यमल्लवे। पिऩ्ऩैयो तऩक्कु मिगवुम् समाऩमाऩ ऒऩ्ऱै अपेक्षियाद प्रकाशार्हत्वमात्रम्। अदु अयलारुडैय ज्ञानत्तिऱ्कुम् ऒट्टुमरद लाल्बादिदविषयत्वमिल्लै। अनन्यादीऩस्वव्यवहारा ऎऩ्गिऱ इडत्तिलुम् व्यव हारमुडैमै सादयमागिल् चित्तसात्यत्वम् वरुम्। अदिऩाल् अनन्या सीन् सप्तम्। अन्यसप्तम् अत्यन्त सजातीय परमादलाल् वाक्कुमुदलियवऱ्ऱिऩ् अपेक्षैयिऱादु। पादि तत्वशङ्कै परिहरिक्कप्पट्टसाग आगुम् कडम् मुदलियवैगळुडैय हानादि व्यवहारत्तिल् तऩक्कु मिक्क सजातीयत्तै अपेक्षियाद हेतु अनुबूदि ऎऩ्ऱ तऩाल् चित्तसात्यत्वदोष निरागरणत्तिऩ् पॊरुट्टु स्वसप्तम्। अदुवुंवेऱु इडत्तिल् तऩ्ऩाल् सात्यमाऩ व्यवहारत्तै मिगवुम् ऒत्तदाऩ व्यवहारत् तैक्कुऱिक्किऱदु। व्यवहारत्तिऱ्कु अत्यन्तसजातीयत्वमावदु अबिऩ्ऩमाऩ प्र वृत्ति निमित्तत्तोडु कूडियिरुत्तल्। व्यवहारा नुगुण्यमात्रमऩ्ऱो ‘प्रकाशदे’’ ऎऩ्गिऱ व्यवहारत्तिऱ्कु निमित्तम्। अयलारुडैय ज्ञानव्यवहारत्तिल् पाद दोषबरिहारत्तिऱ्काग अपेक्षैयिल् निर्बन्दमिल्लै यॆऩ्ऱु विवगै। हेतुवैच् चॊल्लुगिऱार्- स्वसम्बन्दात् ऎऩ्ऱु। धर्महेतुत्वमुम् व्यवहारहेतुत्वमुम् हेतुवाग विलक्षिक्कप्पट्टाल् व्यबिसारम् सम्बविक्कु मॆऩ्ऱु अदैबरिहरिप्पुदऱ्काग तत्सप्तम् - तऩ्ऩुडैय यादॊरुधर्ममुम् व्यवहा रमुम् उण्डो अदऱ्कु अत्यन्तसजातीयमाऩ धर्ममुम् व्यवहारमुम् तच् चप्तत् रूपित्वम् -रूपत्तुडऩ् कूडियिरुत्तल्। आबादऩम् - एरिडुदल्। चित्तसात्यदै - एऱ्कऩवे चित्तित्तिरुक्किऱ ऒऩ्ऱै मीण्डुम् सादित्तल्; तु न्यायसास्तिरगारर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ ऒरु दोषम्, अनुमेयम् - अनुमाऩत्ताल् अऱियत्तक्कदु। सजातीयम् - ऒऱ्ऱुमैयुळ्ळदु।२५०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ताल् विळक्षिक्कप्पट्टिरुक्किऱदु। तऩक्कु अक्कि सम्बन्दत्ताल् तऩ्ऩिडत्तिल् मुन्दि ऩरूपत्तिऱ्कु सजातीयमाऩ रूपान्दरम्, अदिऩ् व्यवहारम् इवैगळुक्कु हेतु वाऩ कडमाऩदु अक्किसापेक्षमाग इरुक्किऱदॆऩ्ऱु अदिल् व्यबिसारबरिहारत् तिऱ्काग अर्थान्दर” ऎऩ्ऱु उरैक्कप्पट्टदु। मेलुम् अर्थान्दरसप्तमाऩदु टिलुम् विजातीयत्तै प्रदिबादिप्पदिल् नोक्कुळ्ळदु। सम्युक्तत्वमॆऩ्ऩ तत्व्यवहारमॆऩ्ऩ इवैगळुक्कु हेतुवाऩ द्रव्यत्तिऱ्कु पाद्रव्यसापेक्षत्वमिरुप्पदाल् अनैगान्द्य दोषम् परिहरिक्कप्पट्टदाग आगुम्। द्रव्यत्तिऱ्कु द्रव्यमऩ्ऱो अत्यन्त सजातीयम्। अय्या! कुडमाऩदु वस्तिरत्तिल् सम्युक्तत्वम् मुदलियदै उण्डुबण्णा निऩ्ऱुसॊण्डु तऩक्कु अप् पडिप्पट्ट सम्युक्तत्वत्तै उण्डुबण्णुवदिल् वेऱुगुडत्तै अपेक्षित्तिरुप् पदिऩाल् अनैगान्द्यम् वरुमॆऩिल् इव्वण्णमल्ल। सजातीयापेक्षानियममिल्ला मै ऎऩ्गिऱ सात्यधर्ममाऩदु अङ्गे इरुप्पदाल्। कुडमाऩदु तऩक्कु सम् युक्तत्वम् मुदलियदिल् तऩक्कु अत्यन्तसजातीयमाऩ कुडत्तैये अपेक्षिक्किऱ तॆऩ्गिऱ नियममिल्लैयऩ्ऱो। पुत्रऩिडत्तिलुळ्ळ पुत्रत्वधर्मम् पुत्रत्व्यव हारम्, इवैगळुक्कु हेतुवायुम् तऩक्कु पुदरव्यवहारत्तिऩ् पॊरुट्टु पित्र न्दर सापेक्षमागवुम् इरुक्किऱ पिताविऩिडत्तिल् व्यबिसारबरिहारत्तिऱ्काग स्व सम्बन्दात् ऎऩ्ऱु सॊल्लप्पट्टदु। वित्यमानस्वसम्बन्दम् विविक्षिदम्। वेऱु इडत्तिल् स्वसम्बन्दम् इरुक्कुम् कालत्तिलुळ्ळ स्वगदधर्मात्यन्द सजातीयधर्मत् तिऱ्कुम् अदै अपेक्षित्तिरुक्किऱ व्यवहारत्तिऱ्कुम् हेतुवाग इरुप्पदा लॆऩ्ऱु अर्थम्। पितामुदलियवर्गळ् तेसान्दरम् पोऩालावदु इऱन्दुबोऩाला वदु पुत्रऩ् मुदलियवर्गळिडत्तिल् पुत्रत्वधर्ममुम् पुत्रत्वधर्मव्यवहारमुम् नीङ्गु किऱदिल्लैयऩ्ऱो। इदऩालेयेदाऩ् तऩ्ऩिडत्तिल् अनन्यापेक्षमाऩ त्वै ती पावत्तै उण्डुबण्णामलुम् परत्वैदीबावत्तिऱ्कु हेतुवागवुमिरुक्किऱ द्रव्यत् तिल् व्यबिसारमुम् तूरत्तिल् तळ्ळप्पट्टदु। कुऱिप्पिडप्पट्टिरुक्किऱ अर्थत्तैक्काट् अदऩाल् वेऱु द्रव्यत्तिल् अय्या! चित्तान्दिक्कुङ्गूड इन्द अऩुमाऩम् अबिमदमाऩदु। सेदऩऩ् तऩ् सम्बन्दत्तिऱ्कु समगालमाऩ शरीरदवत्तै शरीरत्तिल् उण्डुबण्णानिऩ्ऱुगॊण्डु तऩ्ऩिडत्तिल् शरीरत्वत्तिलुम् अदिऩ् व्यवहारत्तिलुम् अनन्यापेक्षऩाग इल्लै। पिऩ्ऩैयो ऎऩिल्। परमात्मसापेक्षऩाग इरुक्किऱाऩ्। परमात्मावो सेदऩ ऩाग इरुप्पदाल् अत्यन्तम् सजातीयऩ्। अदऩाल् अव्विडत्तिल् अनैगान्द्यम् ऎऩ्ऱु सॊऩ्ऩाल् इव्वण्णमल्ल। स्वव्यापकधर्महेतुत्वम् विवक्षिक्कप्पट् टिरुप्पदाल्। शरीरत्वमाऩदु सचेतनत्वव्यापकम् अऩ्ऱु। ईच्वरऩ् सेदऩऩाग इरुन्दबोदिलुम् अवऩुक्कु शरीरमिल्लामैयाल्। आगैयाल् स्वधर्मसप्तत्ताल् अबिप्रायप्पडप्पट्टिरुक्किऱ स्वावसियम् पावत्ताल् परिहारम्। इप्पडि सॊल्लप्पट्टदाग आगिऱदु - धर्मसप्तम् प्रकाशबरा? अल्लदु धर्म मात्रबरमा? अन्यसप्तमुम् अन्यमादाबरमा? स्वात्यन् दसजा तीयबूदान्यरमा? अवऱ्ऱुळ् हेतु मात्रानपेक्ष प्रकाशबरत्वम् कूऱप्पट्टाल् तिरुष्टान्दत्तिल् सात्यमिल्लामल्बोगुम्। रूपमाऩदु कण्मुदलियवैगळै अपेक्षित्तल्लवो प्रकाशिक्किऱदु। तऩक्कु मिगवुम् ऒऱ्ऱुमैयुळ्ळ वेऱुप्रकाशत्तै अपेक्षियामल् प्रगरचित्तल् सात्यमागिल्]हेतुवुक्कु वीणाऩ विशेषणत्तै प्रयोगिक्किऱ त्वै तीबावम् - इरण्डागप्पोगुदल्। तिगरणम्।] मुदल् अत्तियायम्। (उङग दोषम् सम्बविक्किऱदु। हेतुत्वमात्रत्ताल् सात्यम् वित्तिप्पदाल् एदो ऒऩ् ऱुक्कु हेतुवाग इरुन्दुगॊण्डु कडम् मुदलियदु स्वप्रकाशत्तिल् वेऱु कडम् मुदलियदै अपेक्षिक्किऱदिल्लैयऩ्ऱो। हेतुवै अपेक्षियाद धर्ममाग ऒप्पुक् कॊण्डाल् अनुबूदित्वम् मुदलियदाल् चित्तसात्यदै एऱ्पडुम्। कोडालि मुद लियदिल् व्यबिसारमुम् वरुम्। कट्टैयै इरण्डागप्पिळप्पदिल् े हदुवाऩ कोडालिक्कुत्ताऩ् इरण्डु तुण्डाग आवदिल् हेत्वन्दरापेक्षै इरुप्पदाल्। स्वात्यन्दसजातीयापेक्ष धर्ममागच् चॊऩ्ऩाल् अनुबूदित्वम् मुदलियदाल् वित्त सात्यदै एऱ्पडुम्। विषयप्रकाशमाऩ अयलार्ज्ञानत्तिल् अनुमाऩत्तै अपेक्षित् तिरुक्किऱ प्रकाशत्वम् काणप्पडुवदाल् पादमुम् वरुम्। रूपत्तिल् रूपान्दरत्तै अपेक्षियाद स्वगदरूपित्वहेतुत्वमिल्लामैयाल् तिरुष्टान्दम् सात्यसूऩ्यम्। पुत्तिरऩै अडैन्दिरुक्किऱ पुत्रत्वत्तिऱ्कु हेतुवायुम् तऩ्ऩिलुम् वेऱाऩ पिता वै अपेक्षित्त पुत्रत्वधर्मत्तुडऩ् कूडियवऩुमाऩ पिताविऩिडत्तिल् व्यबिसार मुम्। परद्रव्यमाऩ सम्युक्तत्वत्तिऱ्कु हेतुवायुम् द्रव्यान्दरत्तै अपेक्षित्ति रुक्किऱ सम्योगत्तुडऩ् कूडियदुमाऩ तिरव्यत्तिलुम् व्यबिसारंवरुम्। आगैयाल् इदुमुदलिय दोषङ्गळै परिहरिप्पदऱ्काग इव्वण्णम् प्रयोगिक्कत्तक्कदु अनुबूदि: स्वजन्य परगदधर्मात्यन्दसजातीयधर्मबाक्त्वे स्वात्यन्द सजातीयाबे क्षानियमरहिता- ऎऩ्बदु प्रदिज्ञै, स्वविसजा तीये स्वावच्यम्बावि धर्मात्यन्द सजातीय स्वसम्बन्द तुल्यगाल धर्महेतुत्वात् ऎऩ्बदु हेतु। अव्वाऱे अनु पूदिय याऩदु स्वजन्यबागदव्यवहारात्यन्द सजातीयव्यवहारबाक्त्वे स्वात्यन्द सजातीयापेक्षा नियमरहिता ऎऩ्ऱु। प्रदिज्ञै। स्वविसजा तीये स्वावच्यम्बावि व्यवहारात्यन्दसजातीय स्वस कबन्द तुल्यगाल व्यवहारहेतुत्वात् ऎऩ् पदु।हेतु। व्यवहारत्तिऱ्कु स्वावच्यम्बावित्वमावदु, अवसियम्बावि धर्मनिबन्द नत्वम्। वयाप्तियैक्काट्टुवदै मुऩ्ऩिट्टु तिरुष्टान्दददैक् कूऱुगिऱार् -य इदि। सात्यसादऩ धर्मङ्गळ् इरण्डुगळैयुम् स्वबक्षत्तिल् काट्टुगिऱार् - नबादीर्हि ऎऩ्ऱु। पक्षधर्मदाबलत्ताल् चित्तमाऩ धर्मत्तैच्चॊल्लुगिऱार् - अदोनुबूदि: ऎऩ्ऱु। प्रकाशदे इदिव्यवहारइदि-अनुबूदि प्रकाशिक्किऱदॆऩ्गिऱ व्यवहारत् तिलुम् अनुबूदि ऎऩ्गिऱ व्यवहारददिलु मॆऩ्ऱु अर्थम्। समबन्द अय्या! तऩ् सम्बन्दत्ताल् वेऱुवस्तुविल् अन्द धर्मत्तिऱ्कुम् व्यवहारत् तिऱ्कुम् कारणमाग इरुक्कै ऎऩ्गिऱ हेतु उबादियुडऩ् कूडियदु। विशेषत्ताल् वेऱु वस्तुविऩिडत्तिल् अन्द धर्म व्यवहार हेतुत्वमे तऩ् ऩिडत्तिल् अन्दधर्म व्यवहारङ्गळिऩ् अनन्या तीनत्वत्तिल् कारणमाग इरुप्पदाल् अनुबूदियाऩदु अदावदु ज्ञाऩमाऩदु ताऩ् ऎन्दवस्तुवुडऩ् सम्बन्दप्पडु किऱदो अन्द वस्तुविल् पिरगासिक्कुम् तऩ्मैयै उण्डुबण्णुगिऱदु। मऱ्ऱ वस्तुक्कळिल् ताऩ् उण्डुबण्णुम् पिरगासत्तिऱ्कु अत्पन्दम् तुल्यमाऩ प्रकाशत्व त्तै तऩ्ऩिडत्तिल् उण्डुबण्णिक्कॊळ्वदिल् तऩ्ऩैप्पोऩ्ऱवेऱॊरु ज्ञाऩ त्तै अपेक्षित्तुत्ताऩ् सॆय्दुगॊळ्ळवेण्डुमॆऩ्गिऱ नियममिल्लाददु। अदावदु वेऱुज्ञाऩत्तै अपेक्षिक्कामले ताऩे तऩ्ऩिडत्तिल् पिरगासत्तै उण्डुबण् णिक्कॊळ्ळक्कूडियदु। इदु प्रदिज्ञावाक्यम्, तऩ्ऩैक्काट्टिलुम् वेऱु जादि याऩ अदावदु जडमाऩ वस्तुविल् तऩ्ऩिडत्तिल् कट्टायम् उण्डागक्कूडिय धर्म माऩ प्रकाशत्वददिऱ्कु अत्यन्तम् तुल्यमाऩ प्रकाशत्वम् ऎऩ्गिऱ धर्मत्तै ताऩ् सम्बन्दप्पट्टगालत्तिल् उण्डाक्कुवदाल् ऎऩ्बदु हेतु। उङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सरियल्ल, अन्द सम्बन्द विशेषम् आच्रयासरयिबावरूपम्। अदु रूपम् मुदलियवऱ्ऱिलुमिरुक् किऱदु। पक्षत्तिलो वॆऩ्ऱाल् इल्लै ऎऩ्ऱु आक्षेपित्ताल् इदु इदऱ्कु सात्यसमव्याप्ति इल्लामैयाल् उबादिदवम् पॊरुन्दादु। आच्रयासिर यिबावमिल्लाविट्टालुम् सम्बन्दमात्तिरत्ताल् अर्थन्दाददिल् प्रकाशदे ऎऩ्गिऱ व्यवहारहेतुवाऩ तीबत्तिऱ्कु तऩ्ऩिडत्तिलुम् अन्द व्यवहारत्तिल् अत्यन्त सजातीयानपेक्षत्वम् काणप्पट्टिरुक्किऱदऩ्ऱो मुन्दि, ज्ञानददिऱ्कु परप्रकाश्य त्ववादिगळाल् तऩ्ऩुडैय सत्तैयिऩालेये प्रकाशिप्पदाल् ऎऩ्गिऱ हेतुवुक्कु अचित्तियुम् व्याहदियुम् उरैक्कप्पट्टऩ। अदिल् अयम् कड: ऎऩ्गिऱ अनुबव वेळैयिल् अनुबूयदे ऎऩ्गिऱ सप्तम् प्रयोगिक्कप्पडामैयाल् अचित्ति सॊल्लप् पट्टदु। साप्तव्यवहारत्तिऩ् वैगल्यबौषगल्यङ्गळ् विवक्षाविशेष हेतु अनुबवत्तिलुम् अवैगळुक्कु कङ्गळादलाल्, अर्थङ्गळिऩ् अऩुबवत्तिलुम् प्रयोजगत्वमिल्लै टॆऩ्ऱु सॊऩ्ऩदिऩाल् असिददियाऩदु परिहरिक्कप्पट्टदु। व्याहदियुमिल्लै इदैये उप्पादिक्किऱार् - विरल्नुऩिक्कु तऩ् स्वरूपददैत् तॊडुदल् मुदलियदिऩ् व्याहदियाऩदु अऩुबवत्तैप्पॊऱुत्तिरुक्किऱदु। तीबम् मुदलियवैगळिलुम् प्रकाश्यत्व प्रकाशत्वङ्गळ् काणप्पडुगिऩ्ऱऩ। निरूपिक्कुम् पॊऴुदु ऒऩ्ऱुक्के कर्मत्वमुम् कर्त्रुत्वमुम ऎऩ्गिऱ विरोदमुम् इल्लै। तीबम् इरुळै विलक्कुगिऱदु, इरुळ् विलक्कत्तक्कदु तीबम् उत्पादगम्, ज्ञानम् उत्पात्यम्। ज्ञानम् उत्पादगम्, व्यवहारम् उत्पादयम। कर्मत्वत्तिऱ्कुम् कर्त्रुत्वददिऱ्कुम् अऩुबवचित्तमाग इरुन्द इयऱ्कैयाग विरोदमिरुप्पदाल् पेदगत्वमाऩदु पोदिलुम् ज्ञाबगङ्गळिल् नियदमाय् विरोदमिल्लै ऎऩ्बदुम् अऩुबवहित्तम्। ज्ञादाविडत्तिलुम् मऩदिलुम् सप्तत्तै पोदिक्किऱ सप्तत्तिलुम् पदत्तैबोदिक्किऱ पदत्तिलुम् ऎऩ्ऱु। अव्वाऱे इप्पडिप्पट्ट अर्थान्दरङगळिलुम् अविरोद माऩदु काणप्पडुगिऱदऩ्ऱो। उत्पादगङ्गळिलऩ्ऱो विरोद नियमम् उदबादगङ् अय्या! कडम् मुदलिय कळिलुम् वॆव्वेऱु आगारत्तालॆऩ्ऱाल् विरोदमिल्लै। वैगळिल् व्यव हारार्हत्वमॆऩ्गिऱ तऩ्मैयाऩदु तऩ्ऩैविड वेऱाऩज्ञानत् तैक्कारणमागक्कॊण्डदॆऩ्ऱु काणप्पट्टिरुक्किऱदु। ज्ञानददिल् व्याप्तियाऩदु पङ्गम् सॆय्यप्पडुमेयागिल् व्यवहारत्तिऱ्कु ज्ञानपूर्वकत्व व्याप्ति पङ्गत्तिऩाल् अज्ञादमाऩ ज्ञानत्तिऱ्के व्यवहारास्पदत्वम उण्डागुम् ऎऩिल् इव्वण्ण वेऱाऩ मल्ल ; कडम् मुदलियवैगळिल्, अऱियत्तक्क वस्तुक्कळैक्काट्टिलुम् ज्ञादाविऩाल् काणत्तक्कदऩ्मै इरुन्दबोदिलुम् ज्ञादाविऩिडत्तिल् त्रुच्यत्वम् तऩ्ज्ञाक्कुवत्तालेये ऎऩ्बदु ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पडुवदिऩाल् अङ्गु परवादियालुम् कर्मगर्त्रु व्याप्तिबङ्गम् ऒप्पुक्कॊळ्ळत्ताऩ्वेण्डुम्। अव्वाऱे कडादिगळिल् तऩ्ऩिलुम् वेऱाऩ इन्दिरियम् मऩस् इवैगळाल् उण्डागुम् ज्ञा कत्तिल् त्रुच्यदवमिरुन्दबोदिलुम् मऩदिल् (मऩस् अऱियप्पडुम्बॊऴुदु) अदु पक्ऩमाय्विट्टदु। स्वानुमाऩत्तिल् मऩदुक्के करणत्वमिरुप्पदाल्। अव्वाऱे ऎल्ला वाच्यङ्गळुक्कुम् स्वव्यतिरिक्त सप्तवाच्यत्वमिरुन्दबोदिलुम् सप्तमॆऩ् किऱ सप्तत्तिलुम् पदम् ऎऩ्गिऱ पदत्तिलुम् अदु पक्ऩमागिऱदु। कडादिगळुक्कु तऩ् ऩैक्काट्टिलुम् वेऱाऩ वाक् व्यवहार्यत्वमिरुन्दबोदिलुम् वागिन्दिरियत्तिल् अदु पक्ऩम् - आगैयाल् कर्मगर्त्रुबावत्तिऱ्कु विरोदि व्याप्ति इल्लै। हारम् ज्ञानपूर्वकमॆऩ्बदु ऒरुवरालुम् मऱुक्कप्पट्टदऩ्ऱु ज्ञानव्यवहारत् तिऱ्कु पूर्वम् ज्ञानगर् मत्वत्तिऩ् इऩ्मैयिऩदु। प्रसङ्गम् वरुमेयागिल् अदु अनिष्टमल्ल। प्रकाशपूर्वत्वत्तिऱ्कु वियाप्तिबङ्गमिल्लामैयाल् अदिऩ् विरहत् तिऱ्कुप्रसङ्गमिल्लै। आगैयाल् अवबासिक्किऩ्ऱ ज्ञाऩत्तिऱ्के व्यवहारास्पद त्वम् आगैयाल् स्वविषय परविषय व्यवहारानुगुण्यम् ज्ञानत्तिऱ्कु युक्तम्। व्यव तिगरणम् ] मुदल् अत्तियायम्। (उङङ सॆय् यवू कालानदिनिबूगावा हरामावाडि मा व २ I อ कू या: वरामवाववेल्दॊzम् तावावै२० UCकद Brarzajsto UTENES! ति: सालाववेमयेषी, सत् तावसावमायदि ! त: सद विरॊयाषॆव तडिावॊ नाहीदि क सा सावाववैयेदि? वऩवस्ेदवि नावदयेऱि, सुनीदिजेयसेत् साहावॆ कय वराैण वॆग? नावनदॊवदहु भगवद, सुहुहु तॊन्न्दॊवावाग ! का: वरामहाव साययग ญ "” अरण उदिरियम् उगि विषयीगjक तलाव सायय १ तवेसिङ्गॆन् उयगिगि विषयीगारान्ह पूवागि, न् द्तामला न (क )तॆ वद - निग त्तिऩ् स जलाबजानॆzवि जाव्विकारालु )न सऩिय श्रीबाष्यम् अप्पडिप्पट्ट इन्द स्वयम्ब्रगासा नुबूदियाऩदु नित्यै - एऩॆ ऩिल्, प्रागबावम् मुदलियदु इल्लामैयाल्। अन्द मुऩ् इल्लामैयिऩ् अबावमुम् स्वदस्चित्तमाग इरुत्तलालेये। स्वदस्चित्तैयाऩ अनुबूदिक्कु प्रागबावमाऩदु तऩ्ऩालावदु मऱ्ऱॊऩ्ऱिऩालावदु अऱि वदऱ्कु सक्यमागादऩ्ऱो। अनुबूदियाऩदु तऩ्ऩुडैय अबावत्तैत् तॆरिविक्किऱदाग इरुक्कुमेयागिल् निच्चयमागत्ताऩिरुन्दुगॊण्डु तॆरि विक्कमुडियादु। अदु इरुक्कुमेयागिल् अदिल्लैयॆऩ्ऱाल् विरोदम् वरु कैयाले अदऱ्कु अबावमिल्लै। आदलाल् ऎव्वाऱु अन्द अनुबूदि याऩदु तऩ्ऩुडैय अबावत्तै अऱिविक्कुम्। इव्वाऱे अनुबूदि इल्लामलिरुन्दालुम्। तऩ्ऩुडैय अबावत्तै अऱिविक्कादु; अनुबूदि याऩदु ताऩे इल्लामलिरुक्कैयिल् तऩ्ऩुडैय अबावत्तिल् ऎव्वाऱु प्रमाणमाग आगुम्। वेऱॊऩ्ऱिऩाल् अऱिवदऱ्कुम् सक्यमऩ्ऱु - अनु पूदियाऩदु वेऱॊऩ्ऱुक्कु विषयमाग इल्लामैयाल्। इदिऩ् प्रागबा वत्तै सादिक्किऱ प्रमाणमाऩदु, इदु अनुबूदि” ऎऩ्ऱु अनुबूदि यै विषयीगरित्तु अदिऩ् अबावत्तै सादिक्कवेण्डुम्। अदु स्वदस् चित्तमादलाल् " इयम् ऎऩ्ऱु विषयीगरिप्पदऱ्कु अनर्हमायिरुप् पदु पऱ्ऱि अदिऩ् प्रागबावमाऩदु वेऱॊऩ्ऱिऩाल् अऱिय सक्यमागादु। कूय ३९ ६६ उ३४ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा आगैयाल् इदऱ्कु \ प्रागबावमिल्लामैयाल् उत्पत्तिबाव सॊल् वदऱ्कु असक्यमायिरुप्पदुबऱ्ऱि उत्पत्तियै ऒट्टिवरुम् मऱ्ऱविकारङ् गळुम् अदऱ्कु इल्लै। च्रुदप्रकाशिगै— सेबम्

पिऱगु ज्ञात्रु ज्ञेय निरसामुम्, ज्ञानत्तिऩ् स्वयम्ब्रगासत्वमुम् पौत्त पक्षत्तिलुम् समानमॆऩ्ऱु अदै व्यावर्त्तिप्पदऱ्काग ज्ञानत्तिऱ्कु निदयत्वत्तै सादिक्किऱार् - सेयम् ऎऩ्ऱु। परमार्त्तमाग इरुक्किऱ सन्मात्रत्तोडु ऐक्यम् पॆऱ्ऱदुम् प्रमाणददिऱ्कु अविषबमाग इरुक्किऱदुमाऩ, ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के स्वयम् प्रकाशत्वदऱ्कु हेतुबूदमाऩ धर्मत्तुडऩ् कूडि इरुप्पदाल् प्रसिद्धिबॆऱ्ऱ ऎऩ्ऱुम् अर्थम् सॊल्ललाम्। स्वयम्ब्रगासत्वत्तिऱ्कु नित्यदा हेतु तव विवक्षैयाल् ‘स्वयम् प्रकाशा’ऎऩ्ऱु उरैक्कप्पट्टदु। सगारम्-सात् यसमुच्चयत्तिल्, पौत्तसाम्यशङ्कैयैप् पोक्कडिप्पदिलावदु। ऎदऩालॆऩ्ऱाल् सॊल्लुगिऱार् - प्रागबावादि ऎऩ्ऱु अदुवुम् ऎव्वाऱु ऎऩ्ऱु शङ्कैवरिऩ् क्रा हगमिल्लामैयाल् ऎऩ्गिऱ अबिप्रायददाल् सॊल्लुगिऱार् - तदबावच्च ऎऩ्ऱु। स्वदस्चित्तमाग इरुबबदाल् प्रागबावम् मुदलियवऱ्ऱिऩ् अबावत्तै विकल्प मुगत्ताल् प्रदिबादिक्क ऎण्णङ्गॊण्डवऩाग विकल्पगोडिगळ् इरण्डिलुम् अनुब पुत्तियै यै प्रदिज्ञै पण्णुगिऱार् - नहि ऎऩ्ऱु। स्वद:ऎऩ्ऩुम् पक्षत्तिल् अनुबूदि याऩदु, ताऩिरुन्दुगॊण्डु तऩ्ऩुडैय इल्लामैयैत्तॆरिविक्किऱदा? अल्लदु इल्लामलिरुन्दुगॊण्डा? ऎऩ्ऱु विकल्पत्तैगगरुदि, इरुन्दुगॊण्डु ऎऩ्ऩुम् पक्षत्तै तूषिक्किऱार् – अनुबूदि: ऎऩ्ऱु।ऎदऩाल् ऎऩ्ऱाल् कूऱुगिऱार् - तस्या: ऎऩ्ऱु क्राह्यमाऩ अऩुबूदियिऩुडैय अबावमिल्लामैयालॆऩ्ऱु अर्थम। अनु पूदियाऩदु अनुमित्यादिरूपैयाग इरुन्दुगॊण्डु तऩ्ऩुडैय अबावत्तैत्तॆरि विक्किऱदा? अल्लदु प्रत्यक्षरूपैयागवा ऎऩ्गिऱ विगलबत्तिल्, लिङ्गम् मुदलियदिल् लामैयाल् प्रदमकल्पम् समबवियादॆऩ्ऱु ऎण्णि इरण्डावदु कल्पम् क्राह्या पावत्ताल् तूषिक्कप्पट्टदु। मुऩ् अबिप्रायप्पट्टिरुक्किऱ विकल्पगोडिगळ इरण्डि ऩुळ् इल्लामल् ऎऩ्गिऱ पक्षत्तै कराहगमाऩ पिरमाणाबावत्ताल् तूषिक्किऱार्- एवम् ऎऩ्ऱु। मुदलिल् उरैक्कप्पट्टुळ्ळ विकल्पसोडिगळ् इरण्डिऩुळ् अन्यद: ऎऩ्गिऱ पक्षत्तैत्तूषिक्किऱार् - नाबि ऎऩ्ऱु। अनुबूदियाऩदु अनन्य कोसरैयाग इरुक्कट्टुम्, अदिऩाल् अबावत्तै क्रहिक्कामैक्कु कारणम् ऎऩ्ऩ? अबावमाऩदु अन्यगोसरत्वत्तै अडैवदऱ्कु अर्हमागवऩ्ऱो उळ्ळदु ऎऩिल् कूऱुगिऱार्- अस्या: ऎऩ्ऱु, अस्या:- वेऱॊऩ्ऱिऩुडैय प्रागबावम् क्रहिक्कत्तक्कदल्ल वऩ्ऱो, पिऩ्ऩैयो अनुबूदियिऩुडैयदे। आदलाल् अन्द अनुबूदियैविषयीगरित् ते अदिऩ् अबावम् क्रहिक्कत्तगगदु। अन्द अनुबूदियाऩदु विषयमावदऱ्कु अबावङ्गळ् - नाऩ्गुविदङ्गळ् प्रागबावम्, प्रत्वंसाबावम्, अन्योन्या पावम्, अत्यन्ताबावम् -ऎऩ्ऱु। प्रागबावमावदु-ऒरु वस्तु उण्डावदऱ्कुमुन्दि अदिऩ् इल्लामैये प्रागबावम्, अदु उत्पऩ्ऩ वस्तुवाल् नासमडैगिऱदु वस्तु उण्डाऩबिऱगु अदिऩ् प्रागबावम्, काणप्पडामैयाल् (इदु तार्क्किग मदम्) $ पौत्तबक्षम् - पुत्तमदस्तर्गळिऩ् कॊळ्गै। अनुमिदि - अनुमागत्तालुण्डागिऱ ज्ञानम्, कोसरम् - विषयम्।तिगरणम्।] मुदल् अत्तियायम्। ३ अनर्हमाग इरुप्पदाल् अदिऩ् प्रागबावक्रहणम् सक्यमागादॆऩ्ऱु पॊरुळ्। इव् वण्णम् प्रागबावमिल्लामैयाल् उत्पत्तु इऩ्मै उरैक्कप्पट्टदु। पिऱगु परि णामम् मुदलिय ऎल्लाविकारान्दरङ्गळिऩ् अबावत्तैयुम् उबबादिक्किऱार् - अदोस् या : ऎऩ्ऱु। आगैयाल् स्वद:, परद:, पक्षङ्गळिरण्डिलुम् अबावम् क्रहिक्कमुडियाम लिरुप्पदालॆऩ्ऱु अरत्तम्। विकारसामान्याबावम् सात्यमागिल् अनुत्पऩ्ऩत्व त्तिऱ्कु अन्दमुळ्ळदाऩ प्रागबावत्तिल् वियबिसारम् वरुम्। आगैयाल् पावरूपविकार विरहत्तिऱ्कु सात्यत्वत्तै ज्ञाबिप्पदिऩ् पॊरुट्टु ‘पाव” सप्तम्। अऩ्ऱिक्के पावस्य विकार: ऎऩ्ऱु षष्टीसमासम्। अदऩाल्, पावाबावरूपविकारमात्रविरलुम् सात्यमॆऩगिऱबक्षत्तिल् प्रागबावत्तिल् व्यबिसारशङ्कैयै निवारणम् सॆय्वदऱ् काग पावत्तमुमिरुक्क अनुत्पऩ्ऩत्वम् विकारान्दराबावत्तिल् प्रयोजग मॆऩ्बदु पलित्तदु। अनुबूदियाऩदु नासमुळ्ळदल्ल, पावत्वेसदि अनुत्पऩ्ऩत्वात् ऎदु नासमुळ्ळदो अदु पावरूपमाऩ अनुत्पऩ्ऩवसदुवल्ल। उदाहरणम् कड टम्। पौत्तर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्कऱ क्षणिकत्वत्तै व्यावरुददिप्पदऱ्काग नित्यत्वत्तिऩ् पॊरुट्टु अनुत्पत्तियुम् अत्तुडऩ् व्याप्तमाऩ विकारान्दराबाव मुम् सादिक्कप्पट्टऩ। ! सनदवॆयनैरुदिराद नानाविे सहद, वावगविरलॊववॆ : नहन नानाषk! कूनव नवादॊरिवादिय पूगू न् उ वि कऴिनलावॊ नासा यक्–:, यदॊ निय तनि ा विऩावॊ सविसू । कूदऩव नासा: किरिक्क सूर यो जादा नाय् कऱिउजीदि स्काऩररुवा सॆवादा सुजव कूाव सुनादवळा हि स्विषा वऴावद पूबदि श्रीबाष्यम्।- ।

जलगू० सविजि उत्पत्ति इल्लाद इन्द अनुबूदियाऩदु तऩ्ऩिडत्तिल् पेदत् तैयुम् सहिक्किऱदिल्लै। नानात्वव्याप्तमाऩ उत्पत्तिक्कुविरुत्तमाऩ अनुत्पत्ति अऱियप्पडुवदाल्। अनुत्पऩ्ऩमाऩ वस्तुवाऩदु नानाबूद मागक्काणप्पडविल्लै। पेदम् मुदलियवैगळुक्कु अनुबाव्यत्वमिरुप्प तालुम् रूपम् मुदलियवऱ्ऱुक्कुप् पोल् अनुबूदि धर्मत्वम् सम्बवियादु। आदलाल् अनुबूदियाऩदु अनुबव स्वरूपमाग इरुप्पदिऩालेये अनु पाव्यमाऩ वेऱु ऒरु धर्ममुम् इदऱ्कु इल्लै। ऎक्कारणत्तिऩाल् इन्द संवित्ताऩदु ऎल्लाबेदङ्गळैयुम् निरसिक्कुम् स्वाबवमुळ्ळदो। अदऩालेये इन्द संवित्तिऩ् स्वरूपत्तैक्काट्टिलुम् वेऱाऩ आच्रयऩाऩ ज्ञादावाऩ ऒरुवऩ् इल्लै। आगैयाल् स्वप्रकाशरूपै उङ) च्रुदप्रकाशिगा सहदम् श्रीबाष्यम्। (जिज्ञासा याऩ अन्दसंवित्ते आत्मा। अजडमाग इरुप्पदालुम् अनात्मत्व व्यापकमाऩ जडत्वमाऩदु संवित्तिल् इल्लामल् इरुन्दुगॊण्डु अनात्मत्वत्तैयुम्गूड संवित्तिलिरुन्दु विलक्कुगिऱदु। सुरुदप्रकाशिगै - पिऱगु अवर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अनेकत्वव्यावृत्तियिऩ् पॊरुट्टु सजातीयबेदत्तै निरसनम् सॆय्गिऱार् - अनुबऩ्ऩेयम् ऎऩ्ऱु। व्यापकविरुत्तोबलप्ते: नानात्व व्यापकमाऩ उत्पत्तिक्कु विरुत्तमाऩ अनुत्पत्ति काणप्पडुवदाल् ऎऩ्ऱु पॊरुळ्। व्याप्तियैक् काट्टु किऱार् - नहि ऎऩ्ऱु। इन्द क्रन्दत्तिऱ्कु ऎदु अनुत्पऩ्ऩमो अदु पलवगैप्पट् तल्लाददागक् काणप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम सॊल्वदु पॊरुन्दादु। प्रहमत् तत्तविर्त्तु वेऱु ऒरु वस्तुवुम् अनुत्पऩ्ऩमागवुम् पलवगै पेदमिल्लाद तागवुमिरुप्पदाग मायावेदान्दिगळाल् ऒप्पुक्कॊळ्ळप्पडाददाल्, ऎदु अनानाबूद मो अदु असत्पऩ्ऩमॆऩ्ऱु सॊल्लप्पट्टाल् व्यापकजन्मनिवृत्तियिऩाल् व्याप्पमाऩ नानात्व निवृत्तियाऩदु सॊल्लप्पट्टदाग आगादु। आगैयाल् इदु अर्थम् - । ऎदु नानाबूदमो अदु अनुत्पऩ्ऩमागक् काणप्पडुगिऱदिल्लै। उत्पत्ति युळ्ळदागवे काणप्पडुगिऱदु ऎऩ्ऱु उत्पत्तिक्कु नानात्व व्यापकत्वम् काण्बिक्कप् पट्टदु। इन्द उत्पत्ति निवृत्तियिऩाल् नानात्व निरुत्ति ऎऩ्बदु अर्थचित्तम्। अऩ्ऱिक्के, ऎव्वाऱु अक्कि इल्लाददु पुगैयुळ्ळदागक् काणप्पडुगिऱदिल्लै ऎऩ्ऱु सॊऩ्ऩाल्, नॆरुप्पुळ्ळदे पुगैयुळ्ळदॆऩ्ऱु सॊल्लप्पट्टदाग आगुमो अव् वाऱे इव्विडत्तिलुम् अनुत्पऩ्ऩमाऩ वस्तु नाराबूदमागक् काणप्पडविल्लै ऎऩ्ऱु सॊऩ्ऩाल् उत्पत्तियुळ्ळदे नानाबूदमॆऩ्ऱु सॊल्लप्पट्टदाग आगुम्। अदिऩाल् उत्पत्तियाऩदु व्यापिगै ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। अनुबूदि याऩदु नानावाग आगिऱदिल्लै - अनुत्पऩ्ऩमादलाल् ऎदु नानाबूदमो अदु उत् पत्तियुळ्ळदागक् काणप्पट्टिरुक्किऱदु। कडत्तैप्पोल् ऎऩ्ऱु + व्यदिरेक्यनुमाऩ माऩदु, अनुबूदियैप् पक्षमाक्किच्चॊल्लप्पट्टदु। आगायम् मुदलियदुगळिल् व्यबि सारम् सॊल्लमुडियादु; अवैगळ् उत्पत्तियुळ्ळवैगळॆऩ्ऱु वेदान्दिगळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् ऎऩ्ऱु करुत्तु। इव्वाऱाग सजातीयबेदम् निषेदिक् कप्पट्टदु। इन्द उत्पत्ति इल्लामै ऎऩ्गिऱ विषयत्तैयुम् मऱ्ऱ विकारङ्गळिल् लामै ऎऩ्ऱुम् विषयत्तैयुम् निरूपिप्पदऱ्काग पेदत्तैयुम् विकारान्दरत्तैयुम् पक्षमागच्चॆय्दु, अन्वय्यनुमाऩत्तैक् कूऱुगिऱार् - पेदादीनाम् ऎऩ्ऱु। आदि सप्तत्ताल् उत्पत्ति मुदलियवैगळ् विवक्षिक्कप्पट्टऩ। पेदम् मुदलियवैगळ् अनु पूदिधर्मङ्गळल्ल - अनुबाव्यमाग इरुप्पदाल्- रूपादिवत् ऎऩ्ऱु। व्यावृत्ति ओ व्यापकम् - अदिग तेसत्तै व्यापित्तिरुक्कुम् वस्तु। नी व्याप्ति - तवऱामल् व्याप्यमुळ्ळ इडत्तिल् व्यापकवस्तुविऩिरुप्पु। व्याप्यम् - व्यापकत्तैविड स्वल्पदेशत्तै अडैन्दिरुक्किऱ वस्तु। + व्यदिरेगि - व्यदिरेग व्याप्तियुळ्ळदु, व्यापकमिल्लामल् पोऩाल् व्याप्यम् इऱादु ऎऩ्बदु। ऎऩ्बदु। अन्वयि - अन्यै व्याप्तियुळ्ळदु व्याप्यलिरुन्दाल् व्यापकमिरुन्देदीरुम् तिगरणम्।] मुदल् अत्तियायम्, (उङऎ रूपधर्ममुम् इल्लै ऎऩ्ऱु उबबादिक्किऱार् - अदोzनुबूदे: ऎऩ्ऱु, अन्योबि - व्यावृत्ति रूपोबि ऎऩ्ऱु करुत्तु। अऩ्ऱिक्के, विकारत्वजडत्व निषेदत् ताल् नित्यत्तु एकत्तु स्वयम्ब्रगासत्व रूपधर्ममुडैयदागुम् ऎऩ्ऱुम् शङ्कैयै नीक्कुवदऱ्कागवुम् मुऱ्कूऱप्पट्ट नानात्वादिगळै विलक्कुवदऱ्कागवुम् वयदिरेक्यनु मागत्तैक्कूऱुगिऱार् – अदोनुबूदे: ऎऩ्ऱु अन्योबि -नित्यत्वादिरूपोबि ऎऩ्ऱु अर्थम्। अनुबूदियाऩदु व्यावरुत्तिरुबधर्मत्तैयुडैयदु अऩ्ऱु, अदु पवस्वरूपमाग इरुप्पदाल्, ऎदु व्यावरुत्ति रूपमाऩधर्मत्तैयुडैयदो अदु अन्नुबूदियागक्काणप्पट्टिरुक्किऱदु। ‘कडम् मुदलियदुबोल ऎऩ्ऱु व्यदिरेगि।व्या वरुत्तिरूपमाऩ धर्मत्तै पक्षमाग आक्कि अनुबूदियिऩ् धर्मत्ऩबावम् सात्यमाग आगुमेयागिल्, अप्पॊऴुदु @ अनुबाव्यत्वम् हेतु। ‘यदारूपादि’ ऎऩ्ऱु सबक्षम्। इदु अन्वयि। इव्वण्णम् स्वगदबेदम निरसिक्कप्पट्टदु। ज्ञेयबेदम् मुन्दिये निरसिक्कप्पट्टदु। “अत्रायम् पुरुष: स्वयम्ज्योदिर्बवदि’’ इदु मुदलिय वेदान्द वाक्यङ्, गळिल् आत्मावुक्कु नित्यत्वस्वयम्ब्रगासत्वादिगळ् तॆरिविक्कप्पट्टिरुक्किऩ्ऱऩ, इन्द इडत्तिलोवॆऩ्ऱाल् ज्ञाऩत्तुक्कु नित्यत्वम् मुदलियदु उरैक्कप्पडुगिऱदु अदु ऎव्वाऱु पॊरुत्तमुळ्ळदाग आगुम् ऎऩिल् कूऱुगिऱार् - यद: ऎऩ्ऱु, निर्दूद निगिलबेदा सकलबचेतनिषेगत्तिऩाल् विजातीय पेदङ्गूड निरसिक्कप्पट्टदाद लाल् विजातीयबेदमाऩ ज्ञादावुक्कु मित्यात्वम् चित्तिप्पदाल् अन्द ज्ञादा आत्मा अऩ्ऱु, पिऩ्ऩैयो परमार्त्तबूदमाऩ ज्ञाऩमे आत्मा - ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के; वेदान्दङ्गळाल् आत्मावुक्कु प्रदिबादिक्कप्पट्टिरुक्किऱ सजातीय विजातीय स्वगदनानात्वमिल्लामैयाऩदु संवित्तुक्के उबबऩ्ऩमागिऱदु ऎऩ् पदिऩाल् अन्द ज्ञाऩमे आत्मा ऎऩ्ऱु अर्थम्। स्वरुब ऎऩ्ऱु स्वरूपत्तैक्काट् टिलुम् वेऱाऩवऩुम् ज्ञाऩत्तुक्कु आच्यमायुमिरुप्पवऩुमऩ्ऱो ज्ञादा - अवऩो परमार्त्तमाग इल्लै- संवित्स्वरूपत्तैक्काट्टिलुम् वेऱाग इरुप्पदिऩालेये अबरमार्त्तमादलाल्; अवऩ् आत्मा अल्ल, संवित्तेदाऩ् आक्मा ऎऩ्ऱु अर्थम्। स्वप्रकाशरूपा सैवात्मा ऎऩ्ऱु वेदान्दङ्गळाल् आत्मावुक्कु प्रदिबादिक्कप्पट् टिरुक्किऱ स्वयम्ब्रगासत्वमाऩदु संवित्तुक्कु ऒट्टुवदाल् अन्द संवित्ते आत्मा ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के सूऩ्यत्व सङ्गा निरासत्तिऱ्काग सॊल्लप्पट् टिरुक्किऱ स्वप्रकाशरूपा ऎऩ्गिऱ स्वयम्ब्रगासत्वम् स्वतन्त्रसादगमागवुमागिऱदु ऎऩ्ऱु सॊल्लुगिऱार् - अजडत्वाच्च ऎऩ्ऱु। इदु व्यदिरेगि। संवित् आत्मा, अज टत्वात्। ऎदु आत्मावा अदुजडम् उदाहरणम् कडम् मुदलियदु ऎऩ्ऱु। इदैविवरिक्किऱार् - अनात्मत्व ऎऩ्ऱु। अनात्मत्वव्याप्तम् - व्याप्तमॆऩ्बदु कर्दरि क्तप्रत्ययम्। व्यापकमॆऩ्ऱु अर्थम्। प्राप्त: ऎऩ्बदु पोल। ननवडसहजा नासीदि जऩाद]ता वरत्तिसिजा ! ॆॆनवऴि सा हाषिसिया, रजदॆदॆव किराग), त सादनि कूदबूगूायॊमाग ! सुदा ८नषॆयzहगदवै อ ८ IT उ @ अनुबाव्यम् - अनुबविप्पदऱ्कु योक्यम्। जाद-कू उङअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा U वेय १ जाद कू। हि आनदियागत् कूडि तव्विगि याक्क। जल विकारिल् वह निलविगि-यॆ साक्षिणि विदादाग नि कयवे वस्वेदि । टि ] यीनवसिलिगाषॆवासॆ ३ क us ९ ס־ त आयमॊ उ कयावायॆवेदान वडिय पूनॆन् नादुनॊर उरवऴ् : कदवॆ सु तयमॊवावॆ वागनॊ मदुोऩॆ षॆहसॆव जलगूवरागानादु वालि रॆस्जॊ षुष रिहा ! सुह व वदयमॊवराग मावराग कदया व→सिलाषॆहा या व ८० नॊz न S श्रीबाष्यम्। अय्या! “अहम् जानामि” ऎऩ्ऱु ज्ञात्रुत्वम् अनुबवचित्तम् अल्लवा? उत्तरम्। इव्वण्णमल्ल, अदु प्रान्दियाल् तोऱ्ऱुवदु, सिप् पित्तुण्डुक्कु रजददैबोल। अनुबूदिक्कु तऩक्कुळ्ळेये तऩ्ऩैक् कुऱित्तु कर्त्रुत्वम् पॊरुन्दादागैयाल्। आदलाल् मनुष्योहम् ऎऩ्ऱु आत्मावुक्कु अत्यन्तम् वॆळिप्पट्ट मनुष्यत्वम् मुदलिय धर्मङ्गळुडऩ् कूडियदाऩ देहत्तिल् आत्मा ऎऩ्ऱुम् अबिमाऩम् पोल ज्ञात्रुत्व मुम् संवित्तिल् अत्यस्तमाग इरुक्किऱदु। जज्ञातृत्वमावदु ज्ञानक्रि यैयैच् चॆय्दल्, विकारमडैवदायुम् जडमायुम् विकारत्तै अडैयुम् तिरव्यमाऩ अहङ्कारमुडिच्चुक्कुळ्ळिरुप्पदायुमुळ्ळ अन्द ज्ञात्रुत्व माऩदु विकारसूऩ्यमायुम् ताऩ् सम्बन्दप्पडामल् पार्त्तुक्कॊण्डिरुक् कुम् साक्षियायुमिरुक्किऱ चिन्मात्र स्वरूपियाऩ आत्माविडत्तिल्ऎव्वाऱु सम्बविक्कुम्। रूपम् मुदलियदुबोल। कर्त्रुत्वम् मुदलियदुम् अऩुबवा तीऩमाऩ चित्तियुळ्ळदाग इरुप्पदिऩालेये आत्माविऩ् धर्ममल्ल - तूक् कम् मूर्च्चैमुदलिय अवस्तैगळिल् अहम् प्रत्ययम् मुऱ्ऱिलुमिल्लामल् पोयिरुन्दबोदिलुम् आत्मानुबवत्तैक्काण्बदाल् आत्मावुक्कु अहम् प्रत्यगोसरत्वम् किडैयादु। आत्मावुक्कु कर्त्रुत्वमुम् अहम् प्रत्ययगोसरत्वमुम् ऒप्पुक्कॊळ्ळप्पडुमोयागिल् देहत्तैप् पोल् जडत्वम्,$ पराक्त्वम्, अनात्मत्वम् मुदलियदिऩ् प्रसङ्गम् ऎव्विदत् तालुम् परिहरिक्कमुडियादु। अहम्ब्रत्यक्षत्तिऱ्कु कोसरमायुम् कर्दावॆऩ्ऱु प्रवचित्तिबॆऱ्ऱिरुक्किऱदुमाऩ देहत्तैक्काट्टिलुम्, अदिऩ् सॆय्गैयिऩ् पलमाऩ स्वर्गम् मुदलियदै अऩुबविक्किऱ आऩ् मावुक्कु अन्यत्वमाऩदु प्रामाणिगर्गळुक्कु प्रसिद्धमे। पराक्तवम् - अयलारुक्कु पिरगासिप्पदु, तऩक्कुत्ताऩे प्रकाशियाददु तिगरणम्।] च्रुदप्रकाशिगै:-

मुदल् अत्तियायम्, [२ <: ६६ तर्गत्तिऩाल् ज्ञात्रुत्वम् निरसिक्कप्पट्ट पिऱगु आत्मावुक्कु अहम् प्रत्यय कोसरत्वमाऩदु तऩ्ऩनुबवत्तिऱ्कु प्रत्यक्षचित्तमादलाल् अदै सोदांसॆय् किऱार् - नस ऎऩ्ऱु। सगारम् सोत्यसमुच्चयत्तिल्। प्रदीदिचित्ता - तऩ् अनुबवत् ताल् एऱ्पडुवदु ऎऩ्ऱु अर्थम्। इन्दविषयत्तिल् मऱुमॊऴि कूऱुगिऱार्- नैवम् ऎऩ्ऱु। अव्वऩुबवम् परान्दि ऎऩ्ऱु कूऱुगिऱार् -साप्रान्दिचित्ता ऎऩ्ऱु अनुबव विषयमाग पूर्वम् अऱियप्पट्ट रजत्तैयाऩदु ऎव्वाऱु सुक्तिज्ञानबादिदमाऩदाल् प्रान्दिचित्तैयाग आगिऱदो अव्वाऱु ऎऩ्गिऱ अबिप्रायत्ताल् कूऱुगिऱार् - रजददेवसुक्ति सकलस्य ऎऩ्ऱु। प्रमत्तिऱ्कु अवगासम् कॊडुप्पदिऩ् पॊरुट्टु सकल " सप्तम्। उडैयामल् मुऴुसाग इरुक्किऱ सुक्तिक्कुप्रमास् पदत्वम् पॊरुन्दादलाल्। अऩ्ऱिक्के ज्ञात्रुत्वम् अऱियप्पडानिऱ्कैयिल् अदिल् ज्ञानांसत्तिऩुडैय पारमार्त्तियत्तिलुम् कर्त्रंसत्तिऩुडैय अबारमार्त्यत्तिलुम् तिरुष्टान्दमाग “रजददेव सुक्तिसकलस्य” ऎऩ्ऱु कूऱप्पट्टदु। अन्द इडत्तिल् इदमंसमाऩदु परमार्त्तम्। रजत्तैये अबरमार्त्तम्” ऎऩ्ऱु प्रान्दिचित्त त्वत्तै उबबादिक्किऱार् - अनुबूनेरिदि- अदिऩालॆऩ्ऩ पयऩॆऩ्ऱाल् सॊल्लु किऱार् - अदॊमऩुष्य ऎऩ्ऱु। कात्रुत्सम्बन्दत्तिऩ् इऩ्मैयै उबबादिक् किऱार् - ज्ञात्रुत्वम् हि ऎऩ्ऱु। अऩ्ऱिक्के ज्ञदरुत्ॆॆमऩ्बदु ऎऩ्ऩ - प्रह्म स्वरूपबूदज्ञानददुक्कु आच्रयत्वमा? अल्लदु अन्द:करण क्रियारूपमाऩ ज्ञा नत्तुक्कु आसरयत्वमा? ऎऩ्ऱु विकल्पत्तै अबिप्रायप्पट्टु मुदलावदु कल्पत्तै तूषिक्किऱार्- अदुबूदे: ऎऩ्ऱु मुऱ्कूऱप्पट्टुळ्ळ युक्तिगळाल् अनुबूदिक्के पारमार्त्यम् हित्तित्तिरुप्पदाल् अन्द अनुबूदिक्कु ज्ञात्रुत्वमाऩदु तऩ्ऩिडत् तिल् कर्त्रुत्वमाग आगलाम् - अदुवो व्याहदमॆऩ्ऱु अर्थम्। कर्त्रुत्वम् आच्र यत्वम्। ज्ञात्रुत्वमाऩदु प्रान्दर्गळाऩ पुरुषर्गळुडैय प्रदीदिचित्तमादला लुम् अत्यस्तम्। आरोबिक्कप्पडुगिऱदु ऎऩ्गिऱ अबिप्रायत्ताल् कूऱुगिऱार् अद: ऎऩ्ऱु। शरीरत्तिऱ्कु उत्पत्तिमुदलियवैगळाल् आत्मबिऩ्ऩत्वम् ऎल्लोरा लुम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् ‘‘अत्यन्त पहिर्बूद” ऎऩ्ऱु उरैक्कप्पट्टदु। इदऱ्कुमेल् तऩ्ऩैक्कुऱित्तु मात्तिरम् कर्त्रुत्वम् ऒव्वादु ऎऩ्बदिल्लै, पिऩ् ऩैयो ताऩ् पिऱऩ् ऎऩ्गिऱ पेदमिऩ्ऱि कर्त्रुत्वमे अडियोडु ऒव्वादॆऩ्गिऱ अबिप्रायत्ताल् इरण्डावदु कोडियै तूषिक्किऱार् - ज्ञात्रुत्वम्हि ऎऩ्ऱु। अदिऩालॆऩ्ऩवॆऩ्ऱाल् कूऱुगिऱार् - तच्च ऎऩ्ऱु। विक्रियात्मगम - क्रियैक्कु उत्पत्तियुम् विनासमुम् इरुप्पदुबऱ्ऱि क्रियासरयत्वमुम् ऎप्पॊऴुदावदु एऱ्पडु मादलाल् अदु ऒरु विकारमॆऩ्ऱु अर्थम्। जडम् अऱियप्पडुवदु -अदिऩालेये विगरिक्कुम् द्रव्यमाऩ अहङ्कारमुडिच्चिल् इरुक्किऱदु। जडत्वविक्रिया त्मगत्व साम्यत्तालॆऩ्ऱु करुत्तु। क्रन्दियावदु कट्टुत्तळऱामलिरुप्पदऱ् कागप् पोडुगिऱ ऒरुविदमाऩ मुडिच्चु। अहङ्कारम्, ऎल्लाप्रमङ्गळुक्कुम् मूलमादलाल् क्रन्दि ऎऩ्ऱु सॊल्लप्पट्टदु। इदऱ्कु ऎदिर्दट्टाऩ रूपत्तैच् चॊल्लुगिऱार्- अविक्रिये ऎऩ्ऱु। साक्षित्वत्तै ऒप्पुक्कॊण्डदिऩालेये ज्ञात्रुत्वमुम् ऒप्पुक्कॊळ्ळप्पट्टदाग आगिऱदॆऩ्गिऱ शङ्कैवरिऩ्, साक्षित्व मुम् ज्ञाऩस्वरूपत्तिऱ्कु ऒत्तदु ऎऩ्गिऱ अबिप्रायत्ताल् साक्षिणि ऎऩ्ऱु Ş सोत्यम् अल्लदु सोदऩम् - विऩा।उस०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा " सॊल्लप्पट्टदु। अविध्यानुबवरूपत्वमे साक्षित्वमॆऩ्बदऩाल् ज्ञानत्वत्तिऱ्कु विरोदमिल्लै ऎऩ्ऱु करुददु। चिन्मात्रात्म स्वयम्ब्रगासमाऩदिल् - जडमाऩ ज्ञात्रुत्वमाऩदु अजडत्तिऱ्कु सम्बविक्किऱदिल्लै ऎऩ्ऱु करुत्तु। कर्त्रुत्वम् मुदलियदु आक्मधर्ममल्ल - त्रुच्यदीन पितदिदवात्-रूपादिवत् ऎऩ्गिऱ अन्वयि अऩुमाऩत्तै अबिप्रायप्पट्टुच् चॊल्लुगिऱार् - त्रुच्यदीनचित्तित्वादेव ऎऩ्ऱु।कर्त्रुत्वादे। ऎऩ्गिऱ इडत्तिलुळ्ळ आगिसप्तत्ताल् अहम्ब्रत्ययगोसर त्वम् क्रहिक्कप्पडुगिऱदु। पेदादिगळ् अनुबूदियिऩ् धर्म्मङ्गळाग आगामैयिल् ऎदु हेतुवो अदिऩालेये ऎऩ्बदु एवगाराबिप्रायम्। अऱमर्त्तम् अल्लवा आत्मा; अदोडु समानादिगरणमाग अऱियप्पडुगिऱ ज्ञादा आत्मावाग इरुक्कलामे ऎऩ्ऱाल् कूऱुगिऱार्-सुषुप्तिऴर्च्चादॆळ ऎऩ्ऱु " नाहगलु इदुमुदलिय सुरुदियिऩ् आगारत्तैक्कॊण्डु अहम्ब्रत्पयम् पोऩबोदिलुम् ऎऩ्ऱु उरैक्कप् पट्टदु। आत्मावुक्कु कर्त्रुत्वम् अहम्ब्रत्ययगोसरत्वम् इवैगळिल्लै ऎऩ् पदिल् मूऩ्ऱु व्यदिरेक्यऩुमाऩङ्गळै प्रसङ्गरूपमागक्कूऱुगिऱार् - कर्त्रुत्वे ऎऩ्ऱु। “आत्मा नगर्दा ‘नसाहम् प्रत्ययगोसर:” ऎऩ्ऱु, इरण्डु प्रदिज्ञा वाक्यङ्गळ्, अजडत्ॊत्। प्रत्यक्क्वात्, आत्मत्वात्, ऎऩ्ऱु मूऩ्ऱु हेतुक्कळ्। ऎदु कर्दावो ऎदु अहमॆऩ्गिऱ ज्ञानत्तिऱ्कु कोसरमो अदु जडमागवुम् पराक्कागवुम् अळत्मावागवुम् काणप्पडुगिऱदु। शरीरम् पोलवॆऩ्ऱु। अऩ्ऱिक्के; आत्मा कर्त्तावुमल्ल अहम् प्रत्तियगोसरमुमल्ल। जडत्वादिगळुक्कु प्रसङ्गम् वरु वदाल्। देहत्तैप्पोल् ऎऩ्ऱु। जडत्वम् पार्क्कप्पडुवदागवे इरुप्पदु, पराक्त्वमावदु पिऱरुक्कुगदोऱ्ऱुदल्। आरमदवम् पुरुषार्त्तङ्गळुक्कु प्रदि सम्बन्दियाग इरुददल्। अल्लदु देहत्तैक्कुऱित्तु नियन्तावाग व्यापित्तल्। अवैगळिऩ् अबावम् अनात्मगवम। आदिसप्तत्ताल् ईडियित्वम् मुदलियदु विवक्षिक्कप् पट्टिरुक्किऱदु। अहम्ब्रदयगोसरमाऩ देहत्तिऱ्कु अनात्मत्वम् चित्तित्ता लऩ्ऱो अहम् प्रदययगोसरऩाऩ कर्त्तावुक्कु अनात्मत्वप्रसक्ति वरुमॆऩिल् कूऱुगिऱार् - अहम्ब्रत्ययगोसरात् ऎऩ्ऱु। क्रियाबलङ्गळाऩ स्वर्गम् मुदलिय वैगळै अऩुबविक्किऱवऩॆऩ्बदिऩाल् देहत्तैक्काट्टिलुम् वेऱ्ऱुमै सित् तित्तदु। प्रामाणिगर्गळुक्कु - सार्वागर्गळैत् तविर्त्तवर्गळुक्कु। १ कन सू तयाzहयेग तादावि विलक्षण साक्षि वरदमा तॆदि व,सिवदव वळव?विगि या नजव्हरवॆसॆ वा विवजूगॊ ऐलॊzजार ेषाबऩाबयाग कनगि तयाzविल्)उवाव जनय्विवगाना स्षाव उव्पूणज लवणाषिहि पू -ववलुविऩ्मॊाषिगळै कदैयागहिव नगि तददॊzप “जानाज हऴ " उदि : स्वू कालाया ऊरुदॆ: कयऴिव तडिविवउल जयावहजारॆणा जिदि ाैवॊवल्, रविगा निगराक्षिवल) उ क कादरुस उ नाग १ जाऩगाननिषाऩ टा) तुणिगिरणा ना ताविवल्उॆऱु नावि कादलॆन्हूदावू कायॊ हि टिjषवायेदम् कह जानासी’ति आदायहेय पूमिनादादनॊ न वारजायि पूगॊ रषिव नील कगू तिगरणम्।] सदवऩव मुदल् अत्तियायम्, ३ ५ न (उसग हॆेय पु? ओ उविक्कॆऩ वावाविगा नवानूवॆणादावै १ सदवऩव स सषॊगित् कावियावे त वानिदि वरागि ! तसादराैयदॊ निरष्सवेडॆवि = ओदिप्पूरॊषविनाडु करसडनिद विव ा,) जादैॆय आर्नाअव्विवियविविद वेषावियत् पूददि तऴ् रुरुदाविडियानिहबूणाय् निदरादु अव - २२ - सदमाव य उदि होववबूवक्ष: ॥ श्रीबाष्यम् अव्वाऱे साक्षियाऩ प्रत्यगात्मा अहमर्त्तमाऩ ज्ञादावैक् काट्टिलुम् विलक्षणऩ् ऎऩ्ऱु अऱियत्तक्कदु। इव्वण्णम् विग१३ मिल्लाद अनुबवस्वरूपत्तुक्के अबिव्पञ्जकमाग इरुक्किऱ अहङ्गT) माऩदु जडमाग इरुन्दबोदिलुम्, तऩ्ऩिडत्तिलिरुप्पदाग अदै अबि व्यञ्जनम् सॆय्गिऱदु। अबिव्यङ्ग्यङ्गळाऩ वस्तुक्कळैत् तऩ्ऩिडत्तिलि रुप्पदागक्काट्टुवदु अबिव्यञ्जगङ्गळुक्कु स्वबावम्। कण्णाडि जलम् कण्डम् मुदलियवैगळ् मुगम्, सन्दिरबिमबम्, कोत्वम्, मुदलियवऱ्ऱैत् तऩ्ऩिडत्तिलिरुप्पदागक्काट्टुगिऩ्ऱऩ। “अहम्जानामि’’ ऎऩ्गिऱ इन्द प्रममाऩदु अदऩाल् उण्डुबण्णप्पट्टिरुक्किऱदु। स्वप्रकाशैयाऩ अनुबूदिक्कु ऎव्वाऱु तऩ्ऩाल् अबिव्यङ्ग्यमायुम् जडरूपमागवुमिरुक् किऱ अहङ्कारत्ताल् अबिव्यङ्ग्यत्वम् कूडुमॆऩ्ऱु आक्षेपियादे। सूर्यीऩुडैय किरणसमूहङ्गळाल् अबिव्यङ्गियमाऩ करदलत्तिऱ्कुच्चूर्य किरणाबिव्यञ्जगत्वम् काणप्पडुवदाल्। जऩ्ऩलिऩ् सन्दुवऴियाग वरु किऩऱ सूर्यगिरणङ्गळुक्कु अवैगळाल् अबिव्यङ्ग्यमाऩ करदलत्तालेयुम् स्पुडदरप्रकाशम् काणप्पट्टिरुक्किऱदऩ्ऱो। यादॊरु कारणत्तिऩाल् ‘‘अहम्जानामि” ऎऩ्गिऱ प्रदीदियिल् ज्ञादावाऩ इन्दअहमर्त्तमाऩदु चिन्मात्रात्मावुक्कु पारमार्त्तिगधर्ममऩ्ऱो ; अक्कारणत्तिऩालेये सुषुप्ति मुक्तिगळिल् अन्वयिक्किऱदिल्लै। अन्द सुषुप्ति मुक्ति कळिल् अहम् ऎऩ्गिऱ आगारमिल्लामल् आत्मावाऩदु स्वाबाविगमाऩ अनुबवमात्ररूपमागत् तोऱ्ऱुगिऱदु। अदिऩालेये तूङ्गि ऎऴुन्दिरुन्दवऩ् “सिलवेळैयिल् ऎऩ्ऩैयुम्नाऩ् अऱिन्दिलेऩ्।” ऎऩ्ऱु सॊल्लुगिऱाऩ्। आगैयाल् उण्मैयागवे समस्त $ कण्ड:- ऒरु कॊम्बु मुऱिन्दगा।ै उ उसउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पेदविकल्पङ्गळऱ्ऱदाऩ निर्विशेष चिन्मात्रैगरस कूडस्त नित्यज्ञा ऩमे प्रान्दियिऩाल् ज्ञाक्रुज्ञेयज्ञाऩरूपमाऩ पऱ्पल विसित्र पेदङ्गळुळ्ळ तागत्तिऱिन्दु तोऱ्ऱुदलाल् अदऱ्कु मूलबूदमाऩ अवित् यैयैप् पोक्कुवदऱ्कागनित्यशुद्ध पुत्तमुक्तस्वबाव प्रम्मात्मैगत्व विद्यैयै अऱिविक्कुम्बॊरुट्टु ऎल्ला वेदान्दङ्गळुम् आरम्बिक्कप् पडुगिऩ्ऱऩ - ऎऩ्ऱु। (महापूर्वबक्षम् मुऱ्ऱिऱ्ऱु) च्रुदप्रकाशिगै— आत्मबिऩ्ऩमाऩ अहङ्कारत्तिऱ्कु कर्त्रुत्वंवरिऩ् ऎव्वाऱु आक्मावुक्कु संसारबोक्त्रुत्वम् ऎऩ्गिऱ शङ्कैयाऩदु शरीरप्रदिबन्दियिऩाल् निरसिक्कप्पट्टदु। स्वर्गादिगळै अऩुबविक्किऱवऩुक्कु आत्मत्वम् चित्तमागिल् ज्ञादावागवे आत्मा इरुक्कवेण्डुमॆऩिल् कूऱुगिऱार् - तदा।ऎऩ्ऱु, शरीरत्तैक्काट्टिलुम् आत्मा वेऱु पट्टदॆऩ्ऱु एऱ्ऱुक्कॊळ्ळुदल् प्रमाणबलत्तालऩ्ऱो ऒप्पुक्कॊळ्ळप्पडुगिऱदु। अव्वाऱे ज्ञादावुम् विलक्षणऩाग प्रमाणचित्तऩाग इरुप्पदाल् ऒप्पुक्कॊळ् ळत्तक्कदॆऩ्ऱु अर्थम्। अऩ्ऱिक्के, अप्रामाणिगमाऩ अहमप्रत्ययगोसरमाग इरुत्तलालऩ्ऱो शरीरत्तिऱ्कु अनात्मत्वम् मुदलियदु एऱ्पडुगिऱदु। प्रामाणिग माऩ अहम् प्रत्ययगोसरत्तिऱ्कु ऎव्वाऱु अनात्मत्वम् मुदलियदु ऎऩिल् सॊल् लुगिऱार् - अलुम्ब्रत्ययगोसरात् ऎऩ्ऱु। देहत्तिऱ्कु अप्रामाणिगाहम्ब्रत्यय कोसरत्तम् प्रमाणबादत्तालेयेयऩ्ऱो। अऱियप्पडुगिऱदु। इव्वाऱु कर्मबलत्तै अऩुबविक्किऱवऩुम् ऒळबादिगागारमुळ्ळवऩुमाऩ ज्ञादावुक्कु आत्मत्वम् प्रमा णत्ताल् पादिक्कप्पट्टिरुक्कुमेयागिल् आक्मावुक्कु अदैविड वेऱ्ऱुमै ऒप्पुक् कॊळ्ळत्तक्कदॆऩ्ऱु अर्थम्। आदलाल् प्रामणिगाप्रामाणिग * विबागमिऩ्ऱि अहम्ब्रत्ययगोसरत्वमात्रमे अनात्मत्वसादगमॆऩ्ऱु करुत्तु। अविक्रियमाऩ आत्मावुक्कु ऎव्वाऱु ज्ञात्रुत्व समबवमॆऩिल् कूऱुगिऱार् - एवम् ऎऩ्ऱु। अऩ्ऱिक्के, ज्ञात्रुत्वम् अहङ्कारमुडिच्चिलुळ्ळदॆऩ्ऱु मुन्दिये कूऱप्पट्टदु। ऎव्वाऱु अहङ्कारत्तिऱ्कु ज्ञादरुत्वम सम्बविक्कुम् ऎऩिल् कूऱुगिऱार्-एवम् ऎऩ्ऱु। अहङ्कारत्तिऱ्कु इन्द समविददैक्कुऱित्तु आदारमाग इरुत्तल्।अबि व्यञ्जगत्व प्रयुक्तमॆऩ्ऱु करुत्तु। अहङ्कारम् अबिव्यञ्जगमाग इरुक्कट्टुम्, ऎव्वाऱु इदऱ्कुत्तऩ्ऩै आच्रयित्तदागक् काट्टिक्कॊडुत्तल् ऎऩिल् कूऱुगिऱार्- आत्मस्तदया ऎऩ्ऱु। स्वबावसप्तत्तिऱ्कु $ऒौत्सर्गिगम् ऎऩ्ऱु अर्थम्। ऎङ्गे यावदु ओरिडत्तिल् प्रमाणबादम् वरुमेयागिल् अव्वाऱु अल्लवॆऩ्ऱु करुत्तु। तर्प्पणेदि। तऩ्ऩिडत्तिलिरुप्पदाग अबिव्यञ्जनम् तर्बणत्वप्रयुदमल्ल। प्रदि पिम्बत्वप्रयुक्तमुमल्ल, अबिव्यञ्जगत्वमात्रप्रयुक्तमॆऩ्ऱु काण्बिप्पदऱ्काग कण् डादिगळैयुम् ऎडुत्तदु। आदिसप्तत्ताल् मुण्डम् मुदलियदु। इव्वण्णमाग संवित् तुक्कु ज्ञात्रुत्वावबासमाऩदु व्यङ्ग्रुयङ्गियबावत्ताल् उण्डुबण्णप्पट्ट तॆऩ्ऱु सॊल्लुगिऱार्-त्रुद: ऎऩ्ऱु। जडत्तिऱ्कु अबिव्यञ्जनत्वम् तगुदियुळ्ळ ताग आगादु। स्वप्रकाशवस्तुवुक्कु मऱ्ऱॊऩ्ऱिऩाल्गाट्टप्पडुदलुम् अयुक्तम् - संवित्ति ऩाल् अबिव्यञ्जिक्कत्तक्क वस्तुवुक्कु विशेषित्तु संविदबिव्यञ्जगत्वम् अयुक्तमॆ ऩ्गिऱ इन्द आशङ्कैयै ताऩे ऎडुत्तुक्काट्टि निरसनम् सॆय्गिऱार्-स्वप्रकाशाया: ऒौबादिगम् - उबादियाऩाल् एऱ्पडुगिऱदु। * विबागम् - पिरिवु। ऒौत्सर्सिगम् - सामाऩ्यम्। तिगरणम्।] मुदल् अत्तियायम्। ६१ उस३ [२। ऎऩ्ऱु, ऎदऩाल् ऎऩ्ऱु सॊल्लुगिऱार् - रविगा ऎऩ्ऱु, करदलत्तिऱ्कुक्किरणाबिव्यञ् जगत्वम ऎङ्गे काणप्पट्टिरुक्किऱदु ऎऩिल् कूऱुगिऱार् - जालग ऎऩ्ऱु। इव्वा ऱाग ज्ञात्रुत्त्तिऱ्कु अबारमार्त्तिगत्वम् कूऱप्पट्टदु। इदैये परमार्त्त वस्तु पासिक्कुम् तरुणत्तिल् तोऩ्ऱामैयै विळक्कुवदिऩाल् उप्पादिक्किऱार् - यद : ऎऩ्ऱु। इदिऩाल् अहम्ब्रत्ययमाऩदु। अऴिन्दुबोऩबोदिलुङ्गूड " ऎऩ्गिऱ मुऱ्कूऱप्पट्ट अर्थम् विवरिक्कप्पट्टदाग आगिऱदु।“यद:” ऎऩ्ऱु सादयमे हेतुवाग निर्देशिक्कप्पट्टिरुक्किऱदु। अक्किमत्त्वेन तूमवत्त्वम् ऎऩ्बदुबोल। मुक्तियोडु सेर्त्तुच्चॊल्लप्पट्टिरुप्पदिऩाल् सुषुप्तियिलुम् अहम्ब्रत्ययमिल् लामैक्कु आगम प्रमाणादारम् सिप्पिक्कप्पट्टदु। अप्पॊऴुदु ऎव्वाऱुदोऱ्ऱु किऱदॆऩिल् कूऱुगिऱार् - तदिरहि ऎऩ्ऱु। “नाहगल् वयमेवम् सम्ब्रत्पात्मागम् जानात्पयमहमस्मि” ऎऩ्ऱु तूक्कविषयमाऩ सरुदि। “अहङ्कारम् पलम् तर्बम् कामम् क्रोदम् परिक्रहम्, विमुच्यनिर्म मसऱन्दो प्रह् पूयायकल्पदे’’ अहङ् गारम्, पलम्, तर्बम् कामम् क्रोदम्, पिऱरिडत्तिऩिऩ्ऱु पॊरुळैप् पॆऱ्ऱुक्कॊळ् ळुदल्, इवैगळै विट्टु ऎऩ्ऩुडैय तॆऩ्गिऱ ऎण्णमिल्लादवऩुम् ऒऴिवुळ्ळ वऩुमाऩ मऩिदऩ् प्रह्मबावत्तैप् पॆऱुवदऱ्कुत् तिऱमैयुळ्ळवऩाग आगिऱाऩ्) - ऎऩ्ऱु मुक्तिविषयमाऩ सम्रुदि। महाबूदान्य हङ्गारो पुत्तिरव्यक्तमेवस " ऎऩ्ऱु क्षेत्रत्तिऱ्कुळ् अडक्कमुम् अहङ्कारत्तिऱ्कु सॊल्लप्पडुगिऱदु। अहङ् गार विमूडात्मा कर्दाहमिदि मऩ्यदे’’ ऎऩ्ऱु। अदऱ्कु प्रान्दिचित्तत्वमुम् सॊल्लप्पडुगिऱदु। हि सप्तमाऩदु श्रुतिस्मृतिप्रसिद्धियैक् काट्टुवदऱ्काग। सुषुप्ति विषबमाऩ श्रुतिमात्रमल्ल, परामासमुम् अव्वाऱु इरुक्किऱदॆऩ्ऱु सॊल्लुम् अनरव ऎऩ्ऱु। अदएव ऎऩ्ऱु सात्यत्तै हेतुवाग परामर्सित् तिरुक्किऱार्। कबसादङ्गळुक्कु विपरीत निर्देशम् ऎव्वाऱु ऎऩ्ऱाल् - इव्वाऱाग; ज्ञप्तियिल् सात्यमो अदु उत्पत्तियिल्सादऩम्। ऎदु उत्पत्तियिल् सादर मो अदु ज्ञप्तियिल् सात्यम्। आगैयाल् अक्कि इरुप्पदिऩालेयेयऩ्ऱो पुगै यिऩ् उत्पत्ति ऎऩ्बदुबोल। उत्तियिल् हेतुदवत्तै अपेक्षित्तु “अद एव’ ऎऩ्ऱु सॊल्लप्पट्टदु। अदिऩाल् प्रस्तुतबूव वरुत्तत्वसिन्दैक्कु ऎऩ्ऩ वॆऩिल् अगिऱार् - तस्मात् ऎऩ्ऱु। तस्मात् ऎऩ्गिऱ इन्द पदत्तिऩाल् “यदप्पा हु; अशेष विशेष” ऎऩ्ऱु तॊडङ्गि सॊल्लप्पट्टिरुक्किऱ प्रमाण तर्क्कङ् गळाल् स्वदोबबादऩम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। निरस्त समस्तबेद विकल्पेदि। पेदविकल्पसप्तत्तिऩाल् ज्ञात्रुज्ञेयादि पेदत्तिऱ्कु अवान्दरङ् गळाऩबऱ्पल पेदङ्गळ् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। निर्विशेषसप्तत्तिऩाल् स्वगत् नित्यत्वादिबेदत्तिऱ्कु नीक्कुदल् एऱ्पडुगिऱदु। ऎदऩालॆऩ्ऱाल् सॊल्लुगिऱार्- सिन्मा त्रैगरस ऎऩ्ऱु। चिन्मात्रमाग इरुप्पदाल् ऎऩ्ऱु अरत्तम्। इदऩाल् सूऩ्यत्वत्तिऱ्कु विलक्कमुम् एऱबट्टदु। कूडस्तम् - विकारमिल्लाददु। अल्लदु, ऎल्लात्तोऱ्ऱव कळुक्कुम् आदारम्। नित्यसंविदेवेदि चिन्मात्रसप्तम्, स्वयम्ब्रगासत्वबरम्। संवित् ऎऩ्गिऱ सप्तम विसेष्य परम ऎऩ्बदिऩाल् पौनरुक्त्यमिल्लै। रत्तिऱ्कु ऎव्वाऱु पेदसम्बवम् ऎऩिल् कूऱुगिऱार् -प्रान्द्या ऎऩ्ऱु। प्रान्द्या विवर्ददे ऎऩ्गिऱ निर्देशमाऩदु करिगलब: ऎऩ्गिऱ निर्देशम् पोल। शुद्धम्

सिन्मात् T करिगलब: याऩैक्कुट्टि - कलब;ऎऩ्गिऱ पदमे याऩैक्कुट्टियै उणर्त् तुम् तऩ्मै वाय्न्दिरुक्क करिबुगम् पिरयोजनमऱ्ऱदाग इरुन्दुगॊण्डु कलब पदत् तिऩ् विशिष्ट सक्तियैक् कुऱैत्तु विसेष्यांसमाऩ कुट्टि ऎऩ्गिऱ अर्थत्तै उसु सु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा अविद्यैयिऩिऩ्ऱु विडुबट्टदु। पुत्तम् - स्वयम् प्रकाशम मुक्कम्, वास्तवमाग पेदसासऩम् जऩ्ममुदलियदिल्लाददु। इप्पडिप्पट्ट प्रह्मात्मैात्व वित्याप्राप् तियिऩ्बॊरुट्टु ऎल्ला वेदान्दङ्गळुम् आरम्बिक्कप्पडुगिऩ्ऱऩ वॆऩ्ऱु अ-त्रम्। वेदान्दङगळुक्कु आरम्बणियत्वमावदु, अवैगळिऩ् विसारङ्गळुक्कु आरम् पणियत्वम् “सर्वे वेदान्दा आरप्पादे ऎऩ्बदऱ्कु ‘यदप्याह्,’ ऎऩ्गिऱ पूव वाक्पत्तोडु अऩ्वयम् प्रह्ममीमांसा सास्तिरम् आरमबिक्कत्तगाददा? आरम्बिगसत् तगुदियुळ्ळदा ? ऎऩ्गिऱ विसारत्तिल् पनदम् परमार्त्तमाग इरुप्पदुबऱ्ऱि अदु ज्ञात्ताल् निवर्त्तिक्कत्तगादादलाल् ज्ञानत्तै उपायमागच् चॆल्लुम् वेदारद वाक्विसाररूपमाऩ सास्तिरम आरम्बिक्कत्तक्गतिल्लैयॆऩ्ऱु पूर्वड क्षत्तैच् चॆय्दु पन्दम् मित्यैयाऩदाल् ज्ञानमात्रत्तिऩाल् निवर्त्पत्वम् अदऱ्कु सम्बविक्कक्कूडु मादलाल् ज्ञाऩत्तै अपेक्षित्तु वेदान्द विसाररूपमाऩ सास्तिरम् आरम्बिक्कत् तक्कदु ऎऩऱल्लवो परह्माज्ञाऩबक्षत्तिल् मुदल् अदिगरणत्तिऩ् अरत्तम् सिक्षिक् कप्पट्टदु। आगैयाल् पन्दम मित्यैयाग इरुप्पदाल् ज्ञाऩम् ऒऩ्ऱिरुल् मात् तिरम अदऱ्कु निवर्त्तिक्कदक्कदऩ्मै समबविप्पदाल् ज्ञाऩबिरदाऩमाऩ सास् तिरत्तुक्कु कर्मविसारम् पूावविरुत्तमागादॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदॆऩ्ऱु वैषमयम्। उपायम् आत्मैगत्व विज्ञाऩम् उपेयम् निरविशेष सिनमात्ा पिर्ह् मम, निवर्त्यम मित्याबूदम्, ऎऩ इममूऩ्ऱुम् कर्मविसारत्तै अपेक्षियाद तॆऩ्ऱु मुऩ्बु सविस्तारमाग उबबादिक्कप्पट्टदु। अदु निगमऩक्रन्दत्ताल् सुरुङ्गच्। सॊल्लप्पट्टदाग आगिऱदु। मगा पूर्वबक्षम् मुऱ्ऱिऱ्ऱु। मात्तिरम् उणर्त्तुम्बडि सॆय्गिऱदु। इदऱ्कु प्रमाणम् सास्तिरगारर्गळ् वम्। अदावदु- “विशिष्टवाचकानाम् सप्तानाम् सदिविशेषऩे विसेष्यमात्रबायसा यित्वम्’’ ऎऩ्ऱु। इदऱ्कुप्पॊरुळ् - विशेषणत्तुडऩ् कूडिऩ विसेष्यत्तैत् ताऩागवे उणर्त्तुम् तऩ्मैवाय्न्द सप्तङ्गळुक्कु विशेषणवाचकबदमुम् प्र योगिक्कप्पट्टाल् अप्पॊऴुदु तऩ्ऩाल् उणर्त्तत्तक्क विशिष्टार्त्तत्तिल् एकदे समाऩ विशेषणांसत्तैविट्टु विसेष्यत्तै मात्तिरम् पोदिक्कुम् तऩ्मै एऱ्प टुगिऱदु।तिगरणम्।] मुदल् अत्तियायम्, [उसुरु जहाहि लाग तमिउगौवनिषावैनषवरणीयदाहॆदद ाणवि पॊषविररिणानोषिवाववानाक्षिदायॊषरौषी काणा उगयिडिदवडिवाग वूा वदडिय यायाग त लक्षाषिलगल्गळ् ऊरस ऩ्वर्ददक्षिगिसुद पूवगार वस्सीवी ननायगाम् पाणा विग ञर हविवियसुदक्षुबूगगविददिदि यायाद श्रीबाष्यम्। - कीऴ्गूऱप्पट्टुळ्ळ इव्विषयम्, उपनिषत्तुक्कळाल् प्रदिबादिक्कप् पट्टिरुक्किऱ परमबुरुषऩाल् वरिक्कत्तक्क तऩ्मैक्कु हेतुवाऩ कुण विशेषङ्गळिल्लादवर्गळायुम् अनादियाऩ पाबवासऩैयिऩाल् कॆडुक्कप् पट्ट मुऴु अऱिवुडैयवर्गळागवुम् पदवाक्कियङ्गळुडैय स्वरूपत्तै युम् अवैगळाल् उणर्त्तप्पट्टुळ्ळ अर्थङ्गळिऩ् उण्मैयैयुम् प्रत् यक्षम् मुदलाऩ सकलप्रमणङ्गळिऩ् पोदनस्वरूपत्तैयुम् अवै कळुक्कु अङ्गङ्गळाऩ सिऱन्द न्यायमार्गङ्गळैयुम् अऱियादवर्गळु माऩ सिल तुर्वादिगळुडैय विकल्पत्तै सहियाददुम् सारमऱ्ऱदाग इरुप्पदुमाऩ पऱ्पल कुदर्गङ्गळाल् कल्पिदमॆऩ्ऱु न्यायङ्गळाल् उदवि पुदियप्पट्टिरुक्किऱ प्रत्यक्षम् मुदलिय ऎल्लाप्रमाणङ्गळुडैय पो तनक्रमत्तैयुम् उण्मैयैयुम् अऱिन्दवर्गळाल् आदरिक्कत्तक्कदल्ल। सीरुदप्रकाशिगै।- पिऱगु, मुन्दि नडन्देऱिय कर्मविसारत्तिऱ्कु विरोदियाऩ वस्तुसामर्त्तियत्तै निरविप्पदऱ्काग अऩ्यऩाल् सॊल्लप्पट्टिरुक्किऱ उपायङ्गळुक्कुम् उपेयङ्गळुक्कुम् निवर्दिक्कत्तक्कवैगळुक्कुम् मूलम् प्रमाणदर्गाबासम् ऎऩ्बदै प्रदिज्ञै सॆय्गि ऱार् - तदिदम् ऎऩ्ऱु। तम्माल् अबिमाऩिक्कप्पट्टिरुक्किऱ अवैगळुगगेप्रमाणदर्गङ्ग ळिऩ् पॊरुत्तत्तैयुम् सरुक्कमाग प्रदिज्ञै सॆय्गिऱार्। अऩ्यर्गळ् अऩेग सास्ति रङ्गळै अऱिन्दवर्गळागवुम् अनेक क्रन्दङ्गळै इयऱ्ऱिऩवर्गळागवुमिरुन्द पोदि लुम् अवर्गळुक्कु ज्ञानमार्गत्तिल् तवरुदल् वारादॆऩ्गिऱ शङ्कैयैयुम् सरियाऩ ज्ञानमुण्डावदऱ्कु हेतुवाऩ कारण समुदायमिल्लामैयैक्काट्टिक्कॊण्डु व्यवक्यमाग परिहरिक्किऱार् - तदिदम् इदुमुदलियदाल्। परमबुरुषसप्तत्ताल् उबे यत्तैयुम्, वरणियदा इदु मुदलियदाल् उपायत्तैयुम् ‘अनादि’ इदु मुदलियदाल् $ पुरुषऩ् - पुरङ्गळिल् - शरीरङ्गळिल् सेदे - ववलिक्किऱवऩ्। वरणीयदा - वरिक्कत्तक्क तऩ्मै। ङग उससु) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा निवर्त्तिक्कत्तक्कदैयुम् - अन्दिगद’ इदु मुदलियदाल् अऩ्यऩुडैय पक्षम् मूलमिल् लाददु ऎऩ्बदैयुम्, “न्याया नुगृहीत’’ इदुमुदलियदाल् तऩ् पक्षम मूलमुळ्ळदु ऎऩ्बदैयुम्, अर्थात् अऩेगवित्वाऩ्गळिऩ् अङ्गीकारत्तैयुम प्रदिज्ञै सॆय् किऱार्। “त्तिदम्” ऎऩ्बदऩाल्। अडुत्तवाक्कियत्तिल् प्रस्ताबिक्कप्पट्टिरुक्किऱदुम् अऩ्यऩाल् कूऱप्पट्टिरुक्किऱदुमाऩ उबा।म, उपेयम्, निवर्त्यम्, इवै मूऩ्ऱुम् सॊल्लक्करुदप्पट्टदु। “ऒौबनिषद परमबुरुष” सप्तत्ताल् “तन्द्वौबनिषदम पुरुषम् वित्ति’ ऎऩ्गिऱ श्रुतिवाक्यत्तै निऩैक्कच्चॆय्गिऱार्। इदऩाल् नमक्कु इष्टमाऩ प्रमाण, प्रमेय, विशेष सम्बन्दमाऩदु सरुत्तियिऩालेये स्पष्ट मॆऩ्ऱु सुसिप्पिक्किऱार्।‘परम’ सप्तत्तिऩाल् ईसुवरऩैविड वेऱु तत्वमिल्लै ऎऩ्बदु कूऱप्पट्टदु। “वरणीयदा हेतु कुणविशेष विरहिणाम्” ऎऩ्बदऩाल् “यमेवैष व्रुणुदे तोलप्य:” ऎऩ्ऱु तऩक्कु इष्टमाऩ उपायविशेषत् तैक्कूऱुदल् टलित्तदु। इन्द पदत्तिऩाल् अऩेगसास्तिरङ्गळै अऱिन्दवर्गळुम् अऩेग क्रन्दङ्गळै इयऱ्ऱिऩवर्गळुमाऩ वेदान्दिगळुक्कु प्रमम सम्बविक्कला मॆऩ्बदु पॊरुन्दादु ऎऩ्गिऱ शङ्कैयुम् परिहरिक्कप्पट्टदाग आगिऱदु। सिऱन्द सास्तिरार्त्तज्ञानोत्पत्तिक्कुक् कारणमाग इरुक्कुम् पदार्त्तङ्गळुक्कुळ् भगवत् पक्तियुम् उळ्ळडङ्गियदाल् अदिल्लाद सास्तिरप्पयिऱ्सियाऩदु तगुन्द ज्ञानगार णमागादु। इदिल् प्रमाणम् “यस्यदेवे पराभक्तिर्यदादेवेत्तागुरौ " इदु मुदलिय श्रुति, स्मृतियुम् “वित्याराजन् नदेवित्या ममविध्यानहीयदे। वित्या हीनस्तमोत्वस्तो नाबिजारासि $केसमै, (हेराजावे! उम्मुडैय *विद्यै विद्यै अऩ्ऱु,ऎऩ् ऩुडैय विद्यै ईऱैविल्लाददु। विद्यै इल्लामल् तमो कुणत्तिऩाल् ज्ञानमऴिन्दवरागि केसवऩै अऱिगिऱीरिल्लै) त्रुदराष्टरर्- कावल् कणे ते का वित्या या ते वित्या @ जनार्दने - यया त्वमबिजानासि त्रियुगम् मदुसूदनम् (कवल्गणगुमार! सञ्जय! जनार्दऩऩ् विषयत्तिल् ऎन्द विद्यै उऩक्कु इरुक्किऱदो, ऎदऩाल् षाट्कुण्यबरिपूर्णऩाऩ मदुसूदऩ्ऩै अऱिगि ऱायो, अप्पडिप्पट्ट विद्यै उऩक्कु ऎदु इरुक्किऱदु? सञ्जयर्- “मायाम् न सेवे पत्रन्दे न व्रुदा धर्ममासरे १ शुद्ध पावम कदो पक्त्या सा त्रात् वेत्मि जनार्दऩम्’; (नाऩ् कबडत्तै आसरिक्किऱदिल्लै। उमक्कुमङ्गळम् उण्डाग ऐ अन्दिगद- अऱियप्पडाददु। । परम - ऎदऩैक्काट्टिलुम् पर: - मेलाऩवऩ्, मा- इल्लैयो, अवऩ्-सर्वे सुवरऩ् ऎऩ्ऱु अर्थम्। $ केसवऩ् - अऴगिय केसङ्गळै उडैयवऩ्। अल्लदु कञ्ज - ईञ्ज केसॆळ प्रह्मरुत्तिरर्गळ् - तौवहदि अव्विरुवर्गळैयु वहिक्किऱवर्, अन्दायामियाग इरुन्दुगॊण्डु अव्विरुवर्गळैयुम् मुऱैये उलगङ्गळै स्रुषडिप्पदिलुम् सम् हरिप्पदिलुम एवुगिऱवर्। विद्यै - पुरुषार्त्तसा ताज्ञानम्। अऩ्ऱिक्के पुरुषार्त्तङ्गळ् इवैगळ् ऎऩ्ऱु अऱिदल्। @ जनार् तनऩ् - ऐनै : अर्त्यदे-ऐनङ्गळाल् (मोक्षत्तिऱ्काग) वेण्डप् पडुगिऱवर्। अल्लदु जऩर्गळ् ऎऩ्गिऱ असुरर्गळै नासञ्जॆय्दवर्। अल्लदु पिऱप् पै नासञ्जॆय्बवर्, अदावदु मोक्षत्तैक्कॊडुप्पवर्। iत्रियुगऩ् - मूऩ्ऱु इरट्टै कुणङ्गळुळ्ळवऩ् अवैगळावऩ - ज्ञानम् सक्ति, पलम् - ऐच्वर्यम्, वीर्यम्-तेजस्। तिगरणम्] मुदल् अत्तियायम्। (उसऎ वेण्डुम्। वीणाऩ धर्मत्तै आसरिक्किऱदिल्लै। पक्तियिऩाल् शुद्धमाऩ चित्तत् तै अडैन्दवऩाग सास्तिरत्तिऩाल् जनार्दऩऩै अऱिगिऱेऩ् ऎऩ्ऱबडि) इन्द वीडत्तिल् " या शुद्धबावम् कद, सरसत्रात् वेत्मि जनार्दनम्” ऎऩ्ऱ तऩाल् उळ्ळबडि ३ त्रार्त्तज्ञानो नादयमाऩदु पक्तियै अपेक्षित्तिरुक्किऱ तॆऩ्बदु चित्तम्। “जायमानम् हि पुरुषम् यम् पच्येन् मदुसूदन: १ सात्विगस् सदु विज्ञेयसळवै मोक्षार्त्त सिन्दग:१ पच्यत्येनम् जायमानम् प्रह्मा रोदवाबुन: रजसादमला साऩ्यमानसम् समबिप्लुदम्। (जनिक्कुम्बॊऴुदु ऎन्द जीवऩै मदुसूदऩऩ् कटाक्षिक्किऱाऩो अवऩ् सात्विगऩॆऩ्ऱु अऱियत्तक्क वऩ्। अवऩे मोक्षार्ददत्तै सिन्दिप्पवऩ्। जनिक्कुम्बॊऴुदु इन्द जीवऩै प्रह्मावो, रुत्तिरऩो, पार्प्पार्गळेयागिल् अवऩुडैयमऩदाऩदु रजो कुणत्तिऩालुम् तमोगुणत्तिऩालुम् कवरप्पट्टुविडुगिऱदु) ऎऩ्गिऱ वचनत्तालुम् तत्वार्त्तज्ञासमाऩदु पक्तियिऩाल् उगन्द भगवाऩुडैय कडा क्षत्तै अपेक्षित् तिरुक्किऱदॆऩ्ऱु अऱियप्पडुगिऱदु। टैय अय्या ! यया त्तुमबिजानासि, पक्त्या वेत्मि” ऎऩ्गिऱ विऩाविडैगळाल् वित्या पक्तिसप्तङ्गळ् इरण्डुक्कुम् अर्थैक्यम् तोऩ्ऱुगिऱदु। “पक्तिरूपै याऩ विदयै मोक्षत्तिऱ्कु सादऩमागिऱदु” ऎऩ्ऱु मुऩबु उबबादिक्कप्पट्टदु। अदऩाल् पक्तियाऩदु सास्तिरज्ञाऩत्तै मूलमागक्कॊण्डदु, सास्तिरज्ञानम् पक्तियै मूलमागक्कॊण्ड तॆऩ्ऱु अन्योन्याच्रयम् वरुमॆऩ्ऱु सॊल्लप्पडुमे यागिल्; इव्वण्णमल्ल- च्रवणम् पण्णुम् समयत्तिलेये परमात्माविऩु कुणादिगळ् पदार्त्तङ्गळाग अऱियप्पडुमळविल् अन्द विषयत्तिल् अनुकूल पुत्तियै वित्यासप्तमुम्, पक्तिसप्तमुम् सॊल्लुगिऱदु। अन्द अनुकूलबुत्तियिऩाल् वाक्यार्त्त निर्णयम् नऩ्ऱाय् एऱ्पडुम्। पूर्वबक्षमाग उबन्यसिक्कप्पट्टिरुन्दबोदि लुम् पौत्तर्गळुक्कु अबिमदमाऩ वेदाप्रामाण्यम् मुदलियवैगळिल् वैदि कर्गळुक्कु तीव्रमाऩ त्वेषमल्लवो उण्डागिऱदु। भगवत्कुणङ्गळ् मुदलिय तिल् चित्तत्तिऱ्कु ओ अनुरागमुण्डागिऱदु। इदु साक्षात्कारदुल्यमाऩ निरन्द रत्याऩरूपैयाऩ पक्तियल्ल। अदऩाल् अन्योन्याच्रयमिल्लै। पिऱगु सास्तिरार्त्त ज्ञानोत्पत्तिक्कु हेतुवाग इरुक्किऱ पक्तिक्कु विरोदि यैच् चॊल्लुगिऱार् - अनादि ऎऩ्ऱु। अऩ्ऱिक्के, सम्यक्ज्ञान हेतु पूदमाऩ पक्तियिल्लामैयाल् सम्यज्ञान विरोदियागिऱ पाबङ्गळिऩ् तॊडर्चियैप् पगर्गि ऱार् - अनादि ऎऩ्ऱु “वासना “सप्तत्ताल् पाबम् तिडमाऩ मूलमुळ्ळदाग इरुप्पदाल् ऎव्विदत्तालुम् तडुक्कमुडियामै उरैक्कप्पट्टदु। वासऩैयिऩाल् पाबम्, पाबत्ताल् वासऩै; अज्ञाऩत्ताल् पाबवासऩै, पाबवासऩैयिऩाल् अज् ञाग मॆऩ्गिऱ अन्योन्याच्रयदोषत्तै परिहरिप्पदिऩ्बॊरुट्टु “अनादि” सप्तम्। सेऴषी-मोक्षत्तिऱ्कु उपयोगमाऩ ज्ञानम्।“अशेष’सप्तप्रयोगत् तिऱ्कु उपायोबेय निवर्त्य विषयमाऩ ऎल्ला पुत्तियुम् तूषिक्कप्पट्टदॆऩ्ऱु करुत्तु। इदऩाल् अर्थात् तऩ्बक्षत्तिल् निवर्त्तिक्कत्तक्कदुम् सॊल्लप्पट्ट ताग आगिऱदु - कर्मत्तिऱ्के मोक्षप्रदिबन्दत्वमिरुप्पदाल्। कॆडुक्कप्पट्ट पुत् तिक्कु पलमाऩ सिऱन्द ज्ञानत्तिऩ् इऩ्मैयैक् काण्बिक्किऱार् - अनदिगद ऎऩ्ऱु। प्रत्यक्षविरोदम् वरिऩ् सास्तिरत्तिऱ्कु प्राबल्यमाऩदु अन्यऩाल् सॊल्लप्पट् ओ अनुरागम् - अऩ्बु। अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। कगड [जिज्ञासा टिरुप्पदाल्, पदम्बदमागवुम् समुदायत्तालुम सविशेषबरत्व प्रादाऩ्यददालुम् मुदलिल् सप्त प्रमाणददैच् चॊल्लुगिऱाा- पद ऎऩ्ऱु परगरुदि प्रत्ययङ्गळिऩ् सेर्क्कै पिऩाल् ताऩ् पदम् एऱ्पडुगिऱदॆऩ्बदु अऱियप्पडविल्लै ऎऩ्ऱु पदसप्तत् तिऩ् करुत्तु।वाक्पस्वरुबेदि - वाक्यम् अनेक पदार्त्तङगळिऩ् ऒरु सेर्क्कै टैच्चॊल्लुगिऱ तॆऩ्बदुम् अऱियप्पडविल्लै ऎऩ्ऱु करुददु। तदर्त्तयादादमयम् तात्पर्यविषयम्। प्रदयक्षादि ऎऩ्ऱविडत्तिल् आदिबदत्ताल् अनुमाऩम् क्रहिक्कप् पडुगिऱदु। ‘सकल’ सप्तददाल् स्पार्सनम् साक्षषम् मुदलिय प्रत्यक्षददिऩ् अवान्दर पेदम् विवक्षिक्कप्पट्टदु। अनवयम् व्यदिरेगम मुदलिय अऩुमानददिऩ् उळ्बिरि वुम् सॊल्लक्करुदप्पट्टदु। अऩ्ऱिक्के, अन्दन्द वादिगळुक्कु इष्टमाऩ अर्त् ताबत्तिमुदलिय वेऱु प्रमाणङ्गळै विषयमागक्कॊण्डदु सकलसप्तम्। वरुददम्- पोदगम्। तदिदिगर्दव्यदारुम् ऎऩ्ऱु। तर्गत्तिऩालुम् प्रमाणत्तिऱ्कु पादमा ऩदु अऩ्यर्गळाल् कूऱप्पट्टिरुप्पदाल्, तर्गम् प्रमाऩानुग्रहगमॆऩ्ऱु कूड अऱियप्पडविल्लै ऎऩ्ऱु करुत्तु। नाम् तर्गत्तै प्रमाणानुगराहगमागवेयऩ्ऱो एऱ्ऱुक्कॊळ्ळुगिऱोम् ऎऩिल् कूऱुगिऱार् - समीसीनन्याय ऎऩ्ऱु। प्रमाणानुक्राहग पुत्तियिऩाल् स्वीकरिक्कप्पट्टिरुन्दबोदिलुम् अवर्गळिऩ् तर्गम् प्रमाणविरुत्त कलाल् अदु सिऱन्ददल्लवॆऩ्ऱु करुत्तु। अबच्चचेतन्यायम् मुदलिय समी नयायङ्गळेदाऩ् ऎङ्गळाल् अङ्गीगरिक्कप्पट्टिरुक्किऩ्ऱऩ वॆऩिल् कूऱुगिऱाा - न्बायमार्गाणाम् ऎऩ्ऱु। इदु अबच्चचेतनयायविषयम्, इदु $ सामाऩ्य विशेष न्यायविषयम् ऎऩ्ऱु अन्दन्द न्यायसञ्जार विषयङ्गळिऩ् भागुबाडु अऱि यप्पडविल्लै ऎऩ्ऱु करुददु। T अङ्ङऩमागिल् ऎदै अवलम्बित्तु करन्दङ्गळ् सॆय्यप्पट्टऩवॆऩ्ऱु केट्किल् सॊल्लुगिऱार् - विकल्पासह ऎऩ्ऱु कुदर्गङगळ् प्रमाण विरुत्तङ्गळागवुम् मूलत्तळर्चि, ऒऩ्ऱोडॊऩ्ऱु विरोदम्, मुदलिय वेऱुदोषङ्गळाल् कवरप्पट्ट वैगळागवुमिरुगगिऱ तर्गङगळ्। अवैगळुम् मूऩ्ऱु नाऩ्गु पदङ्गळै उच्चरिक्कुम् क्षणङ्गळ् कूड निलै पॆऱ्ऱिरुक्किऱदिल्लै, पिऩ्ऩैयो अवैगळ् विकल्पिक्कप्पट् टिरुक्किऱ इरण्डिऩुळ् ऒरु पक्षत्तै अङ्गीगरित्त क्षणत्तिलेये अऴिवडैगिऩ् ऱऩ ऎऩ्बदैक्कूऱुगिऱार् - विकल्पासह ऎऩ्ऱु। तर्गददिऱ्कु विकल्पासहत्व मावदु अदऱ्कु विषयमाऩ सादनम् मुदलियवैगळिऩ् विकल्पङ्गळै सहियामै ये। विविदेदि - प्रह्मत्तिऱ्कु अनुबवविषयत्वम् वरुम्बक्षत्तिल् अनुबूदित्वम् ओ अर्थाबत्ति—प्रत्यक्षम् मुदलिय ऎट्टु प्रमाणङ्गळुक्कुळ् इदु ऒरु प्रमाणम्। अरत्तत्तिऩ् आबददि- अर्थाबत्ति। (उदाहरणम्) पीनोदेवत्तद:, तिवा न पुङ्ग्ते - ऎऩ्ऱु (तेवदत्तऩ् परुत्तिरुक्किऱाऩ्। (तेवदत्तऩ् परुत्तिरुक्किऱाऩ्। पगलिल् साप्पिडुगिऱ तिल्लै) साप्पिडामल् पोऩाल् देहम् पॆरुक्कादादलाल् तेवदत्तऩ् नाळ्दोऱुम् इरविल् पुजिक्कवेण्डुम् ऎऩ्ऱु अर्थबत्ति प्रमाणत्तिऩाल् रात्रिबोजऩम् चित्तिक्किऱदु। अबच्चेद न्यायम् - इदु मीमांसगर्गळाल् कूऱप्पट्टुळ्ळदु। इन्द न्यायत् तिऩाल् मुन्दियदैविड पिन्दियदु प्रबलमाग एऱ्पडुगिऱदु। $ सामान्यविसेड यम् - इदुऎल्ला शास्त्रगारर्गळालुम् ऒप्पुक्कॊळ्ळप् पट्टिरुक्कऱदु। टॊदुवाग ऒरु विषयत्तैच्चॊल्लि पिऱगु अदिल् अडङ्गियदै विशेषित्तुच् चॊल्लियिरुन्दाल् अदु वेऱुविदमागप् पॊरुन्दादादलाल् अन्द विशेषत्तिल् सामान्यत्तै सङगोसम् सॆय्दल्, तिगरणम्।] मुदल् अत्तियायम्। (उसगू इल्लामल् पोगुम्। प्रत्यक्षमाऩदु सत् ऒऩ्ऱैये क्रहिक्किऱदु। वेदान्दङ्गळाल् अऱियत्तक्क प्रह्ममाऩदु वेऱु रमणङ्गळुक्कु सोसरमऩ्ऱु ऎऩ्ऱु इव्विदमाऩ कुदर्गङ्गळुडैय अन्योन्यव्याहदिगळिऩ् पलवगै सॊल्लक्करुदप्पट्टिरुक् किऱदु। इप्पडिप्पट्ट कुदर्गमे कल्गम् - असारबूदम्। पॆळत्तर्गळाल् क्रहिक्कप् पट्ट सारत्तै उडैयदु, सारमऱ्ऱ अडिक्कसडु ऎऩ्ऱु अर्थम्। इदऩाल् कल्पिक्कप् पट्टदु - उत्रेक्षिक्कप्पट्टदु। इदि’ सप्तम् हेतुवै उणर्त्तुगिऱदु। सिल रुक्कु समीसीऩमाऩ अर्थान्दर विषयगज्ञानमिल्लामलिरुक्कुम् समबत्तिल् कूड इदऱ्कु असमीसीनत्वऱिच्चयम् ऎव्वाऱु ऎऩिल् कूऱुगिऱार् - न्याया तुगृहीत प्रत्य क्षादि सकलप्रमाणवृत्तयादात्म्य वित्पि: ऎऩ्ऱु। इदऩाल् मुऱ्कूऱप्पट्ट विवरीदागारम् सॊल्लप्पट्टदु। पहु वसात्तिऩाल् तऩ् पक्षत्तिऱ्कु पोदायार् मुदलिय अनेक मिक्कच्चिऱप्पुडैयवर्गळिऩ् अङ्गीकारम् सुसिप्पिक्कप्पट्टदु। अना तरणीयमीदि - शिष्यर्गळुक्कु विषयङ्गळै ऎडुत्तुच् चॊल्लुङ्गालङ्गळिल् पूर्व पक्षत्तै नऩ्गु तुलक्किच् चॊल्लुवदिल् तऩक्कु सामर्त्तियमिरुक्किऱ तॆऩ्बदैक् काट्टुवऱ्कागक्कूड आदरिक्कत्तक्कदल्ल वॆऩ्ऱु अर्थम्। ‘‘अशेष विशेष प्रत्य नीग” ऎऩ्ऱु तॊडङ्गि “सर्वे वेदान्दा आरप्पन्दे’’ ऎऩ्गिऱदोडु ‘यदप्याहु’ “तत् अनादरणीयम्’’ ऎऩ्ऱु अऩ्वयम्। तयाहि निविबूबॆरषवरै वाषिलिनि पूवि पूबॊषॆ वसु नीडि वरेणजिदि न भागदॆ वगदऴ्, विबाषववविषयवाग स वबूव, काणानाम् यहू हा हवलिल् उदि मॊषनिष: सये, सॊzवागसाक्षिगसविबॊषा नहवाषॆव निरसम् “ऐडिगहदोऴ्’ उदि कॆरुविविबॊषॆण विषविषयगूास स्वॆषास् नलवा नाऴि स्विबॊषॊzवन उयोनॊन वै: कॆनविष)सन् निवि पॊषउगि निषjषௗसरणम् सदागिरॊगिषि : साहायारॆॆणय् षावविबॊॆॆषनि षJष व उदि निषषबूहॆद: स्तागिरॆगिषि: षासायार ॆॆणलुेलाव्विबॊॆॆषस्विबॊष वऩवावदिषदॆसदग वियॆॆॆषविबूषॆॆव वऴनॊzनॆविबाषा निरवऩ् उदि न कविहि पूविॊषवावरि: श्रीबाष्यम्।- इन्द अर्थम् निरूपिक्कप्पडुगिऱदु। निर्विशेष वस्तुवादिगळाल् निर् विशेषवस्तुविषयत्तिल् इदु प्रमाणमॆऩ्ऱु ऒऩ्ऱुम् सॊल्वदऱ्कु सक्यमागादु। ऎल्लाप्रमाणङ्गळुम् विशेषमुळ्ळवस्तुक्कळै विषयीगरिप् पदाल्। तऩ् अनुबवत्तिऩाल् चित्तमॆऩ्ऱु तऩ्ऩुडैय कोष्टियिल् निलै पॆऱ्ऱिरुक्किऱ यादॊरु सङ्गेदमुण्डो; अदुवुम् आत्मसाक्षिक् माऩ सविशेषानुबवत्तिऩालेये निरागरिक्कप्पट्टदु। ऎल्ला अनुबवङ्उरु] कळुम् च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा इदै नाऩ् कण्डेऩ्” ऎऩ्ऱु यादाऩुम् ऒरु विशेषत्ताल् विशिष्ट विषयमुळ्ळवैगळागवे इरुप्पदाल्। अनुबविक्कप्पडुगिऱ अनु पवमाऩदु सविशेषमाग इरुन्दबोदिलुम् एदो ऒरु युक्ति आबासत् ताल् निर्विशेषमॆऩ्ऱु निष्कर्षिक्कप्पड वेण्डुमागिल् सत्तैयैविड वेऱाग इरुप्पदुम् तऩक्कु असादारणङ्गळागवुमिरुक्किऱ स्वबाव विशेषङ्गळाल् निष्कर्षिक्कत्तक्कदादलाल् निष्कर्षत्तिऱ्कु हेतुवायुम् सत्तैयैविड वेऱाग इरुप्पदुम् तऩक्कु असादारणङ्गळागवुमिरुक्क किऱस्वबावविशेषङ्गळाल् अदु सविशेषमागवे निलैबॆरुगिऱदु; आगै याल् सिल विशेषङ्गळोडु कूडिऩदागवे इरुक्किऱ वस्तुवुक्कु मऱ्ऱ विशेषङ्गळ् तिरळिक्कप्पडुगिऩ्ऱऩ वॆऩ्बदाल् ओरिडत्तिलुम् निर्विशेष वस्तु चित्ति पॆऱादु।

इव्वण्णम् सुरुङ्गच् चॊल्लप्पट्टिरुक्किऱ अर्थत्तै विरिवाग ऎडुत्तुरैप् पदऱ्कागत् तॊडङ्गुगिऱार् - तदाहि ऎऩ्ऱु। अय्या! पूर्वबक्षियाल् मुदलिल् वेदान्द वाक्कियङ्गळ् उदाहरिक्कप्पट्टु, अवैगळिल् निरूपिक्कत्तक्कविषयङ्गळऩैत्तुम् निरूपणम् सॆय्यप्पट्टु, पिऱगु वेऱु प्रमाणदर्गङगळ् काण्बिक्कप्पट्टऩ। आगैयाल् चित्तान्दत्तिलुम् अन्दक्किरमत् तिऩाल् अवैगळै निरसनञ्जॆय्वदुदाऩ पॊरुत्तमुळ्ळदु। अव्वण्णमिरुक्क ऎव्वाऱु तॊडक्कददिल् सकल प्रमाण विषयदवत्तै निरूपिप्पदु पॊरुत्तमुळ् ळदाग आगुम् ? मेलेयुम् ऎव्वाऱु प्रत्यक्षम् मुदलिय निर्विशेष विषयत्वत्तिऩ् निरासत्तै मुऩ्ऩिट्टु वेदान्द वाक्यङ्गळिऩ् योजऩै सॆय्यप्पडुगिऱदु ? (उत् ताम) सॊल्लप्पडुगिऱदु - प्रत्यक्षविरोदत्तिल् सास्तिर प्राबल्यम् ऒप्पुक्कॊळ् ळप्पट्टिरुप्पदाल् अयऩाल् वेगान्द वाक्यङ्गळ् मुदलिल् उदाहरिक्कप्पट्टु पिऱगु अवैगळैक्काट्टिलुम् वेऱाय् सॊल्लत्तक्कवैगळॆल्लाम् सॊल्लप्पट्टिरुक्किऩ् ऱऩ प्रबलमॆऩ्ऱु अऩैवर्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ प्रमाणत्तै मुऩ्ऩिडुवदल्लवो उसिदम्। चित्तान्दियिऩालो वॆऩ्ऱाल् प्रत्यक्षत्तिऱ्कु विरोसम् वरुमिडत्तिल् सास्तिरत्तिऱ्कु अदिगबलम् ऒप्पुक्कॊळ्ळप्पडामैयाल् प्रत्यक्षम् मुदलिय निर्विशेषविषयत्ऩत्तिऩ् निरासत्तै मुऩ्ऩिट्टु अदऱ्कु विरोदमिऩ्ऱि वेदान्दवाक्यङ्गळ् स्वरसमाग वियाक्यानिक्कप् पडप्पो किऩ्ऱऩ। अदिल् अऩ्यऩाल् तॊडक्कत्तिल् प्रदिज्ञै सॆय्यप्पट्टिरुक्किऱ निर्विशेष सिन् मादर$ पारमार्त्त्यत्तिऱ्कुप् पॊदुवाग ऎल्लाप्रमाणङ्गळालुम् पहिष्करिक्कप् पट्टिरुत्तल् ऎऩ्गिऱ तूषणत्तै मुदलिल् प्रदिज्ञै पण्णुगिऱार् - निर्विशेष जी निरासम् - विलक्कुदल्। स्वरसमाग कवियिऩ् करुत्तै अऩुसरित्तु, अल्लदु इयऱ्कैयाग अमैन् दुळ्ळ वाक्यार्त्त स्वबावत्तुक्कुत् तक्कवाऱु, पारमार्त्त्यम् उण्मै, तिगरणम्।] मुदल् अत्तियायम्, [उरुग ऎऩ्ऱु। अर्थात् प्रमाणाबावमुम तऩ्बगत्तुक्कु अञ्जऩमाग उरैक्कप्पट्ट ताग आगिऱदु। आगायमलर्गूड ऎऩक्कु अनुबवित्तमॆऩ्ऱु सॊल्वदऱ्कु सक्य मॆऩ्बदु पऱ्ऱि अदै विलक्कुवदऱ्काग “इदम “सप्तम्। मऱ्ऱवर्गळिऩ् अङ्गीकारत् तिऱ्कु नियामकमाऩ प्रमाणम् ऒऩ्ऱुमिल्लै ऎऩ्बदु करुत्तु। अऩ्ऱिक्के, ऒरु प्र माणव्यक्तियुम् निर्विशेषमाऩ वस्तुवै विषयीगरिक्किऱदिल्लै ऎऩ्बदु एकवचनत् तिऩ् करुत्तु। ऎदऩाल् ऎऩिल् कूऱुगिऱार् -सविशेष ऎऩ्ऱु अय्या! विशेषङ्गळ् निर्विशेषङ्गळऩ्ऱो। अव्वाऱिरुक्क निर्विशेष वस्तु वुक्कु अप्रामाणिगत्वम ऎप्पडि सॊल्लक्कूडुम्? ऎऩ्ऱाल्, मऱुमॊऴि उरैक्कप् पडुगिऱदु - धर्मत्तिऩाल् धर्मियाऩदु विशेषमुळ्ळदु - धर्मियिऩालुम् धर्मम् विशेष मुळ्ळदु, ऒऩ्ऱुक्कु धर्ममागवावदु धर्मियागवावदु ऎदु इरुक्किऱदिल्लैयो अदु प्रमाणसूऩ्य मॆऩ्ऱल्लवो क्रन्दत्तिऩ् अर्थम्। विशेषम् व्यावृत्तियै उण्डुबण्णुगिऱ वस्तु। धर्मियुम् तऩ्ऩै अडैन्दिरुक्किऱ धर्मत्तिऱ्कु वेऱु आच्र यत्तै ‘अडैन्दिरुक्किऱ धर्मत्तिऩिऩ्ऱु पेदत्तै उण्डुबण्णुगिऱदादलाल् विसे षसप्तत्ताल् सॊल्लत्तक्कदाग आगिऱदु। मेलुम्, विशेषम् निर्विशेषमऎऩ्गिऱ इन्द इरण्डु सप्तङ्गळुम् ऒरे अर्थत्तै उणर्त्तुगिऱ सप्तङ्गळा? अल्लवा? ऒरे अर्थत्तै उणर्त्तुगिऱ सप्तङगळॆऩ्ऱु सॊऩ्ऩाल् इरण्डैयुम् सेर्त्तु प्रयोगिक्कक्कूडादु। इरण्डावदु पगत्तिलो निर्विशेषत्वमिल्लै; उणर्त्तत् तक्कबॊरुळ्गळिल् वेऱ्ऱुमै इल्लाविडिल् अबर्यायत्वम् पॊरुन्दादादलाल्। अय्या! ऎल्ला प्रमाणङ्गळुक्कुम् सविशेष विषयत्वम् ऎव्ङऩे? कन्दम् मुदलियवऱ्ऱै क्रहिक्किऱ प्रमाणमाऩदु कन्दम् मुदलियदै आच्रयत्तुडऩ् कूडि यदागत्तॆरिविक्किऱ तिल्लैयऩ्ऱो वॆऩिल्; इव्वण्णमल्ल, आच्रयमे विशेषम् ऎऩ्गिऱ नियममिल्लामैयाल् संवित्तुम् ऎल्लावऱ्ऱुक्कुम् विशेषणमाग इरुप्प ताल् अदऱ्कु ऎल्ला अर्थङ्गळोडुम् सेर्न्दिरुत्तल् पॊरुत्तमुळ्ळदाग आगिऱ तऩ्ऱो।‘‘अयम् कन्दोz नुबूयदे” ऎऩ्ऱु कालम् मुदलिय विशेषङ्गळोडु कूडिय तागवे कन्दम् मुदलियवऱ्ऱिऩ् प्रदीदि वरुवदाल् सविशेषविषयत्वत्तिऱ्कु उब पत्ति। अव्वाऱे प्रदीदियुम् उरैक्कप्पडप्पोगिऱदु। अङ्ङऩमागिल्, नाम् वेऱु प्रमाणत्तिऩाल् निर्विशेषहित्तियै ऒप्पुक्कॊळ्ळु किऱोम् - ऎङ्गळ् अऩुबवचित्तमऩ्ऱो अदु, ऎऩिल् सॊल्लुगिऱार्- यस्तु ऎऩ्ऱु। “तु"सप्तत्ताल् समयत्तै विशेषियानिऩ्ऱुगॊण्डु। समयवैशिष्ट्यत्तिऱ्कु मूल माऩ स्वानुबव रूपमाऩ प्रमाणवैषम्यत्तै अबिप्रायप्पडुगिऱार्। ‘स्वगोष्टी निष्ट:’ ऎऩ्बदऩाल् प्रदिवादियिऩ् असम्मदियैक् काण्बिक्किऱार् आत्मसाक्षि कानुब वत्तिऱ्कु सविशेषत्वत्वत्तैक् काण्बिक्किऱार्- इदमलुम् ऎऩ्ऱु, विशिष्टविष यत्वात्ति - विशिष्टमाऩ विषयम् स्वयमनुबवमे। सिलामयमाऩबॊम्मैयिऩ् शरीरम् ऎऩ्बदुबोल् इन्द निर्देशम्। अङ्ङऩमिल्लाविडिल् स्वानुबव निर्विशेषत्व निरा सत्तिल् कडम् मुदलिय वस्तुक्कळुक्कु सविशेषत्वसादाम् पयऩ्बडाददाल् “अऩु पूयमानोप्यनुबव:’’ ऎऩ्गिऱ मेल् किरन्दत्तिऱ्कुम् इप्पडिये अर्थम् - “स्वानुबव हित्तम् ’’ ऎऩ्गिऱ इन्द क्रन्दत्तोडु अर्थैक्यमिरुप्पदिऩाल् अनुबवसप्तम् अनुव्यवसायबरमल्ल। अनुव्यवसाय रूपमाऩ प्रत्यक्षम् इष्टमल्लवऩऱो। अनुव्यवसायम् - मुदलिल् उऩ् किऱ ज्ञाऩत्तै अऩुसरित्तु अडुत्तु उरु उ] रुउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा एऩॆऩिल् कडन्द विषयमादलाल् प्रत्यक्षत्रम् पॊरुन्दादु। अन्यऩुडैय ज्ञानम् संस्कारनासमुळ्ळदु। तऩ्ऩुडैय ज्ञानम अनुमानत्तालऱियत्तक्कदु मऱ्ऱदो स्मृतिक्कु विषयम्। स्मृतिक्कु विषयमाग इरुत्तल् इङ्गे सॊल्लक्करुदप्पट्टि रुक्कविल्लै; अनुबवसप्तत्तिऱ्कु अन्द अर्थमिल्लामैयाल्। आगैयाल् अनु पूयमाऩत्वमावदु अवबासमानत्वम् “इदम् अहम्’’ ऎऩ्गिऱ इरण्डु सप्तङ् गळाल् कर्मावोडुम् कर्दावोडुम् कूडियदागवे अनुबवमिरुक्किऱ तॆऩ्बदु उरैक् कप्पट्टदु।’“अदर्सम्” ऎऩ्बदऩाल् [ अबरोक्षत्वविशेषान्वयम अबिप्रायप्पडप् पट्टिरुक्किऱदु। अदीदत्वमोवॆऩिल् सॊल्लक्करुगप्पट्टिरुक्किऱदऩ्ऱु। अप्पडिक् किल्लाविट्टाल् अप्पॊऴुदुस्वदस्हित्तत्वम् पॊरुन्दामल् पोवदाल्, केनसित् विशेषेणेदि सॊल्लप्पट्टवैगळुक्कुळ्ळेयुम् एदावदु ऒरु विशेषणमा कडासिवरैयिल् सॆऩ्ऱुङ्गूड विडत्तक्कदल्लवॆऩ्ऱु करुददु। अऩ्ऱिक्के, “अदर्स मिदि ‘” ऎऩ्गिऱ इडत्तिल् प्रकारसॆऩमाऩ इदि"सप्तमाऩदु प्रकृत सजातीयरूपमाऩ विशेषत्तिल् ऎव्वळवु मट्टिल सम्बविक्कुमो अव्वळवै क्रहिक् किऱदु। अदऩाल् परोक्षदवम् वर्दमानत्वम् मुदलियदु “कोसित्” ऎऩ्बदऩाल् विव क्षिक्कप्पट्टदाग आगुम्। विषयत्तिऩ् वायिलाग परोक्षत्रम्। ऩदु L। अय्या ! नाम् ‘इदमहमदर्सम्” ऎऩ्गिऱ ज्ञाऩत्तै इल्लै ऎऩ्ऱु मऱुक्क विल्लैयऩ्ऱो; अन्द ज्ञानमो वॆऩ्ऱाल् तर्गत्ताल् विशेषित्तु निच्चयिक्कप्पट्ट विषयत्तुडऩ् कूडियदाग निर्विशेषत्तिल् प्रमाणमॆऩ्ऱु सॊल्लिल् कूऱुगिऱार् - सविशेषोबि ऎऩ्ऱु। स्वव्यागादम् काण्बिक्कप्पडप्पोगिऱबडियाल् “युक्त्या पासो” ऎऩ्ऱु सॊल्लप्पट्टदु। निर्विशेष इदि निष्किरुष्यमाण इदि - ऎप् पॊऴुदु निर्विशेषमॆऩ्ऱु निष्कर्षिक्कप्पडुगिऱदो अप्पॊऴुदु इव्वण्ण मऩ्ऱो निष्कर्षिक्कत्तक्कदॆऩ्ऱु अर्थम्। ऎव्वाऱु निष्कर्षिक्कत्तक्कदॆऩ्ऱाल् सॊल्लुगिऱाा - सत्तादिरेगिबि: स्वासादारणै: ऎऩ्ऱु सत्तैयैक्काट्टिलुम् वेऱाग इल्लामलिरुक्कुमेयागिल् हेतुवाऩदु पक्षत्तैक्काट्टिलुम् वेऱ्ऱुमै इल्लाददाग आय्विडुम्। अदुसरियऩ्ऱु, हेतुवाऩदु पक्षत्तै इतरवस्तुक् कळिडमिरुन्दु वेऱुबडुत्तुम् तऩ्मैयुळ्ळ तऩ्ऱो मेलुम् ऒरु वस्तुवै मऱ् ऱॊऩ्ऱिनिऩ्ऱु वेऱुबडुत्तुम् धर्मत्तिऱ्के व्याव्रुददिरूपत्वम् सम्बविक्किऱदु। स्व रूपम् अऱियप्पट्टाल् तऩक्कुम् अऩ्यवस्तु तादात्म्यप्रमविरोदिक्कुम् स्व रूपमे व्यावृत्ति।सुक्तित्वम् मुदलियवऱ्ऱुक्कुप्पोल। प्रह्मत्तिऱ्कोवॆऩ्ऱाल् वेऱुवस्तुवै अदैक्काट्टिलुम् वेऱाग इरुक्किऱ वस्तुविऩिडत्तिऩिऩ्ऱु वेऱु पडुत्तुम् तऩ्मै वाय्न्द धर्मत्वमिल्लामैयालुम् स्वरूपम् प्रकाशित्तुक्कॊण् डिरुक्कैयिल् प्रमत्तै सहिक्कुम् तऩ्मै इरुप्पदालुम् स्वरूपमे व्यावृत्ति यल्लवॆऩ्ऱु इऩिसॊल्लप्पोगिऱ सौक्ल्यादि तिरुष्टान्दवैषम्याबिप्रायत् ताल् ‘सत्तादिरेगिबि: ’’ ऎऩ्ऱु उरैक्कप्पट्टदु। उण्डागुम् ज्ञाऩम् - अदावदु मुऩ्ऩिलैयिल् कुडत्तैक्कण्ड उडऩ् कुडमॆऩऱु मुदऩ्मैयाग ऒरु ज्ञानमुण्डागिऱदु। पिऱगु कडमहम् जानामि कुडत्तै नाऩऱिगिऱेऩ् ऎऩ्गिऱ मऱ्ऱॊरुज्ञानम् अडुत्त क्षणत्तिलुण्डागिऱदु। इदुदाऩ् अनुव्यवसायम्। इदु तार्गिगर्गळिऩ्गॊळ्गै। इन्द अनुव्यवसायत् ताल् मुन्दि ऎऩक्कु कड विषयगज्ञानमुण्डायिरुक्किऱदॆऩ्ऱु अऱिगिऱाऩ्। जी स्वदस्हित्तम् - स्वयम् प्रकाशमुळ्ळ वस्तु। ओ तादात्मयम् ऐक्यम् तिगरणम्।] मुदल् अत्तियायम्, उरुङ हेतु सादारण अऩाल् अरैगान्दिगमायुम् प्रमत्तुक्कु अविरोदियायु मागुम् सौक्ल्बम् मुदलियदुबोल। असादारणमायिरुक्कऱ सुक्तित्वमेयऩ्ऱो रजगप्रमरोदि। अदऩाल् स्वासादारणै: ऎऩ्ऱु उरैक्कप्पट्टदु। स्वसप्तत् ताल् व्यदिगरणासत्तिक्कु परिहारमेऱ्पट्टदु। स्वबावविशेषै:- धर्मविशेषङ् गळाल्। इव्वण्णम् सामाऩ्यमाग अर्थस्वरूपम् उरैक्कप्पट्टदु। अदऩाल् उऩ्ऩालुम् निरासगहे तुक्कळाग अबिमाऩिक्कप्पट्टिरुप्पवैगळुळ् सत्तादिरेगि त्वम् स्वासादारणत्वम् इरण्डुम् विडत्तगादवैगळॆऩ्गिऱ अबिप्रायत्तिऩाल् ‘सत्कादिरेगिबि: स्वासादारणै:’ ऎऩ्ऱु मऱुबडिगूऱप्पट्टदु। ऎन्दळन्दहेतुक्कळ् विशेषमुळ्ळ कडम् मुदलियवस्तुक्कळिडमिरुन्दु व्यावरुत्तङ्गळाय् पॊदुवाग सकल विशेषाबावङ्गळुक्कुम् सादगङ्गळो अवैगळ् अर्थसामर्त्तियत्तिऩाल् सामाऩ्यत्तिल् उळ्ळडङ्गि इरुक्किऱ तऩ्स्वरूपत्तैयुम् निच्चयमाग निवर्त्तिप्पिक्कुम् ऎऩिल् सॊल्लु: िऱार् - अग:कैर्सित् ऎऩ्ऱु। अद: - अवैगळुक्कु सत्तादिरेगित्वम् सवासादारणत्वम् इरण्डुम् अवसियम् ऒप्पुक्कॊळ्ळत्तक्कदाग इरुप्पदाल् ऎऩ्ऱु अर्थम्। कैऱ्सिदीदि-स्वासादारणै: प्रामाणिगै: ऎऩ्ऱु अर्थम् विशिष्टस्यैवेदि ऎऩ्ऱु। निर्विशेषत्वसादगत्तिऱ्कु निवृत्तिवरिऩ् निर्विसे षत्रम् पत्तियाददालुम्, अदु निवर्त्तिक्कामलिरुन्दाल् अवैगळालेये सवि शेषत्तुम् प्रसङगिप्पदालुम् ऎऩ्ऱु अबिप्रायम्। अन्ये इदि - निर्विशेषत्व सादगहेतुक्कळ् ऎन्द कडादिगळिऩिऩ्ऱुम् व्यावरुत्तङ्गळो अन्द कडा टादिगळै अडैन्दिरुक्किऩ्ऱ अप्रमाणिगङ्गळाऩ रूपादिविशेषङ्गळ् इव्विडत्तिल् निरसिक् कप्पडुगिऩ्ऱऩवे ऒऴिय ऎल्ला विशेषङ्गळुम् निरहिक्कप्पडविल्लै। अक्कियिल्लाद इडत्तिऩिऩ्ऱु व्यावृत्तमाऩ तूममाऩदु, पक्षत्तिल् अक्किमत्त्वत्तैयऩ्ऱो निवर्त्तिक्किऱदु। वेऱु आगारत्तै निवर्त्तिक्कादु ऎऩ्ऱु पॊरुळ्। नगवचित्ती-स्वा नुबवत्तिलुम् प्रत्यक्षम् मुदलिय वेऱु प्रमाणङ्गळिलुमॆऩ्ऱु अर्थम्। व्यावादम् प्रसङ्गिप्पदाल् सकलविशेष निवृत्ति सादिप्पदऱ्कु असक्यमादलिऩ् निर्विशेष वस्तु चित्ति इल्लै ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। न वा त वट् यिबॊ हि यीगू वगादा मावदयॊवॆ

स्व व आदाद-विबूषयव काय सा? २ पूरसुव स्विबॊष ववा न लुव उदि षाव्स्रॆ निणदर उषलाग वन्दाय् नीद कूाडियॊ हनॆगॆ विबॊषा: सऩॆ व न वसुरेसगिदि स्कॊव्वा नाम् १ वषुगादा£ कवि वियावॆषविवाडिय नाग लाविदेदवियावॆ षॆय तॊववाडि नाग कद : वरागरणिगविॊॆॆषवि पूस्लि षेॆव वहिति वत्तव ९ ङ् १८ ११ सादारणम् - सात्यमुळ्ळ इडत्तिल् पोल सात्यमिल्लाद टत्तिलुम् इरुक्कुम् तुष्टहेतु। इदु प्रबलमाऩ ऒरु हेतुदोषम्। ऎ अनैगान्दिगम् - इदु व्यबिसारियाऩ हेतु। कूउ उरुस] श्रीबाष्यम्:- च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा ज्ञानत्तिऱ्कु विषयङ्गळै प्रकाशप्पडुत्तुम् तऩ्मैयुम् मऱ्ऱॊऩ् ऱिऩाल् प्रकाशिप्पिक्कप्पडामल् तऩक्कुत्ताऩागवे प्रकाशिक्कुम् तऩ्मैयुम् इयऱ्कैयागवे इरुक्किऱदु। एऩॆऩिल्; अदु तऩक्कु आच्रयमाग इरुक्कुम् आत्मावुक्कु विषयङ्गळै प्रकाशप्पडुत्तुम् स्वबावमुळ्ळ तागवे अऱियप्पडुवदाल्; नित्तिरै, मदम्, मूर्च्चैगळिलुम् अनुबवम् सविशेषमॆऩ्ऱे अदै निरूपिक्कुम् तरुणत्तिल् मिक्कत् तॆळिवाग उब पादिक्कप्पोगिऱोम्। तङ्गळाल् ऒप्पुक्कॊळ्ळप्पट्ट नित्यत्वम् मुद लिय अनेक विशेषङ्गळ् निच्चयमागवे इरुक्किऩ्ऱऩ। अवैगळुम् वस्तुमात्रमॆऩ्ऱु उबबादिप्पदऱ्कु सात्यप्पडादु वस्तु मात्र मॆऩ्ऱु ऒप्पुक्कॊण्डालुङ्गूड अदऩ्प्रकारबेदत्तिल् विवादम् काणप् पडुवदालुम् तऩक्कु अबिमदमाऩ अन्द प्रकारबेदङ्गळाल् तऩ्मदत्तै उबबादऩम् सॆय्यवेण्डियदाग इरुप्पदालुम्; आदलाल् प्रामाणिगङ् गळाऩ विशेषङ्गळाल् वस्तु विशिष्टमॆऩऱे सॊल्लत्तक्कदु। सुरुदप्रकाशिगै- इव्वण्णम् कर्मगर्त्रुव्युदासत्तै ऒप्पुक्कॊण्डु सविशेषत्वम् आबा तऩम् सॆय्यप्पट्टदु। इदऱ्कु मेल् कर्मगर्त्रुनिरासमे असक्यमॆऩ्ऱु कूऱु किऱार्।- तियोहि ऎऩ्ऱु। तीत्वमावदु विषयप्रकाशत्वम्। स्वप्रकाशदा- अनन्या तीनप्रकाशत्वम्। इदु इरण्डुम् स्वप्रकाशवादत्तिल् सादऩमागवुम् सात् यमागवु, अन्यऩाल् उबन्यसिक्कप् पट्टिरुक्किऱदु। ज्ञादुर्विषय प्रकाशनस्व पावदयोबलप्ते : ऎऩ्ऱु। तऩक्कु आदारमाग इरुक्किऱ आदमावैक्कुऱित्तु विषयङ्गळैत्तवऱामल् प्रकाशिप्पिक्कुम् तऩ्मैयोडु विळङ्गुगिऱबडियाल् तीत्वम् स्वप्रकाशत्वम् इरण्डुम् चित्तिक्किऩ्ऱऩवॆऩ्ऱु अर्थम्। “तीदवम्, विषयसाद नत्वम्, अव्वाऱु अवबासमाऩम३ इरुप्पदाल्’ ऎऩ्बदऩाल् सात्यविशिष्टदै इल्लै। उबलप्तिचित्तमाऩ सकर्मगत्वत्तै अङ्गीगरिक्कामल् पोवायेयागिल्, अप्पॊऴुदु सकर्मगत्वत्तै हे तुवागक्कॊण्ड स्वप्रकाशत्वमुम् चित्तियादॆऩ् ऱुगरुत्तु। अऩ्ऱिक्के, तीत्वम् - तिस्वरूपमात्रम्। हिसप्तमाऩदु ऎल्लोरुडैय ऒप्पुदलैयुम् उबप्तिक्काण्बिक्किऱदु। अय्या! कर्मगर्दाक्कळोडु कूडिऩज्ञाऩम् आत्मबूदमल्ल, स्वाबम् मुदलिय निलैमैगळिल् अनुबविक्कप्पट्टुळ्ळ वेऱु ऒरुवस्तुवे निर्विशेषमॆऩ्ऱु सादिक् कप्पडुगिऱ तॆऩ्ऱाल् अदैमऱुक्किऱार् - स्वाब ऎऩ्ऱु अनुबवम्-आत्मस्पुरणम्। अप्पॊऴुदु धर्मबूदज्ञानत्तिऩ् स्पुरणमिल्लैयऩ्ऱो। स्वावसरे - अहमर्त्तत् तिऱ्के आत्मत्वसमर्त्तऩम् सॆय्युंसमयत्तिल्।निपुणदरम् अऩ्यऩाल् प्रयोगिक्कप् पट्ट युक्तियिऩालेये ऎऩ्ऱु करुत्तु। “सुगमहमस्वाप्सम्, मामप्यहम् न ज्ञा तवान् ’’ इदुमुदलिय अऩ्यऩाल् कूऱप्पट्ट परामर्सत्तिऩालेये ऎऩ्ऱु अर्थम्। आत्मस्पुरणम् - नाऩ् ऎऩ्गिऱ तोऱ्ऱम्।तीगरणम्।] मुदल् अत्तियायम्। [उरुरु अऩ्ऱिक्के, निपुणदरम्, इदु सॊल्लप्पट्टदाग आगिऱदु - उऩ्ऩाल् स्वानुबवा तीर माऩ निर्विशेषत्वमाऩदु कर्मगर्दाक्कळै विषयीगरित्तुक्कॊण्डिरुक्किऱ ज्ञानत् तिऱ्कु सॊल्लप्पडुगिऱदा? अप्पडिक्किऩ्ऱि अहमॆऩ्ऱु पिरगासिक्किऩ्ऱ आत्मस्व रूपदमाऩज्ञाऩत्तिऱ्का? अप्पडिक्किऩ्ऱि अवैगळैत्ताण्डि इरुक्कुम् वस्तु वुक्का? मुदल् पक्षत्तिल् कर्मगर्त्रु रूपमाऩ विषय नियमत्तिऩालेये निर्विशेषत् वमिल्लै। इरण्डावदिलो प्रत्यक्त्वम् अऩुगूलत्वम् मुदलियवैगळाल् सविसे षत्वम् विलक्कमुडियादॆऩ्ऱु सॊल्लप्पडप्पोगिऱदु। मुऩ्ऱावदु पक्षत्तिल् सूऩ्यमाग इरुप्पदिऩालेये निर्विशेषत्वम् सात्यमिल्लै ऎऩ्ऱु मुगान् दरत्तिऩाल् सविशेषत्वत्तैये सॊल्लुगिऱार् - स्वाप्युबगदाय्स ऎऩ्ऱु। आदिसप्तत्ताल् स्वप्रकाशत्व एकत्व आनन्दत्वादिगळ् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। अवैगळ् वस्तु मात्र मॆऩ्ऱल्लवो सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱाल्, कूऱुगिऱार् - तेस ऎऩ्ऱु। उप्पादिक्किऱार् - वस्तु ऎऩ्ऱु। पौत्तर्गळाल् क्षणिकत्वम् सॊल्लप्पट्टिरुक् किऱदु, इवऩालो वॆऩ्ऱाल् नित्यत्वम् कूऱप्पट्टदु। वैशेषिगर्गळ् मुदलिय वर्गळालो वॆऩ्ऱाल् जडत्वबगुत्वङ्गळ् इवऩालो वॆऩ्ऱाल् स्वप्रकाशत्व एकत्वङ्गळ्। स्वरूपमोवॆऩ्ऱाल् अवर्गळ् अऩैवर्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टि रुक्किऱदु। आगैयाल् विप्रतिपत्ति विषयमुम् सम्ब्रदिबत्ति विषयमुम् ऒऩ्ऱे ऎऩ्ऱु सॊल्वदु युक्तमल्ल वॆऩ्ऱु अर्थम्। विमदिक्कु अडुत्तदाग इरुक्किऱ अदिऩु टैय उबबादऩत्तालुम् स्वरूपत्तैक्काट्टिलुम् वेऱाऩदु ऎऩ्बदै तिडप्पडुत् तुगिऱार् - स्वाबिमद ऎऩ्ऱु। क्षणिकवादियैक्कुऱित्तु प्रह्मत्तिऱ्कु नित्यत्वत्तै सादिक्किऱ उऩ्ऩाल् स्वरूपमात्रत्तैक्काट्टिलुम् वेऱाग इरुप्पदु एदायिऩुम् ऒऩ्ऱु सादिक्कप्पट्टुळळ्दा? इल्लैया? उण्डाऩाल् सधर्मत्वम्। इल्लाविडिल्, चित्तसादनत्वम् - स्वरूपमात्रम् अबिमदमादलाल् “संवित्नित्यै’ ऎऩ्गिऱ प्रदि ज्ञावाक्कियत्तै अडैन्दिरुक्किऱ धर्म धर्मि सप्तङ्गळ् इरण्डुम् पर्यायङ्गळा? अल्लवा? मुदल्बक्षत्तिल् सादनत्तिऩ् आयासम् पयऩऱ्ऱदाग आगिऱदु।इरण्डा वदु पक्षत्तिल् स्वरूपत्तैविड वेऱाऩ धर्मान्दर स्वीकारमॆऩ्ऱु करुत्तु। ‘स्व मदोप्पादनात् न वस्तु मात्रमिदि सक्योबबादना’ ऎऩ्ऱु अन्वयम्। मुऩ्बु स विशेषत्व निरासग हेतुक्कळाल् सविशेषत्वम् उरैक्कप्पट्टदु। पिऱगु सात् यधर्मङ्गळाल्। अदऱ्कुप्पिऱगु सिल विशेष सादगहेतुक्कळाल्। इन्द निरासगमाऩ सात्यसादन् धर्मङ्गळ् अबरमार्त्तङ्गळ् ऎऩिल् कूऱुगिऱार् - अद: ऎऩ्ऱु। अद:-सात् यमागवुम् सादनमागवुम्, सिलधर्मङ्गळ् विशेषव्युदासगमाग उऩ्ऩाल् सॊल्लप्पट् टिरुप्पदाल् परमार्त्तबूदङ्गळाऩ अन्द अन्द धर्मङ्गळोडुगूडियदॆऩ्ऱु अर्थम्। ‘प्रामाणिगै: “।ऎऩ्ऱदिऩाल् “कैच्चित्” ऎऩ्ऱु मुन्दि सॊल्लप्पट्टिरुक्किऱ अर्त् तत्तिऱ्कुक्कूड विशेषम् काण्बिक्कप्पट्टदु। विशिष्टमेवेदि-मुऱ्कूऱप्पट्टुळ्ळ सत्तादिरेगित्वम् स्वासादारणत्वम् इवैगळिल्लाविडिल् प्रमत्तिऱ्क्कु नासम् उण्डागादु। निरासगधर्मत्तिऱ्कु अबारमार्त्यम् सम्बविक्कुमेयागिल् सुक्तित्वत् तिऱ्कु अबारमर्त्यम् वरिऩ् रजदत्तिऱ्कु सक्यत्वम्बोल् निरसिक्कत्तक्क आगारत् तिऱ्कु सत्यत्वम् प्रसङ्गिक्कुम्। सात्यधर्मत्तिऱ्कु अबारमर्त्यम् कूऱप्पडुमेयागिल् $ प्रत्यक्त्वम् - तऩक्कुत्ताऩ् प्रकाशित्तल्। ± वैशेषिगर्गळ् - कणादमदत्तै अऩुसरित्तवर्गळ्। चित्तसादनम् - एऱ्कऩवे चित्तित्तिरुप्पदै हेतुविऩाल् सादित्तल्। इदुप्रयोजगमऱ्ऱिरुप्पदऩाल् दोषमॆऩ्ऱु तार्गिगर्गळाल् सास्तिरत्तिल् सॊल् लप्पट्टिरुक्किऱदु। २ उरुगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा नित्यत्वादिगळुक्कु विपरीतमाऩ आगारमुळ्ळ अत्पत्म् प्रसङ्गिक्कुम्। सा तना पारमार्त्त्यत्तिलुम्, सात्यनिदयदवादिगळिऩ् विपरीतागारत्तिऱ्कु सदयत्वम् वर वेण्डियदाग आगुम् ऎऩ्ऱु करुत्तु। इव्वण्णम् स्वानुबव प्रसङ्गत्ताल् अङ्गुम् सविशेषत्वम् उबबादिक्कप्पट्टदु। परव, त= विरॊषॆण सविबॊषाव वन वस् नषियान सागिय ५वडिवागरवॆण् ववदॆ वगादिवन्दय यॊमॆन हि वडिगूऴ् वगरदिलु तय्यॊरिय पूलॆडिॆन् वडि ॆौवु विरिषायबुव, तिवाडिनवेऐ-नीयऴ् । वडिवॆडियाय वॆडि निवालन् : वॆडिस्जादव्, वागस्यरनॆगवडिायस् स पूवियॆषावियायिगूॆन् । निवि पॊषवदिवाडि नासा य-वासु, न निलि पॊषववऴनि परवु: व-काणडि श्रीबाष्यम् - सप्तन्दिऱ्को वॆऩ्ऱाल् विशेषित्तु सविशेषमाऩ वस्तुविऩि टत्तिलेये अबिदाऩसामर्त्यम्। पदवाक्यरूपमाग प्रवृत्तिप्पदाल्! प्रकृतिप्रत्ययसम्बन्दत्तालऩ्ऱो पदत्वम् चित्तिबॆऱुगिऱदु। प्रकृति प्रत्ययम् इरण्डुक्कुम् अर्थङ्गळिऩ् वेऱ्ऱुमैयिऩाल् पदत्तिऱ्के विशिष्टार्त्तप्रदिबादऩम् विडत्तक्कदऩ्ऱु। पदबेदमुम् अर्थबेदत् तैक् कारणमागक्कॊण्डदु। पदासङ्गादरूपमाऩ वाक्यत्तिऱ्कु अऩेग पदार्त्त + संसर्गविशेषत्तैच् चॊल्लुगिऱ स्वबावमिरुप्पदाल् निर्विशेषवस्तु प्रदिबादनत्तिल् सामर्त्तियमिल्लामैयाल् निर्विशेष वस्तुविल् सप्तम् प्रमाणमागा च्रुदप्रकाशिगै!- अदऱ्कुमेल् मुदलिल् प्रदिज्ञै सॆय्यप्पट्टिरुक्किऱ सर्व प्रमाणङ्गळुक्कु मुळ्ळ सविशेष विषयत्वत्तैच् चॊल्वदऱ्कुत् तॊडङ्गुगिऱार्। अदिल् अन्यऩाल् प्रत्यक्षत्तैविड अदिगबलमुळ्ळदॆऩ्ऱु सॊल्लप्पट्टिरुप्पदालुम् सविशेष पोदगत्वातिशयम् तऩक्कु अबिमदमाग इरुप्पदालुम् मुदलिल् सप्तत्तिऱ्कुसविशेष त्वत्तैक्कूऱुगिऱार् - सप्तस्यदु ऎऩ्ऱु, तु सप्तमाऩदु अऩ्यऩाल् सॊल्लप्पट्ट पलीयस्तवत्तिऱ्कु सूसगम्। “विशेषेण” ऎऩ्गिऱ पदत्तिऩाल् सविशेषवस्तु पोदसत्वातिशयम् सॊल्लप्पडुगिऱदु। अऩ्ऱिक्के ऎल्ला प्रमाणङ्गळुक्कुम् सविसे षवस्तु विषयगत्वमाऩदु प्रदिज्ञै पण्णप्पट्टिरुक्क सित्वस्तुविऩिडम् अन्द रङ्गमाग इरुप्पदाल् स्वप्रकाशरुत्तियै निरूपित्तु अदऱ्कुप्पिऱगु आत्माविऩि सङ्गादम् - कूट्टम्। संसर्गम् - सम्बन्दम्। तिगरणम्।] मुदल् अत्तियायम्। (उरुऎ टददिल् प्रत्यक्षादिगळैक्काट्टिलुम् अन्तरङ्गमाग इरुप्पदाल् उबयवादिसम्मदमाऩ सास्तिरत्तिऱ्कु विशेषविषयत्वददैच् चॊल्लुगिऱार् - सप्तस्यदुऎऩ्ऱु। सवि शेषगोसरत्वत्तिल् प्रमाणान्दरङ्गळैविड अदिसयमाऩदु विशेषेण ऎऩ्बदिऩाल् सॊल्लप्पडुगिऱदु। ‘‘तु’’ सप्तत्तिऩाल् अददऱ्कु उबयुक्तमाऩ सप्तत्तिऩुडैयसवि शेषगोसर प्रत्यक्षादि पूर्वकत्व रूपमाऩ विशेषम् सॊल्लप्पडुगिऱदु। प्रदिज्ञै सॆय्यप्पट्टदऱ्कु हेतुवैच्चॊल्लुगिऱार् - पदवाच्य नबेण् ऎऩ्ऱु। सविशेष विषयत्तिऱ्कु अदिऩाल् ऎऩ्ऩ वॆऩ्गिऱ सङ्गवरिऩ्बदरूपत्तिऩाल् प्रवृत्तियै विवरिक्किऱार्- “प्रकृतीदि ‘” अदऩाल् ऎऩ्ऩॆऩ्ऱाल् कूऱुगिऱार्- प्रकृतिप्रत्यययो: ऎऩ्ऱु। पदस्यैवेदि वाक्यम अप्पडिये इरुक्कट्टुम्। पदमे सविशेष परमॆऩ्ऱु करुत्तु। वाक्यरूपत्ताल् प्रवृत्तियै विवरिक्किऱार् पदबेदच्च ऎऩ्ऱु। पदबेदमावदु-पदङ्गळुक्कु अन्योऩ्यबेदम्- प्रकृतिप्र त्ययबेदम् मात्तिरमे अर्ददबेदत्तै हेतुवागक्कॊण्डदल्ल। पिऩ्ऩैयो पदबेदमॆऩ्ऱु अर्थम्। अप्पडि इल्लाविट्टाल् वेऱुबदम् पयऩऱ्ऱदाग आग वेण्डियदागुमॆऩ्ऱु करुत्तु। पदबेदम् अर्थबेद निबन्दऩमाग इरुन्दबोदि लुङ्गूड वाक्यत्तिऩ् ऒऱ्ऱुमैयिऩाल् निर्विशेषत्वम् चित्तिक्किऱदॆऩ्ऱु शङ्कै वरिऩ् वाक्यत्तिऱ्कु सविशेष विषयत्तुत्तैच् चॊल्ला निऩ्ऱुगॊण्डु निरषिशेषत् तिल् प्रमाणत्तिऩ् इऩ्मैयै उबसम्हरिक्किऱार् - पदसङ्गाद ऎऩ्ऱु, अन्द अन्द पदाबिदेयङ्गळिऩ् स्ंसर्गविशेषमे वाक्यत्तिऩाल् सॊल्लत्तक्कदु। अन्द अन्द पदङ्गळिऩ् अर्थत्तै विट्टु वेऱु अर्थम् वाक्यत्तिऩाल् सॊल्लत्तक्कदल्ल वॆऩ्ऱु अर्थम्। अय्या ! निर्विशेष सप्तत्तिऩाल् निर्विशेषमाऩ वस्तु अऱियप्पट् टदा? इल्लैया? अल्लदु सविशेषमाऩ वस्तु अऱियप्पट्टदा? मुदल् पक्षत्तिल् निर्विशेषवस्तुवुक्कु सप्तत्ताल् प्रदिबादनमिरुप्पदाल् निषेदम् उब पऩ्ऩमागादु। इरण्डावदु पक्षत्तिलो निषेदिक्कत्तक्क वस्तुविऩ् अऱिवु इल् लामैयाल् निषेदम् पॊरुन्दादु। मूऩ्ऱावदु पक्षत्तिलो सविशेषनिरासम् सॆय्यप्पट्टदाग आगुम्। इव्वण्णमल्ल- प्रमप्रमैगळिऩ् भागुडाट्टाल् निर् विशेषवस्तुविल् सप्तत्तिऱ्कु प्रामण्यम् निषेदिक्कप्पडुगिऱदे ऒऴिय परम हेतुत्वम् निषेदिक्कप्पडुगिऱदिल्लै। आगैयाल् निर्विशेषसप्तत्ताल् उण्डुबण् णप्पट्टदुम् ऒऩ्ऱोडॊऩ्ऱु अन्वयिप्पदऱ्कुत् तगाददाग इरुक्किऱ अर्थङ्गळै विषयीगरिक्किऱदुमाऩ प्रान्दियाऩदु प्रमिदिजनकङ्गळाऩ सप्तङ्गळाल् पादिक्कप् पडुगिऱदॆऩ्बदु युगदम्। अदिगारम् अदऱ्कुरिय प्रदिबक्षत्तै निषेदिक्कदक्क असादारणधर्मङ्गळ् इवैगळक्काट्टिलुम् विशेषसप्तत्तिऱ्कु सङ्गोसत्तै ऒप्पुक्कॊळ्ळाविडिलो अदिगरणम् चित्तियाददिऩाल् निषेदसप्तत्तिऱ्कु अन्वयमे अदिगरणत्तिऩ् लक्षणम् - विषयोविसयस्सैव पूर्वबक्ष स्तदोत्तरम्। निर्णयंसेदि पञ्जाङ्गम् प्राञ्जोदिगरणम् विदु: प्रदिबादिक्कत्तक्क विष यम्, संसयम्, पूर्वबक्षम्, अव्वाऱे अन्द पूर्वबक्षत्तै निरक्षिप्पदऱ्कुत् तगुदियुळ्ळ मऱुमॊऴि, तीर्माऩमाऩ चित्तान्दम्, इव्वैन्दुगळडङ्गि इरुक्कुम् क्रन्दसन्दर्प्पत्तै मुऩ्ऩोर्गळ् अदिगरणमॆऩप्पॆयर् वाय्न्दुळ्ळदाग अऱि किऱार्गळ्)। उरु अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा इललामल् पोगवेण्डियदागुम्। विभक्ति इल्लाददुम् वेऱुबदत्तोडु सेर्क्कै पॆऱ्ऱदागवुम् इल्लाद निरविशेषसप्तमाऩदु, अात्तत्तैच् चॊल्लादऩ्ऱो। आदलाल् सङ्गोसमिल्लाविडिल् वयागादम्। ऎप्पडि इरुन्दालुम् विबगदियिऩ् अर्थ माऩदु ऎव्विदत्तिलुम् विवक्षिदऩ्ऱु। आयिऩुम् निर्विशेष पदत्तिऱ्कु $ पहु व्रीहि समासत्ताल् अन्यबदार्त्तददैच्चॊल्लुगै यॆऩ्बदु विडत्तगाददु। तत् पुरुषप्रयोगत्तिलुम् अदिगरणाबिदानम् विडत्तगाददु। आगैयाल्। निर्विशेष सप्त माऩदु प्रमाणमाग इरुक्किऱ वाक्यददिल् इरुक्कुमेयागिल् अप्पॊऴुदु विषयङ् गळिऩ् भागुबाडु कण्डुगॊळ्ळत्तक्कदु सकलविशेष शून्यप्रदिबादनदिल् सामर्त् नगरत्तिल् ऎऩ्ऩ विशेषमॆऩ्गिऱ विऩाविल् ऒरु विशेषमुमिल्लै ऎऩ्गिऱ इदुमुदलिय उत्तरङ्गळिल् सविशेषाषेदमाऩदु ऎव्वाऱु सङ्गुसिदविषय मागगगाणप्पट्टिरुक्किऱदो, अप्पडिये सास्तिरङ्गळिलुम्, ‘अविशेषासत्तोहि ते’ ऎऩ्ऱु, कनदम् मुदलियगुणङ्गळोडु कूडियिरुन्दबोदिलुम् पादिगळुक्कु सान्ददव कोरत्व मूडत्व रूपमाऩ सिलविशेषङ्गळिऩ इऩमैयैच्चॊल्लवेण टिय ऎण्णत्तिऩाल् अविशेष सप्तम् प्रयोगिक्कप्पडुगिऱदु इव्वणणम्, ज्ञान स्वरूपऩाऩ आत्माविऩिडददिल् अन्तरङगमाग इरुप्पदाल् “स्वानुबव” सप्तङ्गळ् इरणडुम् निरूपिक्कप्पट्टऩ। यमिल्लामैयाल् निविबूगगसविगञगवॊविळु न निविबूरॊ षवषु नि काणलाव कऩगा जाद, उ,नॆगवषाय पूवि षविषयाषॆव् वसविबॊषविषय निवि पूगगवि सविबॊष विषयेॆव; सविग कॆ सळुनरुदवाय पूविषवू-कि सविगॆ स्रयानहॆदाग निविबूगळुग ना२ विय तहणडि P कू० कॆन विबॊषॆण ८ ; न सवबूविॊषाहितस् तया काविवि हणाडिनाडि नीव्वद षॆण cc ३९ कॆन विविबॊ उउजि कमऴ् उदि हि सवबूा वरदिदिरवजायदॆ ति।कॊणसाहाषिसषानविबॊषॆण विना कस विडिवि वा १९। ह स्) णायॊमाग । सुदा निवि पूगवगैॆगजादियावॆ षु वयाविणऱु मणऴ विधियाषिविऩउहण् तवदॆ सविग कजि $ पहुव्रीहि समासम्- इदु अऩ्य पदार्त्तत्तै पिरदाऩमाग उडैयदु। उदाहरणम् - पीदाम्बर : मञ्जळाडैयुडैयवऩ्। पीद - मञ्जळ्निऱमुळ्ळ अम्बरम् वस्तिरम् ऎवऩुक्कु इरुक्किऱदो अवऩ् पीदाम्बरऩ्। तत्पुरुषसमासम् - विभक्ति वेऱुबाडुळ्ळ इरण्डु पदङ्गळुडऩ् कूडियदु। उदाहरणम्-पूर्वकाय:- पूर्व: कायस्य-पूर्वकाय:, शरीरत्तिऩदु मुन्दिऩबागम्। तिगरणम्।] श्रीबाष्यम्। निर्विकल्पगम् मुदल् अत्तियायम्। [उरुगू सविसल्बगम् ऎऩ्ऱु वेऱुबट्टिरुक्किऱ प्रत्य क्षत्तिऱ्कु निर्विशेषवस्तुविषबत्तिल् प्रामाण्बमिल्लै स्विकल्पग माऩदु जादिमुदलिय अऩेग पदार्त्तङ्गळुडऩ्गूडिय वस्तुक्कळै विष यीगरिप्पदिऩालेये सविशेषविषयम् निर्विकल्पगमुम् सविशेषविषयमे ताऩ्। सविकल्पगत्तिल् तऩ्ऩिडत्तिल् अऩुबविक्कप्पट्टिरुक्किऱ पदार्त्त विशिष्टप्रदिसन्दाऩत्तिऱ्कु हेतुवाग इरुप्पदाल्। निर्विकल्पगमावदु एदो सिल विशेषत्ताल् विडुबट्टिरुक्किऱ वळदु विषयगमाऩ ज्ञानम्। सर्व विशेषङ्गळालुम् विडुबट्टिरुक्किऱ वस्तुविऩ् क्रहण मॆऩ्बदल्ल। अप्पडिप्पट्ट वस्तुवुक्कु ऒरुबॊऴुदुम् क्रहणम् काणप्पडाददा लुम् अनुबबत्तियिरुप्पदिऩालुम् ऎल्ला प्रदीदियुम् एदो ऒरु विसे षत्तोडे “इदम् इत्तम्” ऎऩ्ऱल्लवो उण्डागिऱदु। मुक्कोण वडिवम् कऴुत्तिऩ् कीऴागत्तॊङ्गुम् कम्बळम् पोऩ्ऱ सदै मुदलिय अवयवङ्गळिऩ् संसदानविशेषमिल्लामल् ऒरु पदार्त्तक्तिऱ्कुम् क्रहणम् वारादादलाल् आगैयाल् निर्विकल्पगमावदु एकजा तीय यत्रव्पवङ् गळिल् मुदलावदाऩ पिण्डत्तिऩ्क्रहणम्। इरण्डावदु ताडक्कमाऩ पिण्डङ्गळिऩ् क्रहणमाऩदु सविकल्पगमॆऩ्ऱु कूऱप्पडुगिऱदु। च्रुदप्रकाशिगै:-

इऩि वेऱुप्रमाणङ्गळुळ् मूलबूदमायिरुक्किऱ प्रत्यक्षत्तिऱ्कु सविशेष विष यत्वत्तै उबबादिक्किऱार् - प्रत्यक्षस्य इदु मुदलियदाल्।निर्विकल्पगत्तिल् अऩु पविक्कप्पट्टिरुक्किऱ अर्थत्तिऱ्कु सविकल्पगत्तिल् प्रदिसन्दाऩम् सॊल्लप्पोव ताल् अदऱ्कु उपयोगियाग सविकल्पक्कस्वरूपम् काण्बिक्कप्पट्टदु इदऱ्कुमेल् निर्विकल्पगत्तिऱ्कु सविशेष विषयत्वददै प्रदिज्ञैसॆय्गिऱार्। निर्विगल्प्कमबि ऎऩ्ऱु कॆजातीय पिण्डङ्गळिल् त्विदीयादिबिण्डक्रहणत्तिऱ्कु सविसल्बगत्वत् तयुम् प्रदमबिण्डक्रहणत्तिऱ्कु निर्विकल्पत्वददैयुम् मऩदिल् वैत्तुक् कॊण्डु, हेतुवैच्चॊल्लुगिऱार् - सविकल्पग ऎऩ्ऱु। विशिष्टप्रदिसन्दाऩम् ऎऩ्बदु षष्टीसमासम् - अल्लदु। * कर्मदारयम्। स्वस्मिन् निर्विकल्पगत्तिल्, ६००

निर्विकल्पगम् - निष्प्रकारगम् ज्ञानम्। इदु तार्गिगर्गळिऩ् कॊळ्गै। स्विकल्पगम् - सप्रकारगम् ज्ञानम्। वेदान्दिगळुडैय चित्तान्दत्तिल् निर् विकल्पगमुम्,सविकल्पगम्बोल् सविशेषविषयमे। मुदल्मुदलिल् को व्यक्ति यैप्पार्त्तु इदु को ऎऩ्ऱु ज्ञानमुण्डावदु निर्विकल्पगम्। इन्द ज्ञानत्तिल् कोत्वजादि कोरूपमाऩ व्यक्ति इव्विरणडुक्कुमुळ्ळ पिरिक्कमुडियाद ऒरुविद सम् पन्दम् इम्मूऩ्ऱुम् विषयङ्गळ्। इदुसविगल् पगत्तिल् तऩ्ऩिडत्तिलऩुबविक्कप्पट् टुळ्ळ पदार्त्तङ्गळोडु कूडिऩ वस्तुविषयगस्मरणत्तिऱ्कु हेतुवाग इरुक्किऱदु ii संस्ताऩम् - अवयवङ्गळिऩ् अमैप्पु। प्रदिसन्दाऩम् - स्मरणम्। कर्मदारय समासम् - ऒरे विभक्तियिलिरुक्किऱ इरण्डुबदङ्गळुडऩ् कूडियदु। उदाहरणम् -नीलोत्पलम्, नीलमाऩ करुनॆय्दल्। इरण्डु पदङ्गळुक्कुळ् ऒऩ्ऱु *च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। ‘११ [जिज्ञासा अऩुबविक्कप्पट्ट जात्पादिबदार्त्त विशिष्ट वसदुविषय प्रदिसन्दाऩमाऩदु विकल्पगत्तिल्, हेतुवाग इरुप्पदाल् ऎऩ्ऱु अरत्तम्, प्रदमबिण्डमाऩदु विसिष् माग अऱियप्पडुगिऱदॆऩ्बदु अर्थवचित्तम। प्रदमबिण्डमाऩदु जादिविशिष्ट माग अऱियप्पट्टालऩ्ऱो इरण्डावदु तॊडक्कमाऩ व्यक्तिगळिल् जादियिऩ् अवरुत्तबुत्तिरूपमाऩ $ प्रदिसन्दाऩम् पॊरुन्दुगिऱदु। ऎव्वाऱु प्रदिसन् दाऩम्? ऎल्ला विशेषङ्गळालुम् विडुबट्टिरुक्किऱ वियमुळ्ळ तऩ्ऱो निर्विगल् पगम्; ऎऩ्ऱु हेतुविऩ् अचित्तियै आसङ्गिददुक्कूऱु। निर्विल्बगम्नाम् ऎऩ्ऱु। ऎल्लाविशेषङ्गळालुम् विडुबट्टिरुत्तलिऩ् इैैमयै उबबादिक्किऱार्। तदाबूदस्य ऎऩ्ऱु, ऎल्ला विशेषङ्गळालुम् विडुबट्टिरुक्किऱ वस्तुच्रहणमा ऩदु तर्सडुत्ताल् ऒप्पुक्कॊळ्ळप्पडुगिऱदा? अल्लदु अऩुबबत्तियिऩाल् कल्पिक्कप् पडुगिऱदा? ऎऩ्ऱु। विकल्पित्तु तर्सनम् सकलविशेष सूऩ्यक्रहणत्तिऱ्कु हेतु वल्लवॆऩ्ऱु कूऱुगिऱार् - कदासिदबि ऎऩ्ऱु। कल्पनददै निरसिक्किऱार् - अनुप्पत् ते: ऎऩ्ऱु। अनुप्पत्तियाऩदु निर्विशेषज्ञानददिऱ्कु पादगमागवे काणप्पडु किऱदु। अन्द निर्विशेष ज्ञाऩत्तिऱ्कु कल्पगमाऩ अनुबबत्तियोवॆऩ्ऱाल् तूरत् तिल् निरसिक्कप्पट्टदॆऩ्ऱु करुत्तु। अदर्शनत्तै विवरिक्किऱार् -केनसित् ऎऩ्ऱु। प्रकारविशेष नियमम् इल्लै ऎऩ्)’ करुत्तु। मेले ‘क्रहणायोगात्’’ ऎऩ्गिऱ ऐन्दाम् वेऱ्ऱुमैयिऩाल् हेतुत्वम स्पष्टमाग इरु।किऱदु।इन्द इडत्तिल् पञ्ज मीस्ताऩत्तिल् ‘हि’’ सप्तम्। इदम् इत्तम् ऎऩ्गिऱ ज्ञानत्तैये विवरित्तुक् कॊण्डु अर्थात् सकलविशेषसूऩ्यर्रहणकल्पऩैयैयुम् निरागरिक्किऱार् -त्रि कोण ऎऩ्ऱु। अनुबबत्तियै विवरिक्किऱार् - क्रहणायोगात् ऎऩ्ऱु।+ अत्या हारम् सॆय्दुगॊळ्ळप्पट्टिरुक्किऱ सङ्गावाक्कियत्तोडु “क्रहणायोगात्” ऎऩ्गिऱ ऐन्दांवेऱ्ऱुमै उरुबै ईऱ्ऱिल् कॊण्डिरुक्किऱ पदत्तिऱ्कु अन्वयम्, त्रिगोणम् पसुविऩ्मुगम्। क्रहणायोगात् - नेरागक् साणप्पट्टिरुक्किऱ व्याप्ति विरोदत्ताल् सकलविशेष सूऩ्यवस्तुक्रहणत्तैक् कल्पिप्पदु पॊरुत्तमुळ्ळदल्ल वॆऩ्ऱु अर्थम्। ‘‘अनुप्पत्ते:’ ऎऩ्बदऩाल् विबक्षत्तिल् पादगदर्गमुम् करुदप्पट्टिरुक् ऱदु। -सविशेष विषयत्वमिल्लाविडिल् प्रत्ययदवमे इल्लामल् पोगवेण्डिय तागुम् ऎऩ्ऱु। इन्द तर्गत्तालुदविबुरियत्तक्क प्रमाणम् प्रत्यक्षम् योक्यानुब लप्ति इन्द इरण्डुम्। अऩ्ऱिक्के, ‘अनुबबत्ते:” ऎऩ्बदऩाल् सविशेषविषयत् वत्तिल् सादगमाऩ मणम् सॊल्लक्करुगप्पट्टदु। मुदलावदाऩ इन्दिरिय सऩ्ऩिगर्षत्कालुण्डागिऱस् ानम्, सविशेषविषयमुळ्ळदु, ज्ञानमाग इरुप् पदाल्, सम्ब्रदिबऩ्ऩज्ञारम्बोल ऎऩ्ऱु इव्वण्णम् सादगप्रमाणत्तिऩ् इऩ्मै पादगप्रमाणत्तिऩ् इरुप्पु इवैगळाल् सॊल्लक्करुदप्पट्टिरुक्किऱ सिल विशेषङ्गळिल्लाद ज्ञानम् निर्विकल्पगम् ऎऩ्बदु चित्तम। इदऩाल् निर्विकल्पग विशेषणमायुम् मऱ्ऱॊऩ्ऱु विसेष्यमायुम् इरुक्कलाम्। अऩ्ऱिक्के इरण्डुबदङ् गळुम् विशेषणङ्गळागवुमिरुक्कलाम् उदाहरणम् -सीदोष्णम् - सीदमायुम् उष् णमायुमुळ्ळदु। उपमानोबमेयङ्गळै उणर्त्तुगिऱ इरण्डु पदङ्गळुम् कर्मदार यत्तिलडङ्गियदु। (उदा) पुरुषव्याक्र - पुलिबोऩ्ऱ पुरुषऩ्। पत्ममुगम् - ताम् रैमलर्बोऩ्ऱ मुगम्, इदु मुदलियदु। प्रदिसन्दाऩम् - मुऩ् अऩुबविक्कप्पट्टिरुक्किऱ पदार्त्तङ्गळिऩ्स्मरणम् अत्याहरम् सेर्त्तुक्कॊळ्ळुदल् सऩ्ऩिगर्षम्-विषयत्तुक्कुम् इन्दिरियत्तुक्कुम् उण्डागुम् सेर्क्कै। तिगरणम्।] मुदल् अत्तियायम्। [उसुग सप्तत्तिऱ्कु वरुत्तिसङ्गोसम् पलित्तदु। इन्दळङ्गोसमाऩदु ऎन्दविषयत्तिल् ऎऩ्ऱाल् सॊल्लुगिऱार् - अद : ऎऩ्ऱु। अद: - सॊल्लप्पट्टिरुक्किऱ अदर्सऩम्, अनुब पददि, इव्विरणडुगळाल् ऎऩ्ऱु अर्थम्। तव १ तदु वय विणणॆ मॊवाषॊनवJतागारदा न वगियदॆ विधियाऴिविऩदु हणॆषॆवा नवरदि वयवै, कनहि नावे तॊवाषॊन वरदिय८पूविषङ विधियाऴिविणणावसॆयजिगि विधिया जिहणस सविगञ्जुगूऴ् । साजाषिववऴिसा नावमा कूवाषॊ नवरदिनबुवयाविऩहणॆ मर तङगि वयवे हणविल् निविगगगू; षॊहणाग : साजागाषॊॆॆव ऴियगगूवावि पॆषासु, सषानॆदविना सहानिग ेवदनवॆय वूय विण्मणॆzवि सस् षाङ्ेेव वजिजिदि मऱहगॆडु विधियाक्षिविण्डि हॆणॆष मॊवाषॊ न =व]कियआवि सदॊ us स्सानवव ससा। परीषदा सषानिङ्ग सा नवव् सव्ॆॆसव म सविगञ्गगूैॆव तॆष निवि पूबॊषविषयगूऴ्!! श्रीबाष्यम्।- १ व त उगि सद तक्ष कावि न अङ्गु मुदलावदाऩ पिण्डक्रहणत्तिल् कोत्वम् मुदलियवैगळ् नुवृत्तमाऩ आगारङ्गळुळ्ळवैगळाग अऱियप्पडुगिऩ्ऱऩविल्लै।इ ण्डावदु तॊडक्कमाऩ पिण्डक्रहणङ्गळिलेये अनुवरुत्तिप्रदीदि उण्डागिऱदु। मुदलावदाऩ प्रदीदियिऩाल् अनुसन्दिक्कप्पट्ट को मुदलियवस्तुक्कळिऩ् अवयव + संस्ताऩरूपमाऩ कोत्वम् मुदलिय वऱ्ऱुक्कु अनुवृत्तिधर्मविशिष्टत्वमाऩदु इरण्डावदु तॊडक्क माऩ पिण्डक्रहणत्ताल् निच्चयिक्कत्तक्कदॆऩ्बदऩाल् इरण्डावदु तॊडक्कमाऩ पिण्डक्रहणम् सविकल्पम्। सास्ऩै मुदलिय वस्तु संस्ताऩरूपगोत्वम् मुदलियवऱ्ऱिऩ् अनुवृत्तियाऩदु मुदलावदाऩ पिण्डक्रहणत्तिल् क्रहिक्कप्पडुगिऱदिल्लै ऎऩ्बदऩाल् मुदऩ्मैयाऩ पिण्डक्रहणत्तिऱ्कु निर्विकल्पगत्वमे ऒऴिय संस्ताऩरूपमाऩ संस्ताऩम् - अवयवङ्गळिऩ् अमैप्पु। 沉咗 उगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा जादिमुदलियवऱ्ऱिऩ् अक्रहणत्तालल्ल। संस्तानरूपमाऩ जादिमुद लियवऱ्ऱुक्कुम् इन्दिरियङ्गळालुण्डागिऱ प्रत्यक्षत्तिऱ्कु विषयमाग इरुत्तल् समाऩमादलालुम्, संस्ताऩमिऩ्ऱि संस्तानिक्कु प्रदीदि पॊरुन्दादादलालुम् मुदऩ्मैयाऩ पिण्डक्रहणत्तिलुम् संस्ता नत्तुडऩ् कूडियदागवे वस्तु “इव्वण्णमुळ्ळ तॆऩ्ऱु क्रहिक्कप् पडुगिऱदु। आगैयाल् इरण्डावदु तॊडक्कमाऩ पिण्डक्रहुणङ्ग ळिल् कोत्वम् मुदलियवऱ्ऱिऩ् अनुवृत्तिधर्मवैशिष्टयमाऩदु संस् तागिबोलवुम् संस्तानम् पोलवुम् ऎप्पॊऴुदुमे क्रहिक्कप्पडुगिऱ तॆऩ्बदऩाल्, अवैगळिल् सविकल्पगत्वमे। आगैयाल् प्रत्यक्षत् तिऱ्कु ऒरुबॊऴुदुम् निर्विशेषविषयत्वमिल्लै। च्रुदप्रकाशिगै - मुदलावदु इरण्डावदु व्यक्तिगळिल् सविकल्पग निर्विकल्पासप्तङ्गळ् सङ्गेद मुळ्ळवैगळाग एऱ्पडुत्तप्पट्टवैगळल्ल। आगैयाल् अन्द इरण्डु पिण्डङ्गळि लुम् वैषम्यम् सॊल्लत्तक्कदॆऩ्गिऱ शङ्कैवरिऩ् क्रहिक्कत्तक्कदाऩ उरुवत् तिऩ् वेऱ्ऱुमैयैक्काण्बिक्किऱार् - “तत्र” इदुमुदलाऩ इरण्डु वाक्यङ्गळाल्। कोत्वत्तिऩ् अनुवृत्तिज्ञानम् अदिऩ् इऩ्मै इव्विरण्डुम् सविकल्पगनिर् विकल्पगसप्तङ्गळिल् प्रवृत्तिनिमित्तङ्गळॆऩ्बदैक्काण्बिक्किऱार्- ‘प्रदमप्रदीदि ऎऩ्ऱु। तॊडङ्गप्पट्टुळ्ळ इरण्डुवाक्यङ्गळाल्, मुन्दिऩक्रन्दत्ताल् सॊल्लप्पट्टि रुक्किऱगोत्तमाऩदु संस्तानसप्तत्ताल् विशेषिक्कप्पट्टदु। अदऩाल् अऩ्यऩुक्कु इष्टमाऩ उरुगिऩ नॆय्यै अडैन्दुळ्ळ कृतत्वम् मुदलियवऱ्ऱिऩ् प्रत्यक्षत् तिल्बोल व्यञ्जगत्तिऩ् अपेक्षैयिऩाल् विळम्बमिल्लै ऎऩ्बदु काण्बिक्कप्पट् टदु। अदेशंस्ताऩमाऩदु अडुत्तक्रन्दत्तिल् सास्नादिसप्तत्तिऩाल् कुऱिक्कप्पडुगि ऱदु। इव्वण्णमाग अनुवृत्तियिऩ् क्रहणाक्रहणङ्गळाल् सविकल्पगत्वमुम् निर्। विकल्पगत्वमुम् उरैक्कप्पट्टदु। अनुवरुत्तिमात्तिरत्तै क्रहिक्कामैयिऩाल् निर्वि कल्पगत्वमॆऩ्गिऱदिल्लै। पिऩ्ऩैयो जादियैक्हिक्कामैयालुम्, अनुवृत्तियिऩ् क्रहणमिल्लाविडिल् जादिये क्रहिक्कप्पडाददाग आगुम् ऎऩ्ऱु शङ्कैवा अदऱ्कु मऱुमॊऴि उरैक्किऱार् - नबुनस्संस्तानाक्रहणात् ऎऩ्ऱु। इङ्गु “संस्तार रूप सप्तमाऩदु जादियिऩ् अक्रणानुबबत्तियैक् काण्बिक्किऱदु। कोत्वादि कळुक्कु असादारणधर्मबूदमाऩ अनुवृत्तियिऩ् क्रहणमिल्लामैयाल् कोत्वम् मुदलियदु क्रहिक्कप्पडविल्लै ऎऩ्ऱु शङ्कैवरिऩ्, अक्रहणानुबबत्तियैये विवरिक्किऱार् - संस्तानरुबजात्यादेरबि ऎऩ्ऱु। क्रहणत्तिऱ्कुक्कारणमाऩ इन्दिरिययोक्यदैयिलुम् अदे हेतुवॆऩ्ऱु सिप्पिप्पदऱ्काग मीण्डुम् “संस् ताऩ सप्तम्’ सॊल्लप्पट्टिरुक्किऱदु। निर्विकल्पगम् सविशेष विषयमुळ्ळदु संस् ताऩि - अवयवङ्गळिऩ् अमैप्पुळ्ळदाऩ व्यक्ति। ती प्रवृत्तिनिमित्तम् - अर्थत्तै उणर्त्तुम् सप्तसामर्त्यत्तिऱ्कुहेतु वरुदत्वम् -कृतम् नॆय्, अदिऩ् धर्मम्। तिगरणम्।] मुदल् अत्तियायम्, ऎऩ्बदिल् हविकल्पगत्तिल् निर्विकल्पगा नुबूदार्त्त विशिष्टप्रत्यबिज्ञानम् प्रमाण माग मुन्दि उरैक्कप्पट्टदु। पराबिमदमाऩ निर्विकल्पगत्तिऩ् अबावत्तिल् योक्या नुबलप्ति ऎऩ्गिऱ प्रमाणमुम् अव्विरण्डुक्कुम् अनुक्राहगमाऩ तर्गमुम् इदऩाल् सॊल्लप्पट्टदाग आगिऱदु। वस्तुमात्रक्रहणम् ऎऩ्ऱु ऒप्पुक्कॊळ्वदु प्रमाणाबत्तियिऩालेया? प्रमेयानुबबत्तियिऩालेया? ऎऩ्गिऱ विकल्पदै अबिप्रायप्पट्टु मुदलिल् प्रमाऩानुप्पत्तियै विलक्कुगिऱार्- ऐन्द्रियगत्वावीशेषात् ऎऩ्ऱु। इदऩाल् पूमियोडु पिरिक्कमुडियामल् ऒऩ्ऱुबट्टिरुक्किऱ कन्दत्तिऱ्कु व्यावृत्ति एऱ्पट्टदु; ऎव्वाऱु जादिमुदलियवै इन्दिरियङ्गळाल् उण्डागिऱ ज्ञारङ्गळुक्कुक् कोसरङ्गळ्? समवायमाऩदु इन्दिरियत्तिऩालुण्डागुम् ज्ञा नत्तिऱ्कु विषयमल्लाददाल् अदु सरियल्लवॆऩ्ऱु सॊल्लप्पडुमेयागिल्, आदलाल् वेऱु अप्पॊऴुदु हविकल्पगत्तिल् विशिष्टक्रहणम् पॊरुन्दादु। इन्दिरियङ्गळाल् क्रहिक्कत्तक्कदऩ्मै इल्लै ऎऩ्बदुबऱ्ऱि प्रमाऩानुप्पत्ति इल्लै। सन्निहितमाग इल्लामलिरुत्तल् प्रमेयाऱुप्पत्ति, तऩियागप्पिरिक्क मुडिया मल् सेर्न्दे इरुप्पदाव् अदु इल्लै ऎऩ्ऱु परिहरिक्किऱार् - संस्तानेनळऩ्ऱु। इदऩाल् सक्षरिन्दिरियत्तिऩाल् उण्डागिऱ ज्ञानत्तिऱ्कु विषयमाग इरुत्तल् ऎऩ् किऱदऩ्मै इरुन्दबोदिलुङ्गूड प्रुदक्चित्तङ्गळाऩ तण्डम् मुदलियवैगळुक्कु व्यावृत्ति एऱ्पडुगिऱदु। ऒरु इन्दिरियत्ताल् क्रहिक्कत्तक्कदऩ्मै इरुक्क अप्रुदक्चित्तमाग इरुत्तल्, ऎऩ्बदऩाल् प्रमाणप्रमेयानुबबत्ति इल्लै ऎऩ्ऱु संस्तानत्तोडु कूडियदागवे वस्तु क्रहिक्कप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। इव् वण्णम् पूर्वम् “संस्तानरूप ’ सप्तत्ताल् अबिप्रायप्पडप्पट्टुळ्ळ पॊरुळ् विस्तरिक्कप्पट्टदाग आगिऱदु। अनुरुत्तियिऩ् क्रहणमिल्लामैयाल् संस् ताऩरूपमाऩ जादिमुदलियवऱ्ऱिऩ् अक्रहणम् सङ्गिक्कत्तक्कदल्ल। प्रकारप्रकारि पावत्ताल् क्रहणत्तिऱ्कु उबबत्ति इरुप्पदालॆऩ्ऱु करुत्तु। अनु मुदलावदाऩ कोमुदलियव्यक्तिगळै क्रहिक्कुम् समयत्तिल् अनुरुत्तियिऩ् क्रहणमिल्लामैयाल् कोत्वमाऩदु क्रहिक्कप्पडामल् पोगुमेयाऩाल् इरण् डावदु कोव्यक्तियिलुम् कोत्वमाऩदु ऎव्विदत्तालुम् क्रहिक्कप्पडादु वृत्तियिऩ् क्रहणमिल्लामैयाल्। अनुवरुत्तियाऩदु अनेकव्यक्तिसम्बन्दरूप मऩ्ऱो। अदुवुम् व्यक्तिगळिल् सम्बन्दित्तिरुक्किऱ पदार्त्तत्तिऱ्कु मुन्दिय व्यक्ति यिल् निलैबॆऱ्ऱिरुत्तलिऩ् परामर्सत्तिऩालेये इरण्डावदु तॊडक्कमाऩ ऎल् लाव्यक्तिगळिलुम् क्रहिक्कप्पडुगिऱदु। आदलाल् मुदल् कोव्यक्तियिल् कोत्वत्तिऩ् क्रहणमिल्लामैयाल् अदिऩ् अन्वयबरामासमिल्लाददु पऱ्ऱि इरण्डावदु व्यक्ति सम्बन् दरूपमाऩ अनुरुत्तियाऩदु इरण्डावदिलुम् क्रहिक्कमुडियाददॆऩ्बदि ऩाल्, अदिलुम् कोत्वम् क्रहिक्कप्पट्टदाग आगादु। इव्वण्णम् मुदलावदु इरण्डावदु व्यक्तिगळिल् अन्वयबरामर्समिल्लाविडील् मूऩ्ऱावदिलुम् अनुव्रुत् तियाऩदु क्रहिक्कप्पट्टदाग आगादु। अदऩाल् कोत्वम् क्रहिक्कप्पट्टदऩ्ऱु। इव्वण्णम् वेऱु व्यक्तिगळिलुङ्गूड कोत्वमाऩदु ऎव्विदत्तालुम् क्रहिक्क मुडियाददाग आगुम्। आगैयाल् प्रदमबिण्डक्रहणत्तिलेये कोत्वक्रहणम् ऒप्पुक्कॊळ्ळत्तक्कदु। व्वण्णम् सकलविशेषसूक्यवस्तुक्रहणमाऩदु

  • प्रकारम् - विशेषणम्, प्रकारि-विसेष्यम्। उसु स च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा निरसिक्कप्पट्टदु। जादिमुदलियवैगळुम् विशेषयमुम् तऩित्तऩियाग निर्विगल्प् कत्तिल् क्रहिक्कप्पडुगिऩ्ऱऩ। सविकल्पगत्तिलेये विशिष्टक्रहणमॆऩ्गिऱ पक्षमुम् अर्थत्तिऩाल् निरसिक्कप्पट्टदाग आगिऱदु। विशेषणमुम् विसेष्यमुम् तऩित्तऩियाग क्रहिक्कप्पट्टदॆऩ्ऱु ऎव्वाऱु अऱियप्पट्टदु? तणडम् कुण्डलम् मुदलियवैगळिल् विशेषण विसेष्यङ्गळ् इरण्डुक्कुम् तऩित्तऩिये करहणम् काणप्पडुवदालॆऩ्ऱु कूऱप्पडुमेयाऩाल्- आङ्गु विशेषणविसेष्यङ्गळ् इरण्डुम् वेऱुबडामल् सेर्न्दिरुक्कुम् समयत् तिल् इरण्डुक्कुम् तऩित्तु क्रहणमा? अल्लदु वेऱाग इरुक्कुम् समयत्तिला? मुदल् पक्षमाऩदु सरियऩ्ऱु, विशिष्टमागवे क्रहणम् वरुवदाल्। तऩित् तिरुक्कुंवेळैयिलो विशिष्टक्रहणमे इल्लै ऎऩ्बदऩाल् अदऩ् प्रदीदिक्कु हेतुत्वमिल्लै- आदलाल् तऩित्तवस्तुक्कळिऩ् क्रहणमाऩदु विशिष्ट क्रहणत्तुक्कु हेतुवागाददाल् कोत्वम् मुदलियदिल् प्रुदक् क्रहणत्तिऱ्कु प्रसक्ति इल्लै। अय्या! विशेषण विसेष्यबावमाऩदु प्रदियोगियोडु कूडियदादलाल् अन्द प्रदियोगियिऩ् ज्ञानत्तिऱ्कु प्रदियोगि स्वरूपज्ञानम् अपेक्षिदमॆऩ् पदऩाल् विशिष्टप्रतिपत्तियिल् जादिमुदलिय पदार्त्तङ्गळिऩ् स्वरूपमात्रत्तिऩ् प्रदमक्रहणम् एऱ्ऱुक्कॊळ्ळत्तक्कदु ऎऩिल्सॊल्लप्पडुगिऱदु। प्रदियोगिज्ञाना पेक्षैयावदु विशिष्टज्ञानददिल् प्रदियोगियिऩ् तवऱाददोऱ्ऱमा? अल्लदु अन्द ज्ञानत्तिऱ्कु विशिष्टज्ञानहेतुवमा?मुदलावदै ऒप्पुक्कॊळ्ळुगिऱोम्। इरण्डावदिलुम् जादिमुदलियबदार्त्तङ्गळ् मुदलिल् ऒऩ्ऱोडॊऩ्ऱु अनुवरुत्ति यिऩ्ऱि विलगिऩवैगळाग करहिक्कप्पट्टदा इल्लैया? इल्लै ऎऩ्गिल् व्यावृत्तङ् गळल्लवॆऩ्ऱु क्रहिक्कप्पट्टिरुक्किऱ मुऩ्बिऩ् ज्वालैगळुक्कुप्पोल विशेषण विसेष्यबावप्रदियोगि ताप्रदीदियाऩदु पॊरुन्दादु। व्यावृत्तङ्गळाग क्रहिक् कप्पट्टिरुक्कुमेयागिल् अप्पॊऴुदु व्यारुत्तियुम् पारतन्त्र्यादिरूपमाऩ विसे ष्णविसेष्यबावत्तालावदु अदऱ्कु उबयुगदमाऩ वेऱु आगारत्तालावदु इल् लामल्बोमेयागिल् विशेषणविसेष्यबावव्यत्यासप्रदीदियाऩदु प्रसङ् वस्तु सामर्त्यददिऩाल् वास्तवमागवे विशेषणविसेष्य पावम् अऱियप्पडुगिऱदॆऩ्ऱाल् अप्पॊऴुदु वस्तुसामर्ददियमाऩदु विशेषणविसेष्य पावरूपमागवावदु अदऱ्कु पादगमाऩ वेऱु आगाररूपमागवावदु आगुम्। वस्तु विऩदु स्वबावम् सत्तैयिऩाल् उपकारकमॆऩिल् वस्तुस्वबावत्तिऩालेये विशिष्टप्रदीदि सम्बविप्पदाल् स्वरूपमादर क्रहणत्तैक्कल्पिप्पदु उसिदमऩ्ऱु। अऱियप्पडुम् तऩ्मैयिऩाल् उपकारकत्वम सॊल्लप्पडुमेयागिल् अन्द स्वबावत्ताल् विशेषणम् वृत्तमॆऩ्ऱु मुन्दि ज्ञानम् एऱ्पट्टिरुप्पदिऩाल् मुदलिलेये विशिष्टप्रदीदियाऩदु ऒप्पुक्कॊळळप्पट्टदाग आगुम्। आदलाल् द्रव्यददिऱ्के मुदलिल् विशिष्टप्रदीदियै ऒप्पुक्कॊळ्वदु नलम्। किक्कुम्। अन्द स्वबावददिऱ्कुम् तऩक्कु विसेष्यबूदमाऩ विशेषणत्तैक्कुऱित्तु विशेषणत्वम् मुऩ्बु अऱियप्पडविल्लै। पिऩऩै स्वरूपम्मात्रम् अऱियप्पट् टिरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु विशेषणम् अदिऩ्स्वबावम् इरण्डुक्कुम विशेषण विसेष्य पावव्यत्यासम् अऱियप्पडुम्। अदिऩ् परिहा पत्तिऱ्काग अन्द वस्तुस्वबावत्तिऱ्कु वेऱु आगारत्तै ऒप्पुक्कॊण्डाल्दिगरणम् मुदल् अत्तियायम्। (उग सूरु अनऎस्तै वरुम्। व्यत्मास विशिष्टप्रत्तियाऩदु मुदऩ्ऩमयाग प्रसङ्गिक्कु मॆऩ्बदैप् परिऊरिप्पदऱ्काग जादिमुदलियवैगळिऩ् स्वरूपमे विशेषण्बाव मुंविसेष्यबावमुम्; वेऱु आगारान्दरमल्लवॆऩ्ऱु ऒट्टिक्कॊळ्ळप्पडुमेयागिल् अप्पॊऴुदु मुदलावदाऩ प्रतिपत्तियाऩदु विशेषणमागवुम् विशेषयमागवुम् आगवेण्डियदागुम्। अवै कळिऩ् प्रतिपत्ति इल्लाविडिल् स्वरूपत्तिऱ्कु क्रहण मिल्लामल् पोगुदल् प्रसङ्गिप्पदाल् अप्पडिये प्रदीदि ऎऩऱुसॊऩ्ऩाल् मुदलि लेये विशिष्टप्रदीदि उण्डागवेण्डियदाग आसम्; ऒरु प्रदीदियिल् विशेषण मागवुम् विसेष्यमागवुम् जादि मुदलियवैगळ् अऱियप्पट्टवै कळाग इरुप्पदाल्। आदलाल् मुदलिलेये ऒऩ्ऱै मऱ्ऱॆऩ्ऱु प्रदियोगियागक्कॊण्ड विशेषण विसेष्यबावप्रदीदियाऩदु सम्बविक्किऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु। इव्वण् णम् विशिष्टक्रहणम् प्रुदक् क्रहणपूर्वकमागिल् वॆव्वेऱु सामक्रिगळाल् अऱि यत्तक्कवस्तुक्कळिऩदु कोसरत्लम् उबादियाग आगुम्। पक्षत्तैविड व्यवच्चे तिक्कत्तक्क वेऱुवस्तु इल्लामल् पोऩबोदिलुम् कूऱप्पट्टुळ्ळ तर्गबलत्ताल् पक्षव्यवच्चेदगत्वम् पित्तिप्पदाल् उबादित्वम पॊरुत्तमुळ्ळदु। ऎव्वाऱु प्रत्वंसाबावत्तिऱ्कु आदिमत्तहेतुविऩाल् अन्दवत्तवददै सादिक्कुम् विषयत्तिल् (अबावाबावम् पावरूपमादलाल्) पावबदार्त्त प्रसङ्गरूपदर्गबलत् ताल् पावरूप आदिमत्तगम् उबादियाग आगिऱदो ऎव्वाऱु अग्निमत्तवहेतुविऩाल् तूमानुमानत्तिल् अक्ऩियुळै ऎल्ला इडङ्गळिलुम् तूमाबलम् प्रसङ्गदर्गबलत् ताल् आर्त्रेन्दऩसमयोगमाऩदु उबादियाग आगिऱदो अव्वाऱु ऎऩ्ऱबडि। आगैयाल् प्रदमबिण्डक्रहणत्तिलेये कोत्वम क्रहिक्कप्पडुगिऱदु- त्विदीया तिगळिल् अनुवरुत्तिक्रहणम् ऒप्पुक्कॊळ्ळददक्कदु। आगैयाल् निर्विकल्पविगल् पगङ्गळ् इरण्डुम् कीऴे निरूपिक्कप्पट्टुळ्ळ स्वरूपमुळ्ळवैगळे। अनुवृत्तियिऩ् ज्ञानाज्ञागङ्गळऩ्ऱो विकल्पग निर्विकल्पगङ्गळुक्कुमुऱै येप्रयोजगङ्गळागक् कूऱप्पट्टऩ आगैयाल् ऎव्वाऱु त्विदीयादिक्रहणत्तिऱ्कु सविकल्पगत्वम् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार्- अद: ऎऩ्ऱु। अद:- मुदल् क्रह णत्तिलेये संस्ताऩत्तुडऩ् कूडियदागवे वस्तु कादऱ्कगप्पडुगिऱबडियाल् अनुवरुत्तिक्रहणमिल्लाद प्रदमे तरक्रहणगदिल् ऎव्वाऱु सविसल् कत्तमॆऩ्ऱाल् सॊल्लुगिऱार् - त्विदीयादि ऎऩ्ऱु तविदीयादिबिण्डगरहणेष- इरण्डावदु तॊडक्कमाऩ पिण्डक्रहणङ्गळिल्। इदऩाल् संस्कारत्तुडऩ् कूडिऩ करहणम् सविकल्पगम्, मऱ्ऱदु निरविकल्पगम्, ऎऩ्बदु चित्तम्। इदऩाल् जादिमादरत्तिऩ् अनु वृत्तियिऩालेये सविकल्पगदवम्। जागिसणादिगळिल् एदावदु ऒऩ्ऱिऩ् अनुवरुददि युळ्ळक्रहणमुम् सवि कल्पगमॆऩ्ऱु लित्तिदददु। सर्वविदानुवरुददि सूऩ्यमाऩ क्रहणमे निर्विकल्पगम्। अदादु ऒरु व्यक्तियिल् प्रदमत्तिल् इन्दिरिय सऩ्ऩि पादत्तालुण्डागुम् ज्ञानम्। अय्या! ऒरु व्यक्तियिलुङ्गूड संस्कारत्ताल् उण्डागिऱ तेसगालादिगळिऩ् अनुवरुत्तियुडऩ् कूडिऩ क्रहणम् सविकल्पगमाग आगट्टुम् ऎऩ्ऱाल् संस्कार जन्यत्वम् अनुवृत्तिगोसरत्वम् इरण्डुम् समाऩमाग इरुप्पदाल् आगवे अनवस्तै - वरम्बिल्लामल् पोगुदल्। प्रदमेदर - मुदलावदैविड वेऱाग इरुक्किऱ। i प्रुदक् - तऩित्तु।
  • संस्कारम् - तिडमाग मऩदिल् निलैबॆऱ्ऱिरुक्किऱ पूर्वानुबव वासऩै। रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वसऩमो आगलाम्। एकजातीय द्रव्यङ्गळिल् प्रदमबिण्ड क्रहणमॆऩ्गिऱ वॆऩिल् जादियिऩ अनुवरुददियैक्काट्टुवदऱ्काग, संस्तानिबोलवुम समस्ता णाम् पोलवुम् ऎऩ्ऱु तिरुष्टान्दत्तैक्काट्टिऩदु स्पष्टीगरणत्तिऱ्कास, इर ण्डु तिरुष्टान्दङ्गळै ऎडुत्तदु पिण्डधर्मम् संस्ताऩम् अदिऩ् धर्मम् हेतुवागक्कॊण्डदु। अनुवरुत्ति ऎऩगिऱ धर्मि धर्मबावरूप साम्यत्तै इव्वण्णम् विकल्पनिर्विकल्पगङ्गळिल् सम्गस्ारत्तिऩ् उदवि, अदिऩदु इऩ्मै, इरण्डुम् सामक्रीवैषम्यमॆऩ्ऱुम, कोत्वम् मुदलियवऱ्ऱि अनुवरुत्तियुम् अ तिऩदु अबावमुम् क्राह्यागारवैषम्यमॆऩ्ऱुम् सॊल्लप्पट्टदाग आगिऱदु। इरण्डु विदमाऩ प्रत्यक्षत्तिऱ्कुम् सविसे विषयत्वत्तै निगमऩम् सॆय्गिऱार्- अद: ऎऩ्ऱु। ६।५ ‘ष’ सदऩव सवबूदु, विळाविळगूवि निरल् उडिविसमजिदि त्ताविडिलिगम् जावयॊॆॊग कय कयव व-तॆदङ् भागब तॆद सदावहाहाषिसानविबॊष, तविबॊष, उवगि उउैदङ्यॊॆॆर वत्तिवाराहदॊवै कयाहिड याैॆव वा- वरत्यरे न सगॆलॆ ताववगेॆव व-तीयदॆ वळाव]-किऱ मॊवाषिसानविबॊषविषैगॆयॆसमगिगि वदि तॆ: सवबू, विॊषणविबॊष, काववरगिङ्गॆळ् तॆयॊाग। तवॆडि : वरत्तॆयव सूवत्तु उणण्डाडियम् व] नानस्वऴिदा: निषा काविसु कविञवा ादाविबॊषण तयाzवगिषऩॆ मॊगूडियवस्हान्द्ॆॆयव वडिायबू काऩा ई, व।विबक्षण तयावषि।ता: ! उवयदु, षणविबॊषषाव: वॆबोऩ् ! त्तऩव तयॊवॆ टिवरवगि श्रीउपासु विष:_ वरयगाषिगि किवगियॊमा उणाडि य,े तॊगूाडियस् - निबजॆन तानहबूदि सदॊ व वव विरॊय वदिवराहदउदि व,तिदि, कार निहवाषॆवॊ वदॆ वदिव-कारॊहि उउदिसमजित् तदद कारॆण यगसा। u९ त ६६ व व विबॆ त ॆॆनसिसवोगि” (पा।उ।उ ङग) श्रीबाष्यम्।- अदिऩालेये ऎल्ला इडत्तिलुम् पिऩ्ऩाबिऩ्ऩत्वमुम् निरवलिक्कप् पट्टदु। इदम् इत्तम् ऎऩगिऱ प्रदीदियिल् इदमित्तम् पावमिरण्डुक्कुम् ऐक्यम ऎव्वाऱु अऱिवदऱ्कुसक्यमागुम्। अदिल्” इत्तम्बावम्"सा सास्नादि तिगरणम्।] मुदल् अत्तियायम्। [उसुऎ संस्ताऩ विशेषम्। अदऱ्कु विसेष्यद्रव्यम् “इदमंसम् " ऎऩ्ब तऩाल् इव्विरण्डुक्कुम् ऐक्यम् प्रदीदियिऩाल् पादिक्कप्पट्टदे। तै उबबादिक्किऱार्- मुदलिलेये वस्तु प्रदिदिविषयमाग आगुम् तरुणत्तिल् सकलमाऩ इतरवस्तुक्कळैक् काट्टिलुम् पेदमुळ्ळदागवे अऱियप्पडुगिऱदु। व्यावृत्तियुम् कोत्वादि संस्तानविशेषत्तोडु कूडिऩदाग “इव्वण्णम्” ऎऩ्ऱु प्रदीदिवरुवदाल्, निच्चयिक्कप्पडुगिऱदु। ऎल्ला इडत्तिलुम् विसेवणविसेष्यबावप्रतिपत्तियिल्, अव्विरण्डुक् कुम् अत्यन्तबेदमाऩदु प्रदीदियिऩालेये मिसुग स्पष्टमाग इरुक् किऱदु। अदिल् तण्डम् कुण्डलम् मुदलियवैगळ् तऩित्तऩियाऩ संस्ताऩत्तुडऩ् कूडियवैगळागवुम् तऩ्ऩिडत्तिलेये पर्यवसान मुळ्ळवैगळागवुम् ऒरु समयत्तिल् ओरिडत्तिल् वेऱु द्रव्यङ्गळुक्कु विशेषणङ्गळाग इरुक्किऩ्ऱऩ। सोत्वम् मुदलियवैगळो वॆऩ्ऱाल् द्रव्यङ्गळिऩ् संस्ताऩङ्गळागवे पदार्त्तबूदङ्गळाग इरुन्दुगॊ ण्डु द्रव्य विशेषणङ्गळाग निऱ्किऩ्ऱऩ इरण्डु इडत्तिलुम् विसे षणविसेष्यबावम् समाऩम्। अदऩालेये अव्विरण्डुक्कुम् पेद प्रतिपत्तियुम् इव्वळवुमात्तिरम् विशेषम्।- तऩित्तु इरुप्पै विषयी करिक्किऱ प्रतिपत्तिक्कुयोक्यङ्गळ् तण्डादिगळ्। कोत्वादिगळो तवऱा मल् अप्पडिप्पट्ट प्रुदक्स्तिदिक्कु अनर्हङ्गळ् ऎऩ्ऱु आदलाल्वस्तु विरोदमाऩदु प्रदीदियिऩाल् पादिक्कप्पट्टदॆऩ्ऱु प्रदीदि प्रकारत्तिऩ् मऱुत्तलाल् सॊल्लप्पडुगिऱदु। प्रदीदियिऩ् स्वबावमो इदम् इत्त मॆऩ्ऱे ऎल्लोरुक्कुम् सम्मदमाग इरुक्किऱदऩ्ऱो। अप्पडिप्पट्ट इन्द विषयम् सुत्रसारराल् “नैगस्मिन्नसम्ब वात्’’ ऎऩ्ऱु मिक्क व्यक्क तमाग उबबादिक्कप्पट्टिरुक्किऱदु। च्चूदप्रकाशिगै— प्रस्तावम् वन्दबडियाल् पेदाबेदत्तै निरागरिक्किऱार्- अद एव ऎऩ्ऱु। अद एव - प्रदमबिण्डक्रहणत्तिऱ्कु विशिष्टविषयत्तुत्तै समर्त्तित्तदिऩाल् सर्वत्र - इरण्डुबिण्डङ्गळ् जादिव्यक्तिगळ् कुणक्रियैगळ् अवैगळैप्पोलवे कार्यगारणङ्गळ् इवैगळिल् ऎऩ्ऱु अर्थम्। ऎव्वाऱु ऎऩ्ऱु केट्किल् कूऱुगिऱार्- इदमित्तमीदि। पेदाबेदवादियिऩाल् पिण्डङ्गळुक्कु अन्योऩ्यम् पेदाबेदङ्गळै समर्त् तिप्पदिल् ‘‘इदु इदाग"आगादॆऩ्बदिऩाल् पेदम्, ‘इदु इदाग’’ आगिऱदॆऩ्बदि ऩाल् अबेदमॆऩऱु, ऒऩऱुक्के ऒरेस मयत्तिल् पावाबावरूपव्या हदियैप्परि हरिप्पदऱ्काग जादिस्वरूपत्ताल् अबेदम् व्यसदिस्वरूपददाल् पेदबॆऩ्गिऱ इप् पडिप्पडड इरण्डु आगारङ्गळाल् पेदाबेदम् उबडादिगगप्पट्टदु। अबेदम् अबेदम् - ऐक्यम्। उसु अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा जादियै अडैन्दुळ्ळदु। पेदम् व्यक्तियै अडैन्दुळ्ळदु ऎऩ्ऱु ऒरु वस्तु वुक्के इरण्डु विदमाऩ स्वरूपमिल्लै ऎऩ्गिऱ शङ्कैयिऩ् परिहारत्तिऱ्काग जादि व्यक्ति इरण्डुक्कुम् अन्योक्यम् पेदाबेदम् उरैक्कप्पट्टदु अदै निर्वहिप् पदऱ्काग वेऱु आगार सम्बन्दम् काणप्पडामैयाल् प्रत्तिये सरणमॆऩ्ऱु आसा यिक्कप्पट्टदु आदलाल् अदै निरसिप्पदिऩ्बॊरुट्टु मुदलिल् जादिव्याक्किगळ् इरण्डुम् वेऱुबट्टवैगळॆऩ्ऱे प्रदीदिवरुवदाल् अबेदत्तिऱ्कु प्रदीदि विरो तक्कैक्काट्टुगिऱार्- इदमीत्तम् ऎऩ्ऱु इदम्बावम् विसेष्यम्। इत्तम्बावम् विशेषणम्, इक्तम् ऎऩ्गिऱ अंसम् ऎदु? इदम् ऎऩ्गिऱ अंसम् ऎदु? ऎऩिल् कूऱुगिऱार् - तत्र ऎऩ्ऱु इन्द इडत्तिल् जादिव्यक्तिगळुक्कु पेदाबेदविषयत्तिल् नाऩ्गु हेतुक्कळ् पिऱर्गळाल् सॊल्लप्पट्टऩ अवैगळावऩ - मुदलावदाऩ पिण्डत्तैक्रहिक्कुम् समयत्तिल् जादिव्यक्तिगळिऩ् पेदच्तै क्रहियामलिरुत्तल्। ऒरु सप्तत्ताल् इरण् डैयुम् सेर्न्दे अऱिदल् मूमत्वर्त्तीयमाऩ प्रत्ययत्तै अबेदियामल् समानादि करणबदङ्गळिऩ् प्रयोगम्, सहोबलम्ब नियमम्। ऎऩ— इवऱ्ऱुळ् सहो पलम्ब नियमम्,$ समानादिगरण पिरत्ययम्।इन्द इरण्डुम् पेदाबेदसादगङ्गळ्। मऱ्ऱवै इरण्डुम् अबेदसाससङ्गळ्। इन्द नाऩ्गु हेतुक्कळैयुम् आसङ्गित्तु कूऱुगिऱार् - तदाहि ऎऩ्ऱु। अवैगळै मऩदिल् वैत्तुक्कॊण्डु प्रदम पिण्डक्क हणत्तिल् अबेदक्रहणत्तै निरसिक्किऱार् - प्रदमम् इदुमुदलियदाल् सकलेदर व्यावृत्तम् - विजा तीयङ्गळाऩ ऎल्लावस् तुक्कळिऩिऩ्ऱुम् व्यावृत्तिक्कप्पट्टदु ऎऩ्ऱु अर्थम्। अदिऩाल् पेदक्रहणत्तिऱ्कु ऎऩ्ऩवॆऩ्ऱु केट्किल्गूऱुगिऱार्-व्या वृत्तिस्स ऎऩ्ऱु। कोत्वम् मुदलिय संस्ताऩ विशेषत्तोडु कूडियदाग “इत्तम्” ऎऩ्गिऱ प्रसीदिउण्डावदाल्,व्यावृत्तियुम् निच्चयिक्कप्पडुगिऱदॆऩ्ऱु अर्थम्। इदऩाल् अगण्ड वाक्यार्त्त पङ्गमुम् आर्त्तिगमाग सॆय्यप्पट्टदाग आगिऱदु। इन्द इडत्तिल् सौक्यादिवै धर्म्यमुम् करुदप्पट्टिरुप्पदिऩाल् अदुवुम् मुन्दिगाण् पिक्कप्पट्टदु। कोत्वादि विशिष्टमाग प्रदीदि इरुक्कट्टुम् आयिऩुम्, अबेद माऩदु स्वप्रमाणत्ताल् प्रसङ्गिक्कुमेयाऩाल् तडुक्कमुडियादॆऩिल् कूऱुगिऱार् सर्वत्र ऎऩ्ऱु। सर्वत्र-कोत्वम् अदऱ्कु आच्रयम् मुदलियवैगळिलुम्, तण्ड कुण्डलादिगळिलुम्, तण्ड तण्डिगळ् इरण्डुक्कुम्बोल जादिव्यक्तिगळ् इरण् डुक्कुङ्गूड विशेषण विसेष्यबावमे अबेद विरोदि ऎऩ्ऱु अर्थम्। विशेष णविसेष्यबर्वेदि - कोत्वम् व्यक्ति इव्विरण्डुक्कुम् अनुवरुदिव्यावृत्ति ओ मत्वर्त्तीयप्रत्पयङ्गळावऩ-“तदस्यास् क्यस्मिऩ्ऩि तिमदप्” इदुबणि सूत्रम्। मदुप्प्रत्ययत्तै विधिक्किऱदु। उदाहरणम् - कुणवार्, तीमाऩ् पुत्तिमाऩ् मुदलियऩ इन्द मदुप्प्रत्यत्तिऩाल् विधिक्कप्पट्ट अर्थम्बोऩ्ऱ अर्थमुडैय प्रत्ययङ्गळॆल्लाम् मत्वर्त्तीय प्रत्ययङ्गळ्। अदावदु, इऩ्, विऩ् टऩ्, लच्, वलच् मिन्, मुदलियऩ - इन्द प्रत्ययङ्गळॆल्लाम् ऎन्द प्रकृत्तिगळिऩ्मीदु वरुगिऩ्ऱऩवो अन्द प्रकृतिगळाल् उणर्त्तप्पट्ट अर्थङ्गळै उडैयवऩ् ऎऩ्गिऱ अर्थत् तैक्काट्टुगिऩ्ऱऩ।
  • उबलम्बम् - अऱिदल्। नियमम् - तवऱामै। $ समारादिगरणङ्गळ् - पेदमिऩ्ऱि ऒऩ्ऱोडॊऩ्ऱु अन्वयिक्कक्कूडिय ऒरे वेऱ्ऱुमैयिलिरुक्किऱ पदङ्गळ्। तिगरणम्।] करुत्तु। मुदल् अत्तियायम्। (उसुगू क्रहमिल्लाविडिऩुम् विशेषणविसेष्यबावरूपमाऩ मे।ऱु आगारत्ताल् पेदम् क्र हिक्कप्पट्टिरुक्किऱदु। ऒरु आगारत्तिऩालेये पेदक्रहणमॆऩ्गिऱ रिममिल्लै ऎऩ्ऱु इरण्डु इडत्तिलुम् अत्यन्तबेदम् उळदु ऎऩ्ऱाल् मत्वर्त्तियप्रत्पयत् तै अपेक्षियादसामानादिगरण्यमुम्, एकसप्तादुवित्तप्रत्यडमुम्,सहोबलम्ब नियममुम् ऎव्वाऱु ऒरु इडत्तिल् काणप्पडुगिऱदु, वेऱु इडत्तिल् काणप्पडुगिऱ तिल्लैये ऎऩ्ऱुगेट्किल् सॊल्लुगिऱार् - तत्) ऎऩ्ऱु। तत्र - कोत्व कोदवाच्रय तण्डदण्ड्यादिवर्गत्तिल्। प्रुदक्संस्ताऩविशिष्टमायुम् तऩ्ऩिडत्तिलेये पायवसानमुळ्ळदुमाऩ वस्तुवुक्कु, ऒरुसमयत्तिल् सम्बविक्किऱ विशेषणडावमाऩदु मत्वर्/तीय प्रत्यय सापेक्षमाऩ सामागादिगरण्यप्रत्पयत्तिल् प्रयोजगम्। द्रव्यत्तिऩ् संस्ताऩ मागवे पदार्त्तमाग आगिद्रव्यपर्यन्तबोदजनकमाग इरुप्पदाल् द्रव्यत्तिऱ्कु विसे षणमागवे इरुत्तल्, मत्वर्गदीयप्रत्पयददै अडेक्षियाद सामानादिगरण्यत्तिल् कारणम्। सहोबलम्बनियमत्तिऱ्कुम् अदिऩ् अबावत्तिऱ्कुम् अप्रुदक्चित्तत्व प्रुदक्चित्तत्वङ्गळे प्रयोजगङ्गळे तविर्त्तु पेदाबेदङ्गळ् प्रयोजगङ्ग ळल्लवॆऩ्ऱु अर्थम्। सहोबलम्बनियमत्तिल् इरण्डुक्के सेर्क्कै इरुप्प ताल् सहोबल पमाऩदु वित्वत्तिऱ्कु सादगम्। अदिऩ् नियममोवॆऩ्ऱाल् पिऩ्ऩङ्गळाग इरुक्किऱ इरण्डुक्कुळ् ऒऩ्ऱिलुमिल्लै ऎऩ्गिऱ असादारणानैगान् दिगत्वत्ताल् इरण्डुक्कुम् सादगमल्ल। मेलुम् विरुत्तमे - त्वित्वत्तिऱ्कु साद कमाऩ सहोबलम्बनियममल्लवो तवित्वत्तिऩुडैय नियमत्तैक्काण्बिक्किऱदु। एकसप्तानुवित्तप्रत्ययमो ‘एको तण्डी’’ इदुमुदलिय इडङ्गळिल् वेऱु तण् डिगळिऩ् व्यरवृत्ति काणप्पडुवदुबऱ्ऱि वेऱुदामियिऩ्निषेदत्तिल् नोक्कमुळ्ळ ताग इरुप्पदाल् धर्मधर्मिगळुक्कु अबेदसादगमल्लवॆऩ्ऱु करुत्तु। इप्पडिया ऩाल्, जादिगुण्डलादिगळुक्कु वैषम्यम् वरुगिऱदु। विशेषण विसेष्यबाव साम्यत्ताल् इरण्डिडत्तिलुम् पेदम् सादिक्कप्पडुमेयागिल्, अप्पॊऴुदु स्हो पलम्ब नियमादि वैषम्यम् वरुवदाल् एकत्वमुम् उणडागलाम् ऎऩिल्; सॊल्लु किऱार् - उबयत्र ऎऩ्ऱु। विशेषण विसेष्यबावादि विशेषत्ताल् अदिऩा लुण्डुबण्णप्पट्टिरुक्किऱ पेदप्रतिपत्तियाऩदु तडुक्कमुडियाददु - विशेषण विसेष्यबावमिरुन्दाल् पेदम अऩैवर्गळालुम् विवादमिऩ्ऱि ऒप्पुक्कॊळ्ळप् पट्टिरुप्पदाल्। सहोबलम्ब नियमत्तिल् ऐक्यमल्लवो असम्मदम्। अदऩाल् सम्ब्रदिबऩ्ऩमाऩ पेदत्तिऱ्कु विरोदमाऩ अबेदम् कल्पिक्कत्तक्कदल्ल। ऎव् वाऱु सीदत्वम उष्णत्वम् मुदलिय अवान्दरवैषम्बमाऩदु द्रव्यत्वादि सादार णागार विरोदियाऩ अद्रव्यत्वकल्पगमऩ्ऱऩ्ऱो, इव्वाऱे सहोबलम्बनिय ममुम् पेदविरोदियाऩ आगारत्तिऱ्कु कल्पगमल्लवॆऩ्ऱु करुत्तु। अऩ्ऱिक्के, तऩित्तु इरुक्किऱवैगळुम् विशेषणङ्गळाग इल्लामले इरुप्पवैगळुमाऩ तण्डादिगळुक्कु ऒरु समयत्तिल् सहबावमात्रत्तिऩाल् विशेषणत्वमाऩदु कल्पि तमॆऩ्बदुबऱ्ऱि अत्यन्त पिऩ्ऩङ्गळिल् विशेषणत्वमिल्लामैयाल्, विशेषण त्वमाऩदु अत्यन्तबेदसादनसमर्त्तमल्ल वॆऩ्ऱु सॊल्लप्पडुमेयागिल्; मऱु मॊऴि उरैक्किऱार् - उबयत्र ऎऩ्ऱु। व्यावृत्तप्रदीदियिल् व्यावर्त्तगमाग जी अप्रुदक्चित्तम् - इणै पिरियामल् सेर्न्दे इरुक्कुम् वस्तु। जी प्रुदक्चित्तम् - तऩित्तिरुक्कुम् वस्तु। प्रयोजगङ्गळ् - हेतुक्कळ्। ङुसउऎO] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा उपयोगप्पडुत्तुगिऱदु ऎदुवो अदु विशेषणम्। अन्द विशेषणत्वमाऩदु तण्डादिगळिलुम् मुक्कियमॆऩ्बदुबऱ्ऱि विशेषणमादलाल् अत्यन्तबेदम् युक्त मॆऩ्ऱु करुत्तु। कोत्वम् अदिऩ् आच्रयम् मुदलियवैगळिलेये सहोबलम्बनियमम्, वेऱु इडत्तिलिल्लै ऎऩ्गिऱ व्यवस्तैचित्तिप्पदिऩ्बॊरुट्टु ऐक्यमकल्पिक्कत्तक्कदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अन्दविषयत्तिल् कूऱुगिऱार्- इयांस्तु ऎऩ्ऱु, इव्वळवे, अदिगम् कल्पिक्कवेण्डियदिल्लै ऎऩ्ऱु अर्थम्। सहोबलम्बनियमव्यवस्तैक् काग ऐक्यम् कल्पिक्कप्पडुमेयागिल्; अदु युक्तमल्ल। अव्विडत्तिलेये ऐक्यम्; वेऱु इडत्तिलिल्लै ऎऩ्गिऱ व्यवस्तैयिऩ्बॊरुट्टु अर्थन्दरकल्पऩम् प्रसङ्गिप्प ताल् ऐक्यम् अङ्गे स्वाबाविगमागिल् अप्पॊऴुदु सहोबलम्बनियममुम् स्वाबाविगमादलाल् ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अर्थत्तिऱ्कु विरुत्तमाऩ वेऱु अर्थत्तैक् कल्पिक्किऱ कौरवमाच्रयिक्कत्तक्गतिल्लै ऎऩ्ऱु करुत्तु। अऩ्ऱिक्के, विशेषणविसेष्यबावत्ताल् प्रसिद्धमाऩ पेदप्रतिपत्ति याऩदु ऎव्वाऱु इरण्डिडत्तिलुम् तुल्यैयो, अव्वाऱे सहोबलम्ब नियम माऩदु तण्डम् तेवदत्तऩ् मुदलियवऱ्ऱिलुम् उण्डागवेण्डियदागुम्। जादि व्यक्तिगळ् इरण्डुक्कावदु अदु इल्लामल्बोगवेण्डियदागुम् ऎऩ्ऱु सॊल्लप् पडुमेयागिल् कूऱुगिऱार् - इयान् ऎऩ्ऱु। सादारणमाऩ आगारम् अङ्गीगरिक्कप्पट्ट वुडऩ् अवान्दरबेदम् इऴक्कत्तक्कदऩ्ऱु ऎऩ्बदु अर्थम्। कडत्तिल् पडत्तिऩ् अबावम पेदम् - अन्द इडत्तिल् अदिऩुडैय सत्पावम् अबेदम् ऎऩ्गिऱ पावा पावविरोदत्तिऱ्कु “ईहित्रुष्टे अऩुप्पऩ्ऩम् नाम” ऎऩ्गिऱ न्यायत्ताल् प्रदी तिबराहदियै आसङ्गित्तुच् चॊल्लुगिऱार् - अद: ऎऩ्ऱु। अद ; - इव्वण्णम् पेदसामानादिगरण्यत्ताल् अबेदत्तिऱ्कु प्रदीदि इल्लामैयाल्, प्रदी तिप्रकारम् ऎव्वाऱु ऎऩिल् सॊल्लुगिऱार् - प्रदीदिप्रकारोहि ऎऩ्ऱु। विशेषण विसेष् यङ्गळ् इरण्डुक्कुम् ऐक्यमिरुक्कुमेयागिल्, अप्पॊऴुदु इरण्डिलॊऩ्ऱे अऱि यप्पडुम्। इरण्डुक्कुळ् ऒऩ्ऱुक्कु प्रदीदियावदु इरुक्कट्टुम्। आयिऩुम् ऐक्यमिल्लै। ऎव्वाऱु मुऩ्ऩऩुबविक्कप्पट्टिरुक्किऱ इरण्डुबुरुषर्गळुक्कुळ् ऒरुवऩ् पार्क्कप्पट् टाल् पुरुषर्गळ् इरुवरुक्कुम् ऐक्यमिल्लैयो। अप्पडि जादि व्यक्ति इरण्डुक्कुम् सम्बन्द नियममे ऐक्यम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल्, पेदत्तिऱ्कु सादगमाऩ सम् पन्द नियममाऩदु पचेतनियदसमबन्दत्ताल् नियमिक्कत्तक्कदाग इरुप्पदाल्, इरण्डु वस्तुक्कळुक्कऩ्ऱो सम्बन्दम्। अदिऩ् नियममे ऐक्यम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् सम्बन्दस्वरूपत्तिऱ्कु पङ्गम् प्रसिङ्गिक्कुम्। इव्वण्णम् पेदाबचेतनिरासम् सूत्रगाररुक्कु अबिमदमॆऩ्ऱु सॊल्लुगिऱार् - तदेदत्ऎऩ्ऱु। क्षद: व,तक्ष सविबॊषविषय कूॆन् दक्षारियJष सवायविषविषयानादा नावि सविबॊषविषयजॆव व काणस्ऐ ञरविवाषॆzविर् सव पावत्त,करणा नायैजॆव वि षय उगि न कॆनावि वरैणॆन् निवि पॊषवाजि; व मदस्लाव्विबॊॆॆषहडिॆव व निवि पूबॊषनिदि वडिनु जननी तियागिय स्वामिरॊयविे न जानागि तिगरणम्।] श्रीबाष्यम् मुदल् अत्तियायम्, [उळ्ग आगैयाल् प्रत्यक्षम् सविशेषविषयमुळ्ळदादलाल्, अनुमाऩमुम् प्रत्यक्षम् मुदलियवऱ्ऱाल् काणप्पट्टिरुक्किऱ सम्बन्दत्तोडुगूडिऩ विषयमुळ्ळदाग इरुप्पदाल् सविशेष विषयमुळ्ळदे। प्रमाणसङ्ग्यैयिल् विवादमिरुन्दबोदिलुम् ऎल्लोरालुम् ऒप्पुक् कॊळ्ळप्पट्टिरुक्किऱ प्रमाणङ्गळुक्कु इदुवे विषयमॆऩ्ऱु (निच्च यिक्कप्पट्टिरुप्पदाल्) ऒरु प्रमाणत्तालुम् निर्विशेषवस्तु चित्तियादु। वस्तुवै अडैन्दिरुक्किऱ स्वशेषङ्गळाल् अदे वस्तु निर्विसे षमॆऩ्ऱु सॊल्बवऩ्, तऩ् तायार् मलडि ऎऩ्गिऱ प्रदिज्ञैयिल् पोल तऩ्सॊल्विरोदत्तैयुम् अऱिगिऱाऩिल्लै।

पिऱगु इतर प्रमाणङ्गळॆल्लाम् प्रत्यक्ष मूलमाग इरुप्पदाल् अवैगळुक् कुम् सविशेष विषयत्तुत्तैक्कूऱुगिऱार् - अद: ऎऩ्ऱु, प्रत्यक्षादिगळाल् कण्ड ऱिप्पट्टिरुक्किऱ तूमादिसम्बन्दत्तुडऩ् कूडिऩ अक्कि मुदलियवैगळै विषय मागक्कॊण्डिरुप्पदाल् ऎऩ्ऱु अर्थम्। तऩक्कु अबिमदमाऩ मूऩ्ऱु प्रमाणङ् गळुम् उरैक्कप्पट्टऩ, वेऱु प्रमाणङ्गळै ऒप्पुक्कॊण्डबोदिलुम् अवैगळुक्कु सविशेष विषयत्वत्तैक् कूऱुगिऱार् प्रमाणसङ्ग्या इदु मुदलियदाल्। प्र माणङ्गळ् सविशेष विषयङ्गळाग इरुक्कलाम्; अवैगळ् तर्गङ्गळाल् पादिक्कप् पट्टवैगळॆऩ्ऱु शङ्कैवरिऩ्, ऎल्लाप्रमाणङ्गळुक्कुम् सविशेषविषयत्वत्तै सविस्तारमागच् चॊल्लुम् इन्द समयत्तिल्गूड मुन्दि अवऱ्ऱिऩ् सङ्ग्रहोक्ति यैप्पोल पुत्तिस्तमाऩ स्वचित्तिवादत्तिलुम् निर्विशेषत्वचित्ति इल्लै ऎऩ् पदै ज्ञाबिप्पदऱ्काग सवि शेषत्वत्तिऱ्कु पादगमाग अन्यऩाल् सॊल्लप्पट्ट युक्तियै ऒप्पुक्कॊण्डबोदिलुम् युक्तिरूपविशेषङ्गळाल् सविशेषत्वम् विलक्कत् तगाददु ऎऩ्ऱु मुऱ्कूऱप्पट्टदै स्मरिक्कच्चॆय्दुगॊण्डु विरोदत्तैक्काण्बिक् किऱार् - वस्तुगद ऎऩ्ऱु। अऩ्ऱिक्के, मुन्दि स्वानुबवचित्तमाऩ विशिष्टत्तिल् निर्विशेषत्व निष्काषमाऩदु। निष्कर्षगर्गळाल् सविशेषत्वम् आबादऩञ्जॆय् यप्पट्टबडियाल् तूक्षिक्कप्पट्टदु; अवै अऩैत्तैयुम् प्रमाण निर्विशेष विष यत्व निष्कर्षत्तिलुम् अदिदेशिक्किऱार् - वस्तुगद ऎऩ्ऱु। यद यक्ष। स्नाद ताहि वॆन् न जॆषविषयऴ्, षॆडिय विगासहवा? निरवम् - उद कऴ टिवि जा काषिवियषॆॆॆवव ववऴ्न्द वरदक्षविषयक्षाजागाषॆरॆव वगियॊऴवॆक्षया वन व वौववहारहॆद कूाव् उरॊदारित् । सवॆडिनवा, वाषिवदु वाव उऎ उ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा वहारवियॆषहॆदॊ: स्सिuवि तव्हारहॆदगू य साविर) वॆग, हॆडिसावि स्वेदव ८ u९ ना १ कदऩव अ नारु क्क्षणवदि पूगूॆरवि वरदक्ष त।हा नाअव तेर्न तौव क्षण व-षॊ वदगषा श्रीबाष्यम्।- अ। प्रत्यक्षम् सन्मात्रत्तै क्रहिक्किऱ स्वबावमुळ्ळदाग इरुप्पदाल् पेदत्तै विषयीगरिक्किऱदिल्लै; पेदमुम् विकल्पत्तै सहियामलिरुप् पदाल् ऎव्विदत्तालुम् निरूपिक्कमुडियाददु ऎऩ्ऱु ऎदु उरैक्कप्पट्ट तो, अदुवुम्; जादि मुदलियवैगळोडु कूडिऩ तागवे इरुक्किऱ वस्तु वाऩदु प्रत्पक्षविषयमाग आवदाल् जादिमुदलियदे प्रदियोगियै अपेक्षित्तुक्कॊण्डु वस्तुवुक्कुम् तऩक्कुम् पेदव्यवहारहेतुवाग इरुप्पदाल् तूरत्तिल् ऒट्टप्पट्टदु। संवेदऩम् पोलवुम् रूपम् मुदलियदुबोलवुम् तऩ्ऩै ऒऴिय वेऱुवस्तुविऩिडत्तिल् व्यवहार विशेषत्तिऱ्कु हेतुवाग इरुक्किऱ ऒरु वस्तुवुक्कु तऩ्ऩिडत्तिलुम् अप्पडिप्पट्ट व्यवहारत्तिऱ्कु हेतुत्वम् उण्डॆऩ्बदु उङ्गळा लुम् ऒप्पुक्कॊळ्ळप् पट्टिरुक्किऱदु। तु पेदत्तिऱ्कुम् निच्चयमाग सम्बविक्किऱदु अदऩालेदाऩ् अनवस्तैबावदु अन्योन्याच्रयमावदु इल्लै। प्रत्यक्षज्ञानम् ऒरुक्षणमिरुक्किऱदाग इरुन्दबोदिलुम् अदे क्षणत्तिल् वस्तुबेदरूपमाऩ अदिऩ् संस्, ताऩस्वरूपमाऩ कोत् वादिगळ् क्रहिक्कप्पडुवदाल् वेऱुक्षणत्तिल् क्रहिक्कत्तक्क तॊऩ्ऱु मिङ्गु इल्लै। सीरुदप्रकाशिगै।- इव्वण्णम् निर्विशेषसिर्मात्रत्तिऱ्कु पारमार्त्पम् मऱ्ऱवैगळुक्कु अबारमार् त्यम् ऎऩ्गिऱ प्रदिज्ञा पादमाऩदु सामान्यमाग सर्वप्रमाण विशेष कोसरत् वत्ताल् काण्बिक्कप्पट्टदु। पिऱगु अऩ्यऩाल् कूऱप्पट्ट प्रमाणदर्ग समुदायत् तैविशेषित्तु तूषिप्पदऱ्कुत्तॊडङ्गुगिऱार्। सास्तिरत्तिऱ्कु पलीयस्तवत्तै विरु म्बुगिऱ अऩ्यऩाल् मुदलिल् सास्तिरम् उबन्यसिक्कप्पट्टदु। अदै विरुम्बादवऩुम् प्रत्यक्षत्तिऱ्कु अविरुत्तमाऩ अर्थत्तिल् सास्तिरत्तैप्रमाणमाग ऒप्पुक्कॊळ्ळु ऱवऩुमाऩचित्तान्दियिऩाल् प्रत्यक्षत्तिऱ्कु सन्मात्रविषयत्तुम् निरागरिक्कप्पडुगि ऱदु। अदिल् प्रत्यक्षम् सन्मात्रत्तै विषयीगरिक्किऱ तॆऩ्बदिलुम् पेदम् ऎव्विदत् तालुम् निरूपिक्कमुडियाददु ऎऩ्बदिलुम्, पूर्वबक्षियिऩाल् सॊल्लप्पट्ट कुदर्गत्तै अ ऩुवदित्तु निरलिक्किऱार् - यत्तु ऎऩ्ऱु। ‘यददु’ इदुमुदलिय इरण्डुक्रन्दङ्गळाल् प्र माऩानुबबत्ति प्रमेयानुप्पत्ति इवैगळ् अनुवदिक्कप्पडुगिऩ्ऱऩ। तदबीदि। ऎविसे तिगरणम्।] मुदल् अत्तियायम्, (उ ऎङ षविषयत्रोब ऒबादरम् मात्रमल्ल; नीर्विशेषविषडत्कोप्प= पबत्तियम् ऎऩ्बदु अबिसप्तत्तिऩ् पावम्।अऩ्ऱिक्के पिऩ्ऩ विषयदगम् मात्तिरम् स्ताबिक्कप् पट्टदॆऩ्बदिल्लै, सन्मात्र विषडत्तमुम् तूरत्तिल् तुरत्तियमक्कप्पट्टदॆऩ्बदु अबिसप्तत्तिऩ् अर्थम्। जात्यादेरेवेदि -स्पर जीवाहगमाग इरुप्पदाल्, व्यावृत्तिरुबधर्मान्दरत्तै अपेक्षियामलुम् प्रदियोगियै अबयसुगिडामले इरुप्पदुमाऩ ऎऩ्ऱु करुत्तु। तूरोत्सारिदम् प्रदियोगियिऩ् समरणत्तिऩाल् उण्डाऩ विळम्बमिरुन्दबोदिलुम् ज्ञारत्तिऱ्कु कार्यत्तिरैयिल् सत्त्वम् कल् पिक्कत्तक्कदु ; अप्पडि इरुन्दबोदिलुम् प्रदियोगियै अबेसुगियाद जादि मुदलिय वैगळे पेदमादलाल् प्रत्यक्षम् ऒरुक्षणमिरुन्दबोदिलुङ्गूड अदऩाल् पेद माऩदु सुलबमाग क्रहिक्कप्पडुवदाल् तूरत्तिल् ओट्टप्पट्टदॆऩ्ऱु करुत्तु। ‘‘जात्यादेरेव’ ऎऩ्बदऩाल् अबिप्रायप्पडप्पट्टिरुक्किऱ पेदददिऩ् स्वबरनिर् वाहगत्वत्तै, अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ युक्कियिऩालेये काण्बिक्किऱार्- संवेददवत् इदु मुदलियदाल्, “सावचेतनवत्, रूपात्तिवच्च” ऎऩ्गिऱ इन्द पदङ्गळाल् अऩ्यऩाल् सॊल्लप्पट्टिरुक्किऱबक्षसबक्षङ्गळ् इरण्डुम् सबक्षङ् गळाक्कप्पट्टऩ इदऩाल् परोक्त तूषणम् परिहरिक्कप्पट्टदॆऩ्बगैक् काण् पिक्किऱार् - अद एव ऎऩ्ऱु। इन्द इडत्तिल् प्रदम ससप्तत्तिऱ्कु स्परनिर्वाहग त्वत्तै उबबादित्तदिऩाल् तूषणबरिहारमुम् हित्तमॆऩ्ऱु करुत्तु। इरण्डा वदु स सप्तम् तूषणत्वयसमुच्चयत्तिल्। अनवस्तैक्कुप् परिहारम् वलित्तित्ताल् अवेस्ताबरिहार प्रयोजमाऩ स्वबरनिरवाहगत्वम् हित्तिक्किऱदु। अन्द अदु वस्ताबरिहारत्तै प्रयोजऩमागक्कॊण्ड स्वबरनिर्वाहगत्रम् चित्तित्ताल् अरवस्ता परिहारमॆऩ्ऱु अन्योऩ्याच्रयम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल्। अल्ल। प्रमनिवृत्तियिऩ् अन्वय व्यदिरेगङ्गळालेये स्वबरगिर्वाहगत्वम् चित्तिप्प ताल् अनवस्तैक्कु परिहारम् एऱ्पडुगिऱदु। प्रत्यक्षज्ञानम् मूऩ्ऱु नाऩ्गुक्षण कालमात्रमिरुप्पुळ्ळ ताग इरुन्दबोदिलुङ्गूड ऒरुक्षणम् इरुत्तलै अङ्गीगरित्तु परिहरिक्किऱार् - एकक्षणवर्दीत्वेबि ऎऩ्ऱु। इन्दु इडत्तिल् इदु अनुसन्दिक्कत्तक्कदु। प्रदीदियाऩदु अङ्गीगरिक्कप् पडविल्लैया? अऩ्ऱिक्के, अङ्गीगरित्तबोदिलुम् मूलमिल्लैया? अल्लदु मूलम् ऎव्विसत्सालुम् निरूपिक्कमुडियाददा? अल्लदु विषयम् इल्लैया? अल्लदु इरुन्दुम् निरूपिक्कमुडियात्ताग इरुक्किऱदा? ऎऩ्ऱुम्। अवऱ्ऱुळ् मुदलिल् प्रदीदियिऩ् अनङगीगारम् उबबऩ्ऩमागिऱदिल्लै। वेदान्दङ्गळुक्कु अनारम्बणियत्तम् प्रसङगिप्पदाल् वादिप्रदिवादिगळाग इरुन्दु व्यवहरिक्किऱ वर्गळुडैय कदैक्कु अऩुबबत्तिवरुवदालुम् मूलमुम् इरुक्किऱदु। विवादमिऩ्ऱि उबयवादिगळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुत्तलाल् कारणम् कल्पिक् कत्तक्कदु। अऱियप्पट्टिरुक्किऱ कार्यमल्लवो कारणकल्पऩैयिल् प्रमाणम्। व्यक्तमाग निच्चयिक्कप्पट्टिरुगगिऱ कार्यमाऩदु, कारण निरूपणत्तिऱ्काग अबलाबम् सॆय्यत्तक्कदाग आगादॆऩ्ऱु नीदियै अऱिन्दवर्गळिऩ् अबिप्रायम्। ऎव्विदत्तालुम् कार्यम् ओ पादम् सात्याबावमुळ्ळबक्षम्। प्रदीदियिऩाल् प्रमविबाययसंसयङ्गळुक्कु पादम् ऎऩ्ऱु सॊल्लुगिऱ इडङ्गळिल् परदसप्तत्तिऱ्कु निवृत्ति ऎऩ्ऱु अर्थम्। [पक्षम् - सन्देहास्पदमाऩ सात्तियमुळ्ळदु। ८ सबक्षम् - निच्चिदमाऩ सात्तियमुळ्ळदु, उऎ सु च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, कारण [जिज्ञासा निरूपिक्कमुडियाद तऩ्मैयुम् इल्लै। ऩत्तिऱ्कु सुलबमाग निरूपिक्कत्तक्क तऩ्मै कार्योत्पक्तिक्कु अनुरूपमाग इरुत्तलऩ्ऱो। कार्योत्पत्तियिऩाल् कार णत्तिऱ्कु कार्यानुरूपत्वम् चित्तम्; आदलाल् तुर्निरूपत्वमिल्लै। विषयमुम् इरुक्कवे इरुक्किऱदु। विषयमिल्लाविडिल् अप्पॊऴुदु अवऩाल् विऩवप्पट्ट उऩ्ऩालेये सॊल्लत्तक्कदु। प्रबञ्जम् पात्यम् ऎऩ्गिऱ ज्ञानम्, विषयमुळ्ळदा अल्लदु विषयमिल्लाददा? ऎऩ्ऱु। सविषयमाग ज्ञानत्तै ऒप्पुक्कॊण्डाल् विषयम् अङ्गीगरिक्कप्पट्टदे। इल्लै ऎऩ्ऱाल् पात्यत्वमुम् इल्लै ऎऩ्बदिऩाल् प्र पञ्जत्तिऱ्कु पारमार्त्त्यम् सम्बविक्कुम्। आगैयाल् विषयम् इरुक्कवे इरुक्किऱदु। पात्प विषयत्वम् सॊल्लक्कूडादु। अङ्ङऩम् सॊल्लुम्बक्षत्तिल्, पेदत्तिऱ्कु पादगमाऩप्रमाणत्तालुण्डागिऱ प्रदीदियुम् मित्याविषयमादलाल् पेदत्तिऱ्कु पारमार्त्त्पम् प्रसङ्गिक्कुम्। इवर्गळैक्कुऱित्तुच् चॊल्लुगिऱार्गळ् - स्वशास्त्र निर्णये सत्ये सत्यास्स्युर्लोक निर्णया: तऩ्सास्तिर निर्णयम् सत्यमागिल् लोकनिर्णयङ्गळ् सत्यङ्गळाग आगुम्) ऎऩ्ऱु। सॊल्लप्पट्टिरुक्किऱ विकल्पङ्गळुक्कुळ् मुन्दिय नाऩ्गु पक्षङ्गळ्, अबिस ऎऩ्ऱु तॊडङ्गि सॊल्लप्पोगिऱ पाष्यत्तिऩाल् अबिप्रायप्पडप्पट्टिरुक्किऩ्ऱऩ वॆऩ्बदिऩाल्, अवैगळिऩ् निरासम् अङ्गु अऱियप्पडप्पोगिऱदु। इव्विडत्तिल्, प्रदाऩमाग इरुप्पदाल् मुदलिल् ऐन्दावदाऩ पात्यविषयत्व पक्षत्तै परि हरिक्क ऎण्णङ्गॊण्ड पाष्यगारऱाल् प्रत्यक्षबादम् काणप्पडविल्लै, आऩदुबऱ्ऱि युक्तियडियागवन्द पादम् परिहरिक्कप्पडुगिऱदु। अदिल्प्रदियोगियै अपेक्षियाद जादिमुदलियदे पेदमादलाल् अन्द जात्यादि विशिष्ट विषय यमाग क्षणान्दरत्तिल् क्राह्यमिल्लामैयाल् क्रमयौगबत्य विकल्पायोगरूपै याऩ प्रमाणानुप्पत्ति परिहरिक्कप्पट्टदु इव्वण्णम् प्रमेयानुप्पत्तियिल् स्वरूपबक्षत्तिल् प्रदियोगि निरपेक्ष पेदव्यवहार प्रसक्तियुम् इष्टमाग इरुप् पदाल् परिहरिक्कप्पट्टदु; हानोबा तानादिरूपमायुम् कोत्वम् मुदलिय सप्तत् तै अवलम्बित्तिरुक्किऱदुमाऩ व्यवहारत्तिऱ्कुम् प्रदीदिक्कुम् प्रदियोगियिऩ् अपेक्षै इल्लामैयाल्, साप्तमाऩ व्यवहार विशेषत्तिल् प्रदियोगि साबे क्षत्वमाऩदु,तारा: कळत्रम् आब: ‘‘इदु मुदलिय इडङ्गळिल् स्त्रीत्वम्, नबुंस कत्वम्, पगुत्तुम्, मुदलियवैबोल सप्तस्वबावत्तैच् चार्न्दिरुप्पदाल् अर्थ तूषणमागादु।व्यावृत्तादि सप्तप्रयोगङ्गळिलेये प्रदियोगियिऩदु अबे क्षै काणप्पडुवदाल्। कोत्वम् मुदलियवऱ्ऱिऩ् प्रदीदि व्यवहारङ्गळिल् अदु इल्लामैयाल् साप्तव्यवहारविशेषत्तिऱ्कु प्रदियोगियै अपेक्षित्तिरुत्तल् सप्त विशेषस्वबावादीन मॆऩ्ऱु अऩ्वय वयदिरेगङ्गळाल् निच्चयिक्कप्पडुगिऱदु। सप्तस्वबावमाऩदु प्रवृत्ति निमित्तम् सादारणमाग इरुप्पदाल् अदऱ्कु अवच् चेदगमाऩ उबादियै मुऩ्ऩिट्टुक्कॊण्डु अर्थ विशेष प्रदीदिक्कु हेतुवाग इरुक्किऱदु। असादारणमाऩ कोत्व सप्तमो कोत्वत्तै स्वरूपत्ताल् काण्बिक् किऱदु। पेदसप्तमो व्यावृत्ति पुत्ति हेतुत्वरूपमाऩ प्रवृत्ति निमित्त सा तारण्यत्तिऩाल् अदऱ्कु अवच्चेदगमाऩ महिषम् मुदलिय वेऱुबदार्त्त रूपमाऩ उबादियै मुऩ्ऩिट्टु कोत्वत्तैक् काण्बिक्किऱदु। पर्यायत्व प्रसक्तियुम् परि हरिक्कप्पट्टदाग आगिऱदु। व्यावृत्तिरूपमाऩ परप्रह्मत्तिऩिडत्तिल् प्रह्म ऐ आब:- जलम्,तिगरणम्।] मुदल् अत्तियायम्। (उ ऎरु सप्तत्तोडुगूड स्वरूपसप्तत्तैप्पोल अदिगार्त्तत्तिऱ्कु विवक्षै इल्लादि रुन्दबोदिलुङ्गूड पिऩ्ऩसप्तत्तिऱ्कु प्रयोगम् समबविप्पदाल् उबादि, सप्तङ्गळ् वाच्यत्तैक्काट्टिलुम् वेऱाग इल्लामलिरुन्दबोदिलुम् तडस्तोबादि पेदत्ति ऩाल् अवैगळुक्कु अबर्यायत्तुम् उबबऩ्ऩमागिऱदु। अदिल् प्रयोगाप्रडोगङ् गळ् इच्चाचित्तङ्गळ्। पेदत्तिऱ्कु व्याव्रुत्यनुवृत्ति विकल्पमुम् परिहरिक्कप् पट्टदु।व्यावरुत्तमॆऩ्ऱु ऒप्पुक्कॊळ्ळप्पट्टाल्, स्वरूपव्यावृत्त सप्त ङ्गळैप्पोल पेद सप्तत्तिऱ्कु अनुउरुत्त प्रयोगम् सम्बविप्पदाल् पेदसम्बन्द मुळ्ळदु पिऩ्ऩमऩ्ऱो ऎऩ्गिऱ इदुवुम्, स्वरूपत्तुक्के जात्पादिबेद विसिष् टत्वमिरुप्पदु पऱ्ऱि पिऩ्ऩ सप्तप्रयोगम् सम्बविप्पदाल् परिहरिक्कप्पट्टदु। धर्मबूदमाऩ जात्यादिगळिल् पिऩ्ऩ: ऎऩ्गिऱ प्रयोगमाऩदु उऩ्ऩुडैय मदत् तिल् व्यावृत्तिरूपमाऩ प्रह्मत्तिऩिडत्तिल् व्यावृत्त सप्तम्बोल् ऒौब सारिगम् वेऱु धर्मङ्गळिल्लाविडिऩुम् अदिऩ्सम्बन्दगार्यमाऩ व्यावृत्ति पुत्तिक्कु हेतुवाग इरुप्पदाल् धर्मबक्षत्तिल् अनवस्तैयुम् अन्योन्याच्रयणमुम् परि हरिक्कप्पट्टऩ - प्रदियोगि निरपेक्षमाऩ जादिमुदलियदे पेदमाग इरुप्पदा लुम् अदऱ्के स्वबर निर्वाहगत्वम् अङ्गीगरिक्कप्पडुवदालुम्। अविद्यैयैक्काट्टिलुम् प्रह्मत्तुक्कु पेदमिरुक्किऱदा? इल्लैया ? इल्लै यागिल् प्रह्मत्तिऱ्कु जडत्वम् मुदलियदु प्रसङ्गिक्कुम्। इरुक्किऱदाऩाल् अन्द पेदम् स्वरूपमा, धर्ममा ऎऩ्गिऱ विकल्पत्तिल् तूषण परिहारससाम्यम् काणत्तक् कदु। मेलुम् स्वरूपधर्म विकल्पदूषण परिहारङ्गळ् अबेदत्तिलुम् तुल्यङ्गळ् अबेदमाऩदु स्वरूपमागिल् प्रदियोगियै अपेक्षियाद अबेद व्यवहारम् प्र सङ्गिक्कुम्। परमात्मनाबवत्यबेदी कडत्वंसेगडागासो नबिऩ्ऩो नबसायदा II परमात्वावोडु पेदमिल्लादवऩाग आगिऱाऩ्-कुडमुडैन्दुबोऩाल् कुडत्तिलि रुन्द आगायमाऩदु आगायत्तोडु ऎव्वाऱु अबिऩ्ऩमाग आगिऱदो)इदु मुदलिय इडङ्गळिल् अबेदमाऩदु प्रदियोगियुडऩ् कूडियदॆऩ्ऱल्लवो तीर्माऩिक्कप्पडु किऱदु। प्रह्म, अत्विदीयम्, इदु मुदलिय पदङ्गळ् पर्यायङ्गळाग आगवेण्डि यदागुम्। धर्ममॆऩ्ऱु कूऱप्पडुमेयागिल् सविशेषत्वम् एऱ्पडुम्, अबचित्तान्दम्। त आदलाल् कविव नागु, जाहिगूॆ ‘“वडाzहि वडाzषि " उगि विष विषया वूगीदिविबूरदॆ । य नागिनॆगि वहूसा_नवजागाषियाक्षणॊ मॆडि: व।क।)क्षॆण नम] हीद, किऱित्तु यारु पू८हिषषया नॆन् निवदबूदॆ सवबूहु यूगि टनागुेॆव विषयबॊसु; कत्तिय हवारिण : स्वॆबरवा वऩॆॆगगवरवगिष किगिगि न स यबूदॆ किस, सुयॆ हषिनि व सवॆडिनयॊॊगविषयगूॆन् $ वाच्यम् - पदत्तिऩदु सक्तियिऩाल् उणर्त्तत्तक्कदु। ८ उऎ कू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। उ १ J [जिज्ञासा सॆवद क वरिक्क ]हीत्ाहिवागिविषावावाव् णडु न याग १ तिसवॆडि न। विबाषा, स विसिषाय पूविषयगूेॆवाव्,)वऴद। वदि सवॆषा सू-वॆडि नानाजॆगविषबदायाजॆगॆनॆव ० वडिनॆनॊबॆयष उणाडियवयिराडि माव जॆद १ नव १९ उ वा नागु म]हद, कस्) ईवा विरॆॆवगायबूस्? वॆदवडियाहिवागि १ नावि कूवा, हबूवव्हुविषय कूवाग : पॆरागा नवि न सनादु विषयाणि ;परवरसमाय लक्षणविबॊषविषयाणॆऩ् कदहनादु ाहग नगिषि त] । निवि पूबॊषसनादु व,क, कॆॆॆणव व हणॆ तॆविष यामवै) वाव्विषयगूॆ नानीवाडिगङ्ैॆवस स्नादव हण: व-जॆयमावय तॆदॊजलगू नारिवाडियॆॆॆयॆवॊगा; श्रीबाष्यम्- १ मेलुम् प्रत्यक्षम् सत् ऒऩ्ऱैये क्रहिक्किऱदु ऎऩ्ऱु सॊल्लिल् ‘कुडम् इरुक्किऱदु वस्तिरम् इरुक्किऱ तॆऩ्गिऱ विशिष्ट विषयमाऩ प्रदी तियाऩदु विरोदिक्किऱदु। सत् ऒऩ्ऱैत्तविर वेऱाऩवस्तुविऩ् संस्ता ऩरूपजात्यादि स्वरूपमाऩ पेदमाऩदु प्रत्यक्षत्ताल् क्रहिक्कप् पडामल् पोमेयागिल् कुदिरैयिल् विरुप्पमुळ्ळवऩ् एऩ् ऎरुमैक्कडा वैक्कण्डवुडऩ् विलगुगिऱाऩ्। ऎल्लाज्ञानङ्गळिलुम सत् ऒऩ्ऱे विषयमॆऩ्ऱु कूऱप्पडुमेयागिल् अन्द अन्द प्रतिपत्तियिऩदु विषयङ् गळोडुगूड सेर्न्दिरुक्किऩ्ऱ ऎल्लासप्तङ्गळुम् ऒव्वॊरु प्रतिपत्तियि लुम् एऩ् निऩैक्कप्पडुगिऱदिल्लै? मेलुम् कुदिरैयैयुम् याऩैयैयुम् विषयीगरित्तुक्कॊण्डिरुगगिऱ इरण्डु जज्ञानङ्गळिलुम् विषयम् ऒऩ्ऱा कप्पोऩबडियाल् मेल्वरुगिऱ ज्ञानमाऩदु एऱ्कऩवे क्रहित्तदै क्रहिक्किऱदाग इरुप्पदालुम् विशेषमिल्लामैयालुम् स्मृतियिल् वेऱु पाडु उण्डागादु। संवचेतनन्दोऱुम् विशेषम् ऒप्पुक्कॊळ्ळप्पडु मेयागिल् प्रत्यक्षत्तिऱ्कु विशिष्टार्त्त विषयत्वमे ऒप्पुक्कॊळ्ळप् पट्टदाग आगिऱदु। “ऎल्ला संवचेतनङ्गळुक्कुम् विषयम् ऒऩ्ऱे ऎऩ्ऱु कूऱप्पडुमेयागिल् ऒरु संवचेतनत्तिऩालेये ऎल्लाम् क्रहिक्कप् प्रतिपत्ति-ज्ञानम्। * संवचेतनम् - ज्ञानम्। तिगरणम्।] मुदल् अत्तियायम्, (उऎऎ पडुवदाल् गुरुडऩ्, सॆविडऩ्, मुदलिय व्यवहार पेदङ्गळ् इल्ला मल्बोगवेण्डिवरुम्। मेलुम् कण्णाल् सत्ते क्रहिक्कप्पडुगिऱदिल्लै। अदऱ्कु रूपत्तैयुम् रूपमुळ्ळवस्तुक्कळैयुम् रूपत्तुडऩ्गूड ऒरु वस्तुविऩिडम् पिरिक्कमुडियाद सम्बन्दत्ताल् निलैबॆऱ्ऱिरुक्किऱ पदार्त् तङ्गळैयुम् क्रहिक्कुम् तऩ्मै इरुप्पदाल् त्वन्दिरियत्तालुम् सत् क्रहिक्कप्पडुगिऱदिल्लै। अदु स्पर्शमुळ्ळ वस्तुक्कळै विषयमागक् कॊण्डिरुप्पदाल्। + च्रोत्रम् मुदलिय इन्द्रियङ्गळुम् सन्मात्रत्तै विषयीगरिक्किऱदिल्लै; पिऩ्ऩै सप्तम् रसम् कन्दम् ऎऩ्गिऱ विशेष विष यङ्गळुळ्ळवैगळे। आगैयाल् सत् ऒऩ्ऱै मात्तिरम् क्रहिक्किऱ प्र माणम् इङ्गु ऒऩ्ऱुम् काणप्पडविल्लै। * निर्विशेषमाऩ सन्मात्रत्तिऱ्कु प्रत्यक्षत्तिऩालेये क्रहणम् वरुमेयागिल् अन्द सन्मात्रत्तै विषयमागक्कॊण्ड शास्त्रमाऩदु प्राप्तविषयमादलाल् अनुवादमागवे आगुम्। सन्मात्र प्रह्मत् तिऱ्कु प्रमेयत्वमुम् वन्दुविडुम्। अदऩाल् परह्मत्तिऱ्कु जडत्वम् नासम् मुदलियवैगळ् सम्बविक्कुमॆऩ्ऱु उऩ्ऩालेये उरैक्कप्पट्टि रुक्किऩ्ऱऩ। च्रुदप्रकाशिगै -

इव्उण्णम् विषयम् ऎव्विर्त्तालुम् निरूपिक्कमुडियाददॆऩ्गिऱ पक्षम् निर हिक्कप्पट्ट पिऱगु पेदप्रदीदियै ऒप्पुक्कॊळ्ळामलिरुत्तले प्रदिवादिगळुक्कु सरणम् ऎऩ्ऱु ऎण्णि अदै निरागरिक्किऱार् - अबिस इदु मुदलियदाल्। तॊडक् कत्तिल् प्रतिपत्तिविरोदम् कूऱप्पडुगिऱदु। सन्मात्र ऎऩ्ऱु। “यदिस” इदु मुदलि यदाल् व्यवहारविरोदम्। “सर्वासु इदु मुदलियदाल् सप्तविरोदम्। ऎल्ला अय्या! ओरिडत्तिल् ऎल्लासप्तङ्गळुम् तवऱामल् स्मरिक्कप्पडुगिऩ्ऱऩ। प्रदीदिगळुक्कुम् सत् ऒऩ्ऱे विषयमॆऩ्ऱु ऒप्पुक्कॊणडिरुप्पदाल्। इव्वण्ण मल्ल - कडम् अऱियप्पट्टवुडऩ् अदिल् कडव्यवहारप्रसङगम् अबिप्रायप्पडप्पट्टि रुप्पदाल्। इदिल् पदिल् तूषणम्। - सन्मात्र’ ऎऩ्गिऱ सप्तत्तिऩ् अरुवरुत्तियाऩदु तूषिक्कत्तक्क अर्थम् इदुवे ऎऩ्बदै ज्ञाबगप्पडुत्तुवदऱ्काग। किञ्ज इदु मुदलियदाल् प्रदीदियिऩ् & अवान्दरजादि विशेषविरोदम् कूऱप्पट्टदु। इन्द इडत्तिल् किञ्ज ऎऩ्गिऱ सप्तत्ताल् तूषिक्कत्तक्क अर्थगदिऩ् अनुसन्दाऩत्ताल् सन्मात्रसप्तमाऩदु प्रयोगिक्कप्पडविल्लै। ऎदारावाहिग ज्ञानङ्गळिल् कालबेद ओ त्वक्- तोल्। $ स्पर्शम् - तॊडुदल्।

  • सरोत्रम् - कादु। * अनुवादम् - मुन्दि सॊल्लप्पट्टिरुप्पदै मीण्डुम् ऎडुत्तुक्कूऱुदल्। प्रमेयत्वम् - प्रमैक्कु विषयमाग इरुत्तल्। अवान्दर - उळ्बट्टिरुक्किऱ अल्लदु उळ्ळडङ्गिऩ। तारावाहिग ज्ञागम् - ऒरेस्तुवै विषयमागक्कॊण्डु तॊडर्चियाग वरुगिऱ ज्ञानम्। अदावदु स्तम्बम्, स्तम्बम्। स्तम्बम्, स्तम्बम् ऎऩ्बदुबोल। ङुरु उऎ।अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा मिरुक्किऱबडियाल् अदै विलक्कुवदऱ्काग विशेषाबावात् ऎऩ्ऱु उरैक्कप्पट्टदु। जीसम्बदिवैलक्षण्यम् नस्यादिदि - अऱियप्पट्टदॆऩ्ऱे परामासम् प्रसङगिक्क वेण्डियदागुमॆऩ्ऱु अर्थम्। तारावाहिगबुत्तिगळिल्बोल ज्ञादमॆऩ्गिऱ परा मर्सत्तिऩ् इऩ्मैक्कु उबबत्ति ऎऩ्ऱु सॊल्लप्पडुमेयागिल्- अल्ल। अव्विडत् तिल् अप्रदिसन्दाऩमाऩदु तऱ्समयत्तिलुण्डाऩ अऱियवेण्डुमॆऩ्गिऱ इच्चै अऱियवेण्डु मॆऩ्गिऱ इच्चै यिऩ्मैयैच्चार्न्दिरुप्पदाल्। इव्विडत्तिलो इरुन्दबोदिलुम् अऱियप्पट्टदॆऩ्गिऱ परामर्सत्तिऩ् इऩ्मैयाऩदु विषयबेदत् तैये व्यवस्ताबिक्किऱदु। प्रदिसंवेदमिदि - विशेषत्तै ऒप्पुक्कॊण्डाल् ऎऩ्गिऱ शङ्कैयाऩदु अऩ्यऩुक्कु वेऱु गति इल्लामैयै सिप्पिप्पदऱ्काग “सर्वेषाम् " इदुमुदलियदाल् इन्दिरियङ्गळुक्कु व्यवस्तै इऩ्मै प्रसङ्गिक् कुम् ऎऩ्बदु कूऱप्पट्टदु। इन्द्रियङ्गळुक्कु व्यवस्तै हित्तिप्पदऱ्काग विषय पेदङ्गळैच् चॊल्लुगिऱार् - नस इदु मुदलियदाल्। इङ्गु मुऱ्कूऱप्पट्ट विशिष्ट विषय प्रतिपत्ति विरोदविवरणमुम् अगारणत्व तुर्निरूपगारणत्व निरासमुम् सॆय्यप्पट्टदाग आगिऱदु। नुबैगार्त्तसमवेदेदि- रूपत्तुडऩ् कूड आच्रयत्तिल् अगलामले इरुक्किऱ ऎऩ्ऱु अत्तम। मैवेद सप्तम् विशेषणमाग इरुत्तले स्वबावमॆऩ्गिऱबॊरुळै उणर्त्तुवदिल् नोक्कुळ्ळदु। षिक्कप्पडुगिऱदो अदु विशेषम्- अदऩाल् सन्मात्र विलक्षणमायुम् ऒऩ्ऱो टॊऩ्ऱु वेऱुबट्टदागवुमिरुक्किऱ विषयङ्गळ् लित्तिक्किऩ्ऱऩ। ऒरु ऎदु विसे अवैगळै क्र अय्या! ऎल्ला प्रत्यक्षङ्गळुम् सविशेष विषयङ्गळुळ्ळदॆऩ्ऱु उरैक्कप् पट्टऩ। सप्तम्, कन्दम्, रसम्, इवैगळ् आच्रयत्तुडऩ् कूडियदागवावदु वेऱु धर्मङ्गळुडऩ् कूडियदागवावदु क्रहिक्कप्पडुगिऱदिल्लैयादलाल् हिक्किऱ प्रत्यक्षत्तिऱ्कु ऎव्वाऱु सविशेष विषयत्वम्? इदु इव्वण्णमल्ल। कुणम्, कर्मा, इरण्डुम् अन्द अन्द संस्ताऩङ्गळुळ्ळ तागवुम् कालत्तुडऩ् कूडियदा कवुमिरुप्पदु पऱ्ऱि सविशेषमाग क्रहिक्कप्पडुवदाल्। इदुवुम् निर्विकल्पगत्तै अपेक्षित्तुक् कूऱप्पट्टदु। सविकल्पगत्तिलो तेसम् मुदलिय अऩेगङ्गळुक्कु विशेषत्वम् सम्बवित्ते इरुक्किऱदु। उलगत्तिल् निलैबॆऱ्ऱिरुक्किऩ्ऱ हेतुक्क ळाल् निरूपिक्कप्पट्टिरुक्किऱ इन्दिरियङ्गळुडैय सन्मात्रविषयत्वत्तिऩ् निरासत् तै मुडिक्किऱार् -अद: ऎऩ्ऱु प्रत्यक्षत्तिऱ्कु सन्मात्रविषयत्वमाऩदु अऩ्य ऩाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अर्थान्दरत्तिऱ्कु विरुत्तमॆऩ्ऱुम् कूऱुगिऱार्- निर्विशेष ऎऩ्ऱु, वेऱॊरु प्रमाणत्ताल् अऱियप्पट्टिराद विषयत्तै प्रदि पादिप्पदाल् सास्तिरत्तिऱ्कु अर्थवत्त्वम् ऎऩ्बदु उलगत्तिल् चित्तमायुळ्ळबेदत् तिऱ्कु शास्त्राविषयत्वत्तैच् चॊल्लुगिऱ अऩ्यर्गळालेये ऒप्पुक्कॊळ्ळप्पट् टिरुक्किऱदु। श्रुतिप्रामण्यविरोदम् कूऱप्पट्टदु। अन्यऩुक्कु अबिमदमाऩ अर्थान्दर विरोदत्तैक्कूऱुगिऱार् -सन्मात्रप्रह्मण: ऎऩ्ऱु। अदऩाल् पलित्त अनिष्टत्तैक्कूऱुगिऱार् - तद: ऎऩ्ऱु। सदॊ व रावजाद ऴिरुक्षणहॆडिविषविषय uy सॆववूद क्षऴ् । सषानादिनॆगिणॊzॆॆनगॆषॆगागार वजि $ स्मृति - पूर्वानुबवत्तालुण्डाऩ संस्कारमात्रत्तालुण्डागिऱ ज्ञानम्। तिगरणम्।] मुदल् अत्तियायम्। २ (उऎगू वॊय्वसाडिनासि कावॆॆदव मोवाषिजागिव वहारॊव वॆदे सदिरेसुवादोविसषान सत्किवळवाग साषा न जॆव जादि ! षासायारण न वऴिगि यमा वस्सर् ३२यॆ । जादिस्हणॆॆॆनव विञुउदि वषाय पूादााडिनागि, सयबूरावाऴि ना वहारस् तीवाग, उ)वन्दगू तगूाउ ऱॊाऴिॊव हॆडिये श्रीबाष्यम्:- १६ आगैयाल् प्रत्यक्षमाऩदु वस्तुक्कळिऩ् संस्तानरूपमाऩ जात् यादिस्वरूपबेदङ्गळोडुगूडिय वस्तुक्कळैये विषयीगरिक्किऱदु। संस् तानत्तैक्काट्टिलुम् वेऱाय् अनेकङ्गळिल् एकागारबुत्तियिऩाल् अऱियत् तक्कवस्तुगाणप्पडामैयालुम्। अव्वळविऩालेये कोत्वादि जादिव्यव हारम् पॊरुत्तमुळ्ळदाग आवदालुम् इवैवेऱु ऎऩ्गिऱ वादत्ति लुङ्गूड संस्ताऩम् ऎल्लोरालुम् नऩ्गु अऱियप्पट्टिरुप्पदालुम्, संस्तानमे जादि। संस्तानमावदु व्यक्तियिऩ् स्वासादरण रूपम्। वस्तुवुक्कुत्तक्कबडि संस्ताऩम् अनुसन्दिक्कत्तक्कदु। जादिक्रह णत्तिऩालेये "” १९०T GUT: " ऎऩ्गिऱ व्यवहारम् सम्बविप्पदालुम् वेऱु पदार्त्तम् काणप्पडामैयालुम् अर्थान्दरत्तैच् चॊल्लुगिऱ वादियिऩालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदिऩालुम् कोत्वम् मुदलियवै कळे पेदम्।

इव्वण्णम् निरूपिक्कप्पट्टिरुक्किऱ प्रत्यक्षत्तिऩदु सन्मात्रक्रहण निरा सत्तैत् तऩक्कु इष्टमाऩ वेऱु अर्थगदै नऩ्गुउबबादिप्पदऱ्काग प्रत्यक्षम् विशिष्ट विषयम् ऎऩ्बदिल् पर्यवसिगगच्चॆय्गिऱार् - अद: ऎऩ्ऱु। अद : ऎऩ्गिऱबदत् ताल् तॊडङ्गप्पट्टिरुक्किऱ पाष्यत्तिल् जादि ऎऩ्बदु व्यक्तियिऩुडैय अवयव संस्ताऩमे। जादि मुदलियदे पेदम् ऎऩ्गिऱ इरण्डु अर्थङ्गळ् कूऱप्पट्टऩ। अवऱ्ऱुळ् मुदलिल् संस्ताऩमे जादि ऎऩ्बदै उबबादिक्किऱार् - संस्ताऩ इदु मुदलियदाल्। संस्ताऩददैक्काट्टिलुम् वेऱाग जादियै ऒप्पुक्कॊळ्ळुदल् तर्सनत्तिऩालेया? अल्लदु अनुबबत्तियिऩालेया? ऎऩ्गिऱ विकल्पत्तैक्करुदि तर्सऩमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - संस्तानादिरेगिण: ऎऩ्ऱु। “इदु सास् ऩैमुदलियदुडऩ् कूडियदु, इदुवुम् सास्ऩै मुदलियदुडऩ् कूडियदु। पॆरुत्त अडिवयिरुळ्ळ आगारमुडैयदु, इदुवुम् अदुबोऩ्ऱ आगारमुडैयदु; § सास्ऩै-माडुगळुक्कुक् कऴुत्तिऩ् कीऴ् तॊङ्गुम् सदै।च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा ऎऩ्ऱु सास्ऩै मुदलियदु अनुवरुत्तत्तिव्यवहारत्तिऱ्कु विषयमागक् काणप् पडुगिऱदु। अदैविड वेऱाग अनुरुत्तबुत्तिव्यवहार विषयमाग ऒऩ्ऱुम् काणप्पडविल्लैयादलाल् ऎऩ्ऱु अर्थम् अऩ्ऱिक्के, जादि ऎऩ्ऱु तमक्कु अबि मदमायुळ्ळ संस्ताऩत्तैक्काट्टिलुम् वेऱाग पराबिमदजादियिऩ् असादारण रूपम् “एकागारबुत्तिबोत्यस्य’ ऎऩ्ऱु। उरैक्कप्पट्टदु। कल्पऩमुम् अनुब पऩ्ऩमॆऩ्ऱु कूऱुगिऱार् - तावद ऎऩ्ऱु। व्युत्पत्तियुम् अनुगदमाऩप्रयो कमुम्, व्यक्ति, जादि विशेषम् मुदलिय सप्तङ्गळुक्कुप्पोल कवादिसप्तङ्गळुक्कुम् मिक्क ऒऱ्ऱुमैयुळ्ळ उबादियैच् चार्न्दिरुप्पदाल् पॊरुत्तमुळ्ळदागिऱ तॆऩ्ऱु करुत्तु। वेऱुबॆयराल् पराबिमदजादियाऩदु ऒप्पुक्कॊळ्ळप्पट्टदु ऎऩ्गि ऱ शङ्कैयै निरवलिप्पदऱ्कागक् कूऱुगिऱार् - अदिरेगवानेबि ऎऩ्ऱु। पिऱर्गळाल् अवयविक्कु संस्ताऩम् समवायिगारणमाग स्वीकरिक्कप्पट्टिरुक्किऱदु। संस् ताऩमॆऩ्बदु ऎऩ्ऩ? अवयवसम्योग विशेषमा? अल्लदु स्वरूपमात्रमा? अल्लदु वेऱु एदावदॊऩ्ऱा? मुदल् पक्षत्तिल् निरवयवङ्गळाऩ आत्माक्कळिल् संस्ताऩमिल्लामैयाल् आत्मत्वजादियाऩदु इल्लामल् पोगुम्। इरण्डावदु पक्षत्तिऱ्कु विशिष्टविषयत्वम् इललामल् पोगवेण्डिवरुम्। तॊडर्चियाग ऒरेविदमाऩ व्यवहारमुम् उण्डागादु। जादि ऎल्लावऱ्ऱुक्कुमे अडियोडुनासम् उण्डागुम्। मूऩ्ऱावदु पक्षत्तिल् गति इल्लामैयाल् नम्मुडैय पक्षम् अङ्गी करिक्कत्तक्कदॆऩ्ऱु शङ्कैवरिऩ् अवयवमिल्लामलिरुक्किऱ पदार्त्तङ्गळिल्गूड जादि व्यव हारम् निलैबॆऱुवदिऩ् पॊरुट्टु, जादि अजादि इवै इरण्डुक्कुम् पॊदु वाऩ संस्ताऩमात्रत्तैक् काण्बिक्किऱार् - संस्ताऩम् नाम ऎऩ्ऱु। कडत् तिऱ्कु तरव्यत्वम संस्ताऩम् आगवेण्डामॆऩ्ऱु असादारणसप्तम्। रूपम् विसेष्यमाऩ व्यक्तियैविट्टु तऩित्तु विलगि इऱाद विशेषणम्। अदिऩाल् कर्प्प तासऩ् मुदलियवागळुक्कु निरागरणम चित्तिक्किऱदु। अय्या! स्वासादारणम् ऎऩ्गिऱ इडत्तिल् स्वसप्तमाऩदु व्यक्तिबरमा? अल्लदु सजातीयबरमा? व्यक्तिबरमॆऩ्गिऱ पक्षत्तिल् एकव्यक्तिबरमा? अल्लदु सर्वव्यक्तिबरमा? मुदल्बक्षत्तिल् ऒरु व्यक्तियैत्तविर मऱ्ऱव्यक्तिगळिल् कोत् वम् इल्लामल् पोगवेण्डियदागुम्। स्वसप्तम् ऎल्ला व्यक्तिगळैयुम् कुऱिक्किऱ तार्गिगर्गळाल् कारणङ्गळ् मूऩ्ऱुविदङ्गळाग ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऩ् ऱऩ। अवैयावऩ - (१) समवायि, (२) असमवायि, (३) निमित्तम् - ऎऩ्ऱु। यत्समवेदम् कार्यमुत्पत्यदे तत्समवायिगारणम्। (ऎन्द वस्तुविऩिडम् पिरिक्क मुडियाद समबन्दत्तुडऩिरुन्दुगॊण्डुगार्यमुण्डागिऱदो) अदु समवायिसारणम् उदा-वस्तिरत्तिऱ्कु नूल्। कार्येण सह एकस्मिऩ्ऩर्त्ते समवेदम् सत्यत्कार्य मुदबादयदि तत् असमवायिगारणम् (कार्यत्तोडुगूड ऒरु वस्तुविऩिडत्तिल् इणै पुरियाद समबन्दत्तोडु निलैबॆऱ्ऱिरुन्दु ऎदु कार्यत्तै उण्डुबण्णुगिऱदो अदु असमवायिगारणम् उद-वस्तिरत्तिऱ्कु तन्दुसमयोगम्। कीऴ् कूऱप्पट्टुळ्ळ इरणडु कारणङ्गळैक् काट्टिलुम् वेऱाऩदु। निमित्तगारणम्। उदा-कुडम् मुदलिय तऱ्कु कुयवऩ् मुदलियवर्गळ्। कर्प्पदासऩ् - पिऱप्पिलेये अडिमैबूण्डवऩ्। इन्द अडिमैत्तऩमाऩदु ताय् तन्दैगळुडैय अडिमैत्तऩत्ताल् करुविलेये सिसुवुक्कु उण्डावदाल् कर्प्प तासऩ् ऎऩ्ऱु सॊल्लप्पडुगिऱाऩ्। तिगरणम्।] मुदल् अत्तियायम्। [उअग तॆऩ्गिऱ पक्षत्तिल् महिषवभक्तियिलुम् कोत्कम् इरुक्कवेण्डियदागुम्,असा तारणसट्तमुम् पयऩऱ्ऱदु। सजादियबामॆऩ्ऱु सॊल्लुम् पशुद्धिल् जादि ऎऩ् पदु संस्ताऩ विशेषमाग इरुप्पदाल्। समाऩमाऩ समस्ताऩ विशेषङ्गळु टैय असादारणमाऩ रूपंसंस्तारमॆऩ्ऱु सॊल्लप्पट्टदाग आगुम्। अदिऩाल् आत्माच्रयम्। संस्तान निरूपणमाऩदु अन्द असादारणरूप प्रतिपत्तियै अबे क्षित्तिरुप्पदाल्। इव्वाऱु अल्ल:-स्वसप्तम् प्रकृत परमाग इरुप्पदाल्, प्रकृत त्वमावदु अन्दन्द व्यवहारङ्गळुक्कु कोसरमाग पुत्तियिल् निलै पॆऱ्ऱिरुत्तल्। इव्वण्णमागिल् ऒरुगॊमबुमुरिन्द कोव्यगदि पत्तिस्तमाग इरुक्कैयिल् कोत्वम् अदऱ्कु असादारणमाग इरुप्पदुबऱ्ऱि इरण्डु कॊम्बुगळुमॊडीन्द कोव्यक्ति यिल् कोत्वम् इरामल् पोगवेण्डियदागुम्। अल्लदु ऒरु कॊम्बुमुऱिन्ददाऩ कोवुक्कु कोत्वम् संस्ताऩमाग इऱामल् पोगवेण्डियदागुम्। कोत्वम् इरण् डुगॊम्बुगळुम् मुऱिन्द कोव्यक्तियिलुमिरुप्पदिऩाल् अदऱ्कु ऒरुगॊम्बु मुऱिन्दगो व्यक्तिक्के उरित्तदॆऩ्गिऱ तऩ्मै इल्लामैयाल् ऎऩ्ऱु सॊल्लप्पडुमाऩाल्, अप्पडियल्ल। ऒरु कॊम्बुमुऱिन्द कोव्यक्तियैक्कुऱित्तु कोत्वत्तिऱ्कु संस्ता ऩरूपत्तु मिल्लामैयाल्।कण्डत्तुमेयऩ्ऱो कण्डत्तिऱ्कु संस्ताऩम्। कण्डम् उऩ्ऩुडैय पुत्तियिल् निलैबॆऱ्ऱिरुक्किऱदा? अल्लदु कोवा? अल्लदु कण्डमाऩ कोवा? मुदल् पक्षत्तिल् कण्डत्वमे कण्डत्तुक्कु असा तारणमाऩदाल् $ मुण्डत्तिऩिडत्तिल् कोत्ताबावप्रसङ्गमिल्लै। अदिऩाले येदाऩ् कण्डत्तैक्कुऱित्तु कोत्वत्तिऱ्कु संस्ताऩ रूपत्वाबावमुम् अनिष् टमऩ्ऱु इरण्डावदु पक्षत्तिल् कोवुक्कु कोत्वम सादारणमादलाल् महिषम् मुदलियदिल् कोत्वम् निवर्दिक्किऱदु। कोक्कळिलुमिरुक्किऱदॆऩ्बदिऩाल् ऒरु तो षमुमिल्लै। मूऩ्ऱावदु पक्षत्तिल् ऎव्वाऱु नीलोत्पलत्तिऱ्कु नीलत्व विशेषिद माऩ उत्पलत्वम् असादारणमो, अव्वाऱे कण्डमाऩ कोवुक्कु कण्डत्व विशेषिदमाऩ कोत्वम् असादारणमाग इरुप्पदुबऱ्ऱि मुण्डत्तिल् कण्डत्व विशेषिद कोत्वमे निवर्त्तिक्किऱदु; कोत्वम् मात्रमल्ल वॆऩ्बदिऩाल् ऒरु अऩुप्पत्तियुमिल्लै। नीलत्व विशेषिदमाऩ उत्पलत्वमाऩदु इन्दीवरसप्त प्र वृत्ति निमित्तमादलाल् ऒरे सास्ताऩम्। कण्डत्तु कोत्वङगळो वॆऩ्ऱाल् ऒऩ्ऱुक्कॊऩ्ऱु विशेषऩ विसेष्यबावत्तै अडैन्दिरुन्दबोदिलुम् ऒरुसंस् ताऩमल्ल एक सप्तप्रवरुक्ति निमित्तत्वमिल्लामैयाल् ऎऩ्ऱु पेदम् आगैयाल् स्वासादारणरूपम् संस्ताऩम्। अङ्ङऩमागिल् स्वबावत्तिल्, तारदम्यमिल्लामैयाल् जादि, रूपम्, संस्ता ऩम् इवैगळुक्कु सौक्कियम् मुदलियवैगळैक्काट्टिलुम् ऎऩ्ऩ पेदम्? ऎऩिल् सॊल्लुगिऱोम्। सौक्ल्यादिगळिलोवॆऩ्ऱाल् शुक्लम् शुक्लदरम् ऎऩ्ऱु तारदम्य मिरुक्किऱदु। सप्तम् मुदलियवैगळिलुम् उबदियिऩालो तऩ्बडियालो तीव्रदरत्वम् मुदलिय तारदम्य मऱियप्पडुगिऱदु + काडिऩ्यम् मार्दवम् मुदलिय स्वबाव तार तम्यम् स्पर्शादिगळिलुमिरुक्किऱदु। ऎण्णिक्कैगळिलुम् एत्तक्कुरैवुगळ् अऱियप् कण्डम् ऒरु कॊम्बुमुऱिन्द काळैमाडु। सौक्ल्यम् - वॆण्मैनिरम्। मुण्डम् - इरण्डु कॊमबुमुम् मुऱिन्द काळैमाडु। पूर्णच्रुङ्गम् - इरण्डु कॊम्बुगळुडऩ्गूडिऩ काळैमाडु। # काडिऩ्यम् - कॆट्टियाग इरुत्तम्। ८ मार्दवम् - मॆदुवाग इरुत्तल्। उअ उ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पट्टिरुक्किऩ्ऱऩ।तु परिमाणत्तिलुम् स्पुडदरमाग इरुक्किऱदु। इव्वण्णमाग कोत्रादिगळिल् कोदर: कोदम: ऎऩ्ऱु तारदमयम् अऱियप्पडुगिऱदिल्लै। इदु मुदलिय वैषम्यम कण्डुगॊळ्ळत्तक्कदु। “स्व” इन्द इडत्तिल् जादिरूपमायुळ्ळ संस्ताऩलक्षणम् विवक्षिक्कप्पट्टिरुक्किऱ तॆऩ्ऱाल् प्रगरुदागारत्तोडु मिगगसात्रुसयमुळ्ळ व्यगदिगळॆल्लाम् सप्तत्ताल् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। प्रकृतागारत्तोडु ऎऩ्बदिऩाल् आत्मा सरय दोषम् परिहरिक्कप्पट्टदु। समस्ताऩत्तिऩ् निरूपणमाऩदु समस्ताऩविष यमाऩ अऱिवै अपेक्षियामलिरुप्पदाल्। सुसुत्रुस सप्तत्ताल् महिषम् मुदलिय वैगळिल् अदिप्रसङगम परिहरिक्कप्पट्टदु। समस्त सप्तत्ताल् मुण्डादिगळिल् अबावप्रसङ्गम् परिहरिक्कप्पट्टदु। कोत्वम कण्डङ्गळुक्के असादारणमाग इल्लामैयाल्। अय्या ! व्यावरुत्तमाऩ संस्ताऩमाऩदु अनुवरुत्त व्यवहारत्तै ऎव्वाऱु उण्डाक्कुम? मऱुमॊऴि सॊल्लप्पडुगिऱदु। ऎव्वाऱु व्यक्तित्वम् जादि इल्लामल्बोऩबोदिलुम् अनेक व्यक्तिगळिल् व्यक्तिसप्त प्रयोगमो; ऎव्वाऱु कोत्वम् अच्वत्वम मुदलिय जादिगळिल् वेऱु जादि इल्लामलिरुन्दबो तिलुम् जादि सप्तप्रयोगमो; पिऩ्ऩङ्गळिल् पिऩऩत्व जादि इल्लामलिरुन्द पोदिलुङ्गूड पिऩ्ऩ सप्त प्रयोगमो; कण्डा टदिगळिल् कण्डत्वजादि इल्लाद पोदिलुम् कण्डादि सप्तप्रयोगमो; ऎल्वाऱु नित्यद्रव्यङ्गळिल्$ विशेषत्तै विरुमबुगिऱवागळुक्कु विशेषङ्गळिल् विशेषत्वमिल्लाविट्टालुम् विशेषसप्त प्रयोगमो ; अप्पडिप्पोल कवादि सप्तव्यवहारम् उबबऩ्ऩमागिऱदॆऩ्ऱबडि। मेलुम्, ऎदु अनुवरुत्त व्यवहार मॆऩ्ऱु निरूपिक्कत्तक्कदु। मगार ओगार विसर्जयेङ्गळिऩ् ऒऩ्ऱिऩ्बिऩ् ऒऩ्ऱाग अमैक्कप्पट्टिरुक्किऱ अक्षरङ्गळिऩ् वरिसै क्रममाऩदु ऎल्ला आगास प्रदेशङ्गळिलुम् तोऩ्ऱुगिऱ अवैगळुक्कु तेसत्तालुम् कालत्तालुम् पॊरुन्दुगिऱदिल्लै। अन्द वर्णानुपूर्वियाऩदु उच्चारणत्तैच् चार्न् दिरुप्पदालुम्, उच्चारणमुम, अऴिवुळ्ळदाग इरुप्पदालुम् वर्णानुपूर्वियुम् प्रदि योगि विनासत्तुडऩ कूडि इरुप्पदालुम् आनुपूर्वियागिऱ विशेषत्तुडऩ् कूडिय सप्तत्तिऱ्कु ऎव्वाऱु अनुवरुददि समबविक्कुम्। (शौचत्रुच्यमे) मिक्क ऒऱ्ऱु मैये सप्तङ्गळुक्कु अनुवरुगदि ऎऩ्ऱु सॊल्लप्पडुमेयागिल्) कोत्वम् मुदलिय अर्थङगळुक्कुम् अप्पडिप्पट्ट अनुवृत्ति उण्डॆऩ्ऱु अङ्गीगरिक्कप्पडलाम्। अय्या! शौचात्रुच्य मॆऩ्बदु ऎऩ्ऩ? मऱुमॊऴि उरैक्कप्पडुगिऱदु। सत्रुसव्यवहारत्तिऱ्कु असादारण हेतुवाऩ विषय धर्मम सात्रुच्यम्। अदु वुम् प्रादरुत्वम्बोल प्रदियोगियिऩाल् निरूपिक्कत्तक्कदुम् ऒव्वॊरु व्यक्तिदो ऱुम् व्यावरुददमागवुमिरुक्किऱ पदार्त्तम् आदलाल् वृत्ति विकल्पम्मुदलियवै आ परिमणम् - अळवु। वैषम्यम् -व्यत्यासम् अदावदु वेऱुबाडु। $ विशेषम् - इदु तार्गिगर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ ऎऴुबदार्त्तङ् गळुक्कुळ् ऒऩ्ऱु। इन्द विशेषमॆऩ्गिऱ पदार्त्तमाऩदु नित्य द्रव्यङ्गळिल् निलै पॆऱ्ऱिरुक्किऱदॆऩ्ऱुम् अनन्दमॆऩ्ऱुम् अवर्गळ् कॊळ्गै। इदिल् विशेषत्व मॆऩगिऱ ऒरु जादि किडैयादु। इव्वाऱे सामाऩ्यत्तिलुम् समवायत्तिलुम् अबावत्तिलुम् जादि किडैयादु। तिगरणम् मुदल् अत्तियायम्। (उअङ माणवसऩि कळुक्कु (तौर्गट्टम्) इसैक्कक् कूडामै इल्लै सर्देशिक्कप्पट्ट आगारत्तिऩ् $ पौष्कल्यत्ताल् सात्रुच्यम् शौचात्रुच्-मॆऩ्ऱु विसेष्टत्तैच् चॊल्लु किऱ सप्त प्रवरुत्ति निमित्तडौष्कल्यम सॊल्लक्करुप्पट्टिरुक्किऱदु। पौष् कल्यसप्तत्तिऩाल् + कयमॆऩ्गिऱ मिरुगत्तिऩिडत्तिलिरुक्किऱ कोसात्रुच्यम् शौचर्त्रुच्यमल्लवॆऩ्ऱु लित्तित्तदु, इङ्ङऩमागल् मुदल् उयक्तियैत्तविरत्त मऱ्ऱ कोव्यक्तिगळिल् कोवोडु मिक्क सत्रुसमॆऩ्ऱे प्रयोगम् वरट्टुम्; कॆऩ : ऎऩ्गिऱ प्रयोगम् वरक्कूडादु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्; सॊल्लवेण्डुमॆ ऩ्गिऱ विरुप्पमुण्डाऩाल् अप्पॊऴुदु प्रयोगिक्कप्पडलाम्; अयम् कौ: इदु काळै; अयम् सुवा सुसत्रुस:, इदु काळैयरोडु मिक्क ऒऱ्ऱुमैयुळ्ळदु ऎऩ्गिऱ प्रयोगत्तिल् अर्थबेदमिल्लामैयाल्। अट्पडियाऩाल् ऎऩ्प्रयोगिक्कप्पडुगिऱ तिल्लै ऎऩ्ऱु केट्किल् व्यवहारगौरवत्त्तालऩ्ऱु सॊल्लुगिऱोम्। कौ: ऎऩ्गिऱ व्यवहारत्तिलऩ्ऱो लागवत्ताल् सौगायम् इरुक्किऱदु। अप्पडियाऩाल् अदऱ्कु तुल्यमाऩ उस्तुविऩिडत्तिल् अन्द सप्तप्रडोगमाऩदु @ टत्तिल् अक्कि सप्तम्बोल् ऒौबसारिगमाग आगुम्। अल्ल - ऒौबसारिगत्तुमा ऩदु शौचात्रुच्यरूपमाऩ अरुवरुत्तियिऩ् इऩ्मैयैक् कारणमागक्कॊण्डि रुत्तलाल्, माणवगऩ् अक्कि इरण्डुक्कुम् शौचात्रुच्य मिल्लैयऩ्ऱो; पिऩ्ऩै सात्रुच्य लेसमात्रमे। पक्षत्तिलो वॆळसात्रुच्य लक्षणमाऩ अरुवरुत्ति याऩदु अऱियप्पडुगिऱदु। अदऱ्कु मुक्यदा हेतुत्वमाऩदु जाद मुदलिय सप्तङ्ग ळुक्कुप्पोल व्यवहारत्तिऩाल् चित्तमाग इरुक्किऱदु। आगैयाल् अनुवरुत्त प्रयोगम् पॊरुत्तमुळ्ळदु। ऒरु अर्थत्तिल् ऒरु सप्तत्तिऱ्कु व्युत्पत्तिय याऩदु अदऱ्कु मिगवुम् ऒऱ्ऱुमैयुळ्ळ अर्थत्तिल् मिक्क सत्रुसमाऩ अनेक सप्तत्तिऩ् प्रयोगत्तिल् हेतुवॆऩ्ऱु उबलप्तिक्कुत्तक्कबडि ऒप्पुक्कॊळ्ळत्तक्कदु। अऱियप् पट्टिऱाद वेऱु ऒरु अर्थत्तै पुदिदाग कल्पित्तु वृत्ति विकल्पम् मुदलियदोषङ् गळुक्कु * प्रदीदिसरणत्तैयिऩाल् परिहारम् सॊल्वदैविड ऎल्ला इडङ्गळिलुम् काणप्पट्टदागवे इरुक्किऱ वस्तुविल् प्रदीदिबलत्ताल् सोत्य परिहारमाऩदु लागवन्यायत्ताल् पॊरुत्तमुळ्ळदाग आगिऱदु। व्याप्तिक्रहणमुम् शौचादरु च्यरूपमाऩ अऩुरुत्तियिऩालेये पॊरुत्तमुळ्ळदागिऱ तॆऩ्बदिऩाल् अदुवुम् उऩक्कु अबिमदमाऩ जादियै कल्पिक्कत्तिऱमैयुळ्ळदऩ्ऱु। आगैयाल् संस् ताऩत्तैक्काट्टिलुम् जादि ऎऩ्बदु वेऱुबट्टदऩ्ऱु। “अय्या! संस्ताऩमाऩदु असादारणमाऩ आगारमाऩदालुम् अदऩ्ऱि संस्ताऩिक्कु प्रदीदि उप्पऩ्ऩमागाददालुम् सिप्पिमुदलियदिल् वॆळ्ळि मुदलि यप्रमम् उण्डागक्कूडादु, असादारणागारम् प्रकाशिक्कुङ्गाल् प्रमम् सम्बवियादु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल एदो ऒरु संस्तानविशेषत्तुडऩ् कूडि यदाग अऱियप्पट्टिरुक्किऱ वस्तुविल् अऱियप्पट्टुळ्ळ संसदागददिऱ्कु विरोदि यल्लाद आगारविषय प्रमम् उबबऩ्ऩमावदाल्। नऩ्गु अऱियप्पट्टुळ्ळ संस्ता ऩत्तिऱ्कु विरोदियाऩ आगारप्रमत्तुक्के यऩ्ऱो उत्पत्तियिऩ् असम्बवम्। इदु $ पौष्कल्यम् - निऱैवु, अल्लदु परिबूर्दि। कवयम् पसुबोऩ्ऱ काट्टुमिरुगम्। @ कप्पडुवदु। माणवगऩ् -सिऱुवऩ्। अदावदु - कौणप्रयोगम्। ऒौबसारिगम् - उबसारत्ताल् प्रयोगिक् उबलप्ति - ज्ञानम्। प्रदीदिसरणदा - ज्ञानत्तैये तऩक्कु गतियागक्कॊण्डिरुत्तल्। उअ स] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वॆळुप्पु ऎऩ्गिऱ प्रदीदि इरुक्कैयाल् सरुप्पु मुदलिय वर्णविषयमाऩ प्रमम् उणडागिऱदिल्लै, सौक्ल्यमऩ्ऱो शुक्लत्तिऱ्कु असादारणम्। सुक्तिक्कु असा तारणमल्ल। आगैयाल् असादारणागारप्रदीदियुम प्रान्दियुम् उबबऩ्ऩमागिऱदु। “इव्वण्णम् असादारण्यम् आपेक्षिगमागिल् अप्पॊऴुदु असादारणसप्तम् पयऩिल्लामल्बोगवेण्डियदाग आगुम्। ऒरु वस्तुवुक्कु एदो ऒरु रूपम् असा तारणमाग इरामलिरुक्कादॆऩ्ऱु, कूऱप्पडुमेयाऩाल् अल्ल। असादारण सप्त माऩदु सुक्तियै अपेक्षित्तु सौक्ल्यम् संस्ताऩमॆऩ्बदै निरागरिप्पदऱ् काग इरुप्पदाल्। आदलाल् स्वासादारणरूपम् संस्ताऩम्, अदैक्काट्टिलुम् जादि ऎऩ्बदु वेऱु पदार्त्तम् अल्ल वॆऩ्ऱु चित्तित्तदु। इव्वण्णम् संस्ताऩमे जादि ऎऩ्ऱु उबबादित्तु मुन्दि प्रस्ताविक्कप्पट् टुळ्ळ कोत्वम् मुदलियदे पेदमॆऩ्बदै उबबादिक्किऱार् - जादिगाहणेन ऎऩ्ऱु। “प्रदियोगियै अपेक्षियाद कोत्वम् मुदलियदु प्रदियागिय अपेक्षिक्किऱ पेदमावदऱ्कुत् तगुदियुळ्ळदु अऩ्ऱु। आदलाल् प्रदियोगिसापेक्षमाऩ इतरे तराबावम् कोदवादिगळैविड वेऱाऩबेदमॆऩ्ऱु ऒप्पुक्कॊळ्वदऱ्कुत्तगुन्ददु” ऎऩ्गिऱ शङ्कैसवरिऩ् उत्तरम् सॊल्लप्पडुगिऱदु; जादिक्रहणेनैव पिऩ्ऩ् इदि व्यवहारसम्बवात् ऎऩ्ऱु। इदु पॊरुळ् - कोत्तुम् मुदलियवैगळैक् काट् टिलुम् वेऱाग पेदत्तै अङ्गीगरिक्किऱवऩाल् कूड अबावाबावविषयत्तिल् प्रदियो कियै अपेक्षियाद पावरूप पदार्त्तत्तिऱ्के वेऱुविदमाग इरुप्पिल्लामैयालुम् उबलप्ति इल्लामैयालुम् प्रदियोगियै अपेक्षित्तुक्कॊण्डिरुक्किऱ अबावदवम् अङ्गीगरिक्कप्पट्टिरुक्किऱदु। अप्पडिप्पोल इव्विडत्तिलुम् सम्बविक्किऱदु। प्रदि योगियै अपेक्षिददिरुत्तलॆऩ्गिऱ तऩ्मै प्रदियोगियिऩाल् निरूपिक्कप्पट्ट वेषमुळ्ळ प्रवृत्ति निमित्तत्तुडऩ् कूडिऩ सप्तस्वबावत्तैच् चार्न्दिरुप्पदाल् अर्थ स्वरूपबेद हेतुत्वमिल्लै। इव्वण्णम् अनुप्पत्तिइल्लै ऎऩ्ऱु उरैक् कप्पट्टदु। तर्सनमुम् इल्लैऎऩ्ऱु कूऱुगिऱार् - पदार्त्तान्दरादर्शनात् ऎऩ्ऱु। नामान्दरत्तिऩाल् अन्योन्याबावम् ऒप्पुक्कॊळ्ळप्पट्टुळ्ळ तॆऩ्गिऱ शङ्कैयै निरसिक्किऱार् - अर्थर्न्दर ऎऩ्ऱु। अर्थान्दरवादिना - इतरेदराबावरूपमाऩ पेदमुमिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱवऩालॆऩ्ऱु अर्थम्। ८ ननव जरदॊऴिरॆव मॆडिबॊग, तॆसिङ् महीदे तॆआव हारवदॆऒववऱै वग १ सद), हॆडियदु ववऱियदवऩव, मॊाऴिल् वहाराग १ मॊगूाऴिरॆव हि सगवॊ तरव लाव)ति:, तॊगूाषौ म]हीद सगॆऩ तरस्जादियव लि व निव]तॆ: हॆ हणॆॆॆनव ८ ह ववहार्यॊ सुय षोविऩ “उदि त- ववहारॆ वदियॊऴि निषॆ प) तडिवॆ वगियॊमवॆक्षया याम वॆक्षया विळूउदि ववगमार उत्)सूऴ् क्षक्षाग श्रीबाष्यम्।- अय्या! जादिमुदलियवैगळे पेदमागिल् अवैगळ् क्रहिक्कप्पट् टाल् अन्द जादि व्यवहारमबोल् पेदव्यवहारमुम् वरवेण्डुम्?तिगरणम्।] मुदल् अत्तियायम्। [उ अरु सक्यमे - कोत्वम् मुदलियदिऩ् व्यवहारत्ताल् पेगमुम् व्यवहरिक्क वेबडुगिऱदु। कोत्वम् मुदलियदेबऩ्३ा सकलेगर वस्तुव्यावृत्ति। कोत्वम् मुदलियदु क्रहिक्कप्पट्टाल् सकलेदरसजातीयबुत्ति, व्यव हारम्, इरण्डुम् निवृत्ति अडैवदाल् पेदक्रहणत्तिऩालेये यऩ् ऱो अबेद निवरुत्ति वरुगिऱदु। “इदु इदैक्काट्टिलुम् वेऱुबट्टदु” (पिऩ्ऩ:) ऎऩ्गिऱ व्यवहारत्तिलो वॆऩ्ऱाल् प्रदियोगियिऩ् निर्देशमा अन्द पेद व्यवहारत्तै आपेक्षित्तिरुप्पदाल् प्रदियोगियिऩ् अपेक्षैयिऩाल् ‘पिऩ्ऩ:’ ऎऩ्गिऱ व्यवहारम् ऎऩ्ऱ सॊल्लप्पट्ट तु। ऩदु च्रुदप्रकाशिगै:- मुन्दि प्रदियोगियिऩ् अपेक्षैयिऩाल् पेसुव्यवहारमॆऩ्ऱु उरैक्कप्पट् टदु। इङ्गु अदै अपेक्षियाद कोत्वम् मुदलियदु पेदम् ऎऩ्ऱु सॊल्लप्पट् टदि। अङ्ङऩमागिल् पेदव्यवहारमुम् प्रदियोगियिऩ् अबेषै इल्लागदागवे ट्रसङ्गिक्कलामॆऩ्गिऱ अबिप्रायत्ताल् सोदऩम् पण्णुगिऱऩ - तसै ऎऩ्ऱु, इप्पडिप्पट्ट * स " सप्तमाऩदु ऒरु अर्थत्तै विषयमागक्कॊण्ड अऩेग सोदयङ्गळिल् नोक्कुळ्ळदु - सत्यमीदि। प्रदियोगियै अपेक्षियाग पेगस्वरूप व्याहारत्तिल् अङ्गीकारम्। पेदप्नादि व्यवहार विशेषत्तिलो अङ्गीकारम्। पेदच्चव्यवह्रियद एवेदि -क्रहिक्कप्पडुगिऱदु मात्तिरमिल्लै, प्रदियोगियै अबेसुगियामले व्यव हरिक्कवुम् पडुगिऱदॆऩ्ऱु अर्थम्।उप्पादिक्किऱार् - कोत् वादिव्यवहारात् ऎऩ्ऱु। ऎव्ऱु कोत्वादिव्यवहारमिरुक्कुवगाल् पेदव्यव हारम् ऎऩिल् कूऱुगिऱार् - कोत्वादि: ऎऩ्ऱु, कोक्वादिये ऎव्वाऱु व्यावृत्ति ऎऩ्ऱुगेट्किल् कूऱुगिऱार् - कोदवादॆळऎऩ्ऱु। सॊल्लप्पट्टिरुक्किऱगोत्वरूप माऩ अबर सामाऩ्यत्तिल् उळ्बडाद परणमाऩ्यददै अपेक्षित्तु अदिऩ्विसे षङ्गळुगगु सजातीयत्वम् सॊल्लक्करुगप्पट्टिरुक्किऱदु। इन्दइडत्तिल् तिर्यक्काग इरुप्पदु पऱ्ऱि सजातीयमाऩमहिषम् मुदलियवैगळ् कोत्वत्ताल् विलक्कत्तक् कदु।व्यावरुत्तिक्कु सजातीय पुत्ति व्यवहार निवरुत्ति हेतुत्वमिरुक्कट्टुम्। अदिऩाल् व्यावृत्तिक्कु पेदत्व विषबत्ति लॆऩ्ऩ मॆऩिल् सॊल्लुगिऱार्- पेदक्रहणेदैवह्यबेद नीवरुन्दि: ऎऩ्ऱु।अबेदरिवरुत्ति: अबेदबुच्चियिऩ् निवृत्ति। इव्वाऱाग कोत्वम् मुदलिबत्तिऩ् प्रदीदियिलुम्, हारोबागारादियिलुम् कोदवम् मुदलिय सप्त व्यवहारत्तिलुम्, प्रदियोगियिऩ् अबेगैम् इल्लै ऎऩ्ऱु उरैक्कप्पट्टदु। अप्पडियागिल् इदु इऩदविड वेऱु ऎऩ्गिऱ इडत्तिल् ऎव्वाऱु प्रदियोगियिऩदु अपेक्षै, ऎऩ्ऱु शङ्कैवरिऩ् सॊल्लुगिऱाा-अयमस्मात् ऎऩ्ऱु। हा नादिव्य हारत्तिलुमल्ल, साप्तव्यवहार मात्रत्तिलुमल्ल, पिऩ्ऩै साप्त व्यवहार विशेषत्तिलेये ऎऩ्ऱु ज्ञाबिक्किऱदु “तु” सप्तम्। “पेदास व्यवह्रियद एव’’ ऎऩ्ऱु तॊडङ्गि “पेदक्रहणेनैवह्य पेदवरुत्ति’ ऎऩ्बदै ईऱागक्कॊण्ड क्रन्दत्ताल् ऒरु वस्तुवै मऱ्ऱॊरु #१ सामाऩ्यम् - जरदि। इदु परम् अबरम् ऎऩ इरण्डु वगैप्पडुम्। अदिग तेसत्तै व्यापित्तिरुप्पदु परम्। सवल्पदेशत्तै व्यापित्तिरुप्पदु अबरम्। उबादाऩम् क्रहित्तुक्कॊळ्ळुदल्।

  • हारम् - विट्टुविडुदल्। उसु उअसु] च्चुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा वस्तुविऩिडत्तिलिरुन्दुवेऱुबडुत्तुगिऱ धर्मत्तिऱ्के स्वव्यावृत्तिरूपत्वम् ताऩा कवे सम्बविक्किऱदु। परनिर्वाहगदवमिल्लाविडिल् स्वनिर्वाहगदवम सम्बवियादा तलाल्, स्वरूपम् प्रकाशिक्कुङ्गाल् प्रमविरोदिक्कु व्यावरुक्तिरूपधर्मान्दरा पेक्षै इल्लैऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। आगवे प्रह्मत्तिऱ्कु ऒरुवस्तुवैक्काट् टिलुम् मऱ्ऱॊरु वस्तुवै वेऱुबडुत्तुगिऱ धर्मरूपत्वमिल्लामैयालुम् स्वरूपम् प्रकाशिक्कुम्बॊऴुदु अत्यासत्तै सहिक्कुम् तऩ्मै इरुप्पदालुम् स्वरूपमे व्यावरुत्ति ऎऩ्बदु हित्तिबॆऱादु। अय्या! धर्मियिऩ्सारूपमे अदै अडैन्दिरुक् किऱ पावाबावरूपमाऩ सकलधर्मान्दरङ्गळै अपेक्षित्तु पेमॆऩ्ऱु कडासियाग ऒप्पुक्कॊळ्ळत्तक्कदु। पेदान्दरत्तै ऒप्पुगगॊळ्ळुम् पक्षगदिल् अदैक्काट्टि लुम् स्वरूपत्तुक्कु पेदापेक्षैवरिऩ् $ अवस्तै परसङगिक्कुम्। सत्यम्। अन्द स्वरूपबेदमाऩदु अदयास विरोदियऩ्ऱु। अगिऩ् निवृत्तियिल् वेऱु धर्म सम्बन्दत्तै अपेक्षित्तिरुप्पदाल्। पडदरव्यत्तिऩुडैय रूपाव्यदिरेगप्रम मऩ्ऱो स्पर्श सामानादिगरणय पुत्तियिऩाल् निवादिक्कत्तक्कदु। आगैयाल् धर्मि स्वरूपददिऱ्कु तऩ्ऩिडत्तिलुळ्ळ धर्मददै अपेक्षित्तु प्रमविरोदि पेदमाऩदु धर्मान्दर सम्बन्दम्। आदलाल् तऩ्ऩै आच्रयित्तिरुक्किऱ धर्मङ्गळुडैय स्वरूपत् तुक्के, तऩक्कु विरुत्तमाऩ वेऱु तामङ्गळुळ्ळ वेऱु धर्मियै अपेक्षित्तु अक्यासविरोदिबेदत्वम् सम्बविक्किऱदु। विशिष्ट वस्तुवुक्को स्वरूपमे विशिष्टम्, तऩक्कु विरुत्तमाऩ विशेषणङ्गळुडऩ्गूडिऩ वस्तुवैक्काट्टिलुम् व्यावृत्ति ऎऩ्बदुम् युक्तम्। अर्त्कान्दरैक्य प्रमविरोदियाग इरुप्पदाल्। अङ्गु विशेषगणत्तै अपेक्षित्तु विसेष्यत्तिऩ् स्वरूपमे पेदम्। यत्तै अपेक्षित्तु विशेषणत्तिऩ् स्वरूपमेबेदम्। अवै इरण्डैयुमबे क्षित्तुम् सम्बन्दत्तिऩ् स्वरूमे पेदम् विशिष्टवस्तुवुक्कु वेऱुविशिष्ट वस्तुवै अपेक्षित्तु स्वरूपमेबेदम् स्वरूपसयबेद: ऎऩ्गिऱ निर्देशमो पदार्त्त स्वरूपमॆऩ्बदु पोल वेऱु अर्थमुळ्ळदऩ्ऱु। अददऱ्कु असादार णमाग इरुक्किऱ सप्तत्ताल् सॊल्लदगगगदु स्वरूपम्। अन्द सप्तमुम् व्युत् पत्तियिऩाल् हित्तम्। अऩ्ऱिक्के प्रदियोगियाग अबिमाऩिक्कप्पट्टिरुक्किऱ अर्त् तान्दरैक्यबुत्ति विरोदि स्वरूपमागिऱदु। आगैयाल् ऒऩ्ऱिऩुडैय धर्ममाग इरुक्कुन् दऩ्मै इल्लामैयालुम् धर्मत्तुडऩ् कूडि इरुददलॆऩ्गिऱ तऩ्मै इल् लामैयालुम् स्वरूपम् प्रकाशिक्कुम्बॊऴुदुगूड प्रमत्तै सहिप्पदालुम् प्रह् मत्तिऩ् स्वरूपमे जडदवम् मुदलिय अदयासततिऱ्कु विरोदियाऩ व्याव्रुत् तियाग आवदऱ्कुत् तगुदियुळ्ळ तल्लवॆऩ्बदु सिददम्। प्रमाणप्रमेयानुप्पत्ति कऩ् परिहरिक्कप्पट्टऩ। ८-०१ विसेष् यदु नवबूडाद नाल् विरुबक्षषाणा वावगबूरोङ्गूॆ नावा रजायऴ, तडि नालॊविदवायवाय्समावववनी वर-तिविसॆषस हाषिवरिगक्षिगऴ् و
  • अत्यासम् - प्रमम्। सिप्पियैप्पार्त्तु वॆळ्ळिऎऩ्ऱु ऎण्णुदल् मुदलियदु। अनवस्तै -मेल् मेल् अपेक्षै तिगरणम्।] श्रीबाष्यम।- कडम् मुदल् अत्तियायम्। [उअ ऎ मुदलिय विशेषङ्गळ् व्यावर्दमाऩङ्गळादलाल् मीळवुम् अवैगळुक्कु अबारमार्त्त्यम् सॊल्लप्पट्टदॆऩ्बदु यादॊऩ्ऱुण् डो; अदु पात्यबादगबावत्तैयुम् व्यवृत्ति अनुवरुत्ति विशेषङ्ग ळैयुम् आलोसियादवऩुडैय प्रान्दिज्ञानत्ताल् कल्पिक्कप्पट्टुळ्ळदु। च्रुदप्रकाशिगै।- पिऱगु अर्यऩाल् सॊल्लप्पट्टिरुक्किऱ अदुमाऩत्तै अनुवादम् सॆय्दु तूषिक् किऱार् - यत्पुन: इदु मुदलिय क्रन्दत्तिऩाल्। पु५: ऎऩ्गिऱ सप्तमाऩदु केवलदर्गत् तैक्काट्टिलुम् अनुमाऩत्तिऱ्कु वेऱुबाट्टै सुसिप्पिक्किऱदु। तरुक्यत्वानुमाऩ माऩदु सूत्रगाररालेये तूषिक्कप्पडप्पोवदालुम् सॊल्लप्पोगिऱ तूषणमा ऩदु मिदयात्व विषयमाऩ ऎल्ला अनुमाऩङ्गळुक्कुम् तूषिक्कत्तक्क तऩ्मैयैक् काट्टुवदैये प्रयोजनमागक् कॊण्डिरुप्पदालुम् व्यावर्दमाऩवाऱुमाऩम् इङ्गु तूषिक्कप्पडुगिऱदु।सादारण तूषणङ्गळ् रु कालात्पयापदेशमुम् ; सो पादिगदवमुम् R व्यागादमुम्। अदिल् आच्रयम् अऱियप्पट्टदा? इल्लैया? इल्लै ऎऩ्गिल् ८ आच्रयाचित्ति। अऱियप्पट्टदु ऎऩ्ऱाल् प्रदीदियुम् प्रत्यक्षम् मुदलिय प्रमाणङ्गळाल् सत्यमाग इरुप्पदाल् अदऱ्कु मित्यात्वसादऩम धर्मिक्राहग प्रमाणत्ताल् पादिक्कप्पट् टदाग आगिऱदु। प्रदिबऩ्ऩो पादियिल् पादिदत्वम् मित्यात्वत्तिल् प्रयोजगमाद वाल् सोबादिगत्वमुम् सॊल्लप्पडप्पोगिऱदु। अदिल् तेसगालविषय प्र मङ्गळिल्गूड वस्त्वन्दरङ्गळ् उबादिगळाग इरुप्पदालुम् पादसज्ञानोदयमिल् @ कालात्ययापदेशम् - ऎन्द हेतुवुक्कु सात्याबावमुळ्ळ पक्षमिरुक्किऱ को अदु कालात्यापदेश दोषमुळ्ळदु। उदाहरणम् - अक्कि ऒौष्ण्य मिल्लाददु - पगार्त्तमादलाल् - जलम्बोल - इदु प्रत्यक्षत्ताल् उष्णत्व निच्चय मेऱ्पडुवदाल् पादिदमाऩदु। it सोबादिगत्मै इदुवुम् हेतुदोषम् (उदा) पर्वदम्, पुगैयुळ्ळदु नॆरुप्पुळ्ळ तादलाल्। इन्द हेतुविऩाल् पुगैयै सादिक्क मुयऱ्चित्ताल् आर्त्रेन् दऩसमयोगम्, उबादियाग एऱ्पडुगिऱदु। इन्द उबादियाऩदु हेतुविल् सात्त्य व्यबिसारत्तै ऊहिक्कच्चॆय्गिऱदु। सात्यसादऩङ्गळुक्कुळ्ळ व्याप्तियैक् कॆ टुत्तु हेतुवै तुष्टमागच्चॆय्गिऱदु। इदैये व्याप्यत्वाचित्तमॆऩ्ऱुम् सॊल्लुवार्गळ्। R व्यागादम् - विरुत्त दोषम्। $ आच्रयात्ति - इदुवुम् हेतुविऩदु दोष्म्। उदाहरणम् - कगनार विन्दम् - वासऩैयुळ्ळदु अरविन्दमादलाल् (आगायत्तामरै - मणम्बॊरुन्दियदु। तामरै मलराग इरुत्तलाल् ऎऩ्ऱु इन्द अरविन्दत्वहेतुवाल् वासऩैयै सा तिक्क मुडियादु। वासऩैक्कु आच्रयमाऩ कगनारविन्दम् उलगत्तिल् इल्लाददाल्। ऎ पादम् - इदुवुम् हेतुविऩ् दोषम्। ऎन्द हेतुविऩ् सात्याबावम् प्रमाणान्दरत्ताल् निच्चयिक्कप्पट्टिरुक्किऱदो अदु पादिदहेतु। (उदा) नॆरुप्पु ऒौष्ण्यमिल्लाददु। द्रव्यमागइरुत्तलाल्। ऎऩ्ऱु। इङ्गु उष्णत्वमाऩदु स्पार्सऩप्रत्यक्षत्ताल् क्रहिक्कप्पडुगिऱदु। उअ अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा लाद प्रान्दिगळिल्गूड सोदयिदावाऩ पुरुषऩुडैय ज्ञानत्ताल् पादिदमाग इरुप् पदालुम् विशेषणविसेष्यांसचित्तियिऩाल् विशिष्टोबादि हित्ति ऎऩ्ऱु सविस् तारमाग सॊल्लप्पोगिऱोम् सात्पधर्मम् परमार्त्तमा? अबरमार्त्तमा? ऎऩ्गिऱ विकल्पत्तिल् पारमार्त्त्यमाऩाल् अत्वैदत्तिऱ्कु हानिवरुगिऱदु त्रुक्यत्व रूपमाऩहेतुवुक्कु व्यबिसारमुम् सम्बविक्किऱदु। पारमार्त्त्पत्तिलुम् अदु इरुप् पदाल्, मित्त्यात्वम् अबारमार्ददयमॆऩ्ऱाल् प्रबञ्जत्तुक्कु सत्यत्वम् वन्दुविडुम्। पाक्कत्तुक्कु पादंवरिऩ् पात्यस्वरूपत्तुक्कु अबादम् ऎऩ्गिऱ न्यायत्ताल्, अदिऩालेये यऩ्ऱो इरण्डु नञ्गळ् प्रकृतार्त्तत्तै सुसिप्पिक्किऩ्ऱऩ वॆऩ्ऱु साप्तप्रसिद्धि। मित्यात्वधर्मत्तिल् धर्मान्दरत्तै आरोबित्तु प्रत्यव स्ताऩम् सॆय्वदाल् इदु नित्यसमैयाऩ जादि ऎऩ्ऱु सॊल्लत्तक्कदल्ल। अप्रा माणिगमाऩ धर्मबरम्बरैयिऩ् आबादऩत्तिऩाल् तूषणमऩ्ऱो निदयसमै। मित्त्यैयाग इरुक्कुम् तऩ्मैक्कु मित्यात्वम् प्रामणिगम्।मात्यमिगऩाल् सॊल् लप्पट्टिरुक्किऱ ज्ञानत्तिऩालुण्डागिऱ* पात्यदवददिऱ्कु उऩ्ऩाल् पात्यत्वम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल्। परमार्त्त ॥ रज्जुविलुळ्ळ रज्जुबुत्तिक्कु सर्ब पुत्तियिऩाल् यादॊरुबाक्यत्वमुण्डो अदऱ्कु पादयत्वम काणप्पडुवदालुम्। अव्ङऩमागिल् सत्यत्तुत्तिलुम् सत्यत्वमिरुक्किऱगा? इल्लैया? इल्लै ऎऩ्ऱाल् जगत्ताऩदु अस्तयमाग आगवेण्डियदागुम्। इरुक्किऱदॆऩ्ऱाल् अदऱ्कुम् सत्य त्वम् ऎऩ्ऱु अनवस्तै वरुम् ऎऩ्ऱु कूऱप्पडुमेयागिल्। अप्पडियल्ल। स्वबरनिर् वाहगसवम् ऒप्पुक्कॊळ्ळप्पडुवदाल्। उऩ्ऩाल् मित्यात्वत्तिलुङ्गूड स्वबर निर्वा हगत्वम् अङ्गीगरिक्कप्पडुगिऱदे याऩाल् अप्पॊऴुदु मित्यात्वत्तिऱ्के स्वमित्त् यात्व निर्वाहगत्मिरुप्पदाल् मित्यात्वमाऩदु वेऱुमित्त्यात्वत्तै अपेक्षिया मल् स्वयमे मित्यैळऩ्बदिऩाल् प्रबञ्जम् सत्यमाग आगवेण्डियदागुम्। सादाम् परमार्त्म? अबरमार्त्तमा? ऎऩ्गिऱ विकल्पत्तिल् पारमार्त्त्यत्तै ऒप्पुक्कॊ ण्डाल् अत्वैदत्तिऱ्कु हासिवरुगिऱदु। अबारमार्त्त्यम् सॊल्लप्पट्टाल् तूमम् ऎऩ्गिऱ पुत्तियिऩाल् क्रहिक्कप्पट्टिरुक्किऱ आवियैप्पोल असादगत्वमेऱ्पडुव ताल् व्यागा तम वरुगिऱदु। पेदवादियिऩालुङ्गूड प्रबञ्ज सत्यत्वत्तिऱ्कुहेतु सत्यत्वळादरत्तै मुऩ्ऩिट्टु अऩुमाऩङ्गळ् उबन्यहिक्कप्पडुगिऩ्ऱऩ विल्लै। अप्पडि इरुन्दबोदिलुम् अदु उबबऩ्ऩमागिऱदु; अप्पडिये ऎऩक्कुम् ऎऩ्ऱुसॊल्लप्पडुमेयागिल्; अप्पडियल्ल। सत्पत्व सादऩमिल्लामलिरुन्दबो तिलुम ऎङ्गळुक्कु नाङ्गळ् ऒप्पुक्कॊण्डदिल् व्याहदि इल्लै। उऩक्कोवॆऩ् ऱाल् मित्पात्वाप्युबगमसादगत्वाप्युबगमङ्गळिरण्डुक्कुम् व्याहदि ऎऩ्ऱु षम्यमिरुप्पदाल्। अय्या! सादऩधर्मम् पारमार्त्यम् अपेक्षिक्कप्पडविल्लै। नासगमाऩ मुत्करम् नष्टमागप्पोऩबोगिलुङ्गूड मुन्दिनष्टमाऩ कडम्नष्टमा कवेगाणप्पडुगिऱदु। उत्पऩ्ऩमाग काणप्पडविल्लै। अप्पडिप्पोल पादगज्ञानम् वाऩ वै अव्वैदम् - त्वयो: पाव:त्विदा, त्विदैव त्वैदम्, ऐक्यम् ऎऩ्ऱु। पॊरुळ्। इरण्डु सै तन्यस्वरूपङ्गळुक्कु ऐक्यम् ऎऩ्ऱु मायावादिगळिऩ् निर्वसऩम्। ती कञ् - इदु इऩ्मैयै उणर्त्तुम् सप्तम्। t प्रत्यवस्ताऩम्- ऎदिर्त्तल्। मात्यमिगऩ् - इवऩ् पौत्तमदप्रवर् तगर्गळाऩ नाल्वरुळ् सिऱन्दवऩ्। इवऩ् सर्वसूऩ्यवादि।

पादयम्- अदुष्टगारणजन्यमाऩ निषेदबुत्तियिऩाल् पादिक्कत्तक्कदु। रज्जु कयिर् तिगरणम्।] मुदल् अत्तियायम्। (उअगू मित्त्यैयाग इरुन्दबोदिलुम् अदिऩाल् पादिक्कप्पट्टिरुक्किऱदऱ्कु मित्त्यात्वमा ऩदु इरुक्कवे इरुक्किऱदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल कारगत्तिऱ्कुम् ज्ञाबगत्तिऱ्कुम् क्षैषम्बिरुप्पदाल्। नासगमऩ्ऱे कारगम् आदलाल्। अदिऩाल् नासमाक्कप्पट्ट वस्तुवुक्कु अदु नष्टमाऩबोदिलुम् कासमे। अप्पडि काणप्पडु वदाल् पादगम् ज्ञाबगम्। अदु पादिक्कप्पट्टाल् अदिऩाल् पादिक्कप्पट्टदुम् सत्यमागवे आगवेण्डियदागुम्। ऒरुवऩाल् सॊल्लप्पट्टिरुक्किऱ*अबवरगत्ति लिरुन्द कडत्तिऩदु अबावमाऩदु अस्ति ऎऩ्गिऱ वचनत्ताल् पादिक्कप्पट्ट अळविल् कडसत्यत्वम् काणप्पडुवदाल् पादगत्तुक्कु पादम् वरिऩ् पूर्वम् पादिक्कप्पट्ट तऱ्कु सत्यत्उम् सॊल्वदु युत्तमल्ल। मलरिऩ् काम्बैप् पार्त्तु उण्डाऩ वण्डु ऎऩ्गिऱ प्रमत्तुक्कु पादम् वन्दबोदिलुम् वण्डु ऎऩ्गिऱ पुत्तियाल् पादिक्कप्पट्टि रुक्कऱ पलासबुष्पविषयमाऩ अक्किरमत्तुक्कु अबादित्तम् काणप्पडुवदालॆऩ्ऱु सॊल्लप्पडुमेयागिल्; चित्तान्दम् कूऱप्पडुगिऱदु। अन्द इडत्तिल् वस्तु निवृत्ति सॊल्लप्पडुगिऱदा? पुगदि निवृत्तिसॊल्लप्पडुगिऱदा? मुदलावदु सरियल्ल। ताव त्वत्तिऱ्कु परमार्त्तबूदमायुळ्ळवरुन्दत्ताल् पात्यत्वम् काणप्पडुवदाल्, पुत्ति निवृत्ति ऎऩ्ऱाल् अदु पादगादिऩैयल्ल। ज्ञानङ्गळ् क्षणिकङ्गळादलाल् ताऩाग निवृत्तिप्पदाल्। वण्डु ऎऩ्गिऱ पुत्तियो वॆऩ्ऱाल् पिऱ्कालत्तिलुण्डागक्कूडिय तावबुत्तियिऩ् उत्पत्तिक्कुप्रदिबन्दिगै। अन्द प्रदिबन्दगत्वमुम् प्रमर पारमार्त्तिय पुत्तिक्के। अप्पडि इल्लाविडिल् मुन्दिऩ प्रम निव्रुत्यबावम् काणप्पडुवदाल्। आगलाल् उऩ्मदत्तिल् ऒरुबॊऴुदुम् मिगुदिइऩ्ऱि परम निवृत्ति चित्तियादु। पुत्ति निवृत्तियाऩदु पादगविज्ञानत्तिऩालुण्डागिऱदॆऩ्गिऱ पक्षत्तिल्गूड निवर्दग ज्ञानङ्गळ् अऩैत्तुक्कुम् प्रान्दिरूपोत्तरोत्ता निवर्दगज्ञानाबेऩ इरुप् पदाल् प्रमबरम्बरै उबबऩ्ऩमागिऱदु। मेले वरुगिऱ ऒरु ज्ञानत्तुक्कु ताऩाग नासंवरिऩ् काल्बङ्ग कडादि नासम्बोल अन्द ज्ञाननासमुम् काल्बनिगमादलाल् नासक्लुप्ति रूपप्रान्दियाऩदु स्तिरैयाऩदाल् मिगुदियिऩ्ऱि प्रमनिवृत्तिरूपमाऩ मोक्षम् अनुप्पऩ्ऩमॆऩ्ऱु कृत्स्नमित्त्यात्व निच्चेषावित्या निरुत्तिक्कु व्यागादम् वरुगिऱदु - इदु मुदलाऩ व्यागादङ्गळ् अऩुसन्दिक्कत्तक्कऩ। सोबादिगत्वमुम् अडुत्ते उरैक्कप्पडप्पोगिऱदु। तिरुसयत्व व्यावर्गमा ऩत्वङ्गळुक्कु असादारण तूषणम् प्रह्मत्तिऩिडत्तिल् व्यबिसारम् अत्यस्तम् ओ स्वादिष्टाऩ समानादिसरणमाग अऱियत्तक्कदु। उसाहाणम्। इदु रजदम् ऎऩ्ऱु। इव्वण्णम् कडम् इरुक्किऱदु पडमिरुक्किऱदु ऎऩ्ऱु अदिष्टानमाऩ सत्तुक् कुम् प्रबञ्जत्तुक्कुम् एकबुत्तियिऩाल् अऱियत्तक्क तऩ्मै इरुप्पदाल् क्रुच्यत्वम् अनैगान्दिगम्, ऎऩ्ऱालुम् आगायम् करुप्पुनिऱमुळ्ळदु ऎऩ्गिऱ अत्यासत्तिल् आसायम् सक्षुरिन्द्रियक्राह्य मल्लाददाल् एकबुत्ति वेत्यत्वम् @ अगयस्तादिष्टाऩम् [कारगम् - क्रीयैयै उण्डुबण्णुगिऱ वस्तु। ज्ञाबगम् - ज्ञानत्तै उण्डुबण्णुगिऱवस्तु, अवरगम् - कामरा उळ्ळु। $ तावम् - काऩगत्तु नॆरुप्पु। वरुन्दम् - मलर्गळिऩ् काम्बु। कृत्साम् - मुऴुवदुम्। ओ स्वादिष्टाऩम् - तऩक्कु आच्रयम्। अत्यस्तादिष्टाऩम्- प्रमत्तुक्कु विषयमाग इरुक्कुम् वस्तु। सिप्पि यैप्पार्ददु इदुवॆळ्ळि ऎऩ्ऱु उण्डागुम् प्रमत्तिल् अत्यस्तमाऩ रजदत्तिऱ्कु अदिष्टाऩम् (आदारम्) सिप्पि।उगू ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा इरण्डुक्कुम् नियदऩ्ऱु। आयिऩुम् सन्मात्रत्तिऱ्कु प्रत्यक्षक्राह्यदवम् अऩ्य ऩाल् ऒत्तुक्कॊळ्ळप्पट्टिरुप्पदाल् अगैगान्द्यम् चित्तम्। अय्या! इङ्गु क्रुच्यत्वनियममाऩदु हेतुवाग विवदिक्कप्पट्टिरुक्किऱदु।सत् ताऩदु स्वयम प्रकाशमाऩदाल् सत्तुक्कु त्रुच्यत्व नियममिल्लै। अदुवुम् ताऩ् ऎप्पडि? सत्तुक्कुम् अनुबूदिक्कुम् पेदमिल्लामैयाल् ऎऩ्ऱु सॊल्लप्पडुमे याऩाल् अदु सरियल्ल। सत् अनुबूदि इरण्डुक्कुम् पेदाबावम् गतित्ताल् सत् तुक्कु स्वयम् प्रकाशत्वमिरुप्पदाल् तिरुच्यत्व नियमाचित्तियिऩाल् त्रुच्यत्व हे तुवुक्कु ऎ अगैगान्द्यबरिहारम्; अनैगान्द्यम् परिहरिक्कप्पट्टाल् पेदाबाव मॆऩ्ऱु अन्योत्याच्रयण दोषम् वरुवदाल्। वेऱु अनुमानत्ताल् पचेतनिषे तम् हित्तिक्कुमेयाऩाल् अप्पॊऴुदु इदिल् सिददसादयदादोषम् वरुगिऱदु। इव्वाऱाग परमदत्तिल् अनैगान्दयम् पगरप्पट्टदु। मेलुम् प्रह्मत्तुक्कु त्रु च्यत्वमाऩदु श्रुतिचित्तम् “त्रुच्यदेत्वगाययाबुत्या, आत्मावारेत्रष्टव्य:” ऎऩ्ऱु। अनुबूदित्वात् इदुमुदलाऩ अनुमाऩत्ताल् तिरुसयदवाबावत्तै सादिक् कुङ्गाल् कालात्यापदेशदोषम् वरुम्। अदावदु पाददोषम् - ‘यत्तदत्रेच् यम्’ ऎऩ्गिऱ वाक्यत्ताल् तरुसयदव श्रुति याऩदु पादिक्कत्तक्क तॆऩ्ऱु कूऱप्पडुमे याऩाल् अदु सरियल्ल; अदु त्रुक्यत्वसामाऩ्य निषेदबरम्। त्रुच्यदेत्व काययबुत् पासुक्ष्मयासूक्ष् मदर्सिबि :, ऎऩ्गिऱ इन्द श्रुतिवसऩम् त्रुच्यत्व विसे षविदान विषयमाग इरुप्पदालुम् नसक्षषा क्रुह्यदेनाबिवासा नान्यैर् तेवै: मासादुविशुद्धो, इदु मुदलियदिल् तरुसयत्तु विशेष निषेदम् काणप् पडुवदालुम् अत्रेसयम् इदु मुदलिय सामाऩ्य निषेदम् अदिल् पर्यवबिप्प तालुम् अत्रेसयम् इदु मुदलिय सामाऩ्य श्रुतियिऩालुम् त्रुच्यत्वाबाव सादगा नुमाऩत्तालुम् प्रह्मत्तुक्कु त्रुच्यत्वमिल्लै ऎऩ्ऱु कूऱप्पडुमेयाऩाल्, अदु सरियल्ल अङ्ङऩमागिल्, नहिंस्यात् सर्वाबूदानि ऎऩ्गिऱ सामान्य निषेत् श्रुतियिऩालुम् हिम् सात्वात् ऎऩ्गिऱ अनुमागत्तालुम् अक्कीषोमीयबसुहिमा पा निवृत्ति प्रसङ्गम् वरुवदाल्। आगैयाल् त्रुसयदवम् अनैगान्दिगम्। अरै कान्दिगमाऩदु परिहरिक्क विरुम्बप्पडुमेयागिल् प्रह्मत्तुक्कु मित्यात्वमावदु ऒप्पुक्कॊळ्ळत्तक्कदाग आगुम्। त्रुच्यदैगस्वबावदवमऩ्ऱो हेतुवाग अबि माऩिक्कप्पट्टिरुक्किऱ तॆऩ्बदिऩाल् अनैगान्द्यम् इल्लै। प्रह्ममाऩदु स्वयम् पिरगासमादलाल् क्रुच्यदै सस्वबावमुळ्ळदल्ल वॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल। अप्पॊऴुदु हेतुवुक्कु भागाचित्तिवरुम्। सिदसिदादमग प्रबञ्जत्तिल् तीबादम् - सात्या पावत्ताऩबक्षम् I कालात्ययापदेशम् - पाददोषम्। अनैगान्द्यम् -व्यबिसारम्। $ चित्तसात्यत्वम् - एऱ्कऩवे चित्तमाऩ ऒरु वस्तुवै हेतुविऩाल् मीण्डुम् सादिददल्। इदु प्रबलमाऩ अनुमाऩदोषम्। ओ त्रुच्यदेत्वक्र्यया - सूक्ष् मदर्सिगळाल् सूक्ष्ममायुम् सिऱन्ददायुमिरुक् किऱ पुत्तियिऩाल् काणप्पडुगिऱाऩ्। नसक्षषाक्रु - कण्णालुम् पार्क्कप्पडुगिऱदिल्लै, वाक्किऩाल् क्रहिक्कप्पडु किऱदिल्लै, मऱ्ऱ इन्द्रियङगळालुम् क्रहिक्कप्पडुगिऱदिल्लै। परिशुद्धमाऩ मऩदि ऩालोवॆऩ्ऱाल् क्रहिक्कप्पडुगिऱाऩ्। १ भागासुमित्ति - ऒरु अंसत्तिल् निलै पॆऱ्ऱु मऱ्ऱदिल् विलगुदल्। तिगरणम्।] मुदल् अत्तियायम्, [उस ९क जीवांसम् स्वयम् प्रकाशमाग इरुप्पदाल्। असिदसमात्रत्तै अङ्गीगरिक्किल् हे तुवुक्कु जीवऩै अडैन्दिरुक्किऱ निदडत्वादि धर्मङगळिल् अरैगान्दिगत्तम्। अवै कळ् धर्मबूगज्ञाऩत्ताल् अऱियत्तक्कवै कळे। परमर्ददबूदङ्गळुम व्यावर्द मारत्वमुम् प्रह्मत्तिऩिडत्तिल् अनैगान्दिगम्। अन्रुदादिगळै कगाट्टलुम् वडा वृत्तमाग ऒप्पुक्कॊण्डिरुप्पदाल् अदुवुम् स्वरूपमात्र मॆऩ्ऱु सॊल्वदऱ्कु सक्यमल्ल। प्रह् माऩदु ऒरु वस्तुविऩुडैयवुम् धर्ममाग इल्लाळमयालुम् अत्याससहमाग इरुप्पदालुम् व्टावर्दमाऩत्त स्वरूपमाग इरुन्दबोदिलुम् अनुबूदित्तम्बोल अदु स्वगार्यगरम्। हेतुवुक्कु स्वरूपत्तैक्काट्टिलुम् वेऱु पाडु इल्लामलिरुनदबोदिलुम् अदऱ्कु सादरदशैयिल् कारय करदवमे तविर्त्तु तूषण तसैयिल् इल्लै ऎऩ्ऱु सॊल्वदऱ्कु नियामसुमिल्लामैयाल्। मेलुम् प्रह्मत्तिऩिडत्तिल् सवरूपम् व्टाव्रुसदियागिल् कडम् मुदलियवैगळिलुम् अप्पडि आगट्टुम् प्रह्मत्तिऩिडम् स्वरूपत्तैविड वेऱाग इरुक्किऱदाऩाल् अप्पॊऴुदु कडम् मुदलियवैगळिलुम् अप्पडि इरुक्कवेण्डियदाग आगुम्। ऎव्विदत्तालुम् अरै कान्द्यम विलक्कत्तगाददु। प्रह्मत्तिऱ्कु जडादिल् पावृत्तदवम् अडरमार्त्तमा किल् उळ्ळबडिये प्रह्मम् जडमागवे आगवेण्डि वरुम। कडम् मुदलियदिल् व्या वर्दमाऩदवम् मित्तयैयादलाल् व्यावर्दिक्कत्तक्गतिल्लै ऎऩ्बदु पऱ्ऱि अबर मार्त्त सप्तमुम् पयऩऱ्ऱदु। अदिऩालुम् अनैगान्द्यम् मिक्क स्पष्टमाग इरुक् किऱदु। अबरमार्त्तमे हेतुवॆऩ्ऱु उऩ्ऩाल् अङ्गीगरिक्कप्पडम रुप्पदाल्। अदु विबक्षत्तिलुम् इरुप्पदाल्। मेलुम् अऩुवर्दमाऩमाग इरुक्किऱ सन्मात्रत्तिऱ्कु व्यावर्दमाऩङ्गळाऩ कडादिगळिऩिऩ्ऱु व्यावृत्ति इरुक्कऱगा? इल्लैया? इरुक्किऱदॆऩ्ऱु सॊल्वायेयागिल् अदिऩालेये व्यावर्दमाऩव हेतुवाऩदु प्रह्मत्तिऩिडत्तिल् $ अऩैगान्दिगम इल्लै ऎऩ्ऱाल् कडम् मुदलियवैगळिल् पोल व्यावर्दमागत्वम प्रह्मत्तिऩिडत्तिल् वरुम्।व्यावर्दमाऩङ्गळैक् काट् टिलुम् व्यावर्दमानदव मिल्लामैयाल्। ऎप्पडि रजदम रजदत्तिऩिडत्तिऩिऩ्ऱु अव्यावरुत्तमो, अप्पडिये व्यावर्दमाऩ वस्तुविऩिडत्तिऩिऩऱु अव्याव्रुत् तमुम व्यावर्दमाऩमागवे आगिऱदु। आगैयाल् इरण्डुविदत्तालुम् प्रह्मत्ति ऩिडत्तिल् अनैगान्द्यम्। अय्या! प्रह्ममाऩदु जडादिवयावरुत्तमे। व्या वादमाऩत्वमुम् सत्यम्। अदुवुम् स्वरूपमादलाल् अत्वैदहानि इल्लै। अदुवुम सत्पमाग इरुप्पदाल् प्रह्त्तुक्कु जडत्वम् मुदलियदिल्लै आगैयाल् अनैगान्द्यमिल्लै। परमात्तमिल्लाददुम कडादिगळै अडैन्दिरुप्पदुमाऩ व्या वर्दमानत्वमऩऱो हेतु ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अबमरत्तबूदमाऩ व्या वर्दमाऩत्वम् हेतुवाग सॊल्लक्करुदप्पडुमेयागिल् अप्पॊऴुदु हेतु असित् तम्। कडादिगळुडैय अऩ्योऩ्य व्यावृत्तिक्कु असत्यत्वम ऒप्पुक्कॊळ्ळप् पट्टिरुप्पदाल्। ङ्यॊजानयॊवि पूरॊयॆहि वाय् वाय्गाव: ! वा यित्ॆॆवव वरवरदि: ! कूदु वडवडाषिष षॆगावहॆषॆन् $ अनैगान्दिगम् - व्यबिसारमुळ्ळदु, सात्यमिल्लाद इडत्तिल् इरुक्किऱदु। ५ धर्मबूदज्ञारम् -ज्ञागस्वरूपऩाऩ जीवऩिडत्तिलिरुक्किऱ ज्ञानरूपमाऩ असादारण धर्मम्। उगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा विनॊय्वऩव नाऴि यसिङ्गॆबॊ यसिङ्गाजॆय्दु सजाव सू,सिवळर्, तऴिदुषॆयॆ तसिङ्गालॊ तवालाव वदिवळु पॆऱगददु विरॊयाग वरुवदॊ वाय्क्कू वायिगल् य वनि त षॆयादागावादासवालिदयानन।सॆ कोयॊामावत्तौ न विरॊयउगि कयक्कु वाय् वा यागमाव ेगमिदु निवन्दवनदु निवरुदिवडा कयवदॆ रजुसवबूाषिषु त्जॆयगावालिदॆॆयवागावरत्तॆ विबूरॊयॊवायगगू वावरदियॆदि षॆगावाऩूरवलावद पूरे नगू यागू, रागवा न न वावद पूरनगूङगुवोर् ३० जायल् हॆद यद कनीवदबूजानगाग स्तूारैयम् उदि, गतिङ्सॆ वॆदि न सायनदह पूदि सदॊ न सनागेॆव वऴ नी ति सविषॆयॊडु विषयविषयिलावॆ टिॆस् वरदक्ष सिङ्गाडिवायिदवावानीगिरॆव वागिगॆगडिवि निर श्रीबाष्यम्।- इरण्डु ज्ञानङ्गळुक्कुम् विरोदम् वन्दालऩ्ऱोबात्य पादगबावम्। पादिक्कप्पट्टदु ऎदो अदऱ्के व्यावृत्ति। इन्द इडत्तिल् कडबडा तिगळिल् तेस पेदत्तालुम् कालबेदत्तालुम् विरोदमे इल्लै। ऎन्द इडत्तिल् ऎन्द कालत्तिल् ऎन्द वस्तुविऩ् इरुप्पु अऱियप्पट्टिरुक्किऱ तो अन्द इडत्तिल् अन्द कालत्तिल् अन्द वस्तुविऩ् इऩ्मै अऱि यप्पडुमेयागिल् अङ्गु विरोदम् एऱ्पडुवदाल् पलमुळ्ळ मुळ्ळदऱ्कु पादगत्व मुम् पादिक्कप्पट्टदऱ्कु निवरुत्तियुम् वरुगिऱदु वेऱु इडत्तिलुम् वेऱु कालत्तिलुम् सम्बन्दित्तदाग अऩुबविक्कप्पट्टिरुक्किऱ वस्तुवुक्कु अदैक्काट्टिलुम् वेऱाऩ इडत्तिलुम् कालत्तिलुम् अदिऩ् इऩ्मै अऱियप्पडुमेयागिल् विरोदम् किडैयादु आदलाल् ऎव्वाऱु इव्विडत् तिल् पात्यबादगबावम्? विरोदबादस्तलत्तिल् निवृत्तमाऩवस्तुवुक्कु विरोद पादङ्गळिल्लाद इडत्तिल् ऎव्वाऱु निवृत्ति सॊल्लक्कूडुम्? रज्जु सर्बादिगळिलो वॆऩ्ऱाल् ऎन्द तेसत्तिल ऎन्द कालत्तिल् ऎन्द वस्तुविऩ् इरुप्पु अऱियप्पट्टिरुक्किऱदो अन्द तेसत्तिल् अक्कालत् तिल् अन्दवस्तुविऩ् अबावमे ज्ञानविषयमादलाल् विरोदमुम् पादगत्व मुम् व्पावृत्तियुम् सम्बविप्पदुबऱ्ऱि तेसगालान्दर व्यावर्दमानत्वम् मित्यात्व व्याप्तमागक् काणप्पडामैयाल् व्यावर्दमानत्वम् मात्तिरम् तिगरणम्।] मुदल् अत्तियायम्, [उगू३ अबारमार्त्त्यत्तिल् हेतुवागादु। अनुवर् तमाऩमाग इरुप्पदाल् सत् परमार्त्तम्, ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु चित्तमागवे इरुप्पदाल् सादिप्पदऱ्कुत् तगुदियुळ्ळदल्ल। आदलाल् सन्मात्रमे वस् तुवल्ल। अनुबूदिक्कुम् सत्रूपमाऩ विशेषत्तुक्कुम् विषयविषयिबावत् ताल् पेदम् प्रत्यक्षचित्तमाग इरुप्पदालुम् पादिक्कप्पडामलिरुप्प तालुम् अनुबूदिये सदी ऎऩ्बदुम् निरसिक्कप्पट्टदु। च्रुदप्रकाशिगै - । अर्थम्। मून्दि अन्यऩाल् पादत्तुक्कुङ्गूड पक्षत्तिऩिऩ्ऱु व्यावृत्तियिऩ् उबबादऩत् तिऩाल् उबादित्वम् मऱुक्कप्पट्टदु। अदैनिरागरिक्कप्पदऱ्काग पक्षत्तिल् पादाबाव त्तैक् काण्बिक्क ऎण्णङ्गॊण्डु पादत्तै सिक्षिक्किऱार् - त्वयो : ऎऩ्ऱु। विरो तमिरुन्दाल्दाऩ् पात्यबादगबावमे ऒऴिय अस्तिनास्ति ऎऩ्गिऱ इरण्डु प्रत्यय मात्तिरङ्गळुक्कु पात्यबादगबावम् इल्लै ऎऩ्ऱु अर्थम्।पादिदस्यैव व्या वरुत्तिरिदि- प्रदिबऩ्ऩोबदियिल् पादिदत्तिऱ्के मित्यात्वसादगमाऩ व्यवृत्ति ये ऒऴिय अक्कुहीदत्वमात्रम् मित्यात्वत्तिऱ्कु सादगमागादॆऩ्ऱु इङ्गुव्यावृत्तिविशेषम् व्याव्रुददि सप्तत्ताल् सॊल्लप्पट्टिरुक्किऱदु। मेले व्यावर्दमानत्वमात्रम् - मात्रच्प्रत्यमिरुप्पदाल्। अदऩाल् पक्षत्तिल् पादाबावत् तिऱ्कु ऎऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार् - अत्र ऎऩ्ऱु। इरण्डु तेसङ्गळुक्कुम् इरण्डुगालङ्गळुक्कुम् पेदमिरुक्कुमेयागिल् अविरोदत्तैक्काण्बिप्पदऱ्काग अवै कळ् इरण्डुक्कुम् ऐक्यमिरुक्कुमेयागिल् विरोद पादङ्गळैक् काण्बिक्किऱार् - यस्मीन् ऎऩ्ऱु। पावाबावङ्गळ् इरण्डुक्कुम् विरोदम् इरुप्पदाल् इरण्डुक्कुळ् ऒऩ्ऱुक्कु पात्यत्वम् सॊल्लिये तीरवेण्डियदाग इरुक्किऱबडियाल् पलमुळ्ळदऱ्कुबादगत्वमुम् मऱ्ऱदुक्कु पादिदमाग इरुप्पदाल् निवृत्तियुमॆऩ्ऱु अर्थम्। सगारम् एवगारार्त् तत्तिल् पादिदत्तिऱ्के उऩ्ऩाल् सम्मदिक्कप्पट्टिरुक्किऱ व्यावृत्ति विशेष मॆऩ्ऱु अर्थम्। सामानादिगरयानर्हत्वम् विरोदम्। दोषमऱ्ऱगारणत् तिऩाल् उण्डाऩ निषेदबुत्ति पादम्। दोषमऱ्ऱगारणत्तिऩाल् उण्डाऩदायुम् निषेद रूपमायुमिरुप्पदु पादगम्। मुऩ्ऩिलैयिलिरुक्कुम् वस्तुविल् अबावमावदु अनवबासमावदु सत्यत्वावबासाबावमावदु निवृत्ति-पक्षमागिय कडम्मुदलियदिल् तेसगालबेदत्ताल् विरोदम् पादम् इवैगळिऩ् इऩ्मैयै उबबादिक्किऱार् - ते सान्दर ऎऩ्ऱु।विरोदबादङ्गळिऩ् इऩ्मैयाल् अवैगळुक्कु पलबूदमाऩनिरुत्ति युमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - अन्यत्र ऎऩ्ऱु। अन्यत्र निवृत्तस्य -विरोदबादस् तलत्तिल् निवरुत्तमाऩ वस्तुवुक्कु, अन्यत्र - विरोदबादमिल्लाद इडत्तिल्, अल्लदु अन्यत्र स्वदेशगालव्यदिरिक्क तेसगालङ्गळिल्। अन्यत्र स्वदेशगालङ्गळिल्। इन्द वैधर्म्यत्तै त्रुष्टान्दत्ताल् विवरिक्किऱार् -रज्जूसर्बादिषु ऎऩ्ऱु। तु सप्तम् कडादिवैषम्यत्तै प्रदाऩमागक्कुऱिक्किऱदु। इन्दप्रकारमाग तूषणो पयोगिनियाऩ व्याप्तियाऩदु सिक्षिक्कप्पट्टदु; पिऱगु अनुमाऩ तूषणचित्तियैक् काण्बिक्किऱार्- इदिदेशगालान्दर ऎऩ्ऱु। इदिसप्तम् हेतुविल्, मित्यात्वम् व्यापकम्, व्यावर्दमाऩत्वम् व्याप्यम्।व्यावर्दमानत्वमात्रमॆऩ्गिऱ मात्र सप्तत्ताल् विरोदबादहेतुकमाऩ वयारुत्तियाऩदु व्यावर्दिक्कप्पडुगिऱदु। अऩ्ऱिक्के, व्यावर्त्तमाऩत्व हेतुविऩ् अचित्तियै प्रदिज्ञै सॆय्गिऱार् - यत् पुन: इदुमुदलियदाल्। अदऱ्काग पादमूलंविरोदमॆऩ्ऱु सॊल्लुगिऱार् -त्वयो ङ ऎ े उगू४] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा रित्यादि - पक्षत्तिल् अदिऩ् अबावत्तैक् काण्बिक्किऱार्- अत्र ऎऩ्ऱु। विरो तत्तिऩिऩ्मैयै उबबादिक्किऱार् -पस्मीन्ऎऩ्ऱु। अदिऩ् पलनिवृत्तियैक्कूऱुगिऱार्। अन्यत्र ऎऩ्ऱु, त्रुष्टान्दत्तिल् अदिऩ् वैधर्मयददैक्काण्बिक्किऱार् - रज्जु ऎऩ्ऱु। इव्वण्ण णमाग अळित्कियैच् चॊल्वदऱ्काग भागुबाडु काण्बिक्कप्पट्टदु। पिऱगु अचित्तियैक्कूऱुगिऱाा - इदिदेशगालान्दर ऎऩ्ऱु। सोबादिगदवम् अर्त् तत्ताल् हित्तिक्किऱदु। इदु अददम्, पडमिरुक्किऱदु ऎऩ्गिऱ टत्तिल् पडाबावम् सादिक्कविरुम्बप्पट्टिरुक्किऱदा? अल्लदु कडोZस्ति ऎऩ्गिऱ इडत्तिलुङ्गूड अदिऩ् अबावम् सादिक्कविरुम्बप्पट्टिरुक्किऱदा? मुदल् पक्षत्तिल् चित्तसात्पदै दोषम्। इरण्डावदिल् व्यावर्दमानत्व सप्तत्ताल् व्यावृत्तिबुत्ति पोत्यत् वम् मित्यादवत्तिऱ्कु हेतुवाग विवक्षिक्कप्पट्टदा? अल्लदु प्रबऩ्ऩोबा तियिल् पादिदत्तिऱ्कु व्यावृत्तिया? मुदल् पक्षत्तिल् सोबादिगत्वम्। इरण् डावदिल् हेतुविऩ् अचित्तियाल् कडादिगळुक्कु सत्यत्वम् ऎऩ्ऱु। अय्या ! पादार्हत्तैक्कु उबादित्वम् कूऱप्पट्टाल् सात्याविशिष्टत्वम् एऱ्प टुम्। आदलाल् पादिगत्ेैम उबादियाग इरुक्कलाम्। अदऱ्कु सात्यमव्यादि इल्लै सहायमिल्लामल् सॆल्लुगिऩऱवऩाल् वऴियिल्गाणप्पट्टिरुक्किऱ रज्जूसर्बमाऩदु ऒऩ्ऱिऩालुम् पादिदमागाददाल् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, इव्वण्णमल्ल। ईच्वरऩ् मुदलियवर्गळिऩ् ज्ञानत्तिऩाल् तवऱामल् पादिक्कप्पट्टिरुप्पदाल् ईच्व रऩैऒप्पुक्कॊळ्ळादवर्गळुडैय पक्षत्तिलुम् इदुउबादिये उऩ्ऩाल् वऴियिल् काणप् पट्टिरुक्किऱ अन्द रज्जूसर्बददिऱ्कु मित्त्यादवमाऩ तुप्रमाणत्तालऱियप्पट्टदा? इल्लैया? इल्लै ऎऩ्ऱु कूऱप्पडुमेयाऩाल् नल्लवर्बमे ऎऩ्बदिऩाल् अन्द इडत् तिल् अवृत्तियाऩदु सात्यसमव्याप्कयबावत्तिऩ् पॊरुट्टागादु। अऱियप् पट्टिरुक्कु मेयागिल् अन्द ज्ञानत्तिऩालेये अदऱ्कु पादित्वम् चित्तमॆऩ्बदि ऩाल् सात्पसमव्याप्ति चित्तिक्किऱदु। अय्या ! प्रदिबऩ्ऩोबदियिल् पादम् मित्या त्वत्तिल् प्रयोजगमा? अल्लदु केवलबादमा? मुदल् पक्षत्तिल् तेसगालङ्गळ् उबादियाऩदाल् तेसगालप्रमत्तिऱ्कु तेसगालोबादिगदव मिल्लामैयालुम् सर्व पक्ष नुयायित्वमिल्लामैयालुम् सात्यसमव्याप्ति इल्लामैयाल् प्रदिबऩ् ऩाबादियिल् पादमाऩदु उबादियाग आगादु। इरण्डावदु पक्षत्तिल् कृत्स्ई मित्त्यात्वम् ऎऩ्ऱु। इङ्गे कूऱप्पडुगिऱदु। तेसगालङ्गळे उबादियॆऩ्ऱु नियम मिल्लै यऩ्ऱो। पिऩ्ऩैयो वस्त्वन्दरमुम् उबादि -उबादियाऩदु अवच्चेद कम् अदिऩालेयेयऩ्ऱो तेसगालादिप्रदिबऩ्ऩोबादियिल् अबादिदत्वात् ऎऩ्गिऱ इडत्तिल् आदि सप्तत्ताल् वस्त्वन्दरत्तिऱ्कुम् उबादित्वत्तै पाष्यगारर् उरैक् कप्पोगिऱार्। आगैयाल् तेसगालप्रमत्तिल् वस्त्वन्दरम् उबादि। तेसगाल प्रमत्तुक्कु वस्त्वन्दरोबदिगत्वमिरुन्दबोदिलुम् वस्तु प्रमत्तिऱ्कु तेसगालो पादिगत्वम् वरिऩ् अन्योन्यासरयदोषमिल्लै, प्रमव्यक्ति पेदददाल्। आगैयाल् ऎन्दवस्तुवाऩदु ऎन्द अवच्चेदगत्ताल् अवच्चिऩ्ऩमाग अऱियप्पट्टिरुक्किऱदो अन्द अवच्चेदगत्ताल् अवच्चिऩ्ऩ वस्तुवुक्कु पादम् मित्यात्वत्तिल् प्रयोजगम्। अऩ्ऱिक्के, आरोबिक्कप्पट्टिरुक्किऱ सायन्द्वम् अदऱ्कु निवर्दगमाऩ तिवात्वम् मुदलियवैगळै विट्टु क्रियान्दरावच्चिऩ्ऩमाऩ कालत्तिऱ्कु प्रान्दयुबादित्म्। इव्वण्णम् तेसत्तिलुमॆऩ्बदऩाल् ऒरु दोषमुमिल्लै। इव्वाऱु विशिष्टो पादियिल् विशेषण विसेष्यांसम् इरण्डुक्कुम् अनुबबत्तिबरिहारम् एऱ्पट्टि रुक्किऱबडियाल् विशिष्टोबादि चित्तिक्किऱदु। आगैयाल् व्यावर्दमाऩत्वमात्रम् अबारमार्त्त्यत्तिल् हेतुवल्ल। सिलर्गळाल् इव्वण्णम् सॊल्लप्पट्टदु टोZस्ति ऎऩ्गिऱ इडत्तिल् कडसप्तम् अस्तिसप्तम् इरण्डुम् पर्यायङ्गळा?तिगरणम्।] मुदल् अत्तियायम्। [उ अल्लवा? पर्यायङ्गळाग इरुक्कुमेयागिल् सेर्न्दु इरण्डुक्कुम् प्रयोगम् कूडादु। इल्लैयागिल् सत्तैक्काट्टिलुम् कडम् विलक्षणम् ऎऩ्ऱु। इव्वण्णमल्ल। “अस्ति प्रह्मेदिसेत्वेद’’ इदु मुदलिय इडत्तिल् अस्तिप्रह्मसप्तङ्गळ् इरण्डुम् पर् यायङ्गळाऩाल् पौनरुक्त्य दोषम् वरुम्। इल्लै ऎऩ्ऱाल् प्रह्मत्तुक्कुम् सत्विलक्षणत्वम् ऎऩ्ऱु, इरण्डिडत्तिलुम् इन्दबरिहारम् स्वसप्त प्राप्तमाऩ स्वबावत्तिऱ्के निषेदार्त्तानुवाद शङ्कैयिऩ् परिहारत्तिऩ् पॊरुट्टु अस्ति सप्तत्ताल् नियमम् सॆय्यप्पडुगिऱदु ऎऩ्ऱु। पिऱगु पारमार्त्त्यत्तिऱ्कु सादगमागच् चॊल्लप्पट्टिरुक्किऱ अनुवर्दमाऩत्व हेतुवै तूषिक्किऱार्- यत्तु इदुमुद लिय क्रन्दत्तिऩाल्। सत्सप्तवाच्यमाऩ प्रमाण सम्बन्दार्हमाऩ अन्दन्द कडादि स्वरूपत्तिऱ्कु पारमार्त्त्यम सादिक्कप्पडुगिऱदा? अल्लदु अदिष्टाऩमाग अनु वर्दिक्कप्पट्टिरुक्किऱ अर्थान्दरत्तिऱ्का? ऎऩ्गिऱ विकल्पत्तिल् इरण्डावदु पक्षत्तिल् आच्रयाचित्तियै अबिप्रायप्पट्टु मुदल् टक्षत्तिल् चित्तसादनत्वम् तूषणमाग उरैक्कप्पट्टदु। अय्या! सत् ऒऩ्ऱे परमार्त्तमॆऩ्ऱल्लवो क्रन्दगाररुडैय अबिप्रायम्, अव्वाऱु इरुक्कचित्तसादनत्वम् ऎव्वाऱु ऎऩिल्, उत्तरम् सॊल्लप्पडुगिऱदु इन्द अऩुमाऩमाऩदु सत्तुक्कु पारमार्त्यसादगमा? अल्लदु सत्तैक्काट्टिलुम् वेऱाऩ मऱ्ऱवस्तुक्कळिऩ् अबारमार्त्तयत्तिऱ्का? अल्लदु इरण्डुक्कुमा? मुदलिल् चित्तसात्यत्तै, इरण्डावदिल् व्यदिगरणाचित्तदै। मूऩ्ऱावदिल् अंसत्तिल् चित्तसात्यदै। अंसत्तिल् व्यदिगरणाचित्तियुम्। निगमऩम् सॆय्गिऱार्- अद: ऎऩ्ऱु। अन्यऩाल् प्रमाणप्रमेया नुप्पत्तियिऩाल् सॆय्यप्पट्टिरुक्किऱ पेददूषणत्तै प्रमाणप्रमेयानुप्पत्तियिऩाल् आच्रयित्तु अनुबूदियैक्काट्टिलुम् सत्तुक्कुबेदम् निरसिक्कप्पट्टदु। इन्द इडत् तिल् पेददूषणहेत्वाबास निरासत्तै आच्रयित्तु अनुबूदिक्कुम् सत्तुक्कुम् अबेदमुम् निरसिक्कप्पडुगिऱदु - अनुबूदि इदुमुदलियदाल्। अनुबूदि सत्विशेष यो: ऎऩ्गिऱ इडत्तिल् विशेषसप्तत्ताल् अनुवर्दमाऩत्तु हेतुवुक्कु आच्रया चित्ति सुसिप्पिक्कप्पडुगिऱदु। सत्सप्तत्ताल् वाच्यमाऩ वस्तुवुक्कु व्यावरुत्त त्वत्तालुम् अनुवृत्तमाऩ अर्थान्दरबावत्तालुम्, सत्सप्तमाऩदु प्रमाण सम्बन्दार्हमाऩ वस्तुविऩिडगदिलऩ्ऱो इरुक्किऱदु। कडस्सर्, पडस्सन् ऎऩ् किऱ अनुवरुत्त व्यवहारमाऩदु व्यावृत्तसप्तम्बोल् उबबऩ्ऩमागिऱदादलाल् प्रमाणस मबन्दार्हङ्गळाऩ पदार्त्तङ्गळ् परस्परव्यावृत्तङ्गळाग [इरुन्दु कॊण्डु सच्चप्तवाच्यङ्गळाग इरुक्किऩ्ऱऩ। यद_ कनीद: यागावै -g; तविषयव, कानवॊैया आगुर्दिरादनस्यॆव, न सवॆ-षा० स्वबूडिा तॆॆॆयवॆदि नियजॊzषि वराहव्, हरनॊवा षानाविलिउगानाैन्दोनविषयाग ६६ ।५ “ति हान व ति आदानविषयगूना कदाz५~ किॊस स्तलिलॆ वग न न भागदॆ अ उ९क कू] श्रीबाष्यम् - मिल्लै। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा अनुबूदिक्कु स्वयम् प्रसासत्वम् सॊल्लप्पट्टदॆऩ्बदु यादॊऩ् ऱुण्डो अदुविषयप्रकाशऩ वेळैयिल् ज्ञादावाऩ आत्मावुक्कु अप् पडिये ऒऴिय ऎल्लोरुक्कुम् ऎप्पॊऴुदुम् अप्पडिये ऎऩ्गिऱ नियम परानुबवमाऩदु हानम् उबादानम् मुदलियदै विङ्गमागक्कॊ ण्ड अनुमान ज्ञानविषयमावदाल् सॆऩ्ऱुबोऩ स्वानुबवत्तुक्कुम् ‘अऱिन्देऩ्’ ऎऩ्ऱु ज्ञानविषयत्वम् काणप्पडुवदालुम्। आदलाल् अनु पूदियायिरुक्कुमेयागिल् अदु स्वदस्चित्तै ऎऩ्ऱु सॊल्वदऱ्कु सक्य मागादु। च्रुदप्रकाशिगै:- पिऱगु अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ स्वयम् प्रकाशत्वमाऩदु अबिमदिक्कप् पट्टिरुक्क अगिल् सिक्षिक्कत्तक्क अंसम् इरुक्किऱदु ऎऩगिऱ अबिप्रायत्ताल् कूऱु किऱार् - यत्त्वनुबूदे: ऎऩ्ऱु ‘‘तु’ ऎऩ्बदु पक्षवैषम्यत्तै उणर्त्तुगिऱदु। सॊल्लत्तक्क अमसत्तैच्चॊल्लुगिऱार् - तत्विषयप्रकाशनवेळायाम् ऎऩ्ऱु। मेले वर्दमाऩदसायाम् ऎऩ्ऱल्लवो सॊल्लप्पडप्पोगिऱदु। अन्द ज्ञानम् निदय द्रव्यमाऩदुबऱ्ऱि ऎप्पॊऴुदुमिरुप्पदाल् वर्ददमानदसायाम् ऎऩ्गिऱ पदम् प्रयोजऩमऱ्ऱदॆऩ्गिऱ शङ्कैयैप् पोक्कडिप्पदिऩ् पॊरुट्टु विषयप्रकाशावे ळायामॆऩ्ऱु पगरप्पट्टदु। वर्दमाऩदसा सप्तदाल् विषयसम्बन्दप्रसात्तिऱ्कु वादमानदवम् विवक्षिक्कप्पट्टिरुक्किऱसॆऩ्ऱु अऱियप्पडुगिऱदु। न तु सर्वेषाम् ऎऩ्बदै उबबादिक्किऱार् - परानुबवस्य ऎऩ्ऱु सर्वदा ऎऩ्गिऱ पदत्तिऩदु अरत्तत्तै उप्पादिक्किऱार् - सर्वानुबवस्याबि ऎऩ्ऱु अनुबूदिच्चेत् ऎऩ्गिऱ इन्दवागयददाल् सवासायददैक् कुऱिददु विषयप्रकाशनवेळायाम् ऎऩ्ऱु सॊल् लप्पट्ट वैषमयत्तिऩ् इऩमैयाऩदु उळ्ळडक्कप्पट्टिरुक्किऱदु। त कस् तात्तानलवा ना वात्ता नीवानाऩूानह १ उाग १ वरा नलवा नाै नानल ט त। कूॆ नजावगॆ नानवसॆ व् वाय्स् सैयदु हणाहावॆन ससैलुव वहा पालुव वहारॊजॆडि सूवर्वदा नवत्नैाैय तावस्ति कियदॆ सावनॊव्वडिल्ॆ तॆ नवान विषयzॆ नदिगूऴ्! कून हूदिगू ना? वदाया स्स्सत्ॆॆयव वा वरदि कारैनगू, स्स्तयॆव् स्विषयसायनगूवा तॆवान वाऩूरा नलाव ) कॆङzवि सानजीव्सिलॆ नाववगदि ना नदिगूवेमवदि । वडाषॆलुननीञुदिगूसॆत्तलावविा वाऩाया तिगरणम्।] मुदल् अत्तियायम्। हाग, नानावाग १ रव (उगऎ तयारादॊरुनावzॆ ५५rajan । DFS¬an-ErGes=५¬~ तिगूवे उबागऴ्, ! ३७।५।५ाववव,य=तरिगिडॆग; वऩव० वडासॊव)ोगाविरॊयिगूसॆवानन -हरुदिवनिव तहिबू कूॆ सुजा।नाविरॊयिवविे तसा ेवडाषॆरिव सगि उॆसि; सु५नामाव वॊवि मऱनगस=किरषॆरिवाजदा नाविरॊयि कू?विरवसज् वऩव । सुदा ।५ाव सॆ सननदिगू तवऱा हाल श्रीबाष्यम्।- अनुबूदिक्कु अनुबाव्यत्वम् वरुम्बक्षत्तिल् अनुबूदित्वमिल् लामल् पोगवेण्डिवरुम् ऎऩ्बदुम् तुष्टोक्ति। तऩ्ऩै अडैन्दुळ्ळ अनुबवङ्गळुक्कुम् अऩयर्गळै अडैन्दिरुक्किऱ अऩुबवङ्गळुक्कुम् अनु पाव्यत्वमिरुप्पदुबऱ्ऱि अन्नुबूदित्वम् प्रसङ्गिप्पदाल् - परानुबवानुमा ऩत्तै ऒप्पुक्कॊळ्ळाद पक्षत्तिल् सप्तार्त्तङ्गळुडैय सम्बन्दक्रह णमिल्लामैयाल् समस्त सप्तव्यवहारङ्गळुक्कुम् अऴिवुवरवेण्डिय तागुम्। आचार्यऩिडत्तिलिरुक्कुम् सिऱन्द ज्ञानत्तै अनुमाऩत्ताल् कण्डऱिन्दु अवरुडैय पक्कलिल् शिष्यर्गळ् अणुगुगिऱार्गळ्। अदुवुम् पॊरुन्दादु। मऱ्ऱॊऩ्ऱुक्कु विषयमाग आऩदिऩालेये अनुबूदिक्कु अन् नुबूदित्वम् वन्दुविडुगिऱ तॆऩ्बदुम् सरियल्ल। अनुबूदित्वमावदु वर्दमा ऩ तसैयिल् तऩ् सत्तैयिऩालेये तऩक्कु आच्चयमाऩ आक्मावुक्कु प्र काचित्तल्, अल्लदु तऩ्सत्तैयिऩालेये तऩ्ऩुडैय विषयत्तैसा तित्तल्, वेऱु अनुबवत्ताल् अनुबाव्यत्वमिरुन्दबोदिलुङ्गूड स्वा नुबववहित्तङ्गळाऩ अवैगळ् इरण्डुम् अगलुगिऱदिल्लै। आदलाल् अनु पूदित्वम् पोगादु। कडर तिगळुक्को वॆऩ्ऱाल् इन्द स्वबावमिल्लामै याल् अन्नुबूदित्वमे ऒऴिय अनुबाव्यत्वत्तालल्ल। अव्वाऱे अनुबू तिक्कु अनुबाव्यत्वमिल्लामलिरुन्दबोदिलुङ्गूड अननुबूदित्वप्रसङ्गम् तडुक्कमुडियाददु। अन्नु पाव्यमाऩ कगङ् गुसुमादिगळुक्कु अन्नुबूदित् वम् इरुप्पदाल्। कनगुसुमादिगळुक्कु अननुबूदित्वमाऩदु असत्त्व त्ताले एऱ्पडुगिऱदे ऒऴिय अन्नुबाव्यत्वत्तालल्लवॆऩ्ऱु सॊल्लप् पडुमेयाऩाल्, इव्वण्णमागिल् कडम्मुदलियवैगळुक्कु अज्ञानाविरो तित्वमे अन्नुबूदित्वत्तिऱ्कु हेतुवे ऒऴिय अनुबाव्यत्वमल्ल वॆऩ्ऱु निच्चयित्तुक्कॊळ्ळलाम्। अनुबूदिक्कु अनुबाव्यत्वम् वरुम् कग

उगूअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पक्षत्तिल् अदऱ्कु कडादिगळुक्कुप्पोल अज्ञानाविरोदित्वम् प्रसङ् गिक्कुम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अन्नुबाव्यत्वम् इरुन्दबोदिलुङ् गूड कगऩगुसुमम् मुदलियवैगळुक्कुप्पोल अज्ञानाविरोदित्वमुम् तवऱामल् प्रसङ्गिक्कुम्। आदलाल् अनुबाव्यत्वम् वरिऩ् अन्नुबूदित्वम् वरुमॆऩ्बदु परिहसिक्कत्तक्कदु। च्रुदप्रकाशिगै - य इव्वण्णम् अनुबूदिक्कु अनुबाव्यत्वसम्बवत्तै उबबादनंसॆय्दु अदिऩ् असम्बवत्तिल् परोक्तमाऩ अनुमाऩत्तै तूषिक्किऱार् - अनुबूदे: ऎऩ्ऱु। ऎदिऩाल् ऎऩिल् कूऱुगिऱार्- स्वगद ऎऩ्ऱु। परानुबवानुमेयत्वत्तै ऒप्पुक् कॊळ्ळाद पक्षत्तिल् अनिष्टमाऩ लौगिग व्यवहारविरोदत्तैक् कूऱुगिऱार्- पर ऎऩ्ऱु। अदऱ्कुमेल् वैदिग व्यवहारविरोदत्तैक् कूऱुगिऱार्- आचार्यस्य ऎऩ्ऱु। परानुबवानुमान ऎऩ्गिऱ पदत्तै मुदलिल् कॊण्डवाक्यत्ताल् सार्वाग निरासमुम् पलित्तदु। अनुमाऩत्तै ऒप्पुक्कॊळ्ळादबक्षत्तिल् सप्तार्त्तङ्गळुक्कु परस्परम् सम्बन्दक्रहणम् सम्बवियामल् पोगुम् इव्वण्णम् पादगम् कूऱप् पट्टदु। पिऱगु व्याप्तियै तूषिक्किऱार् - नसान्य ऎऩ्ऱु, धर्मिक्राहगप्रमाण चित्तमाऩ असादारणागारमाऩदु सादारणमाऩ आगारम् इरुक्कुङ्गाल् विलगु कुगिऱदिल्लै ऎऩ्गिऱ अबिप्रायत्ताल् अनुबूदिस्वरूपत्तै सिक्षिक्किऱार् - अनुबूदित् वम् ऎऩ्ऱु। इन्द इडत्तिल् अनुबूदिसप्तम् ज्ञानमात्रत्तै उणर्त्तुगिऱदे ऒऴिय स्मृतिविलक्षणबरमल्ल। प्रकाशमानत्वमॆऩ्ऱु सॊल्लप्पट्टाल् कडादिग ळुक्कुम् अनुबूदित्वम् वरवेण्डियदागुमादलाल् अदै व्यावर्दिप्पदिऩ्बॊरुट्टु स्वाच्रयम् प्रदि ऎऩ्ऱु कूऱप्पट्टदु। अणुत्वम् नित्यत्वम् मुदलिय आत्मधर्मङ्गळ् ज्ञानान्दरत्ताल् प्रकाशिक्कत्तक्कवैगळादलाल् अवैगळै व्यावर्दिप्पदऱ्काग सवळित्तयैव ऎऩ्ऱु उरैक्कप्पट्टदु। सॆऩ्ऱुबोऩ अनुबवत्तिऩ् व्याकृत्ति यैक्करुदि वर्दमानदसायाम् ऎऩ्ऱु उरैक्कप्पट्टदु ऎप्पडि इरुन्दबोदिलुम् अदीदानुबवत्तिऱ्कु, ज्ञानान्दरमिल्लाविडिल् प्रकाशम् पॊरुन्दादादलाल् आर्त्ति कमाग व्यवच्चेदम् वरुगिऱदु। आयिऩुम् परानबिमदमाऩ सॆऩ्ऱगालत्तिय अनुबव अदीदददिऱ्कु ज्ञानर्न्दरत्ताल् हित्तियै व्युत्पादनम सॆय्वदऱ्काग इन्द विशेषणम्। विषयसम्बन्दत्तुक्कु वर्दमाऩदशैयिल् ऎऩ्ऱु अर्थम्। वर्द माऩदशैयिल् तऩ्सत्तैयिऩालेये प्रकाशमानत्तम् ऎऩ्ऱु सॊऩ्ऩाल् पार् नुबवत्तिल् अदु सम्बवियादादलाल् अदै व्याव् वरुत्तिप्पदऱ्काग स्वाच्रयम् प्रदि ऎऩ्ऱु उरैक्कप्पट्टदु। इन्द लक्षणमाऩदु स्वयम् प्रकाशत्व वादि कळुगगे इष्टमॆऩ्बदिऩाल् सर्वसम्ब्रदिबऩ्ऩमाऩ लक्षणत्तैक् कूऱुगिऱार् - स्वसत्तयैव ऎऩ्ऱु। स्वाच्रयम् प्रदिवर् माऩदसायाम् ऎऩ्गिऱ इरण्डु पदङ्गळुडैय अनुगर्षत्तिऱ्कु उपलक्षणम् स्वसत्तयैव ऎऩ्गिऱ पदम्। सादन मॆऩ्ऱु सॊऩ्ऩाल् तण्डम् सक्रम् मुदलियवैगळुक्कुम् अत्तऩ्मै इरुप्पदाल् अवैगळै व्यावृत्तिप्पदऱ्काग स्वासरयम् प्रदि ऎऩ्ऱु कूऱप्पट्टदु। सा” षज्ञानमाऩदु च्रावण विषयत्तै सॊदिक्किऱदिल्लै यादलाल् सर्वविषयसादन त्वासम्बवत्तै व्यावरुत्तिप्पदऱ्काग स्वसप्तम। इन्दिरिय व्यावृत्तियिऩ् पॊरुट्टु स्वसत्तयैव ऎऩगिऱ पदम् इन्द्रियम् मुदलियवैगळ् तऩऩुडैय सत्तैयिऩाल् मात्तिरम् प्रकाशत्तै उण्डुबण्णुगिऱ तॆऩ्बदिल्लै। पिऩ्ऩैयो तिगरणम् मुदल् अत्तियायम्। [उगूगू ज्ञानोत्पादनत्तिऩ् वायिलागवुम् प्रकाशत्तै उण्डु पण्णुगिऩ्ऱऩ।वर्दमना तसायाम् ऎऩ्बदिऩाल् कालम् कडन्दुबोऩ अनुबावत्तिऱ्कु व्यावरुत्ति वरुगिऱदु स्वाच्रयम् प्रदि ऎऩ्बदिऩाल् परानुबवत्तिऱ्कु व्यावृत्ति वरुगिऱदु। अदिऩा लॆऩ्ऩवॆऩ्ऱाल् सॊल्लुगिऱार् - तेस ऎऩ्ऱु इव्वण्णम् अनुबाव्यत्व रूपमाऩ सात्यधर्म निरासत्ताल् अनुबाव्यत्वत्तोडु अन्नुबूदित्वत्तिऱ्कु सामानादिगरण्यम् काणप्पडुवदाल् अनुबाव्यत्वत्तोडु व्याप्तियाऩदु निराहिक्कप्पट्टदु। अङ्ङ ऩमागिल् अनुबाव्यत्वमिरुन्दाल् अननुबूदित्वदर्सऩम् ऎव्वाऱु ऎऩ्ऱु शङ्कैवरिऩ् सोबादिगत्वत्तैक् कूऱुगिऱार् - कडादेश्तु ऎऩ्ऱु। अगनुबूदित्वम् अनुबूदिसप्त त्काल् व्यवहरिक्कत्तक्क तऩ्मैयिऩ् इऩ्मै ऎऩ्बदिऩाल् सात्याविशिष्टदै इल्लै। अऩ्ऱिक्के कूऱप्पट्टुळ्ळ इरण्डुलक्षणङ्गळुक्कुळ् ऒऩ्ऱु अनुबूदित्वम् समुच्चयिक्कप्पट्ट इरण्डुमल्ल। ऒऩ्ऱै ऒऩ्ऱु अपेक्षित्तु इऱाददालुम् वासप्त प्रयोगत्तालुम्। स सप्तम् प्रयोगिक्कप्पडविल्लै यऩ्ऱो अव्विरण्डिऩुळ् ऒरु लक्षणत्तुडऩ् सेर्न्दु इऱामैयागिऱ अननुबूदित्वमाऩदु इरण्डिऩुळ् ऒरु आगा रत्तिऩ् इऩ्मैयिऩाल् एऱ्पडुत्तप्पट्टिरुप्पदाल् सोबादिगत्वमॆऩ्ऱु अर्थम्। अदु कगन पिऱगु प्रदिदर्गबराहदियैक् कूऱुगिऱार्-तरनुबूदे: ऎऩ्ऱु। अऩ्ऱिक्के आबा समानयोग क्षेमत्वत्तैक्कूऱुगिऱार्। कगनगुसुमम् मुदलियदिऩ् अननुबूदित्वत्तिऱ्कु असत्त्वत्तै वेऱुउबादियाग सङ्गिक्किऱार् - कगन ऎऩ्ऱु। कडादियिऩ् अन्नुबूदित्वत् तिऱ्कुम् वेऱु उबादि अज्ञानाविरोदित्वम् ऎऩ्ऱु कूऱुगिऱार् - एवन्दर्हि ऎऩ्ऱु। प्रकाशनियमाबावाविरोदित्वम् अज्ञानाविरोदित्वम् सुगम् मुदलियदिल् इल्ला मैयाल् सात्यसव्याप्तियिऩ् इऩ्मै सङ्गिक्कत्तक्कदल्ल। सुगम् मुदलियदु ज्ञानविशेषमादलाल् अन्नुबूदियागादु। अज्ञाना विरोदित्वत्तिऱ्कु उबादित्व त्तै निरसिप्पदिऩ् पॊरुट्टु पक्षत्तिल् अदै प्रसङ्गिक्कच्चॆय्गिऱार् - अनुबूदे: ऎऩ्ऱु, अदु उऩ्बक्षत्तिलुम् तुल्यमॆऩ्ऱु सॊल्लुगिऱार् - अन्नुबाव्यत्वेबि ऎऩ्ऱु। अनुबूदिक्कु अनुबाव्यत्वम् वरुम्बक्षत्तिल् अगनुबूदित्वत्तिऱ्कु उबादियागक् कूऱप्पट्टिरुक्किऱ अज्ञानाविरोदित्वमाऩदु अन्नुबाव्यत्व पक्षत्तिलुम् प्रसङ् गिक्कुमॆऩ्ऱु पॊरुळ्। अनुबाव्यत्वम् वरुम्बक्षत्तिल् अगनुबूदित्वमुम् अज्ञाना कुसुमादि विरोदित्वमुम् वरुम् ऎऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो कळुक्कुम्बोल अनुबाव्यत्वबक्षत्तिलुम् प्रसङ्गिक्कुमॆऩ्ऱु कूऱप्पट्टदु। कगन कुसु- मम्मुदलियदिल् अननुबूदित्वमुम् अज्ञानाविरोदित्वमुम् असत्त्वप्रयुक्त मेदविर्त्तु अन्नुबाव्यत्व प्रयुक्तमल्लवॆऩ्ऱु कूऱप्पडुमेयागिल् अन्नुबाव्यत्व कगन कुसुमादिगळिऩ् पक्षत्तिल् अप्पडिप्पोल असत्त्वमुम् प्रसङ्गिक्कुम्। असत्त्वमाऩदु अन्नुबाव्यत्वमात्र प्रयुक्त मल्ल। पिऩ्ऩैयो स्वयम् प्रगा अन्नुबाव्यत्वमिल्लामैयिऩालुण्डुबण्णप्पट्टदु। अनुबूदिक्कु सत्वमिरुक्क अन्नुबाव्यत्व मात्रत्तिऩाल् असत्त्वप्रसक्ति इल्लै ऎऩ्ऱु सॊल्लप्पडुमे याऩाल् अन्नुबाव्यत्वम् वरुम्बक्षत्तिल् अप्पडिप्पोल अस्वयम् प्रकाशत्वमुम् वरवेण्डियदागुम्। आगैयाल् अस्वयम्ब्रगासत्वमिरुक्क अन्नुबाव्यत्व प्रयुक्त माऩ असत्त्वमाऩदु अनुबूदिक्कु ऎव्विदत्तालुम् तडुक्कमुडियाददु। असत्त्व मो वॆऩ्ऱाल् धर्मिक्राहगप्रमाणत्तिऱ्कु विरुत्तमॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अनुबाव्यत्वम् वरुम्बक्षत्तिल् अन्नुबूदित्वमुम् अप्पडिये ऎऩ्ऱु इव्विदमऩु सन्दिक्कत्तक्कदॆऩ्ऱु पाष्याबिप्रायम्। आगायमलर् उदाहरणत्तिलो आच्रय वैगल्यदोषम् सङ्गिक्कत्तक्कदल्ल। क्यादिक्कु “नासत्” ऎऩ्ऱु व्यदिरेगदिरुष् टान्दत्वमाऩदु अऩ्यर्गळाल् अङ्गीगरिक्कप्पट्टिरुप्पदाल्, सप्तज्ञानानुबादी •१२००] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वस्तु सूऩ्यो Z वबासोविकल्प:- सस्वबावस्त्ववबासुप्रदीदि:, ऎऩ्ऱल्लवो अवर्गळाल् सॊल्लप्पडुगिऱदु। अवऱ्ऱुळ् आबासप्रदीदिविषयमाऩ वस्तुवुक्कु ङ्गूड निषेदादिगरणत्वम् युक्तमॆऩ्बदु पाट्टर्गळालुम् अङ्गीगरिक्कप्पट्टिरुक् किऱदु। आदलाल् परमदप्रक्रियैयिऩाल् कबुष्पम् उदाहरिक्कप्पट्टदु। उबहास् यम् - समीबत्तिलिरुप्पवर्गळाल्गूड सिऱिक्कत्तक्कदॆऩ्ऱु अर्थम्। त यद स विडिवेलुदहिलाया : रामजावाडि वावाडि वीदि तदिनि पू रदॆ तॆडियै) जा।त।लॆ।न यषि: वषीयदॆ वरामलाव्स्) माहगालावाडि लावॊ नबागदॆवऴ, करुॆॆदव हणाग कयनोगिसदी तानीेॆव जाजावाल वेऱ यत्ति वॆसु नह, न किवेस्हूगोवेदि पूङ्ेॆव विषयीगरॊ तीद क्षि निय,े सत्ता नादयॊरविषय ; श्रीबाष्यम्,- स्वदस्चित्तैयाग इरुक्किऱ संवित्तुक्कु प्रागबावम् मुदलियदु इल्लामैयाल् उत्पत्तियाऩदु निरागरिक्कप्पडुगिऱ तॆऩ्बदु यादॊऩ् ऱुण्डो; अदु गुरुडऩुक्कु पिऱविक्गुरुडऩाल् कोल् कॊडुक्कप्पडुवदु पोल्। प्रागबावत्तै क्रहिक्किऱ प्रमाणमिल्लामैयाल् अबावमाऩदु सॊल्वदऱ्कु सक्यमागादॆऩ्ऱु कूऱप्पडुमेयागिल् अल्ल; अनुबूदियिऩा लेये क्रहिक्कप्पडुवदाल्। अनुबूदियाऩदु ताऩिरुन्दुगॊण्डु अप् पॊऴुदे तऩक्कु विरुत्तमाऩ तऩ्ऩुडैय अबावत्तै ऎव्वाऱु अऱि विप्पिक्कुम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्; अनुबूदियाऩदु तऩ्ऩोडु समगालत्तिलिरुक्किऱ पदार्त्तत्तैये विषयीगरिक्किऱदु ऎऩ्गिऱ नियम मिल्लैयऩ्ऱो- अङ्ङऩमागिल् सॆऩ्ऱदुम् इऩिवरप्पोगिऱदुमाऩ अऩु पवङ्गळुक्कु अविषयत्वम् प्रसङ्गिक्कुम्।

इदऱ्कुमेल् पिऱर्गळाल् सॊल्लप्पट्ट नित्यत्वत्तै निरसनम् सॆय्गिऱार्- यत्तु इदु मुदलियदाल्। अय्या! ज्ञानत्तिऱ्कु नित्यत्वददै ऒप्पुक्कॊळ्ळुगिऱ वर्गळुक्कु ऎव्वाऱु अदै निरसऩम् सॆय्वदु पॊरुत्तमुळ्ळदाग आगुम् - (उत्तरम्) सॊल्लप्पडुगिऱदु। ज्ञानत्तिऱ्कु आदारमाग इरुप्पवऩ् आदमा। अन्द आऩ्मा वै आच्रयित्तिरुप्पदुम् सङ्गोस विगासङ्गळुक्कुद तगुदियुळ्ळदुम् मुळ्ळ ज्ञानद्रव्यम् अन्यऩुक्कु अबिमदमल्लाददु। प्रस्तुतमाऩदुम् इन्द्रिय सम्योगादिगळिऩ् अन्वय व्यदिरेगङ्गळै अनुसरिक्किऩ्ऱदुम् प्रत्यक्षत्वाबरो क्षत्व प्रमाणदवा प्रमाणत्वावस्तैयुडऩ् कूडियदुमाऩ लोकहित्तमाऩ नित्यमायु तिगरणम्] । मुदल् अत्तियायम्। [ङग यादॊरु ज्ञानमुण्डो अदऱ्कु अनित्युत्वम् उबबादिक्कप्पडुगिऱदो, अदु निर सिक्कप्पडुगिऱदु। विषयसम्बन्दिज्ञानऩ्ऱो स्वयम् पिरगासत्वम अन्यऩाल् समर्त्तिक्कप्पट्टदु। स्वयम्बिरगासत्वसमानादिगरणमाऩ नित्यत्ऩम् अऩ्यऩुक्कु इष्टम्। स्वदस्हित्तमाग इरुप्पदुबऱ्ऱि नित्यत्वम् समर्त्तिक्कप्पट्टिरुप्पदाल्। अदऩाल् अदऩुडैय निरासम् युक्तमाऩदु। अदिलुम् म्रुत्द्रव्यम् वित्तमाग इरुन् दबोदिलुम् कडत्वम् मुदलिय अवस्तैयुळ्ळ म्रुत्ताव्यत्तिऱ्कु अनित्यत्वम्बोल ज्ञानमॆऩ्गिऱ द्रव्यत्तिऱ्कु नित्यत्वमिरुन्दबोदिलुम् स्मृतित्वम् अनुबूदिदवम् मुदलिय अवस्तैयुळ्ळ ज्ञानत्तिऱ्कु अनित्यत्वम् युक्तमॆऩ्बदिऩाल् स्वबक्षवि रोदमिल्लै। स्वयम् प्रकाशत्वमिरुन्दबोदिलुम् उबादेयदवम् ऒऩ्ऱिरुप्पदिऩाल् अदै व्यावृत्तिप्पदऱ्काग तुसप्-म्। अन्दस्य जात्यन्देन यष्टि: प्र्दीयदे इदि। अचित्तमाऩदु अत्यन्ताहित्तमाऩ हेतुविऩाल् सादिक्कप्पडुगिऱदु, ऎऩ्ऱु अर्थम्। अन्द इडत्तिल् क्राहगमिल्लामैयालुम् क्राह्यमिल्लामैयालुम् प्राग यावत्तिऱ्कु अबावम् उरैक्कप्पट्टदु। अदै आसङ्गित्तु +क्राहगमिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् -प्रागबावस्य ऎऩ्ऱु। अङ्गुविकल्पम् पूर्वबक्षियिऩाल् कूऱप्पट्टिरुन् दालेदाऩ् अऱियप्पडुगिऱदॆऩ्ऱुबक्षत्तै स्ताबिप्पदऱ्काग अङ्गु सॊल्लप्पट्टि रुक्किऱ विरोदत्तै सङ्गिक्किऱार्-कदम् ऎऩ्ऱु। तदामे ऎऩ्बदु अबावळिशेषणम्। क्रियाविशेषणमल्ल। परिहरिक्किऱार्-नहि ऎऩ्ऱु। स्वसमगालवर्दित्तु नियम माऩदु क्राह्यसामाय प्रयुक्तमा? अल्लदु क्राह्यविशेष प्रयुक्तमा?ऎऩ् विकल्पबिप्रायत्ताल् मुदलिल् क्राह्य सामान्य प्रयुक्तत्वबक्षत्तै मऱुत्तुक् कूऱुगिऱार् - नह्यनुबूदि: ऎऩ्ऱु। अऩ्ऱिक्के, वर्दमाऩक्रहण नियममाऩदु क्राह कानुबूदिस्वबावत्तिऩाला? अल्लदु क्राह्यानुबूदियिऩ् अबावस्वबावत्तिऩाला? ऎऩ्गिऱ विकल्पत्तै अबिप्रायप्पट्टु मुदल् पक्षददै तूषिक्किऱार् - नहि ऎऩ्ऱु। ‘हि’’ सप्तम् हेतुवैच्चॊल्लुगिऱदु। "””” ६७ GOT! ऱु प्रदिज्ञै अत्याहारर् सॆय्दुगॊळ्ळत्तक्कदु। उवीषि सॆ कि। कूया कविडॆव उरुष, यॆन निय हद तहि पूत्त वणव उबूनाग वरामजावाविल् उदि न् दडिव्हव: १ तदामलावदु तदगोलवदि पून्नन्द: कॊ व-वीदि व हॆ व IT। आऩा ना ना वरगाणा ऩानाळु; सरणानाैनामसयॊऴिव- तलक्षा विष कावादावदिबूनॊz व राैण तु-जॆयावि नाषाव ? न हि उ हणडिबबूनाग १ कद व को ओवदिबूनाzविनालावॊzय आक्नयम् ; सुवि त * क्राहगम् - अऱिवदऱ्कु सादनम्। क्राह्यम्

  • ज्ञानत्तिऩाल् अऱियत्तक्कदु। कूअ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सवायिदया यॊzयॆबूरzव्षास्ॆद, त तयावियागारजिया तवदु कूव,कनीगदा ! सु।त ऐडिविे निरस स्किनबूवाह विष या, नॆषॆzवऴियॆस्टि नाग उदि ५ कूयॊवॆद तन् दावद। वि।काऱलाव: वरद क्षावयॆ,े सुवदबूरै नवाग १ न व करणादराव्वॆयम्, ओजाडि वावाग! न हि सविदाममाववावू विजय्–रुदॆ १५ वाzमवेष विषयॊ jषवर सदस्तालाव: व काणाजावाषॆव् नसॆ सू कि - उदि ; यडिॆ,व। तषिलगूविवै वरिद ज, सू।काणा हावॆzवरूपॆऱदु ; यॊर्नवॆङ्ॆॆववालावसायिबूद उदवला२,)त वादु ११ श्रीबाष्यम्।- वचित्तिक्किऱ अनुबूदि प्रागबावम् मुदलियदऱ्कु अन्द अनुबूदियिऩ् स्तिदिगालत्तिऱ्कु सममाऩगालत्तिल् स्तिदिनियमम् इरुक्कवेण्डुमॆऩ्ऱु ऎण्णुगिऱायो, उऩ्ऩाल् ऎन्द इडत्तिलावदु इव्वण्णम् काणप्पट्टि रुक्किऱदा? ऎदऩाल् नियमत्तैक्कूऱुगिऱायो। सन्दोषम्, अङ्ङऩ मागिल् अन्द अनुबूदिगालत्तिल् स्तिदि तर्सनत्तिऩालेये प्रागबावम् मुदलि यदु चित्तिप्पदाल् अदऱ्कु अबलाबङ्गूडादु। अदिऩ्प्रागबावम् अदोडु समगालत्तिलिरुक्किऱदॆऩ्ऱु पैत्यमिल्लादवऩ् ऎवऩ्दाऩ् सॊल्लुवाऩ्। समगालवर्दियाऩबदार्त्तत्तै क्रहित्तल् ऎऩ्गिऱ यादॊरु तऩ्मै युण्डो इन्द स्वबावनियममाऩदु इन्द्रियङ्गळाल् उण्डागिऱ प्रत्य क्षत्तिऱ्कल्लवो, ऎल्लाज्ञानङ्गळुक्कुम् प्रमाणङ्गळुक्कुम् इन्दस्वबा वमिल्लै। स्मरणम् अनुमाऩम् आगमम् प्रयोगम् योगिप्रत्यक्षम्मुदलि यवैगळिल् कालान्दाङ्गळिलिरुप्पदैक्कूड क्रहिक्कुम् तिऱमै काणप्पडु वदाल्, इदऩालेदाऩ् प्रमाणङ्गळुक्कुप्रमेयङ्ळुक्कडऩ् सेर्क्कै। प्रमा णत्तिऱ्कु तऩक्कुसमगालत्तिलिरुक्किऱ प्रमेयत्तोडु विलगामल् सेर्न्दि रुत्तल् अर्थसम्बन्दमल्ल, पिऩ्ऩैयो ऎन्ददेशम् कालम् मुदलियदोडु सम्बन्दमुळ्ळदाग ऎन्द अर्थम् तोऩ्ऱुगिऱदो अन्द अर्थत्तिऩु टैय अप्पडिप्पट्ट आगारत्तिऩ् मित्यात्वत्तिऱ्कु प्रत्य नीगदैदाऩ् अर्थ सम्बन्दम् आदलाल् इदुवुम् निरसिक्कप्पट्टदु। स्मृतियाऩदु पाह्यविषयङ्गळुळ्ळदल्ल अर्थम् नष्टमाग इरुक्कुम्बॊऴुदुगूड स्मृति काणप्पडुवदाल्। SUST तिगरणम्।] मुदल् अत्तियायम्, वेऱु प्रमाणङ्गळा अप्पडिक्किऩ्ऱि संवित्प्रागबावमाऩदु प्रत्यक्षत्तिऩाल् निच्च यिक्कत्तक्कदल्ल। निगऴ्गालत्तिलिल्लामैयाल्। लुम् निच्चयिक्कत्तक्कदल्ल। लिङ्गम् मुदलियवैगळिल्लामैयाल्। सम् वित् प्रागबावव्याप्तमाऩ लिङ्गम् इङ्गु अऱियप्पडुगिऱदिल्लै यऩ्ऱो। अन्द प्रागबावविषयमाऩ सप्तप्रमाणमुम् इदऱ्कुमुऩ् काणप् पट्टिरुक्कविल्लै। आगैयाल् अन्द अनुबूदियिऩ् प्रागबावमाऩदु प्रमाणमिल्लामैयालेये चित्तिबॆऱादु ऎऩ्ऱु सॊल्लप्पडुमेयागिल्, इव्वण्णम् स्वदस्चित्तवविबवत्तै विट्टु विट्टु प्रमाणाबावत् तिल् इरङ्गुवायेयागिल् योक्या नुबलप्तियिऩालेये अबावम् समर्त् तिक्कप्पट्टबडियाल् नी तणिदलै अडैवायाग। च्रुदप्रकाशिगै - क्राह्य विशेषबक्षत्तैत् तूषिप्पदऱ्कागच् चङ्गिक्किऱार्- अद मन्यसे ऎऩ्ऱु। क्राह्य विशेषत्तिऱ्कु समगालवर्दित्व नियमवसऩमाऩदु तर्सनपूर्वकमा कवे इरुक्कवेण्डुमॆऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार्- किम्द्विया ऎऩ्ऱु। क्वसित् - अनुबूदियिल्। व्याप्तिक्रहण पूमियाग अबावम् काणप्पट्टिरुप् पदाल् प्रागबावम् ऎव्विदत्तालुम् मऱुक्कमुडियाददॆऩ्ऱु कूऱुगिऱार्- हन्द तर्हि ऎऩ्ऱु। प्रागबावत्तिऱ्कु समगालचित्तियोडु व्याप्तियाऩदु, अनुबूदिप्रागबाव रूपमाऩ धर्मियाऩदु क्रहिक्कप्पट्टालऩ्ऱो वित्तिक्किऱदु ऎऩ्ऱु अर्थम्। आदि सप्तम् प्रत्वंसाबावत्तैक् कुऱिक्किऱदु। समगालवर्दित्व नियमत्तै अङ्गीगरित्तु क्कॊण्डु तूषण मुरैक्कप्पट्टदु। समगालवर्दित्वमुम् अनुबबऩ्ऩमॆऩ्ऱु कूऱु किऱार् - तत्प्रागबावञ्ज ऎऩ्ऱु। स्वसमगालवादिक्रहण नियमम् अनुबूदिक्कु इल्लैयागिल् अप्पॊऴुदु कडमिल्लामलिरुन्दबोदिलुङ्गूड सा ज्ञानम् सम्बविक्कलाम् ऎऩ्ऱु केट्किल् अदऱ्कु मऱुमॊऴि कूऱुगिऱार् इन्द्रियजन्मन:ऎऩ्ऱु। प्रत्यक्षईप्तत्ताल् प्रत्यक्षज्ञानम् सॊल्लप्पडुगिऱदु। इदु अबिप्रायम् स्व समगालवर्दिगराहगत्व नियममाऩदु ज्ञानसामाऩ्यत्तिऱ्कुम् इल्लै, अदिऩ् ओ अनुबलप्ति प्रमाणम्- पदार्त्तङ्गळिऩ् इऩ्मैयै निच्चयमाग अऱिव तऱ्कु सादऩमाग इरुप्पदुबऱ्ऱि अनुबलप्तियाऩदु ऒरुप्रमाणम्। पदार्त्तमिरुन् दाल् काणप्पडुम्। काणप्पडामैयाल् पदार्त्तमिल्लै ऎऩ्ऱु। इन्द तूणिल् पिसासु इरुन्दाल् काणप्पडुम्। काणप्पडामैयाल् पिसासु इल्लै, ऎऩ्ऱु सॊल्वदऱ्कुसक्य मिल्लामैयाल्। अनुबलप्ति ऎव्वाऱु अबावक्राहगप्रमरणमागलामॆऩ्ऱु केऴ्क् कप्पडुमेयागिल्, केवला नुबलप्ति इव्विषयत्तिल् प्रमाणमाग, पिऩ्ऩैयो योक् यानुलप्तिये प्रमाणम्। अनुबलप्तिक्कु योक्यत्वमावदु प्रदियोगि सत्त्व प्र सञ्जा प्रसञ्जिद प्रदियोगिगत्वम्। कडमिरुन्दाल् काणप्पडुम् काणप्पडामै याल् कडमिल्लै ऎऩ्गिऱ इडत्तिल् प्रदियोगि कडम् अदिऩ् सत्वमावदु इरुप्पु- अदिऩ् प्रसञ्जऩत्ताल् उबलप्तियाऩदु प्रसञ्जिक्कप्पडुवदाल् इप्पडिप्पट्ट उबलप्तियै प्रदियोगियागक्कॊण्डिरुक्किऱदु। उबलप्तियिऩुडैय अबावरूप माऩ) अनुबलप्ति। इव्विदमाऩ योक्यानुबलप्ति इल्लामैयाल् तूणिल् पिसासा पावम् क्रहिक्कप्पडुगिऱदिल्लै। ३Oस) । च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा क अवान्दरबेद प्रमाण ज्ञानत्तिऱ्कु मिल्लै, अदिऩ् अवान्दरबेद प्रत्यक्षत् तिऱ्कु मिल्लै, पिऩ्ऩैयो प्रत्यक्ष विशेषरूपमाऩ ऐन्दरियग ज्ञाऩत्तिऱ्के ऎऩ्ऱु। नलर्वेषाम् ज्ञानानाम् प्रमाणानाञ्ज ऎऩ्ऱु, स सबदददाल् प्रत्य स$त्तिऱ् ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु।उप्पादग क्रन्दत्तिऩ् ऒऱ्ऱुमै यिऩाल्। ऎदिऩालॆऩ्ऱु केट्किल् सॊल्लुगिऱाा - स्मरणानुमान ऎऩ्ऱु। स्मरण सप्तदाल् ऎल्लाज्ञाङ्गळुक्कुम् समगालवर्विषयदव नियमवयुदासम् चित्तित् तदु। अनुमानस-तत्ताल् प्रमाणमादरत्तिऱ्कु अन्द नियमव्युदासम् एऱ्पडुगिऱदु। योगि प्रत्यक्षादि सप्तददाल् प्रत् क्षमात्रत्तिऱ्कु अन्द नियमव्युदासम् एऱ्पडु किऱदु। आदिसप्तददाल् ईसवा प्रत्यक्षम् करहिक्कप्पडुगिऱदु। प्रमेयसत्पावम् इल्लामल् पोमेयाऩाल् प्रमाणाप्रमाणज्ञानङ्गळ् इरणडुक्कुम् ऎव्वाऱु वैषमयम् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - अन्एव ऎऩ्ऱु अदएव ज्ञानमात्रत्तिऱ्कु समगाल वर्दिगराहसत्व नियम मिल्लामैयाल् प्रमेयावि -ाबावमुम हितदमॆऩ्ऱु अदरम। अप्पडि इल्लाविट्टाल् वर्माऩ विषयालाबत्तिऩाल् असमगालवर्दि क्राहिगळाऩ अन्द अन्द ट्रमाणङ्गळुक्कु प्रमेबाविनाबावम् सिगदियामल् पोगु मॆऩ्ऱु करुत्तु। अदिऩ् चित्ति ऎव्वाऱु ऎऩ्ऱु अपेक्षिक्कुङ्गाल् अदे अवि नाबावत्तै विवरिक्किऱा - नहिप्रमाणस्य ऎऩऱु। प्रमाणत्तिऱ्कु अर्थसम् पन्दम् ऎऩ्ऱु अनवयम्। अप्पडियाऩाल् प्रमेयावि नाबावम् ऎदु ऎऩ्ऱु विऩव उत्तरमळिक्किऱार् -अबिदु ऎऩ्ऱु य, केसगालादि ऎऩ्गिऱ इडत्तिलुळ्ळ आदिसप्तत् ताल् ऎंसदारम् सॊल्लप्पडुगिऱदु। मित्यात्व $ परत्य नीगदा। मित्यात्वत् तीऱ्कु प्रमाणम् प्रदयनीगमाग इरुक्किऱदु। अदिऩ् तऩ्मै ऎऩऱु करुत्तु। अऩ् ऱिक्के। अर्थम् मिदयादव प्रदयसेमाग इरुक्किऱदु। अदिऩ् तऩ्मै मित्यात्व प्रदयरीगा। अदु प्रमाणदिऱ्कु अर्थसम्बन्दम् ऎऩ्ऱु अन्वयम्। ‘‘अदएव इदु मुदलिय पाष्यत्तिऱ्कु इप्पडियावदु अात्तम् - इदिऩालेये प्रमाणङ्गळाग सॆम्ब्रदिबळ्ऩङ्गळुक्कु कालान्दरवादि कराहगदवम् काणप्पडुवदाल् अव्विडत् तिलुम् प्रमेयाविनाबावम् कल्पिक्कप्पडुगिऱ तॆऩऱु अरगदम् अङ्गु अविनाबाव टरगारम् ऎव्वाऱु ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् - नहीदीयादि। इन्द प्रमाण प्र मेयाविनाबावरूप विषयविषयबाव सिक्षणत्तिऩालेये पॆळत्त एकदेशिगळाल् सॊल्लप्पट्टिरुक्किऱ स्मृतिक्कु निरविषयदवम् निरसिक्कप्पडुगिऱदॆऩ्ऱु अव सियम्’ ऒप्पुक्कॊळ्ळत्तक्कदु ऎऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार्- अन: इद मबि ऎऩ्ऱु। इव्वण्णम् अनुबूदिये प्रागबावत्तै करहिप्पदिल् तिऱमैयुळ्ळ तॆऩ्ऱु उबबादऩम् सॆय्यप्पट्टदु। पिऱगु अदै क्रहिक्किऱ अनुबवमाऩदु प्रत्यक्षम् मुदलिय कऱ्कुळ् ऒऩ्ऱाग इरुक्कत्तगगदु। अदु सम्बवियाददुबऱ्ऱि प्र मुदलियदऱ्कुळ् माणमिल्लामैयाल् प्रागबावत्तिऩ् अबावगत्तै सङ्गिक्किऱार् - अदोसीयेद ऎऩ्ऱु। लिङगादयबावात् ऎऩ्गिऱ इडत्तिलिरुक्किऱ आदि सप्तत्ताल् अनुमाऩम् सप्तम् इरण्डुम् सॊल्लक्करुदप्पट्टिरुक्किऩ्ऱऩ। अदै विवरिक्किऱार् - नहि इदु मुदलियदाल्। निगमऩम् पण्णुगिऱार् - अ त : ऎऩ्ऱु। उबमाऩमाऩदु अऱियप् पट्टुळ्ळ वस्तु सात्रुसयम, सज्ञासम्ज्ञि सम्बन्दम्, इव्विरण्डिऩुळ् ऒऩ् ऱुक्कु मात्रदिम् कोसरमाग इरुप्पगाल् अऱियप्पट्टिऱाद पुदार्त्त प्रदिबादऩत्तिल् सामर्त्यमिल्लामैयाल् उबन्यसिक्कप्पडविल्लै। परिहरिक्किऱार् - यदि ऎऩ्ऱु। यदि सप्तमाऩदु किम् सप्तददिऩ अर्थमुळ्ळदु। केत् सप्तमाऩदु यदि सप्तत्तिऩ् अर्थमुळ्ळदु। तऩ वऴियैविट्टु शास्त्र मर्यादैयिल् इऱङ्गि इरुक्किऱायो अप्पडियाऩाल्, ऎऩ्ऱु अर्थम्। क अ

ន प्रत्यनीकम - ऎदिर् अणि, अल्लदु विरोदि।तिगरणम्।] मुदल् अत्तियायम्। [FO@ ऎऩ्ऱु। ऎदिरि प्रमाणत्तैच् चॊल्लुगिऱार्- येर्क्यानुबलप्त्यैव अबावप्रमाणत्तै ऒप्पुक्कॊण्डिरुप्पदाल् योक्या नुलप्तियिऩालेये ऎऩ्ऱु उरैक्कप्पट्टदु। तऩ् पक्षत्तिऩ् पायालोसऩैयिलुम् ज्ञानत्तिऱ्कु योगयानु पलप्तियावदु पावरूपमाऩ अवस्तान्दरत्तिऩ् उबलप्ति। पिण्डत्वात्युबलप्ति येयऩ्ऱो कडत्तिऱ्कु योक्यानुबलप्ति। अदऩाल् अदीदगालावच्चिऩ्ऩ ज्ञाना पावमावदु ज्ञानत्तिऩ् सङ्गोसम्, अल्लदु अर्थान्दरज्ञारम् पूर्वकालीऩ माऩ कज ज्ञानमाऩदु अऱियविरुम्बप् पट्टिरुक्कुमेयागिल्; अक्कालत्तिलुळ्ळ स्वाबादि प्रदिसन्दाऩमो, कडादिज्ञानप्रदिसन्दाऩमो, कजज्ञारत्तिऱ्कु योक् यानुबलप्ति। अदुवुम् लिङगमायिरुप्पदाल् पूर्वकालिऩमाऩ ज्ञानाबावत्तै निच् चयप्पडुत्तुगिऱदु। संवित्ताऩदु इदॆऩ्ऱु विषयीगरिप्पदऱ्कुत्तगुदि इल्लादा तलाल् अबावम् क्रहिक्कमुडियाददु ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु सरि यऩ्ऱु। अप्पडि इरुक्कुमेयाऩाल् प्रागबावनिरासम् पॊरुन्दादु। वेऱाऩगडम् मुदलियदिऩ् प्रागबावम् निरसिक्कप्पडुगिऱदिल्लै। पिऩ्ऩैयो अऩुबूदियिऩुडैय प्रागबावम् निरसिक्कप्पडुगिऱदु। आगैयाल् अनुबूदियै इयम् ऎऩ्ऱु विषयीगरित्तु अदिऩ् प्रागबावम् निरागरिक्कत्तक्कदु। इयमॆऩ्ऱु विषयीगारमिल्लामल् पोऩबो तिलुम अदिऩ् प्रागबावम् निरागरिप्पदऱ्कु सक्यमॆऩ्ऱु कूऱप्पडुमेयागिल् अदिल् लामलिरुन्दबोदिलुङ्गूड प्रागबावम् सादिप्पदऱ्कु सक्यमागुम्। उऩ्ऩाल् विषयी करिक्कप्पट्टिरुक्किऱदे याऩाल् अप्पडिप्पोल नम्मालुम् विषयीगरिक्कप्पट्टिरुक्किऱ तॆऩ्ऱु अदिऩ् अबावम् सुलबमागसादिक्कत्तक्क तॆऩ्ऱु अनुसन्दिक्कत्तक्कदु। मेले ‘नित्यञ्जेत्’ ऎऩ्गिऱ क्रन्दत्तिल् इन्द अत्तमे यऩ्ऱो अबिप्रायप्पडप् पट्टिरुक्किऱदु। वरदक्षजदा न विषय वडाग स्स्तागावे स्ऩु साय्यगस्) न स्व पूषा स्तावैयैडि J उदि वडा सॆ: ववॆ पूादागास्ता कास्ता न रदियदॆ तवरदिय स वॆडिनस्) काव्वरिविळुदया वरत् तॆ: वडाऴिविषयैॆव स वॆडि न य कालानवविऩुा तिदॆङॆग ; सवॆडि नविषयॊ व टाक्षिरवि कालानवविऩ: वत्यॆद उदि निदस्वासु वॆग वॆडिन। तक्षि । निदनिदॆव वूदियॆत् उरदियदॊ व व ह I नदु निद तया वऩव? नी नोऴिसविदॊरवि कालानवविऩा: वरत्तासॆ व्विषयानवि कावा नवविळादु कायैदीदि तॆ व् स्वॆबू कालानवविऩु विनाअवावा विष याणाऴि १ न व निविबूषया काविदुविडिहि; सुनव जॆ: विष यव कान्दॆॆयवॊव्वॆरॆव हि सविडियै व-कादा यिबूदा; सविषॊ विषयल् कान्दास्लाव्विरहॆ स्ति च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञाऩा I ऐयाव कारक्षासिवॆ: सनदॊन हवादाा नीलाव कूाव् सविडिव्ॆॆदवग वयरग नव ववव्पाषिषु~ सव पूविषयबरुना सॆव्ॆॆज सविदरिहुरदिदि वावऴ्; नव्षिराहदागि तास्वि उबबालु न नीदावॆ; का८ -वॊय्स्?यॆ≥ नीसला। ५।स्लागि; नव ता यॊ श्रीबाष्यम्:- मेलुम् प्रत्यक्षज्ञानमाऩदु तऩक्कु विषयमाऩ कडम् मुदलिय वऱ्ऱै ताऩिरुक्कुम् समयत्तिल् इरुप्पुळ्ळदाग सादिया निऩ्ऱुगॊण्डु अदिऩुडैय सत्तैयै ऎप्पॊऴुदुम् अऱिविक्किऩ्ऱदागक् काणप्पडु किऱदिल्लै ऎऩ्बदिऩाल् कडादिगळुडैय पूर्वोत्तर कालसत्तैयाऩदु अऱियप्पडुगिऱदिल्लै।अदिऩ् अप्रदीदियुम् संवचेतनत्तिऱ्कु कालबरिच् चिऩ्ऩमाग प्रदीदि वरुवदाल्। कडादिगळै विषयमागक्कॊण्ड संवेद नमे कालानवच्चिऩ्ऩमाग अऱियप्पडुमेयाऩाल् संवचेतनत्तुक्कु विषय माऩ कडम् मुदलियदुम् कालानवच्चिऩ्ऩमाग अऱियप् पडवेण्डुम्। आगवे कडम् मुदलियदु नित्यमाग आग वेण्डियदागुम्। स्वदस्सित् तमाऩ संवचेतनम् नित्यमाग इरुक्कुमेयागिल् नित्यमॆऩ्ऱे अऱियप् पडवेण्डुम्। व्वाऱु अऱियप्पडुगिऱदिल्लै। अव्वण्णमाग अनुमानादि संवित्तुक्कळुम् कालानवच्चिऩ्ऩङ्ग ळाग अऱियप्पडुमेयागिल् तऩ्विषयङ्गळैयुम् कालानवच्चिऩ्ऩङ्गळाग प्रकाशिप्पिक्कु मॆऩ्बदऩाल् अवैगळॆल्लाम् कालानवच्चिऩ्ऩङ्गळागवुम् नित्यङ्गळागवुम् आगवेण्डिवरुम्। विषयङ्गळ् संवित्तुक्कु अन् रूपमाऩ स्वरूपमुळ्ळ ळवैगळाग इरुप्पदाल्। निर्विषयैयाऩ ऒरु संवित्तुमिल्लै। उबलप्तियिल्लामैयाल् विषयप्रकाशनस्वबावमुळ्ळदा कवे उबलप्ति वरुवदिऩालेयेयऩ्ऱोसंवित्तुक्कु स्वयम्ब्रगासत्वम् समर्त्तिक्कप्पट्टदु। संवित्तुक्कु विषयप्रकाशनस्वबावमिल्लाविडिल् स्वयम्ब्रगासत्वम् चित्तियादादलालुम् अनुबूदियाऩदु अनुबवान्दरत् ताल् अनुबविक्कत्तक्कदाग इल्लाददालुम् संवित्तुक्कु तुच्चत्वमे सम्बविक्कुम्। नित्तिरै,मदम्,मूर्च्चै मुदलियवैगळिल् सर्वविषय सूऩ्यैयाऩ तऩित्त संवित्ते स्पुरिक्किऱदॆऩ्ऱु सॊल्लक्कूडादु। योक्यानुबलप्तियिऩाल् पादिक्कप्पट्टिरुप्पदाल्। अन्द तसैगळिलुङ्गूड अनुबूगि अऩुबविक्कप्पट्टिरुक्कुमेयाऩाल् अदऱ्कु प्रबोद समयत्तिल् अनुसन्दाऩम् वरवेण्डुम्। अप्पडि अनुसन्दाऩंवरक्कण्डिलोम्। तिगरणम्।] च्रुदप्रकाशिगै— मुदल् अत्तियायम्। इव्वण्णम् प्रागबावत्तिऱ्कु योक्यानुबलप्तियिऩाल् पित्तियैक्कूऱि अर्त् ताबत्तियैयुम् कूऱुगिऱार्-किञ्ज तु मुदलियदाल्। ज्ञानददिऱ्कु तऩ्ऩुडैय प्र कासत्तिऩ् अस्तिरत्वरूपमाऩ योक्यानुबलप्तियिऩाल् अनित्यत्वम् कूऱप्पट्टदु। इदऱ्कुमेल् विषयप्रकाश निरूपण मुगत्तालुम् अदु उबबादिक्कप्पडुगिऱदु। विसे षमिऩ्ऱि ज्ञानाबावत्तिऩुडैय क्रहणम् उबबऩ्ऩमॆऩ्ऱु उरैक्कप्पट्टदु। अदऱ्कुमेल् उऩ्ऩाल् नित्यत्वमाऩदु सविषयमाऩ ज्ञानत्तिऱ्कु सादिक्क विरुम पप्पट्टिरुक्किऱदा? अल्लदु निर्विषयत्तिऱ्का? ऎऩ्गिऱ विकल्पत्तै ऎण्णि स विषयबक्षत्तै तूषिक्किऱार् -प्रत्यक्ष इदु मुदलियदाल्। सर्वदा ऎल्ला कडसत्तागालत्तिलुम् अऱियप्पडुगिऱदिल्लै ऎऩ्ऱु अर्थम। कडम् मुदलियवऱ्ऱुक्कु पूर्वोत्तर कालसत्तै अऱियप्पडवेण्डाम्। अदिऩाल् ऎऩ्ऩ वॆऩ्ऱुगेट्किल्, सॊल्लुगिऱार् - तदप्रदीदिस्स ऎऩ्ऱु। अप्रदीदि:-ज्ञानत्तिऱ्कु कडव्यवहारानु कुण्याबावम्। अदिऩाल् सात्याविशिष्टदै इल्लै। तवऱामल् तऩ्ऩोडु कालत्तिलिरुक्किऱ वस्तुवै काहिक्किऱ प्रदयक्षज्ञानत्तिऱ्कु मुन्दियुम् पिन्दियुम् कडमिरुन्दबोदिलुम् अदै प्रकाशिप्पियामलिरुप्पदु अप्पॊऴुदु तऩ्ऩुडैय अबा वत्तिऩालेये ऎऩ्ऱु अर्थम्। सम् इव्वण्णम् विषयव्यवहारा नुगुण्यगादासिदगत्वत्तिऩ् इऩ्ऱियमैयामै याल् ज्ञानानित्यत्वम उरैक्कप्पट्टदु। वेऱु अर्थाबत्तियैक्कूऱुगिऱार् - कडादीविषयमेव ऎऩ्ऱु। विषयददोडु समगालवर्दियाऩ प्रत्यक्ष ज्ञानत्तिऱ्कु नित्यत्वम् सॊल्लप्पडुमेयागिल् कडम् मुदलियदुम् नित्यमाग आग वेण्डि वरुम्, आगैयाल् कडादिगळुक्कु अनित्यत्वान्यदानुप्पत्तियिऩाल् ज्ञाना नित्यत्वमॆऩ्ऱु अर्थम्। वेऱु अर्थबत्तियैक्कूऱुगिऱाा-नित्यञ्ज ऎऩ्ऱु। संवित्तुक्कु नित्यत्वसादऩमाऩदु इदु संवित् ऎऩ्ऱु समवित्तै विषयीगरित् ते सॆय्यत्तक्कदु। स्वदस्चित्तमाग इरुप्पदु इयम् ऎऩऱु विषयीगरिप्पदऱ्कु अनर् हमादलाल् ताऩागवे नित्यमॆऩ्ऱु अऱियप्पडवेण्डुम्। अप्पडि अऱियप्पडुगिऱ तिल्लै। आदलाल् अनित्यत्वमे ऎऩ्ऱु अर्थम्। इव्वाऱाग नित्यमाग प्रकाशिया मलिरुत्तलिऩ् अन्यदानुबबत्तियिऩाल् ज्ञारानित्यत्वम कूऱप्पट्टदु। अनित्य माग अवबावक्कामैयाल् नित्यत्वम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। मुऩ् पिऩ् इरण्डु ऎल्लैगळै अपेक्षिददिरुक्किऱ अनित्यत्वमिरुन्दबोदिलुम् पूर् वोत्र अवदित्वयत्तिऱ्कु स्वयम् प्रकाशत्वमिल्लामैयालेये अनित्यत्वम् अप्र कासत्वम् इवैगळुक्कु & उबबत्तिवरुवदाल्। अऩ्ऱिक्के कडम् मुदलियवैगळुक्कु नित्यत्वप्रसङ्गम् नित्यमाऩ अवबासप्रसङगम् इरण्डुम् कादासिक्कमाऩ विषय व्यवहारानुगुण्यत्तिऩ् अन्यदानुप्पदियिऩाल् अनुक्राहगदर्गङ्गळाग सॊल्लप्पट्टवैगळाग आगिऩ्ऱऩ। अर्थाबत्ति- इदु ऒरु प्रमाणम्। (उदाहरणम्) तेवदत्तऩ् परुत् तिरुक्किऱाऩ्। पगलिल् इवऩ् पोजनम् सॆय्गिऱदिल्लै, ऎऩ्ऱु सॊऩऩाल्, पोजन मिल्लाविडिल् परुत्तिरुत्त लॆऩ्गिऱ तऩ्मै पॊरुन्दादादलाल् इरविल् इवऩ् पोजनम् सॆय्दुवरुगिऱाऩॆऩ्ऱु रात्रि पोजऩरूपमाऩ अात्तम् आबादाऩम् पण णप्पडुगिऱदु ऎ अन्यदानुबत्ति - इऩ्ऱियमैयामै। $ अवदि- ऎल्लै। उबबत्ति - पॊरुत्तम्। ) अवबाळम् - प्रकाशम्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा इदऱ्कुमेल् अनुमाळदिवि षयङ्गळुक्कुङ्गूड अनिष्टमाऩ नित्यत्वत्तै प्रसञ्जनम् पण्णुगिऱार्- एवम् ऎऩ्ऱु, इव्वण्णम् प्रत्यक्ष ज्ञानत्किऱ्कु नित्यत्वम् वरिऩ् विषयत्तिऱ्कुम निगयत्वप्रसक्तियाऩदु वरुम् ऎऩ्बदु अर्थम्। ऎव्वाऱु ऎदऩाल् नित्यत्वमॆऩ्ऱु केट्किल् सॊल्लुगिऱार्-सम्बिदनुरुप् अ संवित्ताऩदु तऩ्विषयत्तैक्काण्बिक्किऱदो अप्पडि इरुप्पदालॆऩ्ऱु अदिऩ् अर्थम्। अय्या! प्रत्यक्षत्तिऱ्कु ताऩिरुक्कुम् कालत्तिऱ्कु समाऩमाऩ कालत्तिलिरुक् किऱ विषयङ्गळै क्रहिक्कुम् तऩ्मै तवऱामलिरुप्पदाल् अदु नित्यमागिल् विषबत् तिऱ्कु नित्यत्व प्रसङ्गम् उबबऩ्ऩमागिऱदु। अनुमाऩम् मुदलिय संवित्तुक्कळुक्कु अदीदानागदविषयत्वम् सम्बविप्पदाल् ऎव्वाऱु अन्द संवित्तुक्कु नित्यत्वम् वन् दाल् विषयङ्गळुगगु नित्यत्वम् प्रसङ्गिक्कुम्? मऱुमॊऴि उरैक्कप्पडुगिऱदु। अदी तत्वम्* अनागदत्वम् इरण्डुम् आपेक्षिगङ्गळाग वऩ्ऱो इरुक्किऩ्ऱऩ।आगैयाल् संवित्तै अपेक्षित्तऩ्ऱो विषयङ्गळुक्कु अदीदत्वानागदत्वङ्गळ्। सम् वित् नित्यमागिल् अन्द संवित्तै अपेक्षित्तु विषयत्तिऩ् अदीदत्वानागदत्वङ् गळै संवित्ताऩदु काण्बिक्किऱदिल्लै ऎऩ्बदिऩाल् कालानवच्चिऩ्ऩङ्गळाग प्रदीदि वरिऩ् विषयङ्गळ् नित्यङ्गळाग आगुम्। कालानवच्चिऩ्ऩत्वमे अङ् गदमाऩ नित्यत्वलक्षणम् ऎऩ्गिऱ अबिप्रायत्तिऩाल् कालानवच्चिऩ्ऩा : नित्या : ऎऩ्ऱु सॊल्लप्पट्टदु। अय्या ! संवित्तै अपेक्षित्तु विषयत्तिऱ्कु अदीदत्वागा मित्वङ्गळिल्लै, पिऩ्ऩैयो लिङ्गम् मुदलिय अर्थान्दरङ्गळै अपेक्षित्तु। आगै याल् विषयत्तिऱ्कु लिङ्गादिगळै अपेक्षित्तु अदीदत्वमुम् आगामित्वमुम् सम्ब विक्किऱदु। आदलाल् निदयत्व प्रसङ्गम् इल्लै। उत्तरम् सॊल्लुगिऱोम्। लिङ्सम् मुदलियदु प्रत्यज्ञानविषयमाऩदाल् अन्द ज्ञानम् नित्यमाऩदुबऱ्ऱि अदऱ्कु विषयबूदमाऩ लिङ्गम् मुदलियवऱ्ऱुक्कुम् निदयर्वम् वरुवदाल् अदै अपेक्षित्तु अनुमाऩविषयत्तिऱ्कु अदीदत्वत्तैयुम् आगामित्वत्तैयुम् संवित्ताऩदु काण् पिक्किऱदिल्लै ऎऩ्बदिऩाल् विषयम् कालानवच्चिऩ्ऩमागवुम् नित्यमुमागवे आगुम् ऎऩ्ऱु। इव्वण्णम मुऱ्कूऱप्पट्ट दोषत्तै आन्रयित्तु अनुमाऩ विषयत् तिऱ्कु नित्यत्व प्रसक्ति ऎऩ्गिऱ अबिप्रायत्ताल् ‘एवम्’ ऎऩ्ऱु उरैक्कप्पट्टदु। इव्वण्णम् मुऱ्कूऱप्पट्टुळ्ळ विकल्पत्तिल् सविषयमाऩ अऩुबवत्तिऱ्कु नित्यत्वम् निरागरिक्कप्पट्टदु। अदऱ्कुमेल् निर्विषयानुबवत्तिऱ्कु नित्यत्वबक्षत् तै निरागरिक्किऱार् -नस ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु केट्किल् मऱुमॊऴि कूऱुगिऱार् - अनुबलप्तॆ: ऎऩ्ऱु। निर्विषयमाऩ संविदनुबलप्ति मात्रमे अल्ल। सविषय संवित्तुक्के अऩ्यऩाल् स्वयम् प्रकाशत्वम् समर्त्तिक्कप्पट्टिरुप्पदाल् अव ऩुडैय अङ्गीकार प्रकारत्तालुङ्गूड निर्विषयैयाऩसंवित् इल्लै ऎऩ्ऱु कूऱु किऱार् - विषय ऎऩ्ऱु। अदिऩालॆऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार्-संविदोवी षय ऎऩ्ऱु। सविषयज्ञानत्तै विट्टु विलगिच्चॆऩ्ऱिरुक्किऱ संवित्तुक्कु ऒरु पॊऴुदुम् विषय सम्बन्दमिल्लामैयाल् स्वयम्ब्रगाईत्वम् हित्तियामैयालुम् ज्ञार्न्दरत्ताल् वेत्यमाग इल्लामैयालुम् $ तुच्चदै ऎऩ्ऱु अर्थम्। अदीदम् - सॆऩ्ऱदु। अनागदम् - वरप्पोगिऱदु। t प्रबोदम् - विऴिप्पु। $ तुच्चदै - स्वरूपत्तिऩ् ऩ्मै। तिगरणम्।] मुदल् अत्तियायम्। अय्या ! विषयप्रकाशगमाग इरुप्पदाल् स्वयम् प्रकाशत्वम् उबबादिक्कप्पडुगिऱ तेयागिल् अप्पॊऴुदु इन्द दोषम् वरुम्।विषय सम्बन्दमिल्लामलिरुन्दबोदि लुङ्गूड “अनुबूदित्वात्’ ऎऩ्गिऱ इन्द हेतुविऩाल् सादिक्कत्तक्क स्वप्रकाशत्व चित्ति ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, इन्द अनुबूदित्वमॆऩ्बदु ऎऩ्ऩ? स्वद स्चित्तत्वमा? अङ्ङऩमागि सात्याविशिष्टदै वरुम्। अनुबूदित्वम् विषय प्रगा सगत्व मॆऩ्ऱु सॊल्लप्पडुमे यागिल्, अप्पॊऴुदु कूऱप्पट्ट दोषम् निच्चयमाग वरवे वरुम्। इरुक्किऱ समयत्तिल् ऎप्पॊऴुदुम् प्रकाशित्तलॆऩ्बदुम् उऩ्ऩाल् हेतुवागच्चॊल्लत्तक्कदल्ल। जडमाग नी ऒप्पुक्कॊण्डिरुक्किऱ सुगम् तुक्कम् इच्चैमुदलियदिल् व्यबिसारम् वरुवदाल्। आगैयाल् विषयप्रकाशगत्वत्तै आच्रयिक्कामल् स्वयम्ब्रगासत्वम् ऎव्विदत्तालुम् सादिक्कमुडियाददु ऎऩ्बदिऩाल् मुऱ्कूऱप्पट्ट दोषमाऩदु ताण्डप्पट्टदाग आगादु। स्वप्रगरसत्व रूपमाऩ सात्यधर्मम् निवृत्तिक्कुम् पक्षत्तिल् धर्मिबूदमाऩ संवित्तुक्कु ऎव्वाऱु अचित्ति ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् - अनुबूदेरनुबवान्दरादनुबाव्यत्वाच्च ऎऩ्ऱु। अय्या ! ऒरे संवित्तुक्कु अन्दक्काणवृत्तियिऩ् वायिलाग विषयसम्ब न्दम् एदो ऒरु समयत्तिलुण्डागिऱदु, अदिल्लामलिरुन्दबोदिलुम् स्वाबादि तसैगळिल् संवित्ताऩदु स्वप्रकाशैयाग प्रकाशिक्किऱदु। आगैयाल् तुच्चदा प्रसक्ति इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयागिल् सॊल्लुगिऱार् - नस ऎऩ्ऱु, केवल सप्तत्ताल् निराच्रयत्वम् सॊल्लप्पडुगिऱदु। ऎदिऩालॆऩिल् कूऱुगिऱार् - योक्या ऎऩ्ऱु। अदैये उबबादिक्किऱार् - तास्वबि ऎऩ्ऱु। विबर्ययत्तिल् पायवसा ऩत्तैक्काण्बिक्किऱार् - नस तदस्ति ऎऩ्ऱु। नङ न त) वडिायव ाण। मारणनियगॊ नॊडिषवा सदरेणालाव ेगय नलवालाव० साययॆसु? उवदॆ; निविल सहारदिरदिगाषॆहविदाैव वङ्हॆदविरहॆzव)व रणनियजॆर≤ नी वामावैॆव साय्यगि; न कॆव सोण नियो उनीवावावम्, सवॊगिदस “उयद का। न Auषह उगि वरग,वॆेबयनॆ ॆ नव सल् वनीलवॆ तावूसरणनियजॊ विषयाववॊविाहाहजारवि अरवॆदि २१ “३ त ८ ८ ५ व्व वानदाय् परदरासाण पणहॆद सुवाजावागि १ तासवि उाउ हयॆz५वदबूत् उदिव वक्षदॊ श्रीबाष्यम्।- अय्या ! अऩुबविक्कप्पट्टिरुक्किऱ पदार्त्तङ्गळुक्कु तवऱामल् स्मर णम् काणप्पट्टिरुक्कविल्लै। आदलाल् स्मरणत्तिऩदु इऩ्मै ऎव्वाऱु जी सात्याविशिष्टत्तै - सात्यत्तैक्काट्टिलुम् सादऩत्तिऱ्कु वेऱ्ऱुमै इल् लामै। व्यबिसारम् - दोषम्। विबर्ययम् - माऱाट्टम् अल्लदु इऩ्मै।६६ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा अऩुबवत्तिऩ् इऩ्मैयै सा तिक्कत्तिऱमैयुळ्ळदाग आगुम्। उत्तरम् कूऱप्पडुगिऱदु।-ऎल्ला @संस्कारङ्गळुक्कुम् नासत्तै उण्डुबण्णुगिऱ देहाबायम् मुदलिय प्रबलमाऩ हेतुक्कळिल्लामलिरुक्कुम् समयत्तिल् कूड तवऱामलिरुक्कुम् अस्मरणमाऩदु अऩुबवत्तिऩ् अबावत्तैये सादिक्किऱदु। अस्मरणनियमत्तिऩाल् मात्तिरम् अऩुबवाबाव मॆऩ्ब तिल्लै ‘इव्वळवुगालम् नाऩ् ऒऩ्ऱैयुम् अऱिन्दिलेऩ” ऎऩ्गिऱ तूङ्गि ऎऴुन्दिरुन्दवऩुडैय प्रत्यवमर्सत्तिऩालेये चित्तिप्पदाल्। अऩुब वमिरुन्दबोदिलुम् विषयसम्बन्दमिल्लामैयालावदु अहङ्कारम् नीङ्गु तलालावदु अन्द अस्मरण नियमम् ऎऩ्ऱु सॊल्वदऱ्कु सक्यमागादु। अर्थान्दराननुबवमुम् अर्थान्दराबावमुम् अनुबविक्कप्पट्टिरुक्किऱ अर्थान्दरत्तिऩ् अस्मरणत्तिऱ्कु हेतुक्कळागादादलाल्। अन्द तसै कळिल्गूड अहमर्त्तमाऩदु तॊडर्न्दु वरुगिऱदॆऩ्ऱु सॊल्लप्पो किऱोम्। च्रुदप्रकाशिगै - व्यापकाबावमऩ्ऱो व्याप्याबावत्तिऱ्कु सादगम्। स्मरणम् अनुबवव्या पगमल्ल। आदलाल् अन्द स्मरणाबावमाऩदु अनुबवबावत्तिऱ्कु सादगमागा तॆऩ्ऱु कूऱुगिऱार् - न नु ऎऩ्ऱु। व वऴिनडप्पवऩाल् तॊडप्पट्टिरुक्किऱ * त्रुणम् मुदलियवैगळुक्कुम् मुऩ् जऩ्मङ्गळिल् अऩुबविक्कप्पट्टिरुक्किऱ वस्तुक्कळुक्कु कुम् स्मरणमिल्लामैयाल् ऎऩ्ऱु करुत्तु। परिहरिक्किऱार् - उसीयदे इदु मुदलियदाल्। विषयान्दा व्यासङ्गम् मुदलियदु अस्मरणमात्रत्तिऱ्कु हेतु। विषयङ्गळिऩ् वैसित्रियाबावम्, प्रयोजनमिल्लामैयाल् तात्पर्या पावम्, अच्चमयत्तिलुण्डाऩ तीव्रमाऩ वेऱुसम् वचेतनम्, अनु पवत्तिऩ् अनप्या सम्, इवैगळ् अस्मरणमात्रत्तिऱ्कु हेतुक्कळॆऩ प्रसिद्धङ्गळ्। अदिऩाल् नियमसप्तम्। " अस्मरणनियम: " ऎऩ्ऱु सॊऩ्ऩदिऩाल् जन्मान्दरङ्गळिल् अऩुब विक्कप्पट्टिरुक्किऱ अर्थत्तिऱ्कुक्कूड अनुबवाबावम्ब्रसङ्गिप्पदाल् अदै व्यावर्दिप्पदऱ्काग “निगिलसंस्कार” ऎऩ्ऱु सॊल्लप्पट्टदु। “देहविगमा ऎऩ्गिऱ वाक्यत्तिलुळ्ळ आदिसप्तत्ताल् नारग तुक्कम्,प्रसव व्यसनम्, काल विप्र कर्षम्, इवैगळ् विवक्षिक्कप्पट्टऩ। इदऱ्कु प्रमाणम् संवित्चित्तियिल् “प्राय णात् नरगक्लेसात् प्रसुदिव्यसनादबि । सिरादिरुत्ता: प्राक् जन्मबेदा न स्म्रु तिगोसरा” (मरणत्तालुम् नरग क्लेसत्तालुम् प्रसवक्लेसत्तालुम् नॆडुङ्गालम् किडन्दुसॆऩ्ऱ पूर्वजन्मबेदङ्गळ् स्मृतिक्कुविषयङ्गळाग आगिऱदिल्लै) ऎऩ्ऱु) तेग वियोगम् मुदलियवैगळुक्कु ऎल्ला संस्कारङ्गळुक्कुम् तिरस्कारत्तैच् चॆय्दल् कमादि” संस्कारम् - ऒऩ्ऱिऩ् अऩुबवत्ताल् मऩदिल् तिडमाग उण्डागुंवासऩै। परत्यवमर्सम्-व्यवहारम्।

  • त्रुणम् - तुरुम्बु अल्लदु पुल्। व्यासङ्गम् - निरन्तरमाऩ पयिऱ्सि, अल्लदु अप्यासम्, पऱ्ऱुदल्। विप्रकर्षम् - मिक्क विलक्कम्। वियोगम् पिरिदल्। तिगरणम्] मुदल् अत्तियायम्। [ ङुगग स्वबावम्। पुण्यविशेषरूपमाऩ अबवादत्ताल् एदोऒरुवऩुक्कु जादिस्मरणम्। पिरबलसप्तमाऩदु व्यासङगम् मुदलियदै अपेक्षित्तु प्राबल्यत्तैच्चॊल्लुगिऱदु सॊल्लप्पट्टदिरस्कारमिल्लाविडिल् एदो ऒरु समयत्तिल् उण्डागिऱस्मरणम् अनुबवत्तिऱ्कु व्यापकम्। आगैयाल् अन्द स्मरणाबावम् अनुबवाबावसादगमे ऎऩ्ऱु करुत्तु। अनुबवसादगाबावम् मात्तिरमल्ल। पादगप्रमाणान्दरमुम् इरुक् किऱदॆऩ्ऱु सॊल्लुगिऱार् - नगेवलम् ऎऩ्ऱु। चित्तेरिदि। अनुबलाबावस्य ऎऩ्गिऱ पदम् सेर्त्तुक्कॊळ्ळत्तक्कदु। इदऱ्कुमेल् अस्मरणनियमत्तिऱ्कु अन्यदाचित्ति यै आसङगिक्किऱार् - नस ऎऩ्ऱु। अहङ्कारविगम् -अहम् प्रत्ययत्तिऩ् विलक्कम्। परि हरिक्किऱार् - अर्थान्दर ऎऩ्ऱु। कडत्तिऩ् अन्नुबवमुम् पडत्तिऩ् विनासमुम् अनुबविक्कप्पट्टिरुक्किऱ $ कुट्यादिगळिऩ् अस्मरणगारणमागक् काणप्पट्ट तिल्लै ऎऩ्ऱु अर्थम्। अय्या ! कुट्यम् मुदलियवऱ्ऱिऩ् स्मरणत्तैक् कुऱित्तु कडम् मुदलियवऱ् ऱुक्कु कारणत्वमिल्लामैयाल् अन्द कडम् मुदलियवऱ्ऱिऩ् अबावम् इदिऩ् समा णहेतुवल्ल। इन्द इडत्तिलो स्मरणगारणत्तिऩ् अबावमाऩदु अस्मरणत् तुक्कु हेतुवे। इव्वण्णमल्ल कुट्यम् मुदलियवऱ्ऱिऩ् स्मरणत्तैक् कुऱित्तु कडम् मुदलियवऱ्ऱुक्कुप् पोल् ज्ञात्रुज्ञेयङ्गळुडैयवुम् स्मरणत्तैक् कुऱित्तु अगारणत्वमाऩदु विरुप्पमिल्लामलिरुप्पवऩालुङ्गूड एऱ्ऱुगगॊळ् ळत्तक्कदॆऩ्गिऱ अबिप्रायत्तिऩालऩ्ऱो अर्थन्दर सप्तम् प्रयोगिक्कप्पट्टिरुक् ऱदु। इदु अर्थम् - ज्ञात्रुज्ञेयङ्गळ् इरण्डुक्कुम् स्मरणत्तैक्कुऱित्तु कारणत्वमाऩदु काणप्पट्टिरुप्पदाल् अङ्गीगरिक्कप्पडुगिऱदेयागिल् काणप्पट्टि रुप्पदिऩालेये अनुबवत्तिलुम् ज्ञात्रुज्ञेयङ्गळुक्कु कारणत्वम् अङ्गीगरिक्कत् तक्कदु। ज्ञात्रुज्ञेयम् इरण्डुगगुम् नेरिल् काणप्पट्टदाग इरुन्दबोदिलुङ् गूड अनुबवगारणत्वमाऩदु अङ्गीगरिक्कप्पडामल् पोमेयागिल् स्मृतियिलुम् कारणत्वम् उण्डागादु। आगैयाल् अदिललामैयाल् स्मरणाबावमॆऩ्ऱु। इन्द तूषणमाऩदु अहमर्त्ताबावत्तै ऒप्पुक्कॊण्डु सॊल्लप्पट्टदु। अहमर् त्ताबावमुमिल्लै ऎऩ्ऱु उबबादिक्कप्पडप्पोगिऱ तॆऩ्ऱु सॊल्लुगिऱार् - तास् वबी ऎऩ्ऱु। अदुवर्त्ते - प्रकाशिक्किऱदु। अदिऩाल् हेतु अचित्तमुमॆऩ्ऱु अर्थम्। व कूा I नन हावाषिडिरास्वि लवियॆषॊz नवॊरजीदि वव-१२–सडि १ स्त) ८ - सदऴ् ; सविबॆष वळवॆगि सावयिष।तॆ १ उह त सगविषयविर हिणी निरास्ऩाया व विषिषिल् तॆ सॆव्ॆॆव सविदादा नव उदि वॆस; न, सा व साश्रीायॆदि हव्वाडियिषयॆ कदाzन कादलाव न साययत्ति वराम ह व षावाहिजिन भागवद -ऴ व हाव\कू त तीवॊव्वाडि नॆनानदॊz ववUTनि पूरजा तासाऩ सूराममा त ८ अबवादम् - विशेषविधि। $ कुट्यम् - सॆवर्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा श्रीबाष्यम् अदुवो अय्या ! स्वप्नम् मुदलिय तसैगळिल्गूड सविशेषानुबवम् इरुक् किऱ तॆऩ्ऱु मुन्दि सॊल्लप्पट्टदु। उरैत्तदु उण्मै। आत्मानुबवम्। अदुवुम् सविशेषमॆऩ्ऱे स्ताबिक्कप्पडप्पोगिऱदु। इव्विडत्तिलो वॆऩिल्; सकलविषयङ्गळालुम् विडुबट्टदुम् निराच्रय मागवुम् इरुक्किऱसंवित्ताऩ तु निषेदिक्कप्पडुगिऱदु। तऩित्तसंवित्ते आत्मा नुबवमॆऩ्ऱु कूऱप्पडुमेयाऩाल् ; अल्ल अदुवुम् आच्रयत्तोडु कूडियदे ऎऩ्ऱु उबबादिक्कप्पडप्पोगिऱदु आगैयाल् अनुबूदिया तिक् ऩदु ताऩ् इरुन्दुगॊण्डु ताऩ् तऩ्ऩुडैय प्रागबावत्तै सा किऱदिल्लै ऎऩ्बदिऩाल् प्रागबावत्तिऩ् अचित्तियाऩदु सॊल्वदऱ्कु सक्य मागादु - अनुबूदिक्कु अनुबविक्कत्तक्क तऩ्मैयिऩ् सम्बवत्तै उब पादित्तदिऩाल् मऱ्ऱदिऩालुम् अळित्तियाऩदु निरसिक्कप्पट्टदु। याल् प्रासुबावादिगळिऩ् अवत्तियिऩाल् संवित्तिऩुडैय अनुत्पत्ति याऩदु उबबत्तियुळ्ळदागवागादु।

आगै मुन्दि सविशेषमाऩ अऩुबवमाऩदु स्वप्नम् मुदलिय तसैगळिल् इरुक्किऱ तॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱदॆऩ्बदिऩाल् अदै आलम्बित्तु व्यागादाबिप्रा यत्ताल् विऩवुगिऱार् - ननु ऎऩ्ऱु, इन्द विषयत्तिल् मऱुमॊऴि कूऱुगिऱार् - सत्य मुक्तम् ऎऩ्ऱु। अदो आत्मानुबवम्, अनुबूत्यनुबवमल्लवॆऩ्ऱु अर्थम्। अनु पूदि इल्लाविडिल् अन्द आत्मा निर्विशेषमाग आगुमॆऩ्ऱुगेट्किल् कूऱुगिऱार्- सस ऎऩ्ऱु। प्रत्यक्त्व अनुकूलत्वधर्मङ्गळोडु कूडियदॆऩ्ऱु अर्थम्। इन्द इडत् तिल् ऎदु निषेदिक्कप्पडुगिऱदॆऩ्गिऱ विऩावुक्कु मऱुमॊऴि कूऱुगिऱार् - इहदु ऎऩ्ऱु। सप्तबेदत्ताल् नम्मुडैयमदमङगीगरिक्कप्पट्टदॆऩ्ऱु सङ्गिक्किऱार् - केव लैव संविदात्मादुबव इदिसेत् ऎऩ्ऱु। आत्मानुबवे - तऩित्त आत्मानु पवदशैयिल्। स्वाबम् मुदलिय तसैयिल् ऎन्द संवित्ताऩदु उऩ्ऩाल् नित्यमाग ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदो अदु प्रसरमिल्लामैयाल् विषय सम्बन्दमिल्लाद तुबऱ्ऱि अप्पॊऴुदु संवित्ताऩदु केवलैयायुम् निर्विशेषैयायुम् नम्माल् सॊल्लप्पट्टबडिये आगुम् ऎऩ्ऱु परिहरिक्किऱार् - सास ऎऩ्ऱु सास - धर्म पूदैयाऩ संवित् विषयविरहिता वा आच्रयत्तोडुगूडियदॆऩ्ऱु अर्थम्। “केवलैव” इदु मुदलियदऱ्कु इव्विदमावदु अर्थम्। आत्मानुबवरूपा-आत्म स्पुरणरूपैयाग इरुक्किऱ यादॊरु संवित्तुणडो सागेवलैवेदिसेत्- नम्माल् सॊल्लप्पट्ट सकल विष्यादि विशेषसूऩ्यैयागवे ऎऩ्ऱु सॊल्लप् पडुमेयाऩाल् ऎऩ्ऱु अर्थम्। परिहरिक्किऱार् - सास ऎऩ्ऱु, सा धर्मिस्पुरणीरूपै याऩ ऎन्द संवित्तुण्डो अदु साच्रयै ऎऩ्ऱु सॊल्लप्पडप्पोगिऱदु। स्पु रणमऩ्ऱो प्रकाशिक्किऩ्ऱ धर्मियिऩ् धर्मम्। प्रबैक्कु आच्रयमाग इरुक्किऱ तीब रूपमाऩ धर्मिक्कु ऎप्पडि ऒौज्वल्यमाऩदु तीममॆऩ्गिऱ धर्मियिऩ् - धर्ममो अव्वाऱु ऎऩ्ऱु अर्थम्। तिगरणम्।] मुदल् अत्तियायम्, [कूग म् धर्मिस्वरूपबूदमाऩ ज्ञानत्तिऱ्कु स्पुरणम् नित्यम्। अदावदु पासमान्दै, अदावदु व्यवहारा नुगुण्यम्। विषय सम्बन्दत्तालुण्डागिऱ धर्मबूदज्ञानत् तिऩ् स्पुरणम् अप्पॊऴुदे ऒऴिय वेऱुसमयददिलिल्लै। अदिऩालेदाऩ् ‘विषय प्रकाशवेळैयिल्’ ऎऩ्ऱु मुऩ्बु उरैक्कप्पट्टदु। ‘पुंस्त्वादिवत्त्वस्य’ ऎऩ्गिऱ इडत्तिल् सॊल्लप्पडप्पोगिऱदु। स्वाबम् मुदलियदशैयिलो वॆऩ्ऱाल् अदऱ्कु सर्वविषय सम्बन्दार्हदैयाऩदु नॆरुप्पुक्कुळ्ळ ताहगत्वसक्तिबोल् तडैबट् टिरुक्किऱदु। अदऩाल् अप्पॊऴुदु स्पुरणमिल्लै। इदऱ्कुमेल् प्रासङ्गिगमाऩ आत्मानुबवत्तै मुडित्तु विट्टु प्रस्तुतमाऩ प्रागबाववत्तियै निगमऩम् सॆय्गिऱार् - अद: ऎऩ्ऱु। अद: निर्विषयमाऩ ज्ञानम् अबररमाणिगमादलालु अदुडऩ् सेर्न्द ज्ञानत्तिऩ् नित्यत्वमाऩदु कूऱप्पट्टुळ्ळ अऩुप्पत्तियिऩाल् पादिक्कप्पट्टिरुप्पदालुम् प्रागबावत्तिऱ्कु क्राहगत्तै समर्त्तित्तदिऩालुम् ऎऩ्ऱु अर्थम्। ऎव्वाऱु अनुबूदियाऩदु ताऩिरुन्दुगॊण्डे तऩ् प्रागबा वत्तै सादिक्कुम्। इव्वण्णमाग निऩैक्कत्तक्कवस्तुक्कळिऩ् अस्मरणलिङ् गमायुम् ज्ञानसामान्याबावत्तै विषयीगरिक्किऱ इव्वळवु कालम् वरै यिलुम् नाऩ् ऒऩ्ऱैयुम् अऱिन्दिलेऩ् ऎऩ्गिऱ सुषुबत्यवस्ता परामर्सत्ताल् अदिलुळ्ळडङ्गि इरुक्किऱ तऩ्ऩुडैय अबावमुम् तऩ्ऩालेये विषयीगरिक्कप्पट्ट तॆऩ्ऱु स्वद:पक्षत्तिल् प्रागबावळित्तियाऩदु कूऱप्पट्टदु। परद: पक्षत्तिलुम् पित्तिक्किऱदॆऩ्ऱु सॊल्लुगिऱार्। - अनुबूने : ऎऩ्ऱु। इदऱ्कुमेल् प्रागबावा पावत्तै हेतुवागक्कॊण्ड अनुदबत्तियिऩ् तूषणत्तै उबसम्हरिक्किऱार् तस्मात् ऎऩ्ऱु। वद

विकारादा निरसन्ऴ्; १ तडिवन व्वळऴ वूामलावॆ वषिवाराग तहि जनामावॊवि विनाबॆया उरदॆ ऊावॆषिगि विॊषणॆ, तगगाऩदा सूविषयदा वदि तयाव लवडिवि ेदाड नௗव विवि यविकाराहडित्तदोनॊडियाडिवैदिवॆगि, तसॊॆनगा तविकाराजवॆबूजियवाद उदि वॆस; कि।वैत् वारैय तॊ≤व विकार?? यॆनॆदविबॊषणये वडिवगि ५ महाव२ ) श्रीबाष्यम् [I इन्द अनुबूदिक्कु उत्पत्ति इल्लामैयाल् ऒरुविदमाऩ विकारमुम् इल्लै यॆऩ्बदु यादॊऩ्ऱुण्डो अदुवुम् पॊरुन्दादु। प्रागबा वत्तिल् व्यबिसारम् वरुवदाल्। अन्द प्रागबावत्तिऱ्कु उत्पत्ति इल्ला प्रासङ्गिगम् - प्रदाऩमल्लाददु। अल्लदु अमुक्यम्। अल्लदु परस्तावत् ताल् ऎडुत्तुक्कॊळ्ळप्पट्टदु। ङुगस च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा मलि लिरुन्दबोदु पोदिलुङ्गूड विनासम् साणप्पडुगिऱदऩ्ऱो। “पावेष- “ऎऩ् किऱ विशेषणम् कॊडुक्कुम् पक्षत्तिल् तर्गबाण्डित्यम् वॆळिप्पडुत्तप् पट्टदाग आगिऱदु। अप्पॊऴुदु उऩ्ऩाल् अबिमाऩिक्कप्पट्टिरुक्किऱ अविद्यैयाऩदु उऱ्पत्ति इल्लाददागवे पऱ्पल विकारङ्गळुक्कु आस् पदमागवुम् तत्वज्ञानत्तिऩ् उदयत्तिऩाल् नासमुडैयदागवुम् इरुक् किऱदुबऱ्ऱि अन्द अवित्पैयिल् व्यबिसारम् वरुगिऱदु। अदिऩ् विनारङ्गळ् अऩैत्तुम् मित्याबूदङ्गळॆऩ्ऱु सॊल्लप्पडुमेयागिल् उऩक्कु परमा र्त्तबूदमागवुम् ओर् विकारमिरुक्किऱदा? ऎदऩाल् इन्द विशेषणम् प्र योजनमुळ्ळदाग आगुमो, अदु ऒप्पुक्कॊळ्ळप्पडुगिऱदिल्लैयऩ्ऱो। च्रुदप्रकाशिगै - इदऱ्कु मेल् अनुत्पत्तियिऩाल् विकारान्दरनिरसऩत्तैत् तूषिक्किऱार् - यदयि इदुमुदलियदाल्। अनुत्पत्तिरूपमाऩ हेतु चित्तियामैयाल् विकारान्दर निरासम् अऩुप्पऩ्ऩम्। अदै ऒप्पुक्कॊण्डबोदिलुम् हेतुवुक्कु व्यबिसारत्तैच्चॊल् लुगिऱार् - प्रागबावे ऎऩ्ऱु। अदै विवरिक्किऱार् - तस्यहि ऎऩ्ऱु, पावसप्तत्तिऩ् उबबादऩत्ताल् अदिल्लामलिरुन्दबोदिलुङ्गूड व्यबिसारसाम्याबिप्रायत्ताल् पावसप्तोबादाऩत्तै निन्दिक्किऱार्- पावेष्विधि ऎऩ्ऱु। इन्द इडत्तिल् प्रदि ज्ञान्द्रम् तूषणमाग सॊल्लप्पडविल्लै। अदऩ्ऱो उक्तिदूषणम्, अर्थ तूषणमऩ्ऱु। पावरूपत्वम् सॊल्लुगिऱबक्षत्तिल् व्यबिसारत्तैक्काट्टुगिऱार्- तदास ऎऩ्ऱु।तदा सप्तत्ताल् पावरूपत्वम् विवक्षिक्कप्पट्टिरुक्किऱदु। अवैग ळाल् पावरूपमाऩ अज्ञानम् समर्त्तिक्कप्पट्टिरुप्पदाल्, अदिल् परिहारत्तैच् चङ्गिक्किऱार् - तत्विकारा: ऎऩ्ऱु। इन्द विशेषणत्तिऩाल् व्यावर्दिक्कत्तक्गतिल्ला मैयाल् प्रयोजनमिऩ्मैयैक् कूऱुगिऱार् - किम् पवद: ऎऩ्ऱु।व्यावर्दिक्कत्तक्क तिरुक्कुमेयागिल् अत्वैदत्तिऱ्कु हागिवरुम्, अङ्ङऩमिल्लाविडिल् विशेषणम् प्र योजनमऱ्ऱदु ऎऩ्ऱु पॊरुळ् विकारमादरत्तिऱ्कु अबावम् सादिक्कप्पडुगिऱदा? अल्लदु परमार्त्त विकाराबावमा? मुदल् पक्षत्तिल् १अनैगान्द्यम् इरण्डा वदु पक्षत्तिल् अनुबूदियाऩदु परमार्त्त विकारमिल्लाददु ? अजत्वात्, ऎऩ्ऱु सॊल्लप्पट्टदाग आगुम्। ऎदु पामार्त्तविकारमुळ्ळदो अदु उत्पऩ्ऩमाऩदु, यदा कड? ऎऩ्ऱु व्यदिरेगो ताहरणम् सॊल्लत्तक्कदु। कडत्तुक्कु परमार्त्त विकारत्तै ऒप्पुक्कॊळ्ळाददाल् तिरुष्टान्दम् सात्याव्याप्तमॆऩ्गिऱ कारणत् ताल् हेतुवुक्कु व्याप्यत्वाचित्तियाऩदु वरुमॆऩ्ऱु करुत्तु। यडिविड कनदिर्जवाग वस्सिनिलाम न सहदॆ उदि तडिवि नॊव्वडिदॆ, काजॆॆव वा कऩॊ षॆहॆनि यादि अनैगान्द्यम् - व्यबिसारम्। $ अनैगान्दिगम्-व्यबिसारमुळ्ळहेतु। ८ व्यदिरेगव्याप्ति - सात्याबावत्तिऱ्कुम् सादगाबावत्तिऱ्कुम् व्याप्ति। ऎङ्गु ऎङ्गु ह्यबावमो आङ्गाङ्गु तूमाबावम् ऎऩ्बदुबोल उळ्ळदिगरणम्।] मुदल् अत्तियायम्। [कूग ङगरु षॊ विसागनाषि कूॆन् वागाया कविगलाया कु। नॊ वगिरॊगायासु । सविषामॊ नियरव उदिवॆस; ऐनव तिवाल्: वााैय पूविलाम: कि। कवि ]षऐया? कवियाया सूदन्दु वााैयदॊ विषामाावॆ वऴ-कॊ ह विॆॆषव साषादा कवायिदवगिसिडि]Ujहॆडिसये नॆन् उययबूनहॆषॊzवि समिद वऩव, हॆडिल्हॆषा जॆय्वग श्रीबाष्यम्।- पास हॆडि न अनुबूदियाऩदु उत्पत्तिइल्लामैयाल् तऩ्ऩिडत्तिल् वेऱुबाट्टै सहिक्किऱदिल्लै ऎऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदुवुम् पॊरुन्दादु। उत्पत्ति इल्लाददागवे इरुक्किऱ आऩ्मावाऩदु देहम् इन्द्रियङ् गळ् मुदलियवैगळैक्काट्टिलुम् वेऱुबट्टदाग इरुप्पदाल्। अनादि ऎऩ्ऱु ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अविद्यैक्कु आन्मावैक्काट्टिलुम् वेऱुबाडु अवच्यम् आच्रयिक्कत्तक्कदाग इरुप्पदाल्। अन्द वेऱुबाडा ऩदु मित्त्यारूपमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् उत्पत्तिव्याप्तमाऩ उण्मैयाऩ विबागमाऩदु ओरिडत्तिलावदु उऩ्ऩाल् काणप्पट्टिरुक् किऱदा? अविद्यैयैक्काट्टिलुम् आत्मावुक्कु उण्मैयाग विबागमिल्ला विडिल् उळ्ळबडिये अविद्यैये आत्मावाग आगुम्। पादिक्कप्पडाद प्रदि पत्तियिऩाल् वहित्तमाऩ क्रुच्यबेदङ्गळिऩ् समर्त्तऩत्ताल् तर्सऩबेद मुम् निच्चयमाग समर्त्तिक्कप्पट्टदु सेदिक्कत्तगुन्द वस्तुक्कळिऩ् पेदत्ताल् सचेतन पेदम् पोल। च्रुदप्रकाशिगै - इदऱ्कु मेल् उत्पत्ति इल्लामैयाल् नानात्व निषेदत्तैप्पऱ्ऱि पदिल् सॊल्लुगिऩार् - यदबि ऎऩ्ऱु। इन्द इडत्तिल् पेदसामाऩ्यम् तूषिक्क विरुम्बप्पट् टिरुक्किऱदा? अल्लदु विजातीयबेदमा? अल्लदु सजातीयबेदमा? अल्लदु स्वगदबेदमा ? ऎऩ्गिऱ पक्षङ्गळ् हेतुविऩ् अहित्तियिऩाल् निरसिक्कप्पट्टि रुन्दबोदिलुम् हेतुवत्तै ऒप्पुक्कॊळ्वदाल् मुदलावदु सिरसैयुम् इरण् डावदु सिरसैयुम् तूषियानिऩ्ऱुगॊण्डु सार्वागऩै ऒऴिन्द मऱ्ऱ ऎल्लावादिग ळुक्कुम् सम्मदमाऩ स्तलत्तिल् व्यबिसारत्तैक् काण्बिक्किऱार्-अजस्यैव ऎऩ्ऱु। म्रुषावादिक्कु अबिमदमाऩ स्तलत्तिलेये हेतुवुक्कु अनैगान्द्यत्तैक्कूऱु किऱार् - अवित्याया ऎऩ्ऱु। “इरुळ्प्रकाशङ्गळ्बोल् वि रु त् त स्वबावमुळ्ळ म्रुषावादि - अत्वैदि। कूगगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वस्तुक्कळ् इरण्डुक्कुम् इतरेदाबावा नुप्पत्तियाऩदु इरुक्कु मळविल्” ऎऩ्ऱल् लवो अन्द क्रन्दम्। अन्द विबागत्तिऱ्कु मित्त्यात्वत्तै आसङ्गित्तु अदिऩ् अङ्गी कारत्ताल् परिहरिक्किऱार्- सविबाग: इदुमुदलियदाल्। जन्मप्रदिबत्त:- उत्पत्ति व्याप् कम्। कडम् मुदलियवैगळिल् परमार्त्तविबागत्तिऱ्के उत्पत्ति व्याप्यत्वम् ऒप्पुक्कॊळ्ळप्पट्टाल् कडादिविबागत्तिऱ्कु पारमार्त्त्यम् प्रसङगिप्पदाल्, अदऱ्कु अबारमार्त्त्यम् सॊऩ्ऩाल् विशेषणवैयर्त्त्यत्ताल् सॊल्लप्पट्टदोषम् निच्चयमाग वरुम् ऎऩ्ऱु अर्थम्। हेतु तूषणत्तै अऱियवेण्डुमॆऩ्ऱु इच् चैवरिऩ् तिरुष्टान्दत्तिऱ्कु सात्य व्यावृत्तियिऩ् वायिलाग][व्याप्यत्वाचित्ति याऩदु अबिप्रायप्पडप्पट्टिरुक्किऱदॆऩ्ऱु अनुसन्दिक्कत्तक्कदु। ऎदु परमार्त्त विबागमुळ्ळदो अदु उत्पत्तियुळ्ळदु- यदा कड: ऎऩ्ऱल्लवो व्यररु ष्टान्दम्। कडत्तुक्कु उण्मैयाऩ विबागत्तै ऒप्पुक्कॊळ्ळामैयाल् सात्य व्यावृत्तत्वम् स्पष्टमऩ्ऱो- विबागम् मित्यै ऎऩ्ऱु सॊल्लुम् पक्षत्तिल् वेऱु तूषणत्तैच्चॊल्लुगिऱार् - अवित्याया: ऎऩ्ऱु। इदऱ्कुमेल् सजातीय पेदाबावत्तै विलक्कित्तळ्ळुगिऱार्- अबादिद ऎऩ्ऱु मुन्दि प्रमाणप्रमेयानुब पत्ति मित्यात्वानुमाऩनिराषमुगत्ताल् त्रुच्यबेदम् समर्त्तिक्कप्पट्टदु। अदोडु तुल्यन्यायमुळ्ळदाग इरुप्पदाल् तर्सऩबेदमुम् चित्तमॆऩ्ऱु अर्थम्। पेदम् अवच्चेदगत्तै अडैन्दिरुक्किऱदु। अवच्चेत्यत्तै अडैन्ददल्लवॆऩ्ऱु कड काग आगास त्रुष्टान्दत्तै आसङ्गित्तुच्चॊल्लुगिऱार् - मेत्यबेदात् ऎऩ्ऱु। प्रमाणम् संवित् वलित्तियिल् काण्ग - " प्रदि प्रमातृ विषयम् परस्परविल क्षणा: १ अबरोक्षम् प्रकाशन्दे सुगदुक्कादिवत् तिय: सम्बन्दिव्यङ्ग्यबेदस्य सम्योगेच्चादि कस्यदु - नहिबेदस्सदो नास्ति नाप्रत्यक्षञ्ज सम्मद:” (ज्ञा नङ्गळ् सुगदुक्कादिगळ् पोल् ऒव्वॊरु प्रमातृ विषयन्दोऱुम् परस्पर विलक्ष णङ्गळाग प्रत्यक्षमाग प्रकाशिक्किऩ्ऱऩ। इरुक्किऱ ज्ञात्रुज्ञेय रूपमाऩ सम्बन्दि व्यङ्ग्य पेदत्तिऱ्कुम् सम्योगम् इच्चै मुदलियदऱ्कुम् पेदमाऩदु इल्लै ऎऩ्बदिल्लै। अदु अप्रत्यक्षमॆऩ्बदुम् सम्मदमऩ्ऱु) ऒव्वॊरु प्र मातृविषयन्दोरुम् ज्ञानबेदम् प्रत्यक्षम्। अन्यऩुडैय ज्ञानम् परोमाग पासिक्किऱदु। तऩ् ज्ञाऩम् अबरोक्षमाग पाहिक्किऱदु। कडादिविषय ज्ञानङ्गळुक्कु परस्परवैलक्षण्यमुम् प्रत्यक्षम्। आगैयाल् अन्द ज्ञानङ्ग ळिऩ् पेदाबलाबमाऩदु तऩ्ऩुडैय अनुबव प्रत्यक्षत्ताल् पादिक्कप्पट्टदु। ऎऩ्बदु मुदलाव तुक्कन्दत्तिऩ् अर्थम्। ऎल्ला ज्ञानङ्गळुम् ऒऩ्ऱु, ज्ञात्रु ज्ञेयरूपावच्चेदग सम्बन्दबेदत्ताल् पिऩ्ऩमाग अऱियप्पडुगिऱदॆऩ्ऱु सॊल्लप् पडुमेयागिल् सॊल्लुगिऱार् - सम्बन्दि ऎऩ्ऱु। ‘सम्बन्दिव्यङक्य पीजस्या ऎऩ्ऱु सङ्गाबीजत्तिऩ् अनुवादम्। ज्ञात्रुज्ञेयरूपमाऩ सम्बत्तिव्यङ्ग्यत्व मात्रत्तिऩाल् ज्ञानत्तुक्कु पेदमाऩदु सम्बन्दिबेदत्ताल् उण्डुबण्णप्पट्ट तॆऩ्बदिऩाल् ऒौबादिगमाग आगादु। सम्योगम् मुदलियदऱ्कुक्कूड सम्बन्दि व्यङ्ग्यत्वमात्रत्तिऩाल् कडगरगावच्चिऩ्ऩ आगासत्तिऱ्कुप्पोल् एकत्वम् प्रसङ् गिप्पदाल्। सत्ताहेतुवॆऩ्ऱुम् व्यक्ति हेतुवॆऩ्ऱुम् सम्बन्दियाऩ वस्तु इरण्डुविदमऩ्ऱो, ऎन्द सम्योगम् मुदलियदऱ्कु सम्बन्दियैत्तविर्त्तु स्व रूपत्तिल् प्रमाणमिल्लैयो अदऱ्कु सम्बन्दियाऩदु सत्ताहेतु। सप्तम् आगासम् व्याप्यत्वाचित्ति - व्याप्ति इऩ्मै। तिगरणम्।] मुदल् अत्तियायम्। मुदलिय ऎन्द वस्तुवुक्कु इरुक्किऱगो अदऱ्कु तदुबादिगमाऩ पेदावबासमे ऒऴिय स्वयमागक्किडैयादु। अगैयाल् ज्ञात्रुज्ञेयमिल्लाविडिल् सत्पावत्त अडैयाद ज्ञानत्तिऱ्कु पेदम् स्वाबाविगमे - आगैयाल् सजातीय पेदाबल मिल्लै ऎऩ्ऱु अर्थम्। इदैक्करुदि ऎसेत्यबेदात् ऎऩ्ऱु कूऱप्पट्टदु। यडिविड नाा टि]पॆ ]नॆरुवाया उJUj८ कÀटिवि यबॊz; ऒदुगूाष षॊ नडि]पिय पूगूऴ्- उदि उ -व का व ति anue १ नवदॆवॆडि नळै सूऴ्१ रव्षॆषाग स्स्तयॆव सास्ऩय। वरगि कस्,विविषयस। व का न हि सवॆडि नडि । हय व कास्ता स्वस्तयॆव वास्ऩायाय् वगारैन्दा व-कारय विडिविडिबॊषवदाय- सासारण ववहारा नी तण श्रीबाष्यम्।- त्रुचिरूपैयाऩ इन्द संवित्तुक्कु त्रुच्यधर्ममॊऩ्ऱुम् इल्लै, त्रुच्यङ्गळाग इरुप्पदिऩालेये अवैगळुक्कु रुचि धर्मत्वमिल्लै ऎऩ्ऱुम् यादॊऩ्ऱु कूऱप्पट्टदो अन्द इरण्डुम् तम्माल् ऒप्पुक् कॊळ्ळप्पट्टिरुक्किऱदुम् प्रमाणचित्तङ्गळुमाऩ नित्यत्व स्वयम् प्रकाशत्वम् मुदलिय धर्मङ्गळाल् व्याप्तिसूऩ्यम्। अवैगळ् संवेद नमात्रमल्ल, स्वरूपबेदमिरुप्पदाल्। तऩ्ऩुडैय सत्तैयिऩालेये तऩक्कु आच्चयमाग इरुक्किऱ आत्मावैक् कुऱित्तु ऒरु विषयत्तै प्र कासिक्कच्चॆय्वदऩ्ऱो संवचेतनम्। स्वयम् प्रकाशदैयोवॆऩ्ऱाल् स्वसत्तैयिऩालेये स्वाच्रयत्तिऩ् पॊरुट्टु प्रकाशित्तल्। प्रकाश मॆऩ्बदु सचेतनासचेतन रूपङ्गळाऩ पदार्त्तङ्गळऩैत्तुक्कुम् सादार णमाऩ व्यवहारानुक्कु ण्यम्। च्रुदप्रकाशिगै इदऱ्कु मेल् तऩ्ऩै अडैन्दिरुक्किऱ नित्यत्वम् एकत्वम् मुदलियवऱ्ऱिऩ् पेदददै निरसिप्पदऱ्काग पूर्वबक्षियिऩाल् अनुबूदिऩ यै पजुमाक्कि उरैक्कप्पट्टि रुक्किऱ अनुबूदित्वात् ऎऩ्गिऱ व्यदिरेगियैयुम् । रुच्यत्त पक्ष सॊल्लप्पट्टिरुक्किऱ त्रुक्यत्वात् ऎऩ्गि ऱ ती सचेतनम् वॆट्टुदल्, तुण्डाडुदल्। ऐ व्यदिरेगि - व्यदिरेग व्याप्तियुळ्ळदु। सय ७ आय्ग अन्वयियैयुम् तूषिक्किऱार् -य त पि ऎ सेत्यम् - वॆट्टत्तक्कदु। अन्वयि - अन्वयल्याबदियुळ्ळदु। कूगअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा इदु मुदलियदाल्। अनैगान्दि क मि ति । अनियदम् - व्याप्ति सूऩ्यमॆऩ्ऱु अर्थम्। त्रुक्यत्वात् ऎऩ्गिऱ अन्वयिक्कु पक्षत्रयवरुत्तित्वरूपमाऩ अनि यदत्वम्। त्रुच्यत्वात् ऎऩ्गिऱ व्यदिरेगिक्कु सात्यव्यावृत्ति इरुन्दबोदि लुङ्गूड सादाव्यावृत्ति स्लरूपमाऩ अनियदवम् - तिरुचित्वात् ऎऩ्गिऱ व्यदिरेगिक्कु सात्य व्यावृत्ति इरुन्दबोदिलुङ्गूड सादनाव्यावृत्ति स्व रूपमाऩ अनियदत्वमात्रम् - अनुबूदि:, न त्रुच्यधर्मवदी, त्रुचित्वात्। यत्त्रुच्य धर्मवत्, तत् नत्रुचि:, यदा कड ॥ ऎऩ्ऱल्लवो अनुमाऩशरीरम्। इङ्गु त्रुच्य धर्मवत्त्वत्तिऱ्कु अत्रुचित्व व्याप्तियाऩदु अनुबूदियिल् पक्ऩैयाय्विट्टदु। अन्द अनुबूदिक्कु त्रुच्यत्वम् नित्यत्वम् मुदलिय धर्मङ्गळिरुप्पदाल् ऎऩ्ऱु करुत्तु। नित्यत्वादिगळुक्कु मित्त्यात्वम् सॊल्लुम् पक्षत्तिल् नित्यत्वादिगळुक्कु विपरीतमाऩ आगारत्तुडऩ् कूडिय अनित्यत्वम् प्रसङ्गिक्कुम् ऎऩ्ऱु अदै परिहरिप्पदऱ्काग अवैगळुक्कु स्वरूपमात्रवत्तै आसङ्गित्तु परिहरिक्किऱार् - नस इदु मुदलिय ताल्। अवैगळुक्कु स्वरूप मात्रत्तुम् अन्वय रूपङगळुक्का? अल्लदु वयदिरेग रूपङ्गळुक्का? ऎऩ्ऱु विगलबत्तै अबिप्रायप्पट्टु अन्वयमुसत्ताल् स्वरूपमात्र त्वम् सम्बाविदमाऩ सिरस् ऎऩ्ऱु तूषिक्कप्पट्टदु। अऩ्यऩुडैय ऒप्पुदला लल्ल। हेतुवैच्चॊल्लुगिऱार् - स्वरुबबेदात् ऎऩ्ऱु। स्वरूपत्तैक्काट्टिलुम् पेदमुम् अवैगळिऩ् परस्पर पेदमुम् सॊल्लविरुम्बप्पट्टिरुक्किऱदु। इदऩाल् मुऩ्बु ‘विदाबेदविवाद तर्सनात्” ऎऩ्ऱु सॊऩ्ऩदु विवरिक्कप्पट्टदाग आगिऱदु। संवचेतनत्व स्वयम् प्रकाशत्वङ्गळ् इरण्डुक्कुम् स्वरूपबेदत्तैक्कूऱुगिऱार् - स्वसत्तया ऎऩ्गिऱबदत्तै मुदलिल्गॊण्ड इरण्डु वाक्यङ्गळाल्। प्रकाश्यदे अनेन ऎऩ्गिऱ करणव्युत्पत्तियिऩाल् प्रकाशऩसप्तर निष्पऩ्ऩमायिरुक्किऱदु। व्य वहारत्तिऱ्कु अनुगुणमाग इरुक्कुम् तऩ्मैयै उण्डुबण्णुगिऱदु ऎऩ्ऱु अर्थम्। इरण्डिडत्तिलुम्,अऩुगदमाऩ प्रकाशसप्तार्त्तत्तैच् चॊल्लुगिऱार्- प्रकाशस्स ऎऩ्ऱु। सचेतनासचेतनरूपङ्गळाऩ ऎल्ला पदार्त्तङ्गळुम् अप्पॊऴु तऩ्ऱो व्यवहारा नु कुणङ्गळ्। ऎप्पॊऴुदु अन्द व्यवहार हेतुक्कळिल् ज्ञा नम् साऩ्ऩित्यम् सॆय्गिऱ ेअदिल् असिदंसत्तिऱ्कु स्वव्यवहारसामगरिगळिल् उळ्ळडङ्गियिरुक्किऱ ज्ञानवत्तवम् व्यवहारानुगुण्यम् वेत्यत्वत्तिल् सिदंसत् तिऱ्कुम् इव्वण्णमे स्वप्रकाशत्वत्तिलोवॆऩ्ऱाल् स्वव्यहारसामक्रि यिल् वेऱु ज्ञानान्दरत्तिऩ् अपेक्षै इल्लामैयाल् तऩक्कु अन्तर्बावम्। अऩ्ऱिक्के इव्वण्णमुम् कूऱुगिऩ्ऱऩर्। व्यवहारा नुगुण्यम् - व्यवहार प्रदिसम्बन्दित्वम्, प्रकाशमॆऩ्ऱु अर्थम्। अदुवुम् ज्ञप्तिक्कुम् ज्ञादावुक्कुम् ताऩागवे इरुक्किऱदु ज्ञेयमाऩ वस्तुवुक्को वॆऩिल् ज्ञानत्ताल् उण्डु पण्णत्तक्कदु। आगैयाल् मुऩ्ऩिलैयिलिरुक्किऱ कडम् मुदलियवऱ्ऱुक्कुम् अदे प्रकाशम्। प्रागट्यमल्ल। अदैक्काट्टिलुम् वेऱाग ऒप्पुक्कॊण्ड पोदिलुम् ज्ञानत्तिऱ्कु सवयम् प्रकाशदव विरोदमिल्लै। अदु अदै अपेक्षियामल् सित् तिप्पदाल्। प्रागट्यत्तिऱ्कु ज्ञानानुमाबगत्वत्तै ऒप्पुक्कॊळ्ळामैयाल्। अऩ्ऱिक्के ज्ञानत्तै अडैन्दिरुक्किऱ प्रकाशत्तिऱ्कु असादारणमाऩ लक्षणत् तैक्कूऱुगिऱार् - सिदसित् ऎऩ्ऱु। सचेतनासे तनरूपङ्गळाऩ ऎल्ला पदार्त्तङ्गळै अबे क्षित्तु सादारणमायुळ्ळदुम् ज्ञानगदमायुमिरुक्किऱ सित्व्यवहारानुगुण्यमुम् असित्व्यवहारा नुगुण्यमुम् प्रकाशम् - सवबरव्यवहारा नुगुण्यम् प्रकाशम् ऎऩ्ऱु अर्थम्। अय्या! अचित्तुक्कु विषयत्वम् ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक् किऱदु, अन्द विषयत्वमुम् पासमानत्वम्, अचित्तिऩुडैय व्यवहारा नुगुण्यमाऩ तिगरणम्।] मुदल् अत्तियायम्, ३।१९ [ñ ज्ञादमाग इरुक्कुमेयागिल् ‘कड: प्रकाशदे” ऎऩ्गिऱ व्यवा हारत्तिऱ्कु अमुक्क्य तवम वरुम् ज्ञानदमाऩ प्रकाशमाऩदु अदुडऩ् सम्बन्दमुळ्ळ वस्तुविऩिडत् तिल् उबसरिक्कप्पट्टिरुप्पगाल- ज्ञानसम्बन्दमे कडादिगळिऩ् व्यवहारानुगुण यमल्ल। व्यवहारानुगुण्बाबा तऩस् पावम् ज्ञानत्तिऱ्कुलक्षणम् ऎऩ्ऱु सॊल् वदु पॊरुन्दादादलाल्। सम्बन्दमॆऩ्बदु इरण्डु वस्तुगगळै आच्रयित्तित् रुक्किऱ स्वबावमुळ्ळदादलाल् मुऩ्ऩिलैयिलिरुक्किऱ कडादिगळुक्कुम् अनद सम्बाद तिल् हेतुत्वमिरुप्पदाल् सम्बन्दरूप व्यवहारानुगुण्याबादगत्वम् ज्ञान ज्ञेयसादारणमागवऩ्ऱो आगुम्? कूऱप्पडुगिऱदु। व्यवहारकर्मत्वरूपमाऩ व्यवहारानुगुण्यम् समाऩमाऩदु। अदऩ्ऱो व्यवहारप्रदिसम्बन्दित्वम, अदेदाऩ् पासमानत्वम्, कड: प्रकाशदे ऎऩ्गिऱ व्यवहारमुम् अदैक्कारण मागक्कॊण्डिरुत्तलाल् मुक्कियमाऩदु। व्यवहारप्रदिसम्बन्दित्वत्तैक्कुऱित्तु हेतुत्व रूपमाऩ व्यवहारा नुगुण्यम् ज्ञानत्तिऱ्के। अदिल् प्रत्यक्तव अनु कूलत्तु एकत्वलक्षणमाऩ तऩऩुडैय व्यवहार प्रदिसम्बन्दियैक् कुऱित्तु हेतुत्वरूपमाऩ व्यवहारानुगुण्यमाऩदु ज्ञात्रु स्वरूपदमाऩ ज्ञानत् तिऱ्के तऩ स्वरूपम् तऩ्ऩै अडैन्दिरुक्किऱ एकत्तुवम्, पराक्त्वम्, अनुकूलत्वम् मुदलिय आगारम् स्वाच्रयम, अदिऩ् सम्बन्दम् स् विषयम्, अदिऩ् सम्बन्दम इवैगळुक्कु व्यवहार प्रदिसम्बन्दित्वत्तिल्। हेतुवरूपमाऩ व्यवहारानु कुण्यमो वॆऩिल् धर्मबूदज्ञानददिऱ्के। आगैयाल् स्वबाव्यवहारा नुगुण यम् ज्ञानददिऩ् असादारणमाऩ प्रकाशत्तिऱ्कु लक्षणमॆऩ्बदु तगुदियुळ्ळदु। सव्पूगावत्पूरैनगू हि निदलगूऴ व वेवॆडिउदि तॆषा जलवाडि, माव तायावि तयालअ तॊवि ॆॆवदन य ाददॊॆॆनगाऩ्वेरिहा ई) १ विऴि ५ र वागिरॆगॆण जलगूवाषि,तनीगगूजि तावा अवॊ वाववॊ वा य ॆना वॆबॊग तदहिषॆयॊ किऱवि नॊद, ऐवॆदु ॥ श्रीबाष्यम् ऎक्कालत्तिलुमिरुत्तलऩ्ऱो नित्यत्वम्। एकत्वम् ऒऩ्ऱु ऎऩ्गिऱ ऎण्णिक्कैयिऩाल् ऒरु वस्तुवैक्कुऱित्तल् अवैगळ् जडत्वात्यबाव रूपङ्गळाग इरुन्दबोदिलुङ्गूड अप्पडिप्पट्ट चैतन्य धर्म पूदङ्ग ळाऩ अवैगळाल् अनैगान्द्यम् परिहरिक्कत्तगाददु। संवित्तिलो वॆऩ्ऱाल् स्वरूपत्तैत् तविर्त्तु वेऱाग जडत्वादि प्रत्य नीगत्वम् ऎऩ्गिऱ अबावरूपमागवो पावरूपमागवो उळ्ळ ऒरु धर्मम् ऒप्पुक्कॊळ्ळप्पडाविट्टाल् अन्द अन्द वस्तुक्कळिऩ् निषे तवचनत्तिऩाल्; ऒऩ्ऱुम् सॊल्लप्पट्टदाग आगादु।१२०७ च्रुदप्रकाशिगा सहितम् श्री पाष्यम्। च्रुदप्रकाशिगै:-

[जिज्ञासा अदऱ्कुमेल् नित्यत्वत्तैच्चॊल्लुगिऱार् - सर्व ऎऩ्ऱु। कालावैच्चिऩ्ऩत्वम् ऎऩ्बदु अनुगदमाऩ नित्यत्वलक्षणमॆऩ्ऱु मुऩ्बु उरैक्कप्पट्टदु त्ताग वुम् कारणमिल्लाददागवुमिरुत्तल् निदयत्तमॆऩ्बदु प्रसिद्धम्। अप्पडि इरुन्द पोदिलुम् संवित्ताऩदु कालत्तैविड वेऱाऩदाल् कालत्तैक्काट्टिलुम् वेऱाग इरुक्किऱ वस्तुक्कळिऩ् नित्यत्तमाऩदु कृत्स्नगालसम्बन्द व्याप्तमादलाल् अदि ऩालुम् सविशेषत्वाबादनत्तिऱ्काग कालत्तैत्तविरत्त मऱ्ऱ वसदुक्कळुक्कु निदय त्वलक्षणम् इङ्गु कूऱप्पट्टदु। कामङ्गळुक्कु अबावरूपत्वमिरुन्दबोदिलुम् अनैगान्दयत्तैक्कूऱुगिऱार् - तेषाम् ऎऩ्ऱु। अबावरूपङ्गळाग इरुन्दबोदिलुम् धर्मङ्गळ् स्वरूपत्तैक्काट्टिलुम् वेऱल्ल वॆऩ्गिऱ पक्षत्तिल् तूषणत्तैच्चॊल्लुगिऱार् - संविधिदु ऎऩ्ऱु। तु सप्तत्ताल् मुऱ्कूऱप्पट्टुळ्ळ सौक्ल्यम् मुदलिय तिरुष्टान्दवैषम्यमिङ्गु करुदप्पट् टिरुक्किऱदु। अदु ऒऩ्ऱिऩ् धर्ममाग इरुन्दुगॊण्डु स्वबर निर्वाहगमाग इरुप् पदालुम् स्वरूपम् प्रदिबऩ्ऩमाग इरुक्कुमळविल् प्रमविरोदियाग इरुप्पदालुम् स्वरूपमे व्यावृत्ति। प्रह्मददै ऒरुवस्तुविऩ धर्ममाग ऒप्पुक्कॊळ्ळाददाल् स्वरूपम् प्रदिबऩ्ऩमाग इरुन्दबोदिलुङ्गूड प्रमसहमाग इरुप्पगालुम् मुऩ् ऩिलैयिलिरुक्किऱ शुक्लबास्वर सकलत्तिऱ्कुप्पोल स्वरूपमे व्यावृत्ति अल्ल वॆऩ्ऱु संवित्, अस्ति,ऎऩ्गिऱ सप्तङ्गळुम् निदय, स्वयम् प्रकाश मुदलिय सप्तङ् गळुम् अर्थ पेदमुळ्ळ तुगळा? अल्लदु ऒरे अर्थमुळ्ळदुगळा? अदि कार्त्तत्वम् सॊल्लुम् पक्षत्तिल् स विशेषत्वम्। अङङऩमिल्लाविडिल् पदान्दा वैयर्त्तियम्। स्वरूपमात्रम् ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप् पट्टिरुप्पदाल्। नित्यत्वादिसादगङ्गळाऩ हेतुक्कळाल् सावित्मात्रम सादिक्कप्पडुगिऱदा? अल् लदु अदैविडवेऱु ऒऩ्ऱा? मुदल् पक्षत्तिल् सिददसात्यत्वदोषंवरुगिऱदु। इरण्डावदु पक्षत्तिल् सविशेषत्वम्। इव्वण्णमाग समारादिगरणबद प्रयोगत्तिऱ्कु अनुबबत्तियुम् नित्यदवादिसादग हेतुक्कळुक्कु चित्तसादगत्व मुम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। प्रमाणम् संविगचित्तियिल् - नवेत्यम् वित्तिधर्मस्स्यादिदियत्प्रागुदीरिदम् - केनाबिसादिदम् किञ्जिद संविदोरस्ति नवा त्वया अस्तिसेत् पक्षबा तस्स्यात् ईसेत्ते विबलच्चरम्:- (वेदयम वित्तिधर्म माग आगादॆऩ्ऱु मुन्दि ऎदु उरैक्कप्पट्टदो। अदिऩालुम् संवित्तुक्कु एदा वदॊऩऱु उऩ्ऩाल् सादिक्कप्पट्टदाग इरुक्किऱदा? इल्लैया? इरुक्किऱदॆऩऱु सॊऩ्ऩाल् पक्षक्षिबादम् वरुम् - इल्लै ऎऩगिल् उऩ् सिरमम् पयऩऱ्ऱदु) नित्यदवम मुदलियधर्मङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु पेदत्तै ऒप्पुक्कॊळ्ळाविट्टाल् कप्पट्ट ऒरु धर्ममे पोरुम्। वेऱु धर्मम सादिक्कत्तक्कदल्ल। अदु मुऩ्बु नऩ्गु सादिक्कप्पट्टिरुक्किऱ धर्मत्तैविड वेऱाग इल्लाददाल्। नित्यत्वम् नऩ्गु सादिक्कप्पट्टबिऱगु कालाबरिच्चेदमाऩदु मीण्डुम् सादिक्कत्तक्कदाग इऱा तऩ्ऱो। इव्वण्णमाग नित्यत्वम् मुदलियवैगळुक्कु स्वरूपत्तैक्काट्टिलुम् पेदमुम् परस्परबेदमुम् चित्तम्। कू सादिक् कविव विधिल् तिवा न वा ? सिदि वॆस ; हय८ता नाग १ न वॆग; तवदा मनग हुजाविवसू । हिरॊदु व तिगरणम्] मुदल् अत्तियायम्। विऴिदि वॆस; कूविदु कू। वरदिदि व वदव; / सा तहि पू न सिजि: वैदि सूदन उगि वॆस; [कूउग यक्षि न विद विदङित्ति UजिU पू वसू कूवसिव कऴ् १ स्त) २-कऴ्; उरग किषिडिय पूजाद, वर सविय कयदिवागलाव? न व ८ क ति। कॊzयोदा?; नन सविषॆवॆद) त- तग तयाहि; कसविदुहु सिजिारुवत्या तदवनयिनी सा वॆ? १ २० नसहा वॆॆॆनव कवि।अ अनॊ ववहारा पावाडिनवव वॊ आरनावऱ्किस् विषाडिव्वा नारे सग ेबूगॊz ५हविधिरा कनॊ य८पूविबॊषॊयवडहो जानाजि, उ८८य पूवेवाजि, वडक् स०वॆऴि " उदि सवॆ-षाजा कसाक्षिग रसि२८ १ तलावदया हि व व वाद रस्याव,कास्ता लुवदा: वदाल्)वाऴिदा कू) सक्षबूगू कूगबुय८ पूविबॊष)क पूत्त]कूवि श्रीबाष्यम् - मेलुम् संवित् चित्तिक्किऱदा इल्लैया? चित्तिक्किऱदेयाऩाल् सदर् मत्वम् वरुम्, इल्लाविडिल् आगासबुष्पम् मुदलियवैगळुक्कुप् पोल् तुच्चदै एऱ्पडुम्। चित्तिये संवित् ऎऩ्ऱाल् अदुयारुक्कु ऎदैप् पऱ्ऱि ऎऩ्ऱु सॊल्लत्तक्कदु। ऒरुवऩुक्कुम् ऒऩ्ऱैप्पऱ्ऱियुमिल्लै ऎऩ्ऱु सॊलैप्पडुमेयागिल् अप्पॊऴुदु अदु चित्तियागादु। चित्तियोवॆ ऩ्ऱाल् पुत्रत्वम्बोल् ऒरुत्तऩुक्कु ऒरुवऩैक्कुऱित्तु उण्डागिऱदु। आत्मावुक्कॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, न्द आत्मा यार्? अय्या! संवित्ते आत्मा ऎऩ्ऱु उरैक्कप्पट्टदऩ्ऱो, उण्मै, उरैक्कप्पट् टदु। आऩाल् अन्दवसऩम् दोषमुळ्ळदु, अदै उबबादिक्किऱार्। ऒरु पुरुषऩुक्कु ऒरु अर्थत्तैक्कुऱित्तु चित्तिरूपैयाग इरुप्पदाल् अन्द पुरुषसम्बन्दमुळ्ळ अन्द संवित्ताऩदु ताऩे ऎव्वाऱाग आत्मबा वत्तै अऩुबविक्कुम्? तु सॊल्लप्पट्टदाग आगिऱदु। अनुबूदि ऎऩ्बदु तऩक्कु आच् रयमाऩ् आत्मावैक्कुऱित्तु तऩ्ऩुडैय सत्पावत्तिऩालेये ऒरुवस्तु विऩ् व्यवहारा नुगुण्याबादऩ स्वबावमुळ्ळदागवुम् ज्ञानम्, अवगदि, कूउउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा संवित्, ऎऩ्ऱु वऴङ्गप्पडुवदुम् कर्मावोडुगूडियदुम्, कडमहम् जाना मि, इममर्त्तम् अवगच्चामि, पडमहम् संवेत्मि, ऎऩ्ऱु ऎल्लोरुक्कुम् आत्मसाक्षिगमागवुम् प्रसिद्धमागवुमिरुक्किऱ अनुबविदावाऩ आत्माविऩ् धर्मविशेषम्। इन्द स्वबावमुळ्ळदाग इरुप्पदिऩालऩ्ऱो अदऱ्कु स्वयम् प्रकाशत्वम् उऩ्ऩालुम् उबबादिक्कप्पट्टदु। कर्माक्कळोडुगूडि यदाऩ इन्द कर्त्रु धर्मविशेषत्तिऱ्कुकर्मत्वम्बोल कर्त्रुत्वमुम् सैयादु। च्रुदप्रकाशिगै - अन्यऩाल् संवित्तुक्कु निर्बेदत्वाबादनमुगत्ताल् अदऱ्कु आत्म त्वम् सादिक्कप्पट्टदु। इन्द इडत्तिल् निर्बेदत्व निरागरण मुगत्ताल् सम् विदात्मत्वत्तै निरागरिप्पदऱ्कुद तॊडङ्गुगिऱार् - अबिस इदु मुदलियदाल्। अदिल् सविशेषत्वत्तै आबादनञ्जॆय्वदऱ्काग विकल्पिक्किऱार् - संवित् सित्य तिवा नवा ऎऩ्ऱु - अऱियप्पट्टदा? अल्लदु अऱियप्पडविल्लैया? ऎऩ्ऱु अर्थम्। मुदल् पक्षत्तै तूषिक्किऱार् - सित्यदिसेत् ऎऩ्ऱु। ऎल्ला प्रमाणङ्गळुम् सवि शेषविषयङ्गळॆऩ्ऱु मुन्दि उबबादिक्कप्पट्टिरुप्पदाल् ऎऩ्ऱु करुत्तु। अऩऱि क्के, हित्तिक्किऱ वस्तुवाऩदु चित्तिक्कु आच्रयमादलाल् सविशेषमाग आगुम् सिददि :- प्रकाशम् - व्यवहारानुगुण्य धर्मसम्बन्दमुळ्ळदाग आगुम् ऎऩऱु अर्थम्। इरण्डु सिरस्कळालुमाबादगम् सॆय्यप्पट्टिरुक्किऱ दोषबरिहारत्तिऱ्काग अन्य ऩाल् सॊल्लप्पट्टदै सङ्गिक्किऱार्–चित्तिरेव ऎऩ्ऱु, चित्तियाऩदु वेऱु चित्तियै अपेक्षियादादलाल् प्रमिदिविषयत्व युमाऩ हित्तिसम्बन्दित्वरूप माऩ सविशेषत्वम् वरामल्बोगुम्। अप्पडि इरुन्दबोदिलुम् तुच्चत्वमुम् एऱ्प टादु। मुयल्गॊम्बु चित्तिरूपमल्लवॆऩ्ऱु करुत्तु। अदिलुम् सविशेषत्तुत्तैच् चॊल्लुगिऱार् कस्य ऎऩ्ऱु। प्रदीदियोवॆऩ्ऱाल् ऒरु आच्रयत्तिऱ्कु ऒरु विषयत्तै क्कुऱित्तु उणडागिऱदादलाल् ऎऩ्ऱु अन्दइरण्डुम् सॊल्लत्तसुगदॆऩ्ऱु अर्थम्। विरुत्त कक्षियिल् पादगत्तैक् कूऱुगिऱाा - यदि ऎऩ्ऱु। अदै विवरिक्किऱार् - चित्ता हि ऎऩ्ऱु। पिताविऩ् सदानददिल् विषयम्। पुत्रऩुडैय स्तानत्तिल् आच्रयम्। पुत्रत्वस्तारत्तिल् चित्ति। पुत्रत्वत्तिऱ्कऩ्ऱो पुत्रऩ् आच्रयऩ्। कस्यसित् ऎऩ्ऱु सॊल्लप्पट्ट ज्ञादाविऩदु अपेक्षैयिऩ् प्रदिक्षेपत्तै सङ्गिक्किऱार् - आत्मन इदिसेत् ऎऩ्ऱु। आदमावैक्कुऱित्तु ऎऩ्ऱु अर्थम्। आत्मसप्तम् तऩ्ऩैच्चॊल् लुगिऱदु। इदऩाल् प्रदयक्त्वम् पलित्तदु। अचित्तिक्कु प्रदिसम्बन्दियाऩ तऩ्ऩु टैय आत्मावऩ्ऱो प्रदयक्-तऩक्कु प्रकाशिददल् प्रत्यक्त्वमॆऩ्ऱल्लवो सॊल् लप्पडप्पोगिऱदु। अदुवुम् संवित्तुक्कु अनुबबऩ्ऩमॆऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार् - कोयमात्मा ऎऩ्ऱु। अयम् सप्तमाऩदु चित्तिप्रदिसम्बन्दि त्वत्तैच् चॊल्लुगिऱदु। हित्तिप्रदिसम्बन्दियाऩ आत्मा ऎवऩ् - किंसप्तम् निन् दैयैप्पॊरुळागक् कॊण्डदु। संवित्ताऩदु हित्तिप्रदिसम्बन्दियाऩ आत्मा वऩ्ऱु, संवित्तुक्कु प्रत्यक्त्वमाऩदु उबबऩ्ऩमागादॆऩ्ऱु अर्थम्। संवित् तुक्कु आत्मदवम् उबबादिक्कप्पट्टिरुप्पदाल् अनुप्पऩ्ऩमल्लवॆऩ्ऱु विऩवुगिऱार्- ननु ऎऩ्ऱु। परिहरिक्किऱार् - सत्य मुक्तम् ऎऩ्ऱु। संविदात्मत्वत्तिऱ्कु तुरुक् तत्वत्तै संविददुक्कु आत्मत्व निरागरण मुगत्ताल् उबबादनम् सॆय्यत्तॊडङ् गुगिऱार् - तयाहि ऎऩ्ऱु। कर्मनिर्देशम् तिरुष्टान्दमाग। अर्थजादम् तीगरणम्।] मुदल् अत्तियायम्। [५२५ ऎऩ्ऱु धर्मधर्मिरूप पुञ्जमे प्रमिदिविषयमॆऩ्ऱु करुत्तु। चित्तिरूपा, प्रकाश रूपा। अदिऩालेये अन्द इरण्डु सम्बन्दमुळ्ळदु। कयमिदि - आगमधर्मबूदैयाऩ संवित्ताऩदु ताऩ् ऎव्वाऱु आत्मावागुम् ऎऩ्ऱु अरददम् चित्तिसप्तमाऩदु उत्पत्तिक्कुम् ज्ञप्तिक्कुम् पॊदुवाऩदु। इदु अर्थम् - प्रकाशम् इङ्गु विवक्षिक् कप्पट्टिरुक्कुमेयागिल् अदु ऎदु, अदऱ्कु कर्त्रुकर्म सम्बन्दित्वत्तिल् प्रमाणम् यादु? वरुत्तिज्ञाऩमाऩदु कर्मगर्दाक्कळोडु कूडियदऩ्ऱो। संवित्तो वॆऩ्ऱाल् तऩित्तु इरुक्किऱदु। इङ्गु धर्म निर्देशत्तिल् यादु पयऩ् ऎऩ्ऱु शङ्कै वरिऩ् सॊल्लुगिऱार् - एत्तुक्तम्बवदि ऎऩ्ऱु। अनुबूदि: ऎऩ्बदिऩाल् ज्ञप्ति परत्वम् सॊल्लप्पट्टदु। तऩ्ऩुडैय आच्रयत्तैक् कुऱित्तु तऩ्ऩिरुप्पिऩाले ये ऒरु वस्तुविऩ् व्यवहारानुगुण्याबादऩ सवबावमुळ्ळदु ऎऩ्बदऩाल् अदिऩ् स्वरूपम् कूऱप्पट्टदु। इव्वाऱाग चित्ति सप्तार्त्तम् सॊल्लप्पट्टदु। ‘ज्ञानावगदिसंविदात्याबरनामा’ ऎऩ्बदिऩाल् ज्ञानसप्तम् संवित्सप्तम् इरण्डुम् पर्यायमादलाल् वरुत्तिज्ञानम् संविद इव्विरण्डिऩ् विबागत्तिऱ्कु प्रमा णत्तिऩदु इऩ्मै पलिदददु। ‘कडमहम् जानामि’ ऎऩ्बदु मुदलाग “आत्मसाक्षिग प्रसिद्ध:, ऎऩ्बदै ईऱागक्कॊण्डिरुक्किऱ किरन्दत्ताल् कर्मगर्त्रु सम्बन्दत्तिऱ्कु स्वानुबवचित्तत्वमुम् ज्ञानम् संवित् इरण्डुक्कुम् पर्यायत्वमुम् सॊल्लप् पट्टदु। अदिल् अऩ्यऩुडैय अङ्गीकारत्तैच् चॊल्लुगिऱार् - एदत्स्वाबवद या ऎऩ्ऱु। आत्मस्वयम्बिरगासत्वत्तै सादिक्किऱवऩाल् कर्मगर्त्रु सम्बन्दि ज्ञा नत्तिऱ्कु स्वयम् प्रकाशत्वम् सादिक्कप्पट्टदॆऩ्ऱु। सकर्मगम्ज्ञानम् जडरूपम् आत्मबूदज्ञानत्तैक्काट्टिलुम् वेऱाऩदु रुत्तिरूपम् ऎऩ्ऱु ऒत्तुक्कॊळ्ळुदल् अनुप्पऩ्ऩमॆऩ्ऱुगरुत्तु। ‘अस्य’ इदुमुदलियदाल् कर्मनिर्देशत्तिऱ्कु पलम्गाण् पिक्कप्पट्टदु। अय्या ! नाम् संवित्तुक्कु कर्त्रुत्वत्तै विरुम्बुगिऱोमिल्लै। आगैयाल् ऎव्वाऱु इन्द प्रसङ्गम् ? सॊल्लप्पडुगिऱदु संवित्तुक्कु आत्मत्वत्तैच्चॊल् पवऩाल् प्रत्यक्त्वम् ऒप्पुक्कॊळ्ळत्तक्कदु। प्रत्यक्त्वमुम् ज्ञानाच्रयत्तुक्के ऎऩ्बदऩाल् संवित्तुक्कु ज्ञात्रुत्वम् विडत्तक्कदल्ल। अदु ऎव्विदत्तालुम् इसैयादु ऎऩ्ऱु पॊरुळ्। कात्रुत्वम्, आच्रयत्वम् तादुविऩ् अर्थमाऩव्या पारत्तिऱ्कु आच्रयऩऩ्ऱो कर्दा। इव्वण्णम् धर्मधर्मिबावत्ताल् प्रदीदिवरु वदाल् संवित्तुक्कु आत्मत्वम् निरागरिक्कप्पट्टदु। uy u९ तयाहि ; क कद पूजिरगू कू पुस्सवॆडि ना वववडिवोषॆरिवॊरु तिळिदिनिरॊयाय् वदक्षसीक्ष कद]ॆॆजय्बू तावग “ह वाया: ववबू योz नलूरु " उदि व,तविजदावरग क्षसिऴ् “सहजा नाजि, सहजासिष, आर्दरॆव जॆषानी। जान। नषऴ्’ तॆ उदि कूऴ् तु ט क तॆॆस वऩव क्षणवजि नास्टि सूदावॆ पुञ्जम् - समुदायम्, कूट्टम्। ङउ स उस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा jउjषवेरॆडि): “उडि हेषो-ऴ” उदि वरद, विजदा व कवडदॆ ; सु।म।क।) न।हनॆन्गलमिजाक् कनॆनाग २ श्रीबाष्यम् - IT। उबबादिक्किऱार्–इन्द कर्दावुक्कु स्तिरत्वमुम् कर्दाविऩ् धर्ममाऩ संवचेतनत्तिऱ्कु सु कदुक्कादिगळुक्कुप्पोल उत्पत्ति स्तिदि विनासङ्ग ळुम् नेरिल् काणप्पडुगिऩ्ऱऩ। कर्दाविऩ् स्तैर्यमो वॆऩ्ऱाल् “अदे इन्द वस्तु मुन्दि ऎऩ्ऩाल् अऩुबविक्कप्पट्टिरुक्किऱ” तॆऩ्गिऱ@प्रत्यबि ज्ञाप्रत्यक्षत्ताल् चित्तम्। ‘‘नाऩ् अऱिगिऱेऩ्। नाऩ् अऱिन्देऩ् ज्ञादावागवे इरुक्किऱ ऎऩक्कु इप्पॊऴुदु ज्ञानम् नष्टमागप् पोयिऱ्ऱु” ऎऩ्ऱुम् संवित्तुक्कु उत्पत्ति मुदलियवैगळ् प्रत् सित् तङ्गळाग इरुप्पदाल् ऎदिऩाल् अवैगळुक्कु ऐक्यम्। इव्वण्णम् नण पङ्गुरमाऩ संवित्तै आत्मावॆऩ्ऱु ऒप्पुक्कॊळ्ळुम्बक्षत्तिल् ‘मुदल् तिऩत्तिल् ऎऩ्ऩाल् इदु पार्क्कप्पट्टदु, मऱुदिऩत्तिलुम् इदै नाऩ् कण्डेऩ्” ऎऩ्गिऱ प्रत्यबिज्ञैयुम् इसैयादु अन्यऩालऩुबविक्कप् पट्टवस्तुवुक्कु वेऱु ऒरुवऩुडैय @प्रत्यबिज्ञा कोसरत्वम् सम्ब वियादऩ्ऱो। सीरुदप्रकाशिगै।- इदऱ्कुमेल् स्तिरत्वास्तिरत्व वैधर्म्यत्तिऩाल् अदु निरसिक्कप्पडुगिऱदु। तदा ऎऩ्ऱु ‘हि " ऎऩ्बदु हेतुविल्, सगारत्तिऩ् अर्थमुळ्ळ “तदा” ऎऩ्गिऱ सप्तत्ताल् वेऱु हेतु सॊल्लप्पडुगिऱदु। कर्त्रुस्तैर्यत्तै उबबादिक्किऱार्- कर्त्रुस्तैरियम् तावत् ऎऩ्ऱु। प्रत्यबिज्ञैयिऩाल् विषयीगरिक्कप्पडुवदाल् कडम् मुदलियवैगळुक्कु स्तिरत्वम् चित्तिक्किऱदु - अप्पडिप्पोल अन्द कडप्रत्य पिज्ञागालत्तिल् मुऩ् ऎऩ्ऩाल् इदु अऩुबविक्कप्पट्टदॆऩ्ऱु कर्दावुम् प्रत्यबि ज्ञैक्कु विषयमावदाल् स्तिरऩाग वहित्तिक्किऱाऩ् ऎऩ्ऱु अर्थम। अदऱ्कुमेल् ज्ञानत्तिऩ् उत्पत्तिस्तिदिविनासङ्गळैक् काण्बिक्किऱार् - अहम् इदु मुदलिय ताल्। जानामि ऎऩ्बदऩाल् उत्पत्तिस्तिदि इरण्डुम् चित्तम्। अज्ञासिषम् ऎऩ्बदऩाल् अदीदत्व प्रदीदियाऩदु एऱ्पडुगिऱदु। इदिऩ् तॆळिविऩ् पॊरुट्टु अडुत्त पूर्वकालत्तिलुण्डाऩ ज्ञानविशिष्टत्व परामर्सत्योदात्तिऱ्काग “ज्ञादु रेव मम” ऎऩ्ऱु उरैक्कप्पट्टदु। ‘उत्पत्यादय:’ ऎऩ्गिऱ इडत्तिलुळ्ळ आदिसप्तत् ताल् स्तिदिनिरोदङ्गळ् करहिक्कप्पडुगिऩ्ऱऩ। मूऩ्ऱु नाऩ्गु क्षणङ्गळिल् निलैबॆऱ्ऱिरुक्किऱ संवित्तुक्कु मुदलावदु क्षणत्तोडु सम्बन्दम् + उत्पत्ति अद ऱ्कुप्पिऱ्पट्ट क्षणङ्गळोडु सम्बन्दम् स्तिदि - संवित् स्वयम् प्रकाशमादलाल् @ प्रत्यबिज्ञै - संस्कारत्ताल् उदविबुरियप्पट्टिरुक्किऱ इन्द्रिय जऩ्य माऩ ज्ञानम्, वैधर्म्यम् - ऒऱ्ऱुमै इऩ्मै। उत्पत्ति - तऱ्काल सम्बन्दम्। स्तिदि - उत्तरगाला नुवृत्ति।तिगरणम्।] मुदल् अत्तियायम्। [कूउरु अवैगळ् इरण्डुम् प्रत्यक्षङ्गळ्, कडसंविददुक्कु विरो तमावदु पडसंवित्, अदु प्रत्यक्षमाग इरुक्किऱदु।इरिसप्कम हेतुविल्। स्तिरगवास्तिरत्ववै धर्म्यत् तिऩाल् अवैगळुक्कु अगामिल्लै ऎऩ्ऱु अरत्तम् इव्वण्णम् प्रत्यबिज्ञैक्कु विषयमाग इरुप्पदाल आऩ्मावुक्कु सदैायम् कूरप्पट्टदु। मेले प्रदयबिज्ञै क्कु आच्रयम् ५ इरु पदाल् सदायम् उरैक्कप्पडुगिऱदु- एवम् ऎऩ्ऱु। मुन्दि प्रत् यबिज्ञा प्रत्यक्षसत्त मॆऩ्ऱु सऱप्पट्टदु। इन्द इडसदिल् प्रत्यबिज्ञैबॊरु न्दामऩ्ऱु सॊल्लप्पट्टदु इदु अबिप्रायम्-प्रत्यबिज्ञैक्कु विषयमाऩ ज्वा लै मुदलियदिल् ऎन्द इडत्तिल् अऩ्य राचित्ति समबविक्कुमो अङ्गु स्तैर्यचित्ति इल्लै। इङ्गु प्रत्यबिज्ञा विषयदवत्तिऱ्कु अन्यदाहित्ति इरुन्दबोदिलुम् प्र तयबिज्ञासरयत्वम अनन्यदाचित्तमादलाल् प्रान्दिरूपप्रत्यबिज्ञैयिल् कूड अन्द प्रत्यबिज्ञासरयत्तिऱ्कु स्तैायमाऩदु अनन्यदाचित्तमादलाल प्रत्यबिज्ञाच्ा यत्प्रयुक्तमाऩ स्तैर्यमाऩदु ऎव्विदत्तालुम् असैक्कमुडियाददु। प्रत्यबिज् ञैक्कु आच्रयमाग इरुत्तलाल स्तैायत्तै विवरिक्किऱार् - अन्येन ऎऩ्ऱु। इव् वण्णम् तिरमाऩ ज्ञादाविऩुडैय ताममागवुम् अस्तिरमागवुम् अऱियप्पडुवदा लुम् अस्तिरत्तनिमित्तमाऩ प्रदसन्धानत्तिऩ् असम्बवत्तालुम संवित्तुक्कु आत् मत्वम् निरसिक्कप्पट्टदु। कू ह त २ ६५ काञ्हायिननेलिदाऩ् वसावयदि ; नानदिरे सू कहलॆवॆडि० ववबूवे पू वऴिदि । वगॊzवनदॆ नीलविद ]जिषऴ् नीगिरेद,वॆ सविषा? काविषिरास्पाया निया वा७ क ज्ञानववॆन सवदिद सूऴ उलयावॆदा सविडिवागदॆदववि वराहदऴ् १ हुरुदि,जॆव वराैय उगि निषषबूग हॊलासाय निरागदा त। श्रीबाष्यम्:- A मेलुम् अनुबूदिक्कु आत्मत्वम् ऒप्पुक्कॊण्डाल् अदु नित्यमाग इरुन्द पोदिलुम् प्रसिसन्दाऩत्तिऩ् इऩ्मै अन्द निलमैयुळ्ळदे। प्रदिसन्दाऩमो वॆऩिल् मुऱ्कालत्तिलुम् पिऱ्कालत्तिलुम् स्तिरमाग इरुक्किऱ अऩुबविदावै उरुदिप्पडुत्तुगिऱदु। नाऩे इदै मुन्दियुम् अऩुबवित्तेऩ् ऎऩ्ऱु। अनुबूदि मात्रत् त उबस्ताबिक्किऱदिल्लै। प्रदिसन्दाऩम्-स्मरणम्, सग ऎ अनुबविदा - अऩुबविक्किऱवऩ्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा उऩक्कुक्कूड अनुबूदिक्कु अनुबविदावाग इरुत्तल् इष्टमल्ल। अनुबूदि अनुबूदिमात्रमे। निराच्रयैयागवुम् निर्विषयैयागवुमिरुक्किऱ संवित् तॆऩ्गिऱ ऒरु पदार्त्तम् अत्यन्ता नुबलप्तियिऩाल् सम्बवियादॆऩ्ऱु उरैक्कप्पट्टदु। इरुवर्गळालुमॊप्पुक् कॊळ्ळप्पट्टिरुक्किऱ संवित् ते आत्मा ऎऩ्गिऱ विषयम् उबलप्तियिऩाल् अडिक्कप्पट्टुविट्टदु। पूदिमात्रमे यदार्त्त मॆऩ्बदऱ्कु !! निष्कर्षङ्गळाऩहेत्वाबा सङ्गळुम् निरागरिक्कप्पट्टऩ। च्रुदप्रकाशिगै— अनु सम्बवि अदऱ्कुमेल् स्तिरत्वत्तै ऒप्पुक्कॊण्डालुम् प्रदिसन्धानम् यामैयाल् आत्मत्वत्तै निरसिक्किऱार् - किञ्ज ऎऩ्ऱु। “अनुबूदे रात्मत्वाप्युमग मे तस्यानित्यत्वेबी” ति। आत्मत्वत्तै ऒप्पुक्कॊळ्वदऱ्कु सादगमाग संवित्तुक्कु नित्यत्वत्तै ऒप्पुक्कॊण्डबोदिलुम् ऎऩ्ऱु अर्थम्। अनित्यत्वबक्षत्तिल् मात् तिरम् संविदात्मत्वानुप्पत्ति ऎऩ्बदिल्लै। नित्यत्वबक्षत्तिलुम् ऎऩ्बदु अबिसप्त त्तिऩ् अर्थम्। आत्मावऩ्ऱो प्रदिसन्दाऩम् सॆय्गिऱाऩ्। प्रदिसन्दाऩम् इङ्गु सम्बविक्किऱदिल्लै ऎऩ्ऱु अर्थम्। अदिऩ् असम्बवत्तै उबबादिक्किऱार् - प्रदि सन्दाऩम् ऎऩ्ऱु। अदै उदाहरिक्किऱार् - अहम् ऎऩ्ऱु। अदऩालॆऩ्ऩवॆऩ्गिऱ शङ्कैवरिऩ् अदु अऩ्यऩुक्कु अनिष्टम् ऎऩ्बदैक्कूऱुगिऱार् - पवद: ऎऩ्ऱु। उऩ् ऩुडैय अनङ्गीगारम्मात्तिरमल्ल। अनुबूदिक्कु अनुबवित्रुत्वमाऩदु कमनक्रियैक्कु कन्द्रुत्वम् पोल् उबबऩ्ऩमागादॆऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार् - अनुबू ति: ऎऩ्ऱु। मात्रच् प्रत्ययत्ताल् अनुबवित्त्वत्तिऱ्कु व्यावृत्ति वहित्तित्तदु। अय्या! धर्मत्वत्तालुम् अस्तिरत्वत्तालुम् $ अप्रदिसन्दात्रुत्वत्तालुम् संवित्तुक्कु यादॊरु अनात्मत्वमुरैक्कप्पट्टदो अदु सॊल्लत्तक्कदल्ल। अनुबवित्रुत्वत्तै आत्मागारमाग ऒप्पुक्कॊळ्ळाददालुम्, विषयासाय सूऩ्यै याऩ संवित्तुक्कु कुणबावमिल्लामैयालुम्, अवैगळिरण्डिऩ् सम्बन्दत्तालु ण्डुबण्णप्पट्ट अनित्यत्व प्रसङ्गमिल्लामैयालुम्, ऎऩ्ऱु सॊल्लप्पडुमेया किल् कूऱुगिऱार् - संविन्नाम ऎऩ्ऱु। अय्या ! ऎव्वाऱु विषयाच्रयसूऩ्यज्ञा नाबावम्। स्वरूपबूदमाऩ ज्ञानमाऩदु उऩ्मदत्तिल् विषयासरय सूऩ्यम्। मऱु मॊऴि सॊल्लप्पडुगिऱदु। इन्द आक्षेपम् मिक्कस्तूलमाऩदु। उऩ्ऩाल् ज्ञानसप्त वासयऩाऩ ज्ञादावुक्के अजडत्वम् नित्यत्वम् मुदलियदुम् विषयाच्रय सूऩ्यत्व मुम् आत्मत्वमुम् सादिक्कप्पडुगिऱदा? अदुचित्तसादऩम्। ज्ञादावैक्काट्टिलुम् वेऱाऩज्ञानत्तिऱ्कागिल् अप्पॊऴुदु ज्ञादावैक्काट्टिलुम् वेऱाऩदुम् विषया सायविरहितमायुमुळ्ळ ज्ञानत्तै सूऩ्यमॆऩ्ऱुसॊल्लुगिऱोम्। ज्ञात्रुज्ञेयम् अनुबलप्ति-ज्ञानाबावम्। हेत्वाबासङ्गळ् - तुष्टहेतुक्कऩ्। निष्कर्षगम् - निर्णयत्तै उण्डुबण्णुगिऱ वस्तु।

  • कन्द्रुत्वम् - कन्दा-नडप्पवऩ्। अवऩुडै धर्मम्। कन्द्रुत्वम् - अदावदु कडै ८ प्रदिसन्दादा प्रदिसन्धानमुळ्ळवऩ्। अदावदु निऩैवुळ्ळवऩ् स्मरिक्किऱवऩ्। तिगरणम्] मुदल् अत्तियायम्। [कूउऎ इवैगळै विषयीगरित्तुक्कॊण्डिरुक्किऱ ज्ञासस्वरूपम् इम्मूऩ्ऱैक्काट्टिलुम् वेऱाऩ ज्ञासमाऩदु अनुबलबदियिऩाल् निरसिक्कप्पट्टदॆऩ्ऱु अर्थम्।पौत्त एकदेशिगळाल् “धर्मिकल्पनादोवरमधर्मकल्पना” ऎऩ्गिऱ लागवन्यायत्ताल् ज्ञा तावै आत्मावॆऩ्ऱु सॊल्बवऩालुम् ज्ञानत्तै आत्मावॆऩऱु सॊल्बवऩालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ संविददे आत्मावॆऩ्ऱु उरैक्कप्पट्टदु। अदै आसङ्गित्तुप् परिहरिक्किऱार् - उबय ऎऩ्ऱु कल्पऩैयिलेदाऩ् लागवन्यायम्, उबल पदियिलिल्लै। अप्पडि इल्लाविट्टाल् अत्पन्दलागवत्तिऩ् पॊरुट्टु मात्यमिगऩु टैय मदानु सारत्ताल् ज्ञारमुम् इऴक्कप्पडुम्। कल्पनत्तिलऩ्ऱो लागवन्यायम् संविददो वॆऩ्ऱाल् अऱियप्पडुगिऱदु ऎऩ्ऱु सॊल्लप्पडुमेयागिल ज्ञादावुम् अप्पडिये अऱियप्पडुगिऱाऩ्। आगैयाल् उबलदिबरा हगमादलाल् संवित्तुक्कु आत्मदवम् अऩै ऎऩ्ऱु अरददम् आच्रयत्तुडऩ् कूडियदागवे संवित् अऱियप्पडुगिऱदु। अप्पडि इरुन्दबोदिलुङ्गूड युक्तिगळाल् निर्विशेषत्वम् सा तिक्कप्पट्टदु ऎऩ्ऱु कूऱप्पडुमेयागिल् सॊल्लुगिऱार् - अनुबूदिमात्रम् ऎऩ्ऱु। अऩ्ऱिक्के संविद परमार्त्तमॆऩ्ऱु उबयवादिगळालुम् सम्मदिक्कप्पट्टिरुप्पदाल् अन्द संवित्ते आत्मावॆऩ्ऱु उरैक्कप्पट्टिरुक्किऱ तॆऩ्ऱु आसङ्गित्तु तूषिक् किऱार् - उबय ऎऩ्ऱु। उबलप्तिबराहदम् - प्रत्यक्त्वलक्षणमाऩ आत्मत्व माऩदु अहगजानामि ऎऩ्ऱु ज्ञात्रुत्व समानादिगरणमाग उबलप्तिक्कु विषय मावदाल् पराहदमॆऩ्ऱु अर्ददम। ज्ञादावुक्के प्रत्यगात्मत्वमाऩदु उबलप्ति चित्तमॆऩ्ऱु सॊल्लप्पट्टदु अन्द उबलप्तिक्कु निर्विशेष संविदात्मत्व सादग युक्तिगळाल् पादत्तै आसङ्गित्तु सॊल्लुगिऱार् - अनुबूदि मात्रम् ऎऩ्ऱु। य यॊzनिp२०u; ननी वड “सहजानाजि"उद वगॊॆबागासमिदाय- सूदा तक्षिनु तया यओडिय पूवक्षणॊzहजा नासीदि वलिलु सूागिरॆगी यषषय- वऩव । ॆॆनदषॆव्, सुह ययजिदया वर ती तिविरॊयाषॆव श्रीबाष्यम्।- ६६ ८ उरुनिल पूरसिद २। ळुहेय पूमिना “उदि जानजि” उ। “अहम्जानामि” ऎऩ्गिऱ अस्मत्प्रत्ययत्तिल् यादॊरु अनिदमंस मुण्डो प्रकाशत्तैये स्वबावमागक्कॊण्ड सित्पदार्त्तम् - अदु आत्मा। अदिल् ज्ञानबलत्ताल् प्रकाशिक्कप्पट्टिरुप्पदाल् युष्मदर्त्त लक्षणमाऩ “अहम् जानामि” ऎऩ्ऱु चित्तिक्किऱ अहमर्त्तमाऩदु चिन्मात्रत्तैविड अदिगमाग इरुप्पदाल् युष्मदर्त्तमे - इदु इव् वण्णमल्ल। “अहम् जानामि " ऎऩ्गिऱ धर्मि स्वरूपमाऩ प्रत्यक्षप्ा तीदियिऩ् विरोदत्तालेये। जी धर्मिकल्पनादो - पुदिदाग ऒरु वस्तुवै कल्पिप्पदैक्काट्टिलुम् एऱ्कऩ वे इरुक्किऱ धर्मियिऩिडम् धर्मत्तैक् कल्पिप्पदु न्याय्यमाऩदु। कूउ अ] च्रुदप्रकाशिगा सहितम् श्री पाष्यम्, (जिज्ञासा च्रुदप्रकाशिगै - प्रत्यगर्त्तमऩ्ऱो आच्मा - प्रत्यमाऩदु अमर्त्तिऱ्कु आत्म त्वम् सॊऩ्ऩाल् चित्तियादु। संविदात् त् पक्षत्तिलेये वहित्तिक्कुम् ऎऩ्ऱु विऩवुगिऱा - नसै ऎऩ्ऱु। असमत्प्रत् योग अऩयऩल् P पुग कॊळ्ळप्पट्टि रुक्किऱ अहम्जानामि ऎऩ्गिऱ अस् राययत्तिल् ऎदत्रत्तमो अदु वाऩ् आत्मा - ऎदऩालॆऩ्ऱु केट्किल् कूऱुगऱा- अनिदमंस ऎऩ्ऱ। इयमास व्यदि रिगद:- परागर्त्तददैक्काट्टिलुम् वेऱुप्ट्टमाऩ प्रदळम्। इदु हेतुवै उळ्ळडक्किक्कॊण्डिरुक्किऱदु पादय काददुमाग इरुप्पदालॆऩ्ऱु अत्तम्। पात्यक् त्तम् ऎदऩालॆऩिल् कूऱुगिऱार् - प्रकाशैगरस: ऎऩ्ऱु स्वयम्बिरगासमाग इरुप्प तालॆऩ्ऱु अर्थम्। सित्सप्तम् हेत् पिबरायमुळ्ळदु जारमाग इरुप्पदाल् १) स्वयम् प्रकाशत्वमॆऩ्ऱु अरत्तम् प्रयैक्कवमावदु तऩक्कुददाऩ् प्रकाशिगदल् स्वयम् प्रकाशत्वम् - अनन्या तीऩ प्रकाशगवम्, अहमर्गगमोवॆऩ्ऱाल् युष्मदर् त्तलक्षणम्। युष्मदात्तलक्षणमाऩदाल् परागात्तविशेष अहमर्त्तमॆऩ्ऱु अर्ददम्। युष्मदर्त्तलक्षणत्वम् ऎदऩल् ऎऩ्ऱु केट्कल् कूऱुगिऱार् - तत्पल ऎऩ्ऱु। तत्पल निर्प्पासि तत्वात् - ज्ञानादीन प्रकाशमुळ्ळदाग इरुप्पदाल् अदुवम् चिन्मात्रत्तैविड अदिगमाग इरु पदालॆऩ्ऱु अळसदम इन्द सोत्य क्रन्दगदिल् संवित्तुक्कु आत्मत्रसादनबक्षत्तिल् वडदिरेगत्रयमुम् अहमर्त्त्तिऱ्कु अना त्मत्तु विषयददिल् अन्वयिदरयमुम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। अगिल् व्ति रेगिगळुक्कु व्यदिरेगि त्रुष्टान्दमुम् अन्वयिगळुक्कु सबक्षरम् युम नात्त सप्तत्ताल् सूसिप्पिक्कप्पट्टदु। अनुबूदियाऩदु आत्मा, प्रत्पगगाग इरुप्पदाल्। ऎदु आत्मावऩ्ऱो अदु प्रायग अऩऱु। उदाहरण - कडम्। अनुबूदियाऩदु, प्रत्यक्पूदै - स्वयम प्रकाशमाग इरुप्पदाल्। ऎदु प्रत्यक्कऩ्ऱो, अदु स्वयम् प्रकाशमऩ्ऱु। कडम् पोल। अनुबूदियाऩदु स्वयम् परगासमुळ्ळदु, अनुबूदियाग इरुप्पदाल्। ऎदु स्वयम् प्रकाशमुळ्ळ तऩ्ऱो अदु अनुबूदियल्ल। उदाहरणम्, कडम्। स्व ऎऩ्ऱु व्यदिरेगिदरयम् अहमर् तदमाऩदु ज्ञानादीनप्रकाशमुळ्ळदु।- चित्तैक्काट्टिलुम् वेऱाग इरुप्पदाल्, कडम्बोल अहमर्त्तमाऩदु पराक्, ज्ञानादीनमाऩ प्रकाशमुळ्ळदाग इरुप्पदाल् कडम् पोल। अहमर्त्तमाऩदु, आत्मावल्लाददु पराक्काग इरुप्पदाल्, कडम् पोल, ऎऩ्ऱु अन्वयित्रयम् यम् प्रकाशत्वमे संविदाक्मत्वत्तिल् प्रत्पसुहेतुवाग मुन्दि उरैक्कप्पट्टदु पूर्वबक्षोबन्यासत्तिल्, इव्विडत्तिलोवॆऩ्ऱाल् अदिऩाल् प्रत्पक्त्वत्तै सा तित्तु अदिऩाल् आत्मत्वम सादिक्कप्पट्टदु इदै परिहरिक्किऱार् - नैददे वम् ऎऩ्ऱु। संवित्तुक्कु स्यम् प्रकाशत्वम इष्टम् सिक्षिक्कत्तक्क अंसमुम् उरैक्कप्पट्टदु। आगैयाल् स्वदस्चित्तत्व सादगहे वुक्कु हित्तसात्यदै ज्ञादावुक्कु स्व तस्त्ताबा सादग हेतुवाऩ सिदनयत्वत्तिऱ्कु अचित्ति सॊल्लप्पडबोगिऱदु। वेऱुनाऩ्गु अऩुमाऩङ्गळ् इङ्गु निरसिक्कप्पडुगिऱदु सम् विदात्मत्वम् मुदलियदु प्रदीदियिऩाल् ऒप्पुक्कॊळ्ळप्पट्टदा? अल्लदु प्रत्यक्त्व चित्तियिऩ् अनुप्पत्तियिऩाला? अल्लदु सुरुत्यर्त्ताबत्तियिऩाला? अल्लदु श्रुतिस् मरुदिसूदरङ्गळिऩ् स्वारस्यत्तिऩाला ? ऎऩ्ऱु विकल्पत्तै अबिप्रायप्पट्टु मुदल् प्क्ष्त्तिल् प्रत्यक्ष प्रदीदि विरोदददैच् चॊल्लुगिऱार् - अहम्जानामि ऎऩ्ऱु। इदऩाल् अऩ्यऩाल् कूऱप्पट्टुळ्ळ ज्ञान प्रत्पक्तवात्मत्व, ज्ञात्रु पराक्तवा नात्मत्वजादगङ्ळाऩ अन्वयव्यदिरेगयनुमाऩङ्गळुक्कु कालात्ययापदेशम् उरैक् कप्पट्टदु, “अहम्जानामि’ ऎऩ्गिऱ इडत्तिल् अहर्त्तमाऩदुस्वावबासत्तिलुङ् गूड कडावबासत्तिल् पोल् प्रदिसम्बन्दियाग अहमॆऩ्ऱु अऱियप्पडुगिऱदु। तिगाणम्।) मुदल् अत्तियायम्। तामियाग अवब सदगल मलम्ब ज्ञानशेषत्रवासमिल्लै आगैयाल् [कूउगू अदु प्रदयक् आत्मावुम् आमाऩदु ओर्माग अऱियप्पडा निऩ्ऱुगॊण्डु सुगादि कवि पोल पिऱरुक्कु पाल्वऱदु तलाल् प्रत्यगगल्ल आत्मावुमल्ल, पिऩ्ऩैयो वुम आगैयाल् नाऩगु वेहदुक्कळुक्कुम् प्रदयक्षबादम् सॊल्लप् परास - अरा पट्टदाग आगिऱदु। किङ वी वि-वॊहनदाननहाग १ F त सुहयॊ नवॆवादावरगनागनॊ वेग वराय भाग त यॆबूर हि तॆ ११ निरसा रा । ऐवॆयजिदि सॊक्ष यी स्रावणाषॆळ यूवदबूदॆहये पूवि नायॆनॊक्षउद निववदि सुव्सवॆ उसौ कॊक्षगया-षावायत् उयि नॆषॆzवि तॊz नला काविक्क षरवक्षिदा उदित् पद: कसलावि नव्विषदि ससनयित्या ह विदाऴि व स्स्ऩ्ल्वियॊमॆ त आविरॆव् न मेगबॆडि वामावॆ वॆडि नाडॊसिलिवदु सदॊzह जया आर्दॆव वू, क,मादॆगि Π कॆन जानादॆ वश्री जानादॆवउदि " उदि व स्ति हु: क्षॆ-स, U सूसू,कारॊzवि वक्षदि नादा आषिगा स सिदि हितऴ् श्रीबाष्यम्

सु । सद यॆ ता विजगु १३ ११ विजादाॊैर “तॊॆ वॆदि त। वा ऩददॆया नादा स् त उदा “जॆञाउगवऩव’ उग कॊ मेलुम् अहमर्त्तमाऩदु आत्मावाग इल्लाविडिल् आत्मावुक्कु प्र त्यक्त्वम् सम्बवियादु अहम् पुत्तियिऩाल प्रत्यगर्त्तमाऩदु परागर्त्त त्तिऩिऩ्ऱु वेऱुबडुत्तप्पडुगिऱदऩ्ऱो–नाऩ् विलक्कप्पट्टिरुक्किऱदु सम स्तदुक्कङ्गळुडऩ कूडियवऩागवुम् मुडिविल्लाद आनन्दत्तै अडैन्दव ऩागवुम् कर्मत्तुक्कु वसप्पडादवऩागवुम् आगक्कडवेऩॆऩ्। ऱु मोक्षत् तिल् विरुप्पमुळ्ळवऩ च्रवणम् मुदलियवऱ्ऱिल् प्रवृत्तिक्किऱाऩ् - अह मर्त्तविनासमे मोक्षमॆऩ्ऱु ऒरुवऩ् ऎण्णुवऩेयागिल् अवऩ् मोक्षगदाप्रस्तावगन्दत्तिऩिऩऱुम् विलगि विडुवाऩ्। नाऩ् नासमडै न्दबोदिलुम् ऎऩ्ऩैक्काट्टिलुम् वेऱाक् ज्ञप्ति ऎऩ्ऱु ऒरु वस्तु इरुक्किऱदु ऎऩ्ऱु ऎण्णि अदै अडैवदिऩ्बॊरुट्टु ऒरुवऩुक्कुम् मुयऱ्सि उण्डागादु। इन्द ज्ञप्तिक्कु तऩ् सम्बन्दत्तिऩाले यऩ्ऱोच्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सत्तैयुम् विज्ञप्तिदै मुदलियदुम्। तऩ्सम्बन्दमे विलगिविडुमेयागिल् ज्ञप्तिये चित्तियादु। वॆट्टुगिऱवऩ्, वॆट्टत्तक्कवस्तु, इव्विरण्डुम् इल्लाविडिल् वॆट्टुदल्मुदलियदु ऎव्वाऱु चित्तियादो अव्वाऱाग आसै याल् अहमर्त्तमाऩ ज्ञादावे प्रत्यगात्मावॆऩ्ऱुनिच्चयिक्कप्पट्टदु। अरे विज्ञादावै ऎदऩाल् निच्चयमाग अऱिगिऱाऩ्” ऎऩ्ऱु श्रुति। ‘इदै ऎवऩ् अऱिगिऱाऩो अवऩै क्षेत्रज्ञऩॆऩ्ऱु अदै अऱिन्दवर्गळ् सॊल्लुगिऱार्गळ्’ ऎऩ्ऱु भगवत्कीदै। सुत्रगाररुम् नात्माच्रुदे।‘ऎऩ्ऱु तॊडङ्गि “ज्ञोzतएव’ ऎऩ्ऱु ज्ञानाच्रयऩ् ताऩ् आत्मावॆऩ् ऱु सॊल्लप्पोगिऱार्। आगैयाल् ज्ञप्तिमात्रम् आत्मा अल्लवॆऩ्ऱु निर्णयिक्कप्पट्टिरुक्किऱदु। च्रुदप्रकाशिगै - इदऱ्कुमेल् प्रत्यक्त्वम् विपरीतत्तुक्कुम् सादगमॆऩ्ऱु सॊल्लुगिऱार् - किञ्ज ऎऩ्ऱु। प्रत्यक्त्वम् तऩक्कुत्ताऩ् प्रकाशित्तल्। पिऱऩुक्कु प्रकाशित्तल् पराक्तवम् इव्विरण्डुम् अहम् इगम् ऎऩ्गिऱ इरण्डु पुत्तिगळाल् पिरिक्कप्पडुगिऱदऩ्ऱो। आगैयाल् अहम्बुत्तिबोय्विट्टाल् प्रत्यक्त्वमे चित्तियादादलाल् प्रत्यक्त्वम् अहमर्त्तत्तिऱ्के आत्मत्वसादगमॆऩ्ऱु अर्थम्। संवित्तिल् प्रत्यक्त्वमिल् लामैयाल् आत्मत्वसादग हेतुवुक्कु अचित्तियुम् पलित्तदु। अहमर्त्तत्तिऱ्कु पराक्त्तमिल्लामैयाल् अनात्मत्वसादग हेतुविऩुडैय अचित्तियुम् पलित्तदु। अहम्बुत्या ऎऩ्बदिऩाल् ‘‘युष्मदस्मत्प्रत्ययगोसरयो:” ऎऩ्गिऱ तऩ्ऩुडैय उक्तिविरोदमुम् वरुगिऱदु। “कोzहमित्येवनिपुण:” “सप्तोहमिदिदोषाय नात्मन्येष:” इदुमुदलिय आगमविरोदमुम् उळ्ळडङ्गि इरुक्किऱदु। हिसप्तम् प्रसिद्धिबरमादलाल् होविलावदु, अनुबूदि: परासी अहमर्त्तत्तैक्काट्टि लुम् वेऱाग इरुप्पदाल्, कडम्बोल ऎऩ्ऱु। प्रत्यक्त्व हेतुवुक्कु अचित्ति तार्ट्यमुम् अन्द प्रत्यक्त्वसादगमाऩ स्वयम् प्रकाशत्व हेतुवुक्कु सत्प्रदि पक्षत्वमुम् अनुबूदि: अनात्मा, अहमर्त्तव्यतिरिक्तगवात्। कडादिवत् ऎऩ्ऱु। संविदात्मत् सादगमाऩ प्रत्यक्त्व हेतुवुक्कुम् ऎत्प्रदिबक्षत्वमुम् अबिप्रा यप्पडप्पट्टिरुक्किऱदॆऩ्ऱु अऱियप्पडुगिऱदु। अहम्बुत्तियिऩाल् पररगर्त्तत्तैक् काट्टिलुम् प्रत्यगर्त्तत्तिऱ्कु पेदत्तै समर्त्तित्तिरुप्पदाल्। हि सप्तत्तालु मिव्विडत्तिल् संवित्प्रत्यगत्वहेतुवुक्कु अगलित्तियुम् वलित्तित्तदु।सरुत्भर्त्ता पत्तियैच्चॊल्वदऱ्काग मुमुक्षुविऩुडैय अबिसन्दियैक् कूऱुगिऱार् - निरस्त ऎऩ्ऱु। अदिऩाल् ऎऩ्ऩवॆऩ्ऱुगेट्किल् कूऱुगिऱार् - अहमर्त्तविनास: ऎऩ्ऱु। ऎदिऩ् सम्बन्दमुळ्ळदाग तुक्कज्ञानमुम् ऎदिऩ् सम्बन्दमुळ्ळदाग तुक्कनिव्रुत् तियुम्, ऎदिऩ् सम्बन्दमुळ्ळदाग सुगप्राप्तियुम्, अडैय विरुम्बप्पडुगिऱदे अदिऩ् विनासम् मोक्षमाऩाल् अदिगारमिल्लामैयाल् अप्रामाण्यम् वरुम्। प्रमिदियै उण्डुबण्णुदलल्लवोसास्तिरत्तिऱ्कुप्रामाण्यम्, अऱिय विरुम्बप्पट्टिरुक्किऱदुम् क्रहिक्क त् त क्कदुमाऩ सास्तिरत्तिऱ्कु पुरु षार्त्त पर्यवचनमिल्लाविडिल् च्रवण वणमननादिगळुक्कु अदिगारियाऩवऩ् चित्तियाऩ्। सास्तिरम् च्रवणम् मुदलियदै अपेक्षियामल् ऒरुवऩुक्कुम् प्रमिदियै उण्डु पण्णुगिऱदिल्लै। आगैयाल् अदिगारि इल्लामैयाल् प्रामाण्यमुण्डागादॆऩ्ऱु सास्तिरप्रामण्यान्यदानुबबत्तिरूप च्रुत्यर्त्ताबत्ति उरैक्कप्पट्टदु। अऩु ता तिगरणम्।] मुदल् अत्तियायम्, [कूगूग मर्त्तम् नष्टमाऩबोदिलुम् ज्ञप्तियाऩदु नित्यैयाग निलैबॆऱ्ऱिरुक्किऱदु ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार् - मयिनष्टेबि ऎऩ्ऱु। नाऩ् नष्टमाऩबोदि लुङ्गूड तूण्स्तिरमाग इरुक्किऱदॆऩ्बदऩाल् तऩ्ऩुडैय मण्डैयै उडैत्तुक् कॊळ्ळुदल् पुरुषार्त्तमाग आगमाट्टादॆऩ्ऱु करुत्तु।तऩित्त संवित्तुक्कु च्रवणादिगळिल् प्रवृत्ति इल्लै यऩ्ऱो पिऩ्ऩैयो अहमर्त्तत्तिऱ्के। आदलाल् प्रवृत्तिक्किऱ इवऩ् तऩ्नासत्तिऱ्कु प्रवृत्तिक्किऱाऩिल्लै। अहमर्त्तम् पोऩबोदिलुम् ज्ञप्तियिऩ् इरुप्पै ऒप्पुक्कॊण्डु तूषणम् कूऱप्पट्टदु। अदऱ्कुमेल् अदिऩ् इरुप्पे इल्लै ऎऩ्ऱु कूऱुगिऱार् - स्वसम्बन्दिदया ऎऩ्ऱु। सामान्यागारम् सदरै, विज्ञप्तिदैयाऩदु विषयप्रकाशत्वरूप विशेषागारम्। आदिसप्तत्ताल् स्वयम् प्रकाशत्वम् विवक्षिक्कप्पट्टदु। सत्तै आच्रय सम्बन्दा तीऩमादलाल् स्वरूपलाबम् इरुक्कुम्बॊऴुदु ज्ञप्तित्वम् मुदलियदु सम्बविप्प तालुम् ऎल्लाम् अदऱ्कु अदीऩमॆऩ्ऱु अर्थम्। आगैयाल् सत्तैयाऩदु ऎदिऩ् सम्बन्दत्तैच् चार्न्दिरुक्किऱदो अन्द सम्बन्दिवियोगत्तिल् ज्ञप्तियिऩ् सत्तै ये इल्लै ऎऩ्ऱु सॊल्लुगिऱार् - स्वसम्बन्द ऎऩ्ऱु। कड करगा कास तिरुष् टान्दङ्गळै विलक्कुवदऱ्काग विषयाच्रय सम्बन्दत्तिऱ्कु सत्ताहेतुत्व विष यत्तिल् तरुष्टान्दत्तैच्चॊल्लुगिऱार्- सेत्तु: ऎऩ्ऱु, हचेतनादे: ऎऩ्गिऱ इडत् तिलिरुक्किऱ आदि सप्तत्ताल् सत्तै अदिऩ्बलम् त्वै तीबावम् इदुमुदलियदु विवक्षिक्कप्पट्टिरुक्किऱदु। इव्वाऱु प्रत्यक्षविरोदत्तालुम् अचित्तत्वत्तालुम् विपरीतसादगत्वत्तालुम् सत्प्रदिबक्षत्वत्तालुम् संविदात्मत्वानुबबदियिऩालुम् सरुत्यर्त्ताबत्तियिऩालुम् अहमर्त्तत्तिऱ्कु आत्मत्वत्तैच् चॊल्लुगिऱार् - अद: ऱु। इदु पूर्वोत्तरहेतुक्कळुडैय प्रदिज्ञै। श्रुतिस्मिरुदि सूत्रङ् गळैक्काण्बिक्किऱार् विज्ञादारम् ऎऩ्ऱु। अऱियत्तक्क आत्मावुक्कु ज्ञा त्रुत्वम् उरैक्कप्पट्टदु “जीविज्ञादारम्रेगो विजानीयात्"ऎऩ्ऱु, ज्ञात्रुत्वम् स्वाबाविगमादलाल् मुक्तियिलुम् विज्ञात्रुत्वम् इरुक्किऱदॆऩ्बदैक् काण्बिक् किऱार् - जानात्येव ऎऩ्ऱु, ज्ञो२त एव’ ऎऩ्गिऱ इडत्तिल् ज्ञसप्तत् ताल् कुऱिक्कप्पट्टवऩ् आत्मा, ऎऩ्ऱु तॆरियप्पडुत्तुवदऱ्काग “नात्मा सरुदे: ऎऩ्गिऱ सुत्रम् ऎडुक्कप्पट्टदु। उऩ्ऩाल् अनित्यमाग ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ अहमर्त्तत्तिऱ्कु नित्यत्वत्तैच् चॊल्वदुम् अदऱ्के आत्मत्वसादग मॆऩ्ऱुम् ज्ञाबिप्पदऱ्काग। आगैयाल् “नात्मा” ऎऩ्ऱु समविदात्मत्व प्रदिक्षेप निगमनत् ताल् मुऱ्कूऱप्पट्टुळ्ळ अहमर्त्तात्मत्वप्रदिज्ञैयिलुम संविदात्मत्वप्रदि क्षेपत्तिलुम् अददऱ्कुत्तक्कबडि कूऱप्पट्ट हेतुक्कळ् अनुसन्दिक्कत्तक्कवैगळ्। ऎऩ्

सुह उदयसिजॊ हसडियम्; यष। U १त्ताह जानासीगि वलिलॊ आरदा य - ओडिय उगि वव न। ऐननी जॆ वॆनॆय्, तिवङ्रहदाम्बू नवासौ जादाzहयॊायीनगा ओ करगम् किण्डि। यवर्गावाग ॆॆव त्वैदीबावम्- इरण्डाग आगुदल्। ८ सत्प्रदिबक्षम् - सात्याबावसादगराऩ विपरीत हेतु ऎदऱ्कु इरुक्कि विज्ञादारम् - अडे विज्ञानाच्रयऩै ऎदिऩाल् अऱियक्कूडुम्। ऱदो अदु। कूङउ) तनलवैलाग च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। व [जिज्ञासा लावदा हि यागाा : य: कालावदि हाव;सॊ zननायीगगाा: । तीववग : नहि तीवाषॆहव,माव निला हित्कूॆन-कागू२। यदि ليه काय व I कि।तहि ? ऐयाव कालुलावयव वगादे; सुन्ानवि (६N) MILIT ११ श्रीबाष्यम्।- อ लुगा FIT अस्मदर्क्तमाऩदु अहम्ब्रत्ययत्ताल् हिक्तमऩ्ऱे। युष्म तर् त्तम् युष्मत्प्रत्पय विषयम् अदिल् अहम्दूानामि ऎऩ्गिरव्यवहार पल त्ताल् वरित्तित्तिरुक्किऱज्ञादावाऩवऩ् युल्मदर्त्तम् ऎऩ् ऱु किऱ वचनमाऩ त ऎऩ् तायार् मलडि ऎऩ् पदु पोल् व्याहदमाऩ अत्त मुळ्ळदु। इन्दज्ञादालाऩ अहमर्त्तम् अन्य तीनट्रगासमुळ्ळ कऩ्ऱु, स्वयम रगासमाग इरुप्पदाल्। सैदऩ्यस्वबावगैयऩ्ऱो स्वबम्ब्र कासदै ऎदु प्रकाशस्वबावमुळ्ळदो अदु तीबम्बोल् अनन्यादीऩप् रगासमुळ्ळदु तीबम् मुदलियवऱ्ऱिऱ्कु तऩ्ऩुडैय ऒळियिऩ् पलत्तिऩाल् प्रकाशिप्पिक्कप् पट्टिरुत्तलाल् अप्रकाशत्वमावदु अन्यादीनप्रकाशत्व मावदु इल्लै यऩ्ऱो। पिऩ्ऩेयो प्रकाशस्वबावमुळ्ळ तीबम् ताऩाग वेप्रकाशिक्किऱदु। मऱ्ऱवैगळैयुम् तऩ्ऩुडैय ऒळियिऩाल् प्रकाशिक् कच्चॆय्गिऱदु। च्रुदप्रकाशिगै - वेऱुदूषणमुम् व्याहदियुम् इरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् - अहम् प्रत्यय इदुमुदलियदाल् (अहम्ब्रत्ययवहित्त इदि) लिगदसप्तददाल् सवद सहित्तियाऩदु सिप्पिक्कप्पट्टदु अदिऩालेये यऩ्ऱो वेऱु इडत्तिल् युष्मत्प्रत्ययविषय ऎऩ्ऱु उरैक्कप्पट्टदु। अहम् प्त्ययहित्तोहि ऎऩ् ऱ इडत्तिलुळ्ळ ‘‘हि’ सप्तगदिऩालुम् अस्मदात्त पुष् तॆर्त्त सप्तङ्गळालुम् युष्मदस्मदप्र कययगोसरयो: ऎऩ्गिऱ अन्द क्रन्द प्त्तियैक्काण्बिगगिऱार्। ज्ञानमे स्वयम् प्रकाशम् - अदैविड वेऱाग इरुप्पदाल् अहमर्त्तम् अन्या तीऩट्रगासमुळ्ळदु। अदऩाल् आदमा अल्ल; ऎऩ्गिऱ शङ्कैवरिऩ् हेतुवुक्कु असित् तियै अबिप्रायप्पडानिऩऱुगॊण्डु अहमर्त्तत्तिऱ्कु वेऱु प्रकाशत्ति ऩदु अबे क्षै!इऩ्मैयै प्रदिज्ञै सॆय्गिऱार् - नसासॆळ ऎऩ्ऱु ऎदऩालॆऩ्ऱु केट्कल् कूऱुगिऱार् - स्वयम्ब्रगासत्वात् ऎऩ्ऱु। प्रकाश : व्यवहारानुगुण्यम्, ताऩाग वे व्यवहारानुगुण्य सक्तियुडऩ्गूडि इरुत्तलाल्, अहमर्त्तमाऩदु वेऱु प्रकाशत्तै अपेक्षियामलिरुक्किऱ तॆऩ्ऱु अर्थम्। अदु ऎङ्ङऩमॆऩिल् कूऱुगि ऱार् - चैतन्यस्वबावाहिस्वयम्ब्रगासदा ऎऩ्ऱु। सचेतना-ज्ञानम्, अदिऩ् तऩ्मै चैतन्यम् - ज्ञानदवम्।तत्स्वबावत्वम् ज्ञानत्वत्तै कुणमागक्कॊण् डिरुत्तल् ऎऩ्ऱु पॊरुळ्। ज्ञानत्वमे यऩ्ऱो ज्ञानत्तिऱ्कु स्वयम् प्रकाशत्वम्। तिगरणम्।] मुदल् अत्तियायम्। 伍 अप्पडिप्पोल् इव्विडत्तिलुम् ज्ञानत्वम् प्रामाणिगमाग इरुक्कुमेयागिल् अदे स्वयम् प्रकाशत्वम् इरुक्किऱदॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। अहमर्त्तत् तिऱ्कु चैतन्य स्वबावत्वत्तिल् सरुदियै प्रमाणमाग सॊल्लप्पोगिऱवऱाय्क् कॊण्डु अदऱ्कु अनुक्राहगदर्गत्तै उबन्यवलिक्किऱार् - य: प्रकाशस्वबाव: इदु मुदलियदाल्। आत्मा तीबम् इव्विरण्डुगळिऩ् धर्मबूदज्ञानम् प्रबै इवै कळुक्कु नेरागवो अल्लदु परम्बरैयागवो ऎव्विदमाऩ व्यवहारानुगुण्य मो अव्विदमाऩदु इङ्गु प्रकाश सप्तत्ताल् विलक्षिक्कप्पट्टदु। तीबत्तैच्चार्न्द इरुट्टुक्कु विरोदिरूपमाऩ ऒौज्वल्यम् प्रकाशम्। ज्ञानत् तिऱ्को वॆऩिल् स्पुरणम्। ऎदु अदै स्वबावमागक्कॊण्डदागवुम् अदैधर्म माग उडैयदागवुम् स्वव्यवहारानुगुण्याबादम् सक्तियुळ्ळदागवुमिरुक्किऱदो अदु अनन्यादीन प्रकाशम्। स्वधर्मत्तै अपेक्षियाद प्रकाशमुळ्ळदॆऩ्ऱु अर्त् तम्। प्रकाशस्वबावत्तिऩ् अचित्तियाऩदु सङ्गिक्कत्तक्कदल्ल। ऎव्वाऱु प्रबाच्रयमा ऩदीबत्तिऱ्कु ऒौज्वल्यम् प्रत्यक्षचित्तमो, अव्वाऱे ज्ञादावुक्कुम् ताऩा कवे तऩ्ऩुडैय व्यवहारानुसण्यत्तै उण्डुबण्णुदल् इऩि सॊल्लप्पोगिऱ श्रुतियिऩ स्वारस्यत्ताल् अऱियप्पट्टिरुप्पदाल्, प्रकाशस्वबावमुळ्ळवस्तुवुक्कु तऩक्कु ताममाग इरुक्किऱ प्रकाशत्तै अपेक्षियामल् प्रकाशिप्पदु पॊरुत्तमुळ्ळ तॆऩ्ऱु इव्वळवेदाऩ् इन्द क्रन्दत्ताल् सॊल्लप्पडुगिऱदु इदऱ्कुमेल् कण् णाल् करहिक्कत्तक्कदऩ्मै इरुक्क पैयैविड वेऱाग इरुप्पदाल् तीबमाऩदु कडम् मुदलियदुबोल् प्रबैयिऩ् पलत्ताल् पिरगासिप्पिक्कत्तक्कदॆऩ्बदिऩाल् त्रुष् टान्दत्तिऱ्कु सात्यवैगल्यत्तै आसङ्गित्तुक्कूऱुगिऱार् - नहि ऎऩ्ऱु। कण्णाल् क्रहिक्कत्तक्क नऩ्मै इरुक्क प्रबैयैविड वेऱाग इरुप्पदाल्। कुडम् मुदलिय वस्तुक्कळैप्पोल् तीबमाऩदु पाबैयिऩाल् प्रकाशिप्पिक्कत्तक्कदॆऩ्ऱु सॊल्वदु कूडादु। अन्दगारत्तिल् व्यबिसारम् वरुवदाल्। आगैयाल् तीबत्तिऱ्कु प्रबैयिऩदु पक्षै इल्लैऎऩ्ऱु अबिप्रायम्। अप्रकाशत्वम् अन्यादीनप्रकाशत्वञ्जेदि। तऩक्कु मू ऒौज्वल्यरूपमाऩ धर्मत्तिऩ् इऩ्मैयुम् अदिऩालुण्डुबण्णप् पट्ट वेऱु प्रकाशत्तिऩ् अपेक्षैयुम् इल्लै ऎऩ्ऱु अर्थम्। अर्थचित्तत्तै सॊल्वदऱ्काग आगाङ्ग्षैयैक् काण्बिक्किऱार्- किन्दर्हि ऎऩ्ऱु, उत्तरम् कूऱुगिऱार् - तीब: ऎऩ्ऱु। तीबमाऩदु तऩ्ऩै मात्तिरम् प्रकाशिप्पिक्किऱ तॆऩ्बदिल्लै। पिऩ्ऩैयो तऩ् परिगरङ्गळाल् मऱ्ऱवैगळैयुम् प्रकाशिप्पिक्किऱदु ऎऩ्ऱु अदिसयत्तैक् कूऱुगिऱार्- अन्या नबि ऎऩ्ऱु। इव्वण्णमावदु पॊरुळ्। तीबमाऩदु प्रबैयै अपेक्षि यामल् प्रकाशिक्किऱदाऩाल् प्रबैयैप्पोल् विषयङ्गळैयुम् प्रकाशिक्कच्चॆय्यट्टुम् ऎऩ्ऱु केट्किल् सॊल्लुगिऱाा – अन्यानबि ऎऩ्ऱु। विषयप्रकाशनसमर्त्तमाग इरु न्दबोदिलुम् स्वरूपमाऩदु ऒरु समयत्तिलुण्डावदुबऱ्ऱि विषयसम्बन्दमिल्ला मैयाल् स्वरूपत्ताल् प्रकाशिप्पिक्किऱदिल्लै। पिऩ्ऩैयो विषयसम्बन्दमुळ्ळदुम् इदिऩ्बरिगरमागवुमिरुक्किऱ प्रबैयिऩालॆऩ्ऱु अर्थम्। यदा प्रकाशदयेग:कृत् स्नम् लोकमिमम् रवि: (ऎव्वाऱु सूर्यऩ् ऒरुवऩागवे उलगमऩैत्तैयुम् पिरगासिप् ओ ऒौज्वल्यम् - प्रकाशम्। आगाङ्ग्षै - ऎन्द पदत्तिऱ्कु ऎन्दबदमिल्लाविट्टाल् अन्वयानुबावगत्वम् इऱादो अन्दबदत्तिऱ्कु अन्द मऱ्ऱॆरुबदत्तोडु उळ्ळ सम्बन्दम्। सउ ङङस ङ ङ स] ३४] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा पिक्किऱाऩो ) इदुमुदलिय निर्देशम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। अऩ्ऱिक्के, अनुमाऩ विवऩ क्षयिऩाल् सॊल्लुगिऱार् - चैतन्य स्वबावदाहि ऎऩ्ऱु। सै तन्य स्वबावदा - ज्ञानत्तै धर्ममागक्कॊण्डिरुददल्। इदेयऩ्ऱो स्वयम् प्रकाशत् वम्। ज्ञारत्तै धर्ममागक्कॊण्डिरुप्पदाल् स्वयम् प्रकाशदवम् ऎऩ्ऱु सॊल् लप्पट्टदाग आगिऱदु। पुगैयुडऩ् सेर्न्दिरुत्तलऩ्ऱो अक्कियुडऩ् सेर्न्दिरुत्त लॆऩ्ऱु सॊल्लप्पट्टाल् पुगैयुळ्ळ ताग इरुप्पदाल् अक्कियुळ्ळदु ऎऩ्ऱु ऎव्वाऱु सॊल्लप्पट्टदाग आगुमो अप्पडिप्पोल। इदुवुम् अन्वयियाऩहेतु। व्याप्ति यैक् काण्बिक्किऱार्-य: ऎऩ्ऱु। प्रकाशस्वबाव: - प्रकाशत्तै धर्ममागक्कॊण्डदु। ऎदु वेऱु धर्मियिऩुडैय प्रत्यक्षत्तिल् नेरागवो परम्बरैयागवो प्रकाशित्तुक् कॊण्डिरुप्पदिऩालेये हेतुवो अदु अनन्यादीऩ प्रकाशसप्सत्ताल् सॊल्लक् करुदप्पट्टिरुक्किऱदु। रूपमुळ्ळ वस्तु। अन्द रूपिदरव्यत्तिल् इणैबुऱिया सम् पन्दत्ताल् निलैबॆऱ्ऱिरुक्किऱ जादिगुणम् मुदलियदु, इवैगळिऩ् साक्षषप्रत् यक्षत्तिऱ्कु निमित्तमाऩ रूपत्तिऱ्कुम् तऩक्कु ऎदु आच्रयमो अदऱ्कुम् मऱ्ऱ त्र व्यङ्गळुक्कुम् अनुमाबगमाऩ (तूमम्) पुगै मुदलियवऱ्ऱुक्कुम् प्रकाशत्वत्तै विलक्कुवदऱ्काग धर्म्यन्दर अबरोक्षसप्तङ्गळ्। पासमाऩ सप्समाऩदु इन्द्रियङ् गळै विलक्कुवदऱ्काग। पक्षम सबक्षम् इरण्डुक्कुम् पॊरुत्तमुळ्ळदाग इरुप्प तऱ्काग साक्षात्वाबरम्बरयावा ऎऩ्ऱु कूऱप्पट्टदु। ज्ञादावाऩ आत्मा तऩक्कु धर्ममाग इरुक्किऱ प्रकाशत्तै अपेक्षियामले वित्तियुळ्ळवऩ्। प्रकाशत्तै तर् ममागक्कॊण्डिरुप्पदाल्, तीबम्बोल, ऎऩ्ऱु अनुमाऩ स्वरूपम् प्रकाशिक्किऱ स्व पावमुळ्ळदाग इरुप्पदाल् नेरागवो परम्बरैयागवो वेऱु धर्मियिऩ् प्रत्यक्षा वबासत्तिऱ्कु हेतुवाऩ धर्मत्तुडऩ्गूडि इरुप्पदाल् ऎऩ्बदु हेतुवासियाऩ सप्तत्तिऩदु अर्थम्। तीबत्तुक्कुत् तऩ्ऩुडैय धर्ममाग इरुक्किऱ प्रबैयै अपेक्षियाद प्रकाशत्वम्बोल ज्ञादावुक्कुम् तऩ्ऩुडैय धर्ममाग इरुक्किऱ ज्ञानत्तै अपेक्षियामल् प्रकाशित्तल् चित्तमाग इरुप्पदुबऱ्ऱि पक्षकर्मदा पलत्ताल् स्वयम् प्रकाशत्वम् चित्तिक्किऱदु। त्रुष्टान्दत्तिल् सात्य सम्बन्दत् तैक्काण्बिक्किऱार् - नहि ऎऩ्ऱु। सादनसम्बन्दत्तैक्काण्बिक्किऱार् - अन्या नबि ऎऩ्ऱु। अनुमाऩबरदवत्तैक्काट्टिलुम् क्रन्दत्तिऱ्कु च्रुत्यनुक्राहगदर्ग परत्वम् तगुदियुळ्ळदु। मेले “तदाहि च्रुदय: ‘” ऎऩ्ऱु सॊल्लप्पोवदाल्। मुन्दिऩ अनुमाऩम् सॊल्लक्करुदप्पट्टिरुक्कुमेयाऩाल्, तदास ऎऩ्ऱल्लवो सॊल्लत् तक्कदु। तॊडक्कत्तिल्” चैतन्यस्वबावदाहि स्वयम्ब्रगासदा” ऎऩ्ऱु ळमाना तिगरण निर्देशस्वारस्यत्तालुम् पञ्जमयर्त्तत्वम सॊल्लुम्बक्षत्तिल् सवारस् यम् अऴिन्दुबोय् विडुगिऱदु। निगमनत्तिलुम् ‘‘सिदरूपदाहि स्वयम् प्रकाशदा” ऎऩ्ऱु कूऱप्पट्टदु। सित्रूपसप्तम् ज्ञानस्वरूपत्वत्तैक् कुऱिक्किऱदु। ज्ञानददै धर्ममागक् कॊण्डिरुत्तलॆऩ्गिऱ अर्थत्तै उणर्त्तुवदिल् नोक्कुळ्ळदल्ल। अडुत्त मुऩ् क्रन्दददल् सित्रूपऩे सै तन्यगुणमुळ्ळवऩॆऩ्ऱु ज्ञान धर्मत्वत्तैत् तऩित्तुच्चॊल्लि इरुप्पदाल्। इव्वणणम् मुडिविल् स्वयम प्रकाशदाबदत्तोडु समानादिगरणमाऩ सित्रूपदा सप्तददिऱ्कु ज्ञानस्वरूपदा परत्वम् काणप्पडुव तालुम् मुन्दियुम् स्वयम् प्रकाशदाबत्तुडऩ् समानादिगरणमाऩ चैतन्य स्व पावदा ऎऩ्गिऱ पदत्तिऱ्कु ज्ञानस्वरूपदैयैक्कुऱित्तल् मिक्कत्तगुदियुळ्ळदाग इरुप्पदालुम् चैतन्यसवबावदा इदुमुदलिय पाष्यक्रन्दमाऩदु श्रुतिक्कु अनु क्राहगदर्गत्तै प्रदाऩमागक्कॊण्डदु। इव्वण्णम् अनुक्राहगदर्गत्तिऱ्कु च्रौदत्वम् इरुक्क अनुमानमुम् अर्थचित्तम्।तिगरणम्।] मुदल् अत्तियायम्। (कूगूरु वऩदक्कवैदियॆॆयगॆैॆव तॆजॊव वजास्वा ववॆणावदिषदॆ यडिविला माव�व ता १ व नाण तयाzवि तॆजॊ ऒरवैॆव,न पॊळ्ऴिवदण क श्रीायाडिन्दाषि वगबूरेनादाव पॊग वाषिॆॆवय वासु, वर्गावैगाव तॆजॊ ऒ वैॆव; नाय्बूाऩूाऴ उ व्वाव्स्नॆषाणु कागवागि कूववहा वहारॊ निगलाऩाय्गूदवॆष निवलन्ळे वाऩुयावयवा वाव विमीण पूा: वरवाऩ : वरषॆद व कालव ळु ८ an טי श्रीबाष्यम्।- तुसॊल्लप्पट्टदाग आगिऱदु निरूपिक्किऱार् - ऒरे तेजस्स्वरूप द्रव्यमाऩदु पारूपमागवुम् प्रबैयुळ्ळदागवुमिरुक्किऱदु। ऎऩ्ऱालुम् प्रबैयाऩदु प्रबैयुळ्ळ द्रव्यत्तिऱ्कु अदीनमाग इरुक्किऱदु। आयिऩुम् अदु तेजोमयमाऩत्रल्यमे, सौक्ल्यम् मुदलियदुबोल कुणमल्ल। तऩक्कु आदारमायिरुक्किऱ वस् तुवैविट्टुविलगि वेऱु इडत्तिलुम् इरुप् पदालुम् रूपमुळ्ळदाग इरुप्पदालुम् सौक्ल्यम् मुदलियगुणङ्गळोडु वेऱ्ऱुमै रुप्पदालुम् प्रकाशमुळ्ळदाग इरुप्पदालुम् तेजोत्र व्यमे। वेऱुवसदुवल्ल। तऩ् स्वरूपत्तिऱ्कुम् मऱ्ऱवैगळुक्कुम् प्रगा सगमाग इरुप्पदाल् प्रकाशवत्त्वमुम्। इन्दप्रबैक्कु कुणत्वव्यवहा रमाऩदु ऎप्पॊऴुदुम् अदै आच्रयित्तिरुत्तल्, अदऱ्कु शेषमाग इरुत्तल्, इवैगळडियाग उण्डाऩदु। ऒळिक्कु आच्रयमाऩ मणि मुदलियवैगळिऩ् अवयवङ्गळे नाऱ्पुऱङ्गळिलुम् सिदऱि सञ्जरिया निऩ्ऱ वैगळागप्रबै ऎऩवऴङ्गप्पडुगिऩ् ऱऩवॆऩ्ऱु सॊल्वदुसरियल्ल। मणि सूर्यऩ् मुदलियवैगळुक्कु नासम् वरवेण्डि वरुवदाल्। च्रुदप्रकाशिगै ज्ञानत्तै धर्ममागक्कॊण्डिरुत्तलुम् ज्ञानस्वरूपत्वमुम् सॊल्लप् पट्टिरुप्पदालुम् रग जातीयद्रव्यङ्गळ इरण्डुक्कुम् तवऱाद धर्मधर्मिबावत् तिल् प्रबै प्रबैयुळ्ळवस्तु इव्विरण्डैयुम तिरुष्टान्दमागच् चॊल्लि इरुप्पदालुम्। ज्ञानम् द्रव्यमागिल् इरण्डु ज्ञानङ्गळुक्कु तवऱामल् धर्म धर्मिबावम् पॊरुन्दादु। वेऱु इडत्तिल् काणप्पडामैयाल्। कुणमॆऩ्ऱु सॊल्लप्पडुमेयागिल् ज्ञानासायत्वम् सम्बवियादु। कुणङ्गळुक्कु कुणमिल् लामैयाल्। द्रव्यमाग इरुन्दबोदिलुम् प्रबैक्कुम् प्रबैयुळ्ळ वस्तुवुक्कुम् ङङ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा तवऱामल् आसिरियासरयिबावम् काणप्पडुगिऱदॆऩ्ऱु सॊल्लक्कूडादु। प्रबै ऎऩ् पदु सिदऱिप्परवुगिऩ्ऱ तीबत्तिऩ् अवयवङ्गळादलाल् ऎऩ्ऱु आसङ्गित्तुक् कूऱु किऱार् -एददुक्तम् ऎऩ्ऱु। ऎव्वाऱु ऒरे तेजोद्रव्यम् प्रबारूपमाग वुम् प्रबैयुळ्ळवस्तु रूपमागवुम् इरुक्किऱदो इव्वण्णम् आत्मा सित्रूपऩाग वे इरुन्दुगॊण्डु चैतन्यगुणमुळ्ळवऩागवुम् इरुक्किऱाऩ्। यदासप्तत्तिऱ्कु मेले अन्वयम्। मुदलिल् प्रबैक्कु सिदऱिप्पोय् इरुक्किऱ तीबम् मुदलियवैग ळिऩ् अवयवङ्गळैक्काट्टिलुम् वेऱुबाट्टै प्रदिज्ञैसॆय्गिऱार्-एकमेव ऎऩ्ऱु। एकम् सजातीयमाऩदु। तवऱामल् धर्मियै आच्रयित्तिरुक्किऱ धर्मत्तिऱ्कु ऎव्वाऱु द्रव्यत्वम् ऎऩ्ऱुगेट्किल् कूऱुगिऱार् - यन्यबि ऎऩ्ऱु। कुणबूगा परतन्त्रमायुळ्ळदु। इणैबुरियामल् सेर्न्दे इरुक्कुम् विशेषणम् ऎऩ्ऱु अत्तम्। तेजस् द्रव्यमे ऎऩ्ऱु प्रदिज्ञै पण्णप्पट्ट द्रव्यविशेषत्वचित्तियिऩ्बॊरुट्टु मुदलिल् त्र व्यत्वत्तै उबबादऩम् पण्णुगिऱार्-स्वासीरयात्ऎऩ्ऱु। द्रव्यत्वम् इरुक्कट्टुम्, अदिलुम् तेजस्तवत्तिल् प्रमाणम् ऎऩ्ऩ वॆऩऱुगेट्किल् कूऱुगिऱार्-प्रकाश वत्वात् ऎऩ्ऱु । प्रकाश :- इरुट्टुक्कु विरोदियाग इरुक्किऱ आगारविशेषम्। ऒौ ज्वल्यम् - प्रकाशत्तुडऩ् सेर्न्दिरुत्तल्। उबबादिक्किऱार् - प्रगर्सवदीत्वञ्ज ऎऩ्ऱु। स्वविषय परविषय ज्ञानविरोदियाऩ इरुळैप्पोक्कुदल् ऎऩ्गिऱ कार्यम् काणप् पडुवदाल् ऎऩ्ऱु अर्थम्। अव्ङऩमागिल् ऎव्वण्णम् इदऱ्कु कुणमॆऩ्गिऱव्य यवहारम् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - अस्या: ऎऩ्ऱु ‘‘तु’’ सप्तम् सौक्यादि वैषम्यत्तिल् नोक्कुळ्ळदु। इदऱ्कुमेल् सिदरुगिऩ्ऱ अवयवङ्गळ् प्रबैऎऩ्बदै निरागरिक्किऱार् - नस ऎऩ्ऱु। ऎदऩालॆऩिल् सॊल्लुगिऱार् - मणि ऎऩ्ऱु। ऒव्वॊरु क्षणन्दोऱुम् विनासम् प्रसङ्गिप्पदाल् ऎऩ्ऱु अर्था। अप्पडिप्पट्ट सिगरुदलै ऒप्पुक्कॊण्डाल् मणि मुदलियवैगळ् कण्णुक्कुप्पुलप्पडामल् पोगवेण्डियदा कुमॆऩ्गिऱ प्रसक्तियै परिहरिप्पदऱ्काग ऒव्वॊरु क्षणत्तिलुम् उत्पत्ति ऒप् पुक्कॊळ्ळत्तक्कदु। ऒव्वॊरु क्षणत्तिलुम् उत्पत्ति विनासम् इव्विरण्डैयुम् ऒप्पुक्कॊळ्ळुदल् पॊरुत्तमुळ्ळदागादु। तीबत्तिऱ्कुबोल् उत्पत्ति विनासङ्गळुक् कुऱियगारणगलाबङ्गळिऩ् तॊडर्चि इल्लामैयाल्। अदिल्लामलिरुन्दालुम् तेजस् त्वसामान्यत्ताल् तीबत्तिल्बोल् प्रत्यबिज्ञैयिऩ् पादत्ताल् ऒव्वॊरुक्षणत् तिलुम् विनासम् मुदलियवैगळै कल्पिक्कुम्बक्षत्तिल् सत्वम् द्रव्यत्वम् मुदलिय वैगळाल् कडम् मुदलियवऱ्ऱिल्गूड क्षणिकत्व प्रसङ्गम् वरुमॆऩ्ऱु करुत्तु। रत्ऩङ्गळिल् क्षणिकत्वमाऩदु रत्तशास्त्रविरुत्तम्। कालविशेषत्तिल् अदिऩ् उत्पत्ति मुदलियदु अऱियप्पडुगिऱबडियाल् सूर्यऩ् मुदलिय तेजोद्रव्यङ्गळि लुम् क्षणिकत्वमाऩदु श्रुतिविरुत्तम्। “सूर्यसन्दरमसौ तादायदा पूर्व मकल्पयत् (सूर्यसन्दिरर्गळै पिरह्मदेवऩ् मुऩ्बोल पडैत्तार्) “काक्षो मौ नी सूर्य: " ( अक्कियुम् सन्दिरऩुम् इल्लै सुर्यऩुमिल्लै) ऎऩ्ऱु काल विशेषददिल् अवैगळिऩ् उत्पत्ति विनासङ्गळ् अऱियप्पडुवदाल् सूर्यऩ् मुदलियवऱ्ऱिऩ् सृष्टियैयुम प्रळयत्तैयुम् प्रदिबादिक्किऱ वाक्यङ्गळुक्कु तॊडर्चियाग उपक्रमोच्चेद पात्सुम् सॊल्लत्तक्कदल्ल। रत्नम् सूर्यऩ् मुदलिय वस्तुमात्तिरत्तिऱ्कु क्षणिकत्वत्तिल्प्रमाणमिल्लामै याल्, तेजस्त्वमो वॆऩ्ऱाल् तेजसिऩ् परमाणुक्कळै इच्चिक्किऱवर्गळाल् i अयुदचित्तङ्गळ् - ऎन्द इरण्डु वस्तुक्कळुक्कुळ् ऒऩ्ऱु मऱ्ऱॊऩ्ऱै आच्रयित्ते इरुक्कुमो अव्विरण्डुम् अयुदचित्तङ्गळ्। अदावदु पिरिक्कमुडियाद सम्बन्दत्तुडऩ् कूडियवैगळ्। उपक्रमम्- आरम्बम्। उच्चेदम् - अऴिवु- तिगरणम्।] मुदल् अत्तियायम्, (ङङऎ हेतुवाग सॊल्लत्तक्कदल्ल। तेजसिऩ् परमाणुक्कळिल् व्यबिसारम् वरुवदाल् सत्वादीगळाल् क्षणिकत्तुम् सॊल्लप्पडुमेयागिल् जगत्तुक्कु क्षणिकत्वम् एऱ्पड वेण्डियदागुम् ऎऩ्ऱु सॊल्लप्पट्टदु। अय्या ! रयमाग तूरत्तिलिरुन्दे अऱियप्पट्टिरुक्किऱ कन्दत्तुडऩ् कूडिऩ कर्बूरम् मुद लिय वैगळुक्कु कन्दत्तुक्कु आच्रयमाग इरुक्किऱ अवयवङ्गळिऩ् सिदऱुदल् विडत् तगादादलालुम् पिऱ्कालत्तिल् उबलम्बमिरुप्पदालुम् ऒव्वॊरु क्षणन्दोऱुम् उत् पत्ति विनासङ्गळ् ऒप्पुक्कॊळ्ळत्तक्कवैगळ्। अव्वण्णमे मणि मुदलियवै कळिलुम् ऎऩ्ऱु -इव्ऎण्णमल्ल। कात्तिल्लाद कुडुक्कै सम्बुडम् मुदलियवैगळिल् वैक्कप्पट्टु तिडमाग मूडप्पट्टिरुक्किऱ पच्चैक्कर्बूरम् मुदलियवऱ्ऱिऱ्कु तूरत् तिल् वासऩैयिऩ् उबलम्बमिल्लाददुबऱ्ऱि आच्रय वस्तुक्कळिऩ् अवयवङ्गळुडैय विसरणमिल्लामैयाल् मुऩ्बोल् स्तिदियिऩ् उबलम्बत्तिऱ्कु उबबत्ति एऱ्पडुव ताल्प्रदिक्षणोत्पददि विनासङ्गळ् कल्पिक्कत्तक्कवैगळल्ल तूरत्तिलऱियप्पडानिऩ् ऱवासऩैयुडैयदाऩ कात्तुळ्ळ इडत्तिलिरुक्किऱ पच्चैक्कर्बूरम् मुदलियवैगळुक्कु अवयवङ्गळिऩ् सिदरुदल् इरुक्कवे इरुक्किऱदु। अवयवियिडत्तिलुम् सूक्ष्ममाऩ कुऱैवु इरुक्कवे इरुक्किऱदु। तॆरासिऩाल् निऱुत्तु परीक्षैबणणुम्बोदुम् अल् पाल्बमाऩ परिमाणत्तिऩ् कुऱैवु काणप्पडुवदाल्। आगैयाल् प्रदिक्षणम् वॆव् वेऱाग वन्दुसेरुगिऩ्ऱ अवयवान्दर विशेषङ्गळै हेतुवागक्कॊण्ड उत्पत्ति विनासङ्गळ् कल्पिक्कत्तक्कवैगळल्ल। कल्पनत्तिलुम् अऱियप्पडुगिऱ कन्दत्तुक्कु आच् उबयवादि + सम्ब्रदिबऩ्ऩमागवे इरुक्किऱ नालाबक्कत्तिलुम् सिदरुगिऩ्ऱ सिल अवयवङ्गळुक्कुस्ति तिमात्रम् कल्पिक्कत्तक्कदु अव्वळवुमात्तिरददिऩाल् कन्दो पलप्तिक्कु उबबत्ति वरुवदाल्। अऩेगधर्मिगळ् अवैगळिऩ् उत्पत्ति विनासङ्गळ् मुऩ् काणप्पट्टिरुद अव्विरण्डिऩ् सामक्रिगळ् इवैगळै कल्पिप्पदिल् कौरव मेऱ्पडुवदालुम्, अऩ्ऱिक्के कण्णुक्कुप्पोल् मूक्कुक्कुम् रश्मियिऩ्वऴियाग सम्बन्दमिरुप्पदाल् तूरत्तिलिरुक्किऱ पदार्त्तङ्गळै अडैन्दिरुक्किऱ कन्दत्तै क्र हिक्कुम् तऩ्मै कल्पिक्कत्तक्कदु। कौरवमिल्लामैयाल् रश्मिमत्त्वम् कल्पिक् कत्तगगदॆऩ्बदु मात्तिरमल्ल। पारदत्तिल् सॊल्लप्पट्टुमिरुक्किऱदु। “नह्यात्मा सक्यदेत्रष्टुमिन्द्रियै: कामगोसरै प्रवर्दमानरनयैर् तूर्दर्षैरक्कु कात्मबि: तेषान्दुमनसा रसमीन् यदासम् पङ्नियच्चदि’ कदाप्रकाश देह्यात्मा तीबो तीप्यन् निराकृति:” ऎऩ्ऱु। (कामङ्गळुक्कु कोसरङ्गळाग इरुप्पवैगळुम् सॆल्लुगिऩ्ऱ वैगळुम् नीदियैविट्ट कऩ्ऱवैगळुम् मऩोदार्ट्यमिल्लादवर्गळाल् ऎव्विदत्ता लुमडक्कमुडियादवैगळुमाऩ इन्द्रियङ्गळाल् आत्मा पार्क्क सक्यमऩ्ऱु। अन्द इन्द्रियङ्गळुडैय रश्मिगळै मऩदिऩाल् ऎप्पॊऴुदु नऩ्ऱाग अडक्कुगिऱाऩो अप् पॊऴुदु आत्मा ज्वलिक्किऱ तीबम्बोल् निष्कृष्ट आकृतियुळ्ळवऩाग पिरगासिक् किऱाऩ् ) इन्द्रियङ्गळुक्कु पञ्जीकृतबूदाप्यायनङ्गळाऩ वायुदेजस् मुदलिय वैगळोडु सम्बन्दत्ताल् रश्मिमत्त्वमुम् पॊरुत्तमुळ्ळदाग आगिऱदु। उबलम्बम् - अऱिदल् अल्लदु ज्ञानम्। सम्बरदिबऩ्ऩम् - विवादमिऩ्ऱि ऒप्पुक्कॊळ्ळप्पट्टदु। पञ्जीकृतम् - कलक्कप्पट्ट ऐन्दु पूदङ्गळुडैय अंसङ्गळिऩ् समुदायम्। पञ्जीगरणप्रक्रियैयावदु- भगवाऩ् पूदङ्गळै सृष्टित्तु ऒव्वॊरु पूदत्तै युम् इरण्डागच्चॆय्दु इरण्डु भागङ्गळुक्कुळ् अन्द अन्द पूगत्तैच्चार्न्द भागम् ऒऩ्ऱैवैत्तुक्कॊण्डु मऱ्ऱ ऒरुबागत्तै नाऩ्गागप्पङ्गिट्टु अन्द नाऩ्गु ङअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वैस अय्या! अच्चि वॆय्यल् इवैगळिऩ् सम्बन्दक्काल् जलम कल् मुदलियदऱ्कु उण्डागिऱ सुडुगैयिऩ् तारदम्य ज्ञाऩमाऩदु नॆरुप्पु वॆय्यल् मुदलियवै ळिऩ् अवयवङ्गळिऩ् सम्बन्दमिऩ्ऱि पॊरुगदमुळ्ळदाग आगादु। जलम् मुदलिय वऱ्ऱिऱ्कु स्वद: ऒौष्ण्यमिल्लाददालुम् निरासरयमाऩ धर्मत्तिऱ्कु सङक्रमणम् पॊरुन्दाददालुम् ऒौष्ण्यत्तिऱ्कु आसायबूदमाऩ अ क्यिऩुडैयवुम् वॆय्य लुडैयवुम् अवयवददिऱ्कु सम्बन्दम् ऒप्पुक्कॊळ्ळत्तगगदु। इव्वण्णम् अव यवसङक्रान्दियुम् सिदरुदलिल्लाविडिल् उबबऩ्ऩमागादु। सॊल्लुगिऱ तऩ्मैयुळ्ळ रश्मिगळुक्कु सरणदलङ्गळुक्कुप्पोल ऎव्वाऱु सिदऱुदलिल्लामल् ओरिडत्तिल् सम् पन्दम् एऱ्पडुम्? अवयवङ्गळुडैय तारगम्यत्ताल् ऒौष्ण्य तारदायम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। नॆरुप्पिऩाल् काच्चप्पट्टवस्तुक्कळिल् अगऱियिऩुडैय अवय वङ्गळिऩ् सम्बन्दत्तिऩालेये ऒौष्ण्यम् अऱियप्पडुगिऱदु। जलम्मुदलियवऱ् ऱिल् सङक्रमित्तिरुक्किऩ्ऱ अक्कियिऩ् अवयवङ्गळे प्रबै ऎऩ्ऱु सॊल्लत्तक्कदल्ल। तीबत्तिऩ् प्रबैयिऩाल् पगलिलुम् इरविलुम् कवरप्पट्टिरुन्दबोदिलुम् जलम् पूदलम् मुदलियवऱ्ऱिल् ऒौष्ण्यम् अऱियप्पडाददाल्-वॆय्यलाल् तबिक्कप्पट्टिरुक्किऱ वस्तुक्कळिडत्तिलुम् किरणङ्गळुडैय सिदऱुदलाल् अवयवङ्गळिऩ् सङ्ग्रमणम् पऩित्तुळिगळुडैयदुबोल सूर्यगिरणङ्गळाल् करहित्तुविडप्पट्टि रुक्किऱ अगनियिऩ् अवयवङ्गळुडैय सङक्रमणत्ताल् उष्णोबलप्तिक्कु उबबत्ति वरुवदाल् इङ्गु कल्पगमुम् तेडत्तक्कदल्ल कल्पनागौरवमुम प्रसङ्गिक्किऱ तिल्लै। एऩॆऩिल् इन्द अर्थम् शास्त्र चित्तमादलाल् उप्पादिक्किऱार्- मात्सय पुराणत्तिल् सॊल्लप्पट्टिरुक्किऱदु। वचन्दे क्रीष्मगे रश्मिसदैस् सन्दबदिदरिबि : सरत्यबिस वर्षासु सदुर्यबि सम्ब्रवर्षदि हेमन्दे सिसिरेसै वहिममुत्स्कुजदे त्रिबि: (वचन्दत्तिलुम् क्रीष्मत्तिलुम् सुर्यऩ् मुऩ्ऩूरु किरणङ्गळाल् तबिक्किऱाऩ्। सरददिलुम$वर् षासमयत्तिलुम् नाऩूरु किरणङ्गळाल् मऴैबॊऴिगिऱाऩ्। हेमन्द कालददिलुम् सिसिररुदुविलुम् मुऩ्ऩूरु किडैयादु। किरणङ्ग ळाल् पऩियै वॆळियिल् विडुगिऱाऩ्, ऎऩ्ऱु) ऎव्वाऱु वर्षागालत्तिलुम् हेमन्द कालत्तिलुम् सूर्य किरणङ्गळाल् विडप्पट्ट जलगणङ्गळुम् पऩित्तुळिगळुम् सिद रिऩ् किरणङ्गळिऩ् अवयवङ्गळऩ्ऱो, किरणङ्गळाल् क्रहित्तुविडप्पट्टिरुक्किऱ जलत्तिऩ् अवयवङ्गळो। इव्वाऱे करीष्मत्तिलुम् सूर्यगिरणङ्गळालुण्डा कुम् सन्दाबऩम् सिदऱिऩ अदिऩ् अवयवङ्गळिऩ् कार्यमल्ल। पिऩ्ऩैयो अवैग कु भागङ्गळैयुम् वेऱुनाऩ्गु पूदङ्गळिलुम् सेर्प्पिक्किऱार्-इव्वाऱाग ऎल्ला पूदङ्गळुम् उण्डुबणणप्पडुम् समयत्तिल् ऒव्वॊरुबूदददिऩुडैय नाऩ्गु अरैक्काल् अम् सङगळैयुम् तऩ्ऩुडैय ऒरु अर्थामसत्तैयुम् सेर्त्तु भगवाऩ् ऒव्वॊरु पूदत्तैयुम् पूणमागच्चॆय्गिऱार् - आदलाल् ऒव्वॊरुबूदत्तिलुम् ऐन्दु पूदङग ळिऩ् अंसङ्गळुम् कलन्दिरुक्किऩ्ऱऩ। ऎन्द वस्तुवै ऎन्दप्पॆयराल् व्यवहरिक्कि ऱोमो अन्द वस्तुविल् अदिऩ् अंसम् सरिबादि। मऱ्ऱवस्तुक्कळिऩ् नाऩ् अरैक्काल् अंसङगळ्। तऩ् अंसम् अदिगमाग इरुप्पदाल् तऩ् व्यवहारम् निलै पॆऱ्ऱुवरुगिऱदु। त्रुवरुक्करणम् वेदददिल् सॊल्लप्पट्टिरुप्पदु पञ्जीगरणत् तिऱ्कु उपलक्षणम्। पञ्जपूदङगळोडुम् महत् अहङ्कारम् इरण्डैयुम् सेर् त्तु सप्तीगरणम् ऎऩ्ऱुम् सॊल्लुवार्गळ्। इरुबत्तिनाऩ्गु तत्वङ्गळिल् पञ्जपूदङ् गळुम् प्रकृति मदहदहङ्गारङ्गळुम् शरीरत्तिऱ्कु उबादाऩङ्गळ्। वर्षागालम् - मारिगालम् क्रीष्मम् - वॆय्यिऱ्कालम्। हेमन्दम् - पऩिगालम्। सिसिररुदु - मासि पङ्गुऩिमादगङ्ळ्। * तिगरणम्] मुदल् अत्तियायम्। २ ङङगू र नु ळाल्गरहित्तु विडप्पट्टिरुक्किऱ अक् अवयवङ्गळिऩ् कार्यमॆऩ्ऱु अऱियप्पडुगिऱदु। अव्वाऱे अक्किम् वा वादित्यस्सायम्ब्रविशदि - उत्यन्दम् वा वादित्य मक्कि समारोहदि। (सूर्यऩ् सायङ्गालत्तिल् अक्सियिल् प्रवेशिक्किऱाऩ। ति सूर्यऩिडम् अक्कियाऩ अनुप्रवेशम् सॆय्गिऱाऩ्) ऎऩ्ऱु। श्रुतियिल् कूऱप्पडु किऱदु इन्द श्रुतियिल् सायम्ब्रादर् सप्तङ्गळ् आदित्यऩुडैय ]] तिरोदाऩदर्स ऩयुक्कमाऩ कालविशेष परङ्गळ्। इदऱ्कु सायम् पावप्रादर्बावङ्गळ् सूर्य ऩुक्कुप्पक्कददिलुम् तूरत्तिलुमिरुक्किऱ अन्द अन्द इडत्तिलुळ्ळ पुरुषर्गळिऩ् अपेक्षैयिऩाल् ऎप्पॊऴुदुम् पॊरुत्तमुळ्ळ ताग आगिऩ्ऱऩ। इन्द अर्थमाऩदु पुवनगोसत्तिल् मिक्क स्पुडमाऩदु। आदलाल् प्रविशदि ऎऩ्बदिऩाल् तूरत्तिलिरुक्किऱ आसित्यऩुक्कु अगनियिल् सॊल्लप्पडुगिऱ व्याप्तियाऩदु स्वरूपत्ताल् उबबऩ्ऩ मागिऱदिल्लै। आदलाल् किरणङ्गळिऩ् वऴियाग एऱ्पडुगिऱदु। “अग्नि : अनुसमारो हदि” ऎऩ्बदिऩाल् आदित्यऩाल् अक्कियिऩदु अवयवङ्गळिऩ् उबादाऩम् सॊल्लप् पडुगिऱदु। इन्द वाक्यमाऩदु अग्निक्कु अदिष्टादावाऩ तेवदैयिऩ् आरोह णबरमल्ल। “तस्मात्तूम एवाक्नेर्दिवा तत्रुसे” (आगलाल् पगलिल् अक्किक्कु पुगैये काणप्पडुगिऱदु।) ऎऩ्गिऱ अडुत्त वादयत्तिऩाल् अक्क्कु आदित्यऩुडैय पक्कत्तिल् नॆरुङ्गुवदालुण्डाऩ तेजोमान्द्यम् सॊल्लप्पट्टिरुप्पदाल्। अप् पडि इल्लाविट्टाल् सायम् प्रादस्समयङ्गळुक्कु ऎप्पॊऴुदुम् सम्बवमिरुप्पदाल् अक्किक्कु आदित्यऩिडत्तिल् ऎप्पॊऴुदुम् आरोहणमुम् आदित्यऩुक्कु अग्नियिल् ऎप्पॊऴुदुम् आरोहणमुम् प्रसङगिक्कुम्। अदिऩाल् अग्नि, आदित्यऩ्, इरुवर्ग ळुक्कुम् स्तानविनिमयत्ताल् ऎप्पॊऴुदुम् स्तिदियाऩदु सॊल्लप्पट्टदाग आगुम्। अप्पडिसॊल्वदु प्रमाणान्दर विरुत्तम्। आदलाल् आदित्यऩुक्कु अग्नियिल् किरणङ् गळिऩ् वायिलाग व्याप्तियुम् किरणङ्गळाल् अक्कियिऩ् अवयवङ्गळिऩ् किरहणमुम् इरण्डु वाक्यङ्गळाल् सॊल्लप्पट्टदु। अदिऩाल् क्रहिक्कप्पट्टिरुक्किऱ अक्कि यिऩ् अवयवङ्गळुडऩ् कूडिऩवर्षत्तिऩाल् ताबमाऩदु मात्स्यबुराणत्तिल् सॊल् लप्पट्टिरुक्किऱदु। उत्सर्जनप्रगरणस्वारस्यत्ताल्। आगैयाल् पऩित्तुळिगळुक्कुप् पोल् सूर्य किरणङ्गळाल् विडप्पट्टिरुक्किऱ आगनेयायङ्गळुक्कु सिदरिऩ किर णङ्गळिऩ् अवयवत्वमिल्लामैयाल् रविगिरणङ्गळिल् रविमण्डलत्तिल् प्रदिक्ष णविनासोत्पत्ति कल्पनमाऩदु पॊरुन्दादु। अदिऩाल् सिदरुगिऱ अवयवङ्गळ् प्रबैयल्ल। जीवॆzव वयविल् सिव-ति: कॊविडिवि न सागि न हि विब रणलुलावावयवा तीवादेउादु। नियसॆऩ विणीदा ऊयउल तद: वरेउऴवषॆव कियबूबूजयॆॆबाग ववाजीदि कवग रवा विणा: D P सदलुमागा ऩव तीवा: व-तिक्षण - ता विन) नीदि षगारणसूसॊव निवादादविनाबॊ : वि नालावावत्तु।तॆ & ] तिरोदाऩम् - मऱैदल्। उबादाऩम् - वाङ्गिक्कॊळ्ळुदल् अल्लदु एऱ्ऱुक्कॊळ्ळुदल्। विनिमयम् - माऱ्ऱिक्कॊळ्ळुदल्।च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वरमायाजाबाय्स्जीवॆ करमायिगगौसायि सिद~ व उव वऩव कास्ता ti न Π ळै वऩवरैदा वि वय ॆॆवत्नलUT रणग उदि विउ ता हि य तयाहि श्रीदय:- (व) -सु-रु-कङ) “सयया ॆॆसलव नॊz नञरॊzवाहम् कॊरगॊर्स्वन् ऩव, वळव वा सुर zया-ताz ६६ वाह सगउ) “विजदा नन ऩव” Jo ज।ा। SIT (व)-स- (व) - सु-ङ-कू) । सगाय वर न विऩोदवि जादेवि पूवरिलॊ वॊविडिल्दॆ” (उJ-स३३०) “कय यॊ वॆडिॆउ। जिवराणीगि ता (हा-अ-कउस) कदऩ् सूदा ना यॊय विय वर् ॆ वा C ($२१ J-Sπ_१५_CT) हि उषा ऩॊदा रसयिदा वा तादो वॊला कूगबूा विजदानादा वर”(॥।उ।स।कू) । विजदादार्क्ॊ कॆन विजानीयाग” (व)-स-स-कस “जा “नवयॊ ८j६ वगि रॊम् नॊत् वेदा” (मा न् ऎ -उसु_उ) “स उत्३: वरषम्” सू_मा-अ-कउ-ङ) नाव उळ्- रु) ऩैवसॆवाल् वरि उषरिोषॊलागञा? उ। वर्षायणावेष वासषवषि’’ (ॆॆद।स-क) तषावा वऩत् ८० वरा वऩ्गलागनॊय्याडि नॊ I उदडि: १ वक्ष) तिव(ारी उन् कगूसू) जॆञर्zतऩव” उदि श्रीबाष्यम् -उ-३- पॊऴुदुम् उण्डागादु, तीबत्तिलुम् अवयविप्रतिपत्तियाऩदु चित्तुदलै स्वबावमागक्कॊण्ड अवयवङ्गळुडऩ् कूडिऩ तीबङ्गळ् नाऩ्गु अङ्गुलङ्गळ् अळवु तवऱामल् पिण्डागारङ्गळाग इरुन्दुगॊण्डु मेले किळम्बि अदऱ्कुप्पिऱगु ऒरे मैयत्तिलेये गुरुक्कागवुम मेलागवुम् कीऴागवुम् ऒरे मादिरियाग सिदऱा निऩ्ऱुगॊण्डु नाऱ्पुऱङ्गळिलुम् परव किऩ्ऱऩवॆऩ्ऱु सॊल्वदऱ्कु सक्यमल्ल। आगैयाल् सिऱन्द कारणङ्गळ् वरिसैक्रममागत् तोऩ्ऱुन्दरुणत्तिल् उण्डावदालुम् अवैगळ् तिगरणम्।) मुदल् अत्तियायम्, [कूसग नासमडैयुंसमयत्तिल् नशिप्पदालुम् प्रबैयोडु कूडियवैगळागवे तीबङ्गळ् क्षणन् दोरुम् तोऩ्ऱि विनासमडैगिऩ्ऱऩवॆऩ्ऱु अऱियप्प टुगिऱदु। अक्कि मुदलिय तऱ्कु ऒौष्ण्यम् मुदलियदुबोल प्रबैक्कु तऩक्कु आच्रयवस्तु समीबत्तिल् प्रकाशादिक्यम् उष्णादिक्यम् इदु मुदलियदु उबलप्तियिऩाल् व्यवस्तै सॆय्यत्तक्कदु। इव्वण्णम् आत्मा सित्रूपऩागवे इरुन्दुगॊण्डु सैदऩय कुणमुळ्ळवऩ्। सित् रूपदैयऩ्ऱो י, स्वयम्ब्रगासदै। उबबादग श्रुतिगळावऩ-ऎव्वाऱु उप्पुक्कट्टियाऩदु उळ्ळिलुम् वॆळियिलुम रसत्तिल् अल्लदु रुचियिल् व्यत्यासमिऩ्ऱि ऎल्लाम्रसगऩमा कवे इरुक्किऱदो व्वण्णमे इन्द आत्मा उळ्ळङ्गम् वॆळियङ् गमिऩ्ऱि मुऴुमैयुम प्रजज्ञानगऩऩे, विज्ञानगऩऩे। इन्द इडत्तिल् इन्द पुरुषऩ स्वयम् ज्योदिसाग इरुक्किऱाऩ्। विज्ञादावाऩ आत्मा विऩ् ज्ञानत्तिऱ्कु अऴिविल्लै ऎवऩ् इदै मुगर्गिऱेऩॆऩ्ऱु ऎण्णु ऱाऩो अवऩ् आत्मा। ऎवऩ् आत्मा - यादॊरुवऩ् विज्ञानमयऩाग पिरा णऩगळिलुम् ह्रुदयत्तिऩुळ्ळुम् ज्योदिर्मय पुरुषऩाग इरुक्किऱाऩो। इवऩऩ्ऱो पार्प्पवऩ, केऴ्प्पवऩ्, रुचिबार्प्पवऩ्,मुगर्गिऱवऩ्, मननञ् जॆय्बवऩ्, अऱिगिऱवऩ्,सॆय्गैयुडैयवऩ्, विज्ञानस्वरूपियाऩ पुरुषऩ्।विज्ञादावाऩ आत्मावै ऎदिऩाल् अऱियलाम् इन्दप्पुरुषऩ् अऱियवे अऱिगिऱाऩ् परमबुरुषऩैप् पार्प्पवऩ् संसारत्तैप् पार्क्किऱ तिल्लै रोगत्तैयुम् पार्क्किऱदलल। तुक्कत्तैयुम् पार्क्किऱदिल्लै।अवऩ् उत्तमऩाऩ पुरुषऩ्। उत्पत्ति स्तिदि विनासङ्गळुळ्ळ इन्दशरीरत्तै निऩैक्किऱदिल्लै। इव्वण्णमे परमबुरुष साक्षात्कारम्बॆऱ्ऱु इरुप् पवऩाऩ इन्द मुक्तात्मावुक्कु मुक्तिदशैयिल् पबमबुरुषऩै अडै न्दु जीवऩुडैय सङ्कल्पत्तैच् चार्न्द स्वरूप,सदिदि, प्रवृत्तिगळुडऩ् टिऩ इन्द पदिऩारुगलैगळ् नासमडैगिऩऱऩ। अन्दइन्द मऩोमयऩैक् काट्टिलुम् विज्ञानमयऩागवुम् ह्रुदयमत्यत्तिलिरुप्पवऩुमाऩ जीवा त्मा वेऱाग इरुक्किऱाऩ् इदुमुदलियवैगळ्। सूत्रगाररे सॊल्लप् पोगिऱार् ज्ञोzत एव” ऎऩ्ऱु। कू ओ अनन्तर -अबाह्य:, ऎऩ्गिऱ त्तिल् अर्ददमिव्वाऱु सॊल्लत्तक्कदु। अदावदु - रसगऩमाग इल्लाद अन्तरङ्गङ्गळिल्लादवऩ्। रसगऩमाग इल्लाद पाह्याङगङ्गळिललादवऩ, मुऱ्ऱिलुम् रसगऩऩ् ऎऩ्ऱु पॊरुळ्। इरण्डिडत्तिलुम् षेदिगगददक्कवैगळ रससूऩयाङ्गङ्गळ्। पदिऩारुगलैगळावऩ—(१) प्राणऩ्, (२) च्रत्तै, (३) आगायम्,(४) वायु, (५) ज्योदिस्, (६) जलम्, (७) पूमि; (८) इन्द्रियम् (९) मऩस्, (१०) अऩ्ऩम् (११) वीर्यम्, (१२) तबस (१३ मन्दिरङ्गळ्, (१४) कर्मङ्गळ्, (१५) उलगङ्गळ् (१६) उलगत्तिलुळ्ळबॆयर्गळ्। इवैगळुडैय विस्तारङ्गळै प्रसऩोबनिषत्तिल् काण्ग। सङ कूसउ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा

ऱु आगुम्। वेऱु तूषणत्तै उरैक्किऱार् - तीबेबि ऎऩ्ऱु। अवयवि प्रतिपत्तियिऩ् अनुप्पत्तियै उबबादिक्किऱार् - नहि ऎऩ्ऱु तीबमाऩदु सिदरुदलै स्वबावमागक् कॊण्डदा? अल्लदु स्तिरस्वबावमुळ्ळदा? सिदरुदल् स्वबावमॆऩ्ऱु सॊल् लुम् पक्षत्तिल् पिण्डीबावमाऩदु मूर्द द्रव्यत्तै प्रदिबन्द कारणमागक्कॊण् डदाग आगुम्। स्तिरस्वबावमुळ्ळ तॆऩ्ऱु सॊल्लुमबक्षत्तिल् सिदरुदलाऩदु मूर्द द्रव्यत्तिऩ् विनासत्तै हेतुवागक्कॊण्डदाग आगुम्। इङ्गु इरण्डुम् अनुबलम्बत्ताल् अडिबट्टदु। विसरणम् स्वबाव चित्तमाग इरुक्क पिण्डागारमा ऩदु वायुविऩाल् उबबऩ्ऩमागिऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु कात् तिल्लाद इडत्तिल् पिण्डीबावमाऩदु इल्लामल् पोगवेण्डियदाग असैवऱ्ऱ सूक्ष्मवायुविऩाल् पिण्डीबावमॆऩ्ऱु सॊल्लप्पडुमेयागिल् सिदरुगल् उण्डागादु। अदुवुम् सूक्ष्मवायुविऩालॆऩ्ऱु कूऱप्पडुमेयागिल् ऒऩ्ऱुक्के विरुत्तमाऩ इरण्डु स्वबावङ्गळ् पॊरुन्दादादलाल् पिण्डीबावत्तिऱ्कुम् विसर णत्तिऱ्कुम् हेतुवाऩ इरण्डु वायुक्कळ् ऒप्पुक्कॊळ्ळत्तक्कवैगळ्। अव्विरण् डुगळुम् अन्योन्यगादुगङ्गळादलाल् इरणडुक्कुळ् ऒऩ्ऱुबोऩाल् पिण्डीबावमे यो विसरणमेयो उण्डागवेण्डियदागुम्। अदै परिहरिप्पदिऩ् पॊरुट्टु ऒऩ्ऱिऩाल् मऱ्ऱॊऩ्ऱु तडैबट्टु विरुत्तसवबावङ्गळुळ्ळ इरण्डु वायुक्कळिऩ् परम्बरैयिऩाल् सामीप्यम् विलक्कम् इवैगळ् कल्पिक्कप्पडुमेयागिल् कौरवम् उण्डागुम्। अप्पडि कल्पित्तबोदिलुम् गुरुक्कागच्चॆल्लुगिऱ स्वबावमुळ्ळवै कळुम् * प्रेरणमात्रददिऱ्कु हेतुक्कळागवुमिरुक्किऱ वायुविऩ् अवयवङ्गळुक्कु नाऱ्पुऱङ्गळिलुम् प्रदिबन्दगत्वमिल्लामैयाल् पिण्डीबावम् इल्लामल् पोगवेण् डियदागुम्। अय्या! वॆप्पत्तिऩाल् उरुगिप्पोयिरुक्किऱ पार्त्तिवायवङ्गळिऩ् तिडमाऩ सम्योगत्ताल् पिण्डी पावम्। अदिऩाल् अदिऩ् अवयवङ्गळै अडैन्दिरुक्किऱ पसैयिऩ् अऴिविऩाल् पिडिप्पु इल्लामैयाल् अक्कियिऩ् अवयवङ्गळिऩ् विसरणम् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार्-नहिविसरण ऎऩ्ऱु। अक्कियिऩ् अवयवङ्गळ् मेले सॊल्वदै स्वबावमाग उडैयवैगळाग इरुक्कुमेयागिल् अप्पॊऴुदु सिदरुम्बॊऴुदु गुरुक्कागच् चॆल्लुदलुण्डागादु अन्द अगऩियिऩ् अवयवङ्गळ् गुरुक्काऩगदियै स्वबावमाग उडैयवैगळाग इरुक्कुमेयागिल् अप्पॊऴुदु मुदलिल् मेल्नोक्किच्चॆल्लुदल् इल्लामल्बोगवेण्डियदाग आगुम्। एकजातीय माऩ द्रव्यत्तिऱ्कु उबादि इल्लाविडिल् विरुत्त स्वबावङ्गळ् पॊरुन्दादादलाल्। उबादियो काणप्पडविल्लै। तीबम प्रबै इवैगळ् इरण्डुम् वॆव्वेऱाऩ अव यिवगळॆऩ्ऱु सॊल्लप्पडुम्बक्षत्तिलोवॆऩ्ऱाल् विरुत्त स्वबावत्तुम् उबबऩ्ऩ मागिऱदु। मेलुम् नाऩ्गु अङ्गुलम् मुदलिय अळविऩदु तारदम्यददिऱ्कु नियामक मुम् इल्लै। सिदरुदलिल् पक्कत्तिलुम् सिदरुदल् सम्बविक्किऱदु। नालाबक्कङ्गळि लुम् ऒरेसमयत्तिल् सिदरुवदऱ्कु नियामकमिल्लामैयाल् ऎऩ्ऱु अबिप्रायम्। मेलुम् सिदरुगिऩ्ऱ अवयवङ्गळुक्कु पुऴुदिगळुक्कुप्पोल तवऱामल् नेराऩ प्रसरणत् तिल् हेतुविल्लै। प्रसरणत्तिऱ्कु लु आर्जवनियममाऩदु मरैक्किऱ पदार्त्त त्तैक्कुऱित्तु रुजूवाऩ तेसत्तिलेये सायैयिऩ् सम्बन्दत्ताल् अऱियप्पडु ऱदु। सायैयिऩ् विस्तारमोवॆऩ्ऱाल् तडुक्कप्पडुगिऱ रश्मिगळिऩ् पॆरिदाऩ $ मूर्दम् - क्रियासिरयमाग इरुप्पदु। * प्ररोणम् - तळ्ळुदल् अल्लदु तूत्तुदल्, विसरणम् - सिदऱुदल्। आर्जवम् - नेराग इरुत्तल्, नियमम् - तवरामलिरुत्तल्। तिगरणम्] तल्ल। मुदल् अत्तियायम्। [ सङ अक्रबागङ्गळाल् उण्डुबण्णप्पडुगिऱदु। अनार्जवत्ताल् उण्डुबण्णप्पट्टदल्ल। सायैयिऩ् ऎ कौडिल्यमो वॆऩ्ऱाल् मरैक्किऱवस्तुविऩ् कौडील्यत्तिऩाल् उण् डुबण्णप्पट्टिरुक्किऱदे ऒऴिय प्रसरणत्तिऩ् अनार्जवत्ताल् सॆय्यप्पट्ट अदुवुम् रुजुवाऩ प्रसरणत्तिऱ्कुसोदगम्। अवयवङ्गळ् सिदरुगिऩ्ऱऩ वॆऩ्गिऱ पक्षत्तिल् रसमिगळुक्कु पुऴुदिगळुक्कुप्पोल कात्तिऩाल् अडित्तुक्कॊ ण्डुबोगप्पडामलिरुत्तल् पॊरुन्दादु। किऴक्कु जालगत्तिऩाल् वॆळिप्पट्टिरुक्किऱ प्रबैयाऩदु तॆऩ्ऱल् काऱ्ऱिऩाल् अडित्तुक्कॊण्डुबोगप्पडुगिऱदिल्लै यऩ्ऱो। अप्पडि इल्लाविट्टाल् पुऴुदिगळुक्कुम् अदिल्प्रेरणमिल्लामै प्रसङ्गिक्कुम्। जऩ् ऩलिऩ् वऴियाय् वॆळिप्पट्टिरुक्किऱ प्रबैयाऩदु कात्तिऩाल् अडित्तुगगॊण्डुबो कप्पडामलिरुक्किऱदॆऩ्बदु अदऱ्कु अप्पुरत्तिलुळ्ळ सुवर्मुदलियदिल् प्रबैयिऩ् सेर्क्कैयिऩालेये अऱियप्पडुगिऱदु। आगैयाल् विल्लिल् इऴुत्तुक् कट्टप्पट्टि रुक्किऱनाण्गयिर्बोल प्रबैयाऩदु सिदरुगिऱ*अवयवमल्ल। अदिऩालॆऩ्ऩवॆऩ्ऱु केट्किल् सॊल्लुगिऱार्- अदस्सप्रबागा एव तीबा: प्रदिक्षणऴत्पऩ्ऩा : ऎऩ्ऱु। तेजसाऩदाल् मणि मुदलियदिऩ् विनासत्तै ऒप् पुक्कॊळ्ळिल् अदिप्रसङ्गम वरुवदाल्। विसरणत्तै एऱ्ऱुक्कॊण्डाल् पिण्डी पावम् ऒरेसमयत्तिल् नालाबक्कङगळिलुम् विसरणम्, रुजुप्ासरणम्, मुदलिय अऩेग नियमव्यवस् ताबगमिल्लामैयालुम् ऎप्पडि काणप्पट्टदो अप्पडि ऒप्पुक्कॊळ्व तिल् विरोदमिल्लामैयालुम्। तीबङ्गळ् प्रबैयोडु कूडियवैगळागवे प्रदिक्षणम् उण्डागिऩ्ऱऩवॆऩ्ऱु अर्थम्। अप्पडियागिल् ऎव्वाऱु ऒव्वॊरु क्ष णत्तिलुम् उत्पत्तिविनासङ्गळ् ऎऩ्ऱु अपेक्षैवरिऩ् ऎव्वाऱु मणिमुदलियवैगळुक्कुम् प्रदि क्षणविनासमाऩदु प्रसङ्गियादो अव्वाऱु तीबक्षणिकदवत्तिल् इरण्डुहेतुक्क ळैच्चॊल्लुगिऱार्- पुष्कलगारणक्रमोबनिबादात् तत्विनासे विनासाच्च ऎऩ्ऱु। ऎऩ्ऱु सेरामलिरुक्किऱ तण्डसगरादिगळिऩ् वयारुत्तियिऩ् पॊरुट्टु पुष्कल सप्तम्। वत्तियिऩ् अवयवददोडु अक्कियिऩ् सम्बन्दम् तीबसामगरी ऎऩ्बदु मुदऩ् मैवाय्न्द वत्तिऩ् अवयवत्तोडु अग्निसम्बन्दगदाल् काणप्पट्टिरुक्किऱदु। प्रदममाऩवत्तियिऩ् अवयवत्तोडु अक्कि समयोगत्तिऱ्के कारणत्मै सङ्गिक्कत्तक्कदल्ल। कडासियिलुम् नडुविलुमुळ्ळ वत्तियिऩ् अवयवङ्गळुक्कुक्कूड असुनि सम्बन्दमुळ्ळसमयत्तिल् तीबत्तिऩ् उत्पत्ति काणप्पडुवदाल्। आगैयाल् ऒव्वॊरु अवयवत्तिलुम् अक्कि सम्बन्दत्ताल् पुष्कलमाऩ कारण परम्बरै काणप्पट्टिरुक् किऱदॆऩ्बदिऩाल् ऒव्वॊरु अवयवन्दोऱुम् अग्निसम्योगत्ताल् तीडम् उण् डागिऱदु। अदिल प्रदिक्षणम् उत्पत्ति इरुक्कुङगाल् ऒरे समयत्तिल् अऩेक् तीबङ्गळ् काणप्पडाददाल् विनासमुम् चित्तम्। प्रदिक्षण विनासत्तिऱ्कु तऩित्तु अनुमाबगम् कूऱप्पडुगिऱदु। तत्विनासे विनासाच्च ऎऩ्ऱु वत्तियिऩदु अव यवविनासत्तिऱ्कु तीबलिनास सामक्रीत्वमाऩदु कडासियाऩ वत्तियिऩ् अवयवविनासत् तिल् काणप्पट्टिरुक्किऱदु इव्वण्णमाग विनासगारणानुवृत्तिदर्सऩत्तिऩाल् प्र त्यवयव विनासत्तोडु तीबम् नशिक्कवे नशिक्कि ऱदु। इव्वाऱाग उत्पत्ति विनाससा मक्रिगळिऩ् अनुरुत्तिगळाल् ऒव्वॊरु क्षणत्तिलुम् अनुमिक्कप्पडुगिऱदु ऎऩ्ऱु अर्थम्। प्रबैयाऩदु सिदरिऩ् तीबम्मुदलियवैगळिऩ् अवयवङ्गळल्लादबक्षत्तिल् तीब समीबत्तिल् अन्द प्रबैक्कु ऒौष्ण्यत्तिऩ् आदिक्यम् मुदलियदु ऎव्वाऱु? कौडिल्यम् - कोणलाग इरुत्तल्। अनार्जवम् - कोणुदल्। ङु PF] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा अवयवङ्गळ् सिदरुगिऩ्ऱऩ वॆऩ्गिऱ पक्षत्तिलेयऩ्ऱो अवयवङ्गळिऩ् भागुळ्य वैरळयङ्गळाल् सौष्ण्यादिक्यम् मार्त्यम् मुदलियदु पॊरुन्दुगिऱदु ऎऩ्ऱु सॊल्लप्पडुमेयागिल् सॊल्लुगिऱार् - प्रबाया : ऎऩऱु। ‘प्रकाशादिक्यम् ऒौष्ण् यादिक्यम् इयैादि” ऎऩ्गिऱ वाक्यत्तिलुळ्ळ आदिसप्तत्ताल् आच्रय वस्तुवुक्कु तूरदेशत्तिल् प्रकाशमान्द्यमुम् ऒौष्ण्यमान्दयमुम् विवक्षिक्कप् पट्टिरुक्किऱदु। उबलप्तियिऩाल् व्यवस्ताबिक्कत्तगग विषयत्तिल् त्रुष्टान्गत्तैच्चॊल्लुगिऱार्- अक्न्यादीनाम् ऎऩ्ऱु। सॊललप्पट्टदै तारष्टान्दिगत्तिल् अदिदेशिक्किऱार् - एवम् ऎऩऱु। चित्तबरव ऎऩ्ऱु रूपसप्तम् तामिस्वरूपबरम् अदिऩाल् स्वयम् प्रकाशत्वत्तिऱ्कु ऎऩ्ऩवॆऩऱु अपेक्षैक्ष्वरिऩ् सित्रूपत्वत्तै विवरिक्किऱार् - सित् रुबदाहि ऎऩ्ऱु, इदऩाल् सॊल्लप्पोगिऱ श्रुतिवाक्यत्तिल् ज्ञानादिसप्तम् विवरिक्कप्पट्टदाग आगिऱदु।

इव्वण्णम् अनुक्राहग तर्गत्तै उबन्यचित्तु प्रमाणत्तैक् कूऱुगिऱार् — तदाहि सीरुदय: ऎऩ्ऱु। ‘सयदा सैन्दवगन:’ ऎऩ्ऱु। अनन्दा : अन्तरङ्गव्यतिरिक्तऩ् अबाह्य: पहिरङ्गव्यदिरिक्कऩ्। इव्वाऱु व्यगिरेग निर्देशददाल् निच्चेष क्र हणम् सॆय्यप्पट्टदु। अदैये सॊल्लुगिऱाा - कृत्सन: ऎऩ्ऱु तार्ष्टान् दिगविषयमाऩ पाह्यसप्तम् धर्मिबरम्। अनन्तरसडदम् नर्मबरम क्रुसस्नसप्पम् अव्विरणडुगळिल् ऒरु अमसम जडमाग इरुक्कुमो ऎऩ्गिऱ सन्देहत्तै विलक्कु वदऱ्काग, इङ्गु ऎल्ला इडत्तिलु ऐगरूपयमे त्रुष्टान्गोब जीव्यम् वेऱु अल्ल तरुष्टान्द तारष्टान्ाग विषय वाक्यङ्गळ् इरण्डिलुम् अनन्दा: अबाह्य: ऎऩ्ऱल्लवो कूऱप्पट्टदु। शरीरित्तावसदैयिलु ज्ञानागमगत्वा माऩवागयत्तै उबादानम् सॆय्गिऱाऩ् विज्ञानगन एव ऎऩ्ऱु। कनसप्तत्ताल् सॊल्लप्पट्टिरुक्किऱ नैरन्दर्यत्तिऱ्कु जडामसगदिऩ कलप्पै ऎवगारम् व्याव्रुत् तिक्किऱदु। ज्ञानात्वमावदु स्वयम प्रकाशत्वम ऎऩऱु ज्ञाबिप्पदऱ्काग इन्द इडत्तिल् अयमॆऩ्ऱु वागयमॆडुक्कप्पट्टदु। धर्मदामिबावत्तै ज्ञाबिक्किऱार्- नविज्ञादु : ऎऩऱु - ज्ञात्रुसम्बन्दियाऩ ज्ञानददिऱ्कु निदयत्मै सॊल्लप्पट् टाल् ज्ञानसामाऩयत्तिऱ्कु नित्यत्वशङ्कैवर अदैप् पोक्कुवदऱ्काग ज्ञादा वुक्के आत्मत्वददैक् काण्बिक्किऱार् - अद य : ऎऩ्ऱु। ज्ञानगुणगदवम् स्वयम्ब्र कासदवम् इरण्डैयुम् सोत्तु प्रदिबादिक्किऱ वाक्पदमैक् कूऱुगिऱार्। — कदम: ऎऩ्ऱु। ज्ञानगुणक्कव ज्ञानस्वरूपत्व प्रदिबादग वागयददैक्कूऱुगिऱार्- एषहि ऎऩ्ऱु अऱियददक्क निष्कृष्टमाऩ आगमस्वरूपत्तिऱ्कु ज्ञात्रुत्वत्तैच्चॊल् लुगिऱार् - विज्ञादारम् ऎऩ्ऱु। इदऩाल् ज्ञात्रुगवम् स्वाबाविग मॆऩ्ऱु पलिद तदु। संसारदशैयिल् मात्तिरमल्ल। मुगदियिलुम् ज्ञात्रुत्वत्तै ज्ञाबिक्कि ऱार् - जानात्येवायम् ऎऩ्ऱु। अवतारणत्तिऩ् सङ्गोसमिल्लामैयाल् मुक्तियि लुम् ज्ञात्रुत्वम् हिगदिक्किऱदु। मुक्तियिल् ज्ञारत्तै निषेदिक्किऱ सरुदिगळुक्कु विषयङ्गळिऩ् भागुबाट्टैक् काण्बिक्किऱार् -न पच्य। ऎऩ्ऱुम् स उत्तम: ऎऩ्ऱुम् पुरुषऩै अडैन्दिरुक्किऱ मुक्तऩुक्कु ज्ञात्रुदवमाऩदु अऩुवर्दित्तुक्कॊण् डिरुक्कुम्बॊऴुदे देहेन्दरियङ्गळुडैय नासत्तैक् काण्बिक्किऱार्- एवम् ऎऩ्ऱु। अन्दक्करणत्तैक्काट्टिलुम् मेलाऩवऩुक्कु ज्ञात्रुत्वत्तैक् काण्बिक् किऱार् - तस्मात् वा ऎऩ्ऱु, भागुळ्यम् - अदिगमायिरुत्तल्। अल्लदु टैवॆळियोडु कूडियिरुत्तल्। वैरळ्यम् - स्वल्बमागयिरुत्तल्दिगरणम्।] मुदल् अत्तियायम्। इन्द अर्थम् सूराराल् करुदप्पट्टिरुक्किऱदॆऩ्बदैक्कूऱुगिऱार् - वक् ष्यदिस ऎऩ्ऱु। मुन्दि सुत्रत्तै ऎडुत्तदु अहमर्त्तिऱ्कु आगमत्वम् सुत् रगाराबिमदमॆऩ्बदैत् तॆरिविप्पदऱ्काग। इन्द इडत्तिल् उबादाऩमाऩदु ज्ञान कुणगत्व ज्ञानस्वरूपत्वङ्गळैच् चॊल्लुगिऱ सरुगिगळुक्कु अविरोदम् सूत्र काराबिमदमॆऩ्ऱु तॆऱिविप्पदऱ्काग ज्ञानमाग इरुत्तलाल् ज्ञानम् ज्ञानान्द राच्रयम् अल्लवॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् व्याप्ध्यानुरोदत्ताल् इव्वाऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु धर्ममाग स्वीकरिक्कत्तक्कदु। सरुदिबलत्तिऩाल् स्वतन्त्रमाग स्वीकरिक्कप्पडुगिऱदेयागिल् अप्पॊऴुदु श्रुति पलत्तिऩालेये ज्ञानाच्रयत्वम् अङ्गीगरिक्कप्पडलाम्। ज्ञानाच्रयत्वमाऩदु धर्मबूद ज्ञानत्व प्रयुक्तमादलाल् वियाप्ति विरोदमिल्लै। व कद ऐय-कायॊयरैदा आादव, न वर्गारै वगास्क्षाषॆव् कल्विडिॆव् वॆगुगामियि कदी वाषिगावै तसाहा≤ता मूविदु –हैबूदि हुविग ८

षिवास् रयिवा उदि ववाय
नहि वॊगवॆडि
यॊजपूा नादाषॊग पूगसागत्पू-कू व वियॊमॊ ?]
षवा: ११
पाष्यम्
आगैयाल् स्वयम् प्रकाशऩाऩ इन्दआत्मा ज्ञाऩाच्रयऩे प्रकाश मात्तिरमल्ल प्रकाशस्वरूपऩाग इरुप्पदिऩालेये तीबम् मुदलियवऱ्ऱिऩ् प्रकाशम्बोल् ऒरु वस्तुविऩुडैयदागवे प्रकाशम् इरुक्कवेण्डुम्। आदलाल् समवित्ताऩदु आत्मावाग इरुप्पदऱ्कुत् तगुदियुळ्ळ तल्ल। संवित्, अनुबूदि, ज्ञानम्,मुदलिय सप्तङ्गळ् सम्बन्दि सप्तङ्गळॆऩ् ऱुम् सप्तरत्तङ्गळै अऱिन्दवर्गळ् निर्णयित्तिरुक्किऱार्गळ्। उलगत्ति लुम् वेदत्तिलुम् कर्म कर्दाक्कळिल्लाद ‘जानादि’ मुदलिय तादुक्कळिऩ् प्रयोगम् मुऩ्गाणप्पट्टदिल्लै।
सीरुदप्रकाशिगै।-
श्रुतियिऩाल् ज्ञात्रुत्व स्वयम्ब्रगासत्व चित्तियै निगमऩम् सॆय्गिऱार् - अद: ऎऩ्ऱु। अय्या ! नाऩ् कुडत्तै अऱिगिऱेऩ्, ऎऩ्गिऱ इडत्तिल् ज्ञानददिऱ्कु ज्ञा ताविऩुडैय सम्बन्दम् कॊडुक्कप्पडुगिऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु। अप्पडि इल्लाविट्टाल् स्वज्ञान परज्ञान विबागत्तिऱ्कु तुर्क्रहत्व प्रसङ्गम् वरुव ताल्।
तऩ्सम्बन्दमुळ्ळदाग अऱियप्पट्टिरुक्किऱ ज्ञानमाऩदु सम्बन्दत्तिऩ्
ओ अनुरोदम् - अनुसरित्तल्।
ससु
च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।
[जिज्ञासा
प्रदीदियिल्लाविडिल् ऎव्वाऱु स्व ज्ञानमॆऩ्ऱु व्यवहरिक्कप्पडुम्? अदऩाल् तऩ् सम्बन्दम् अऱियप्पडवे अऱियप्पडुगिऱदु। अन्द प्रदीदियाऩदु अहमर्त्तत्ताल् उण्डागिऱदिल्लै। अहमर्त्तमाऩदु प्रत्यक्कागवुम् अऩुगूलमागवुम् एकमागवुम् ताऩाग प्रकाशिक्किऱदु। अहमर्त्तमाऩदु अर्थान्दरत्तै विषयीगरिप्पदऱ्कु सा मर्त्तिय मुळ्ळदल्लवॆऩ् ऱललवो उङ्गळुडैय कॊळ्गै। आगैयाल् धर्मबूद ज्ञानत्तिऩालेये सम्बन्दत्तिऩ् प्रदीदि, सम्बन्दमुम् सम्बन्दि वस्तुत्वयमिल् लाविडिल् अऱियप्पडुगिऱदिल्लै ऎऩ्बदिऩाल् ज्ञात्रुज्ञानङ्गळ् इरण्डुक्कुम् सम् पन्द प्रकाशगमाऩ ज्ञानान्दर वेत्यत्वम् वरुम्। अदऩाल् स्वदोवबासम् ज्ञा नान्दरत्ताल् अवबासमॆऩ्गिऱ इरण्डु अवबासङ्गळिल्लामैयाल् ज्ञानान्दरत्ता लेये प्रकाशिक्कत्तक्कदाग इरुप्पदाल् स्वप्रकाश्यत्वम् चित्तियामैयाल् ज्ञा तावुक्कुम् ज्ञानत्तिऱ्कुम् जडत्वम् वरुम्। मेलुम् ज्ञानान्दरत्तिऩाल् सम्बन्द प्रदीदियाऩदु अवसियम् वरददक्कदाग आगुमेयाऩाल् समबन्द विषयज्ञानत्तोडु कूड ज्ञात्रु सम्बन्दत्तिऱ्कुम् ज्ञानान्दरत्ताल् प्रदीदियिऩ् अवच्यम् पावत्ताल् सम्बन्द ज्ञानबम्बरै प्रसङ्गिक्कुम्। अवच्यम्बावाबावत्तिल् ऎल्लाज्ञााङ्ग ळिलुम् अहम् जानामि ऎऩ्ऱु ज्ञानज्ञात्रु समबन्द प्रदीदियाऩदु उण्डागादु। इव्वण्णमल्ल। स्वयम्ब्रगासप्रत्यक्षत्तिऩालेये समबन्दप्रदीदि वरुवदाल् नियदमाऩ विशेषणविसेष्यबावमल्लवो सम्बन्दम्। अहमर्त्तमाऩदु तऩ् विसेष्यदैयैये स्वबावमागक्कॊण्डदाग प्रकाशिप्पिक्किऱदु। धर्मबूदज्ञान मुम् तऩ् स्वरूपत्तै विशेषणदैयैये स्वबावमागक्कॊण्डदाग प्रकाशि प्पिक्किऱदु विशेषण विसेष्यबावददिऱ्कु परस्पर प्रदियोगित्वमुम् ज्ञादा ज्ञाऩम् इव्विरण्डिऩुडैय सेर्न्दिरुत्तलालेये अऱियप्पडुगिऱदु।
अय्या! सम्बन्द प्रदीदियिल् सम्बन्दिगळुडैय सहावबासमुम् ऒरु ज्ञानत् तिऩाल् अऱियत्तक्कदॆऩ्गिऱ तऩ्मै इल्लाविडिल् पॊरुन्दुगिऱदिल्लै। आदलाल् ज्ञाक्रु ज्ञानङ्गळ् इरण्डुक्कुम् ज्ञानान्दरवेत्यत्वम् सम्बविक्कवेण्डिवरुम्। सुरबि पुष्पम्, इदु मुदलिय स्तलत्तिल् वेऱाऩ सामक्रिगळाल् अऱियत्तक्कदाग इरुन्दबोदिलुङ्गूड कन्दम् पुष्पम् इरण्डुम् सम्बन्द प्रदीदिवेळैयिल् ऒरु ज्ञानत्तिऩाल् अऱियत्तक्कदऩ्मैयल्लवो काणप्पडुगिऱदु ऎऩ्ऱु सॊल्लप्पडुमे यागिल्, अल्ल। अन्द इडत्तिल् सम्बन्दिगळुक्कु सम्बन्दत्तोडुगूड एक ज्ञान कम्यत्वत्तिऱ्कु सहाबास प्रयुक्तत्वमिल्लामैयाल् सम्बन्दिगळुक्कु अन्द इडत् तिल् एक ज्ञान कम्यत्वम् जडदऩ प्रयुक्तमऩ्ऱो,इन्द इडत्तिल् स्वप्रकाशत्वत् ताल् ताऩागवे सेर्न्दु अवबासिक्किऩ्ऱ ज्ञादरुज्ञानङ्गळ् इरण्डुक्कुम् विसे षण विसेष्यदैगस्वबावत्वरूप सम्बन्दक्रहमाऩदु ज्ञानान्दरत्तै अबे तियामल् उप्पऩ्ऩमागिऱदु। आदलाल् सम्बन्दाक्रहस्वबर ज्ञानविबागाबाव सम्बन्दज्ञानबरम्बराप्रसङ्गङ्गळ् तूरत्तिल् ओट्टप्पट्टऩ। इव्वाऱाग ज्ञात्रु त्वस्वयम्ब्रगासत्वोबबादऩत्तिऩाल् “चिन्मात्र व्यदिरिदत्वात्’’ ऎऩ्गिऱ जडदव सादगहेतुवाऩदु निरसिक्कप्पट्टदाग आगिऱदु। ज्ञानव्यतिरिक्तमादलाल् जडत्तैच् चॊल्बवऩाल् स्वयम् प्रकाश व्यदिरिक्कदवम् हेतुवाग सॊल्लप्पट् टदा? अल्लदु विषयप्रकाशान्यत्वमा? मुदल् पक्षत्तिल् सात्याविसिषडत्वम् इरण्डावदु पक्षत्तिल् पिरह्मददिऩिडत्तिल् व्यबिसारम्, श्रुतिमुदलियऩ् रु पादमुम्।
@ पादम् - सात्याबावमुळ्ळ पक्षम्।
तिगरणम्।]
मुदल् अत्तियायम्।
"
[१५।९
ङु ऎ
अप्पडिक्किऩ्ऱि सासरयत्व विषयत्तिल् तर्गत्तैक्कूऱुगिऱार् - प्रकाशत्वा तेव ऎऩ्ऱु। प्रकाशत्वात् - विषबत्तोडु नेराग सम्बन्दित्तु नेरागवो परम् परैयागवो अऱियप्पडानिऩ्ऱिरुप्पदुबऱ्ऱि अबरोक्ष व्यवहारा नुगुण्बत् तिऱ्कु हेतुवाग इरुप्पदालॆऩ्ऱु पॊरुळ्। इदऩाल् स्वरूपबूदमाऩ ज्ञा नेन्द्रियलिङ्गादिगळुक्कु व्यावृत्ति हित्तित्तदु। वेऱुहेतुवैयुम् सॊल्लु किऱार् - संविदनुबूदि ऎऩ्ऱु। साबन्दिसप्तत्वम् सप्तस्वबावा तीनमॆऩ्ऱु सन्दे हित्तुच् चॊल्लुगिऱार् - नहि लोकवेदयो: ऎऩऱु। ऎन्द इडत्तिल् अर्थ स्वरूपत्तिऱ्कु वेऱुबाडु काणप्पडुगिऱदो अन्द इडददिल् सप्तस्वबावत्तिऱ्कु अदीऩमाग इरुत्तल् आच्रयिक्कत्तक्कदु। उरा” इदुमुदलिय इडङ्गळिल् पहु त्वम् मुदलियवऱ्ऱुक्कुप्पोल। ऎङ्गे वेऱुबाडिल्लैयो अन्द इडत्तिल् अर्थ स्वबावा यत्तत्वमे। ऎप्पडि पार्या इदु मुदलियवैगळिल् एकत्वम् मुदलिय वऱ्ऱुक्को, अप्पडिये लोकवेदङ्गळिल् सकर्मगर्त्रुत्वम् काणप्पडुवदाल् समब न्दिसप्तत्वमाऩदु अर्थ स्वबावायत्तमे ऎऩ्ऱु अबिप्रायम्। अऩ्ऱिक्के कर्म कर्त्रुसम्बन्दित्वम् व्युत्पत्ति निमित्तमाग इरुक्कट्टुम्, प्रवृत्तिनिमित्तमल्ल, अदो ज्ञप्तिमात्रमॆऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार् - नहिलोक ऎऩ्ऱु। प्रवृत्ति निमिददान्दर कल्पऩम् प्रयोगादीऩमऩ्ऱो। प्रयोगमुम् सम्बन्दियिलेये अदद मॆऩ्बदिऩाल् अर्थान्दर कल्पऩै सम्बवियादु। स्वरूपबूदज्ञानवासि सप्तङ्ग ळुक्कु सम्बन्दि सप्तत्वमाऩदु उऩ्मदत्तिलुम् उबबऩ्ऩमागादॆऩ्ऱु सॊल्लप् पडुमेयाऩाल् अल्ल। स्वरूपगोसरङ्गळुम् स्वयम्ब्रगासत्वत्तिल् रूडङ्गळुमाऩ ज्ञानादिसप्तङ्गळ् अनुबूदि मुदलिय सप्तङ्गळैक्काट्टिलुम् वेऱु सप्तङ्गळा तलाल्। आगैयाल् सम्बन्दि सप्तत्वोपदेशमो वॆऩ्ऱाल् धर्मबूदज्ञानत्तिल् अवगासमुळ्ळदु। नम्मुडैय मदत्तिल् विषयाच्रय सम्बन्दिज्ञानत्तिऱ्के विष याच्रय सम्बन्दबादत्ताल् निराच्रयत्वमुम् निर्विषयत्वमुम् ऒप्पुक्कॊळ्वदाल् उऩ्मदत्तिल् सम्बन्दि सप्तत्वोपदेशम् प्रयोजनमऱ्ऱदॆऩ्ऱु करुत्तु।
यवॊगत् जेला तु। विषवागगॆदि; तॆद टि। वषवदुम् सुजलगूजिगि किऴविवॆ,तऴ्?; वस्सदावयगदवु काबजि।तिवॆस; तया सगि तीवाषिषॆॆनगाञु १ टिगिरिक्कगायैा नव नासिजिवि पूरॊया हिवरि तव कासै-
कवग कूÜवि सुवाषिष वषिवाराहिर
श्रीबाष्यम्:-
अजडमादलाल् संवित्ते आत्मावॆऩ्ऱु ऎदु सॊल्लप्पट्टदो अन्द विषयत्तिल् इदु केऴ्क्कत्तक्कदु। ऎदु अजडत्वमॆऩ्ऱु ऎण् णप्पट्टिरुक्किऱदु ? तऩ्ऩुडैय सत्तैयिऩाल् उण्डुबण्णप्पट्ट प्रकाशत्तुडऩ्गूडि रुत्तलॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु
अबरोक्षम्-प्रत्यक्षम्।
कूस अ]
च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्,
[जिज्ञासा
तीबम् मुदलियवैगळिल् व्यबिसारम् वरुम्। संवित्तैक्काट्टिलुम् वेऱाऩ प्रकाश धर्मत्तै ऒप्पुक्कॊळ्ळामैयाल्। अचित्तियुम् विरोदमुम् तव ऱाद प्रकाशमुळ्ळसत्तैयोडुगूडि इरुत्तलुम् सुगम् मुदलियवैग ळिल् व्यबिसारम् वरुवदाल् निरसिक्कप्पट्टदु।

अदऱ्कुमेल् जडमाग इरुप्पदाल् संवित्तुक्कु आक्मत्व समर्त्तऩत्तै तूषिप्पदऱ्काग अनुवदिक्किऱार् -यच्चॊक्तम् ऎऩ्ऱु। अजडत्तुमॆऩ्बदु तऩ् ऩुडैय सत्तैयिऩाल् उण्डुबण्णप्पट्ट प्रकाशत्वमा? अल्लदु तवऱाद प्रकाश सत्तैयोडुगूडि इरुत्तला? अल्लदु तऩक्कु प्रकाशित्तला? अल्लदु तऩक्कुत् ताऩ् प्रकाशित्तला? अल्लदु स्वयम्ब्रगासत्वमा? ऎऩ ऐन्दु विदमाऩ विग ल्बत्तै अबिप्रायप्पट्टु कूऱुगिऱार् - अजडत्वम्, ऎऩ्ऱु। किमबिप्रेदम् ऎऩ्ऱु। ‘अहम्जानामि’ ऎऩ्गिऱ प्रत्यक्षबादम् ऎल्लोरुक्कुम् पॊदुवाऩ तूषणम्। मुदलिल् स्वसत्तैयिऩाल् उण्डुबण्णप्पट्ट प्रकाशत्वबक्षत्तै तूषिप्पदऱ्काग सॊल् लुगिऱार् - स्वसत्ता ऎऩ्ऱु। स्वसत्ता प्रयुक्त: प्रकाश: यस्य ऎऩ्ऱु पहुव्री हिसमासम् - सॊल्लप्पोगिऱ अवहित्तियिऩ् तूषणत्तिऱ्कु उपयोगियाऩ पेदत् तै ज्ञाबिप्पदऱ्काग स्वसत्ताप्रयुक्तसप्तम्। अनैगान्दयत्तैच्चॊल्लुगिऱार्- तदासदि ऎऩ्ऱु। तऩ्बक्षत्तिल् ज्ञादा आत्मावादलाल्सबक्षमाग इरुक्किऱ अदिलुम् $ विबक्षमाग इरुक्किऱ आत्मावल्लाद तीबत्तिऩिडत्तिलुम् इरुप्पदाल्। पक्षत्रय वरुत्तित्वरूपमाऩ अनैगान्द्यम् कूऱप्पट्टदु। अन्यबक्षत्तिल् अनिय तत्वमे अनैगान्द्यम् सबक्षमिल्लामैयाल् वेऱु इरण्डु तूषणङ्गळैक् कूऱुगि ऱार् - संविददिरित्त ऎऩ्ऱु। संवित् प्रयोजिगै - प्रकाशम् प्रयोज्यम्। अदै विड अदिगमाग ऒऩ्ऱैयुम् ऒप्पुक्कॊळ्ळाददाल् अचित्ति। ऒप्पुक्कॊळ्ळिल् निर् विशेषत्व विरोदम्। इन्द अवचित्ति विरोदङ्गळ् इरण्डुम् विकल्पसर्वसिरस् सादारणङ्गळाग अनुसन्दिक्कत्तक्कवैगळ्। अऩ्ऱिक्के पक्षविबक्षङ्गळिलेये वर्दमानत्वम् विरोदम्। पक्षमाग आय् इरुक्किऱ संवित्तिलुम् विबक्षमाऩ तीबम् मुदलियदिलुम् इरुप्पदाल्। अऩ्यऩुडैय मदत्तैमात्रम् पर्यालोसऩै सॆय्युङ् गाल् विरोदम् कूऱप्पट्टदु। इन्द स्वसत्ताप्रयुक्त प्रकाशत्वमॆऩ्गिऱ इडत्तिल् प्रकाशसप्तत्तिऩाल् नेरागवो परम्बरैयागवो व्यवहारा नुगुण्यम् विवक्षिक् कप्पट्टिरुक्किऱदा? परम्बरैयिऩालेयो? अल्लदु नेरागवेया? ऎऩ्ऱु विकल्पम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। मुदल् पक्षमाऩदु स्वबरदर्सऩ पायालोसऩैयि ऩाल् कूऱप्पट्टिरुक्किऱ अनैगान्द्य विरोदङ्गळुळ् ऒऩ्ऱिऩाल् निरसिक्कप्पट्ट ताग आगिऱदु। इरण्डावदिलोवॆऩ्ऱाल् अळिददिबरम्बरैयिऩालेये व्यवहा रानुगुण्यमाऩदु ज्ञप्तियिल् उबयवादिगळुक्कुम् अनबिमदमादलाल्, मूऩ्ऱावदिल् सत्तैयैविड वेऱाऩ प्रकाशत्तिऩ् अगङ्गीगारत्तै क्कारणमागक्कॊण्ड असि त्तियुम् निर्विशेषत्व विरोदमुम् वरुमॆऩ्ऱु अबिप्रायम्। इरण्डावदु पक्षत्तै निरवसिक्किऱार् - अव्यबिसरिद ऎऩ्ऱु। न व्यबिसरदि प्रकाश:यस्य सत्तायाम् स: अव्यबिसरिद प्रकाश सत्ताग:-प्रयोज्य प्रयोजगत्वमिल्लामलिरुन्द पोदिलुम् वित्यमानदशैयिल् ऎप्पॊऴुदुम् प्रकाशित्तल् ऎऩ्ऱु अर्थम्। अदऱ्कु आत्मत्व मिल्लामैयाल् सम्ब्रदिबऩ्ऩङ्गळाऩ सुगदुक्कादिगळिल् व्यबिसारम् सॊल्लप् पट्टदु। सबक्षम् - निच्चिदमाऩ सात्यमुळ्ळदु। $ विबक्षम् - निच्चिदमाऩ सात्याबावमुळ्ळदु। तिगरणम्] मुदल् अत्तियायम्। [कूससु यडिवॆदडसुवारव।विवरिदव कायॊ zवनॆॆव कारैन्दया वडाऴिवजवगूॆनानादाड उदि आ नवा कि हूॆॆषस काग? कडिवि नॆॆव वाहये व,)ा_५~~ सह सुवीदिवजानाजिगि व व कादा तत्त नलाय्दा वरग ह ह ८ ८ ! व व तॆॆॆयव हियू ळुजवॊ≤हयै ऩवर् रस्वि ४ तद]तवॆ हि आर् न) वा षॆरि जास्ऩायवॆदन। वरगि, वरगडगूजिदा। वग,व कडङ ङ सदॊ न् आगुविोदादा कवि त- आदादवाहये श्रीबाष्यम्।- ८ तु। सुगम् मुदलियदु तवऱाद प्रकाशत्तुडऩ् कूडियदाग इरुन्दबोदि लुम् अन्यऩुक्कु प्रकाशिक्किऱ स्वबावमुळ्ळदाग इरुप्पदाल्, कडम्मुद लियदुबोल् जडमादलाल् आक्मावल्लवॆऩ्ऱु सॊल्वप्पडुमेयागिल्; ज्ञा नम् ताऩागट्टुम् तऩक्कु परगासिक्किऱदा? अदुवुम् नाऩ सुगमुळ्ळवऩ् ऎऩ्बदुबोल नाऩ् अऱिवुळ्ळवऩाग इरुक्किऱेऩ ऎऩ्ऱु तऩ्ऩैक्काट्टि लुम् वेऱाग इरुक्किऱ अहमर्क्कमाऩ ज्ञादावुक्के प्रकाशिक्किऱ आगैयाल् तऩक्कु प्रकाशित्तलॆऩ्गिऱ अजडत्वमाऩदु संवित्तिल् अचित्तम्। आदलाल् तऩ् आत्मावैक्कुऱित्तु तऩ् सत्तैयिऩालेये चित्तिक्किऱ अजडमाऩ अहमर्त्तमे आत्मा। ज्ञानत्तिऱ्कुम् प्रकाश तैयाऩदु अन्द आत्म सम्बन्दददैच्चार्न्दिरुक्किऱदु। सुगम् मुदलि यवऱ्ऱुक्कुप्पोल ज्ञानत्तिऱ्कु तऩक्कु आच्रयमाऩ सेदऩऩैक्कुऱित्तु प्रगडत्वमूम् मऱ्ऱवऩैक्कुऱित्तु अप्रगडत्वमुम् अन्द आत्मसम्बन् दत्कालऩ्ऱो उण्डु पण्णप्पट्टिरुक्किऱदु। अदऩाल् ज्ञप्तिमात्रमा त्मा वल्ल। पिऩ्ऩैयो ज्ञादावाऩ अहमर्त्तमे।

पिऱगु अदिऩ् परिहरमुगत्ताल् तऩक्कुत्ताऩ् तोऩ्ऱुदलॆऩ्गिऱ पक्षत्तैत् तॊडङ्गुगिऱार् -यत्युच्येद ऎऩ्ऱु, परिहरिक्किऱार् - ज्ञानंवा ऎऩ्ऱु। यारुक्कु ऎऩ्ऱु केट्किल् कूऱुगिऱार् - तदबी ऎऩ्ऱु, पिऱरुक्कुत्तोऱ्ऱुदलै उप्पादिक्किऱार्- अहम्ऎऩ्ऱु। आगैयाल् इव्विदस्वरूपमुळ्ळ अजडत्वम् अचित्तमॆऩ्ऱु सॊल्लु किऱार् - अद: ऎऩ्ऱु। अदऱ्कमेल् नाऩ्गावदु पक्षत्तै तूषिया निऩ्ऱु कॊण्डु असि त्तियैक्कूऱुगिऱार् - तसमात् ऎऩ्ऱु, स्वयम्ब्रगासदवबक्षत्तिलुम् स्वयम्ब्रगासत् वमावदु ज्ञानकर्मदै इऩ्ऱि व्यवहारत्तिऱ्कु अनुगुणमाग इरुत्तला अल्लदु版 रु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। ऱु। [जिज्ञासा ज्ञानान्दरत्तै अपेक्षियादप्रकाशत्वमा? ऎऩ्ऱु अबिप्रायप्पडप्पट्टिरुक्किऱविगलब त्तिल् मुदऩ्मैयाऩ पक्षमाऩदु ‘तसमात्” ऎऩ्गिऱ करन्दत्ताल् तूषिक्कप्पट्टदु। इतर आत्माक्कळै विलक्कुवदिऩ् पॊरुट्टु स्वात्मानम् ऎऩ्ऱु सॊल्लप्पट्टदु “स्वत्तयै वळित्यन्’ ऎऩ्बदिऩाल् स्वयम् प्रकाशत्वमसॊल्लप्पट्टदु। तऩक्कुत् ताऩ् प्रकाशित्तल् अहमर्त्तत्तिऱ्कु अदिगम्। तऩबॊरुट्टु पासिक्किऱ वस्तुवुक्कु ताऩाग पाहिक्किऱ तऩ्मै इरुक्किऱदु ऎऩ्गिऱअबिप्रायत्ताल् “स्वात्मानम् प्र तिस्वसत्तयैव” ऎऩ्ऱु कूऱप्पट्टदु। अदऩाल् ज्ञानकर्मदै इऩ्ऱि व्यवहा रानुगुणत्वम् ज्ञादाविऩिडत्तिलुमिरुगगिऱदादलाल् अदु स्वबक्षत्तिल् व्यबिसार मुळ्ळदु। विबक्षबूदमाऩ आनात्मावाऩ ज्ञादाविऩिडत्तिलुम् इरुप्पगालॆऩ्ऱु काण्बिक्कप्पट्टदु। ज्ञानान्दरत्तै अपेक्षियाद प्रकाशम संवित्तिल् अहित्तम्। अदु स्वरूपबूदज्ञानादीनमादलाल् अहमर्त्तत्तिऱ्के अदु ऎऩ्गिऱ अबिप्रायमाऩदु “सत्तयैव” ऎऩ्ऱदऩाल् सिप्पिक्कप्पट्टदु। अदैये विव रिक्किऱार् - ज्ञानस्याबि ऎऩ्ऱु। अदिऩ् समबन्दा तीऩदैयै उप्पादिक्किऱार्- तत्किरुदमेवहि ऎऩ्ऱु ज्ञानस्पुराणत्तिऱ्कु आच्रय सम्बन्दङगूड सामक्रियिल् उळ्ळडङ्गियदु अजडमाग इरुप्पदाल्। संवित्तुक्कु आदमदवाचित्तियै निगमिक् किऱार् - अद: ऎऩ्ऱु। सुय याक्कुनीदि: वााैय पूगो निविबूषया निऩा श्रीयावसत् क जऩाददयz वास्त रजददॆयव ०– ति:,निषा ना ववदॆ: - उदि कडियसूऴ् तया त नव्सारनायिगाणॆ,नाम् विविदा हये : सूदियॆद क रहऴ्उदि, वरॊzवऴिदलावाउ वागारत् कारदया रज ण ८ ताहैयै विऱिनषि, उण उव षॆवडिदऴ् तयाहि कनी क्षवाल् हऴ्” उदि वदीगि । तॆषॆवडिेय ८ विष वू कास्यऩ् नहवाय् हजिदि वरदयॊ उण्ाैदॆ, ‘उणी सॆवडि त’उदि व,तयवदु वविॊषणव ताव उन : कय इव लुदिजदायॆद? श्रीबाष्यम् - अदऱ्कुमेल् अनुबूदियाऩदु उण्मैयागवे विषयमिल्लाद तागवुम् आच्रय मिल्लाददागवुमिरुन्दुगॊण्डु निरदिष्टान प्रमम् पॊरुन्दादादलाल् सिप्पियाऩदु वॆळ्ळियागत् तोऩ्ऱुवदुबोल् ज्ञा तावागत् तोऩ्ऱुगिऱदॆऩ्ऱु ऎदु सॊल्लप्पट्टदो; अदु सरियल्ल। अदिष्टाऩम् - आदारम्। तिगरणम्।] मुदल् अत्तियायम्, (कूरुग अनुबविदावाऩ अप्पडियागिल् अनुबवत्तोडु स्माना तिगरणमाग अहमर्त्तमाऩदु मुऩ्ऩिलैयिलिरुक्किऱ प्रकाशमुळ्ळ द्रव्यस्वरूपमाग वॆळ्ळि मुदलियदुबोल “अहम् अनुबूदि:” ऎऩ्ऱु अऱियप्पड वेण् डियदाग आगुम्। इव्विडत्तिलो वॆऩ्ऱाल् इन्द अनुबूदियाऩदु वेऱा कत्तोऩ्ऱुगिऱदागवे इरुन्दुगॊण्डु तण्डमाऩदु तेवदत्तऩैप्पोल अर्थान्दरमाऩ अहमर्त्तत्तै विशेषिक्किऱदु। इदै निरूपिक्किऱार् - नाऩ् अऩुबविक्किऱेऩ् ऎऩ ऱल्लवो प्रदीदि उण्डागिऱदु। आदलाल् इव्वण्णम् अनुबूदियुडऩ् कूडियदाग अस्मदर्त्तत्तै प्रकाशिप्पिक्किऱ “नाऩ् अनुबविक्किऱेऩ्” ऎऩ्गिऱ ज्ञानमाऩदु तण्डमात्रत्तिल् ‘तण्डी तेवदत्क:’ ऎऩ किऱ ज्ञानम् पोल विशेषणमाग इरुक्किऱ अनुबूदिमात् रत्तै अवलम्बित्तु ऎव्वाऱु प्रदिज्ञै पण्णप्पडलाम्। च्रुदप्रकाशिगै:- पिऱगु अहमर्त्कत्तिऱ्कु प्रान्दिचित्तत्वत्तै तूषिप्पदऱ्कु अनुव तिक्किऱार् - अद यदुत्तम् ऎऩ्गिऱ इदु मुदलियदाल्। संवित्तुम् मिदयैयाग ऎऩ् इरुक्कक्कूडादु ऎऩ्ऱु केट्किल् कूऱुगिऱार् - निरदिष्टाद ऎऩ्ऱु। अनुबूदियैत्त विर्त्त वस्तुक्कळुक्कु अबारमार् तय निच्चयत्ताल् इन्द हेतु उरैक्कप्पट्टदु। तूषिक्किऱार् - तदयुक्तम् इदु मुदलिय क्रन्दत्ताल्। अदिष्टा न सामानादि करण्यत्ताल अदयस्तप्रदीदियै तरुष्टान्दत्तिऩाल् उबबादिक्किऱार् - पुरोवस् तिद ऎऩ्ऱु। पत्तिल् अदऩ् माराट्टत्तैक् काण्बिक्किऱार् - अत्र तु ऎऩ्ऱु। प्रुदगवबासमाना -व्यदिगरणमाग अवबासिक्किऩ्ऱ। अप्पडि प्रदीदियैक् काट्टु किऱार् - तदाहि ऎऩ्ऱु अदऩाल् ऎऩ्ऩ वॆऩऱु केट्किल् सॊल्लुगिऱार् - तदेवम् ऎऩ्ऱु। तदेवम् - आदलाल् इङ्गु सॊल्लिय वण्णम्। धर्मधर्मिबावप्रदीदियिल् विशेषणमाग प्रदिबऩ्ऩ वस्तुविल् अन्दविशेषण विशिष्ट वस्तुविऩ् अबासम् पॊरुन्दादु ऎऩ्ऱु अर्थम्। अदिल् सम्बन्दमात् रात्याळम् इल्लै अप्पडि आऩाल् सम्बन्दियाऩ ज्ञादावुक्कु पारमार्त्त्यम् प्र ळङ्गिप्पदाल्। अप्पडि ऒप्पुक्कॊळ्ळप्पट्टिरुक्कविल्लै। अय्या! विशेषणत्तिल् विशिष्टादयासम काणप्पडुगिऱदु। प्रबैयिल् मणियिऩदु अदयास्म्बोल इन्द आक्षेपमाऩदु प्रुदगवबासमाना ऎऩ्गिऱ क्रन्दत्ताल् परिहरिक्कप्पट्टदु। अप्पडि प्रबैयाऩदु वैयदिगरण्यत्ताल् विशेषणमाग इरुक्क विल्लैयऩ्ऱो। पिऩ्ऩैयो, अयम मणि:, ऎऩ्ऱु मणियिऩ् अत्यासत्तिऱ्कु अदिष्टानमाग इरुक् किऱ प्रबैयाऩदु मणियोडु समानादिगरणमागवऩ्ऱो प्रकाशिक्किऱदु। अय्या! अनुबवसामानादिगरण्यत्तिऩाल् प्रदीदिप्रसञ्जनम् युक्तमल्ल। तिक्कुक्कळिल् अऴुक्कु, आगायददिल् सिवप्पुनिऱम्,ऎऩ्ऱु वैयदिगरण्यत्तालुम् अत्या सम् काणप्पडुवदाल्। इव्वण्णमल्ल, इरण्डु पदङ्गळिऩ् प्रवृत्ति निमित्तङग ळुक्कु ऒरु आदारत्तिल् इरुप्पल्लवो सामानादिगाण्यम्। इन्द इडत्तिल् १ पक्षम् सन्देहत्तिऱ्कु आस्पदमाऩ सात्यमुळ्ळदु। ङरुउ] २ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा तिक्त्वम् मालिऩ्यम् * नबस्त्वम् आरुण्यम्, इन्द इरण्डुक्कुम् ऒरे आसरयत्तिल् इरुप्पदाल् अर्थत्ताल् सामारादिगरण्यमिरुक्किऱदु। वैयदिगरण् यमोवॆऩ्ऱाल् सप्तत्तै अणुगि इरुक्किऱदु। तिक्कुक्कळ् मलिऩैगळ् तिक्कुक्कळिल् मालिऩ्यम् ऎऩ्गिऱ प्रयोगत्तिल् अर्थबेदमॆऩ्ऩ। अत्यासङ्गळिल् धर्मैक्य प्रदीदियाऩदु विडगदगाददु आदलाल् अदे इन्द इडत्तिल् आबादिक्कप्पडुगिऱदु अनुबूदिरसमिदि प्रदीयेद ऎऩ्ऱु। अयया ! अनुबूदि’:, अहम् ऎऩ्गिऱ प्रसङगम् ऎव्विदददालुम् सॊल्लमुडियादु। अनुबूदित्वमावदु अदिष्टानत्तिऩ् असा तारणागारमऩ्ऱो। अदिऩ् $ अस्पुरणमाऩदु प्रमददिऱ्कु अनुगुणमे।*सिप्पि याऩदु, वॆळ्ळि ऎऩ्ऱु अऱियप्पडुगिऱदिल्लैयऩ्ऱो ऎऩ्ऱु। ङङऩमागिल् अनु सामा पूदिक्कु विशेषमिल्लामैयाल् वेऱुरूपत्ताल् स्पुरणमिल्लामैयालुम् अनुबूदियाग स्पुरिप्पदिल् विरोदत्तालुम् अदिऩ् अदिगरणादयासत्तिऱ्कु उदयमिल्लै। विरोद मिऩ्ऱि कृत्स्नात्यासम् सॊल्लप्पडुमेयागिल् क्रन्दत्तिल् सॊल्बप्पट्ट नादिगरण्य प्रदीदिप्रसङ्गमाऩदु ऎव्विदत्तालुम् तडुक्कमुडियादु। इन्द अबिप्रा यत्तिऩालऩ्ऱो मुऩ्ऩिलैयिलिरुक्किऱ पास्वा द्रव्यागारमाग रजदम् मुदलियदु पोलॆऩ्ऱु उरैक्कप्पट्टदु। अय्या! अत्यासततिऩ् अनुदयम सॊल्ल सक्य मऩ्ऱु। विषयत्तोडु सम्बन्दित्त अनुबूदियाऩदु अहम्जानामि ऎऩ्गिऱ इडत् तिल् ज्ञात्रु अत्पासत्तिल् प्रदीदि विषयमागिऱदु, अदोवॆऩ्ऱाल् अदिष्टाऩ मल्ल। निरविषयैयायुम् निराच्रयैयायुम् इरुक्किऱ अनुबूदिये अदिष्टाऩम्। अदिऩ् अप्रकाशत्ताल् अत्यासत्तिऩ् उदयम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। अन्द इडत्तिल् प्रदिबऩ्ऩ वस्तुवुक्कु अदिष्टानत्वम् पॊरुन्दादादलालुम् विष याच्रय सूऩ्य संवित्ताऩदु योक्यानुबलप्तियिऩाल् निरसिक्कप्पट्टिरुप्पदालुम् विषय प्रकाशगसंवित्तुक्के आत्मदवत्तै अङ्गीगरित्तु स्वयम् उऩ्ऩाल्’ समात्तिक्कप्पट्टिरुप्पदालुम् अन्द समवित्ते अदिष्टाऩमॆऩ्ऱु अदिऩ् अवबासत्तिल् अदऱ्कु सुक्तित्वम् पोल् पामविरोदित्वम् इरुक्कुमेयागिल् अत्या सत्तिऱ्कु अनुदयम् ऎऩ्ऱु। यडिव)कलॊzहजि कलाषिषॆहादाजिरैनव प्रकाशत्वम् त]कूलु। तिषानागाद कूविै जियर् - उदि : तायगगऴ्; त्तया सुविदोया सनदोवि जियवासु कूडादु; तवद ववु e तिदॆ ! सगवॆदरॊवादि पूत्त्जदा नावायिदगूॆ ना हॆॆॆदव सदि तावाया ८ षॆव जाद]कूवि न जियवा तिक्त्वम् तिसैयिऩ् धर्मम्। IT

  • नबस्त्वम् - आगायत्तिऩ् धर्मम्। सी मालिऩ्यम्
  • अऴुक्कु। आरुण्यम् - सिवप्पु निऱम्। वैयदिगरण्यम्
  • वॆव्वेऱाऩ आदारङ्गळिल् निलैबॆऱ्ऱु इरुत्तल्। असादारणम् - मऱ्ऱवैगळुक्कु इल्लामल् ऒऩ्ऱुक्के उरित्तदु। D अस्पुरणम् - प्रकाशत्तिऩ् इऩ्मै। पास्वर - प्रकाशमुळ्ळ वस्तु।

सिप्पि - किऴिञ्जल्। अनुदयम् - तोऩ्ऱामै। ऒ प्रदिबऩ्ऩ - विवादमिऩ्ऱि उबयवादिगळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ तिगरणम्।] मुदल् अत्तियायम्। [ यडिव)कऴ् - सुविगियस्zतुना ानरया व आदादगू न सदीवदि कदॊ जादगू विधि यागग जवा विकारावदाव वरिणाजा हषा कू नियूगि न आदाद]कूसा हउ १ कूा वाऴिव÷ Juय८८ कूद]सॆzहउदयमावागूॆ वाz तॆनॊz, वडिवाैऩॆ षॆहवॊनादगूवरागजलाविल्, सउ - उदि नॆदॆडिवाद षॆहवॊवॆदनगूवरगग तिरिणा८कूडि jङवरागवराय् कूाऴियॊमाडि कोणा व्यूहजार् वॆद नासायारणवमावगूवाऩ आादरगू ङ्ग। वैदिडययाषॆहाऴिडि jun,)कूवरागाषिहॆदग मिसत्त, नीष Jकूव तगाडिॆवि -विऩ् तॆ, वऩवऩैगोण रवाह जारॊzवि तवगूाषॆव् ॆॆदरॆव हॆगहिस्सा विविवदॆ उदिय व ८ कूदा विरॊयावॆ न् आदाद कूहेषररस, जरास्) उJपिक्षवग यया उ]कूद णहजारस्) ना वत्ॆैद,तया जागर ेन तद पूणॊz० )वमदवऴ् n / i नव जादगू विगि यादगऴ्; जादगू हि आदा नऴणा श्रीयगूऴ् : आदानङा) नित्, षालाविगय पूवॆन् निगऴ् निद कूणूा कनॊना तास्ऱागॆ’े (स्ोगगूगअ) उदर षिषु वक्षदि “जॆञर्zतवळव(परा।क।कूक्कू)उदj५"ज” उगि F) २ ववषॆबॊन् ानास्ाय्गूणु षामाविजिदि वक्ष )-कि ।सु) जा ति१ नाव्ॆॆॆस,व णिैव षJतीना मास्रयगूऴिव जा नाऩाय् कूवेविात् सूऴ् श्रीबाष्यम् ‘नाऩ् परुत्तवऩ्’ ऎऩ्गिऱ तु मुदलिय व्यवहारङ्गळिल् देहत् तिल् आत्माबिमाऩ मुळ्ळवऩुक्के ज्ञात्रुत्वम् प्रदिबासिप्पदाल् ज्ञा त्रुत्वङ्गूड मित्यै ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु सरियल्ल। आत्मावाग अबिमाऩिक्कप्पट्टिरुक्किऱ अनुबूदिक्कुङ्गूड मित्या वम् वरवेण्डियदागुम्; अनुबूदियुळ्ळवऩुक्के प्रदीदिवरुवदाल्। कूरु स] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा सॊल् तऩ्ऩैत्तविर्त्त मऱ्ऱ ऎल्लावऱ्ऱैयुम् नासंसॆय्गिऱ तत्वज्ञानत्ताल् पादिक्कप्पडामलिरुप्पदाल् अनुबूदिक्कु मित्यात्वमिल्लै ऎऩ्ऱु लप्पडुमेयागिल सन्दोषम् इङ्ङऩमागिल् अदऩाल् पादमिल्लामैया लेये ज्ञात्रुत्वमुम् मित्यैयऩऱु ऎ विक्किरियै इल्लाद आत्मावुक्कु ज्ञानक्रियागर्त्रुत्वरूपमाऩ ज्ञात्रुत्वम् सम्बविक्किऱदिल्लै। आदलाल् ज्ञात्रुत्वम् विक्रियात्मगम्, जडम्, विकारास्पदमाऩ अव्यक्तबरिणामा हङ्गारक्रन्दियिल् निलैबॆऱ्ऱदु। आदलाल् ज्ञात्रुत्वम् आत्मावुक्कु इल्लै। पिऩऩैयो अन्दक्करण रूपमाऩ अहङ्कारत्तिऱ्कु कर्त्रुत्वम् मुदलियदु रूपम् मुदलियदुबोल त्रुच्यधर्ममऩ्ऱे। आत्मावुक्कु कर्त्रु त्वमुम् अहम्ब्रत्ययगोसरत्वमुम् ऒप्पुक्कॊळ्ळप्पडुम् पक्षत्तिल् देहत्तिऱ्कुप्पोल अनात्मत्वमुम् S पराक्त्वम्, जडत्वम्, मुदलियदुम् प्रसङगिक्कुम्, ऎऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो; इदु पॊरुन्दादु अन्दक्करणरूपमाऩ अहङ्कारदिऱ्कु देहत्तिऱ्कुप्पोल असचेतनत्वम् प्रकृति परिणामत्वम्, त्रुच्यत्वम्, पराक्त्वम्, परार्त्तत्वम्, मुदलि यवऱ्ऱिऩ् सम्बन्दत्तालुम् ज्ञात्रुत्वम् सचेतनासादारणस्वबावमा तलालुम्। इदु सॊल्लप्पट्टदाग आगिऱदु - ऎव्वाऱु देहम् मुदलियदु त्रुच्यत्वम् पराक्त्वम् मुदलिय हेतुक्कळाल् अवैगळुक्कु विरो तिगळ् कळाऩ @ त्रष्ट्रुत्वम् प्रत्यक्त्वम् मुदलियदैक् काट्टिलुम् वे ऱाऩदॆऩ्ऱु अऱियप्पडुगिऱदो, इव्वण्णम् अन्दक्करण रूपाहङ् गारमुम् अन्द द्रव्यमाग इरुत्तलालेये अदेहेतुक्कळाल् अदैक् काट्टिलुम् वेऱुबट्टदॆऩ्ऱु अऱियप्पडुगिऱदु ऎऩ्ऱु आदलाल् त्रु सित्वत्तिऱ्कुप्पोल् अहङ्कारत्तिऱ्कु विरोदत्तालेये जज्ञातृत्व मिल्लै। ऎव्वाऱु तिरुचित्वमाऩदु अदऩ कर्मावाऩ अहङ्कारत्तिऱ्कु ऒप्पुक्कॊळ्ळप्पडुगिऱदिल्लैयो अव्वाऱे ज्ञात्रुत्वमुम् अदिऩ् कर्मावुक्कु ऒप्पुक्कॊळ्ळत्तक्कदल्ल। ज्ञात्रुत्वम् विक्रियात्मगमल्ल, ज्ञात्रुत्वमॆऩ्बदु ज्ञानगुणाच्रयत्वमऩ्ऱो। नित्य ऩ इन्द आत्मावुक्कु स्वाबाविगधर्ममादलाल् ज्ञानम् नित्यम्। आत्मावुक्कु नित्य त्वत्तै “नात्मा सरुदे:’’ तु मुदलिय स्तलङ्गळिल् कूऱप्पोगिऱार्। “ज्ञोद एव’ ऎ किऱ इडत्तिल् “ज्ञ: ऎऩ्गिऱ व्यपदेशत् ताल् ज्ञानाच्रयत्वमुम् स्वाबाविगमॆऩ्ऱु सॊल्लप्पोगिऱार् ज्ञान विक्रियै - विकारम्, वेऱुबाडु, माऱुदल्। ती परागदवम् - पिऱरुक्कु प्रकाशित्तल्। it त्रुसयम् - काणददक्कदु। रु त्रष्टा - पार्क्किऱवऩ्। द्रव्यम् - कुणङ्गळुक्कु आच्रयम् अल्लदु अवस्तैयुळ्ळदु। जडम् - अमिच्रसत्वमिल्लाददु। इदु प्रकृति-कालम् ऎऩ इरुवगैप्पट्टुळळदु मुक्कुणङ्गळुक्कु आच्रयमाऩदु। प्रकृति, इदु नित्यै, अक्षरै, अविद्यै, मायै, ऎऩ वऴङ्गप्पडुगिऱदु। कालम् - इदु मुक्कुणङ्गळिल् लात्तु। तु नित्यम्- विबु। अगण्डगालम् नित्यम्। कार्यमाऩगालम अनित्यम्।तिगरणम्।] मुदल् अत्तियायम्। [ ङरुगु स्वरूपऩागवे इरुक्किऱ इन्द आत्मावुक्कु मणि मुदलियवैगळुक्कु प्रबाच्रयत्वम्बोल ज्ञानाच्रयत्वमुम् अविरुत्त मॆऩ्ऱु उरैक्कप् पट्टदु।

देहात्माबिमाऩमुळ्ळवऩुक्कु ज्ञात्रुत्वम् प्रदिबासिप्पदाल् अदु मित्यै ऎऩ्ऱु सॊल्लप्पट्टदै it अनुवदित्तु तूषिक्किऱार् - यदप्युक्तम् इदुमुदलि यदाल्। तदबादादेवेदि। ज्ञगरुत्तैदिऱ्कु अबादित्वमाऩदु मुक्तियिल्गूड ज्ञात्रुत्वबरश्रुति वाक्यत्ताल्। ज्ञात्रुत्वत्तिऱ्कु विक्रियात्मगत्वत्तै निरागरिप् पदऱ्काग अदै अऩुवदिक्किऱार् - य प्युक्तमविक्रियस्य ऎऩ्ऱु। ज्ञानम् तात्वर् त्तमादलाल् क्रियै - तत्कर्त्रुत्वम् विकाररूपम्। अदिऩालेये जडम्। विकारमिल्। लाददुम् अजडमाग इरुक्किऱदुमाऩ आत्मावुवुक्कु इदुसम्बविक्किऱदिल्लै। विक्रिया त्मगमागवुम् जडमागवुम इरुप्पदाल्। अप्पडिप्पट्ट अहङ्कार क्रन्दियिलिरुक्किऱ तॆऩ्ऱु अर्थम्। ऎल्ला अत्यासङ्गळुक्कुम् मूलमाग इरुप्पदाल् अन्द अहङ् गारम् क्रन्दि अदऱ्कुमेल् वेऱु हेतुवालुम् ज्ञात्रुत्वम् अन्दक्करणधर्मम् ऎऩ्बदै उप्पादिक्किऱार् - कर्त्रुत्वादि: ऎऩ्ऱु। त्रुसयमाग इरुप्पदाल् ऎऩ्ऱु अर्थम्। आत्मावुक्कु ज्ञात्रुत्वम् सॊल्लप्पडुमेयागिल् अनिष्टत्तै प्रस ञ्जनम् सॆय्गिऱार् - कर्त्रुत्वे ऎऩ्ऱु इन्द इडत्तिल् व्यदिरेगि अऩुमाऩङ् गळ् अबिप्रेदङ्गळॆऩ्ऱु मुन्दियेसॊल्लप्पट्टिरुक्किऱदु। परिहरिक्किऱार् - ऩन्दत् ऎऩ्ऱु। “देहस्य’ इदु मुदलियदाल् अन्दक्करणत्तिऱ्कु ज्ञाकृत्वाबावम् उबबा तिक्कप्पट्टदु। आगिसप्तत्ताल् अन्दवत्त्वक्रहणम्। “सेदासादारण” इदमुदलि यदाल् आत्मावुक्कु ज्ञात्रुदवोबबादऩम्। ज्ञाक्रुगवाबावम् सात्यमाग अबि प्रेदम् - अन्दक्करणम् धर्मि असचेतनत्वादिगळ् हेतुक्कळ्। “देहस्येव” ऎऩ्ऱु सबक्षम् काण्बिक्कप्पट्टदु- ज्ञात्रुत्वमाऩदु सचेतनासादारणमॆऩ्ऱु सॊऩ् ऩदिऩाल् व्यदिरेगव्याप्तियुम् सॊल्लप्पट्टदु। इव्वण्णम् परोक्त व्यदि रेगिगळुक्कु प्रत्यनुमाऩङ्गळ् कूऱप्पट्टवैगळाग आगिऩ्ऱऩ। अन्दक्करणमाऩदु ज्ञानाच्रयमल्ल। असचेतनमागवुम् प्रक्कुदि परिणाममागवुम् त्रुच्यमागवुम् पराक् कागवुम् परार्त्तमागवुम् इरुप्पदाल् देहम्बोल ऎऩऱु। अय्या ! असचेतनमाग। इरुप्पदाल् अज्ञादरुत्वम सात्यमागिल् सात्या विशिष्टदै। इव्वण्णमल्ल। असचेतनसप्तत्ताल् अनात्मत्वम् विवक्षिक्कप्पट्टिरुप्पदाल्। पुरुषार्त्त प्रदिसम् पन्दित्वम् देहत्तैक्कुऱित्तु नियन्तावाग उळ्ळे प्रवेशित्तिरुगदलावदु आत्म त्वम्। अदिऩ् अबावम् अनात्मत्वम्। प्रकृतिबरिणामत्वम् प्रगरुदि कार्यत्वम् त्रुक्यत्वम् तवऱामल् ज्ञानान्दरादीनमाऩ चित्तियुडऩ् कूडिइरुत्तल् परागत्वम् पिऱ रुक्कु पिरगाचित्तल्। परार्त्तत्वम् अऩ्यऩुडैय प्रयोजऩत्तैये पलमागक्कॊ ण्डिरुत्तल्। जीवोबगरणत्वमॆऩ्ऱु पॊरुळ्। आत्मावुक्कु ज्ञात्रुत्वम सादिक् t अनुवदित्तु - मुऱ्कूऱप्पट्टिरुप्पदै मीण्डुम् ऎडुत्तु उरैत्तु। @ व्याप्ति - तवऱाद सम्बन्दम् पी व्यदिरेगि - व्यदिरेग व्याप्तियुळ्ळदु। व्यदिरेगव्याप्ति- व्यापकाबावत्ताल् वयाप्याबावत्तै सादित्तल् उदा हरणम्ळदु अक्कि इल्लाददो अदु पुगै इल्लाददु ऎऩ्ऱु, कूरु कू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा कत्तक्कदागिल् इन्द हेतुक्कळिऩ् सम्बवत्तिऱ्कुत्तक्कबडि तर्गङ्गळ् सेर्प्पिक्कत्तओ कवैगळ्। आत्मावुक्कु ज्ञात्रुवमिल्लाविडिल् देहत्तुक्कुप्पोल अनात्मत् वमुम् परार्त्तत्वमुम् प्रसङ्गिगगुम्। ऎऩ्ऱु। अय्या! ऎव्वाऱु कुडम् देहम् इन्द इरण्डुक्कुम् असचेतनत्वम् मुदलियदु तुल्यमाग इरुन्दबोदिलुङ्गूड इन्द्रियङ्गळुक्कु आच्रयमाग इरुत्तल् मुदलियदु देहत्तुक्कु असादारणमाग इरुक्किऱदो अव्वाऱे देहान्दक्करणङ्गळ् इरण् रुक्कुम् असचेतनत्वम् मुदलियदु तुल्यमाग इरुन्दबोदिलुङ्गूड ज्ञात्रुत्वमाऩ तु अन्दक्करणत्तिऱ्कु असादरण धर्ममाग इरुक्कुम्। आगैयाल् इन्दरियाच्रयत्वा पावत्तिऱ्कुप्पोल ज्ञादरुत्वाबावत्तिऱ्कुम् असचेतनत्वम् मुदलियदु प्रयोजग मल्ल। असित्विशेषत्वमे प्रयोजगम् अप्पडिये आत्मावुक्कु ज्ञात्रुत्वम् इल् लामलिरुन्दबोदिलुङ्गूड प्रत्यक्त्वम् मुदलियदु पॊरुत्तमुळ्ळदाग आगलामॆऩ्ऱु इरण्डिडत्तिलुम् विबक्षत्तिल् पादगाबावत्तै आसङ्गित्तु परिहरिक्किऱार् - एददु कीदम् ऎऩ्ऱु। ऎन्द क्रुच्यत्वम् मुदलिय विरुत्त धर्मङ्गळाल् देहत्तिऱ्कु त्रष् ट्रुत्वम् मुदलिय धर्मङ्गळ् अऩुबबऩ्ऩङ्गळो, अन्द तरुक्यत्वम मुदलिय विरुत्त धर्मङ्गळाल् अन्दक्करणत्तिऱ्कुम् अन्द जडदरव्यमाग इरुप्पदुबऱ्ऱि त्रष्ट्रुत्वम् मुदलिय धर्मङ्गळ् उबबऩ्ऩङ्गळागा ऎऩ्ऱु अर्थम्। ज्ञादरुत्वाबावत्तैक् कुऱित्तु असचेतनत्वम् मुदलियदु प्रयोजगमल्लवॆऩ्ऱु सॊल्लप्पडुमेयागिल् देहत्तुक्कु ज्ञात्रुत्वम् प्रसङ्गिक्कुम् अदऩाल् सोर्वागऩैक्कुऱित्तु देहात्म पेदमाऩदु उऩ्ऩालुम् उबबादिक्कमुडियादु देहत्तिऱ्कु देहत्वरूपधर्मत्ताल् अज्ञात्रुत्वम् ऎऩ्बदु सरियल्ल। कडम् मुदलियदिल् देहत्वमिल्लामलिरुन्द पोदिलुङ्गूड ज्ञात्रुत्वाबावमिरुप्पदाल्। आदलाल् अङ्गु अचित्त्वम् मुदलिय तऱ्कु ज्ञात्रुत्वाबावप्रयोजगत्व मॊप्पुक्कॊळ्ळददक्कदॆऩ्बदऩाल् ओरिडत् तिल् ज्ञात्रुत्वाबाव प्रयोजगमाऩ अन्द अचित्तवम् मुदलियदऱ्कु ओरिडत्तिल् अप्रयोजगत्वम् तगुदियुळ्ळ तऩ्ऱु। आदलाल् अचित्त्वम् मुदलिय धर्मङ्गळाल् देहत्तिऱ्कुप्पोल् अन्दक्करणददिऱ्कुदरष्ट्रुत्वादिगळ् उबबऩ्ऩङ्गळागाळऩ्ऱु अर्थम्। प्रत्यक्त्वादे: ऎऩ्ऱु आदिसप्तत्ताल् अजडत्वत्तिऱ्कु क्रहणम्। विवि च्यदे।- प्रत्यक्त्वम् मुदलिय धर्मङ्गळोडु सम्बन्दमिल्लाददाग अऱियप्पडुगिऱदु ऎऩ्ऱु अर्थम्। तैरेवसेदुबि:तस्मात् विविच्यदे ऎऩ्ऱु पराक्त्वम् मुदलिय धर्मङ्गळाल् देहत्तिऱ्कु ज्ञात्रुत्वाबावम् सॊल्लप्पट्टाल् पराक्त्वम् व्याप्यम्। ज्ञात्रुत्वाबावम् व्यापकम् ऎऩ्ऱु चित्तिक्किऱदु। अदऩाल् स्वा पाव व्याप्तङ्गळाऩ पराक्कुक्कळिल् अवगासमिल्लाद ज्ञात्रुत्वमाऩदु प्रत्यक् वस्तुविऩिडत्तिलुमिल्लामल् पोमेयाऩाल्, अप्पॊऴुदु निराच्रयमाग प्रसङ्गिक्क वेण्डियदागुमॆऩ्ऱु मुऱ्कूऱप्पट्टुळ्ळ व्याप्तियै स्ताबिप्पदऱ्काग विबक्षत् तिल् पादगमाऩ + तर्गम् इन्द इडत्तिलुम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। तस्मात्

८ आत्मा आप्नोदि - सरासरङ्गळऩैत्तैयुम् व्यापित्तिरुक्किऱाऩ् ऎऩ्बदिऩाल् आत्मसप्तवाच्यऩ् परमात्मा।S सार्वागऩ् - वेदत्तै प्रमाणमाग ऒप्पादवऩ् प्रत्यक्षप्रमाणमॊऩ्ऱैये ऒप्पुगिऱवऩ्।

  • तागम् - व्याप्यत्तै अङ्गीगरित्तु व्यापकाबावत्तै प्रसञ्जऩम् सॆय् तल्। उदाहरणम् पर्वदम् - नॆरुप्पुळ्ळदु, पुगैयुळ्ळदाग इरुप्पदाल् ऎऩ्गिऱ स्तलत्तिल् पुगै इरुक्कट्टुम् नॆरुप्पु इरुक्कवेण्डाम् ऎऩ्ऱु सॊऩ्ऩाल् नॆरुप्पु इल्लामल् पोऩाल् पुगैयुम् इऱदु ऎऩ्ऱु सॊल्लुदल्। प्रमाणानुक्राहग माऩदाल् अनुकूल तर्गम् तिगरणम्।] विविर्यदे मुदल् अत्तियायम्। [कूरु पोदगम् ऎऩ्ऱु अन्वयम्। आगैयाल् असचेतनत्व जडत्वादि स्वबाव विरोदक्काल् अहङ्कारत्तिऱ्कु ज्ञागरुत्वमिल्लै ऎऩ्ऱु कूऱुगिऱार् - अद ऎऩ्ऱु। नाम् त्रष्ट्रुत्व मुदलिय धर्मङ्गळिऩ् अनुप्पत्तियिऩाल् देहात्म विवेकत्तैक् कूऱुगिऱोमिल्लै। अगो अऩ्यमदानुसारत्ताल् सॆय्यप्पट्टदु। नामोवॆऩ्ऱाल् रुचित्वानुप्पत्तियिऩाल् ऎऩ्गिऱ शङ्कैवरिऩ् कृष्ट्रुत्वा पावम् असचेतनत्वादि प्रयोज्यम् ऎऩ्बदिल् म्रुषावादी असादारणमाऩ प्रदि पन्दियैक् कूऱुगिऱाऩ्–त्रुचित्ववत् ऎऩ्ऱु, अदैये विवरिक्किऱार् - यदा ऎऩ्। ऱु। त्रुक्यत्वम् मुदलियदु समानमाग इरुन्दबोदिलुम् कडादि विलक्षणमाऩ देहगदिऱ्कु इन्दरियाच्रयत्वम्बोल अन्दक्करणत्तिऱ्कु त्रुत्वम् उबबऩ् णमागलाम् अन्दक्करणत्किऱ्कु त्रुचियत्तम् मुदलियदाल् देहत्तिऱ्कुप्पोल सित्वम् उबबऩ्ऩमागिऱदिल्लै ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अप्पडि त्रुच्यमाऩ अन्दक्सरण त्तिऱ्कु त्रुक्यत्वम् मुदलियदालेये देहक्किऱ्कुप्पोल त्रष्ट्रु त्वमुम् उबबाऩमागिऱदिल्लै आ कयाल् त्रुत्वाबावत्तिल् पोल त्रष्ट्रु त्वाबावगदिलुम् असेदरदवम् मुदलियदु प्रयोजगम् अन्वय व्यदिरेगवळ् तुल् यङ्गळाग इरुप्पदालुम् वेऱु उबादि काणप्पडामैयालुमॆऩ्ऱु करुत्तु।अहम् प्रत्तियगोसरत्वम हेक्सिऱ्कुप्पोल् अनात्मत्व सादगमॆऩ्ऱु ऎदु उरैक्कप् पट्टदो अदु युक्कमाऱु पासिदमाऩ अहम्ब्रत्पयगोसरत्वत्तिऱ्कु पक्षत्तिल् व्रुक्यबावदगालुम् अबागिदमाऩ अहम् प्रत्ययगोसरत्ल माऩदु सबक्षमाऩ देहम् मुदलियदिल् इल्लामैयालुम्। अहम्ब्रत्यगोसरदमॊत्रत्ताल् आत्मा विऩिडत्तिल् अनागमत्वम् मुदलियदु प्रसङ्गिक्कमेयागिल् अप्पॊऴुदु रजदप्रदय यगोसरत्वमात्रत्तिऩाल् प्रमवि षयमाग इरुक्किऱ रजत्सदिल्बोल सत्प रज्सत् तिलुङ्गूड रजदगवाबावमुम् अङ् गुळीयगनिर्माणार्हत्वमूा प्रङ्ग्लेण टियदाग आगुम् ऎऩ्बदऩाल् असङ्गगम्। श्रुतिगळालु म प्रत्पक्षत्तालुम्। * कालात् यापदेशमुम् - अदावदु पादमुम अनात्मगवादि प्रसञ्जगमाऩ कर्त्रुक्कम् पाय त्रा तारत्वमा? अल्लदु, स् पन्दरूपक्रियाच्रयदवमा? अल्लदु तात्वर्त्तमात् राच्रयत्वमा? मुदल् पक्षगदिल् व्याप्तियिऩ् अबावम् प्रयत्नादारत्वम अनात् मत्वम् इव्विरण्डुक्कुम् ओरिसदिल् सेर्न्दु तासऩ मिल्लामै पाल् परमा समाविऩि टत्तिल् अनात्मत्व मु, लियदु प्रसॆङ्गक्सुम् ऎऩ्ऱु कॊल्लप्पडुमेयागल् कादास मीसम् पुरुषम्’ इदु मुदलियदाल् कालात्यापदेशमुम्, जीवऩिडत्तिल् अनात्मत्वादि प्रसङगम् पगरप्पडु मेयागिल् ‘सादुगारी सादुर्बव “नल्ल कारियङ्गळैच् चॆय्बवऩ् तार्मिगऩागनऱ्कुलत्तिल् तोऩ्ऱु-ऱाऩ्। कर्मासासत्रार्त्तवत्त्वात्’ विधिनिषेगप्रदि पादगसास्तिरङ्गळ् स्वर्गम्, माक्षम् मुदलिय पलऩ्गळै अऩुबविक्किऱ पोक्ताक् कळैये कर्दाक्कळाग सॊल्वदाल्। जीवात्मावे कर्दा कुणङ्गळ् कर्त्ताक्कळल्ल। ‘यदस्स्वकृतबुक्पुमान् पुरुषऩ् काऩ् सॆय्दविऩैप्पयऩैप् पुजिक्किऱाऩ्) इदु मुद लियवैगळालुम् प्रत्यक्षत्तालुम् कालात्यापदेशमुम्। इरण्डावदु पावत्तिल् परमादमाविऩिडत्तिल् अऴिददि। जीवऩिडत्तिलो वॆऩ्ऱाल् उत्क्रान्द्यात्श्रुति अङ्गुळीयगम-मोदिरम्। $ प्रदिबन्दि - विरोदियाऩ उत्तरम् कालात्ययापदेशम् -कालसय सागऩगालत्तिऩुडैय अत्यम: अबावम् - कालात्ययम्। कालात्पये अगालत्तिल्, अपदेशम-प्र योगम् - कालात्यापदेशम् इदुदाऩ् पात्दोषम्। हेतु - कालत्पयाबनिष्(म) कोषम् - काला य यापदेशम्। कालात्ययत्तिल् - अगालत्तिल्, अबत्ष्टम - प्रयोगिक्कप्पट्टदु। सुरु कूरु अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा कळाल् कालात्ययापदेशम्। मूऩ्ऱावदुबक्षत्तिल् प्रमाच्रयमाग इरुप्पदाल् वा पिमदमाऩ आदमाविऩिडत्तिल् अनात्मत्वम प्रसङगिक्कुम् पेत्तासऩमुम अदऱ्कु आच्रयत्वमुम् अबारमार्त्तिगमॆऩ्ऱु सॊल्लप्पडुमेयागिल् परमार्त्तबूदमाऩ तात् वर्त्ताच्रयदवम् अनात्मत्वददिऱ्कु सादगमा? अल्लदु अबरमार्त्तबूदमाऩ तात्वर्त्तासरयत्वमा? मुदल् पक्षत्तिल् कडम् मुदलियवऱ्ऱिल्गूड परमार्त्त पूदात्वात्तन्वयत्तै ऒप्पुक्कॊळ्ळामैयाल् व्याप्त्यबावम्। इरणडावदिलो वॆऩ्ऱाल् अबिमदमायुम् प्रमाच्रयमायु मिरुगगिऱ आदमावुक्कुक्कूड अनात्मदवम् प्रसङ्गिक्कुम्। ७ अदऱ्कु मेल् विक्रियात्मगत्वम् इल्लै ऎऩ्ऱु कूऱुगिऱार् - नस ऎऩ्ऱु। अदै उप्पादिक्किऱाा -ज्ञात्रुत्वम् हि ऎऩ्ऱु। कुणक्रियासरयत्व मिरुन्दबोदिलुम् अदु एदो ऒरुसमय विशेषत्तिल् सम्बविक्किऱदाग इरुक्कुमेयागिल् करियासिरयत् वम्बोल् विगरियात्मगमाग आगुम् ऎऩ्ऱु केट्किल् कूऱुगिऱाा- ज्ञानञ्जास्य ऎऩ्ऱु धर्मम स्वाबाविगमाग इरुन्दबोदिलुम् तामी अनिदयमाग इरुक्कुमेय ५ल् धर्ममुम् अनित्यमाग आगुम्। तामी नित्यमागिल् तामम् उबादियुडऩ् सेर्नदिरुग समे याऩाल् उबादिबोऩवुडऩ् तामम् नशिक्कवेण्डियदादलाल् अनित्यमागुम् इरण टैयुम् व्यावर्दिप्पदऱ्काग नित्य सवाबाविग सप्तङ्गळ्। अवस्+ विशेषत्ताल् कादासिदगत्वम् प्रामणिगमादलाल् इष्टमाऩदु इन्द इरण्डु पदङ्गळाल्’ नवि ज्ञादुर्विज्ञादोविबरिलोबो वित्यदे, अविनासित्वाद मन” ऎऩगिऱ सरु यिऩ् अर्थम् सॊल्लप्पट्टदाग आगिऱदु इन्द सरुदिक्कु इड अरददम। ज्ञात्त समबनदियाऩ विज्ञानम निदयम्।एऩॆऩिल् आदमा अविनासियाग इरुप्पदाल्। वि ष्टम् नित्यमादलाल् विशेषणमाग इरुक्किऱ ज्ञानत्तिऱगुम् निदयदवम् हित्तिक् किऱदु। अऩ्ऱिक्के तामी नित्यमादलाल् अदऱ्कु सव पावचित्तमाऩ तामदि निदयत्वम् चित्तिक्किऱदु। आत्मा नित्यमॆऩबदिलुम् ज्ञानम् अदऱ्कु सवाबाल् मॆऩ्बदिलुम् प्रमाणत्तै समरिक्कुम्बडि सॆय्दुगॊण्डु सरुदिवागियो तिऱ्कु मुन्दिये सूत्रत्तै उदाहरिक्किऱाा - नित्यत्वञ्ज ऎऩऱु, सुरे रणत्ताल् अदऱ्कु विषयबूदमाऩ सरुदियुम् अरत्तत्तिऩाल् काणबिक्कप्पट्टगाग आगुम्। सुत्रमुम् मुन्दि ज्ञानगुणगत्वत्तैग काणबिप्पदिऩ् पॊरुट्टु ऎडुक्कप् प्पट्टदु। इप्पॊऴुदु निदयत्व ज्ञाबनददिऱ्काग उबादानम् सॆय्यप्पट्टदु। “ज्ञोदळव” ऎऩगिऱ सूत्रददिल् ‘ज्ञ:’’ ऎऩ्ऱु व्यपदेशत्तिऩ विवरणम् “यावदात्मबावित्वासन दोष:” ऎऩ्ऱु सूदरम् इन्द इडत्तिल् स्वाबाविगत्व विददि ऎऩ्ऱु पावम्, ज्ञानसवरूपत्तिऱ्कु ज्ञानासरयदवम् ऎव्वाऱु केट्किल् कूऱुगिऱार् - अस्य ऎऩ्ऱु। रस तर् ईह ऎऩ्ऱु ह पूसिदव ऐय वारिविळुेॆव आन स्जॊव् विगासाह। वाडियिषा८” कूद: क्षॆददैावसाया। काबूणा सजीवि ताव पूनीजुणदरदमोवॆन् वदबूदॆ तॆवॆनियवारॆणव कादासित्कम - ऒरुमैयत्तिलुण्डाऩदु। विशिष्टम् - विशेषणत्तुडऩ सेर्गददु। तिगरणम्।] वक्षिगऴ् मुदल अत्तियायम्। नव। या [कूरुगू वष वूवददॆ १ आदानव,स्रॊद कदऱ वॆ तव न जाजाविगऴ्; सुवि त ८ पुगददिद विधि या व वऩवा zता ! वऩवा।तरगू आदागव्र् उगन् वऩवॆदि न क्षाविडिवि जलवाजारस्)जादव्वै ायाव जव्वा व्यावहजारस् विरुषियानन् दव तदवै उदि वॆदु ; कॆय विवायावदि:? किमेषरावाय तस् न उद स्विवायावगिरहजार ? " तावग।विडि, विजि तोददानषवमाैग नावल् हजारस्): उत्तरीदर् त जवस्) तादj कायॊमाग । यॊ रवववाव् : नहवाषाणा० माया Jषा } सुय कऴिसवबाडियम् विणौसव्वविसुवबास तीादल्गूॊ व:- उदिवॆसि;ॆॆनद । सविषि वहुदॊ जाद]कूवा। वदॆेषवन् ददङ्गबूडिहषाऩॆ जाद ]कू तडिव विवबूा कूवॆदन) आदाद कूास्त्वाषॆव्सुदरान्द्तु कू ह त ाद यडिव कऴ् - उलयदु न वषुदॊ जादगूवेलिऩ् कूहजा जसागहावॊनाऩूरुगिरुषिवनगि, सूडि पूाषिवसूड उदि तडियगदऴ; सूदनयजॊ। तिषॊ जलस् रवाहसाराविल् उलगूायॊमागि II ט อ य तमि सूऴ्- रादाजाा उवाzषिद हजारॊ जवादगम् तजह यजॊदिषा का न । वन्दीदि ५ U-AIR ॥ २Â ॥ नीलवायीनसिजियॊ हि सवॆ वषाय व त वयलुक् का ४ ताय तव,काबॆयाz विडिहजीारॊ Z नीक्षिदानाऴिगळाव्काश्री ८ पॊषाय पूसिजिहॆदहुद नवै?विवनदीदलागवि: वरि हसहि iश्रीबाष्यम् च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा स्वयम् अबरिच्चिऩ्ऩमागवे इरुक्किऱ ज्ञानमाऩदु सङ्गोस विसा सङ्गळुक्कुत्तगुदियुळ्ळदॆऩ्ऱु उबबादिक्कप्पोगिऱोम्। आगैयाल् क्षे त्रज्ञावस्तैयिल् कर्माविऩाल् स्वरूपमॊडुङ्गि अन्द अन्द कर्मानुगुण माऩदादमबावत्तोडु इरुक्किऱदु अदुवुम् इन्द्रियङ्गळिऩ् वायिलाग व्यवस्तै पण्णप्पट्टिरुक्किऱदु। अन्द इन्द इन्द्रियङ्गळ् वऴियाग उण्डागिऱ ज्ञानप्रसरत्तै अपेक्षित्तु उदयास्तमव्यपदेशम् प्र वृत्तिक्किऱदु ज्ञनप्रसरत्तिलोवॆऩ्ऱाल् कर्त्रुत्वमिरुक्कवे इरुक् किऱदु अदुवुम् स्वाबाविगमल्ल। पिऩ्ऩैयो कर्माविऩाल् उण्डुबण् णप्पट्टिरुक्किऱदु। आदलाल् आक्मा विकारमऱ्ऱ स्वरूपमुळ्ळवऩे। इप्पडिप्पट्ट स्वरूपमुळ्ळ विक्रियात्मगमाऩ ज्ञात्रुत्वमाऩदु ज्ञा नस्वरूपऩाऩ आत्मावुक्के ऎऩ्बदिऩाल् ऒरुबॊऴुदुम् जडमाऩ अहङ् गारत्तिऱ्कु ज्ञात्रुत्वम् सम्बवियादु T अहङ्कारम् जडस्वरूपमाग इरुन्दबोदिलुङ्गूड चित्तिऩुडैय सामीप्यमिरुप्पदुबऱ्ऱि अदऩ सायैयाऩदु इदिल् ताक्कुवदिऩाल् अन्द ज्ञात्रुत्वत्तिऱ्कु सम्बवमॆऩऱु कूऱप्पडुमेयाऩाल् इन्द सिच्चायाबत् ति ऎऩ्बदु यादु? संवित्तुक्कु अहङ्कारच्चायाबत्तिया? अल्लदु अहङ्कारत्तिऱ्कु संविच्चायाबत्तिया? सबवित्तुक्कु अहङ्कारच् चायाबत्ति ऎऩ्बदु इल्लै। संवित्तिल् ज्ञात्रुत्व मॊप्पुक्कॊळ्ळा तदाल् अहङ्कारत्तिऱ्कुम् संविच्चायाबत्ति इल्लै। मुऱ्कूऱप्पट्ट जडमाऩ अदऱगु ज्ञात्रुत्वमिल्लामैयालुम् रण्डुम् सक्षरिन्द्रि यगोसरङ्गळाग इल्लामैयालुम् असाक्षषङ्गळुक्कु सायैगाणप् पट्टदिल्लैयऩऱो। अप्पडिक्किऩ्ऱि अग्नियिऩ् सेर्क्कैयाल् इरुम्बु उण्डैयिल् ऒौष्ण्यम्बोल् सित्सम्बर्क्कत्ताल् ज्ञात्रुत्वत्तिऱ्कु उबलप्ति ऎऩ्ऱु सॊल्लप् टुमेयागिल्, इदु सरियल्ल। संवित्तिल् वास्तवमाऩ ज्ञात्रुत्वत्तै ऒप्पुक्कॊळ्ळाददिऩालेये अदिऩ् सम् पन्दत्ताल् अहङ्कारत्तिल् ज्ञात्त्वमो अदिऩ्उबलप्तियो ऒऩ्ऱु मिल्लै। असचेतनमाऩ अहङ्कारददिऱ्कु ऒज्ञातृत्वासम्बावत्तालेये अदऩ सम्बर्क्कत्ताल् संवित्तिल् ज्ञादरुदवमो अदिऩ् उबलप्सि यो ऒऩ्ऱुम् इल्लवे इल्लै इरण्डिऩिडत्तिलुम् वास्तवत्तिल् ज्ञा त्रुत्वमिल्लै। अहङ्कारमोवॆऩ्ऱाल् अनुबूदिक्कु अबिव्यञ्जगम् कण् णाडि मुदलियदुबोल अनुबूदियै तऩ्ऩिडत्तिलिरुक्किऱदागवे अबि व्यञ्जनम् सॆय्गिऱदु, ऎऩ्ऱु ऎदु उरैक्कप्पट्टदो अदु युक्तमल्ल। स्वयम् जयोदिसाऩ आत्मावुक्कु जडरूपमाऩ अहङ्काराबिव्यङ्ग्य त्वम पॊरुन्दा तादलाल् अदु सॊल्लप्पट्टिरुक्किऱदु “सान्दाङ्गार

अबरिच्चिऩ्ऩम् - अळविडप्पडाददु। † अवगारम् - तणल्। $ सान्दाङ्गारम् - करि। सक्षस् - कण्। तिगरणम्।] मुदल् अत्तियायम्, [m वादित्यम् अहङ्कारो जडात्मग: स्वयम् ज्योदिषमात्मानम् व्य नक्तीदि नयुक्तिमत्’ (ऎरिन्दु तणिन्द तणल् आदित्यऩै प्रकाशिप्पिक्किऱदु ऎऩ्बदुबोल् जडस्वरूपियाऩ अहङ्कारमाऩदु स्वयम् ज्योदिसा ऩ आत्मावै प्रकाशिक्कच्चॆय्गिऱदु ऎऩ्बदु युक्तियुळ्ळ तल्ल) ऎल् लाबदार्त्तङ्गळुम् स्वयम् प्रकाशानुबवादीऩचित्ति युळ्ळवैगळऩ्ऱो। अदिल् अनुबवादीऩ प्रकाशमुळ्ळ अचित्ताऩ अहङ्कारमाऩदु उदया स्तमयमिल्लाद प्रकाशमुळ्ळदुम् शेषार्त्तबित्तिक्कु हेतुवागवु मिरुक्किऱ अनुबवत्तै अबिव्यञ्जनम् सॆय्गिऱदॆऩ्बदै आत्मवित्तुक् कळ् परिहसिक्किऩ्ऱार्गळ्। च्रुदप्रकाशिगै - ज्ञानम् स्वाबाविग नित्पधर्ममाऩाल् ऎप्पॊऴुदुम् ऎल्लावऱ्ऱैयुम् अऱिदल् प्रसङ्गिक्कुम् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - स्वयम् ऎऩ्ऱु। स्वयम् स्वद: सम् पत्याविर्बाव:’ इदु मुदलिय सूत्रत्तिल् उबबादिक्कप्पोगिऱोमॆऩ्ऱु अर्थम्। अडुत्ते ऎऩ्ऱावदु अर्थम्। अङ्ङऩमागिल् इप्पॊऴुदुगूड ऒरुक्काल् सर्वज्ञ तवम् मुक्तियिलुम् ऒरु कालत्तिल् ज्ञाऩसङ्गोसम् एऩ् उण्डागक्कूडादु। क्षेत्रज्ञावस्तैयिल् सङ्गोसमागिल् अप्पॊऴुदु ऎल्लोरुम् अज्ञर्ग ळाग आगवेण्डुमॆऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार् - अद: क्षेत्रज्ञ ऎऩ्ऱु। अद: सङ्गोसविगासत्तिऱ्कुत् तगुदियुळ्ळदाग इरुप्पदाल्। कर्मणा ऎऩ्बदु सङ्सो सत्तै उण्डुबण्णुगिऱ उबादि। केषत्रज्ञावस्तायाम् ऎऩ्ऱु। अप्पॊ ऴुदे ताऩ् ओ सङ्गोसमॆऩ्ऱु पॊरुळ्। ऎल्लोरुक्कुम् अज्ञत्वप्रसक्तियाऩदु कर्मङ्गळिऩ् कीदारदम्यत्ताल् परिहरिक्कप्पट्टदु। तारदम्य सप्तत्तिऩाल् तयादिरोहि तत्वाच्च सक्ति: क्षेत्रज्ञसाज्ञिदा - सर्वबूदेषु पूबाल तारायो वर्त्ते हे पूमियै यैरक्षिप्पवऩे! अदऩाल् मऱैक्कप्पट्टिरुप्पदाल् क्षेत्रज्ञऩॆऩ्गिऱ पॆयरुळ्ळ सक्तियाऩदु ऎल्ला प्राणिगळिडङ्गळिलुम् तारदम्यत्ताल् निलैबॆऱ्ऱु इरुक्किऱदु) ऎऩ्गिऱवचनम् निऩैक्कुम्बडि सॆय्विक्कप्पट्टदाग आगिऱदु। कर्मणा ऎऩ्गिऱ पदत्तिऩाल् तया ऎऩ्गिऱ सलोकत्तिलुळ्ळ पदम् व्याक्याऩिक्कप्पट्टदाग ऱदु। तया-कर्मरूपाविद्यैयिऩाल् ऎऩ्ऱु अर्थम्। अवित्याकर्मसम्ज्ञान्या त्रुदीया सक्तिरिष्यदे - यया क्षेत्रज्ञसगदिस्सावेष्टिदा नृप सर्वगा। सम् सारदाबाङ्गिला नवाप्नोत्यदि सन्ददान्। अरसे! अविद्यै कर्मावॆऩ्गिऱ पॆय रै उडैय वेऱु मूऩ्ऱावदु सक्ति विरुम्बप्पडुगिऱदु। ऎन्द सक्तियिऩाल् ऎल्लो रैयुम् अडैन्दिरुक्किऱ अप्पडिप्पट्ट क्षेत्रज्ञसक्तियाऩदु शुद्धप्पट्टिरुक्किऱ तो। मिगवुम् तॊडर्चियाग वन्दुगॊण्डिरुक्किऱ ऎल्ला संसारदाबङ्गळैयुम् अडैगिऱाऩ् ऎऩ्ऱल्लवो प्रकृतम्। ज्ञानम् नित्यमाग इरुप्पदुबऱ्ऱि उत्पत्ति इल्लामैयाल् इन्द्रियापेक्षै उण्डागादु ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱु किऱार् - तच्च ऎऩ्ऱु। अऩ्ऱिक्के, स्तावारङ्गळिल्गूड ज्ञानविगासम् उण्डागलाम् ओ सङ्गोसम् - मूडुदल्, सुरुङ्गुदल्। नी क्षेदाज्ञऩ्-जीवऩ्। तारदम्यम् - एत्तत्ताऴ्च्चि। कूगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ऎऩ्ऱु कूऱप्पडुमेयागिल् अदु विषयत्तिल् उऱैक्किऱार् - तच्च ऎऩऱु इन्द्रियव कळै तवारमागक्कॊण्डिरुत्तल् सङ्गोसविगासङ्गळुक्का वॆऩ्ऱु अर्थम्। अङङ ऩमागिल् उत्पत्तिविनास$ वयपदेशमुण्डागामल् पोगवेण्डिवरुम ऎऩ्ऱुगेट्किल् सॊल्लुगिऱाा - तमीमम् ऎऩ्ऱु प्रसरत्तिऩ् अन्वय वयदिरेगङ्गळै अपेक्षित्तु उदयास्तमय व्यपदेशमॆऩऱु अत्तम अऩऱिक्के, प्रसरिक्किऱ अंसम प्रसरम् अदिऩ् प्रसरण + सङ्गोसङगळ इरण्डुम् उदयास् तमयङ्गळ् ऎऩ्ऱु अर्थम्। सङ् गोसविगासङ्गळै ऒप्पुक्कॊणडाल् *विगरियाद मगत्मै उण्डागवेण्डि वरुम् ऎऩ्ऱु सॊल्लप्पडुमेयागल् कूऱुगिऱाा - ज्ञानप्रसरेदु ऎऩऱु अप्पडिप्पट्ट विक्रियात्मगदवम् प्रामणिगमादलाल् इष्टमॆऩ्ऱु अरत्तम्। असचेतनददिऱ्कुप् पोल परिणाममाऩदु ऒप्पुक्कॊळ्ळप्पडविल्लैयऩ्ऱो ऎऩ्बदु एवगाराबिप्रा यम् इदऩाल् अविकारश्रुतिगळुक्कु विषबम काडडप्पट्टदु वेऱुविदत्तालुम् अविकारसरुदिगळुक्कु निरवाहत्तैग काण्बिक्किऱाा - तच्च ऎऩ्ऱु अविकारसरुदिगळ् स्वाबाविगविकार निषेदत्तिल् तात्पायमुळ्ळवैगळ् ऎऩ्ऱु पॊरुळ्। स्वाबाविगमाऩ रूपम् ऎव्वाऱु उळदु ऎऩ्ऱु केट्किल् पगरुगिऱाा - अवी क्रिय ऎऩ्ऱु सवरूपम्-स्वाबाविगरूडम्, अविकारित्तु वाक्यवसळ उपासियिऩिऩ्ऱु विडुबट्ट स्वाबाविग रूपबरङ्गळ ऎऩ्ऱु अरददम् प्रसरणगादरुत्वमुम् विकार रूपमादलाल् अन्दगगरणत्तिऱ्के ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अदु विषयत्तिल् मऱु मॊऴि कूऱुगिऱार्- एवम्नबविक्रियात्मगम् ऎऩ्ऱु। एवम रूपसप्तददाल् तऩ्ऩु टैय तामबूद ज्ञानबरसरण कात्रुत्व सवरूपमाऩ विकारित्तम् सॊल्लगगरुदप् पट्टदु। ज्ञानसवरूपऩुक्कु ज्ञानम ऎवऩुक्कु स्वाबाविगमाऩदाममो अवऩ् ज्ञानसवरूपऩ्। तऩ्ऩुडैय तामबूगमाऩ ज्ञानत्तिऩ प्रसरण कात्रुत्वल णविकारमाऩदु अदै ताममागक्कॊण्ड आगमावुगगे सम्बविक्किऱगे ऒऴिय जड माग इरुप्पदाल् अन्द ताममिल्लाग अहङगारत्तुक्कु इल्लै ऎऩ्ऱु अददम्। अऩ्ऱिक्के स्वरूपसप्तम।तामिबरम्। ज्ञानस्वरूपऩुक्के ताऩ् ज्ञानधर्मगदवम् सम्बविक्किऱदे ऒऴिय कडम् मुदलियवैगळुक्कुप् पोल जडरूपत्तुक्कु सम्बवि यादु ऎऩ्ऱु ज्ञानसवरूपऩाग इरुप्पदाल् ज्ञानत्तै ताममागक्कॊण्डवऩुक्के स्वदामबूदज्ञान प्रसरण कर्त्रुदवरूपमाऩ विकारसम्बवमे ऒऴिय जडस्वरूप ऩाग इरुप्पदाल् ज्ञानददै धर्ममाग उडैत्तायिऱाद अहङ्कारत्तिऱ्कु इल्लै ऎऩ्ऱु अर्ददम। इव्वण्णम् विक्रियात्मगमाग इरुप्पदाल् ज्ञादरुत्वददिऱ्कु आत्मदामत्वानुबबददियाऩदु निरसिक्कप्पडडदु। इदऱगुमेल् अयऩाल् सॊल्लप् पट्टुळ्ळ ज्ञात्रुदल निरवाहप्रकारङ्गळै निरसिक्किऱार् - ज्ञात्रुत्वमाऩदु सिच्चायाबत्तियिऩाल् उण्डुबण्णप्पट्टदु। सित्समबर्गत्तालुणडुबणणप्पट्टदु। सिदबिव्यञ्जगत्वत्ताल् उणडुबणणप्पट्टदु ऎऩगिऱ मूऩ्ऱु पक्षङ्गळ्। अवऱ्ऱुळ् मुदलावदाऩ सिच्चायाबत्ति पक्षत्तै आसङ्गिगगिऱाा - जड ऎऩ्ऱु तूषिक्किऱार् केयम् ऎऩ्ऱु। केयम ऎव्विदत्तालुम् निरूपिक्कमुडियाददॆऩ्ऱु अर्थम्। पिक्किऱार् - कीम् ऎऩ्ऱु। सिच्चाया सप्तङ्गळ् इरणडुक्कुम् अन्तर्गदैयाऩ विभक्ति समाऩमाऩदु। षष्टियो अल्लदु सप्तमियो ऎऩ्ऱु करुत्तु।अहङ्कारच् चायाबदिस्संविद: - अहङ्कारत्तिल् संवित्तै अडैन्दिरुक्किऱ ज्ञात्रुत्वच् $ व्यपदेशम् - वयवहारम्। सङ्गोसम्- सुरुङ्गुदल् अल्लदु अडक्कम्। ८ विगासम् - मलर्चि। विगल् प्रसाम् - वॆळिप्पडुदल्। विगरिया - माऱुदल्। * तिगरणम् ] मुदल् अत्तियायम्। सायाबत्ति ऎऩ्ऱु अर्थम् संविच्चायाबत्ति रहङ्गारस्य ऎऩ्ऱु समवित् तिल् अहङ्कारत्तै अडैन्दिरुक्किऱ ज्ञात्रुगवससायाबत्ति ऎऩ्ऱु अर्थम्। मुदलावदै तूषिक्किऱार् - नदावत् ऎऩऱु। वेऱु सिरसै निरसनञ् जॆय्गिऱार्। ताबि ऎऩ्ऱु मुदलिल् असचेतनदवम्ब्रकृति परिणामत्वम् मुदलियवैगळाल् अहङ्कारत्तिऱ्कु ज्ञात्रुदवव्युदासत्तै अबिप्रायप्पट्टु सॊल्लुगिऱाा - उक्त रीसया ऎऩ्ऱु। वेऱु तूषणत्तैच् चॊल्लुगिऱार् - त्वयोरबि ऎऩ्ऱु। विवरिक्किऱार् - नहि ऎऩ्ऱु। अदै सित्सम्बर्गत्तै तूषिप्पदऱ्काग सङ्गिक्किऱार् - अद ऎऩ्ऱु। मूऩ्बोल विगल् पित्तु तूषिक्किऱार् - नैदत् ऎऩ्ऱु इदु पॊदुवाऩ प्रदिज्ञै। अहङ्कारत् तिल् संवित्तिऩुडैय सम्बागगदाल् ज्ञाकृत्वत्तै निरषिक्किऱार् - संवित् ऎऩ्ऱु। अहङ्कारसम्बाक्कददाल् समवित्तिल् ज्ञादरुदवत्तै तूषिक्किऱार्- अहङ्कारस्यदु ऎऩ्ऱु (सुदरामिदि) ज्ञानम् अजडमाऩदाल् ज्ञानासय त्वम् स्वमदत्तिल् सम्बविक्किऱदु। अहङ्कारम् जडमादलाल् वस्तुद: ज्ञाना च्रयत्वमाऩदु स्वबक्षक्ष्म परबक्षम् इरण्डिलुम् स पवियादादलाल् अदिऩसम् पर्गत्ताल् संविददिल ज्ञात्रुत्म् इल्लै ऎऩ्ऱु करुत्तु। उप्पळत्तिलुळ्ळ कट्टै मुदलियवैगळुक्कु उप्पिऩ् सम्बन्दत्ताल् लवणत्वत्तिऩ् उगबगदि काणप् पडुगिऱदु। इरुम्बुण्डैयिल् अग्नियिऩ् सम्बर्गत्ताल् ऒौष्णयम् अऱियप्पडु किऱदु। अदऩाल् ज्ञात्रुत्वम् अदिऩुबलप्तियावदु ऎऩ्ऱु तऩित्तु सॊल्लप्पट् टदु। अय्या! मुऱ्कूऱप्पट्ट इरण्डु पक्षङ्गळिल् ज्ञात्रुत्वददिऱ्कु सायाबत्ति सम्बर्गङ्गळ् निरवलिक्कप्पट्टऩ ज्ञानच्चायाबत्ति सम्बर्गङगळ् एऩ् निरसिक्कप् पडविल्लै। सॊल्लप्पोगिऱ अबिव्यदि पक्षान्दर्प्पावत्तालॆऩ्ऱुसॊल्लुगिऱोम्, ज्ञानत्तिऱ्कु अहङगारत्तिल् सायाबददियावदु कण्णाडियिल् मुगत्तुक्कुप्पोल अहङ्कारादेयमाग अबिव्यगदिये। सम्बर्गबक्षत्तिलुम् अदिष्टानदया सम्बर्क् माऩदु ज्ञात्रुत्व प्रदीदिक्कु उपयोगमिल्लाददु। आगैयाल् आदेयमाग इरुप् पदाल् सम्बर्गम् सॊल्लत्तक्कदु। अदवुम् अदिलिरुप्पदाल् अबिव्यक्तियिल् अन्तर् कदम्, अदऩाल् अङ्गु उबन्यसिक्कप्पडविल्लै। मेलुम् सायाबत्तियाऩदु संवित् तुक्कु साषमाग इरुप्पदिऩालेये निरसिक्कप्पट्टदु सम्बर्गमुम् उबलम्बत् तिऱ्कु अनुगुणमाग सॊल्लत्तक्कदाग इरुप्पदाल् अप्रुदक्चित्तमाऩ धर्म धर्मि पावत्ताल् सॊल्लत्तक्कदु, अदोबॊरुन्दादु। असेदऩत्तिऱ्कुंसै तन्यत्तिऱ्कुम् अप्पडिप्पट्ट धर्मधर्मिबावम् पॊरुन्दादादलाल् तण्डम् तेवदच्चऩ् इवर्गळुक् कुप्पोल् ज्ञारम् ज्ञादा इरुवर्गळुक्कुम् तऩित्तिरुत्तल् काणप्पडामैयाल् तऩित्तिरुत्तलिल्लाद वस्तु नगळुक्कु सम्बर्गमुम अनुप्पऩ्ऩमॆऩ्ऱु अनुसन्दि क्कत्तक्कदु। अदऱ्मेल् अबिव्यक्ति टक्षत्तै अनुबाषिप्पदऱ्काग सायाबत्तिसम् पर्ग पक्षङ्गळुक्कुम् अबिव्यक्ति पक्षत्तुऱ्कु ऒऩ्ऱोडॊऩ्ऱु ऒऱ्ऱुमैयिल्ला मैयैक् काण्बिक्किऱार् - उबयत्र ऎऩ्ऱु। वस्तुद इदिसायाबत्ति मुदलियदाल् पादनञ्जॆय्यप्पडा निऩ्ऱ अगयासत्तिऱ्कु मुन्दिये हित्तत्वम् विवदिक्कप्पट् टिरुक्किऱदे ऒऴिय पारमार्त्तिगत्तुम् विवक्षिक्कप्पडविल्लै। वट्टमागच्चुत्तप्पडा निऩ्ऱ कॊळ्ळिक्कट्टै मुदलियदऱ्कुक्कूड प्रदिबिम्बम् काणप्पडुवदालुम् उष्ण जलसम्बर्गत्ताल् अनुष्णमाऩ वस्तुविऩिडत्तिलुम् उष्णोबलम्ब मिरुप्पदालुम् D सायाबत्ति - ऒळिवीसुदल्। अल्लदु निऴल्दाक्कुदल्। $ अप्रुदक्चित्तम् - तऩित्तिराददु। पुऱियामल् सेर्न्दे इरुक्कुम् वस्तु। कूस च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ओरिडत्तिल पूरवळित्तमाऩ ज्ञात्रुत्वादयासत्तिऩाल् वेऱुइडत्तिल् जज्ञातृत्व निरवाहम् मुन्दिऩ इरण्डु पक्षङगळिलुम् अबिव्यगदि पक्षत्तिलोवॆऩ्ऱाल् ज्ञा तरुत्वत्तिऩुडैय पूावहित्तियै अपेक्षियामल् ज्ञानादयासत्तिऩाल् ज्ञागरु तव निरवाहम् ऎऩऱु। वैषम्बम्। अबिव्यगदि पक्षत्तैक् कूऱुगिऱाा - अहङ्गा ऎस्तु ऎऩ्ऱु। तूषिक्किऱार् - तदयुक्तम् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु अपेक्षिक्कुङ्गाल् आत्मावुक्कु अबिवयञ्जगापेक्षैयुमिल्लै, अहङ्कारत्तिऱ्कु अबिवयञजक्कवससदि युमिल्लै, ऎऩ्ऱु कूऱुगिऱाा - आत्मा इदु मुदलियदाल् तऩ्ऩाल् सॊल्लप्पट्ट अरत्तददिऱ्कु साम्ब्रदायिगत्वददैक्काट्टुवदऱ्काग त्रुष्टान्दत्तिऩाल अदै विशद प्पडुत्तुवदऱ्कागवुम आगमचित्ति कान्दत्तैस सॊल्लुगिऱार्-तुगीदम् ऎऩ्ऱु। “सान्दागार:’ इदुमुदलिय सलोकत्सै विवरिक्किऱार् - स्वयम् ऎऩ्ऱु। स्वयम् प्रकाश सप्तददाल् अबिव्यञ्जगाबेगैयिऩ् अबावम् कूऱप्पट्टदु। अनुबवा तीनचित्तय: ऎऩ्बदिऩाल् अहङ्कारत्तिऱ्कु अबिवयञ्जगत्वाबावम् उरक्कप्पडडदु। ‘‘असिदहङ्गार’ ऎऩ्बदिऩाल चित्तैग काट्टिलुम् वेऱाग इरुप्पदाल् अन्द सित् तुक्कु अदीऩमाऩ प्रकाशत्तुड कूडियदु ऎऩ्ऱु अऩयऩाल् सॊल्लप्पट्ट हेतु सिप्पिगगप्पट्टदु। अनुदिदानस्तमिदस्वरुबबिरगासम् - ऒरुसमयत्तिल् अप्रकाशमाग इरुक्कुमेयाऩाल् अप्पॊऴुदु अबिव्यञजगापेक्षै उण्डागुम्। अदिल्लामैयाल् ऒरुबॊऴुदुम् अबिव्यञजगापेक्षै इल्लै ऎऩ्ऱु करुत्तु। असे षार्त्त चित्ति हेतु पूदम - उऩऩाल् विषयप्रकाशगत्वत्तालऩऱो सवयम् प्र कासत्वम समाददिक्कप्पट्टदु, ऎऩ्ऱु करुददु। परिहसन्दीदि - इप्पडिप्पट्ट अऩुबवत्तै इप्पडिप्पड अहङ्कारम् अबिवयञ्जनम् सॆयगिऱदु ऎऩ्बदै उऩ् ऩैच् चोन्दवर्गळे उऩ्समीबत्तिलिरुप्पवर्गळे सिऱिक्किऱार्गळ् ऎऩ्ऱु करुत्तु। कि।वड सुहजाराम् वैयॊस्लाव्विरॊयाडिनहॆदॊ ननरुदिद D ताव कू न न व वउगjवलउसाव नवाविगा निगराणा० सा ऐ १ ययॊग। त यागगिगू)५: १ व) ऊदि ३३ ववाषिङ्गादऩाविल् नी तवग।वि। TUE। वउ कू सविडिजायीयम्, तगुराविनविगा उ निगराणा कादलाविल् म सालावाग करदवदिहदऴदयॊ वह ह व व हुदै,हॆद तादादव) नाषिव ळुगगम् किसा उदि ताा व सविदा वसादनाय हजार निवबूमिवल् व व कि: किहुवा? नी तावडि त्ति, तविलदया ननॊदाउल् व वैषम्यम् - वेऱ्ऱुमै।तिगरणम्।] मुदल् अत्तियायम्। नावि तदगा नऴ्, [कू कू टु कूगूरु नीलवादरान नजावगूाग त्त णव व न तडिनलुवसायनानह प सहि विया; जॆयसॆ नियसवाल्हॆदगूॆन् वा, यया जादि निज२-वाषि-हणॆ व वगिर्वबूणाद नाल् नयनाऱ्नि यस्व नयऱॆद कूॆन;वॊव]उदगोषावनयनॆन्वा, यया वात्ता व्वॊय्नसाय नस्।) पराऊरस्) ये ना ययॊग कर णानावे अऴिगूवाळु तदवाहॆद ताउ उदि !! श्रीबाष्यम्।- ६ मेलुम्, अहङ्कारम् अनुबवम् इरण्डुक्कुम् स्वबावविरोदत्ति ऩालुम् अनुबूदिक्कु अननुबूदित्वम् प्रसङ्गिप्पदालुम् व्यङ्ग्त्रुव्यङ्गिय पावमिल्लै इदु सॊल्लप्पट्टिरुक्किऱदु व्पङ्ग्त्रुव्यङ्ग्यत्वमन्यो न्यम् नसस्यात्रादिगूल्यद:, व्यङ्गयत्वेzननुबूदित्वम् आक्मनि स्यात्य ता कड;” (प्रदिगूल स्वबावमुळ्ळदाग इरुप्पदाल् परस्परम् व्यङ्ग्रु व्यङ्ग्यबावम् सम्बवियादु। व्यङ्गियवत्तै ऒप्पुक्कॊण्डाल् कडत्तिल पोल आत्माविऩिडत्तिल् अन्नुबूसित्वम् एऱ्पडुम्) सूर्यगिरणङ्गळुक्कु तऩ्ऩाल् अबिव्यञ्जिक्कत्तक्क कादलत्तिऩाल् अबिव्यङ्ग्यत्वम् पोल संवित्तुक्कुम् संवित्तिऩाल् अबिव्यङ्ग्यमाऩ अहङ्काराबिव्यङ्ग्यत्वम् ऎऩ्ऱु सॊल्वदु सरियऩ्ऱु, अङ्गेयुम् ओर्यगिरण समूहङ्गळुक्कु करदलाबिव्यङ्ग्यत्वमिल्लामैयाल् करदलत्ताल् तडुबट्टगदिगळुडऩ् कूडि यवैगळाग वऩ्ऱे सूर्यरसमिगळ् पगुळङ्गळाग ताऩे अदि स्पष्ट माग अऱियप्पडुगिऩ्ऱऩ। आदलाल् करदलम् अन्द किरणङ्गळिऩ् पाहु ळ्यमात्र हेतुवे ऒऴिय किरणबिव्यञ्जगमल्ल मेलुम्, इन्द सम् वित्स्वरूपमाऩ आत्मावुक्कु अहङ्कारत्तिऩाल् एऱ्पडुत्तत्तक्क अबि व्यक्तियाऩ याऩदु ऎव्विदमाऩदु? उत्पत्तियऩ्ऱु। स्वदस्चित्तमाग इरुप् पदुबऱ्ऱि मऱ्ऱॊऩ्ऱिऩाल् उण्डुबण्णत्तक्क तऩ्मैयिऩदु इऩ्मै ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल्। अदिऩ् प्रकाशनमुमल्ल। अन्द संवित् ताऩदु अनुबवान्दरङ्गळाल् अनुबाव्यमल्लाददाल्। अदऩालेये हङ्गारत्तिऱ्कु संविदनुबलसादनानुग्रहमिल्लै। अन्द अनुग्रहम् इरण्डुविदमऩ्ऱो। ज्ञेयत्तिऱ्कु इन्द्रियसम्बन्दत्तिल् हेतुवाग इरुत्तलालावदु ऎप्पडि जादि मुगम् मुदलियवऱ्ऱै क्रहिक्कुम् विष यत्तिल् व्यक्ति ताबणम् मुदलियवैग कळुक्कु नयनम् मुदलिय इन्द्रिय सम्बन्द े हदुत्वमो पोत्ताविऩिडत्तिलुळ्ळ कल्मषत्तैप् पोक् कुवदालावदु, ऎव्वाऱु परदवाबोदऩत्तिऱ्कु सादनमाऩ सास्ति रत्तिऱ्कु समदमादियिऩाल्। इप्पडिये सॊल्लप्पट्टिरुक्किऱदु। उ करण कूगा च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा नामबूमित्वान्न तत्सम्बन्दहेतुदा” (इन्द्रियङ्गळुक्कु विषयमिल्लाद ताल् अन्द इन्दिरियसम्बन्द हेतुत्वम् इल्लै) ऎऩ्ऱु। च्रुदप्रकाशिगै— अहङ्कारम् अऩुबवम् इरण्डुक्कुम् मुऱैये अबिव्यञ्जगत्वत्तैयुम् अबि व्यङ्ग्यत्वत्तैयुम् एऱ्ऱुक्कॊळ्ळामैयाल् तूषणम् कूऱप्पट्टदु। अव्विर ण्डुक्कुम् अबिव्यञ्जगत्वमुम् अबिव्यङ्ग्यत्वमुम् इरुक्कट्टुम्। अदु ऒऩ्ऱो टॊऩ्ऱु पॊरुन्दुगिऱदिल्लै ऎऩ्ऱु कूऱुगिऱार् - किञ्ज ऎऩ्ऱु। स्वबावविरो तात् - अऩुबवत्तिऩिडत्तिलुळ्ळ ऎल्ला अर्थङ्गळुडैय चित्तिगारणत्वमुम् अन्द अऩुबवत्तैक्काट्टिलुम् वेऱाग इरुप्पदाल् इन्द अहङ्कारत्तिऱ्कु अन्द अनु पवादीऩमाऩ चित्तित्वमुम् विरोदम्। पिताबुत्रऩ् इरुवरुक्कुम् अऩ्यऩैक् कुऱित्तु पुत्रत्वम् अऩ्यऩैक्कुऱित्तु पितृत्वम् इरण्डु मिरुन्दबोदिलुम् इव् विरुवर्गळुक्कुमे परस्परम् पितृत्व पुत्त्रत्वङ्गळिऩ् $ व्यत्ययम् ऎव्वाऱु पॊ रुन्दुगिऱदिल्लैयो। इव्वण्णम् मऱ्ऱॊऩ्ऱै अपेक्षित्तु अव्विरण्डुक्कुम् व्यङ्ग्त्रु व्यङ्गयबावमिरुन्दबोदिलुङ्गूड परस्परम् पॊरुत्तमुळ्ळदाग आगिऱ तिल्लै ऎऩ्ऱु अर्थम्। वेऱु तूषणत्तैयुम् सॊल्लुगिऱार्-अनुबूदो पूदित्व प्रसङ्गाच्च ऎऩ्ऱु। इन्द अर्थत्तिलुम् आत्मचित्ति क्रन्दत्तैक्काण् पिक्किऱार् -य तेर्क्तम्ऎऩ्ऱु। प्रादिगूल्यद: - मुऱ्कूऱप्पट्ट स्वबावविरोदसप्तत्ताल् प्रादिगूल्यसप्तम् व्याक्यानिक्कप्पट्टदु। तऩ्ऩाले व्यङ्गियमाऩ पदार्त्तत्तिऱ्के तऩ्ऩै व्य ञ्जिप्पिक्किऱ तऩ्मै इरुक्किऱ तॆऩ्बदिल् अन्यऩाल् सॊल्लप्पट्ट तिरुष्टाक् तत्तै तूषिक्कप्पोगिऱवरागच्चॊल्लुगिऱार् - नस ऎऩ्ऱु। तिरुष्टान्दत्तिऱ्कु सात्य वैगल्यत्तैक् कूऱुगिऱार् - तत्राबि ऎऩ्ऱु। अङ्गु अप्पडिप्पट्टदऩ् मैक्कु अन्यदाचित्तियैक् काण्बिक्किऱार् - करदल ऎऩ्ऱु। प्रह्ममाऩदु प्र सरण स्वबावमुळ्ळद्रव्यमल्ल वऩ्ऱे। आगैयाल् अदिऩ् भागुळ्य हेतुत्वम् अहङ्कारत्तिऱ्कु पॊरुत्तमुळ्ळ तल्लवॆऩ्ऱु पॊरुळ्। अप्पडि अहङ्कारत्ताल् इदिऩ् अबिव्यक्तियै मूऩ्ऱाग विकल्पित्तु तूषिक् किऱार् - किञ्ज इदु मुदलियदाल्। किम्रूपा - किंसप्तत्तिऱ्कु निन्दै अर्थम् ऎव् विदत्तालुम् निरूपिक्कमुडियाददॆऩ्ऱु अर्थम्। ऎदिऩालॆऩ्ऱु अपेक्षैवरिऩ् अबिव्यक्ति ऎऩ्बदु उत्पत्तिया ? अल्लदु प्रकाशनमा ? अल्लदु अनुबलत्तिऱ्कु सा तना नुक्र हमा? ऎऩ्ऱु मूऩ्ऱाग विकल्पत्तैक्करुदि उऱ्पत्ति पक्षत्तै तूषिक्किऱार् - नदावत् ऎऩ्ऱु। उण्डागाद कडम् मुदलियदऱ्कु अबिव्यक्ति सम् पवियादादलाल् उत्पादगमाऩ तण्डम् सक्किरम् मुदलियवैगळुक्कुक्कूड उत्पादन् मुगत्ताल् अबिव्यक्ति हेतुत्वमिरुप्पदाव् उत्पत्तियुम् विकल्पगोडियिल् वैक्कप् पट्टदु। मेलुम् व्यङ्ग्यत्तिऱ्कु प्रकाशत्तै उण्डुबण्णुदल् व्यञ्जनम् -सम् वित्ताऩदु ताऩे प्रकाशरूपमाग इरुप्पदुबऱ्ऱि अदिऩ् उत्पत्तिये अदिऩ् प्र कासोत्पत्ति रूपैयाऩ अबिव्यक्तियादलाल् विकल्पगोडियिल् उदबत्ति सेर्क्कप् ती व्यत्ययम् - माऱ्ऱिक्कॊळ्ळुदल्।

वैगल्यम् - कुऱैवु, अल्लदु ऩ्मै। तिगरणम्।] मुदल् अत्तियायम्। [ पट्टदु। स्वदस्चित्तदयेदि- अव्विदमागवऩ्ऱो प्रागबावत्तिऩ् अबावम् कूऱप्पट्टदु। अनादियाग इरुप्पदिऩालॆऩ्ऱावदु अर्थम्। अदऱ्कुमेल् इरण् डावदै निरसनम् सॆय्गिऱार् - नाबि ऎऩ्ऱु।प्रकाशनम् अऩुबवविषयमाऩ प्रगा सत्तिऩ् उत्पत्ति। अदऱ्कुप्पिऱगु मूऩ्ऱावदैप् पऱ्ऱि मऱुमॊऴि उरैक्किऱार् तद: ऎऩ्ऱु। तद एव - प्रकाशत्तिऩ् अनुबबत्तियिऩालेये। अय्या ! अडुत्त क्रन्दत् तिऩ् उत्ताऩम् पॊरुन्दादु। अनुग्रहसादङ्गळिऩ् इरण्डुवगैगळुम् अदिऩ् निरासत्तिऱ्कु उपयोगमिल्लामलिरुप्पदाल्। मेले आत्मचित्ति क्रन्दोदाहरण मुम् सङ्गदमागिऱदु। इन्द्रियासम्बन्दवासियाग इरुप्पदुबऱ्ऱि अनुक्राहगत्वै वित्यत्तिल् उपयोगमिल्लामैयाल्। इङ्गु कूऱप्पडुगिऱदु। मुन्दि अनुक्राह्यत्ताल् उण्डुबण्णत्तक्क प्रकाशत्तिऱ्कु विषयमाऩ अनुबूदियिऩ् पर्यालोसऩैयिऩाल् अन्द अनुबवसादनानुग्रहम् तूषिक्कप्पट्टदु। इप्पॊऴुदु अनुग्रह प्रकारविशेषङ्गळिऩ् पर्यालोसऩैयिऩाल् तूषण तैक्कूऱुगिऱार् –सहि ऎऩ्ऱु। इरण्डुविदमुम् पॊरुन्दादॆऩ्बदैक्काट्टुवदऱ् काग तॊडक्कत्तिल् इरण्डुविदत्तैयुम् कूऱुगिऱार् -ज्ञेयस्य ऎऩ्ऱु। सममदमम् मुदलियवैगळ् सास्तिरत्तिऱ्कु अनुक्राहगङ्गळॆऩ्ऱु सॊऩ्ऩदु अन्य मदत्तिऩाल्। अदु उपासनत्तिऱ् कऩ्ऱो अनुक्राहगम्। अय्या ! अदु इरण्डुविदमॆऩ्ऱु सॊल्वदु युक्तमऩ्ऱु, अनुग्रहम् इरण्डु कोडिगळिलुम् उळ्बडाददाल्। अनुमाऩम् मुदलियदऱ्कु व्याप्तिक्रहम् मुदलिय अनुग्रहमुम् इरुक्किऱदॆऩ्ऱु? कूऱप्पडुगिऱदु। करणानुग्रहमॆऩ्ऱुम् कर्त्रु अनुग्रहमॆऩ्ऱुम् इरण्डुगोडिगळे। व्याप्तिक्रहमुम् करणानुग्रहत्तिल् उळ् ळडङ्गिऩदु। अऩ्ऱिक्के अऩुक्रहम् कृष्टमुगत्तालुम् अत्रुष्ट मुगत्तालुम् ऎऩ इरुवगैप्पट्टुळ्ळदु। व्याप्तिक्रहणमुम् त्रुष्टमुगत्ताल् अनुग्रहम्। आगैयाल् इन्द्रियसम्बन्द हेतुवाग इरुत्तलाल् ऎऩ्ऱु सॊऩ्ऩदु करणानुक्र हत्तिऱ्कुम् त्रुष्टमुगत्ताल् अनुग्रहत्तिऱ्कुम् उपलक्षणम्। अव्विडत्तिल् अहङ्कारत्ताल् अबिव्यङ्ग्यैयाऩ संवित्तुक्कु अनुमान विषयत्वम् सम्बविया तादलाल् “इन्द्रियसम्बन्द हेतुवाग इरुप्पदाल्” ऎऩ्ऱु उरैक्कप्पट्टदु। पोत्ताविऩिडददिलुळ्ळ पाबत्तैप्पोक्कडिप्पदिऩाल् ऎऩ्बदु कर्त्रु अनुग्रहत् तिऱ्कुम् अत्रुष्टत्तिऩ् वायिलाग एऱ्पडुगिऱ अनुग्रहत्तिऱ्कुम् उपलक्षणमागक् कूऱप्पट्टदु। आक्मवचित्ति क्रन्दत्तिलुम् इदे करुत्तु। इव्विदमाग इरण्डुविदत्तैक्काट्टिऩदाल् अनुग्रहम् इरण्डुविदमाग रुन्द पोदिलुम् अदु अहङ्कारत्तिऱ्कु सुलबमाग सॊल्लमुडियादु ऎऩ्ऱु अनुषङ् गत्ताल् योजऩैसॆय्दुगॊळ्ळत्तक्कदु। ऎव्वाऱु इव्विडत्तिल् इरण्डुविदमाऩ अनुग्रहत्तिऱ्कुम् अनुबबत्ति? ऎऩ्गिऱ सन्देहत्तिल् आत्महित्ति क्रन्दत्तैक् कूऱुगिऱार् - यदोक्तम् ऎऩ्ऱु करणानामबूमित्वात् नदत्सम्बन्द हेतुदा ( इन्द् रियङ्गळुक्कु अविषयमादलाल् अन्द इन्द्रियङ्गळिऩ् सम्बन्दत्तिऱ्कु कारणमाग इरुत्तल् सम्बवियादु।) ऎऩ्ऱु हेतुत्वरूपमाऩ अनुग्रहम् पॊरुन्दादॆऩ्ऱु काण्बिक्कप्पट्टदु। पोत्ताविऩिडत्तिलुळ्ळ कल्मषत्तैप्पोक्कडित्तलॆऩ् ओ अनुषङ्गम् - मुन्दि सॊल्लप्पट्टिरुप्पदै वेऱॊरु इडत्तिल् वाक्यार्त्त पूर्त्तिक्काग सेर्त्तुक्कॊळ्ळुदल्। पोत्ता - अऱिगिऱवऩ्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा किऱ अनुग्रहत्तिऩ् अनुप्पत्तियाऩदु क्रन्दत्तिलुळ्ळदल्ल। इन्द इडत्तिल् सिल समम् मुदलियदऱ्कु अनुक्राहग आचार्यर्गळ् इव्वाऱु वियाक्याऩम् सॆय्गिऱार्गळ्। त्वम् सास्तिरचित्तम्। अव्वाऱाग अहङ्कारत्तिऱ्कु अनुक्राहगत्वम् सास्तर चित्तमल्लवॆऩ्बदु व्यक्तमाग इरुप्पदाल् क्रनदत्तिल् कण्डोक्तियिऩाल् सलोकत्तिऩुडैय निरासमिल्लै ऎऩ्ऱु। पूर्वार्ददत्तिऩ् उदाहरणत्तिऩाल् ऱ उत्तरार्दत्तिल् पोत्तावै अडैन्दिरुक्किऱ कल्मषददैप्पोक्कुदल् ऎऩ्गि अनुग्रहानुप्पत्तियाऩदु काणददक्-तॆऩ्ऱु आचार्यर्गळ् अन्द उत्तरार्त्तम् इदु ताऩ्। “अहमर्त्तस्य पोत्त्रुत्वात् नसगेरैवसोत्यदे” (अहम् सप्तत्तिऱ्कु वासियमाऩ वर्दमाऩदु पोत्तावाग इरुप्पदाल् अदु अदिऩालेये सोदिक् कप्पडुगऱदिल्लै) ऎऩ्ऱु। ऒऩ्ऱुक्के स्वप्रदियोगिदा स्वबावत्ताल् सोत्यत्ै पॊरुळ्। इदल्लवो मुम् सोदगत्वमुम् पॊरुत्तमुळ्ळदाग आगादॆऩ्ऱु पाष्यत्तिऩ् अबिप्रायम्। अहमर्त्तत्तिऱ्कु पोत्तावै अडैन्दिरुक्किऱ कल्मष त्तैप्पोक्कुम् विषयत्तिल् कर्दरुगवम स्वरूपत्तालेया? अल्लदु अत्रुष्टत् तिऩालुण्डुबण्णप्पट्ट उपकारत्तिऩ् वायिलालेया? मुदलिल् कर्मगादरुविरो तम्। ऒऩ्ऱुक्के तऩ्ऩै अपेक्षित्तु पेरादगत्वम् पोत्यत्वम् इरण्डुम पॊरुन् दादादलाल्। इरण्डावदिल् प्रमाणङ्गळिऩ् ैैम। अन्दक्करणत्तिऱ्कु अत्रु ष्टवसत्ताल् अन्दक्करणशुद्धि ऎऩ्बदिल् प्रमाणमिल्लै यऩऱो। मुन्दि इन्द्रि यगोसरत्वत्तै ऒप्पुक्कॊळ्ळाददाल् तूषणम् उरैक्कप्पट्टदु। म् किङ ५। नलाव ताल न तडिनउवसायनानहहुववम्; १ ह मालान वॊत्ति वरदिवाल् निरस्नॆन् ऒवॆस यया रवादियूह णॊत्तिनिरॊयिस्सेनिरसनॆन् वक्ष षॊ तीवाविना १ न वॆह तयाविया निरसनीय, स षरवदॆ न् दावगविषागन्द तसुऱानॊत्किनिरॊयि किषिडिव स्षारावॆनॆय्षिे! सुजि ह जऩानदिगि वॆस ; न्, सुगोगस्रहषारावनॊडिवा नव I श्रीबाष्यम्।- मेलुम्, अनुबूदिक्कु अनुबाव्यत्वत्तै ऒप्पुक्कॊण्ड पोदिलुम् अहमर्त्तत्तिऩाल् अदिऩ् अनुबवसादनानुग्रहम् ऎळिदिल्सॊल्ल मुडि यादु; अन्द अनुग्रहमोवॆऩ्ऱाल् अनुबाव्यमाऩ वस्तुविऩ् अनुबवत् तिऩ् उत्पत्तिक्कुप्रदिबन्दत्तै निरसिप्पदिऩाल् उण्डागवेण्डुम्।ऎप्पडि तीबम् मुदलियवऱ्ऱाल् कण्णुक्कुरूपम्मुदलियवऱ्ऱिऩ् ज्ञानोत्पत्तिक्कु $ कण्डोक्ति - ऒरु अर्थत्तै अदै उणर्त्तुगिऱ सप्तत्ताल् तॆळियच् चॊल्लुदल्। उत्तरार्दम् - ऒरु च्लोकत्तिऩ् पिऱ्पादि तिगरणम्।] मुदल् अत्तियायम्, [ (कूगूगू विरोदियाऩ इरुळ्विलक्कत्तालो। इन्द इडत्तिल् विलक्कत्तक्क अप्प टिप्पट्ट वस्तु ऒऩ्ऱुम् सम्बविक्किऱदिल्लै। संविदात्मावै अडैन् दिरुक्किऱदुम् अन्द ज्ञानोत्पत्तियैत् तडुक्किऱदुम् अहङ्कारत्ताल् पोक्कडिक्कत्तक्कदुमाऩ वस्तु ऒऩ्ऱुमिल्लै। अज्ञानमिरुक्किऱ तऩ्ऩे इल्लै; अज्ञानत्तिऱ्कु अहङ्कारत् वॆऩ्ऱु सॊल्लप्पडुमेयागिल्, ताल् विलक्कत्तक्कदऩ्मै एऱ्ऱुक्कॊळ्ळप् पडादादलाल्। ज्ञानमऩ्ऱो अज्ञानत्तैविलक्कुम् तऩ्मै वाय्न्दुळ्ळदु। च्रुदप्रकाशिगै— अदऱ्कुमेल् अनुबाव्यत्वत्तै ऒप्पुक्कॊळ्ळदिऩाल् तूषणत्तैक्कूऱुगिऱार्- किञ्ज ऎऩ्ऱु। अनुग्रहस्वरूपत्तै सिक्षिक्किऱार् - नहि ऎऩ्ऱु। व्यक्ति तर्बणम् मुदलियदिल् अनुग्रह P प्रकारान्दरम् काणप्पट्टिरुन्दबोदिलुङ्गूड ऎव्वाऱु प्रदिबन्द निरसऩरूपमाऩ अनुग्रहमे परिशेषमाक्कप्पट्टदु? कूऱप्पडु किऱदु। जादिव्यक्ति इरण्डुक्कुम् तवऱामलिरुक्किऱ धर्म धर्मिबावत्तिऩाल् व्यक्ति याऩदु जादिक्कु व्यञ्जिगैयाग इरुक्किऱदु। अव्वाऱाग अहङ्कारानुबवङ्गळ् इरण्डुक्कुम् नियदमाऩ धर्मधर्मिबावमिल्लै। अदो अन्यऩालेये निरसिक्कप्पट्टदु। मूर्दद्रव्यमागवुम् कण्णिऩदु रश्मिगळैत्तिरुप्पि अडिप्पदऱ्कुक् कारणमागवुमिरुक् किऱ कण्णाडियाऩदु मूर्च्रव्यमाग इरु ऱ साक्षगरश्मियै मुगत्तोडु सेरुम्बडि सॆय्विक्किऱदु - अव्वाऱु अहङ्कारमाऩदु ऒऩ्ऱै तिरुप्पि अडिप्पदऱ्कु हेतुवाग इरुक्किऱ मूर्दद्रव्यमल्ल वॆऩ्ऱु इङ्गु सॊल्लप्पडप्पोगिऱ वेऱु अनुग्रहप्रकारत्तिऩुडैय अनुप्पत्तियै ऎण्णिप्रदिबन्दङ्रसनरूपा नुग्रहमे परिशेषमाक्कप्पट्टदु इप्पडिप्पट्ट अनुग्रहत्तिल् तिरुष्टान्दत् तैक् कूऱुगिऱार्- यदारुब ति ऎऩ्ऱु। अदिऩाल् ऎऩ्ऩवॆऩ्ऱु विऩवप् पडुमेयाऩाल् सॊल्लुगिऱार् - नसेह ऎऩ्ऱु, अदै निरूपणम् सॆय्गिऱार्- नदावत् ऎऩ्ऱु। अज्ञानम् प्रागबावरूपमा? अल्लदु पावरूपमा? अल्लदु निरवबिक्कत्तक्कदाऩ वेऱॊऩ्ऱाग सॊल्लप्पडुगिऱदा? ऎऩ्गिऱ मूऩ्ऱु पक्षङ्गळैक्करुदि तावत् सप्तम् प्रयोगिक्कप्पट्टदु। “न तावत्’’ ऎऩ्गिऱ क्रन्दत् ताल् विलक्कत्तक्कदाऩ वेऱु वस्तु विलक्कप्पट्टदु। अऩ्ऱिक्के अऱङ्गारत् तिऱ्कु अज्ञान निरासगत्वम् अज्ञानत्तिऱ्कु संवित् सम्बन्दित्वम् इरण्डुम् पॊरुन्दादॆऩ्ऱु अबिप्रायप्पट्टु मुदलिल् अज्ञानत्तिऱ्कु अहङ्कारत्तिऩाल् विलक्कत्तक्क तऩ्मैयै निरसिक्किऱार्- नदावत् ऎऩ्ऱु। अहङ्कारत्ताल् पोक् कडिक्कत्तक्क अज्ञानमिरुक्किऱदॆऩ्ऱु सङ्गिक्किऱार् -अस्तिहि ऎऩ्ऱु। तूषिक्किऱार् न ऎऩ्ऱु। अज्ञानसप्तमाऩदु पावरूपत्तुक्कुम् अबावरूपत्तुक्कुम् पॊदुवाऩदु। तूषणमुम् पॊदुवाऩदु इरण्डुविदमाऩ अज्ञानत्तिऱ्कुम् अहङ्कारत्ताल् विलक्कत्तक्कदऩ्मै इल्लामैयाल्। ऎदु निवर्दगम् ऎऩ्ऱाल् सॊल्लुगिऱार् - ज्ञा नमेवहि ऎऩ्ऱु। परागबावत्तैयुम् ज्ञानोदबत्तियाऩदु निवर्दिक्कच् चॆय्गि ऱदु। पावरूपत्तिऱ्कुम् ज्ञान निवर्त्यत्तुम् अन्यऩाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। तर्बणम् कण्णाडि। प्रदिबन्दम् - तडै। आ प्रगरम् - रीदि अल्लदु मादिरि। परिशेषम् - मिगुदि।च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा इव्वण्णम् अज्ञानत्तिऱ्कु संविदाच्रयदवमिरुप्पिऩुम् अहङ्कारत्तिऩाल् विलक् कत्तक्क तऩ्मै इल्लामैयाल् अदिऩ् निरसनरूपमाऩ अनुग्रहम् सम्बविक्किऱ तिललै ऎऩ्ऱु कूऱप्पट्टदु। IT। ईन कूाददाैनविषयवाऩ आाद Jलाव्विषयलाव्विरहिते आानरै त साक्षिणि नाजा न । ऊविद-हे पूदि; यया आानाश्रीयगू वसूगि नगूॆन् वडाषॆन पूाजदा नाऩायगू कागॆवि आानायगूवालावॆन् नाजदा नास्ाय्गू IT ई। तदया: ऐा तया वलङ्सू र् स् यास रजाषौ १ व १ कस जान हि स्विषय वऩवाजा न। निवत्पूयदि। यया सुदॊ न कॆऩावि काविगविदास्ऱाया जान - विगॆ।) अ वसडिसडि निवबूवनीयसाजागस्) वरवे उबूअव जिदवरिषाङ्ग्षदॆ : जानवरामावाजा नस् जानॊदिविरॊयिामावॆन् न् दहिरसनॆन् दजजानसा यनानह : १ सदॊ न कॆनावि व-कारॆणाह रॆणा नदॊषिव सि: " श्रीबाष्यम् - क अज्ञानत्तिऱ्कु संवित्तै आच्रयित्तिरुत्तल् सम्बवियादऩ्ऱो। ज्ञानत्तोडु समानमाऩ आच्रयमुळ्ळदाग इरुप्पदालुम् अन्द ज्ञा नत्तोडु समाऩविषयमुळ्ळदाग इरुप्पदालुम् ज्ञात्रुबावम् विषय पावम् इव्विरण्डुगळाल् विडुबट्टु साक्षियाग इरुक्किऱ ज्ञानमात्रत् तिल् अज्ञानमाऩदु उण्डावदऱ्कुत् तगुदियुळ्ळदागा तऩ्ऱो। ऎव्वाऱु ज्ञानाच्रयत्व प्रसक्ति इल्लामैयाल् कडम् मुदलियवऱ्ऱुक्कु अज्ञाना च्रयत्वमिल्लैयो अव्वाऱे ज्ञानमात्रत्तिलुम् ज्ञानाच्रयत्वमिल् लामैयाल् अज्ञानाच्रयत्वम् सम्बवियादु संवित्तुक्कु अज्ञाना च्रयत्वत्तै ऒप्पुक्कॊण्डबोदिलुम् आत्मावाग ऒप्पुक्कॊळ्ळप्पट् टिरुक्किऱ अन्द संवित्तिऱ्कु ज्ञानविषयत्वमिल्लामैयाल् ज्ञानत्ताल् अदै अडैन्दिरुक्किऱ अज्ञानत्तिऱ्कु निवृत्ति इल्लै। ज्ञानमो वॆऩ्ऱाल् तऩक्कु ऎदुविषयमो अदिलेये अज्ञानत्तै निवर्दिप्पिक् किऱदु रज्जु मुदलियदिल् पोल। आगैयाल् संविदाच्रयमाऩ अज्ञा नमाऩदु ऒऩ्ऱिऩालुम् ऒरुक्कालुम् नासम् सॆय्यप्पडुगिऱदिल्लै। तिगरणम्।] मुदल् अत्तियायम्। क [३ऎग ऎऩ्ऱुम् असत् ऎऩ्ऱुम् निर्वसऩम् सॆय्यत्तगाददाऩ इन्द अज्ञा नत्तिऩुडैय स्वरूपमे निरूपिक्कमुडियाददॆऩ्ऱु मेले सॊल्लप्पो किऱोम्। ज्ञानप्रागबावरूपमाऩ अज्ञानत्तिऱ्कु ज्ञानोत्पत्ति विरो तित्वमिल्लामैयाल् अदिऩ् निरसनत्तिऩाल् अन्द अनुबवसादनानुग्रह आगैयाल् ऒरुविदत्तालुम् अहङ्कारत्ताल् अनुबूदिक्कु अबि मिल्लै। व्यक्ति इल्लै। च्रुदप्रकाशिगै— C ऎऩ्ऱु। इदऱ्कुमेल् ज्ञानत्तिऱ्कु संविदाच्रयत्वमुम् पॊरुन्दुगिऱदिल्लै सॊल्लुगिऱार् - न स ऎऩ्ऱु। सम् विदाच्रयत्वम् - संवित् समबन्दित्वमॆऩ्ऱु अर्थम्। आच्रयणम् सम्बन्दम् - सम्बन्दमुम् कर्मत्व रूपमागवुम् आच्रयत्व रूपमागवुमिरुप् पदिऩाल् आच्रयसप्तम् इरण्डुविदमाऩ सम्बन्दत्तैयुम् कुऱिक्किऱदु। आच्रयम् सेदसोप्रह्म “इदुमुदलिय प्रयोगत्तालुम्म् आच्रयसप्तत्ताल् विषयत्तिऱ्कुम् उबस्ताबऩम् युत्तम्। संवित्तुक्कु अज्ञानसम्बन्दमाऩदु आच्रयदैयिऩाला विषयदैयिऩाला? इरण्डु विदत्तालुम सम्बन्दम् पॊरुन्दादॆऩ्ऱु अर्थम्। ऎदऩालॆऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार् ज्ञान ऎऩ्ऱु। अदिऩाल् ऎऩ्ऩ वॆऩ्ऱाल् सॊल्लुगिऱार् - ज्ञात्रुबाव ऎऩ्ऱु। साक्षिणि - पार्प्पवऩुक्केसा क्षित्वम्। ज्ञप्तिक्कोवॆऩ्ऱाल् साक्षित्वमुम् व्याह्तमाग आगिऱदॆऩ्ऱु अबि प्रायम्। “पविदुमर्हदि” ऎऩ्गिऱ निर्देशत्तिऩाल् आच्रयदैयालावदु विषयदै यालावदु सम्बन्दमात्रम् विवक्षिक्कप्पट्टदु। इदिऩाल् वयदिरेग व्याप्तिगाण् पिक्कप्पट्टदाग आगिऱदु। संविदाच्रयत्वा पावददिल् अन्वयव्याप्तियैक् काण् पिक्किऱार् - यदा ऎऩ्ऱु। अज्ञानाच्रयदवमावदु ज्ञानत्तिऩ् प्रागबावत्तिऱ्कु आच्रयमाग इरुत्तल्। अल्लदु अनिर्वचनीयमाग अज्ञानत्तिऱ्कु आच्रयमाग इरुत् तल्। अदु कडम् मुदलियवऱ्ऱिल् इल्लै ऎऩ्ऱु अर्दद ज्ञानासीरयत्वप्र सक्तीदि ज्ञादावुक्कुम् अज्ञानासरयत्वमुम् ज्ञानाच्रयत्वमुम् कालबेदत्ताल् विरुत्तमऩ्ऱु ऎऩ्बदु करुत्तु। कडम् मुदलियवऱ्ऱुक्कु ज्ञानात्यन्दाबावाच्रय त्वमऩ्ऱो। ज्ञानम् अज्ञानत्तिऱ्कु आच्रयमल्ल। अज्ञानददिऱ्कु विषयमुमल्ल अज्ञानाच्रयत्वमुम् अज्ञानविषयत्वमुम् ऒप्पुक्कॊळ्ळप्पडुमेयागिल् ज्ञाक्रु त्वम् ज्ञेयत्वम् इरण्डुम् प्रसङ्गिक्कुमॆऩ्ऱु प्रदिगूलर्गम् सॊल्लप्पट्टदाग आगिऱदु। इव्वण्णम् अज्ञानाच्रयत्वत्तै ऒप्पुक्कॊळ्ळामल् तूषणम् उरै क्कप्पट्टदु। अदै ऒप्पुक्कॊण्डु तूषणत्तै उरैक्किऱार्- स म् वि त : ऎऩ्ऱु। अवच्चिऩ्ऩज्ञानत्तिऱ्कु अनुबाव्यत्तुमॊत्तुक् कॊण्डबोदिलुम् अनवच्चिऩ्ऩ मायुम् आत्मबूदमायुमिरुक्किऱ ज्ञानत्तिऱ्कु अनुबाव्यत्वत्तै ऒप्पुक्कॊळ्ळामै यालॆऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार् - आत्मदया अप्युबगदाया: ऎऩ्ऱु। ज्ञान विषयत्तिऱ्के अज्ञान निवृत्तियै तिरुष्टान्दददोडु कूऱुगिऱार् - ज्ञा नम्हि ऎऩ्ऱु। अविषयत्तिल्गूड अज्ञान निवृत्ति सम्बविक्कुमेयागिल् अप्पॊ ऴुदु सुक्ति ज्ञानत्तिऩाल् ऎल्ला प्रम निवृत्तियुम् उण्डागुमॆऩ्ऱु अबिप्रायम्। इव्वण्णम् ज्ञानत्ताल् निवर्दिक्कत्तक्क अज्ञानाच्रयत्वत्तै ऒप्पुक्कॊण्डाल् ज्ञानविषयत्वम् प्रसङ्गिक्कुम् ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। आच्रयत्वत् तै ऒप्पुक्कॊळ्वदिऩाल् सॊल्लप्पट्ट तूषणत्तै निगमऩम् पण्णुगिऱार्- अद : ऎऩ्ऱु। कूऎउ) च्रुदप्रकाशिगा सहितम् श्री पाष्यम्, [जिज्ञासा २ उऩ्ऩाल् अहङ्कारत्ताल् विलगगददगगदागच् चॊल्लप्पट्ट अज्ञानमाऩदु सदचेतनिर्वचनीयमा? अल्लदु ज्ञानबराग पावरूपमा ऎऩऱु विकल्पित्तुक्क्कूऱुगि ऱा - अस्य ऎऩ्ऱु। इरणडावदैप्पऱ्ऱि विडै अळिक्किऱाा - ज्ञानप्रागबाव ऎऩ्ऱु। विरोदिसप्तददाल् प्रदिबन्दगत्वम् विवक्षिक्कप्पट्टदु। सहानवस्ाद ऩमादरमल्ल अबिव्यगदि ऎव्विदददालुम् निरूपिक्कमुडियादॆऩ्बदै निगमऩम सॆय किऱाा - अद। ऎऩ्ऱु केनाबिप्रकारेण उबादगत्वत्तालो प्रकाशगत्वददालो अन्द अऩुबवसादनानुगराहगत्वत्तिऩालो वॆऩ्ऱु अर्थम्। उ व्वोविषनासु, ययावषि तवषाय पूव, तीदन जानददायङ्यॊर् कुहग लावावदु काण ) नायवलऴ् ११ व तवस। तव वग: णसा न व टिव पूणादि पूवाषॊहिव जगम्, सुवि वाष तिव ना षॊषहॆद ऎदजवेर व الت तवॊषग] त्सूर न वॆह तयाहजारॆण सविषि कालाया ताJU षॊषावाडि न० सवेदि तया वरदिदि; न तङ् व सॆक्षसु जादिरागार उगि तऩाय व)सॆद B त कूाग ! कदाzu:काणहुरुदा न हजारस्तया सविडि वोवॆव पूषुदॊ षॊषदॊ वा AUSह कारणगि नाहरास्जादरगू तयॊवाऩ् पूरा श्रीबाष्यम्। अबिव्यञ्जगङगळुक्कुत् तऩ्ऩिडत्तिलिरुप्पदाग अबिव्यङ्ग्यङ् गळै अबिव्यञ्जनम् सॆय्दल् स्वबावमल्ल। प्रदीबम् मुदलियवैग ळिल् काणप्पडामैयाल्। ज्ञानम् ज्ञानसादऩम् अनुग्रहगम् इम् मूऩ्ऱुक्कुम् उळ्ळबडि इरुक्किऱ, पदार्ददज्ञानत्तिऱ्कु अनुगुणमाऩ सवबावमिरुप्पदाल् अदुवुम् स्वद:प्रामण्य न्यायत्ताल् चित्तम्। कण्णाडि मुदलियदु मुगम् मुदलियवऱ्ऱुक्कु अबिव्यञजगमल्ल।पिऩ्ऩै यो साक्षुदेजसिऩ् प्रदिबलऩ रूपदोषत्तिऱ्कु हेतु। रीदमाऩ तोऱ्ऱमाऩदु अन्द परदिबलऩरूपदोषत्ताल् उण्डुबण् णप्पट्टिरुक्किऱदु। आलोकम् मुदलियदे अबिव्यञ्जगम्। स्वप्र विबरी अदिल् सहारवस्ताऩम् - कूड सेर्न्दु इरामै। * आलोकम् - सुर्यप्रकाशम्। तिगरणम्] मुदल् अत्तियायम्। (ङऎङु कासैयाग इरुक्किऱ इन्द संवित्तिल् अव्वण्णम् अहङ्कारत्ताल् अप्पडिप्पट्ट दोषत्तैप् पोक्कुसल् सम्बविक्किऱदिल्लै व्यक्तिग कोवॆऩ्ऱाल् जागियाऩदु आगारमादलाल् अन्द व्यक्तियै आच्रयित्त तागवे जादियाऩदु अऱियप्पडुगिऱदे ऒऴिय व्यक्ति व्यङ्ग्यमाग आगिऱ तिल्लै। आगैयाल् वास्तवत्तालो दोषत्तालो अन्दक्करणबूदमाऩ अहङ्कारत्तिलिरुप्पदाग संवित्तिऩ् उबलप्तिक्कु ऒरुगारणमु मिङ्गु ल्लै। आदलाल् अहङ्कारत्तिऱ्कु ज्ञात्रुत्वमावदु अव्वाऱाग उङ् लप्तियावदु इल्लै। च्रुदप्रकाशिगै - अदऱ्कुमेल् तऩ्ऩिडत्तिल् इरुप्पदागक् कूऱप्पट्ट अनुबूदियिऩ् अबिव्यक्ति यै तूषिक्किऱार् - नस ऎऩ्ऱु व्यबिसारत्तैच्चॊल्लुगिऱार्- प्रदीबादिष ऎऩ्ऱु। वेऱु हे ऎवैयुम् सॊल्लुगिऱार् यारवस्तिद ऎऩ्ऱु। प्रदीदि:- व्य हा रानुगुण्यम् अदऱ्कु अनुगुणमाऩ ज्ञानम् मुदलियवैगळिऩ् स्वबावत्तालॆ ऩ्ऱु अर्थम्। तच्च ऎऩ्ऱु। अदैये उबबादिक्किऱार्- प्रामाण्याप्रामाण्य विषयङ्गळाग नाऩ्गु पक्षङ्गळ्। प्रामण्या प्रामाणयङ्गळ् इरण्डुम् परद:, इरण्डुम् स्वद:, प्रामाण्डम् परद:, वेऱु स्व ३, प्रामाण्या स्वद:, मऱ्ऱदु परद:, ऎऩ्ऱु मुदलावदु पक्षम् पॊरुन्दादु, निसवबाऩत्वम् मुदलियदु प्रसङ्गिप्पदाल्। प्रामाण्या प्रामाण्यङगळ इरण्डुम् वेऱु इडत्-विरुक्किऱदुगळेयाऩाल् अवै कळिऩ् सम्बन्दददाल् ज्ञानगदिऱ्कु अव्विदमाऩ तऩ्मैयुम् अदिऩ् सम्बन्द मिल्लाविडिल् अनुष्णासीदम् पोल अनुबयत्वमुम् पॊरुन्दियदाग आगुम्। वेऱि टत्तिल् अव्विरण्डुमिल्लामलिरुप्पदाल् परदस्त्वम् पॊरुन्दादु। प्रामाणय पुबुत्सा परम्बरैयाल् अनवस्तै प्रसङ्गत्तलालुम् इरण्डुक्कुम् स्वदस्त्वम् पॊरुन्दादु। विरुत्त धर्मङ्गळाग इरुप्पदुबऱ्ऱि व्यागादम् वरुवदाल्। व्यक्ति पेदत्ताल् अबादमॆऩ्बदु कूडादु। इदु प्रामाण्याच्रयमाऩ व्यक्ति।इदु अप्पडिप्पट्टदल्लवॆऩ्बदिल् नियामकमिल्लामैयाल्। अप्रामाण्यत्तिऱ्के सवद स्त्वम पॊरुत्तमुळ्ळदाग आगादु प्रामाण्यमे अदिगमाग इरुप्पदालुम् मऱ्ऱदु अदिगमाग इल्लामलिरुप्पदालुम् पगुवाग इरुप्पवैगळुक्कु स्वदस्त्व मुम् अल्बमाग इरुप्पदऱ्कु सौबादिगत्वमुमऩऱो युक्तम्।कडबडादि ज्ञानङ् गळिल् सुक्तिरजदादि ज्ञागङ्गळुक्कु इदमंसङगळिल्गूड प्रामाण्यम् काणप्पडुव ताल् अदऱ्कु पा सळ्यम्। परद: अप्रामाण्यम् ऎऩ्ऱु, ओरिडत्तिल् तऩ्ऩिडत्तिलिरुप्पदाग अयिव्यञ्जनत्तै ऒप्पुक्कॊण्डु व्य पिसारम् कूऱप्पट्टदु। आगैयाल् वैद: प्रामण्यम्

अदऱ्कुमेल् ओरिडत्तिलुम् अदु इल्लै ऎऩ्ऱु सॊल्लुगिऱार्-नसऎऩ्ऱु। अङ्ङऩमागिल्; मुगत्तैप् पार्प्पदऱ्कागक् कण्णाडि मुदलियदु अङ्गीगरिक्कक्कूडा तॆऩिल् कूऱुगिऱार् अबिदु ऎऩ्ऱु।अन्दा ज्ञान गतिऱ्कु हे अवाग इरुप्पदाल् प्रदिबलाददिऱ्कु त्वम् ऎऩ्ऱु पगर्विऱाा तन्दोष ऎऩ्ऱु। ऎदु अन्द इडत्तिल् अबिव्यञ्जगमॆऩ्ऱाल् सॊल्लुगिऱार् - अबिव्यञ्जगस्तु ऎऩ्ऱु, अऱव सऎ ङ ऎ स च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा कारमाऩदु ऎ मूर्दमागवुम् ती स्वच्चमागवुम् स्तूलमागवुमिरुक्किऱ तिरव्यमल् लाददालुम् संवित्तुक्कु ज्ञेयत्वमिल्लामैयालुम् असाक्षमाग इरुप्पदा लुम् अहङ्कारत्ताल् अविषयबूदमाऩ समवित्तिल् अन्द संवित्तै क्रहिक्किऱ वस्तुविऩाल् उण्डुबणणप्पट्ट प्रदिबलऩरूपमाऩदोषम् समबवियादॆऩ्ऱु ऱु सॊल्लुगिऱार् - नसेह ऎऩ्ऱु व्यक्तियिल् जादिप्रदीदियाऩदु नियदमाऩ धर्मधर्मि पावत्ताल् उण्डागिऱदु। व्यङ्गयत्वददालल्लवॆऩ्ऱु सॊल्लुगिऱार्- व्यक्ते: ऎऩ्ऱु। इन्द तर्बणव्यक्ति निरवाहत्वयत्तै मऩदिल् वैत्तुक्कॊण्डु मुन्दि प्रदिबन्द निरसारूपमाऩ अनुग्रहम् तूषिक्कप्पट्टदु। धर्मदामिबावत्ताल् उळ्ळ पडि जादियाऩदु व्यक्तियिलिरुप्पदिऩाल् अदऱ्कु उबलप्ति उण्डागिऱदु। टियिलोवॆऩ्ऱाल् प्रदिबलऩरूप दोषत्तिऩाल्। इव्वण्णम् अन्यबक्षत्तिल् सम्बविक्किऱदिल्लै ऎऩ्ऱु सॊल्लुगिऱाा - अद: ऎऩ्ऱु। वास्तवत्तिल् धर्म धर्मि पावम् कररणम्, दोषमोवॆऩ्ऱाल् अदिलिरुप्पदाग उण्डागुम् उबलप्तिक्कुक् कारणम्। मूर्द स्वच्चस्तूल द्रव्यत्वम इरण्डुम् अहङ्कारत्तिलिल्लै ऎऩ्ऱु अर्थम्। वस्तुद: कारणाबावत्ताल् ज्ञात्रुत्वम इल्लै। दोषरूपमाऩ कारण मिल्लामैयाल् अऱियप्पडुगिऱदुमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - नाषङ्गारस्य ज्ञा त्रुत्वम् तदोबलप्तिर्वेदि। fff कण्णा तसादग वऩव आदाग तया ल ळुहयेवऩव वदमा का त आगुविोदऴ सहरवविजॆ त जऩवॊवि न सूदग जिरिद = ऴ् लॊमाणाविलवादूरामल् पूनीलवालावावर विविगहुडवर्। तिहासाहावॆ z वाव वॊया हजि तॆसागारॆणाz तनहुरणाग षुवाववि नाहदावविऩै वडिविदोया सुनदॊवि तॆयॆव् वू-यदि वसदव, तम म ह न हि हुवॊगिद : कजिडिह तावविय तायबूाऩूाव-क) रीगागारा आविरहदोगसाक्षियाzवदिषॆ उदॆ व।विया लाव्स्कोला नहेगि वराग नदि । वऩवहि सुवॊगिक् वराबे महावजिऩि सुनॆन् वरदवबॆबुन् दडिा नी वहयै ॆॆस वाzतन् हुवि आऩदागूu आायदॆ नव वा), या।मी। सू ववगि; तया तॊ नीसोवूजिदॆ।षा व-तिवगिरिगि ; वा। ११ सुग मूर्दम् - क्रियाच्रयम्। $ स्वच्चम् - निर्मलम्।तिगरणम्।] श्रीबाष्यम् - मुदल् अत्तियायम्। [ आगैयाल् ताऩागवे ज्ञादावाग चित्तिक्किऱ अहमर्त्तमे प्र त्य कात्मा। ज्ञप्तिमात्रमऩ्ऱु अहम्बावम् पोय्विडुमेयागिल् ज्ञप्ति क्कुङ्गूड प्रत्यक्त्वचित्ति इल्लै ऎऩ्ऱु सॊल्लप्पट्टदु। तमोगु णम् अदिगरित्तु आक्रमिप्पदालुम् परागर्त्तानुबवमिल्लामैयालुम् अह मर्त्तत्तिऱ्कु तऩित्तु व्यक्तमाऩ प्रकाशमिललामलिरुन्दबोदिलुम् विऴिक् किऱवरैयिल् अहम् ऎऩ्ऱु ऒरेविदमाग आऩ्मावुक्कु स्पूर्त्ति इरुप्प ताल् सुषुप्तियिल्गूड अहम्बावऩै विलगुगिऱदिल्लै। उऩक्कु अबिमदैयाऩ अनुबूगिक्कुम् अव्वाऱे प्रसक्ति ऎऩ्ऱु सॊल्लत्तक् कदु। व तूङ्गि ऎऴुन्दिरुन्दवऩ् ऒरुवऩावदु अहम्बावत्तिऩिऩ्ऱु विडु पट्टदुम् अर्थान्दरङ्गळुक्कु विरोदियाऩ आगारत्तुडऩ् कूडियदु माऩ ज्ञप्तियागिय नाऩ् अज्ञानसाक्षियाग इरुक्किऱेऩ् ऎऩ्ऱु विदमाऩ स्वाबसमगालैयाऩ अनुबूदियै परामर्सिक्किऱाऩिल्लै। कमाग नाऩ् तूङ्गिऩेऩ् ऎऩ्ऱु इप्पडियल्लवो तूङ्गि ऎऴुन्दिरुन्दवऩु क्कुबरामर्सम् वरुगिऱदु। इन्द परामर्सत्ताल् अप्पॊऴुदुङ्गूड अव मर्त्तमाग। इरुक्किऱ आत्मावुक्के सुगित्वमुम् ज्ञात्रुत्वमुम् अऱि यप्पडुगिऱदु ऎव्वाऱु इप्पॊऴुदु सु कमुण्डागिऱदो अव्वाऱु अप्पॊऴुदु उऱङ्गिऩेऩ् ऎऩ्बदु इन्द प्रतिपत्ति ऎऩ्ऱु सॊल् तक्कदल्ल पादिबत्तिक्कु अन्द स्वरूपमिल्लामैयाल्। च्रुदप्रकाशिगै - सालैत् ज्ञादावुक्कु आत्मत्वत्तै निगमऩम् पण्णुगिऱार् - तस्मात् ऎऩ्ऱु। ज्ञप्ति क्कु आत्मत्वम् अयुक्तम्। अऱन्दवमिल्लाविडिल् प्रदयक्तवम् पॊरुन्दादादलाल्। ऎऩ्ऱु सॊल्लुगिऱार्- अहम्बावविगमे ऎऩ्ऱु, अहम् ऎऩ्गिऱ व्यवारादु कुणमाऩ पासनमिल्लाविडिल् तऩगगुत् ताऩ् तोऱ्ऱुदलाऩदु इल्लामल् पोगुम्। आगैयाल् प्रत्यक्तवमुम् अहमर्त्तददिऱ्के आत्मत्वसादगम् ऎऩ्ऱु अर्थम् अदऱ्कुमेल् सुषुप्तियिल् अहमर्त्तत्तिऱ्कु स्पुरणमिरुक्किऱदॆऩ्बदै सादिप्प तऱ्कु वेदान्दत्तै अवलम्बित्तवर्गळाऩ अऩैवर्गळालुम् स्वयम् ज्योदिष्व ससूदिगळै अनुसरित्तु सुषुप्तियिल् आदमस्पुरणम् अङ्गीगरिक्कत्तक्कदु। अन्द । (तसैगळ्) जागरै, स्वप्नम्, सुषुप्ति, ऎऩ मूवगैप्पट्टुळ्ळऩ। अव ऱ्ऱुळ् विऴिप्पुडऩ् सॆय्युम् व्यवहारङ्गळ् अऩैत्तुम् जागरदसागारियम्। वॆळि इन्द्रियव्यापारङ्गळ् मुऱ्ऱिलुमॊडुङ्गि मऩोव्यापारमात्तिरत्तिऩाल् पूर्वकर्मा कुणमागवुम् वासनानुगुणमागवुम् अदरुष्टानुगुणमागवुम् ईसऩाल् कल्पिक्कप् पट्टिरुक्किऱ तत्कालमादरानुबाव्यमाऩ पदार्त्तङगळै अऩुबविक्कुम् निलमैस्वप् तसै। पाह्येन्दरिय व्यापारङ्गळुम् मऩ इन्द्रियव्यादारङ्गळुम् मुऱ्ऱिलुमॊडुङ्गि निर्व्यापारऩाऩ जीवादमा परमादमाविऩिडत्तिल् सोक्कैबॆऱ्ऱु विषयानुबव कलेसत्तै इऴन्दु इळैप्पाऱि प्रममानन्दत्तै अऩुडविक्कुम् तसै सुषुप्ति। कूऎसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, (जिज्ञासा अ सुषुप्तियिल् ‘नाहसल्वयमेऩम् समप्रत्यात्मागम् जानात्ययमहमस्मि ” ऎऩ्गिऱ श्रुतियिऩालुम् “ऎऩ्ऩैयुङ्गूड नाऩ् अऱिन्देऩिल्लै " ऎऩ्गिऱ परामर्सत् तालुम् अहमर्त्ताऩुबवमिल्लै आगैयाल् अऩुबूदियिऩ् स्पुरणमे अप्पॊऴुदु ऎऩ्गिऱ शङ्कैयिल् अहमर्त्तत्तिऱ्कु अविशदसबुरणमिरुक्किऱ तॆऩ्ऱु उबबत्ति युडऩ् प्रदिज्ञै सॆय्गिऱार् - तम: इदु मुदलियदाल्’ सगारम् “तु’ सप्तगदिऩात्त मुळ्ळदु। सङ्गानिरुददियिल् वर्दिक्किऱदु। तमोगुणाबिबवदै हेतुवागक् कॊण्ड परागर्त्ता नुबवाबावत्ताल् स्पुडमाऩ अवबासमिल्लै। विविक्त प्रदि पासम् व्याव्रुदद प्रदिबासम्। अऩेग विशेषणङ्गळोडु कूडिय अवबासम् स्पुडावबाळम्,व्यावर्दग ब्राह्मणत्तुम् मुदलिय पाह्यधर्मङगळोडु कूडियदा कवुम् पुत्ति सुगम् मुदलिय आन्तरधर्मङ्गळोडु कूडियदागवुम् प्रदिबासमिल्ला मैयाल् सकलेदर व्यावरुत्तमागवुम स्पुडमागवुम् पादिबासत्तिऩ इऩ्मै। ऎन्द आगारत्ताल् स्पुरिक्किऱदॆऩऱाल् सॊल्लुगिऱार् - अहमित्येगागारेण स्पुरणात् ऎऩ्ऱु। अहमॆऩ्ऱु सप्तानुगारमल्ल। पिऩ्ऩैयो इदिऩ वाच्यार्त्ता नुगारम् - प्रत्यक्त्वागारत्तोडु स्पुरिप्पदालॆऩ्ऱु अर्थम्। एकसप्तददाल् अहम् पावत्तिऩ् नीङ्गामै सॊल्लक्करुदप्पडप्पट्टिरुक्किऱदु। अऩ्ऱिक्के, एकागारेण आगारददालॆऩ्ऱु अर्थम्। प्रत्यक्त्वम् मुदलियदो वॆऩ्ऱाल् सर्वात्म सादारणम् सुगम् तुक्कम् मुदलियवैगळुम् तेवत्लम् मुदलिय ऩैगळुम् सर्वात्म सादारणङ्गळल्लवऩ्ऱे। सुषुप्तियिल् पासिक्किऩ्ऱ अहम् पावम् आत्माविऩिडत्तिल। सात्यम् अव्वाऱु ळबुरणम्, हेतु विशदावबास मिल्लामैयाल् अहमर्त्त पुरणमिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार् - पवदबिमदायर् अनुबूदोबि ऎऩऱ। अहमर्त्तस्पुरणत्तिल् मात्रम् अवै सत्तदोषम् ऎऩ्बदिल्लै अनुबूदि स्पुरणत्तिलुम् अदु तुल्यमाग उऩ्ऩाल् सॊल् लत्तक्कदु। आगैयाल् विशदावबसमिल्लामैयाल् नास्तित्वम कूऱप्पडुमेयागिल् ज्ञप्तिरूप आत्मावुक्कुम् अप्पॊऴुदु स्पुरणम उण्डागामल् पोगवेण्डियदा कुम्। ज्ञादा ज्ञेयम् इवैगळुक्कु सम्बन्दमिल्लामैयाल् स्पुडमाऩ अव्पास मिल्लै ऎऩ्ऱल्लवो अवऩुडैयगॊळ्गै ऎऩ्ऱु अबिप्रायम्। लर्वादमसादारणमाऩ म्रुषावादिगळालुम् मऱ्ऱवादिगळालुम् जागरावसदैयिलेये अविशदमाऩ अवबासम् निर्विकल्पगत्तिल् अङ्गीगरिप्पट्टिरुक्किऱदु। अवर्गळ् विशदावबाहिमिल् लामैयाल् अहमर्त्तत्तिऩ् अस्पुरणत्तैक्कूऱुवार्गळ्। अन्द निरविकल्पत्तिलुम् तऩित्तऩियाग वस्तुमात्रददिऩुडैय अवबासत्तिऩ् अङ्गीकारमाऩदु पॊरुत्तमुळ्ळदाग आगिऱदिल्लै अविशदवस्तु मादरावबासमाऩदु अऩ्यर्गळाल् अबिरामाणिगमाग निरविकल्पगत्तिल् स्वीकरिक्कप्पट्टिरुक्किऱदु। इन्द इडत्तिलो वॆऩ्ऱाल् “अत्रायम् पुरुष: स्वयम् ज्योदिर्बवदि’ इदु मुदलिय च्रुत्यिऩऩु सरणत्तिऩाल् अविशदमाऩ अवबासमाऩदु प्रामाणिगमाग स्वीकरिक्कप्पट्टिरुक् पिऱ तॆऩ्ऱु पेदम्। आगैयाल् सुषुप्तियिल् आत्मस्पुरणत्तै ऒप्पुक्कॊळ्वदुम् अविशदमाऩ अवबासत्तै ऒप्पुक्कॊळ्वदुम् तुल्यमाग इरुक्क म्रुषावादिमदत् तैविड तऩ् पक्षदिल् प्रमाऩानुगुण्यत्तैच् चॊल्लवेण्डुमॆऩ्गिऱ ऎण्ण मुळ्ळवऩाग परबक्षत्तिल् प्रमाणानुगुण्याबावत्तैक् काट्टुगिऱार् - नहि ऎऩ्ऱु। अहम्बाव वियुक्तार्त्तान्दर प्रत्यगोगारा - ज्ञात्रु ज्ञेयम् मुदलिय समस्तवि शेषङ्गळालुम् विडुबट्टदॆऩ्ऱु अर्थम्। प्रत्यक्त्वचित्तियिऩ्बॊरुट्टु ज्ञप्ति अहम् ऎऩ्गिऱ इडत्तिल् अहंसप्तत्तिऱ्कु उबादाऩम्। तऩ् पक्षत्तिल् परामच् चानुगुण्यत्तैगगूऱुगिऱार् - एवम् हि ऎऩ्ऱु। इन्द परामासमाऩदु सुषुप्ति कालत्तिल् सुगरूपमाग अऩुविक्कप्पट्ट आत्मावुक्कु कोसरम्। अदीदगालसम्बर् तम् स्टाबम् इव्विरण्डुगळुमो वॆऩ्ऱाल् पूर्वकालत्तिलऩुबविक्कप्पट्ट अर्त् तिगरणम्।] मुदल् अत्तियायम्, [कूऎऎ तत्तिऩ् प्रत्यबिज्ञैयिऩालुम् योक्यानुबलप्तियिऩालुम् अनुमिक्कत्तक्कवैगळ् ता ऩागवे अऩुगूलमाग पासिक्किऩ्ऱ अहमात्तत्तिऱ्कु सुगमहमस्वाट्सम् ऎऩ् ऱ इन्द परामर्समाऩदु अनुमाऩददाल् अऱियत्तक्क कालम् स्वाबम इवैग ळोडु कूडिऩ जीवात्मावुक्कु कोसरमाऩ प्रदयबिज्ञा विशेषम्। इव्वण्ण माग तऩ् मदत्तिऱ्कुम् पुऱमदत्तिऱ्कुम् अडैविले परामर्सत्तिऩ् आनुगुण्यम् अदिऩ् अबावम्, ऎऩ्गिऱ वैषम्यम् कूऱप्पट्टदु श्रुतियिऩ् स्वारस्यमुम् नम् मुडैयमदत्तिल् ‘‘अत्रायप्पुरुष: स्वयम् ज्योदि:” ऎऩ्ऱु पुरुषसप्तत्तिऱ्कु सरवणमिरुप्पदाल्। पुरुषसप्तमाऩदु संविन्मात्रबरमऩ्ऱु। एषहि त्रष्टा सरोदा रसयिदा क्रादा मन्दा पोत्ता कर्दा विज्ञानात्मा पुरुष:” ऎऩ्ऱु ज्ञादा वुक्के पुरुषत्तु सरवणमिरुप्पदाल् उलगत्तिल् ज्ञादाविऩिडत्तिल् पुरुषसप्तत् तिऱ्कु प्रसिद्धि इरुप्पदिऩालुम् प्रत्यक्त्वहित्तियाऩदु नम्मुडैय मदत्तिलेये ऎऩ्ऱु सॊल्लप्पडप्पोगिऱदु। कूऱप्पट्ट परामर् सत्तिऩाल् पलित्त अर्थत्तैक्कू ऱुगिऱार् - अनेन ऎऩ्ऱु। ‘सुगमहमस्वाप्सम्’ ऎऩ्गिऱ परामासत्तिल् सुगम् ऎऩ् पदिऩाल् अप्पॊऴुदु अनुकूलमाग पाचित्तल् अऩुसन्दिक्कप्पट्टदाग आगिऱदु। अहम् ऎऩ्बदिऩाल् तऩक्कुत्ताऩ् तोऱ्ऱुदल् ऎऩ्गिऱ परत्यक्त्वमुम् अनुसन्दिक्कप् पट्टदाग आगिऱदु ऎप्पडि मॆदुवागच्चॆऩ्ऱेऩ्। मदुरमाग काऩम् पण्णि ऩेऩ्, ऎऩ्गिऱ परामर्सत्ताल् मुन्दिऩ कमनत्तोडुम् कानत्तोडुङ्गूड अक्कालत्ति लुळ्ळ मान्द्यमुम् मादुर्यमुम् अनुसन्दिक्कप्पट्टदाग आगिऱदो अप्पडिप्पो लॆऩ्ऱु अर्थम्। स्वस्मै स्वयम् अनुकूलम् ऎऩ्ऱु आनुकूल्य प्रदियोगित्ताबिप्रा यत्ताल् सु कित् मॆऩ् सॊल्लप्पट्टदु। स्वस्मै पासदे ऎऩ्ऱु पासप्रदि सम्बन्दित्रूप प्रत्यक्त्वाबिप्रायत्तिऩाल् ज्ञात्रुत्वमॆऩ्ऱु कूऱप्पट्टदु। धर्म पूदज्ञानस्पुरणत्तिऩालऩ्ऱु अदो वॆऩ्ऱाल् विषयप्रकाशावेळैयिल् ज्ञादा वाऩ आत्मावुक्कु अप्पडिये, ऎल्लोरुक्कुम् ऎप्पॊऴुदुम् अप्पडियेयल्लवॆऩ्बदु पाष्यस्वारस्यविरुत्तम। ‘पुंस्त्वादित्तदाबि व्यक्तियोगाद ऎऩ्गिऱ सूत्र स्वारस्यत्तिऱ्कुम् विरुत्तम्। अस्मरणनियमात्युप्पत्तिक्कुम् विरुत्तम्। संसारदशैयिल् मऩदिऩ् व्यापारमिल्लाविट्टालुम् ज्ञानत्तिऱ्कु आत्मविषयत् वम अदुवुम् इन्द्रियङ्गळिऩ् वायिलाग व्यवस्तिदम् ऎऩ्गिऱ पाष्य स्वारस् यत्तिऱ्कुम् विरुत्तम् अप्पडि इल्लाविट्टाल् इन्द सूत्रबाष्य वसऩङ्ग कळुक्कु सङ्गोसम उण्डागुम्। सङ्गोसत्तैक्काट्टुगिऱ प्रमाणमिल्लामैयाल् अदुवुम् पॊरुन्दादु। आगैयाल् अप्पॊऴुदु आऩ्मा प्रत्यक्कागवुम् अनुकूलऩा कवुम् अनुसन्दिक्कप्पट्टाऩॆऩ्बदु परामर्सत्ताल् पलित्त अर्थम्।सुगमहम् स्वाप्सम्” ऎऩ्ऱु सुगत्तिऱ्कु स्वाबक्रिया विशेषणत्वम् अऱियप्पडुन्दरुणत् तिल् ऎव्वाऱु आत्मविशेषणत्वम् सॊल्लप्पडुगिऱदॆऩ्ऱु विऩवप्पडुमेयागिल्, इव्वण्णमल्ल करियैक्कु सुगाच्रयत्वमिल्लामैयाल् पुरुषऩ् वायिलाग करि याविशेषणत्व युक्तमाग इरुबदाल् ऎऩ्ऱु। आत्मावुक्कु अप्पॊऴुदु नाम् ऒऩ्ऱु मऱिन्दिलेऩॆऩ्ऱु अज्ञागसाक्षियाग इरुप्पैच् चॊल्बवऩाल् अज्ञानाच्रय पूदमाऩ अहमर्त्ताऩुबवमाऩदु ऒप्पुक्कॊळ्ळत्तक्कदु। ऎप्पडि कालैयिल् ईऱ्सन्दि वीदियिल् याऩै इल्लै ऎऩ्गिऱ परामर्सत्तिल् मुन्दिगजाबावत्तिऱ्कु आच्रय पूदमाऩ सत्वाम् अनुसन्दिक्कप्पट्टदाग आगिऱदो अप्पडियल्ल। अस्वाप्सम् ऎऩ्गिऱ

  • सत्वरम् - नऱ्सन्दि वीदि। ङऎ। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा परामर्सत्तिऩाल् मन्दमगच्चम् ऎऩ्गिऱ इडत्तिल् कमनम्बोलस्वाबमुम् अप्पॊ ऴुदु अनुसन्दिक्कप्पट्टदाग आगवेण्डियदागुम् ऎऩ्ऱु। सॊल्लप्पडुमेयाऩाल् अल्ल। कालैयिल् सदवरत्तिल् कजमिल्लै ऎऩ्गिऱ इडत्तिल् मुन्दि कजाबावत्तिऩ् अनुषन्दाऩमिल्लामलिरुन्दबोदिलुङ्गूड इव्विदमाऩ परामर्सततिऱ्कु ऎव्वाऱु उबबत्तियो अप्पडिप्पोल सकलज्ञान निवृत्तिरूपसवाबत्तिऱ्कु अप्पॊऴुदु अनुसन्दाऩमिल्लामलिरुन्दबोदिलुङ्गूड इव्विदमाऩ परामर्सत्तिऱ्कु उबबत्ति वरुवदाल् अन्द इडत्तिल् कालैयिल् सत्वरमे अऩुबविसुगप्पट्टदु, कजाबावम् अऩुबविक्कप्पडविल्लै। प्रदियोगियाग इरुक्किऱ कऱत्तिऩ् स्मरणमिल्लामैयाल्। पिऱगु कजमाऩदु इरुक्किऱदा ऎऩ्ऱु विऩवप्पट्टवऩाल् योगयार्त्ता ननुस्मर णलिङ्गत्तिऩाल् अबावम् अनुमिक्कप्पडुगिऱदु। अप्पडिप्पोल सकल ज्ञाननिवृत्ति रूप स्लाबमुम् योक्या ननुस्मरणलिङ्गत्तिऩाल् अनुमिक्कप्पडुगिऱदु। अय्या! सुगमाग नाऩ् उऱङ्गिऩेऩ्” ऎऩ्गिऱ परामर्स स्वरूपम् इरुक्क अत्तरुणत्तिल् स्वाबम् मुदलियवऱ्ऱिऩ् अन्नुबवमुम् सुगित्वम् मुदलियवऱ्ऱिऩ् अनुबवमुम् ऎव्वाऱु सॊल्लप्पडुगिऱदु? ऎल्लाम् अऩुबविक्कप्पट्टदाग इरुक्कु मा ? अल्लदु अऩुबविक्कप्पडामलिरुक्कुमा? इदल्ल। सुगमाग नाऩ् उऱङ्गि ऩेऩ्। ऎऩ्गिऱ वयवहारत्तिल् ऎन्द अंसत्तिल् प्रदीदि स्वारस्यत्तिऱ्कु अब वादमिरुक्किऱदो अन्द विषयमाऩ प्रतिपत्ति स्वारस्यत्तिऱ्कु पङ्गमिरुन्दबो तिलुम् अबवदिक्कप्पडामलिरुक्किऱ अंसविषय प्रतिपत्ति स्वारस्यत्तिऱ्कु पङगम् कूडादादलाल्। अन्द इडत्तिल् सवाबदशैयिल् ऎन्द अर्थम् अनुबविप्पदऱ्कु असक्यमो अन्द विषयमाऩ प्रतिपत्ति। स्वारस्यमाऩदु पक्ऩमाक्कप्पडुगिऱदु। ऎदु ऎप्पॊऴुदु अऩुबवयोक्यमो अन्द विषयमाऩ प्रतिपत्ति स्वारस्यम् इरुक्कवे इरुक्किऱदु। पाह्यमाऩ अन्दक्करण जन्यमाऩ समस्त ज्ञानाबावरूप मादलाल् स्वाबम् अप्पॊऴुदु अनुसन्दिप्पदऱ्कु सक्यमागा। अनुसन्दाऩम् इरुक् किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् स्वाबमे उण्डागक्कूडादु। ऐन्द्रियगङ्गळाऩ समस्तज्ञारङ्गळिऩ् निवृत्ति इल्लामैयाल्, इव्वण्णमल्ल। सुगम् मुदलिय वऱ्ऱुक्कु प्रपत्तियिऩ अनुप्पत्ति: ऎऩ्ऱु सॊल्लप्पट्टबडिये अर्थम्। पिऱगु इन्द परामर् सततिऱ्कु अऩयऩाल् सॊल्लप्पट्ट अन्यदाचित्तियै अऩुवदित्तु परिहरिक्किऱार् - नस इदु मुदलियदाल्। अदरुबवात् ऎऩ्ऱु। इप्पडि अर्थम्। प्रदिबददि स्वारस्यत्ताला ? अल्लदु अनुप्पगदियिऩाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदा? ऎऩ्ऱु विकल्पित्तु अत्तरूपदवाद प्रदिबत्ते ऎऩ्ऱु प्रतिपत्ति स्वारस्यम् परि हरिक्कप्पट्टदु ऎव्वाऱु मॆदुवागच्चॆऩ्ऱेऩ्। मदुरमाग काऩम् सॆय्देऩ्। ऎऩ्गिऱ परामर्सवसात्तिऱ्कु अङ्गु ऎप्पडि इप्पॊऴुदु मान्द्पमुम् मादुर्यमुम् इरुक्किऱदो अप्पडिच्चॆऩऱेऩ, पाडिऩेऩ् ऎऩ्गिऱ अात्तम् पॊरुन्दुगिऱदिल्लै यऩ्ऱो, पिऩऩैयो सदिगान समगालदवमे मान्दयमा तुर्यङ्गळुक्कु पॊरुत्त मुळ् ळदाग आगिऱदु। अप्पडिप्पोल प्रत्यगत्व सुगित्वङ्गळुम् स्वाबसमगालिगङ्गळ् ऎऩ्ऱु अर्थम्। नवाहये पूस्zतनॊzहिागूॆन् दानीर्हये सु- विवानीसलानानववगि:; यदहु हु PFG विडियलाया: वा का न व सु वॊगिदॆ ता ॥ अयॆडि क]त, २यॆडि८५ त। सह ॆदवॊवऴि’ उदि वराय स्वदाव तीगरणम्।] कू मुदल् अत्तियायम्। (ङऎ ङऎग किहि®हाजदासिष” उगि अवरा८ ) ति किवॆसतत किऴ्? न AESA ५किषॆय उदि वॆळि; न, ‘‘नाहवॆषिषऴ्’’ उगि वॆऴिदरहये -ॆॆस,वानव]तॆ ; वॆडि विषयॊ हि स उरगिषॆय: । न किषिरिगि निषॆयव) करजीविषयवॆ ऊव उगोगिरवि वगिषिलार्ग । षुषिसåयॆ जदादारहेजिदि वरा२ JU किuटि वॆषिषऱिदि वॆडिनॆदसषिय लाैऩॆ तषिङ् गालॆ वावसिजि८ऩॆऩॆव ह “न किषिउहङ्वॆऴिषऴ्” उदि वराबॆ न् हदिेेया- षॆवानावॆ साय्यद – १ न् आदादवानु उ ति सह हयै स्लावि तडा नी उनन साया न। वरदीयद उदि वॆस्; जानवस्ववनयॊवि रॊयविे न जानदि लवद: I “सहज न जदादवाङ्” उदि ह) ५लवववन जाजिदि कि। निषियल्)त उदि वॆग; ] साय षवदा । क्षडिवदॆ, कूहय-वस्,) आा।ता।नवरद रव निषिदॆ वि त- वू,वॊय्स्कियॆ>नसनलीय सीर॥नस्लरहसियस्) वण्बूास्राळेषिविषदा । कह क न आदा तवा निद )–कॆ विषयॊ विवॆÜ नीय: १ जामरि।कावा नसमि कजाग ाऴिविलिषॊzटियॆबू ।त।) विषय जावया वलूावू, सिलाविबडिा।नषॆॆवग।ताम्बजाहलेबू Z हजि तस् पूर्z हजित् विदु) विषय: कूगु, सुवॊzहसी]पॆराzहजि।कि तु रेविे त जगादवानहूऴिदॆ।व वनवैगार; श्रीबाष्यम् - २ अहमर्त्तमाऩ आत्मा अस्तिरमादलाल् अप्पॊऴुदु अहमर्त् तत्तिऱ्कु सुगित्वा नुसन्दाऩत्तिऱ्कु पत्ति ऎऩ्बदिल्लै।यादॊ रुगारणत्तिऩाल् सुषुप्तिदशैक्कु मुऩ् अऩुबविक्कप्पट्ट वस्तु वै तूङ्गि ऎऴुन्दिरुन्दवऩ् ऎऩ्ऩालिदु सॆय्यप्पट्टदु, ऎऩ्ऩाल् इदु अऩुबविक्कप्पट्टदु नाऩ् इदैच्चॊऩ्ऩेऩ् ऎऩ्ऱु परामर्सिक्किऱा ऩो- इव्वळवुगालम् वरैयिल् नाऩ् ऒऩ्ऱैयुम् अऱिन्दिलेऩ् ऎऩ्ऱुम् परामर्सिक्किऩॆऩ्ऱु कूऱप्पडुमेयाऩाल्; अदिऩालॆऩ्ऩ? ‘किञ्जित्’‘च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ס ऎऩ्ऱु ऎल्लावऱ्ऱुक्कुम् प्रदिषेदम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् नाऩऱिन्देऩॆऩ्ऱु वेदिदावाऩ अहमर्त्तत्तिऱ्के अनुवरुत्ति इरुप् पदाल् अऱियत्तक्कलस्तुविषयगमल्लवो अङ्गप्रदिषेदम्। नगिञ्जित् ऎऩ्गिऱ निषेदम् क्रुक्स्नविषयमाग इरुक्कुमेयागिल् उऩक्कु अमॆद माऩ अनुबूदियुम् निषेदिक्कप्पट्टदाग आगुम् स षुप्ति समयत् तिवो वॆऩ्ऱाल् अनुसन्दिक्कप्पडा निऩ्ऱ अहमर्त्तमागवुम् ज्ञादा वागवुमिरुक्किऱ आत्मावै अहमॆऩ्ऱु परामाचित्तु तु न किञ्जिदवेदिषम् ऎऩ्ऱु अवऩुडैय वचेतनम् निषेदिक्कप्पडा निऩ्ऱिरुक्क अच्चमयत्तिल् निषेदिक्कप्पडा निऩ्ऱवित्तियिऩ् चित्तियैयुम् अनुवर्दिया निऩ्ऱ ज्ञा तावाऩ अहमर्त्तत्तिऩुडैय अचित्तियैयुम् ‘न किञ्जिदहमवेदिषम् ऎऩ्गिऱ इन्द परामर्सत्तिऩालेये सादिक्किऱवऩ् अन्द इन्द् अर्थत् तै तेवागळुक्के सादिक्कट्टुम्। ऎऩ्ऩैक्कूड नाऩ् ऱिन्दिलेऩ्, ऎऩ्ऱु अहमर्त्तत्तिऱ्कुक् कूड अप्पॊऴुदु अन्नुसन्दाऩम् अऱियप्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयागिल् तऩ अनुबवत्तिऱ्कुम् तऩवचनत्तिऱ्कु मुळ्ळ विरोदत्तैक्कूड नीङ्गळ् अऱिगिऱीर्गळिल्लै। अहम्माम् नज्ञाद वाऩ्, ऎऩ्ऱल्लवो अऩुबववसङ्गळ्। माम् ऎऩ्बदिऩाल् ऎदु निषेदिक् कप्पडुगिऱदॆऩ्ऱु विऩवप्पडुगिऱदेयाऩाल् उऩ्ऩाल् नऩ्गु विऩवप्पट् टदु। अदऱ्कु उत्तरम् उरैक्कप्पडुगिऱदु। अहमर्त्तमाऩ ज्ञादा वुक्कु अनुरुत्तियिरुप्पदऩाल् स्वरूपम् निषेदिक्कप्पडुगिऱ तिल्लै। पिऩ्ऩैयो विऴित्तुक्कॊण्डिरुक्किऱ समयत्तिल् अऩुसन्दिक्कप्पडा निऩ्ऱ अहमर्त्तत्तिऩुडैय वाणाच्रमम् मुदलियवैगळोडुगूडि इरुत् तल् अहम् माम् न ज्ञादवाऩ ऎऩ्गिऱ वचनत्तिल् विषयम् विवेसिगगत् तक्कदु।जागरिदावस्तैयिल् अनुसन्दिक्कप्पट्टिरुक्किऱ जादि मुदलिय वैगळोडु कूडिऩ अस्मदर्त्तमाऩदु माम् ऎऩ्गिऱ अंसत्तिऱ्कु विषयम्। स्वाप्ययावस्तैयिल् प्रसिद्धमाऩदुम् अविशदमाऩ स्वा नुबवत्तैये मुक्कियमागक्कॊण्डदुमाऩ अहमर्त्तमाऩनु अहम् ऎऩ्गिऱ अंसत्तिऱ्कु विषयम्। इङ्गु तूङ्गिऩवऩ् ‘इप्पडिप्पट्टवऩ् नाऩ्’ ऎऩ्ऱु ऎऩ्ऩैयुम् नाऩऱिन्दिलेऩ् इप्पडिये यऩ्ऱो। अनब वत्तिऩ् मादिरि। च्रुदप्रकाशिगै:- पिऱगु अनुबबत्तियै परि हरिक्किऱार् - न्स इदु मुदलियदाल्। अनुप्पत्तियुम् आऩ्माविऩुडैय अस्तिरत्वमावदु अल्लदु अनुबवाबावमावदु अव्विडत्तिल् पामर् सत्तिऩाल् आत्माविऩ् स्तिरत्वत्तैक्कूऱुगिऱार्- यद: ऎऩ्ऱु। “ऎऩ्ऩ इदु सॆय्यप्पट्टदु” ऎऩ्गिऱ इदुमुदलियवैगळ् मानबिगङगळागवुम् वासिगङ्ग ळागवुम् कायिगङ्गळागवुमुळ्ळ मूऩ्ऱुविद व्यापारङ्गळै विषयमागक्कॊण्ड परा मर्सत्तै प्रदाऩमागक्कॊण्डवैगळ्। पिऱगु अहमर्दानुबवत्तिऱ्कु सादग माऩ निषेद सामाऩ्य विषयमाऩ परामर्सत्तै सङ्गिक्किऱार् -एदावन्दम् ऎऩ्ऱु, अऩुमर्त्तत्तिऱ्कु निषेदविषयदवमिल्लै ऎऩ्गिऱ अबिप्रायत्ताल् तिगरणम्।] मुदल् अत्तियायम्। क [कूअग सॊल्लुगिऱार् -त तगीम् ऎऩ्ऱु, अऩ्यऩुडैय विल क्षिदत्तै सङ्गिक्किऱार् - तगिञ्जित् ऎऩ्ऱु परिहरिक्किऱार् न ऎऩ् वेगय विषय: वेत्टट्रदिबास विषयम मुऴु तुम् विषय ऎऩ्ऩुम् टक्ष तिल अरष्ट च्तैच् चॊल्लुगिऱार् - र किञ्जिक् ऎऩऱ। अनुबूदि निषेसमिल्लै अदऱ्कु अनुवृत्ति इरुप्पदाल् ऎऩ्ऱु आसवगित्तक्कू ऱुगऱार् -सुषुप्ति समयेदु ऎई ऱु, उऩ पक्षत्तुक्कु इन्द परामर्सम् विब रीदमॆऩ्ऱु अर्थम्। ऎव्वाऱु कालैयिल् राजवीदियिल् याऩैयिऩ अऩुबवत्तैप् पददि विऩवप्पट्टवऩुम् पिऱगु योक्यान नुसमरण लिङ्गत्ताल् राजवीदियिल् याऩै यिऩ् इऩमैयै सॊल्लानिऩ्ऱवऩुमाऩ परुषऩाल पूर्वकालत्तिलुण्डायिरुन्द सत्वरविषयमाऩ अनुबवमिऩऱि कजाबावमाऩदु सॊल्वदऱ्कु सक्यमागादो अव्वाऱे अज्ञानाच्रयमाग अहमात्तत्तैच् चॊल्बवऩाल् स्वप्न समयत्तिल् अहमर्त्ता नुबवमाऩदु ऒप्पुग कॊळ्ळ कदक्कदु। अप्पडि इरुन्दबोदिलुम् अह मादद निवरुत्ति ज्ञानददिऩ् तॊडर्चियैच् चॊल्लुदल् सत्वाङ्वृत्ति, कजाव स्ताऩम, इवैगळैच् चॊल्लुगिऱ वचनत्तोडु तुल्यमॆऩ्ऱु करुत्तु। तेवा नामेव् सादयदु अर्सारूपिगळऩ्ऱो तेलर्गळ्। प्रसिवसऩम् सॊल्लादवर्गळे ऩ्ऱु अरत्ता। पॊरुमैयुळ्ळवर्गळॆऩ्ऱावदु। पिरदिवादियिऩ् असऩ्ऩिदियिल् ऎऩ्ऱावदु उलगमर्यादैयैमीऱि सॊल्लप्पट्ट तॆऩ्ऱावदु, अर्थम। D पिऱगु निषेद विरेष विषबमाऩ परामर्स कदैच् चॊल्लुगिऱार् - म म पि ऎऩ्ऱु। परिवूहरिक्किऱाा स्वानुबव ऎऩ्ऱु स्वानुबवम् वचन म इव्विरण्डुक्कुम् अन्योऩ्यम् विरोदमिल्लै पिैैऩयो अरणडुक्कुम अहमा कदा नुवृत्ति निषे तसप्तत्तोडु विरोदमॆऩऱु अर्सदा। अऩुबवैगदेशङ्गळुक्कम् वसऩैगदे सङ्गळुगगुम् परस्परम् विरोदमॆऩ्ऱावदु अर्थम्। विरोदत्तैये काण्बिक्कि ऱार् - अहम् ऎऩ्ऱु नाऩऱिन्द लेऩ् ऎऩ्गिऱ इडत्तिल् अज्ञागसाक्षियाग अह मर्त्तानु वरुत्तिक्कु स्लानुबलम् सिगदित्तिरुक्क वसऩमुम् अदऱ्कु अनुगणमॆऩ् पदिऩाल् अनुबव वसऩङ्गळोडु अहमादानुरुत्ति निषेदवाक्य विरोदमे कूऱु अर्दम् निषेद सप्तम् अङलै अरक्कानुबवम् इरण्डुक्कुम् विरोदमॆऩ् ऱावदु अ रद अदिल् “माम्” ऎऩ्ऱ पगत्सिऩुडैय अर्थगगैच् चॊल्वदऱ् काग अऩ्यऩुडैय वि तवै अऩुसरित्तुबबेसुगऱार्- मामीदि ऎऩ्ऱु। मुदलिल् रुत्तमाऩ अदरदैच्चॊऩ्ऩदु असादु अर्थ कत्वत्तिऩ प्रच्ऩम सादु ऎऩ्गिऱ अबिप्पायागदाल् सॊल्लुगिऱार्- सादु ऎऩ्ऱु निषेगम् अनुरुत्ति इव् विरणडुक्कु विषयङ्गळिऩ् भागुबाट्टैक्काण्बिक्किऱार् तदुच्यदे इदुमुदलिय ताल्। अह म माम् ऎऩ् ऱ इर ऩडु पदङ्गळुक्कुम् विशिष्ट विषयदवमे उसिदम। नीदिबेदम् प्रसङगिप्पदाल् ऎऩिल् कूऱुगिऱार् - अहम् माम् ऎऩ्ऱु। विधिनिषेदङ् गळुक्कु विषयमॊऩ्ऱाग इरुक्कुमेबागल् व्यागाद मुण्डागुमॆऩ्ऱु अदिऩ् निव् रुत्तियिऩ् पॊरुट्टु विषय विबागम् सॆय्यत्तक्कदॆऩ्ऱु अर्थम् विषयविबागत् तिऱ्कु माराट्टम् वरुमॆऩ्ऱु शङ्कैवर उसिदमाऩ विषयविबाग तदैक्काण्बिक् किऱार् - जागरिद ऎऩ्ऱु, ऎन्द सामक्रियिऩ इऩमैयिऩाल् अप्पॊऴुदु प्रगा सिक्किऱदिल्लैयो अदे निषेगत्तिऱ्कु विषडम् ऎदु मऱ्ऱदु ऒऩ्ऱैयुम् अपेक्षि यामल् ताऩाग प्रकाशिक्किऱदो अदे तॊडर्न्दुवरुगिऱदॆऩ्बदिऩाल् प्रकाशिया तऱ्कु अनुवरुगदियुम् प्रकाशिक्कऱदऱ्कु निषेगमुम् पॊरुत्तमुळ्ळदाग तॆऩऱु अरत्तम्। इव्वण्णम् विषयविबागनु कुणमाग अनुबवत्तैक् काट्टुगि ऱार् - अत्र ऩ्ऱु। सप्तबरयोगम् विवऩ क्षयैच् चार्न्दिरुप्पदाल् पुत्तस्तमाऩ अऩैत्तैयुम् सॊल्लुगिऱदा? अल्लदु अदिल एकदेशत्तैच् चॊल्लुगिऱदा? ऒऩ् ऱैयुम् सॊल्लामलिरुक्किऱदा? आगैयाल सप्तप्रयोगम् विवक्षैयैच् चार्न्दु अ आगा कूवु उ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा इरुन्दबोदिलुङ्गूड अनुबवम् एकरूपम् अदुवुम् इव्विद विषयविबागत्तिऱ्कु अनु कुणमे ऎऩ्ऱु अर्थम्। इदिऩाल्, ‘नाहगल्वय मेवम् समप्रत्यात्मानम् जा नात्ययमहमस्मि " ऎऩ्गिऱ श्रुतिवाक्यत्तिलिरुक्किऱ अयमसप्तम् वियाक्याऩिक्कप् पट्टदु। ८ उदि उऱि किऩु, सुषुवावादाzज्ञानसाक्षिनॊz वैषीया व-किया टिया १ साक्षिस साक्षाक्रद] कूेॆव ! नहजा नदसाक्षिऴ् । आदॊॆदव हि पॊगवॆडियॊसादि ववऴि तॆ; न् आदानोदु सादि व ऴैवादु वाणि।नि: “साक्षा षेरि आायाऴ् ’’ उदिसाक्षाक्ञदयॆ पूव साक्षिवम् वाय साr जानासीदि वदियोनॊzसडिय व वणवॆदि कदवूषा नी हयॆ पूा न वरदीयॆदु । सूदुनॆ यवेषासरै नॊz हऴिदॆ वालास्तु उदि षावाल् वसाल्वादा सूगा जासद उदि वक्षिऴ् Z श्रीबाष्यम्।- मेलुम् आऩ्मा सुषुप्तियिल् अज्ञानसाक्षियाग इरुक्किऱाऩॆऩ् ऱल्लवो उङ्गळुडैय प्रक्रियै। साक्षित्वमावदु साक्षात् ज्ञात्रु त्वमे। अऱियादवऩुक्कु साक्षित्वमिल्लैयऩ्ऱो। ज्ञादावेयऩ्ऱो उलगत्तिलुम् वेदत्तिलुम् साक्षि ऎऩ्ऱु सॊल्लप्पडुगिऱाऩ्। ज्ञान मात्रमल्ल। भगवाऩाऩ पाणिऩियुम् कूऱि इरुक्किऱार्। अन्द इन्द साक्षि याऩवऩ् जानामि ऎऩ्ऱु अऱियप्पडा निऩ्ऱ अळ्मदर्त्तमे ऎऩ्बदि ऩाल् ऎदिऩालप्पॊऴुदु अहमर्त्तमाऩदु अऱियप्पडमाट्टादु? तऩक् कुत्ताऩाग पासिक्किऱ आत्मावाऩदु अहमॆऩ्ऱे पाबिक्किऱदादलाल् स्वाबम् मुदलिय अवस्तैगळिल्गूड प्रकाशिक्किऱ आत्मा अहमॆऩ्ऱे पाहिक्किऱदॆऩ्बदु चित्तम्। च्रुदप्रकाशिगै - अऩ्यमदत्तिऩाल् इन्द अर्थत्तै उबबादिक्किऱार् - किञ्ज इदु मुदलि यदाल्। साक्षियाग आत्मा ऒप्पुक्कॊळ्ळप्पडट्टुम् अदिऩालॆऩ्ऩ वॆऩऱुगेट्किल् सॊल्लुगिऱार् - साक्षित्वञ्ज ऎऩ्ऱु। साक्षात् ज्ञादरुत्वम् -साक्षात्काररूप ज्ञानत्तिऱ्कु आच्चायमाग इरुत्तल्। साक्षात्कारमिल्लादवऩिडत्तिल् सा क्षि सप्तम् प्रयोगिक्कप्पट्टाल् अन्द पिरयोगम् कौणमाऩदु। उप्पात्तिक्किऱार्- नहि ऎऩ्ऱु। अजान्द: अऱियादवऩुक्कु ऎऩ्ऱु अर्थम्। ऎदऩालॆऩ्ऱाल् सॊल्लुगिऱार्- ज्ञादैवहि ऎऩ्ऱु। सप्तप्रयोगत्तिऱ्कु नियामकमाऩ तिगरणम्।] मुदल् अत्तियायम्। (कूअङ लक्षणत्तैक्कूऱुगिऱाा- स्मरदि ऎऩ्ऱु साक्षि सप्तम स्मरदि ऎऩ्ऱु अऩ्वयम्। अदिऩाल् अहमर्त्तत्तिऱ्कु आत्मत्वत्तिल् ऎऩ्ऩवॆऩ्ऱु केऴ्क्कप्पडुमेया किल्; कूऱुगिऱार् - सस ऎऩ्ऱु इन्द अरददत्तिल् अनुमाऩमाऩदु मेले विस् तारमागच् चॊल्लगरुगप्पट्टिरुक्किऱदु। इङ्गु सुरुक्कमागच्चॊल्लुगिऱार् - आत्म ऩे स्वयम् ऎऩऱु। तऩ पॊरुट्टुत्ताऩाग अवबासिक्किऱवऩ् अहमॆऩ्ऱे अवबाषिक्किऱाऩ ऎऩ्ऱु व्याप्तिवसऩम्-जाक्रत्ताऩ आत्मा सबक्षम् स्वस्मै प्रकाशमाऩत्वात् ऎऩ्बदु हेतु। निगमऩम् सॆय्गिऱार् - स्वाबादि ऎऩ्ऱु, अवि सदमाऩ अवबाळम् ऎल्लोर्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदालुम् श्रुतिस्वा रसयत्तालुम् परामासस्वारसयत्तालुम् साक्षिगवोप्पत्तियिऩालुम् प्रदयक्तव चित्तियिऩालुम् सुषुप्तियिल् आदमा अहमॆऩ्ऱु स्पुरिक्किऱदॆऩ्ऱु सॊल्लप् पट्टदाग आगिऱदु। ति ; कारागऱॆ यक्ष पॊक्षसायागिहगियॆबूा नानवगबूदॆड उ तडिवॆऱवऴ् तया स्त्तना वाववद८ ण व-तिक्ताद : रग t नु वाहसयॆ पूरियागादु,ऴ; यॆन्दवि मॆ८zवॆ।विडिल।निव] साविव साववेगिषॆत् । कत् सॆवायै सूदन: १ र्नहु तस्) य२-८, ना त्तॆरॆव ! 우 सु२ त उदि वाहाययदया आानव। व य ेवरैयदॊ ऊराळूर् वाzzयगिगाषिषु ह्ॆॆव व u९ -विेदया वादान्नेसायदॆ “कहा टिवी’ उदि सव वेजादवै नव पवबवॊह व कू जह२।नाग –इससॊ ऊवॆयऴ उळुसाक्षराम वळव तगायनॆ वदबू तॆ स सायनाहुषानॆन् या हजॆव न विषाद वमवॆगि ; उ न सुवसवॆडिॆवासौ जॊक्षयावू ावागि १ तदायिगारि स १ क्षिद। काजागुवेवॆमॆzवगिषद उदि वॆऱु; GUR; किऱनॆन्? उयि नॆषॆzवि किविे व।कादै वेवमॆzवगिषद उदि कूो नहि कऱिसु वाजिवूवबूगारी वयद वयत्तॆ १ वॆ आरगगया ल्ग: तमागू सवगमा का – कावव हजिदॆव उगाद,ॆॆगा कूागि; यॊय्हेॆॆसௗ, काग, स स्वॆबूzहगॆव काद, व यया कयावासऩै नसॆनॊषयवाऴिसादस्साय्बूादा ळ ३अस] यवे च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा नाहदि नवगाहि; नासौ हूॆॆस क यया वडा: ! सॆ कावायदागा; तसाषह जिदॆव वर्गाद श्रीबाष्यम्। ऎदु अह मोक्षदशैयिल् अहमर्त्तम् अनुवर्त्तिक्किऱदिल्लै ऎऩ्ऱु कूऱप्पट्टदो अदु अऴगल्ल अप्पडियाऩाल् आक्मनासमे मोक्ष मॆऩ्ऱु वेऱु विदत्ताल प्रदिज्ञै सॆय्यप्पट्टदाग आगुम्। मर्त्तम् धर्ममात्रमल्ल। ऎदऩाल् अदु पोऩबोदिलुम् अवित्या निव् रुत्तियिल्बोल स्वरूपम् मिञ्जि इरुक्कुमो। विपरीतमाग अहमर्त्त माऩदु आत्मावुक्कु स्वरूपमे ज्ञानमो वॆऩ्ऱाल् अगऩुडैय धर्मम्। नाऩ् अऱिगिऱेऩ् ज्ञानम् ऎऩक्कु उण्डायिऱ्ऱु, ऎऩ्ऱुम् अह मर्त्तत्तिऱ्कु ताममाग ज्ञानप्रदीदि वरुवदालेये। ऎऩ् १०७ मेलुम् ऎवऩ् परमार्त्तमागवो प्रान्दियिऩालेयो आत्यात्मिगम् मुदलिय तुक्कङ्गळाल् तऩ्ऩै तुक्कमुळ्ळवऩाग अहम् तुगगी अनुसन्दाऩम् सॆय्गिऱाऩो, अवऩे इन्द ऎल्ला तुक्क समुदायङ्ग ळैयुम् मऱुबडि उण्डागामल् तुलैत्तु ऎव्वाऱु नाऩ् कवलैयऱ्ऱवऩाग वुम् स्वस्तऩागवुम् आवेऩ् ऎऩ्ऱु मोक्षेच्चै पिऱन्दवऩाग अगै सादिप्पदिल् प्रवृत्तिक्किऱाऩ्। अवऩ सादनानुष्टाऩत्ताल् नाऩे इरुक्कप्पोगिऱ तिल्लै ऎऩ्ऱु ऎण् णुवाऩेयागिल् अवऩ मोक्षगदाप्र स्तावत्तिऩिऩऱु विलगवे विलगुवाऩ्। पिऱगु अदिगारिइल्लामैयाले ये मोक्षसास्तिरम् मुऱ्ऱिलुम् अप्रमाणमाग आगुम्, अहमुबलक्षि तमाऩ प्रकाशम् मात्रम् मोषददिलिरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेया किल् इदिऩालॆऩ्ऩ। नाऩ् नष्टमाय्बोऩ पोदिलुङ्गूड ओराऩॊरु प्रकाशम् मात्रम् इरुक्किऱदॆऩ्ऱॆण्णि पुत्तिपूर्वकमाग कार्यम् सॆय् पवऩ् ऒरुवऩावदु प्रयत्नम् सॆय्यमाट्टाऩ्। आगैयाल् ज्ञादावाग चित्तिक्किऱ अहमर्त्तमे प्रत्यगात्मा। अन्द प्रत्यगात्मा मुक्तियिलुम् अहमॆऩऱे प्रकाशिक्किऱाऩ्। तऩ्बॊरुट्टु प्रकाशिप्पदाल् ऎवऩ् तऩ्बॊरुट्टु प्रकाशिक्किऱाऩो अवऩ् ऎल्ललोरुम् अहम् ऎऩ् ऱे प्रकाशिक्किऱाऩ्। संसारियाऩ आत्मा ऎदो ऒरुविदमाग प्रकाशिप् पवऩागवे इरुप्पदाग उबयवादिगळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱाऩ्। ऎवऩ् तु ना ऩऩ्ऱु प्रकाशिक्किऱदिल्लैयो अदु तऩ्बॊरुट्टु प्रगा सिक्किऱदिल्लै कडम् मुदलियदुबोल इन्द मुक्तात्मा तऩ्बॊरुट्टु प्रकाशिक्किऱाऩ्। आगैयाल् अवऩ् अहमॆऩऱे प्रकाशिक्किऱाऩ्।तिगरणम्।]

मुदल् अत्तियायम्। ॥ [कू अरु इदऱ्कुमेल् मुक्तियिल् अहमर्त्ताग नुवृत्तियै अनुवदित्तु तूषिक्कि ऱार् यत्तु इदु मुदलियदाल् २७ तु सप्तम् अर्थ कौरवविशेषत्तिल्। अबेसलम् असादु ऎऩ्ऱु अर्थम् ऎदऩालॆऩ्ऱु केट्किल् सॊल्लुगिऱार्- तदासदि ऎऩ्ऱु सन्ददियिऩ् उच्चेदत्तै मोक्षमागच्चॊल्लुगिऱ पौत्तर्गळै स्वरूपनासम् अबुरुषार्त्त मॆऩ्ऱु तूषिक्किऱ उऩ्ऩाल् वेऱु सप्तत्ताल् स्रूप नासम सॊल्लप्पट्टदाग आगुम् ऎऩ्ऱु अर्थम्। नैयायिकऩ् मुदलियवर्गळाल् सॊल्लप्पट्टिरुक्किऱ मोक्ष तिलुम् अबुरुषार्त्तत्वम् तुल्यम्। तुक्क निव्रुदि सुगप्राप्ति इरण्डुम् पुरुषार्त्तम्। इङ्गु अबुरुषार्त्तबूदमाऩ तुक्कमिल्ला मैयाल् पुरुषार्त्त सम्बन्दम्। सु कमिल्लामैयाल् अबुरुषार्त्त सम्बन्दमुम् ऎऩ्बदिऩाल् मुक्तिक्कु पुरुषार्त्ताबुरुषार्त्तमिच्रत्वमऩ्ऱो उण्डागुम्। अह मर्त्तमारोबिदमऩ्ऱो। आगैयाल् अदु पोय्विट्टाल् स्वरूपनासम् प्रसङ्गि यादॆऩ्ऱु सॊल्लप्पडुमेयागिल् सॊल्लुगिऱार् - न स ऎऩ्ऱु। ऎदिऩालॆऩ्ऱुगेट् किल् कूऱुगिऱार् - अहम् ऎऩ्ऱु। अहमर्त्त धर्ममाग ज्ञानत्तिऱ्कु प्रदीदि इरुप् पदिऩालेये। मुऱ्कूऱप्पट्टुळ्ळ हेतुविऩालेये ऎऩ्ऱु अर्थम्। अहमर्त् कत्तिऱ्कु आत्मत्व समर्त्त नोबजीवगत्तिऩाल् स्वरूपनास प्रसङ्गम् उरैक्कप्पट् टदु व्वण्णम् धर्म धर्मिबावत्ताल् प्रदीदियिऩ् अनुवृत्ति उबबादिक्कप्पट्टदु। त पिऱगु च्रुत्यर्त्ताबत्तियैच् चॊल्लुगिऱार् - अबिस इदु मुदलियदाल् मुन्दि अहमर्ददत्तिऱ्कु आत्मत्सैमर्त्तनत्तिऱ्काग सरुगयर्त्ताबत्ति उरैक्कप्पट्टदु। इप्पॊऴुदु अहार्त्तत्तिऱ्कु मुक्तियिलुम् अनुवृत्तियिऩ् उबमादऩत्तिऩ्बॊ रुट्टु अदेशरुत्भर्त्ताबदियै विस्तारमाग उरैक्किऱार् ऎवऩ् तऩ् आत्मा वै क्कि ऎऩ्ऱु ऎण्णुगिऱाऩो अवऩे अदिऩ् निवृत्तिसादरत्तिल् प्रव्रुत् तिक्किऱाऩ् अवऩ् अहमर्त्तमे तुक्कित्वम प्रान्दिचित्तमॆऩ्ऱु सॊल्लप्पडुमे यागिल् ऎवऩ् तऩ्ऩात्मावै प्रममुळ्ळदाग निऩैत्तुक्कॊळ्ळुगिऱाऩो अवऩे प्रम निवृत्ति सादरत्तिल् प्रवृत्तिक्कऱाऩ्। अवऩुम् अहमर्त्तम् सन्दरऩ् इर ण्डु ऎऩ्गिऱ ज्ञारम् मुदलिय प्रन्दियुळ्ळवऩुक्कुङ् गूड तऩ्ऩुडैय प्रान्दि निवृत्तिये अपेक्षिक्कप्पट्टिरुक्किऱदे ऒऴिय तऩ्विनासम् अपेक्षिक्कप्पट्टदल्ल आगैयाल् अहमर्गत्विनासम् अबुरुषार्त्त मॆऩ्गिऱ अबिप्रायत्ताल् परमार्त्तत् तिऩालो प्रान्दियिऩालोवॆऩ्ऱु सॊल्लप्पट्टदु ‘अनुसन्दत्ते " ऎऩ्गिऱ पदत्कै ईऱ्ऱिलुडैय क्रन्दत्तिऩाल् निरस्तागिलदुक्कोZहम्’’ ऎऩ्गिऱ इडत्तिल् अपेक्षिक्कप्पट्टिरुक्किऱ सॊल्लत्तक्कवियै सॊल्लप्पट्टदु। ‘निरस्त” ऎऩ् किऱबदत्तै मुदलिलुडैय सलोकत्तै विवरिक्किऱार् -सर्वमेदत् इदुमुदलिय ताल् अनागुल:स्वस्तोबवेय मीदि अबुनर्बवबोह्य ऎऩ्ऱु इदिऩ् पलम् कूऱप्पट्टदु अनागुल: ऎऩ्ऱु वरप्पोगिऱ तुक्कशङ्कैयिऩाल् मऩदुक्कु उण् डागुम् कॊन्दळिप्पु आगुलत्वम्, अदिऩ् इऩ्मै अनागुलक्वम्। स्वस्त: स्ङ स्मिक् स्तिद: स्वबावददिल् निलैबॆऱ्ऱवऩ्। यदावस्तिदमाऩ आत्माऩुबवत् तिल् नोक्कमुडैयवऩ् - अनन्दानन्दबाक् ऎऩ्बदु पलम्। सएव - मुऩ् तुक्कमुळ्ळ वऩे ऎवऩ् उण्डाऩ अदिष्ट निवृत्ति - इष्टप्राप्तिगळिल् अबिलाष मुळ्ळ वऩो अवऩे ऎऩ्ऱु अर्थम्, “च्रवणादौ” ऎऩ्ऱु मुन्दि सॊल्लि इरुप् पदाल् इन्द इडत्तिल् “तत्सादन:” ऎऩ्ऱु इव्वळवुमात्तिरम् ‘सॊल्लप्पट्टदु। ‘‘अबसर्बेदसौ” ऎऩ्गिऱ क्रन्दत्तिऩाल् पलित्त अर्थत्तैक्कूऱुगिऱार्ददऱ् सादिगारि ऎऩ्ऱु। च्रवणम् मुदलिय आयासत्ताल् सात्त्यमाऩ शास्त्रत्तिऱ्कु च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा इल्लामैयाल् पुरुषार्त्तबर्यवसायित्तमिल्लाविडिल् सरवणादिगळिल् अदिगारि च्रवणम् मुदलियदै अपेक्षिक्किऱ सास्तिरत्तिऱ्कु प्रमिदिजनकत्व लक्षणमाऩ प्रामाण्यम् उण्डागादॆऩ्ऱु अर्थम्। “मयि नष्टेबि” ऎऩ्गिऱ क्रन्दत्तै विव रिक्किऱार् - अवऴबलक्षिदम् इदुमुदलियदाल्।पुत्तिपूर्वकारी ऎऩ्बदिऩाल् ‘कस्याबि ऎऩ्गिऱबदम् विवरिक्कप्पट्टदु सरुत्यर्त्ताबत्तियै निगमऩम् सॆय्गिऱार्- अद: ऎऩ्ऱु। अहमर्त्तम् पोगुम्बक्षत्तिल् ज्ञप्तियिऩ् अचित्तियुम अनुसन्दिक्कत्तक्कदु अनुमाऩ तदैक् कूऱुगिऱार् - सस ऎऩ्ऱु। मेलुम् अनुमानमुम् इरुक्किऱदॆऩ्ऱु अर्थम् अन्वय व्याप्तियैगगूऱुगिऱार् - योय: ऎऩ्ऱु। त्तावबासमानदवेन् दऩ्बॊरुट्टु प्रकाशिप्पदाल्। वयदिरेग व्याप्तियैक्काट्टुगिऱार्- य : पुन: ऎऩ्ऱु। उबनयत्तैच्चॊल्लुगिऱार्- स्वस्मै ऎऩ्ऱु। निगमऩत्तैक्कूऱुगिऱार् - तस्मात् ऎऩ्ऱु तऩ् पॊरुट्टु प्रकाशित्तल् हेतु। अहमॆऩ्ऱु व्यवहारार्हत्वम् सात्यमॆऩ्बदिऩाल् सात्पाविशिष्टदै इल्लै। अहमॆऩ्ऱे प्रकाशिक्किऱदु। अहम ऎऩ्गिऱ व्यवहारार्हमाग प्रकाशिक्किऱ तॆऩ्ऱु अर्थम्। नवाहजिदि जॊक्षविरॊयाग, ाजसहारिÜाषि तवलूर् सजगुवाडि, हॆदावाह उ वा सह IT ८ ह य य। कदस्सारिगू ! कवि तविरॊयिाळायदॆव ॥ ८ उ ऱागाैवावरॊनियबूद निरवबॊषाविला नाविै वासषॆवादि नाय् हजिदॆ वादाडियबूनाव् । श्रीलियदॆ तॆॆलगदनरषिव पूासषॆव : वदिवॆडिॆ, कूह ८ नररवै ana_lvo” (J-R_F_५०) २A, FADEF: १९८८TANo, @५-fr सिव ऊविषयागिव” (कूय_कू) उद षि । वागवॆदराजा कविरॊयिगस् ववुलु कय्यागु षाज: वास् →जणॊ ववहारॊगवॆदु वजॆव “ हदाह हहाहगिरेषिसॊ षॆवदा?’’ له ६६ Fr (२०१०_F_M_२_)"। me “स ofरक्षद यॊगाळु- ८ ञा वू वस)जा उदि”; (वडग-क-क) तया यसादा तीदॊरुहक्षैरा टिवि वॊग कदोरसि जॊगॆ वॆडिॆ व वयिद: वर षॊग: ’’ (मी-करु-सुगअ) कहदो नाग” (मी।क०सु (५_५०_ “न कूॆवाह० जाद- नास्टु’’ (५।२__८२) जमद: व,लव ेव,उयषया” (मी।ऎ।ई।सु) “ह सव्- २०) o तिगरणम्।] मुदल् अत्तियायम्, ) वङ्वॊ २कसव (ङअऎ वद पूद” (नीयअ) षॊहै ($_५२_A_T) सहारसादराग” ६६ वीजा: विदा” (नी कस-कू-सु) ‘‘वॆषाह सक्तिदानि’’ (नी।ऎ। उसु) - उदाक्षिषु ॥ या मगिदॆ वादन: जूावऴ्; कय तह -३ सारविल् क्षॆदाद यावॊ ऒऴवदॊवदॆ “हाहा ता। हउा रॊ वजिरवगैॆव व” (मी-कगूरु) उदि उवदॆ,रवॊ वेषबॆषु स्वॆ षहऴिदॆ वॊवदॆत्ॆॆयवाz तव ववू किवगॆयाऴिगॆव वदमागन: वऴ वा श्रीबाष्यम्:- त अहमॆऩ्ऱु प्रकाशिप्पदिऩाल् अवऩुक्कु अज्ञत्वम्, संसारित्वम् मुदलियहेय धर्मङ्गळ् प्रसङगियादु। मोक्षविरोदत्ताल्, अहम्ब्र त्ययमाऩदु अज्ञवादिगळुक्कु हेतुवल्ल अज्ञानमॆऩ्बदु स्व रूपाज्ञानम् अन्यदाज्ञानम्, अल्लदु विपरीतज्ञानम् अहमॆऩ्ऱे आत्मस्वरूपम् पासिप्पदाल् स्वरूपज्ञानरूपमाऩ अहम्ब्रत्ययमाऩदु अज्ञत्वत्तै उण्डुबण्णुगिऱदिल्लै अव्वाऱु इरुक्क संसारियाग इरुक्कुन्दऩ्मैयै ऎव्वण्ण मुण्डाक्कुम्। पिऩ्ऩैयो अदऱ्कु वि रोदियाग इरुप्पदाल् अदै नासमे सॆय्युम्, प्रह्मात्मबावाबरो यत्तिऩाल् विलक्कप्पट्ट मिच्चमिल्लाद अविद्यैयैयुडैयवर्गळाऩ वामदेवर् मुदलियवर्गळुक्कु अहमॆऩ्ऱे आत्माऩुबवम् काणप्पट् टिरुप्पदालुम्, श्रुतियै इदु विषयत्तिल् प्रमाणमाग उबन्यसिक्किऱार्। “तत्तै तत्पच्यन्रुषिर्वामदेव: प्रदिबेदे” अहम् मनुरबवम् सूर् ६६ ऎऩ्ऱु, यस्स " ‘अहमेवस वर्दामि पविष्यामि’’ तु मुदलिय वचन् समूहम् - समस्तमाऩ इतराजज्ञान विरोदियुम् ‘सत्’ ऎऩ्गिऱ सप् तत्तालुण्डागिऱ प्रत्ययमात्रत्तिऱ्कु कोसरमागवुमिरुक्किऱ परप्रह्मत् तिऩ् व्यवहारमुम् इव्वण्णमे। “हन्दाहमिमास्तिस् रोदेवदा:’ (सृष्टियिल् नोक्कमुळ्ळवऩाऩ नाऩ् इन्द प्रुदिवी अप्, तेजस्, ऎऩ् किऱ मूऩ्ऱु तेवदैगळै) (पहु स्याम् प्रजायेय’ (नाऩ् उलगत्तिलुळ्ळ अऩेग वस्तुक्कळाग परिणमिक्कक्कडवेऩ्) “स ईक्ष त लोकाऩ्ऩुस्रु (उलगङ्गळै नाऩ् सृष्टिक्कक्कडवेऩॆऩ्ऱु अवऩ् सङ्कल्पित् ताऩ्।) अव्वाऱे। यस्मात्क्षरमदीदोzहम् अक्षरादबि सोत् तम्: अदोzस्मिलोके वेदेश प्रदिद: पुरुषोत्तम:’ (यादॊरु कारणत्ताल् नाऩ् असचेतन पदार्त्तङ्गळै अदिक्रमित्तवऩागवुम् अक्ष रसप्तत्ताल् वाच्यर्गळाऩ जीववर्गङ्ळैक्काट्टिलुम् उत्तमऩागवुम् इरुक् किऱेऩे। अदऩाल् नाऩ् उलगत्तिलुम् वेदत्तिलुम् पुरुषोत्तमऩॆऩ्ऱु प्रसिद्धि पॆऱ्ऱिरुक्किऱेऩ्) ‘अहमात्मा कुडागेस’ (कुडिल कुन्दलङ्गळै जा’’ कूअ अ] च्रुदबागासिगा सहीदम् श्रीबाष्यम्। [जिज्ञासा उडैयवऩाऩ हे! अजु! नाऩ् उलगमऩैत्तैयुम् व्यापिक्किरुप् पवऩ्) ‘‘नत्वेवाहम् जा तनासम्’’ (नाऩ् ऒरुबॊऴुदुम् इल्लामलि रुन्देऩॆऩ्बदिल्लै) “अहम् क्रुगस्न पय जसद:प्रबव: प्रळयस्तदा। अहम् सर्वस्य प्रबवो मत्तस्स्र्वम् प्रवर्ददे तेषामहम् समत् तर्त्ता म्रुत्पुसमसारसागरात् अहम पीजप्रद:पिता वेदाहम् समदी तानि’ (नाऩ् ऎल्ला उलगङ्गळुडैयवुम् उत्पत्तिक्कुक्कारणमाग इरुप् पवऩ् अव्वाऱेलयत्तिऱ्कुम् कारणम्। नाऩ् ऎल्लावऱ्ऱुक्कुम् कारणम् ऎऩ् ऩिडत्तिऩिऩ्ऱु ऎल्लाम् उण्डागिऱदु नाऩ् अवर्गळै मरुत्पुवाग इरुक् किऱसंसारसमूत्रत्तिऩिऩ्ऱु नऩ् कु मेले तूक्किविडुबवऩ् नाऩ् वि तै पोडुगिऱ तगप्पऩ्- सॆऩ्ऱवैगळै नाऩ् अऱिवेऩ्) तु मुदलियवै कळिल् अहॆमॆऩ्ऱे आत्माविऩुडैय सवरूपमागिल् ऎव्वाऱु अहङ् गारत्तिऱ्कु क्षेत्तिरत्तिल् अन्तर्बावमाऩदु भगवाणाल् उपदेशिक्कप् पडुगिऱदु “महाबूदान्यहङ्गारो पुत्तिरव्यक्तमेवस” (ऐन्दु महा पूगङ्गळ्। अहङ्कारम्, महत्तत्वम, मूलप्रकृति ऎऩ्ऱु सॊल् लप्पडुगिऱदु। स्वरूपोपदेशङ्गळऩैत्तिलुम् अहमॆऩ्ऱे उपदेश त्तालुम् अप्पडिये आत्मस्वरूपप्रतिपत्तियिऩालुम् अहमॆऩ्ऱे प्रत्यगात्माविऩ् सवरूपम्। च्रुदप्रकाशिगै - आसै सात्य विपरीतङ्गळुक्कु विशेषसादगमाग इरुप्पदाल्। विशेषविरुत्तत्वत्तै सङ्गिक्कऱार् - नस ऎऩ्ऱु आदिसप्तददाल् रागम् तलेषम् तुक्कम् मुदलियदु विवक्षिक् कप्पट्टिरुक्किऱदु। अय्या! व्यापकमऩ्ऱो प्रळञ्जनञ् जॆय्यत्तक्कदु। कार्यम् कारणददिऱ्कु व्यापकमल्ल उणमै। कारणजातीयत्तऱ्को वॆऩ्ऱाल् ऒरु समयत् तिल् कार्यप्रसगदियाऩदु व्यापिगै। आगैयाल अहम प्रत्ययत्तिऩाल् आत्मा वुक्कु अज्ञगलम् मुदलियवऱ्ऱुक्कु परसञ्जनम अज्ञगवादि प्रसक्तियाऩदु श्रुति विरुत्तै ऎऩ्ऱु सॊल्लुगिऱाा मोक्ष ऎऩ्ऱु। “नबच्यो म् नत्यु पच्ति,न रोगम् नोद तुक्कदाम्” ऎऩ्ऱल्लवो सरु कि (आत्मावैस क्षात् सरिक्किऱवऩ् संसारत्तैयावदु रोगत्तैयावदु तुक्कत्तैयावदु पार्क्किऱाऩिल्लै)। याल् सेर्न्दुगण्ड माददिर तिऩाले पावदत्तिल पाण्डम् मुदलियवऱ्ऱिऩ् प्र सक्तियाऩदु प्रत्पक्ष परदत्ताल् ऎव्वाऱु निरागरिक्कप्पडुगिऱगो। अव्वाऱाग कालात्पयापदेशमॆऩ्ऱु अरत्तम्। सोबादिगदवत्तैच् चॊल्लुगऱार्-अज्ञ त्वादि ऎऩ्ऱु स वारित्वाहमर्ददङ्गळ् इरण्डुक्कुम् सहर्सऩमादरददिऩाल् मुक्तियिलगूड समसारिदवम् मुदलियदु प्रसङ्गिक्कुमेयागिल् अऩुबवत्तिऱ्कुम् अदोडु सहबावदर्सऩत्ताल् उऩ् पक्षत्तिलुम् मुगदियिल् संसारित्तुम् प्रसङ्गिक् कुम्। अदु मोक्षक्राहि प्रमाण विरोदत्ताल् पादिदम। संसारि,वम् मुदलि यदु अऩुबव प्रयुक्तमल्लामैयाल् सोबादिगत्वमॆऩ्ऱु सॊल्लप्पडुमेयागिल् अदु नम्म पुक्षत्तिलुम समाऩमॆऩ्ऱु अबिबरायम्। इदऩाल् अहुमॆऩ्गिऱ तोऱ्ऱ ।कालात्यापदेशम् - पादम्। तिगरणम्।] मुदल् अत्तियायम्। [कूअगू माऩदु तऩ्बॊरुट्टुत् तोऱ्ऱुदलाल् उण्डुबण्णप्पट्टदल्ल। पिऩ्ऩैयो अज्ञत्वत्ताल् उण्डुबण्णप्पट्टदु ऎऩ्बदऩाल् हेतुवुक्कु सोबादिगत्वमुम् सुरुदिबलत्ताल् व्याप्तियाऩदु पक्ऩमाऩबडियाल् सहदर्सऩमात्रमे ऎऩ्बदु परिहरिक्कप्पट्टदाग आगिऱदु। इव्वण्णम् कालात्ययापदेशम् सोबादिगत्वम् इरण्डुम् कूऱप्पट्टऩ। अदिल् सोबादिगत्वत्तै उप्पादिप्पदऱ्कु अज्ञारत्वत्ताल् सम्बाविदङ्गळाऩ पक्षङ्गळै विकल्पिक्किऱार् - अज्ञादम् नाम ऎऩ्ऱु। तामि ऒऩ्ऱाग इरुक्क अदिल् वेऱु धर्मत्तै आरोबिप्पदिऩाल् उण्डागिऱ ज्ञानम् अन्यदाज्ञानम। उदाह रणम् सङ्गु मञ्जळ् निऱमुळ्ळदॆऩ्ऱु - इदु रजोगुणत्तिऩ् कार्यम्। वेऱुधर्मि यै वेऱु धर्मियाग अऱिवदु विपरीतज्ञानम्। उदाहरणम् - सिप्पियैप्पार्त्तु इदु वॆळ्ळि ऎऩ्ऱु ऎण्णुदल्, इदु तमोगुणत्तिऩ् कार्यम् “अयदावत् प्रजानादि पुत्तिस्साबार्त्त राजसी । अधर्मम् धर्ममिदिया मर्यदे तमसा व्रुदा! सर्वार्त्तान् विबरी ताम्च्चबुत्तिस्साबार्त्त तामसी” (अर्जुऩा! ऎन्दबुत्ति वस्तुक्कळै उळ्ळबडि अऱिगिऱदिल्लैयो अदु राजसबुत्ति। पार्त्त ! तमरिऩाल् कवरप्पट्टदाग इरुन्दु कॊण्डु ऎन्द पुत्तियाऩदु अधर्मत्तै धर्ममॆऩ्ऱु ऎण्णुगिऱदो ऎल्लावस्तुक् कळैयुम् विपरीतङ्गळागवुम् ऎण्णुगिऱदो अदु तामसबुत्ति) ऎऩ्ऱु स्मृति इरुप्पदाल् अहम्ब्रत्पयम् स्वरूपज्ञार रूपमादलाल् अदिऩ् प्रागबावम् अङ् यदा ज्ञानम्, विपरीतज्ञानम्, इवैगळ् विरोदत्तिऩालेये विलगिविट्टऩवॆऩ्ऱु कूऱुगिऱार् - अहमित्येव ऎऩ्ऱु। अहमॆऩ्ऱे आगमाविऩुडैय स्वरूपम्। अहम् ऎऩ्गिऱ व्यवहार पुत्तिक्कु अर्हमे आत्मस्वरूपमॆऩ्ऱु अर्थम्। अहम् प्रत्ययत्तिऱ्कु अज्ञत्वादि प्रयोजगत्व तूषणत्तिऩाल् अज्ञत्वम् मुदलियवऱ् ऱुक्कु अविध्यान्वयमे उबादि ऎऩ्ऱु अर्थत्ताल् सॊल्लप्पट्टदाग आगिऱदु। अऩ्ऱिक्के कार्यगारणबावत्ताल् व्याडदियै अङ्गीगरित्तु अऩ्यऩाल् अज्ञत्वम् मुदलियवऱ्ऱिऩ् प्रसङ्गम् सॊल्लप्पट्टदॆऩ्ऱु व्याप्तियै निरागरिप्पदऱ्काग कार् यगारणबावत्तै निरागरिक्किऱार् - अज्ञत्वात्य हेतुत्वाच्च इदुमुदलियदाल्, अज्ञत्वबलमुमिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - कुदस्संसारित्वम् ऎऩ्ऱु। अवित् यै नीङ्गिऩवर्गळुक्कुङ्गूड अहमॆऩ्ऱु आत्मप्रतिपत्ति काणप्पडुवदाल् अहम् प्रत्ययददिऱ्कु मुक्तात्माविऩिडत्तिल् अदुक्कुत्तियैक् कूऱुगिऱार् - प्रह्मात्म पाव ऎऩ्ऱु। ‘तत्तैदत्पच्यन्’’ ऎऩ्ऱु प्रह्मात्मगत्वसाक्षाक्कारवसऩत्तिऩाल् मिगुदि इऩ्ऱि अविदयैयिऩ् विलक्कम् अऱियप्पडुगिऱदु। प्रह्मत्तिऱ्कुम् अव्वि तप्रदिबदियैच् चॊल्लुगिऱार्- स्कलेदर ऎऩ्ऱु। ळगलेदराज्ञाग विरोदिन: स्कलमाऩ इतरविषङ्गळैप् पोक्कुम् सामर्त्तियमुळ्ळ करुडऩुक्कु विषत् तिऱ्कु वसप्पडुदल् सम्बवियादॆऩ्ऱु करुत्तु। सच्चप्त प्रगययमात्रबाज: - सच्चप् तस्य सत् ऎऩ्गिऱ प्रत्ययत्तुक्कुम् विषयमाग आगि इरुक्किऱ।मात्रच् प्रत्ययत् तिऩाल् पिऱ्कालत्तिय नामरूपमात्तु व्यावृत्ति एऱ्पट्टिरुक्किऱदु। अहङ्कार सृष्टिक्कु मुन्दियुम् अहम्ब्रत्ययत्तै ज्ञाबिक्किऱार् - अहम्ब्रत् ययत्तै प्रकाशप्पडुत्तुवदऱ्काग “अहमिमा’’ ऎऩ्गिऱ वागयत्तै मुन्दि उबादानम् सॆय्गिऱार्। परुस्याम् ऎऩ्गिऱ वाक्यत्तिल् अस्मत् युत्तम: ऎऩ्गिऱ सुर चित्तमाऩ उत्तम पुरुषबलत्ताल् अहमॆऩ्ऱुम् प्रत्ययम् चित्तित्तदु। ‘‘अहमि मास्तिस्र:’’ ऎऩ्गिऱ इडत्तिल् अहम् सप्तमाऩदु कण्डोक्तमाग इरुक्किऱदु। अहङ्कारत्तिऱ्कु नामरूप व्यागर्त्रुत्वम् इल्लैयऩ्ऱोवॆऩ्ऱु करुत्तु। अऩेग उपनिषत्तुक्कळिल् अहमॆऩ्गिऱ निर्देत्तै ज्ञाबिप्पदऱ्काग ऎडुक्किऱार् - स् क्षद ऎऩ्ऱु। ‘स्रुजा’ ऎऩ्गिऱ उत्तमबुरुषऩाल् अहंसप्ता कर्षचित्ति ऎऩ्ऱु तऩाल्गूगूय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा करुत्तु। स्मृतियैक् काण्बिक्किऱार् - तदा यस्मात् ऎऩ्ऱु, यस्मात् ऎऩ्गिऱ वस ऩम् क्षराक्ष्रङ्गळैत्ताण्डि इरुक्किऱ स्वाबाविग रूपत्ताल् अहम्ब्रत्ययत्तै ज्ञाबिप्पदऱ्काग उबादाऩम् सॆय्यप्पट्टदु। अहङ्कारम् कूराक्षरादीदमल्लवऩ् ऱो। आगैयाल् अस्मि ऎऩ्गिऱ उत्तमबुरुषऩालुम् अहमर्त्तम् चित्तिक्किऱदु, आत्मावुक्कु अहम् प्रत्ययत्तै ज्ञाबिक्किऱार् - अहमात्मा ऎऩ्ऱु। अहङ्कार माऩदु सिदसिदन्दरात्मा अल्लवऩ्ऱे। स्वाबाविग नित्यरूपत्तिल् अहम् प्रत्य यत्तैक्काण्बिक्किऱार्- नत्वेवाहम् ऎऩ्ऱु। अहङ्कारम् नित्यमल्ल। म्रुत्युविरो तियाऩ मुक्तियैक्कॊडुप्पदाग इरुन्दबोनिलुम् अहम् प्रत्ययविषय मॆऩ्ऱु कूऱुगिऱार् - तेषाम् ऎऩ्ऱु। अहङगारम् मुक्तियैक्कॊडादऩ्ऱो। इव्वण्ण माग अऩेग श्रुति सम्रुदिवसऩङ्गळै ऎडुत्तदु अऩ्यऩाल् सॊल्लक्करुदप्पट्ट अप्पडिप्पट्ट इरण्डु मूऩ्ऱु वसऩङ्गळै निरागरिप्पदऱ्काग। इन्द अहम् सप्तङ् गळाल् चिन्मात्रम् उपलक्षिक्कप्पडुगिऱदेयागिल् अऩेग वाक्यङ्गळिलुळ्ळ अहम् सप्तत्तिऱ्कु लक्षणैये दोषम्।महाबूदान्यहङ्गार: ऎऩ्ऱु क्षेत्रान्दर्बाऩ वसऩम् ऒऩ्ऱु, अहङ्कारम्,पलम्,तर्बम्, कामम्, क्रोदम्, परिक्रहम्। विमुसय निर्ममच्चान्दो प्रह्मबूयाय कल्पदे” (“अहङ्कारम् पलम् कॊऴुप्पु आगै कोबम् क्रुहम् आरामम् षेत्रम् मुदलिय पोक्यवस्तुक्कळ्। इवैगळ् अऩैत्तैयुम् विट्टु ममकारत्तै इऴन्दु सान्दियुळ्ळवऩ् प्रह्मबावत्तै अडैवदऱ्कु समर्त्तऩाग आगिऱाऩ्।) ऎऩ्ऱु, इऴक्कत्तक्क तऩ्मैयिल् नोक्कङ्गॊण्डदु इरण्डावदु वसऩम्। अहङ्कार विमूडात्मा ऎऩ्बदु मऱ्ऱॊऩ्ऱु। इवै मूऩ्ऱुम् उदाह रिक्कप्पडामलिरुन्दबोदिलुङ्गूड अबिप्रायप्पडप्पट्टदे। एऩॆऩिल् मेले परि हारमिरुप्पदाल्। मुन्दि इन्द वचनाबिप्रायत्ताल् सुषुप्ति मुक्ति इव्विरण् डिलुम् अन्वयिक्किऱदिल्लै ऎऩ्ऱु। कूऱप्पट्टदु। इन्द अर्थत्तै अवलम्बित्तु विऩवुगिऱार् - कदम् तर्हि ऎऩ्ऱु। परिहरिक्किऱार् - उच्यदे ऎऩ्ऱु। अहमर्त् ताहङ्गारङ्गळ् इरण्डुक्कुम् अबेदबुत्तियिऩाल् अन्यऩाल् विऩवप्पट्ट प्रकृति प्रत्ययङ्गळुक्कु अर्थविबाग व्युत्पादऩत्तिऩ् पॊरुट्टु प्रकृतिक्कु अर्थमाग इरुक्किऱ आत्माविऩिडत्तिल् अहम् पुत्तिक्कु प्रामाणिगत्वस्तैर्यत्तैक् काण् पिक्किऱार् - स्वबोबदेशेषु ऎऩ्ऱु। सुगवारिऩ् णागवॆडिबूरमजारस् क्षॆदाऩु पावॊ ऊऱ वॆॆॆदवॊवऴियादॆ स कूनादनि षॆहॆzहउवगाण त-कूॆन् सुहजार उदवु)तॆ: कस कूहार्षवस्) सु तदावॊयॆ विय-तावर १ य ह SOF ैॆव कूहजार उगषजनावरैन्हॆदऱ पूव पावानागर वहुसॊ हॆयदयाव। सूगिवाडिदॆ १ तसासाय हॆषु कावॆदा P: १ १ श्रीरऱॊवरा कूवजिरविॆॆदव ययॊग उऴवदा वराररॆण्ड यदाल् वावल्विडिलायम् कलनङ्गळ् सुनागनलादव वियबू”_उदि । य जगुषिेॆवाz-ता, कडिाz नागनादाजि । तिगरणम्] जानॆ श्रीरॆ मुदल् अत्तियायम्। [कूगूग विदादुव, किषास ेवयागि ; न् जादरगूल् हास: : तहाग जादा≥यै वऩवाSS-ता तङ् सूऴ । “सुद: वरद कडिवसिलवाडि कन्ायामळैवयाग ! सुविषयायॊ मदप्पाड ता आदादारहजिदि लास्तॆ’ उदि ८ व IT षॊग नन साय ९२ उदिर् I agros_a क्षदया ८ वबूावॆदनाऩवूेवॆनस्षाव ेthi श्रीबाष्यम् - मूलप्रकृतियिऩ् परिणामबेदमागिय अहङ्कारत्तिऱ्कु क्षेत्रत्तिल् अन्तर्बावमाऩदु भगवाऩालेये उपदेशिक्कप्पडुगिऱदु। अदु आक्मा ल्लाद देहत्तिल् अहम्बावत्तैच्चॆय्वदऱ्कु हेतुवाग इरुप्प ताल् अह ङ्गारमॆऩ्ऱु सॊल्लप्पडुगिऱदु इन्द अहङ्कार सप्तत्तिऱ् को वॆऩ्ऱाल् अबूदत्पावत्तिल् (च्वि) प्रत्ययत्तैक्कल्पित्तु व्युत् पत्ति काणत्तक्कदु। इदे अहङ्कारम् रमाऩदु मेऩ्मैदङ्गिय पॆरियो र्गळिऩ् अवमाऩ त्तिऱ्कु हेतुवाय् कर्वमॆऩ्गिऱ वेऱुबॆयर्वाय्न्द ताग सास्तिरङ्गळिल् पॆरुम्बाऩ्मैयाग विडत्तक्कदाग प्रदिबादिक्कप् पडुगिऱदु। आगैयाल् पादगमिल्लाद अहम्बुत्तियाऩदु साक्षात् आत्मगोसरैयागवे इरुक्किऱदु। शरीरगोसरैयाऩ अहम्बुत्तियो वॆऩ्ऱाल् अविद्यैये। परासरबगवाऩाल् इदुविषयमाऩ प्रमाणवसऩम् कूऱप्पट्टिरुक्किऱदु “च्रूयदाञ्जाप्यवित्यायास्स्वरूपम् कुलनन्दन अना त्मन्यादमबुत्तिर्या” (वंसत्तिऱ्कुप्पॆरुमैयै उण्डुबण्णुगिऱवऩे! अविद्यैयिऩ् स्वरूपमुम् केऴ्क्कप्पडलाम्। आत्मावल्लाद वस् आत्मबुत्ति यादॊऩ्ऱुण्डो) ऎऩ्ऱु। ज्ञप्तिमात्रम् आत्मावाग इरुक् कुमेयाऩाल् अप्पॊऴुदु आत्मावल्लाद आत्माबिमाऩ विषयमाऩ शरीरत् तु विल् ऎ अबूददत्पावम्- इदु वैयागरणर्गळ् वऴङ्गुम् इलक्कणच्चॊऱ्कळुळ् ऒऩ्ऱु - इदऱ्कु अर्थम् मेल्वरुमाऱु - अबूदस्य - तत्पाव:-अबूदत्पाव मुऩ् ऎव्वण्णमाग ऒरु वस्तु इरुन्ददिल्लैयो अदु पिऱ्कालत्तिल् अव्वण्ण माग आगुदल्। इन्द अर्थत्तिल् (सवि) ऎऩ्गिऱ प्रत्ययम् प्रयोगिक्कप्पडुगिऱदु। इदु मुऱ्ऱिलुम् लोबित्तुप्पोगिऱदु, उदाहरणम् - अशुक्ल: शुक्ल: पवदि - शुक्ली पवदि। मुन्दि वॆळुप्भाग इल्लामलिरुन्ददु इप्पोदु वॆळुप्भाग आय् इरुक्कि ऱदु। इदु मुदलियदु। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा तिल् ज्ञप्तिमात्रत्तिऱ्कु प्रदिबासम् उण्डागवेण्डुम्। ज्ञादावुक्कु प्रदिबासम् कूडादु, अगैयाल् ज्ञिदावाऩ अहमर्त्तमे आत्मा। इदु सॊल्लप्पट्टिरुक्किऱदु। “अद; प्रत्यक्षचित्तत्वा तुक्तन्याया कमान्वयात्। अवित्या योगदल्सात्मा ज्ञादाहमिदि पासदे। (आगै याल् प्रत्यक्षचित्तमाग इरुप्पदालुम्, मुऱ्कूऱप्पट्टिरुक्किऱ न्याय सम्बन्दत्तालुम्, सास्तिर सयबन्दत्तालुम्, अलित्या सम्बन्दत्तालुम् आत्मावाऩदु, “नाऩ् ज्ञादा” ऎऩ्ऱु पासिक्किऱदु ऎऩ्ऱु।) अव्वाऱे प्रमाणङ्गळुम् “देहेन्द्रियमन: प्राणदीप्यो अन्यो अनन्यसा तन: नित्यो व्यापीप्रदिक्षेत्रमात्मा पिन्नस्स्वदस्सुगी। देहम् इन्द्रियङ्गळ् मऩदु प्राणऩ् पुत्ति इवैगळैक्काट्टिलुम् वेऱाग इरुप् पवऩुम् स्वप्रकाशमागयिरुप्पवऩुम् अऴिवऱ्ऱवऩुम् ऎङ्गुम् तडैयऱ्ऱु व्यापिक्कुन्दऩ्मैयुळ् ळवऩुम् शरीरन्दोरुम् वेऱुबट्टिरुप्पवऩुम् ताऩे सुगमुळ्ळवऩुमागवुमिरुप्पवऩ् आत्मा) ऎऩ्ऱु, अनन्यसादन: स्वयम् प्रकाशऩ्, व्यापी। अदि सूष्ममाग इरुप्पदिऩाल् ऎल्ला तनङ्गळुक्कुळ्ळुम् प्रवेशिक्कुम् स्वबावमुळ्ळवऩ्।

से अन्यदा वलित्तियैक्काट्टिक्कॊण्डु अदिल् अहङ्कारसप्तत्ताल् सॊल् लक्करुदप्पट्टिरुप्पदैक्कूऱुगिऱार् अव्यक्त ऎऩ्ऱु। ( अव्यक्त परिणाम पेदस्य ) ऎऩ्ऱु। अहमर्त्तत्तिऱ्कु इल्लै ऎऩ्ऱु अर्थम्। “अदादो अहङ्गा रादेश: ’ इदु मुदलियवैगळिल् शुद्धस्वरूपत्तुक्कु अहङ्कार सप्तत्ताल् अबि ताऩत्तै ऒप्पुक्कॊण्डिरुन्दबोदिलुम् विरोदमिल्लै। अन्द अहङ्कारसप्तमो अहमर्त्त विषय पुत्तिबरम्। अहङ्कारसप्तवाच्यत्व मात्रत्तिऩाल् प्रत्यगात्मा वुम् क्षेत्र पेदमाग आगुमेयागिल् अप्पॊऴुदु हरिसप्तवाच्यत्व साम्यत्तिऩाल् सिंहम् तवळैयाग आगवेण्डिवरुम्। अनेसार्त्तङ्गळैच् चॊल्लुगिऱ स्वबाव मुळ्ळ सप्तङ्गळिऩ् ऐक्यमाऩदु अर्ददबेदम्गॊळ्वदऱ्कु विरोदमागा तॆऩ्ऱु करुत्तु। इदऱ्कु प्रमाणम्। आगमप्रमाणियत्तिल्। “तदास हरि सप्तस्य त्रुष्टा मण्डूगवासिदा, इदि तच्चुप्तवाच्यत्वात् वहिम्हो मण्डूग एवगिम्। तदागो सप्तवाच्यत्वात् सप्तञ्जाबि विषाणवार्।” (हरिसप्तत्तिऱ्कु तवळैयै उणर् त्तुम् तऩ्मै काणप्पट्टिक्किऱदु अप्पडि हरि सप्तवात्यत्वमिरुप्पदऩाले सिंहमाऩदु तवळैयागवे आगुमा ? अव्वण्णमे कोसप्तत्तिऩाल् सॊल्लत्तक्क तऩ्मै इरुप्पदिऩाल् “को” ऎऩ्गिऱ सप्तमुम् कॊम्बुळ्ळदाग आगुमा? ऎऩ्ऱु।) पिऱगु अहङगारसप्तत्तिऱ्कु अव्यक्तबरिणाम विशेष वाचकत्व प्रकारत् तैक्काण्बिक्किऱार्-सदु ऎऩ्ऱु। अहम्बाव:- अहमॆऩ्गिऱ पुत्ति, पावसप्तत्तिऱ्कु पुत्तिवाचकत्वमाऩदु अबिप्रायबरमाग प्रयोगमिरुप्पदाल् अऱियप्पडुगिऱदु। ऎल्लाविडत्तिलुम् अहम् सप्तार्त्तत्तै एकरूपमाय् अङ्गीगरित्तु अहङ्कारसप्तत् तिऱ्कु अव्यक्तबरिणामवाचकत्वत्तै व्यागरणप्रक्रियै उबबादऩञ्जॆय्गिऱार् - अस्यदु ऎऩ्ऱु।विप्रत्ययम् मुऱ्ऱिलुम् लोबित्तुक्किडक्किऱदु। क्रुञ् तादुवुक्कु करणार्त्तत्तिल् वञ्ब्रत्ययम्। क्षेत्रान्दर् पावोपदेशत्तिऱ्कु निर्वाहञ्जॆय्यप् पट्टदु। अङ्गारम् पलम् तर्बम् ऎऩ्ऱु अहङ्कारत्तै विडत्तक्कदागच्चॊल् ये तिगरणम्] मुदल् अत्तियायम्। [कूगूगू लप्पट्टिरुक्किऱ उपदेशत्तिऱ्कु निर्वाहञ्जॆय्यप्पडुगिऱदु। अयमेवदु ऎऩ्ऱु। ‘‘अयम्’’ ऎऩ्गिऱ सप्तत्तिऩाल् प्रस्तुतमाऩ अहम्बावम् विवदिक्कप्पट्टिरुक्किऱ ते ऒऴिय अहम्बावगारणत्तिऱ्कु हेतु विवक्षिक्कप्पडविल्लै, एऩॆऩिल्; कर्व मॆऩ्गिऱ वेऱुबॆयर् इदऱ्कुण्डॆऩ्ऱु सॊल्लियिरुप्पदऩाल्। महत् अहङ्कारमॆ ऩ्गिऱइरण्डु तत्वङ्गळुळ् ऒऩ्ऱाऩ अहङ्कारमाऩदु कर्वमॆऩ्गिऱ वेऱुबॆयरुळ्ळ तल्लवऩ्ऱो। आदलाल् इव्विडत्तिल् अहम्बावमे अयम् सप्तत्ताल् विवक्षिक्कप् पट्टदु। सिऱप्पुऱ्ऱदेहत्तिल् अहम्बुत्तियाऩदु उत्कृष्ट जऩङ्गळिऩ् अव माऩत्तिऱ्कु हेतु। अहङ्कार:अहम् ऎऩ्गिऱ पुत्ति। माऩसव्यापारत्तैच् चॊल्लुगिऱ ‘क्रु” ऎऩ्गिऱ तादुवुक्कु पुत्तिबरत्वम् तगुदियुळ्ळदु। ऎव्वाऱु ऎऩिल्, ‘त्तेगावयवम् तेवम् सेदसाहि पुनर्बुद: कुर्यात्इदि “अदैयेमुक्किय माऩ अवयवमागक्कॊण्ड परमात्मावै ज्ञाऩियाऩवऩ् मीण्डुम् मऩदिऩालेये अऱियवेण्डुमऩ्ऱो) ऎऩ्ऱु मऩदिऩाल् त्याऩञ्जॆय्वदऩ्ऱो वचेतनम्। लाल् अहम्बुत्ति ऎऩ्बदु ‘अहङ्कारम्। सविप्रत्ययत्ताल् उणर्त्तप्पट्ट अर्थ त्तै तऩ्ऩुळ्ळडक्किक्कॊण्डिरुप्पदऩाल् अहंसप्तार्त्तमल्लाद शरीरत्तिऩिडत् तिल् प्रयोगिक्कप्पडुगिऱ इन्द “अहम्बाव, अहङ्कार” ऎऩ्गिऱ इरण्डु सप्तङ्गळुम् अहम् पुत्तियैत् तऩ्ऩुळ्ळडक्किक्कॊण्डिरुक्किऩ्ऱऩ। इन्द इडत्तिल् पावार्त् तत्तिल् व्युत्पत्ति। मुन्दि काणार्त्तत्तिल् व्युत्पत्ति “कर्वोzपिमाऩोZहाङ् गार:” ऎऩ्ऱु निगण्डु सॆय्दवर्गळ्। आद अय्या! (पावे) तात्वर्त्तत्तिल् व्युत्पत्तियुळ्ळ अहङ्कार सप्तत्तिऱ्कु उबादेयवस्तुबरमाग प्रयोगमाऩदु ऎव्वाऱु पॊरुन्दुम्? “अदादो अहक् कारादेश:’ ऎऩ्ऱु। मऱुमॊऴि कूऱप्पडुगिऱदु। अन्द अहङ्कार सप्तमोवॆऩ्ऱाल् नेराग अहमर्त्तमाऩ पुत्तियैच् चॊल्लुगिऱदेयॊऴिय आत्मावल्लाद शरीरत्ति ऩिडत्तिल् आत्मबुत्तियैक्कुऱिक्किऱ ‘सवि’’ प्रत्ययत्तिऩ् अर्थत्तै अडक्किक्कॊ ण्डिरुक्किऱ अहङ्कारमल्ल। विडत्तक्कदु क्रहिक्कत्तक्कदु ऎऩ्गिऱ स्वरूपत्ताल् सप्तत्तिऩाल् एऱ्पडुगिऱ अहम् पुत्ति इरण्डुक्कुम् विषयङ्गळिऩ् भागुबाट्टै निगमऩञ्जॆय्गिऱार्- तस्मात् ऎऩ्ऱु। इन्द अर्थत्तिल् प्रमाणम् कूऱुगि ऱार् - यदोक्तम् ऎऩ्ऱु। अदे पुराणत्तिल् अनात्मविषयमाऩ अहम् पुत्तिवस णङ्गळिरण्डुक्कुम् प्रान्दत्वमुम् आत्मविषयत्तिल् अप्रान्दत्वमुम् स्पष्टमाग कूऱप्पट्टिरुक्किऱदु। ऎव्वाऱॆऩिल्; " आगासवाय्वक्रिजलप्रुदि वीप्य: प्रुदक् स्तिदे ! आत्मन्यात्म मयम्बावम् क;करोदिगळेबरे, पञ्जपूदात्मगे देहे देही मोहदमो व्रुद: अहम् ममैददित्युच्चै: गुरुदे कुमदिर्मदिम्’’ आगा यम्,काऱ्ऱु,नॆरुप्पु, जलम्, पूमि, इवैगळैक्काट्टिलुम् वेऱुबट्टिरुक्किऱ आक्मा इरुक्क, शरीरत्तिल् ऎवऩ् आत्ममयमाऩ पावत्तै पण्णुवाऩ्? पञ्जपूदमयमाऩ देहत्तिल् अज्ञानमागिऱ रुळाल् मूडप्पट्टु तुर्बुत्तियैयुडैयवऩाऩ देहि याऩवऩ् “नाऩ् ऎऩ्ऱुम्, ‘इदु ऎऩ्ऩुडैयदु” ऎऩ्ऱुम् ऎण्णत्तै तिडमाग प्पाराट्टुगिऱाऩ् ऎऩ्ऱु।) आदि परदसरिदत्तिल्; आत्मन्येष न दोषाय सप्तोह मिदि योत्विज, ‘अनात्मन्यात्मविज्ञाऩम् सप्तोवा प्रान्दिलक्षण: (पिराह्म णरे! आत्माविऩिडत्तिल् अहम् ऎऩ्ऱु उपयोगप्पडुत्तप्पडुगिऱ यादॊगु इन्द सप्तमुण्डो, इदु दोषत्तिऩ् पॊरुट्टागा; आत्मावल्लाद शरीरत्ति ऩिडत्तिल् आत्मा ऎऩ्गिऱ ज्ञरामो, सप्तमो, इरण्डुम् प्रान्दियिऩालुण्डा किऱदु।) इन्द वचनार्त्तत्तैयुङ्गूड अहमर्त्तात्मत्वत्तिऱ्कु हेतुवागच् चॊल्लुगिऱार् - यदि ऎऩ्ऱु। अनात्मदी ऎऩ्ऱु, आत्मावल्लाददिल् अहम् च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ल् प्रदीदियाऩदु ऎव्वाऱु आत्माबिमाऩम् ऎऩ्ऱु अर्थम्। अहमात्तत्तिऱ्कु आत्म त्वत्तै निगमऩञ् जॆय्गिऱार् - तस्मात् ऎऩ्ऱु। इन्द अर्ददत्तिल् आत्मचित्ति क्रन्दत्तै उदाहरिक्किऱार् -तदुक्कम् ऎऩ्ऱु। धर्मधर्मिबावदाल् प्रदीदिवरुवदु प्रत्यक्षसिददि। स्तिरत्वम् अस्तिरदवम् मुदलियवैषम्यमुम् च्रुदयर्त्ताबत्तियुम् न्यायम् आगमम् ऎऩ्बदु उदाहरिक्कप्पट्टिरुक्किऱ उपनिषत्तुक्कळिलुळ्ळवागयङ्गळ्। अवित्यासमबन्दमाऩदु अडुत्तु सॊल्लप्पट्टिरुक्किऱ प्रान्दियोगम अहमर्त्त माऩदु आत्मावल्लादबक्षत्तिल् नाऩ पॆरुत्तवऩ् ऎऩ्गिऱ प्रान्दि पॊरुन्दादु ऎऩ्ऱावदु अर्थम्। ज्ञादावाऩवऩ् आदमा ऎऩ्गिऱ विषयत्तिल् संवादमुळ्ळ क्रन्दम् काण्बिक्कप्पट्टदु। ज्ञप्तिमात्रम आदमावल्लवॆऩ्गिऱ विषयत्ति लुम आत्मचित्ति क्रन्दत्तै उदाहरिक्किऱार् - तदास ऎऩ्ऱु। तीप्य अऩ्य:, ऎऩ् किऱदु इन्द इडत्तिल् उपयोगिक्कप्पट्टिरुक्किऱदु। सा कऩसप्तमाऩदु उत्पाद कत्तिऱ्कुम् ज्ञाबगत्तिऱ्कुम् पॊदुवाग इरुप्पदाल् अदै व्याक्क्यानम् पण्णु किऱार् - अदन्य ऎऩ्ऱु।जीवस्वरूपम् विबु ऎऩ्गिऱ शङ्कैयै विलक्कुवदऱ्काग “व्यापी” ऎऩ्गिऱ सप्तददै व्याक्याऩम् पण्णुगिऱार् - असूक्ष्म ऎऩ्ऱु। पुराणम् मुदलिय क्रन्दङ्गळिल् व्याप्तिसप्त प्रयोगमिरुप्पदाल् अदुवे इन्द सलोकत्तिल् प्रयोगिक्कप्पट्टिरुक्किऱदु। ऎन्द ऎन्द इडत्तिल् जीवऩुडैय व्या पदियैच्चॊल्लुगिऱ सप्तङ्गळ् काणप्पडुगिऩ्ऱऩवो आङ्गाङ्गु इदे अर्थम् काणत्तक्कदॆऩ्ऱु करुत्तु। जीवऩुक्कु धर्मबूदज्ञाऩत्ताल् वयाप्तियाऩदु आत्म सिददियिलेये सॊल्लप्पडुगिऱदु। व्याप्तियुम् चैतन्यमादरददालेयॊऴिय रूपत् तालिल्लैयॆऩ्ऱु। आदलाल् सॊल्लप्पट्टदे सरियाऩ अर्थम्। यडिग - षॊषा नॊयासिजिस्तर्व नयास्क्षॆ उावलदिगक्ष पाऩुरवाय,कऴ् - उदिय VOIT उ कॊzय षॊष उदि वऩव। ऴ्, य।नदया रक्ष)” नयाUA: नाऴिलॆवास्ॆॆनௗ हि षॊष उदि वॆडि टिॆवास नायाषिषिराऴि वडि यावऴिगैवऴ - विवरीदज्ञानहॆद क। किनद ादवबू? सॆङनॆव स्याजीर विरॊयॆन् आदरद उदि वॆस न, कनॊनास्ारायणाग, पलाजीरस ) निरलु निविलविबॆषवस्वॊयिदनिये स्ति हॆव्वास् नाया षॊषनिय, जॆवास् नाया: षॊषदनियॆ स्ति राजी वदु निरऴनिविलविबॊषव्हुवॊयिदुनिये उदि पाष्यम् १२ दोष मूलमाग इरुप्पदुबऱ्ऱि अन्यदाहित्ति सम्बावऩैयिऩाल् सकलबेदङ्गळैयुम् अवलम्बित्तु वरुगिऱ परत्यक्षमाऩदु सास्तिरत्ति ऩाल् पादिक्कत्तक्कदॆऩ्ऱु ऎदु सॊल्लप्पट्टदो अन्ददोषम् ऎदु ऎऩ्ऱु सॊल्लत्तक्कदु। ऎन्द दोषत्तै नी मूलमागक्कॊळ्वदऩाल् ;तिगरणम्] मुदल् अत्तियायम्। (कूगूरु प्रत्यक्षत्तिऱ्कु अन्यदाहित्ति एऱ्पडुगिऱदो। अनादिबेदवासऩै ये दोषमॆऩ्ऱु सॊल्लप्पडुमेयागिल् पेदवासऩैक्कु तिमिरम् मुद लिय दोषङ्गळुक्कुप्पोल उळ्ळबडि इरुक्किऱ वस्तुक्कळिऩ् विबरी ज्ञान हेतुत्वमाऩदु वेऱुइडत्तिल् इदऱ्कुमुऩ् उऩ्ऩाल् अऱियप् पट्टिरुक्किऱदा? इन्द शास्त्र विरोदत्तिऩालेये अऱियप्पडप्पोगि ऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् अदु सरियऩ्ऱु, अन्योन्याच्रय तो षम् वरुवदाल्। सास्तिरत्तिऱ्कु ऒरु विशेषमुमिल्लाद वस्तुवै उण र्त्तुम् तऩ्मै निच्चयिक्कप्पट्टाल् पेदवासऩैक्कु दोषत्व निच्चयम् एऱ्पडुगिऱदु। पेदवासऩैक्कु दोषत्व निच्चयम् एऱ्पट्टाल् ताऩ् सास्तिरत्तिऱ्कु ऎल्ला विशेषङ्गळैयुमिऴन्दिरुक्किऱ वस्तुवै उणर्त् तुम् तऩ्मै निच्चयिक्कप्पडुगिऱ च्रुदप्रकाशिगै:- अदऱ्कुमेल् शास्त्रत्तिऱ्कुम् प्रत्यक्षत्तिऱ्कुम् एऱ्पट्टिरुक्किऱ विरोदत्तिल् शास्त्रत्तिऩ् प्राबल्यत्तै अनुवदित्तु निरसिक्किऱार्- यदुक्तम् इदु मुदलिय ताल्। अन्यऩाल् मुऩ्बु मूलमूलिबावम्, रोक्षबरोरूपत्वम् मुदलियदु पात्य * पादगबावत्तिल् कारणमऩ्ऱु, ज्वालाबेदानुमाऩत्तिल् व्यबिसारम् वरुवदाल्। “आदित्यो $यूब:” इदु मुदलाऩ इडङ्गळिल्गूड यूबत् तिऱ्कुम् आदित्यऩुक्कुम् ऐक्यम् मुदलियवऱ्ऱैच् चॊल्लामलॊऴिवदु एदौर्बल् यत्तिऩालऩ्ऱु। पिऩ्ऩैयो, यूबाञ्जन विधिशेषमायिरुप्पदुबऱ्ऱि ऐक्यत्तिल् तात् पयमिल्लामैयाल्” ऎऩ्ऱु कूऱप्पट्टिरुक्किऱदु। अन्द इडत्तिल् ज्वालाबेदाऱु माऩत्तैक्काट्टिलुम् शास्त्रत्तिऱ्कु मूऩ्ऱुविदमाग वैषम्यमिरुक्किऱदु। वेऱु प्रमाणत्ताले दोषमूलत्व निच्चयमिल्लामैयाल् अन्योन्याच्रयम्, पात्यम् पाद कम् इरण्डुक्कुम् समाऩदोषत्वम्, मूलत्तै अडियोडु नासञ्जॆय्दल्, ऎऩ्गिऱ इम्मूऩ्ऱुम् ज्वालाबेदानुमाऩत्तिल् किडैयादु। अदे विवरिक्कप्पडुगिऱदु। (१) ऒरु तिरियिल् इरुत्तलैक्कारणमागक् कॊण्ड सात्रुच्यम् ऎऩ्गिऱ दोषत् तिऱ्कु ऐक्यमिल्लामलिरुन्दबोदिलुम्, ऐक्यप्रदीदिक्कुक् कारणमायिरुत्तलाऩदु अप् पॊऴुदु अणैक्कप्पट्टु एत्तप्पट्टिरुक्किऱ विळक्किल् काणप्पट्टिरुप्पदुबऱ्ऱि कण् ाल् क्रहिक्कप्पडुगिऱ ज्वालैक्य प्रतिपत्तिक्कु ओरिडत्तिल् दोषमूलत्तु निच्चयत् ताल् वेऱुइडत्तिल् ऐक्यप्रतिपत्तियिलुम् दोषमूलत्वम् सम्बविप्पदाल्, शङ्कैक्कु आस्पदमाऩ ज्वालैक्यप्रत्यक्षमाऩदु परीक्षगऩुक्कु निच्चयत्तै उण्डु पण्णुवदिल् सामर्त्यमुळ्ळदाग आगादु। ज्वालैयिलुळ्ळ सात्रुच्यरूप तो षत्तिऱ्कु ऐक्यमिल्लामलिरुन्दबोदिलुम् ऐगयप्रदीदिहेतुवमाऩदु वेऱु प्र प्राबल्यम् - अदिग पलत्तुडऩ्गूडि इरुत्तल्। प्रत्यक्षम्। मूलम् - कारणम्,मुलि - कार्यम्। ऐ। परोक्ष्म् - प्रत्यक्षमल्लाद अबरोक्षम् - पात्यम् - पादिक्कत्तक्कदु। पादगम् - मऱ्ऱॊऩ्ऱै पादिक्किऱ सास्तिरम् मुदलियदु। आदित्यऩ् - सूर्यऩ्। तीयूबम् - यागत्तिल् पसुवैक्कट्टुम् तूण्। @ तौर्बल्यम्- पलमऱ्ऱिरुत्तल्, पलत्तिल् कुऱैन्दिरुत्तल्।

  • आस्पदम् - आदारम्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा माणत्ताले काणप्पडामल् पोगुमेयागिल् अन्योन्याच्रय दोषमुण्डागुम्। अनुमानम् प्रबलमाऩदाल् प्रत्यक्षत्तिऱ्कु अन्यदाहित्ति, अन्द प्रदयक्षत्तिऱ्कु अन्यदाचित्ति वरुवदऩाल् अऩुमाऩत्तिऱ्कु प्राबल्यमॆऩ्ऱु ऐक्यप्रदीदिक्कु अन् यदाचित्ति समबवमाऩदु वेऱु प्रमाणत्ताल् काणप्पट्टिरुप्पदाल् अन्योन् यासरयमिल्लै। इन्द इडत्तिल् अव्वाऱु प्रमाणान्दरत्तिऩाल् पेदवासऩैक्कु दोषत्वम् काणप्पट्टिरुक्कविल्लै। (२) मेलुम् तीबत्तिल् पादिक्कत्तक्क ज्वा लैक्य ज्ञाऩत्तिऱ्कु सात्रुच्यम् ऎऩ्गिऱ दोषमूलत्वम् इरुन्दबोदिलुम् पाद सुमाऩ ज्वालाबेदानुमाऩत्तिऱ्कु साक्रुच्यमूलत्तुम् काणप्पट्टिरुक्कविल्लै। इव्विडत्तिलो पादिक्कत्तक्कप्रदयक्षम् पादगमाऩशास्त्रम् वैयिरण्डुक्कुम् अन्यऩाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ दोषमूलत्वमाऩदु समाऩमाग इरुक्किऱ तॆऩ्बदऩाल् दोषसाम्यम्। (३) मेलुम् अन्द इडत्तिल् ज्वालै ऎऩ्गिऱ धर्मियै क्रहिक्किऱ प्रत्यक्षत्तिऱ्कुम, मुदलिलुळ्ळवत्तियिऩ् अवयवत्तोडु अग्निसम्बन्दत्तिलुम् कडासियिलुळ्ळ वत्तियिऩ् अवयवत्तिऩ् विनासत्तिलुम् उत्पत्तिविनासङगळ् इरण्डिलुम् व्याप्तियै क्रहिक्किऱ प्रत्यक्षत्तिऱ्कुम्, ऒव्वॊरु अवयवन्दोऱुम् अक्किसम्योगम् वददियिऩ् अवयवङ्गळिऩ् विनास मॆऩप्पॆयरुळ्ळ लिङ्गत्तैक्रहिक्किऱ प्रत्यक्षत्तिऱ्कुम् पेदानुमाऩत्ताल् पादिक् कक्कूडिय विषयत्वमिल्लै। अदु ऐक्यप्रतिपत्तिक्के, इव्विडत्तिलो सप्तमॆऩप् पॆयर्गॊण्ड धर्मियैयुम् अदऱ्कुनिर्दोषत्व सादगमाऩ लिङ्गत्तैयुम् अन्द लिङ्गत्तिऱ्कु व्याप्तियैयुम् @आऱुविदमाऩ तात्पर्य लिङगङ्गळैयुम् क्रहिक्किऩ्ऱ तुमाऩ प्रदयक्षत्तिऱ्कुम् अवैगळिऩ् तात्पर्यलिङ्गङ्गळुक्कुम् शास्त्रत्तिऩाले ये पादगम् वरुवदाल् मूलोच्चेदित्वम् ऎऩ मूऩ्ऱुविदमाऩ वैषम्यम्। इन्द मूऩ्ऱुविदमाऩ वैषम्यत्तै उबबादिक्कप्पोगिऱवऱाय् कॊण्डु पूर्वबक्षत्तै अनुवादम् पण्णुगिऱार् - दोषऴलत्वेन ऎऩ्ऱु सकलबेदावलम्बिप्रत्य क्षय ऎऩ्ऱु, इव्विडत्तिल् इदु करुत्तु। तत्वशुद्धिगारर् मुदलिय सिलागळाल् कासम् तिमिरम् मुदलियदे प्रत्यक्ष्त्तिऱ्कु दोषमॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। अदु पॊरुत्तमुळ्ळदऩ्ऱु। मूगासम् $ तिमिरम् मुदलियदु ऒरु समयत्तिलिरुप्पदाल्। इदऩाल् प्रत्यवदान्दरङ्गळुक्कु दोषमूलत्वम् ऊहिक्कप्पडुगिऱदेयागिल् सप्तरूप मायिरुप्पदाल् शास्त्रत्तिऱ्कुम् दोषमूलत्वम् ऊहिक्कप्पडलाम्। शास्त्रविष यत्तिल् दोषत्तिऱ्कु योक्यानुबलप्तियिऩाल् निरासम् वरुमेयागिल् प्रत्यक्षत्ति लुम् अप्पडिये आगलाम्। मेलुम्, आयुर्वेदत्तिल् दोषङ्गळिऩ् स्वरूपमुम् अवैगळिऩ् व्रुत्युबा यम् मुदलियदुम् निरूपिक्कप्पट्टिरुक्किऱदु। ऎल्ला प्रदयक्षत्तिऱ्कुम् दोषमूल त्वानुमाऩमुम् अदऱ्कु विरुददमुम् कूऱप्पट्टिरुक्किऱदु। मेलुम् ऎल्ला प्रत्य क्षवगळुक्कुम् दोषमूलत्वम् वरिऩ् सन्मात्रक्राहियाऩ प्रत्यक्षत्तिऱ्कुम् दोष *धर्मि - वस्तु। वत्ति - तिरि। ती व्याप्ति - कार्यगारणङ्गळ् इरण्डुक्कुम् तवऱामलिरुक्किऱ सम्बन्दम्। अदा वदु- ऎङ्गे पुगै इरुक्कुमो अङ्गे तवऱामल् नॆरुप्पु इरुत्तल्, इदै नियद साहसर्यम् ऎऩ्ऱु ताागिगर्गळ् कूऱुवार्गळ्। इन्द व्याप्तियाऩदु पल इडङ्गळिल् पलदडवै काण्बदाल् निच्चयिक्कप्पडुगिऱदु। उपक्रमोबसम्हारङ्गळ्, @आऱुविदमाऩ तात्पर्यलिङ्गङ्गळावऩ अप्यासम, अपूर्वदा, पलम, अर्थवादम्, उप्पत्ति। मूलोच्चेदित्वम् - अडियोडु अऴित्तल्। *वैषम्यम् - वेऱुबाडु। ओ कासम् - मञ्जक्कामालै। $ तिमिरम् - मॆल्लियदाऩ सदैयिऩाल् कण्णै मऱैक्कुम् ओर् विनोदमाऩ नेत्ररोगम् नी आयुर्वेदम् वैत्तिय सास्तिरम्। तिगरणम्।] मुदल् अत्तियायम्। मूलत्वमिरुप्पदाल् सन्मात्रमुम् मिक्त्यैयाग आगुम्। तूषिक्किऱार् - कोयम् इदु मुदलियदाल्। कोयम् दोष इदि व्क्तव्यमिदि, कोयम् दोष:’ ऎऩ्गिऱ इन्द वसऩव्यक्तियिऩाल् दोषरूपमाऩ मूलम् उरैक्कप्पट्टदो अदु ऎदुवॆऩ्ऱु विऩवप्पट्टाल् इदु दोषमॆऩ्ऱु सॊल्लत्तक्कदु ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के, यत्सप्त सामर्त्यत्तिऩाल् तत्र ऎऩगिऱ सप्तम् आगेडिबत्ताल् चित्तम्।“दोष मूलत्वेन तु मुदलिय क्रन्दत्तिऩाल् ऎन्द अर्थङ्गळ् उरैक्कप्पट्टऩवो अङ्गु ऎदु दोषमॆऩ्ऱु विऩा वरिऩ् सॊल्लत्तक्कदु ऎऩ्ऱु अरत्तम्। ऎदऩाल् सॊल्लत्तक्कदु ऎऩिल् कूऱुगिऱार्-यन्ऴलदया ऎऩ्ऱु। दोषत्तैक्कूऱामल् अन् यदाचित्तियाऩदु सुलबमाग सॊल्लमुडियादऩ्ऱो वॆऩ्ऱु अर्थम्। दोषत् तै उरैक्किऱार्- अनादि ऎऩ्ऱु- एवगारमाऩदु स्वरूपत्तिऩ् ऎसम्ब्रदिबत्तियै प्रदाऩमागक् कॊण्डदु। ‘हि’ सप्तत्ताल् वेऱु दोषङ्गळिऩ् असम्बवम सित् तिक्किऱदु। तऩ् मदत्तिल् दोषत्वसमप्रतिपत्ति अबिमाऩत्तालावदु ‘हि’ सप्तम्। दोषत्वमावदु विपरीतज्ञाऩ हेदित्वम्। आदलाल् विपरीतज्ञाऩ हेतुवाग व्याप्तियाऩदु काणप्पट्टिऱाददाल् पेदवासऩैयिऩ् स्वरूपत्तिऱ्कु सम्ब्रदि पत्ति वन्दिरुन्दबोदिलुम् दोषत्वसम्ब्रदिबत्तियिल्लामैयाल् विऩवुगिऱार् पेदवासनाया: ऎऩ्ऱु। तिमिरादिवत् ऎऩ्गिऱ इडत्तिलुळ्ळ आदिसप्तत्तिऩाल् सात्रुच्यम् मुदलियदु तीविवक्षिक्कप्पट्टिरुक्किऱदु। अन्द सादरुसयमल्लवो जीवा लैयिल् ऐक्य प्रमत्तिऱ्कु हेतुवाग इरुक्किऱदु। वेऱु इडत्तिल् मुऩ्बु अऱियप् पट्टिरुक्किऱदॆऩ्ऱु ऎव्विदददालुम् सॊल्लमुडियामैयाल् सङगिक्क्किऱार् अनेनैव ऎऩ्ऱु। तूषिक्किऱार् - न ऎऩ्ऱु, इव्वण्णम प्रमाणान्दरत्ताल् दोषत्व निच्चय मिल्लामैयाल् अन्योन्याच्रयण दोषबादऩ रूपवैमयम् उरैक्कप्पट्टदु। किसडयऱि वॆडि वास् २५तॆन वरदक्षदु) विवरीदा यदु; परावूरविे तरुवदन् दॆयॆव कॆ ! Π सुयावॆ।क-षॊष?-।ॆदzवि पाऩुरवि) वरदक्षाव मदस्कलॆष् निरसन्दोगहॆद ॆ तदॆन वा वाग-तगवल्) वायगऴ्- उदि तळु; षॊष तुे आदादेश्ति वागागि तरडि ! राजसवक्कु निदि तमॆयॆ ति हाऩॊयदि वरि आदादॆन् कूॆनग नाय सवबू:, अा ॆॆजषी:” उद रार्)व तॊष३ ¥यदु। श्री वउायोॆव जादऴ् १ श्रवणावऴद निविऩालॆषॊवऴि वण ६० हा न। नानावूासा व। सॆ श्रीबाष्यम्- मेलुम्, पेदवासऩैयैक् कारणमागक् कॊण्डिरुप्पदऩाल्, प्रत्य क्षत्तिऱ्कु विपरीतार्त्तत्तोडु कूडि इरुत्तल् कूऱप्पडुमेयागिल्, सास्त् [ सम्ब्रदिबत्ति - ऒप्पुक्कॊळ्ळुदल्। विवक्षिदम् - सॊल्लक्करुदप्पट्टिरुप्पदु रुय कूगूअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा रमुम् अन्द पेदवासऩा मूलमाग इरुप्पदाल् अव्वाऱेयागुम्। अप्प टिक्किऩ्ऱि शास्त्रम्दोषमूलमाग इरुन्दबोदिलुम् प्रत्यक्षमाग अऱिय प्पट्टिरुक्किऱसकलबेद निरसऩज्ञाऩत्तिऱ्कु हेतुवाग इरुप्पदुबऱ्ऱि पिन्दियदायिरुप्पदऩाल् अन्द शास्त्रम् प्रत्यक्षत्तिऱ्कु पादगमाग आगक्कूडुमॆऩ्ऱु उरैक्कप्पडुमेयागिल्, अदुसरियऩ् ऱु। दोषमूलत्वम् अऱियप्पट्टिरुगगैयिल् परत्वम् (पिऱ्पट्टिरुत्तल्) ऎऩ्बदु पयऩऱ्ऱदु। रज्जुविल् सर्बज्ञानत्ताल् पयम् उण्डायिरुक्कैयिल् इवऩ् $ प्रान्द ऩॆऩ्ऱु नऩ्गु अऱिन्दवऩाऩ ऒरुवऩाल् “इदु सर्बमल्ल, पयप्पडादे’ ऎऩ्ऱु सॊल्लप्पट्टबोदिलुम् पयत्तिऩ् नीङ्गामै काणप्पडुवदाल्। शास्त्रत्तिऱ्कुम् दोषमूलत्वमाऩदु च्रवणवेळैयिलेये अऱियप्पट् टिरुक्किऱदु। मऩऩम् मुदलियदु च्रवणत्कालऱियप्पट्टिरुक्किऱ समस्त माऩ पेदङ्गळैयुम् पोक्कुगिऩ्ऱ प्रह्मात्मैगत्वविज्ञानत्तिऩ् आव् रुत्ति रूपमायिरुप्पदाल्। च्रुदप्रकाशिगै।-

पिऱगु पात्यबादगम् इरण्डुक्कुम् तुल्यदोषत्तैक्कूऱुगिऱार् - किञ्ज ऎऩ्ऱु। इदऱ्कुमेल् दोषमूलत्वम् समाऩमाग इरुन्दबोदिलुम्, पिऱ्पट्टिरुत्तल् ऎऩ्बदऩाल् पादगत्वत्तै सङ्गिगगिऱार् – अद ऎऩ्ऱु अबच्चेदम् मुदलियवैगळिलुम् इदु रजदम्, “इदु रजदमल्ल” ऎऩगिऱ इदु मुदलियवैगळिलुम् पिन्दिऩदु पादग मागक् काणप्पट्टिरुक्किऱदु। आगैयाल् नि े ष। तिक्कप्पडत्तगगदै उबस्ताबिक्किऱ प्रमाणत्तै अपेक्षित्तु निषेदिक्किऱ सास्तरम् पिन्दियिरुप्पदाल् पलवत्तरमॆऩ्ऱु अर्थम्। इव्वण्णम् प्रह्मत्तैप्रदिबादिक्किऱ सास्तरत्तिऱ्कुम् व्युत्पत्ति मुदलिय वऱ्ऱुक्कु प्रदयक्षम् मुदलियदु मूलमायिरुप्पदाल् अन्द प्रत्यक्षपूर्वकमाऩ अन्द शास्त्रत्तिऱ्कु प्रत्यक्षम् मुदलियवैगळै अपेक्षित्तु परत्वमिरुप्पदाल् प्रदिबादिक्कप्पडत्तक्क निर्विशेष वस्तुविऩ् सत्यत्वमुम् तुल्य न्यायत्ताल् हित् तिक्किऱदु। अदै तूषिक्किऱार् - तन्न ऎऩ्ऱु परत्तुम् प्रयोजऩमऱ्ऱदॆऩ्बदै उबबादिक्किऱार् - रज्जूसर्ब ऎऩ्ऱु। पिन्दिऩ ज्ञानत्तिऱ्कु दोषमूलत्वमिरुप् पदुबऱ्ऱि प्रामण्य निच्चयमिल्लामैयाल् पयम् निवृत्तिक्किऱदिल्लै। अय्या! प्रान्दत्वम् अऱियप्पट्टदिऩाल् परत्वमाऩदु पयऩऱ्ऱदायिरुक्कट्टुम्, इव्विडत्तिलेयो प्रान्दत्व ज्ञाऩमिल्लैयॆऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगि ऱार् - शास्त्रस्य ऎऩ्ऱु। ज्ञानत्वत्तै उबबादिक्किऱार्-सीरवणावगद ऎऩ्ऱु। शास्त्रत्तिऱ्कु पेदवासऩामूलत्वमाऩदु मुऱ्ऱिलुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अन्दवासऩैक्कु दोषत्वमाऩदु पेदविषयगमाऩ मित्त्यात्वज्ञाऩत्तालऱियप् पडुगिऱदु। अन्द मित्त्यात्व ज्ञानमुम् ज्ञानददाल् निवर्दिक्कत्तक्कदॆऩ्ऱु अऱियप् पडुदलाल्। ज्ञानत्ताल् निवर्दिक्कत्तक्कदॆऩ्गिऱ ज्ञानमुम् प्रह्मात्मैगत्व ज्ञानत्तिऱ्कु समस्तमाऩ पेदङ्गळैयुम् उबमर्त्तिक्कुन् दऩ्मैयुळ्ळदॆऩ्गिऱ प्रान्दऩ् - प्रममुळ्ळवऩ्। तिगरणम्] मुदल् अत्तियायम्। (कूगूगू ऎण्णत्तिऩाल् ऎऩ्ऱु अऱियप्पडुवदाल्। आदलाल् इप्पडिप्पट्ट निवर्दगज्ञा नत्तिऩ् अट्यासरूपमाऩ मऩ्ऩत्तैच्चॆय्गिऱवऩाल् सासत्रत्तिऱ्कु दोषमूल त्वम् अऱियप्पट्टिरुगिऱदॆऩ्ऱु अरत्तम्। इव्वण्णम् पात्यम पादगम् इरण्डुक् कुम् तुल्यदोषत्वरूपमाऩ वैषम्यम उरैगगप्पट्टदु। वऩ अनषॊष; वद वु क्षञ सजावान्दॊषदिदि कॆनावऴद तया?न्दावदहि वा नियबूदनिविऩाविबॊषाzवदिरिये पूवैदयेदि; तसा सव पूविषयविरुक्कु त ताग, काव क्षवादविरहाव् नॊॆवल् जियिग वरदक्षऴ, षॊषऩ् -लिङदॆन विवरीदाय्दा उ न तॆव नालाङ्वि काणानि अदवक्षसायन काणा नहवै। व नन= वावहारिगळ् काणल्,जॆय ववहारॊलागवे। वॆव; कॊzया वावहारिगॊ ना?? सूवादत्तिसिलॊ य- किनि पूनविदॊ न तयाzवऴिद उदि वॆस; कि।तॆनव यॊजन? व।काणदया वरसिवळॆz यौगिगवायाषॆव करणगाय्बूाजावाग श्रीबाष्यम्।- प् मेलुम्, इदु शास्त्रम्; तु दोष सम्बावऩैयऱ्ऱदु; त्यक्षमो सम्बविक्कत्तगग दोषत्तुडऩ् कूडियदॆऩ्ऱु उऩ्ऩाल् ऎन्द कारणत्ताल् अऱियप्पट्टदु? * स्वदस्चित्तैयायुम् सकल विशेषङ् गळुमऱ्ऱदाऩ अनुबूदियाऩदु इन्द अर्थत्तै उणर्त्तत्तिऱमैयुळ् ळदाग आगादु; ऎऩॆऩिल्, अदु ऎल्ला विषयङ्गळिऩिऩ्ऱुम् विलगियिरुप्प तालुम् शास्त्रबक्षबादमिल्लामैयालुम्। इन्द्रियङ्गळालुण्डागिऱ प्र त्यक्षमुम् इन्द अर्थत्तै उणर्त्तत्तिऱमैयुळ्ळदाग आगादु। ते मूलमायिरुप्पदुबऱ्ऱि विपरीतार्त्तत्तैयुडैयदागैयाल् अन्द दोषत् तै मूलमागक्कॊण्डिरुप्पदिऩालेये मऱ्ऱवैगळुम् प्रमाणङ्गळागा। आगैयाल् तऩ् पक्षत्तै सा तिक्कत्तक्कत् तिऱमैयुळ्ळ प्रमाणत्तै ऒप्पुक्कॊळ्ळामैयाल् तऩक्कु सम्मन्दमाग इरुक्किऱ अर्थम् चित्ति पॆरुगिऱदिल्लै * ताष स्वदस्चित्तम् ताऩागवे चित्तिबॆऱ्ऱिरुगगिऱ वस्तु। अल्लदु- नित्यमाऩ इरुप्पदु। अल्लदु स्वयम्ब्रगासमुळ्ळदु।सळ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा अय्या! व्यावहारिगमाऩ प्रमाणप्रमेय व्यवहारम् ऎङ्ग ळुक्कुम् इरुक्कवे इरुक्किऱदु। इन्द व्यावहारिगमॆऩ्बदु यादु? आबादप्रदीदियिऩाल् चित्तिबॆऱ्ऱदुम् युक्तिगळाल् निरूपिक्कप्पडुमेयागिल् अव्वाऱु निलैबॆऱ्ऱिऱादुमॆऩ्ऱु सॊल्लप्पडुमेयागिल्; अदऩाल् यादु पयऩ्? प्रमाणमाग ऒप्पुक्कॊळ्ळप्पट्टालुम् युक्तियिऩालुण्डाऩ पा तत्तालेये प्रमाण कार्यमिल्लामैयाल्

अदऱ्कुमेल् मूलोच्चेदित्वत्तैच् चॊल्लुगिऱार् - अबिस ऎऩ्ऱु। इदु सास्त् रम् ऎऩ्बदिऩाल् सबदरासि विलक्कप्पडुगिऱदु। असम्बाव्यमाऩ दोषमॆऩ्बदऩाल् पौत्तागमम् मुदलियदु विलगगप्पट्टदु। त्वया प्रमाणम् प्रमेयम् मुदलियवऱ् ऱै उळ्ळदु उळ्ळबडिये ऒप्पुक्कॊळ्ळादवऩाल् नदावत् इदि स्वदस्चित्तमाग इरुप्पदाल् निरसिक्कप्पट्ट समस्तमाऩ विशेषङ्गळोडु कूडियिरुत्तल्। इन्द विशेषणमाऩदु निरविषयच्वत्तैग काट्टुवदऱ्काग। यादु कारणत्ताल् अऱिविक्कप् पडुगिऱदिल्लै ऎऩिल् कूऱुगिऱार् - तस्या: ऎऩ्ऱु। सर्वविषय विरक्तत्वात् - निर्विष यत्वात् ऎऩ्ऱु अर्थम। विज्ञानमाऩदु विषयत्तुडऩ् सम्बन्दिक्कामल् प्रकाशप्प टुत्तादऩ्ऱो। अनुबूदियाऩदु उळ्ळबडि निरविषयैयाग इरुन्दालुम् प्रान्दियिऩाल् इल्लादगागइरुन्दबोदिलुङ्गूड सास्तर प्राबल्यत्तैउणर्त्तिवैक्किऱदु ऎऩ्ऱु सॊल्लप्पडुमेयागिल् कूऱुगिऱार्–शास्त्रबक्षबाद विरहाच्च ऎऩ्ऱु। असम्ब न्दमुम् अवित्यमाऩत्तमुम् विशेषमिऩ्ऱि इरुप्पदाल् पौत्तादि शास्त्रान्दरङ् गळुक्कु प्रामाणयददैयुमऱिविप्पिक्कुम् ऎऩ्ऱु अर्थम्। ट्रत्यक्षम् मुदलियदु अऱि युम्बडि सॆय्वियादु ऎऩ्ऱु कूऱुगिऱाा-नाबि ऎऩ्ऱु योगिप्रदयक्षम्मुदलियदुम् ऐन्द् रियमाऩ प्रदयत्तै मूलमागक्कॊण्ड शास्त्रत्तालुण्डागिऱ ज्ञानत्तैक्का रणमागक् कॊण्ड अत्रुष्टगार्यमादलाल् $ऐन्दरियिग प्रत्यक्षम् मुदलिल् ऎडुक्कप् पट्टदु। तन्मूलगवाद- पेदवासऩैक्कु मूलमाऩ प्रत्पक्षत्तै मूलमागक्कॊण् डिरुप्पदाल्। इव्वण्णम् प्रगरुदगोसरमाय् सॊल्लप्पट्ट प्रमाणाबावत्तै अन्यऩुक्कु अबिमदमाऩ सर्वगोसर विषयमाग उबसम्हारम् सॆय्गिऱार् – अद ऎऩ्ऱु। न स्वाबिमदाागदसिददि:- स्वाबिमदम प्रक्यक्षदौर्बल्यम् शास्त्रप्रा पल्यम् मुदलियदु। इदु कण्डऩगारर् मुदलियवर्गळाल् सॊल्लप्पट्टिरुक्किऱ कुदर्गङ्गळिऩ् निरसऩत्तिऱ्कु उपलक्षणार्त्तमाग उरैक्कप्पट्टदु। अदिल् प्र माण व्याप्ति मुदलियवऱ्ऱिऩ् पङ्गम् सॆय्यप्पडुगिऱदु। अदिल् इदु विऩवत्तक् कदु। तऩक्कु सम्मदमल्लाद अर्थङ्गळै प्रमाणमाग प्रदिबादिक्किऩ्ऱ शास्त्रान् $ ऐन्द्रियिगम् - इन्दरियङ्गळाल् उण्डाऩदु। ११ कण्डऩगारर् - इवा श्रीहर्षऩ् ऎऩ्गिऱ कान्यगुप्जदेशीय प्रामह्णऩ्। इवर् सॆय्द क्रन्दङ्गळ् इरण्डु अवैगळावऩ - नैषदम्, अनिर्वचनीयदासर्वस् वम् इरण्डावदु क्रन्दत्तै कण्डन् कण्डनगादयम् ऎऩ्ऱुम कण्डऩ कात्यम् ऎऩ्ऱुम कणडगात्यमॆऩ्ऱुम् कण्डऩमॆऩ्ऱुम् अऱिञर्गळ् कूऱुगिऩ्ऱऩर्। इवर् सिन्दामणि मन्दिरत्तिऩ् पुरस्सरणददिऩाल् वाक्तेवदैयिऩ साऩ्ऩित्यत्तैप्पॆऱ्ऱु अमानुषमाऩ वाक्कैयुम् पिऱगु अन्द तेवदैयिऩ् प्रसादत्तिऩालेये मानुष माऩ वाक्वैगरियैयुम् पॆऱ्ऱवरॆऩ्ऱु अऱिञर्गळ् कूऱुवार्गळ्। तिगरणम्] मुदल् अत्तियायम्। [सयाग तरमाऩदु अबरमार्त्तमाऩ अर्थत्तोडुगूडियदु ऎऩ्गिऱ इन्द अर्थत्तिल् उऩक्कु प्रमिदियावदु अल्लदु अदऱ्कु सादऩमावदु इरुक्किऱदा? अल्लदु इल्लैया? इरुक्किऱदेयाऩाल् प्रमाणम् मुदलियवैगळुक्कु पङ्गमिल्लै। इल् लैयाऩाल् अदऩालेये प्रमाणम् मुदलियवैगळुक्कु पङगमिल्लै। प्रमिदि अदऩ् सादऩम् मुदलियदु इरुक्कवे इरुक्किऱदु। अदु व्यावहारिगम् ऎऩ्ऱु कूऱप्प टुमेयागिल् व्यावहारिगत्वम् ऎऩ्बदु ऎऩ्ऩ? परमार्त्तत्वमा? अल्लदु अबरमार्त्तत्वमा? अबरमार्त्तमायिरुक्किऱ प्रमाणमाऩदु सादगमा? अल्लदु असादगमा? अबरमार्त्तसम्ज्ञैयुळ्ळ सादगमाऩदु मऱ्ऱऩवगळुक्कुम् प्रमा णमाग आगुमेयाऩाल् अन्द अन्द पक्षङ्गळुक्कु सादगमागवेयागुम्। अप्पडि क्किऩ्ऱि असादगमाऩाल् अदऩाल् मिगवुम् अन्यवादिगळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक् किऱ प्रमाणम् मुदलियदुम् सादगमागुम् उऩ्ऩाल् सॊल्लप्पट्टिरुक्किऱ प्रमा णम् मुदलियदु परमार्त्तमाग आगुमेयागिल् त्वैदियाऩवऩ् विजयम् पॆऱ्ऱ वऩाग आवाऩ् ऎऩ्ऱु। स्वबक्षबरबक्षबेदम् परमार्त्तमा? अबरमार्त्तमा? परमार्त्तमाऩाल् पेदत्तुक्कु मिदयात्वमिललै। अबरमार्त्तमाऩाल् परबक्षमे उऩ्ऩाल् अङ्गीगरिक्कप्पट्टदाग आय्विडुम् ऎऩ्बदऩाल् उऩ्ऩाल् पेदत्तुक्कुबार मार्त्त्पम् सॊल्लप्पट्टदाग आगुमॆऩ्ऱु। इदु मुदलिय व्यागादङ्गळ् ऎल्ला इडत्तिलुम् अऩुसन्दिक्कत्तक्कदु ऎऩ्ऱु करुत्तु। इदऱ्कुमेल् तऩ्बक्षत्तै सादिक्कक्कूडिय प्रमाणत्तिऩ् इऩ्मैयैप्पऱ्ऱि उत्तरञ्जॊल्ल ऎण्णङ्गॊण्डवराग सेरदऩञ्जॆय्गिऱार् - ननु ऎऩ्ऱु। मऱुक्कि ऱार् - कोयम् ऎऩ्ऱु, व्यावहारिगस्वरूपत्तैक्काट्टुगिऱार्-आबाद ऎऩ्ऱु तूषिक्कि ऱार् - किम्देन ऎऩ्ऱु। सात्य निच्चयरूपमाऩ प्रयोजऩमिल्लैयॆऩ्ऱु अर्थम्। ऎदऩाल् ऎऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार्-प्रमाणदया ऎऩ्ऱु। युक्तियिऩाल् वरुगिऱ पादम् यौक्तिगबादम् - पुगै ऎऩ्गिऱ पुत्तियिऩाल् क्रहिक्कप्पट्टिरुक्किऱ आवि मुदलियवऱ्ऱिक्कु सात्य निच्चयत्तैक् कुऱित्तु हेतुत्ळत्तिऩ् इऩ्मै काणप् पडुवदाल् ऎऩ्ऱु अर्थम इव्वण्णमाग मूलोच्चेदित्तु वैषम्यम् उप्पा तिक्कप्पट्टदु। इव्वाऱाग मुन्दि अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ परत्वात्वै षम्बम् तूषिक्कप्पट्टदु। ०० सयॊवॆग- राजरव तक्षयॊ अॆयॊडि£८-¥¥ सॆzवि वरद) क्षविषय पााजॆरण वायॊ स्रारविषयस्टि विधियस्, मण; वऴाग नवायाडिप् नॆरु निविबूषानीगिळेग, -ॆॆहव वराैय: ऐदि तडियगऴ्, सुवायिदावि षॊष८-¥®रवाररैयj नियास — आ। त्वैदिगळ् -प्रह्मत्तैत्तविर्त्तु वेऱाग सचेतनासचेतनात्मगमाऩ प्र पञ्जददै ऒप्पुक्कॊळ्ळुगिऱवर्गळ्। इन्द पॆयर् रामानुज चित्तान्दिगळुक्कुम् आनन्ददीर्त्तीयर्गळुक्कुम् पॊदुवाग इरुन्दबोदिलुम् पॆरुम्बाऩ्मैयाग तियवर्गळे इन्द सप्तददाल् वऴङ्गप्पडुगिऱार्। पिन् व्यावहारिगम् - व्यावहारत्तिऱ्काग कल्पिक्कप्पडुम् वस्तु अदावदु उळ्ळबडि इल्लाददु। सायउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा तरगावाषिषॊषाहित वस्तॆौऴिरिगज कजना वऩत्ा सद ऐवदि- यया क वरषाऩूरामॊवाऴिरिहा जऩादस्किगिरस् सव् किदिरषॊषाविबॆषॆण विवसू जा नाविष जाय्गॆ ङ्ग्कु वायगगयॊ जीगि नदऴि यार् न वैत्ति तवियरुग। वगविे किॆॆयௗव । षॊ षॊ हय्याय्दैर्न्हॆद तया जान८३- १ IT। उ z हणा सह जिॆॆय व-उगि । ऊवजि वाद, ऒयॊमा विवाषाय वसिद तिॆॆयௗव_उदि स, ह, जिया, सुविषयावदु उददानविषय कासु, वू,वणुवगि उरह जिया, आदानविषयगाग, वळुवग, ,ह जिया, तहॆद-जनदानविषयवाग, व्,वळुवषॆव ८ श्रीबाष्यम् - वरह य मेलुम्, (अप्पडिक्किऩ्ऱि) शास्त्रम् पात्यक्षम् इरण्डुक्कुम् अवित् यामूलत्वमिरुन्दबोदिलुम् प्रत्यक्षविषयत्तिऱ्कु शास्त्रत्ताल् पाद माऩदु काणप्पडुगिऱदु। शास्त्रविषयमाऩ सत्रूपमाऩ अत्विदीयप्र ह्मत्तिऱ्कु पिन्दिऩ शास्त्रत्तिऩाल् पादम् काणप्पडामैयाल् निर्विसे षमाऩ अनुबूदिमात्रमाऩ प्रह्ममे परमार्त्तमॆऩ्ऱु सॊल्लप्पडुमे यागिल्, अदु सरियल्ल। अबादिदमाग इरुन्दबोदिलुङ्गूड दोषमू लमाऩ शास्त्रत्तिऱ्कु अबारमार्त्त्यम् निच्चयिक्कप्पट्टिरुप्पदाल्। इदु सॊल्लप्पट्टदाग आगिऱदु। ऎव्वाऱु कासम् मुदलिय कण्रोगमऱ्ऱ स्कल् इदाबुरुषर्गळुक्कु ऎट्टाद मलैयिऩुडैय कुहैगळिल् वासिम् पण्णुगिऱवर्गळुम् तम् कण्णिलुळ्ळ तिमिररोगत्तै अऱियादवर्गळु माऩ तिमिररोगमुळ्ळ ऎल्ला जऩङ्गळुक्कुम् तिमिरदोषम् समाऩमाग इरुप्पदऩाल् चन्द्रऩ् इरण्डु ऎऩ्गिऱ ज्ञानमाऩदु पेदमिऩ्ऱि टागिऱदु, अन्द इडत्तिल् पादग ज्ञानमाऩदु इल्लै, ऎऩ्बदुबऱ्ऱि अन्द त्विचन्द्रज्ञानमाऩदु मित्यैयागामल् पोगादु, ऎऩ्बदिऩाल् अन्द प्रमात्मगज्ञानत्तिऱ्कु विषयमायुळ्ळ त्विचन्द्रत्वमुम् मित्यै ये। दोषमऩ्ऱे अयदार्त्तज्ञानत्तिऱ्कु हेतु। अव्वाऱु प्रह्म ज्ञानम् अविद्यैयै मूलमागक्कॊण्डिरुप्पदऩाल् पादगज्ञानमिल्ला विडिऩुम्, तऩक्कु विषयमायिरुक्किऱ प्रह्मत्तोडुगूड मित्त्यैये ऎऩ्ऱु। इन्द विषयत्तिल् अनुमाऩङ्गळुमिरुक्किऩ्ऱऩ। विवादविषयमाऩ प्रह्मम् मित्यै। अविद्यै उळ्ळव वऩुक्कु उण्डायिरुक्किऱ ज्ञानत्तिऱ्कु उण् तिगरणम्] मुदल् अत्तियायम्। [ङयङ विषयमायिरुप्पदाल् ; जीप्रबञ्जम्बोल। प्रह्ममाऩदु मित्त्यै, ज्ञान विषयमायिरुप्पदाल्; प्रबञ्जम् पोल। प्रह्ममाऩदु मित्त्यै, असत्य हेतुक्कळाल् उण्डाऩ ज्ञानत्तिऱ्कु विषयमायिरुप्पदाल् प्रबञ्जम्, पोलवे। च्रुदप्रकाशिगै— इगऱ्कुमेल् प्रह्मप्रदिबादग शास्त्रत्तिऱ्कु इदैविडप्पिऱ्पट्ट पादगसास् त्रम् ऒऩ्ऱुमिल्लैयॆऩ्ऱु प्रत्यक्षत्तैक्काट्टिलुम् वैषम्यत्तैच् चङ्गिक्किऱार्- अदोसयेद इदु मुदलियदाल्।शास्त्रत्तिऱ्कु पाददर्सऩाबावरूपवैषम्यत्तैच् चॊल्लुवदऱ्काग प्रत्यक्षविषयत्तिऱ्कु पाददर्सऩददैक् कूऱुगिऱार् - सासत्र ऎऩ्ऱु। प्रत्यक्ष विषयत्तैक् काट्टिलुम् शास्त्रविषयत्तिऱ्कु वैषम्यत्तैक् कूऱुगिऱार् - शास्त्रविषयस्य ऎऩ्ऱु। पिन्दियदाल् पादम् काणप्पडामैयै ऒप् प्पुक्कॊण्डु तूषिक्किऱार् - तत् अयुक्तम् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु केट्किल् सॊल्लु किऱार् - अबादिदस्य ऎऩ्ऱु। ऎदऱ्कुक्कारणम् तुष्टमो, ऎदऱ्कु मित्त्यै ऎऩ्गिऱ प्रत्ययमिरुक्किऱदो अदुवे $ अस्मीसीऩमाऩ ज्ञानमॆऩ्ऱु नीदियैयऱिन्दवर्गळ् कूऱुगिऩ्ऱऩर्। आदलाल् तुषडमूलदवम् पादगप्रदययम् इरणडुम् तऩित्तऩियाग मिदत्यादवत्तिऱ्कु सादगङ्गळ्। पादिक्कप्पडामलिरुप्पदऱ्कुङ्गूड अबारमार्त्तय निच् चयमॆऩ्बदु व्यागाददोषमुळ्ळदु। अबरमार्त्तमॆऩ्ऱु निच्चयिक्कप्पट्टिरुत्त लऩ्ऱो पादित्तवम् ऎऩ्ऱु विऩवप्पडुमेयागिल्, कूऱुगिऱार् - एत्तुगीदम् ऎऩ्ऱु। अज्ञादस्वदिमिरसय ऎऩ्ऱु सिल इडत्तिल् काणप्पडुगिऱदु। दोषज्ञानत्तैक् कारणमागक्कॊण्ड परोक्षमाऩ पादग ज्ञाऩोदयत्तिऩ् निरासम् प्रयोजऩम्। ज्ञादस्वदिमिरस्य ऎऩ्गिऱ पाडमोवॆऩिल् ऎऴुदुगिऱवर्गळुडैय तडुमाऱ्ऱत्ताल् एऱ्पडुत्तप्पडुत्तप्पट्टिरुक्किऱदु। अदु पुरुषान्दरागोसरम् ऎऩ्गिऱ सॊल्लुक्कु विरुत्तमऩ्ऱो। पादगमिल्लाविडिल् ऎव्वाऱु मित्त्यात्वमॆऩ्ऱुगेट्किल् कूऱुगिऱार् - दोषोहि ऎऩ्ऱु। ऎवऩुक्कु प्रान्दियुण्डायिऱ्ऱो अवऩिडत्तिलेये पादग ज्ञाऩमुण्डागामल् पोऩबोदिलुङ्गूड वेऱुमऩिदऩुडैय ज्ञानत्तिऩाल् मित्त्यादव निच्चयमाऩदु व्याहदमागादु ऎऩ्ऱु अर्थम्। तिर्यक्जन्तुक्कळुक्कु उयिरुळ्ळवरैयिल् पादग ज्ञानम् उण्डागामलिरुन्दबोदिलुङ्गूड देहात्मज्ञा ऩमाऩदु मित्यैयायिरुगगिऱ अर्थत्तै विषयमागक्कॊण्डिरुक्किऱदु। अन्द पुत्तियाऩदु संसर्गरूपदोषत्तै मूलमागक्कॊण्डिरुप्पदाल् पाह्यप्रमङ्गळिल् तॆळिवाऩ उदाहरणङ्गळ् विवक्षिक्कप् पट्टिरुप्पदिऩालेये अवैगळ् इङ्गु उरैक्कप्पडविल्लै। अय्या ! तिर्यक्कुक्कळुक्कु उण्डायिरुक्किऱ देहात्मप्रममाऩदु नमक्कु प्रत्यक्षमल्ल ; कार्यम् अऱियप्पडामैयाल्। प्रमगारणदोषमुम् ऎव्विदत् तालुम् अऱियमुडियाददु। आदलाल् ऎव्वण्णम् दोषमूलत्वसम्बावनाज्ञा नमात्रत्ताल् मित्त्यात्वनिच्चयम्? उत्तरम् सॊल्लप्पडुगिऱदु; नम् मुदलाऩोर्क्कु शास्त्रङ्गळैक्केट्टु अऱिवदऱ्कु मुऩ्बु देहात्म प्रमम् काणप्पडुवदाल् अवै जीप्रबञ्जम् - उलगम्। असमीसीऩम् - मेऩ्मैयऱ्ऱदु। सयस] टाऩ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सास् कळुक्कुम् सास्तरत्तिल् अदिगारमिल्लामैयाल् देहात्म प्रममुम अदडियागवुण् देहसासर्गरूपमाऩ दोषवत् अऩुमाऩिक्कप्पडुगिऱदु। दोषमूलत्व निच्चयत्ताल् मिदयात्तु निच्चयम्। इव्वण्णम् तिमिरदोषमुळ्ळ जऩङ्गळुक्कु तिमिरदोषसम्बन्दत्तिल् आदवागयम् मुदलियदु तेडत्तक्कदु। अदऩाल् मित् यात्व निच्चयम। इव्वाऱु सबक्षत्तिल् सिक्षक्षिदमाऩ अर्ददत्तै तार्ष्टान्दिगत् तिल् निगमऩञ्जॆय्गिऱाा- तदा ऎऩ्ऱु। ज्ञाऩददुगगु मिदत्यात् तमाऩदु अय मदददै ऒप्पुक्कॊळ्वदऩाल् उरैक्कप्पट्टदु। पिनदियुण्डागिऱ ज्ञानददिऩाल् एऱ्पडक्कूडय पादत्तिऩ् अदासऩमाऩदु मेले निरसिक्कप्पडप्पोगिऱदु। त्रत्तिऱ्कु अवित्या मूलत्वम ऒप्पुक्कॊळ्ळप्पडुमेयागिल् अनिष्टत्तै प्रसञ्ज नंसॆय्गिऱार् - पवन्दि इदु मुदलियदाल् व्याप्तिगळैगट्टुगिऱ वसऩङ्गळिरुप् पदाल् ‘प्रयोगा:’ ऎऩ्ऱु उरैक्कप्पट्टदु। प्रदिज्ञात्रुष्टान्द हेतुरूप् माग सॊल्लुदल् अनिष्ट प्रसङ्गमाऩदु इप्पडियुम् न्यायमागुम् ऎऩ्ऱु ज्ञाबिप्प तऱ्काग, ज्ञानविषयत्वम् मात्रम् ऒरु हेतु, तुष्ट पुरुषज्ञानविषयत्वम् ऒऩ्ऱु मित्याबूदमाऩ कारण कलाबङ्गळाल् उण्डागिऱ ज्ञानत्तुक्कु विषयत्वम् ऩ्ऱु ऎऩ्ऱु पेदम्। मुऩ्बु सडक्ष मागवे इरुन्दिरुक्किऱ अर्थम् इन्द तिल् सबक्षम् ऎऩ्बदु एवगारार्त्तम। नदु हस वाव - वाविविल्) ाविविजानलाद )) वा हव, वगिहॆदवाववडिविला कूॆना स तावि कालूर) वररेय मद, हविषयल्, सिवगिहॆ त-होवॊ न विराल:- उदि, हावूदानस्रस्त्क् रद क्कु हि विषयाणाजॆव जिय भागूऴ् न तॆषाजॆव हि कूाजावाग ! १ वायॊ जाया न हि जया स्वॆवाया न जानविे न विडिल् उगि कूस् विडिवि वरदयॊ जायदॆ ५० वायग-तयम् नहु विलदॆ कऴबूा नसदि हि विनो ॆॆञௗषयाषिव वै तायायै जान स्त,सॆव तॆय्व व हॆ५ : ; कदावि जानसावायिदगूवाग १ षयॆनियावि षॊषजन ाजाषौ स्वबाविऩा न तवॆ त व सवसहिया ना उषवा लि,े सॆॆॆदव पजाविषवजिबूरणहॆदगदा वहुहुदऩव जयषौ वाषिल्,तिहाहॊ तवऴदविबॊषनियहॆद: ! षा सवॆडि नाना -त तिऱदाडिय पूगियागारिगूवाय् स्त कूवेसीयदॆ टु सदग हह ाÅनाऴ कलाबम् - समूहम्।तिगरणम्] मुदल् अत्तियायम्। सुमावॊवि कय तउ उयषदा जीवजीदि कॆ, [सळरु २-जी।ना सा वगिजासरैन्द उाषॆव् सॊषवप्प स त वायिदा जूदॆ।वॆद)कऴ zस्त उद वसीयदॆ कवायिदा हि व श्रीबाष्यम् - ऎऩ्ऱु टैय U सवप्नावस्तैयिलुण्डागिऱ असत्यमाऩ करुम् मुदलियवऱ्ऱिऩ् विज्ञानत्तिऱ्कु परमार्त्तमाऩ सुबासुब प्रतिपत्ति हेतुत्वम् पोल, अवित्यामूलत्वमिरुप्पदाल् असक्यमाऩ शास्त्रक्किऱ्कुम् परमार्त्त माऩ प्रह्मळिषयप्रतिपत्ति कोदुत्वमाऩदु विरुत्तमल्लवॆऩ्ऱु उऩ् ऩाल्सॊल्लत्तक्कदल्ल स्वा नज्ञनमाऩदुअस्त्यम्ल्लानागलाल्। अन्द स्वनददिल् विषयङ्गळु क्केयऩ्ऱे मिन्द्पात्वम्। अवैगळुगगेयऩ् ऱे पादम् काणप्पडुगिऱदु ज्ञानत्तिऱ्कु पादम् काणप्पडविल्लै ऩाल् स्वप्नवेळैयिल् अनुबविक्कप्पट्ट ज्ञानङ्गूड इल्लै’ ऒरुवऩुक्कावदु ज्ञानमुण्डागिऱदिल्लैयऩऱे। तर्सऩमो इरुक्किऱदु,अर्थङ्गळिल्लै, ऎऩ्ऱल्लवो पादगप्रत्ययम् मायावियिऩु मन्त्रम्, औषदम्, मुगलिय यवैगळाल् सम्बविक्किऱ मायामय माऩ ज्ञनमाऩदु सत्यमागवे इरुन्दुगॊण्डु प्रीतिक्कुम् पयत्तिऱ् कुम् कारणम ऱदु अव्विडत्तिलुम् ज्ञानत्तिऱ्कु पादसमिल्लामैयाल्। विषयम् इन्द्रियङ्गळ् मुदलियवऱ्ऱिऩ् कोषन्दालुण्डागिऱ रजजु मुदलियवऱ्ऱिल् सर्बादि विज्ञनमाऩदु सत्यमागवे इरुन्दुगॊण्डु पयम् मुदलियवऱ्ऱुक्कु हेतुवाग विरुक्किऱदु। ताऩ् सर्बत्ताल् कडिक्कप् पडामलिरुन्दबोदिलुङ्गूड सर्बत्तिऩ् सऩ्ऩिदाऩत्ताल् ‘‘नाऩ् कडिक्कप् पट्टेऩ्” ऎऩ्गिऱ पुत्तिया ऎऩदु सत्यमागवे उण्डागि ऱदु सत्यमाग वेयिरुक्किऱ सङ्गाळिषबुक्तियाऩदु माणहेतुवागिऱदु जलम् मुद लियवऱ्ऱिल् वास्तवमागवेयिरुक्किऱ मुगम् मुदलियवऱ्ऱिऩ् प्रदिबलऩ वास्तवमाय् मुगत्तै यडैन्दिरुक्किऱ विशेषङ्गळै निच्चयिप्प तऱ्कु हेतुवागविरुक्किऱदु। इन्द संवेदऩङ्गळ् अ ऩैत्तुक्कुम् उक्पत्ति इ तप्पदालुम् अर्थक्रिया कारित्वमिरुप्पदालुम् सत्यत्वम् निर् णयिक्कप्पडुगिऱदु। स्वप्ऩत्तिल् अनुबविक्कप्पडुगिऱ याऩै मुदलियवैग ळिल्लामलिरुन्दबोदिलुम् ऎव्वण्णम् अवैगळिऩ् पुत्तिगळ् सन्यङ् गळाग आगि। ऩ्ऱऩवॆऩऱु विऩवप्पडुमेयागिल् अदु अप्पडियऩ्ऱु पुत्ति कळुक्कु आलम्बनमात्रम् तवऱामल् इरुक्कवेण्डियदादलाल्। माऩदु सङ्गाविषैबुत्ति सर्बम् तीण्डि इरुक्कुमो ऎऩगिऱ ऎण्णम्। संवेदऩम् -ज्ऩानम सळस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा अर्थत्तिऩुडैय प्रदिबासमाऩत्वमे आलम्बऩविषयत्तिल् अबे क्षिक्कप्पट्टिरुक्किऱदऩ्ऱे। तोऱ्ऱमो वॆऩिल् दोषवसत्ताल् इरुक् कवे इरुक्किऱदु। अदु तत्वज्ञाऩत्ताल् पादिक्कप्पडुङ्गालत्तिल् असत् यमॆऩ्ऱु निच्चयिक्कप्पडुगिऱदु। अबादिदैयाऩ पुत्तियाऩदु सत्यमॆऩ् ऱे उरैक्कप्पट्टदऩ्ऱो। च्रुदप्रकाशिगै — अय्या ! असत्यमाऩ हेतुविऩाल् उण्डागिऱ पुत्तिक्कु विषयमायिरुत्तल् अन्यत्राचित्तम्। प्रबञ्जवत् ऎऩ्गिऱ त्रुष्टान्दमुम् सात्यविगलम्, ऎव्वाऱु वण्णम प्रसङ्गम्? ऎऩिल् कूऱप्पडुगिऱदु। प्रह्मत्तुक्कु अननुबूदित्वम् उऩ् ऩुडैय उक्तियिऩालेये प्रसङ्गिक्किऱदु” ऎऩ्बदुबोल् प्रसञ्जग प्रसञ्जनीय धर्मङ्गळिऩ् व्याप्तियै अन्यमदददाल् ऒप्पुक्कॊण्डु तूषणम् उरैक्कप्पट्ट तॆऩ्बदिऩाल् विरोदविल्लै। असत्यमाऩ हेतुविऩालुण्डागिऱ ज्ञाऩत्तिऱ्कु विषयमाग इरुप्पदाल् प्रह्मत्तुक्कु असत्यत्वमिल्लै। असत्यत्तिऩाल्गूड सत्यप्रतिपत्तियाऩदु काणप्पडुगिऱदॆऩ्गिऱ शङ्कैयै अनुवदित्तुप् परिहरिक्किऱार् -न्स इदुमुदलियदाल्। असत्य ति कु सत् योत्पत्ति हेतुत्वानुप्पत्तिय अल्लदु अदिऩ् ज्ञप्ति हेतुत्वा नुप्पत्तिया? ऎऩ्गिऱ विकल्पत्तैक् करुदि उत्तिहेतुवत्तिलुम् ज्ञप्ति हेतुत्वत्तिलुम् अवऱ्ऱुळ् स्वप्न उदाहरणङ्गळ् काण्बिक्कप्पट्टऩ। समयत्तिलनुबविक्कप्पडुगिऱ वस्तुक्कळुक्कु सदयत्वम् सम्मदमायिरुन्दबोदिलुम् विषयङ्गळुक्कु असत्यत्वददै एऱ्ऱुक्कॊण्डु परिहरिक्किऱार् - स्वाप्न ऎऩ्ऱु। ज्ञानम् सत्यमॆऩ्बदै उप्पात्तिक्किऱार् - तत्र हि ऎऩ्ऱु। निच्चयम् ऎव्वाऱु ऎऩ्ऱु केट्किल् कूऱुगिऱार् - तेषामेव ऎऩ्ऱु, ज्ञानत्तिऱ्कु पादत्तिऩदु इऩ्मैयैक् काण्बिक्किऱार् - नहि ऎऩ्ऱु। ऎव्वाऱु उण्डागिऱदु ऎऩिल् कूऱुगिऱार् - तर्सनन्दु ऎऩ्ऱु। वेऱु ऒऩ्ऱै विषयमागक्कॊण्ड पादमाऩदु मऱ्ऱॊरिडत्तिल् सञ्ज रिक्कच्चॆय्वदऱ्कुत् तगाददु ऎऩ्ऱु अर्थम्। इङ्गु अनेक उदाहरणङ्गळैक्काट्टु वदु, अन्दन्द ज्ञानसामक्री विशेषङ्गळुक्कु सदयत्वददै ज्ञाबिप्पदऱ्काग। अदुवुम् ज्ञानसदयत्वत्तै निर्वहिप्पदऱ्काग। स्वप्नत्तुक्कुक् कारणमाऩ पूर्वा नुबसैंस्कारम् सत्यम्। प्रसिद्धमायिरुप्पदाल् अदु सॊल्लप्पडविल्लै।मा या विन ऎऩ्ऱु। इन्द इडत्तिल् ‘मन्त्रौषदादि प्रबवम्” ऎऩ्ऱु सॊऩ्ऩदऩाल् कारणत्तिऱ्कु सत्यत्वम् उरैक्कप्पट्टदु। मायामयम्-मित्त्याविषयमॆऩ्ऱु अर्त् तम्; अल्लदु विसिदर विषयम्। विषयेत्यादि। विषयदोषम् सात्रुच्यम् मुदलियदु। इन्द्रिय दोषम् - कासम् मुदलियदु आदिसप्तत्ताल् तेसततैच् चार्न् दुळ्ळ तूरत्वम् मुदलिय दोषम् उरैक्कप्पडुगिऱदु दोषमुम् सत्यम् यैव ऎऩ्ऱु। सर्बददिऩ् सन्निदाऩरूपमाऩ कारणम् सत्यम्, कडिक्कप्पट्टेऩ् ऎऩ्गिऱ पुत्तियुम् सत्यम्, सङ्गाविषबुत्तियिलुम् सामक्री सत्यमागवे इरुक्किऱदु। विषमिल्लाद सर्बत्तिऩुडैय कडियो अल्लदु इरुळिल् कल् मण्गट्टि मुदलिय वैगळाल् कालुक्कु हिमसैउण्डावदो सदयमागवे इरुक्किऱदऩऱो, वस्त् वीदि- जलम् मुदलियदु सदयम्। अवैगळाल् कण्णॊळि तिरुप्पियडिक्कप्पडुव तुम् सत्यम्। संवेदाङ्गळुक्कु सदयत्वमाऩदु निच्चयिक्कप्पट्टा लऩ्ऱो सत् तिगरणम्।] मुदल् अत्तियायम्। [सळऎ सॊल्लप्पट्ट उदाहरणङ्गळिल् सत्यत्तिऩिऩ्ऱु सत्यप्रतिपत्ति एऱ्पडुम् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - एषाम् ऎऩ्ऱु। उत्पत्तियुडऩ् कूडियिरुत्तल् अर्थक्रिया कारित्वम् इव्विरण्डुम् तऩित्तऩियाग सत्पत्वगदिऱ्कु सादगम्। सुक्तियिल् वॆऩ् ळियाऩदु उत्पत्तियुडैयदाग आगादऩ्ऱो। कार्यगरमुम् आगादु। अदऱ्कुमेल्ज्ञादु सत्यत्वमाऩदु विषयसत्यदैयिऩ व्याप्तियुळ्ळदु ऎऩ्बदुबऱ्ऱि अन्द विषय सत् यत्तु निवृत्तियिऩाल् ज्ञानस नयत्व निवृत्ति ऎऩ्ऱु सन्देहिक्किऱार् - हस्त्या तीनाम् ऎऩ्ऱु। अबावे-प्रदिबन्गमाऩ उबादियिल् अत्तऩ्मैयिऩ् इऩ्मै। ज्ञानसत्य तवमाऩदु सालम्बनत्वमात्र व्याप्तियुळ्ळदु ; पादिक्कप्पडामैयाल् ऎऩ्ऱु परिहरिक्किऱार् - नैदत् ऎऩ्ऱु। सालम्बडुत्वमात्रसप्तत्तिऩाल् सत्यालम् परत्वम् व्यावृत्तिक्कप्पट्टदु। मित्त्यैयायिरुप्पदऱ्कु आलम्बात्वम् ऎव्वाऱु ऎऩिल् कूऱुगिऱार् - अर्थस्य ऎऩ्ऱु। आलम्बरम् - विषयम्। प्रदिबासमानत्व मेव हि आलम्बनत्वे अपेक्षिदम् ऎऩ्ऱु। प्रदिबासमाऩत्वमे विषयत्वम् ऎऩऱु अर्थम्। पास अदीदङ्गळ् + अनागदङ्गळ् मुदलियवै इल्लामलिरुन्दबोदिलुम् अवैगळिऩ् प्रदिबासत्तिऱ्कु आलमबात्वम् काणप्पडुगिऱबडियालुम्, इरुन्दुङ्गूड प्रदिबा मिल्लादवऱ्ऱुक्कु आलमबनत्वम् काणप्पडामैयालुम् ऎऩ्ऱु करुत्तु। पत्तिल् प्रदिबासमारत्वमुङ्गूड इरुक्किऱदॆऩ्ऱु कूऱुगिऱार् - प्रदिबास ऎऩ्ऱु। प्रदिबास माऩदैयावदु समवित्तै अपेक्षित्तु प्रदिसमबन्दियायिरुत्तल्। इल्लामलिरुक् किऱ वस्तुवुक्कु इरुप्पदागत् तोऱ्ऱमुण्डावदाल् अन्तरूपत्ताल् अदऱ्कु सत्य तवम् अप्पडि साक्षात् अवबासिक्किऩ्ऱ विषयङ्गूड ज्ञानहेतुवाग आगलाम्। विवादमिऩ्ऱि ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ वित्यमाऩविषयम् पोल। इरुप्पदाग पासिददल् इरण्डुक्कुम् विशेषमिऩऱि इरुप्पदाल्। अप्पडि ऒप्पुक् कॊळ्ळुम् पक्षगदिल् असत्यत्तिऩिऩ्ऱु सत्योत्पत्ति उण्डाग वेण्डि वरुमॆ ऩिल् सॊल्लुगिऱार् - दोषवसात् ऎऩ्ऱु, इल्लादवसदु इरुप्पदागत्तोऱ्ऱु वदिल् कारणम् दोषमे यॊऴिय अवित्यमाऩ विषयमल्ल। अवित्यमाऩ विषयमाऩदु ज्ञानत्तिऱ्कु हेतुवाग अपेक्षिक्कप्पडविल्लै। विषयमाग मात्तिरम् अपेक्षिक्कप्पडुगिऱदु। वित्यमाऩ वस्तुवो वॆऩ्ऱाल् अत्तऩ्मै योडु पासियारिऩऱुगॊण्डु विषयमागवुम् हेतुवागवुम् अपेक्षिक्कप्पट्टि रुक्किऱदु। आदलाल् उळ्ळबडि विषबत्तिऩदु इरुप्पे जञारहेतुत्वत्तिल् ादि। तवऱामल् (कार्योत्पत्तिक्कु ) मुन्दिऩ क्षणत्तिल् इरुक्किऱ वस्तुवुक्क ऩ्ऱो हेतुवम् काणप्पट्टिरुक्किऱदु। आदलाल् अवित्यमाऩविषयत्तुक्कुहेतु तवम पॊरुन्दामैयाल् दोषमे हेतुवाग इरुप्पदुबऱ्ऱि असदयत्तिऩिऩऱु सत्योत्पत्ति इल्लै ऎऩ्ऱु अर्थम्। प्रदिबासमानदवम् इरण्डुक्कुम् समाऩमाग इरुक्क ऎव्वाऱु ऒऩ्ऱुक्कु असत्यदवनिच्चयम ऎऩिल् कूऱुगिऱार्- सदु ऎऩ्ऱु पुत्तियुम् असत्यैयाग एऩ् आगक्कूडादु ऎऩिल् कूऱुगिऱार् - अबादिदा ऎऩ्ऱु। विषयत्तिऩ् इऩ्मैयिऩाले ज्ञानत्तुक्कु असत्यत्वम् कूऱुदल् कालात्ययाब तिष्टम् ऎऩ्ऱु अर्थम्। उबा १ ऱु। ऐया स्वाप्नादिविषय ज्ञाऩत्तिल्, ज्ञाऩमात्रम् सुबासुबप्रतिपत्ति क्कु हेतुवा? अल्लदु ज्ञाऩविशेषमा? ज्ञाऩमात्रमॆऩ्गिऱ पक्षत्तिल् अनागदम् - इऩि वरप्पोगिऱदु। अदीदम् - सॆऩ्ऱदु। प्रदिबासमानत्वम् - तोऩ्ऱुदल्। कालात्यायाबदिष्टम् - पाददोषमुऩ्ऩदु साअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञावा ㄓ J २ अगिप्रसङ्गम् वरुम् ज्ञाळ विसेमॆऩ्ऱु कूऱप्पडुमोऒल्ऎदु अन्दज्ञऩ विशेषत्तुक्कु अवससे - कम? विषा अगच्चेसुगमॆऩ्ऱु कूऱप्पडुमेयाऩाल् अन्द विषयमाऩदु ओ उपलक्षणमाग इरुन्दगॊण्डु अच्चे समागिऱर् अव् लदु विशेषणमाग इरुन्दु सॊण्डा? विशेषणमाग इरुन्दु कॊण्डु अ सेत् कम् आनऱदॆऩऱु कूऱप्पडुमेयागिल् विसेष्यत् ताडुगूड कार्य + तिल् अयिक्किऱ स्वडा मुळ्ळ नऩ्ऱे विशेषणम्। आलाल् याऩै मुदलियङैगळक्कुङ्गूड सुबा सुबप्रतिपत्ति हेतुत्मिरु प त्यत् ऩाल् सप्ैरदि” तियुण्डागिऱदु। उपलक्षणमाग इरुन्दु कॊण्डु विषयमाऩदु ज्ञाऩ विशेषावससेऱ्कमॆऩ्ऱु कूऱ प्पडुमेयाऩाल् रुउपलक्षिक्कत्तक्क वळ तुवुक्कु वॆळियिलिरुन्दुगॊण्डु उपलक्षिक्कत् तक्क वस्तुविऩ् प्रदीदिक्कु उपायमायिरुक्किऱाऩ्ऱो उपलक्षणम्; आगलाल् विष यत्तिऱ्कु ज्ञाऩप्रपत्ति हेतुत्वमिरुप्पदाल् असदयगदिऩिऩ्ऱुम् सत्यप्रदि पत्तियुण्डागिऱदु। ज्ञाऩङ्गळुक्कु अन्दन्ग व्यवहारानुगुणय रूपमाऩ स्वबाव विशेषङ्गळाल् व्यावृत्तियिरुप्पदाल् अ प्रसङगरिल्लै यॆऩ्ऱु सॊल्लक्कूडादु। व्यहारानुगुण्बमात्त्तिऱ्कु †व्यालादरत्मै सॊल्लिल् अदिप्रसङ्गम् वरुव ताल्। व्यवहारविशेषानु सण् तिऱ्कु व्पावर् तगत्तुम् सॊल्लिल् अगिऩ् विसे वमुम् अदै सङक्रहिक्किऱ विषय तैच्चार्न्दिरुप्पदुबऱ्ऱि व्यलहारत्तिऱ्कु अवच्चेदगमायिरुप्पदाल् अ=रुसत्तिऱ्कु ळत् तुेत् म ऎऩ्ऱु मऱुमॊऴिगूऱप् पडुगिऱदु:- व्यावृत्तमागवेयिरुक्किऱ ज्ञाऩम् सुबम् असुबम् मुदलियवैगळुक्कु अनुमाबगमाग इरुक्किऱदु -व्यावृत्तियुम तऩऩुडैय आलम्बन तिनिलै इल्लाम लिरुक्किऱ वस्तुवुक्कुङ्गूड आलम्बडुत् माऩदु पोगलसत्ताल्” ऎऩ्ऱु मुऩ् ऩमे कूऱप्पट्टिरुक्किऱदु अनयदाक्या ! कि पक्षु तिलुम् आलम्बासत्पदवमाऩदु ऎल्ला ज्ञाऩङ्गळुक्कु विरुम। वे विरुम्बप्पडुगऱदु। विशेषणम् विसेष्यम् अवैगळिऩ् वंसर्गम वैगळ् ओरिडत्किल् सयमाग इरुप्पदाल्। विशेषणम् विसेष्यम् इरण्डुक्कुम् असदऩ्मैक्कु निर्वाहसम् संसासमे। अदु कऩक्कुळ्ळ विशेषणविसेष्य सम्बन्दित्त विषयत्तिल सम्ळर् शुद्धै अडेक्षियामलि रुक्किऱदु। अन्द समसागमो मुऩ्ऩिलैयिलिरुक्किऱ प्रमादिष्टाऩत्तिल् अऱियप् पडा निऩ्ऱु कॊण्डु मुऩ्गळिलैयिलिरुक्किऱ पदार्त्त्तै अपेक्षित्तु टैय सासर्ग रूपत्वत्तै निर्वहिप्पदिल् सामात्तियमिसुलामैयाल् मुऩ्ऩिलैयि लुळ्ळ वस्तुविऩिडत्तिल नास्ति ऎऩ्ऱु पुरोवर्दियाऩ पदार्त्तत्तै अपेक्षिप्प ताल् संसर्गम अबामार्त्तमे ऒऴिय स्वरूपदसाल् अल्ल। आलम् नत्वत्तिलुम् सन्निहित्तवरूपमाऩ साळर्सम् अडेक्षिसमल्ल, पक्क तिलिल्लाददऱ्कुम् कूड आलबादगम् काणप्पडुवदाल् आगैयाल् सक्कायुळ्ळ रूपत्तिऩाल् आल (परत्वमि रुप्पदुबऱ्ऱि कजारोहणम् मुदलियवैगळै विषयमागक्कॊण्ड ज्ञाऩङ्गळुङ् D अवच्चेदगम् - नियामकम्। उपलक्षणम् - ज्ञानसादाम्। वेऱु प्रतिपत्ति - ज्ञारम्। @ उपलक्षिक्कत्तक्क - विशेषित्तु अऱिविक्कत्तक्क। मऩ तऩ्ऩु व्यावर्दगम् - मऱ्ऱदिऩिऩ्ऱु ऒरु वस्तुवै वेऱुबडुत्तुगिऱ कुणम् धर्मम् मुदलियदु। अन्रुदम् - असत्यम् * अनुमाबगम् - अनुमिदियै उण्डुबण्णुगिऱ वस्तु। अनयदासयादि - ऒरु वस्तुवै मऱ्ऱॊरु वस्तुवाग क्ळिहितल्, वॆऩ्ऩियै सिप्पि ऎऩ्बदुबोल तिगरणम्] मुदल् अत्तियायम्। [सागू कूड सत्यबूदमाऩ हस्ति मुदलिय आलम्बा वस्तुक्कळोडुगूडियवैगळाग परमार् त्तबूदमायिरुक्किऱ स्नावलदैयोडु सेर्न्दिरुप्पदाल्, जागरावस्तैयिलुण्डा इरुन्दुगॊण्डु सुबासुबप्रदिबत् किऱ ज्ञाऩत्तैक्काट्टिलुम् विलक्षणङ्गळाग तिक्कु निमिददङसळाग आगिऩ्ऱऩ। आवलाल् अदिट्रसङसुमिल्लै असत्यत्तिऩिऩ्ऱु सत्पवस्तु तिबत्तियुमिल्लै। परदिबिम्बत्तिऩाल् पिम्बत्तै अनुमिप्पदिल् असत् यत्काल् सगयप्रतिपत्ति उण्डागिऱदॆऩ्ऱु सॊल्लक्कूडादु। प्रदिबिम्बत्तिऩुडैय प्रसिडासमाऩदु ळ त्यमागवेयिरुन्दुगॊण्डु पिम्बत्तिऱ्कु अनुमाबगमाग इरुप्पदाल् उण्मैयिलोकॆऩ्ऱाल् अन्द इडत्तिल् अनुमाबगम् अनुमेयम् इवै इरण्डुक् कुम् भागुबाडुगिडैयादु। $तर्बणम् मुदलियवैगळाल् तिरुप्पि अडिक्कप्पट्टिरुक् किऱ कण्णॊळिगळाल् पिम्बमे कण्णाडिक्कुळ्ळिरुप्पदाग क्रहिक्कप्पडुवदाल्। आद लाल् सिलवीडत्तिल् उळ्ळबडियिरुक्किऱ वस्तुविऩाल् ज्ञाऩमुण्डागिऱदु; सिलविडत् तिल् अन्द वसदुविऩ् प्रदिबासत्ताल् अन्दन्द अर्ददङगळिऩ् प्रतिपत्तियुण्डाऩदु पऱ्ऱि असत्यत्तिऱ्कु हेतुत्तुम् किडैयादु - मेलुम, असत्यत्तिऩाल् सत्पप्रदि पत्ति ऎऩ्बदु उऩ् पक्षत्तिऩाल् कूऱप्पडुगिऱदा? नम्मुडैय पक्षत्तिऩाला? उऩ् पत्तिल् अदु मुऱ्ऱिलुम् चित्तिबॆऱादु। सुबासुबङ्गळ् इरण्डुम् मित्त्यैयाऩबडि याल्, असत्यत्तिऩाल् असत्यप्रपत्तिये उण्डागवेण्डियदागुम्। नम्मुडैय पक्षत्तिल् अन्द दोषङ्गिडैयादु - यदार्त्त क्यादियै ऒप्पुक्कॊण्डिरुप्पदिऩाल् सत्पत्तिऩालेये सत्य प्रदिबदियुण्डाऩदाल् सुबासुब प्रतिपत्ति मुदलियवै कळुक्कु हेतुवाग इरुक्किऱ इन्द स्वप्रत्तिल् हस्ति मुदलिय वस्तुक्कळै विष पी रिक्किऱ ज्ञाऩम् मुदलियवैगळुक्कुम् आऱु उदाहरण ज्ञाऩङ्गळुक्कु म संस् कारम् मुदलिय सदयमाऩ सामक्रिगळोडु कूडियिरुत्तल् सबष्टम्। ज्ञाऩङ्ग ळुक्कु सत्यत्तुम् निरूपिक्कप्पट्टदु। आदलाल् उदबत्तियिलुम् ज्ञप्तियिलुम् हे तुक्कळुक्कु सत्यत्वम् चित्तित्तदु। या सास्तया वब १ रॆवया वण्बू किवदाववि नास्तगग,वाजि, नॆ वायास्त तागि ननी वण् ण पूादुना वदिवळा रॆवा वण्बु वलिहॆद: १ वण्बूादा ादुदा कूव्स्कर् , ॆॆनवऴि, वण्बूाददा सुसगा निहुवाव)) स्ताैया उवायगूायॊमाग १ हवाय्गू न षनवव १ य तस्ल० वण्बूव वॊवायगूऴ्; वऩव तह कह,)स्तरक्क,वागिरु पूबूङ् पद कूाषॆव् उवायॊवॆय्यॊरॆगङउ, सजा, उलयॊ वबूण् पूवाजिवाविॊषाग: रॆवाया विडियरै नवण्बूादुनॊ वायङॆ ॆॆवैॆव ॊवायाय् विडिाै नसवण्बूक्कगू हुगूासॆगरॆवाडिय नागवबूवण्बू,वगिसाग । सुय विणविबॊषॆ षॆवडि ताऴिबवससॆववक्षरॆ वाविलॆषॆ पॊऱादु नाह वण्बूविबॊषस्जॆदवराऒॆवा हस्ति माऩै। तर्बणम्- णडि। لهـ ע- Bसगय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा विबॆयषॊ वण}वि ष-जिहॆदरिदि हद तहि व काषॆव् सगवदिवगि:; नॆवायासषॆ। उदवि व तल्ग कूाग रॆवामवयाडिवि स्त नवयव हा jj निवाल ना, साउJuja १६ वनदजॆव श्रीबाष्यम् - मेलुम्, कोट्टिऩाल् अक्षरज्ञानम् वरुगिऱ इडत्तिलुम् असत् यत्तिऩाल् सत्यबुत्ति उण्डागिऱदिल्लै रेगैयाऩदु उण्मैयाग प्पदाल्। ऐया! वर्णस्वरूपमाग अऱियप्पट्टिरुगगिऱ रेगैयाऩदु वर्णबुददिक्कु हेतुवाग आगिऱदु वर्णस्वरूपमाग इरु १ कुन्दऩ्मैयोवॆऩिल् असत्यम्। इव्वण्णमल्ल असत्यमाग इरुक्किऱ वर्णस्वरू’’ पत्तुक्कु उपायत्वम् कूडाददाल् प्रमिदिक्कु अविषयमायिरुक्किऱ असत्तु। क् कु उपायत्वमाऩदु काणप्पट्टदु मिल्लै; पॊरुत्तमुळ्ळदुमल्ल अप्पडिक्किऩ्ऱि अदिल् (रेगैयिल्) एऱिडप्पट्टिरुक्किऱ वर्णबुक्तिक्कु उपायत्वम् कूऱप्पडुमेया किल् अप्पॊऴुदु असत्यत्तिऩाल् सत्यबुत्ति उण्डागादु। एऱिडप् पट्टिरुक्किऱ पुत्तिक्कु सत्यदवमिरुप्पदिऩालेये। उपायम् उपेयमिरण् डुक्कुम् एकत्वमुम् प्रसङ्गिक्कुम्। इरण्डुक्कुम् वर्णबुत्तित्वम् विसे षमिऩ्ऱियिरुप्पदाल्। रेगैक्कु अवित्यमाऩमाऩ वर्णस्वरूपत्ताल् उपायत्वम् सॊल्लुम्बक्षददिल् ऒरे रेगैयिल् अवित्यमाऩमाऩ सर्व वर्णात्मगत्वम् सुलबमाग इरुप्पदाल् ऒरु रेगैयिऩ् तर्सऩत्तिऩाल् ऎल्ला वर्णङ्गळिऩ् प्रतिपत्तियुम् उण्डागलाम्। अप्पडिक्किऩ्ऱि पिण्ड विशेषत्तिल् तेवदत्तादि सप्तङ्गळुक्कु सङ्गेदमेऱ्पट्टिरुप्पदुबोल, कण्णाल् क्रहिक्कत्तक्क वर्णविशेष सङ्गेदवसत्ताल् रेगाविशेषम्, वर्णविशेष पुत्तिक्कुक्कारणमॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु सत्यत्तिऩालेये सत्यप्रतिपत्तियुण्डागिऱदु। रेगैरगुम् सङ्गेदत् तिऱ्कुम् सत्यत्वमिरुप्पदाल् चित्तिरत्तिल् वरैयप्पट्टिरुक्किऱ रेगारूप माऩ कवयत्तिऩाल्गूड सत्यमाऩ कवयमिरुगबुत्ति उण्डावदुम् सात् रुच्पत्तैक्कारणमागक्कॊण्डदु सात्रुच्यमुम् सत्यऴे।

पिऱगु ज्ञाऩत्तैक्काट्टिलुम् वेऱाऩ असत्य हेतुविऩाल् स्तीयवस्तु प्रतिपत्तियिल् हेतु सत्यमायिरुक्कुन्दऩ्मै उबबादिक्कप्पडुगिऱदु रेगया इ। मुदलियदाल्, हेतुवुक्कु असत्यत्तैक्काण्बित्तुक्कॊण्डु सोदाञ्जॆय्गिऱार्- कवयम् - पसुवैप्पोलिरुक्किऱ ओर् मिरुगम्। त तिगरणम्] मुदल् अत्तियायम्। (सक्क। नदु ऎऩ्ऱु। परिहरिक्किऱार् - नैवम् ऎऩ्ऱु। वर्णात्मदैयाऩदु वर्णप्रदिबत् तिक्कु तऩसत्तैयिऩाल् उपायमागिऱदा? अल्लदु परमाविषयमाग इरुप्पदिऩाला? अल्लदु प्रदीदमायिरुप्पदऩाला? ऎऩ्गिऱ विकल्पदगै अबिप्रायप्पट्टु कूऱुगि ऱार् - असद : ऎऩ्ऱु। असत्यमागविरुप्पदुबऱ्ऱि तऩ्सत्तैयिऩाल् उपायत्ऩम् अनु पबङ्गम् ऎऩ्बदु असद: ऎऩ्गिऱ पदत्तिऩ् अबिप्रायम्। असद-सत्तैक्काट्टि लुम् वेऱागइरुप्पदऱ्कु ऎऩ्ऱु अर्थम्। असद इरुप्पदिऩालेये विषयमाग इरुन्दुगॊण्डु उपायमाग आगुदलुम् पॊरुन्दादॆऩ्बदु निरुबाक्कय सप्तददिऩ् अबिप्रायम्।उबाक्क्यै - प्रमिदि। अदऱ्कु विषयमिल्लामलिरुत्तल् निरुबाक्क्यदवम्। प्रदीदि विषयमायिरुन्दुगॊण्डु उपायत्मै ऎऩ्बदऱ्कु अनुप्पत्तियोवॆऩ्ऱाल् इऩि कूऱप्पडप्पोगिऱदु। सत्तै, प्रमिदि इव्विरणडुमिल्लादबोदिलुम् वाणा मदैक्कु उपायत्वमिरुगगिऱदॆऩ्ऱु कल्पिक्कप्पडुमेयाऩाल् अदु उबबन्दमागादु व्याप्ति विरोदत्ताल्। व्याप्तिक्कु अऩुगुणमागवल्लवो कल्पम् प्रव्रुसदिक् किऱदु ऎऩ्गिऱ अबिप्रायददाल् कूऱुगिऱार् - अनुबबन्दञ्ज ऎऩ्ऱु। अदऱ्कुमेल् प्रान्दियिऩाल् अऱियप्पट्टिरुक्किऱ वर्णत्मदैक्कु वाणप्रतिपत्ति हेतुदवम् उण्डु ऎऩगिऱ पक्षत्तिलुम पुत्ति अंसत्तिऱ्कु हेतुवत्तिल् पिऱऩुक्कु अऩुब पत्ति काण्बिप्पदऱ्कागक् कूऱुगिऱार् - अद: ऎऩ्ऱु, तूषिक्किऱार् - एवम्दर्हि ऎऩऱु। ऎदऩाल् ऎऩिल् सॊल्लुगिऱार्-पुत्ते: ऎऩऱु। वेऱु तूषणत्तैयुञ्जॊल्लु किऱार् - उपाय ऎऩ्ऱु। अदै उबबादिक्किऱार् -उबयो: ऎऩ्ऱु। पुददि अम् सत्तै हेतुवागक्कूऱुम् विषयत्तिल् तूषणम् उरैक्कप्पट्टदु।वर्णात्मदा ऎऩ्गिऱ अंसत्तिऱ्कु हेतुत्व विषयत्तिल् सिंहावलोक न्यायत्ताले तूष णम् कूऱुगिऱार् - रेगाया ऎऩ्ऱु अवित्यमाऩ वर्णात्मना - अविदयमाऩ वर्णा मत्वे ऎऩ्ऱु अर्थम् अदिप्रसङ्ग परिहारत्तिऩ् पॊरुट्टु सङ्गिक्किऱार् - अद अदिलुम् तऩ् मदत्तिऩ् चित्तियैक् कूऱुगिऱाा - हन्द ऎऩ्ऱु। उप्पादिक्किऱार्। रेगायर्: ऎऩ्ऱु। वेऱु उदाहरणत्तैप् परिहरिक्किऱार् ऎऩ्ऱु। रेगागवयादबि ऎऩ्ऱु। IT अदै न ॆॆवगा) परवस्ल्) नाडिविबॊषॆणाय पूवॆडिव लिहॆद ॆ वस्तळाक्क,वि, किवगि:, नाना नाषाविवग वॆक्कॆॆवव परऩुस्, तगाषावि उ वावॆणाय पूवि त ॆॆषॆसह स अगूय णैवराडिय वॆडिवह ताग ह IT। S न सायीयम्, मगाराषॆ I कूदॊz वॆ पूायगॆॆवव ऩॊत्ताह्व) ाह,नॆ पावगूवाग स्कावाऩूरादव ओ हविषयवदिवडिव्वा ॥ श्रीबाष्यम् - एकरूपमाऩ सप्तत्तिऱ्कु नाद विशेषत्ताल् अर्थबेद पुत्ति हे तुत्वम् कूऱप्पडुम्बक्षत्तिलुम् असत्यत्तिऩाल् सत्यप्रतिपत्ति उण्डा वदॆऩ्बदु किडैयादु। नानाविद नादङ्गळाले प्रकाशिक्किऩ्ऱ ऒरे सप् सगउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जीज्ञवा तत्तिऱ्कु, अन्दन्द नादङ्गळाल् अबिव्यञ्जनञ्जॆय्यक्तक्क स्वरूपत् ताल् अर्थविशेषङ्गळोडुगूड सम्बन्द क्रहणमिरुप्पदाल्, अत्त सप्कत् पोविषयगमाऩ पुत्तियिऩ् उत्पक्तिक्कु कारणत्वमिरुप्पदाल् तिऱ्कु एकरूपत्वमुम् अव्वळवु सिऱन्ददल्ल; कगारम् मुदलिय पोदसु वा णमे कादिऩाल क्रहिक्कत्तक्कदाग इरुप्पदुबऱ्ऱि सप्तमागिऱबडियाल्। आदलाल् असत्यमाऩ शास्त्रत्तिऩाल् सत्यप्रह्मविषय प्रतिपत्तिया ऩदु ऎव्विदत्तालुम् उबबादिक्कमुडियादु। च्चूदप्रकाशिगै - ओस्पोड वादत्तै अवलम्बित्तुच्चॊल्लप्पडुगिऱ उदाहरणान्दरत्तै परि हरिक्किऱाा - नसैगरुबस्य इदुमुदलियदाल् नादङ्गळाल् स्पोट्यदे - अरत्तम् वॆळियिडप्पडुगिऱदु, ऎऩगिऱ व्युत्पदियिऩाल् स्पोडम ऎऩ्बदु एकरूपमाऩ सप्तम्। अदऱ्कु अबिव्यञ्जगङगळाग इरुक्किऱ नादविशेषङ्गळ् अनेकङगळ् - कत्व वत्वम मुदलिय पेदम्, तीव्यञ्जगदगै अडैन्दिरुक्किऱदु - सप्तदिल् एऱिडप्पट्टु अरत्तविशेषङगळिऩ प्रदिबत्तुक्कु हेतुवाग इरुक्किऱदु। अदिल् असदयत्ति ऩाल् सदयोदबददि ऎऩ्बदुम् सरियल्लवॆऩ्ऱु अर्थम्। एऩॆऩ्ऱु केट्किल् कूऱुगिऱार् कत्तुम् वत्कम् मुदलिय विशेष णङ्गळोडु कूडिऩ अन्दन्द नादङ्गळाल् उणडुबण्णप्पट्टिरुक्किऱ अबिव्यक्ति विसेवम् सदयम् अन्द अबिव्यगदि विरेषत्तोडु कूडिऩ नादानाद ऎऩ्ऱु सक्यमाऩ सप्तम् अर्थप्रतिपत्तिक्कुक्कारणमॆऩ्ऱु अरत्तम्। आगुलु कत्तुम् वसवम् मुदलिय व्यञ्ज्क तामङगळोडु कूडियिरुत्तल् सबदगदिऱ्कु आरोबिदम। अप्पडियिरुन्दबोदि लुम् अन्द ज्ञाऩम् सत्यमे अर्थप्रदिबददिक्कु हेतुवागिऱदु। ज्ञाऩत्तुक् कुम सत्यमागवेयिरुक्किऱ आलमबनददिऩाल् सवाप्नमाऩ ज्ञाऩम्बोल् नादम् - ऒलि। अबिव्यञ्जऩम् - सऩम् व्यञ्जगम् - सुसगम्। ओ स्पोडम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ वैयागरणर्गळाल् मात्तिरम् अनेक व्यक्तिगळाल् अबिव्यङ्ग्यमागिऱ ऒरु जादि। ค स्पोड स्वरुब निरुबणम्।-स्पुडदि अर्थ: अस्मात् ऎऩ्गिऱ व्युत्पत्ति यिऩाल् स्पोड सप्तम् अर्थङ्+ळै पोदिक्किऱ स्वबाव मुळैदॆऩ्ऱु एऱ्पडुगि ऱदु - कुडम वस्तिरम् मुदलिय वस्तुक्कळुक्कु कडबडादि सप्तङ्गळ् वाचकङ्गळल्ल। स्पोडमे वाचकम् अन्द स्पोडम ऎट्टुविदम्। वर्णस्पोडम्, पदस्टोडम्, वाक्यस्पोडम्, अगण्डबदस्पोडम, अगण्डवाक्यस्पोडम् वर्णजादिस्पो टम्, पदजादिसबोडम्, वाक्यजादिस्पोडम् ऎऩऱु। ऒरु वर्णत्तिऩ् वेऱुबाडु मुदलियदाल् सक्तदावच्चेदगा नुपूर्विक्कु पङसुम् वरुवदु ऒव्वॊरु पदत्तिलुम् ओௗतसागिगमाग इरुप्पदाल् ऒरु वर्णसङ्गाररूपमाऩ पत्तराल् ऒरु अर्थदिल् सक्तिक्रहम् वन्दुविडुवदाल् ऎदऩाल् ऎदऱ्कु स्मरणमॆऩगिऱ विषयत्तिल् युक्ति इल् लामैयाल् रुषब:, व्रुषब: व्रुष: इदु मुदलियवै कळुक्कुप्पोल प्रयोगत्तिल् निलैबॆऱ्ऱिरुक्किऱ कर्, कार्, कुा,सगर्, मुदलिय अन्दन्द वरिसैक्रमत्तुऩ्गडिऩ ऎल्ला वर्णङ्गळुक्कुमे वाचकत्वम् ऎऩबदु, वर्णस्पोडम् - इन्द इडददिल्गर् मुदलियवै ऩ् वाचकङ्गऩा इल्लैया ऎऩ्बदु विप्रतिपत्तिशरीरम। रामम्, रामेऩ, रामाय, हाये तिगरणम्] टम् मु मुदल् अत्तियायम्। [सग३ ऊरौ हन्, इ - मुदलियनिलै पॆऱ्ऱ रूपत्तिल् ऎव्कळवु अंसम् द्रव्यम् मुदलियवै कळुक्कु वासाङ्ळ् ऎव्वळवु कामत्वाच्कळुक्कु वाससङगळ् ऎऩ्बदु निच्चयिप्पदऱ्कु सक् यमिल्लाददाल् रामा इदु मुदलिय परि ऎवीडि तमाऩ पगमे कर्मत्लम् मुदलियवै कळुडऩ् कडिऩदऱ्कु वाचकम् ऎ पऴ पदस्।ोम् तीम् ह: z लिष्णोzव, तु मुदलिय इडङ्गळिलुम् निसमनाबम् समाळिमादाल् वाय् मिसष्टार्त् तत्तिल् सक्तम् ऎऩ्बदु वाक्यस्पोडम्। ऒरु पडम् ऎऩबदुबोल् ऒरु पदम् अल् लदु ऒरु वाक्यम् ऎऩ्गिऱ प्रदीदियाऩदु पादमिऩ्ऱि वरुवदाल् वर्णङ्गळैक्काट्टिलुम् वेऱाऩ पदमो वाक्यमो अगण्डम् वर्णव्यङ्ग्यम् ऎऩ्बदु अगण्डबदस्पो अगण्ड वाक्यस्पोडम्। इन्द स्पोडमॆऩ्बदु ऎऩ्ऩ पदार्त्तमॆऩ्ऱु केऴ्क्कप्पडुमेयागिल्; पावम्। इदु इऩ्ऩदु ऎऩ्ऱु निरूपिक्कमुडियाद स्वबाव ळ्ळदु। पक्षत्तिल् प्रमाणचित्तमादलाल् तळ्ळुवदऱ्कु सक्यमऩ्ऱु। इन्द वर्णङ्गळुम् अनावच्यसङ्गळ् - अवैगळ् अनुबवहि त्तङ्गळॆऩ्ऱु सॊल्लप्पडुमे यागिल् व्यञ्जगत्वरिविशेषोबा, माऩ स्पोडमे कगार मुदलिय वर्गऩरूप माग व्यवहरिक्कप्पडुगिऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। पर्दरुहरियुम् सॊल्लुगिऱार्-‘पदे नवर्णा वित्यन्दे इर्णेष्वयवा से। वाक्यात् पदानामत्यन्दम् प्रविवेको नगसु - ऎऩ्ऱु। आगैयाल् अगण्डमाऩबदमो वाक्यमो इव्वाऱु ऐन्दुम् व्यक्तिसबोडत्तिऩ् अवान्दरबेदङ्गळ्। जादिस्पोडवादिगळोवॆऩ् ऱाल् मुदलावगाऩ मूऩ्ऱु पक्षङ्गळिलुम् कारत्तिऱ्कु पिन्दि इरुक्किऱ वडत्वम् मुदलियदु सक्त तावच्चेदगमाग अन्दनद प्रयोगत्तुक्कुदक्कबडि सॊल्लत्तक्कदु अङ्ङऩम् सॊल्लाविडिल् सर, रस, इदु मुदलिय सप्तप्रयोगङ्गळाल् अर्थ विशेष प्रदीदियाऩदु चित्तियामल् पोगवेण्डियदागुम्। अन्द सबोडमाऩदु उबादि, उबादि ऎऩ्बदु परम्बरैयाग ऎल्ला व्यक्तिगळिलुम् इणैबुरियामल् सेर्न् दिरुक्किऱ जादिये। अदु सर्वादिष्टानप्रह्मस्वरूपादमिगै। अविद्यैयो आवित्यगधर्मविशेषमो जादि ऎऩ्गिऱ पक्षत्तिल् अदेवासिगैयाग इरुक्कला मॆऩ्ऱु अऱिञर्गळ् सॊल्लुगिऱार्गळ् न् ऎट्टु पक्षङ्गळुम् चित्तान्द क्रन्दङ् प्रदिबादिक्कप्पट्टिरुसुगिऩ्ऱऩ। इन्द स्पोडमाऩदु महा पाष्य यगाराऩ पदञ्जलियिऩालुम् अगऱ्कु विवरणगारऱाऩ कैयडऱालुम् पऱ्पल इडङ्गळिल् किरन्दङ्गळिल् उबन्यसिक्कप्पट्टिरुक्किऱदु। कळिल्

जादियाऩदु प्रह्मात्मगमॆऩ्ऱु पर्तृहरि सॊल्लुगिऱार् -“सम्बन्दिबेगात् सततैव पित्यमागा कवादिष-जा किरित्युच्यदे तस्यांसर्वे सप्ता व्यवस्तुदा:- ताम् प्रादिबदिगार्त्तञ्ज कात्वाददञ्ज प्रसक्षदे -सा त्या सा महाना मादामा हुस्त्वदलादय:” ऎऩ्ऱु इन्द ऎट्टु पक्षङ्गळिलुम् वाक्यस्पोड पक्षत्तिलेये क्रन्दगारर्गळुक्कु तात्पर्यम् अनिलुम् जादि स्पोडत्तिलेये परमा पर्य प। इव्वण्णम् पक्षबेदददाल् अविद्यैयावदु प्रह्ममावदु स्पोडमॆऩ्ऱु निर्णयिक्कप्पट्टिरुक्किऱदु। आदलाल् उबादियो जादियो अविदयैयो पाह्ममो इवऱ्ऱुळ् ऒऩ्ऱु स्पोडमॆऩ्ऱु वैयागरणर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। इदिल् प्रमाणङ्गळ् अनेकव्यक्तयबियङ्गिया जादि : स्पोड इदि सम्रुदा। कैच्चित्व्यक्तबएवास्या त्वनित्वेन प्रकल्पिना।शास्त्रेष प्रक्रियाबेदै रविदयैवोबवर्ण्यदे समारमबात्तु पावानामरादिप्रह्म साच्वदम्। किम्गर्प्प ऐन्ये किम्गर्प्प: कीत्रुक्पादीदिनोमदे विसार: पलिदस्सर्व: प्रकृति प्रत्ययाच् य:- तदरयन्मुक्यमेगेषाम् तत्रैदेषा? विबायय ब्राह्मणार्त्ते यदा नास्ति कञ्जित् ब्राह्मणगम्बळे - तेवगत्तामयो वाक्ये तदैवस्युरनर्त्त ! अडादीनाम् व्यवस्तार्त्तम प्रुदक्कवो प्रकल्पाम् । तादूबसर्गयो : शास्त्रे तादु रेवदु तात्रुस:’’ ऎऩ्ऱु। रूउ

क का : सगसा ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वेऱुबाडु अनुसन्दिक्कत्तक्कदु। कत्वम् मुदलिय धर्मङ्गळै आलम्बनमागक्कॊण्ड अबि व्यक्तियोडुगूडिऩ स्वरूपत्ताल् स्पोडत्तुक्कु अर्थप्रदि हेतुत्वम् सम्बविप्पदाल्, कत्वम् मुदलिय धर्म वैशिष्ट्यरूपमाऩ अगत्पार्त्कत्तिऱ्कु अर्थप्रतिपत्ति विषयत्तिल् उबयोसमिल्लै इव्वण्णम् सप्तद किऱ्कु एकरूपत् वत्तै ऒप्पुक्कॊण्डु परिहारङ्गूऱप्पट्टदु। इदऱ्कुमेल् अदै ऒप्पुक्कॊळ् ळामल् परिहरिक्किऱार् - सप्तस्य एकरुबत्वम् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - मगारादे: ऎऩ्ऱु। एवगारत्ताल् एकरूपमाऩ ईप्तम् व्यावर्दिक् कप्पडुगिऱदेयॊऴिय तुन्दुबिवात्यत्तिऩ् सप्तम् मुदलियदु व्यावादिक्कप्पडुगिऱ तिल्लै। अदो अबिव्यक्कमिल्लादविशेष आगारत्तोडु कूडिऩ कारम् मुदलियदे। “अदऱ्कुमेल् पौ: ऎऩ्गिऱ व्याहारदल् ऎदु सप्तम्? सॊर ऒळगार विसर् ज यङ्गळ् ऎऩ्ऱल्लवो भगवाऩाऩ उबवर्षर्” ऎऩ्ऱु। कगारम् मुदलियवऱ्ऱुक्के पोदगत्वत्तै व्याक्याऩम् सॆय्दार्गळ्। अय्या, “तस्मिंस्तस्मिंस्तु तन्मात्रम् तेन तन्मारदा स्म्रुदा” ऎऩ्गिऱ शास्त्रवसत्ताल् एकरूपमाऩ सप्तम् मात्रम ऒप्पुक्कॊळ्ळत्तक्कदु। अव्वाऱिरुक्क ऎव्वण्णम् अदु निरसिक्कप्पडुगिऱदु। इव्वण्णमल्ल- धर्मात्रावळदैयुडऩ् कूडिऩ सूक्ष् पूक्कारणगुणङ्गळुक्कु अन्तरियङ्गळाल् क्रहिक्कप्पडुम् तऩ्मैबॊ रुन्दाददाल्, पञ्जीकृतमाऩ पूदगुणङ्गळुक्केयऩ् ऱो इन्दरियत्तिऩालुण्डागिऱप्र त्यक्षविषयत्वम् मेलुम्दयिर् अवस्तैयिल् पाल् अवस्तैबोल तन्मा तरावस्तै। सुमआगासणबूदमाऩ सप्त्तन्मात्रमाऩदु ळ तूलागास सृष्टिक्कुप्पिऱगु इरुक्किऱदिल्लै। ऎव्वण्णम् महाबूदङ्गळिल् मूऩ्ऱावदाऩ तेजस्सिल् वॆळु प्पु कऱुप्पु मुदलिय निऱङ्गळिऩ्ऱि रूपधर्मागरम् ऒऩ्ऱु इरुक्किऱदु। वॆळुप्पु कऱु प्पु मुदलिय निऱङगळ् अबिव्यञ्जगत्तै अडैन्दवैगळाग एकरूपमाऩ तेजस्वि ऩिडत्तिल् आरोबिक्कप्पट्टिरुक्किऩ्ऱऩवॆऩ् म् सॊलवदऱ्कु पॊरुन्दादो, इव्वण्णम् इप्पोदु एकरूपमाऩ सप्तत्तिऱ्कु वित्यमागत्वमुम् अदिल् अबि व्यञ्जगत्तैयडैन्दिरुक्किऱ कत्वम् कत्मै मुदलियवैगळुक्कु आरोबिदत्वमुम् सृष्टियैच्चॊल्लुगिऱ शास्त्रत्तै अनुसरिप्पवर्गळाले ऒप्पुक्कॊळ्ळत्तगा तु। न्द इडत्तिल् इदु वास्तवमाऩ करुत्तु -वर्णङगळैक्काट्टिलुम् वेऱा यिरुक्किऱ एकरूपसप्तमाऩदु तॆळिवाग अऱियप्पडुदलिऩाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदा? अल्लदु कल्पनावसत्तालेया? मुदलावदु सरियऩ्ऱु - सगारम् मुदलिय वर्णङ् गळैक्काट्टिलुम् वेऱाग ऒऩ्ऱुक्कुम् उबलम्बमिल्लामैयाल्। इरण्डावदुमऩ्ऱु- कल्पगमिल्लामैयाल्, आक्षेपणै वर्णङ्गळुक्कु वाचकत्वम् पॊरुन्दाददाल् ‘ऒरु पदम्’ इदु मुदलिय ज्ञानत्तिऱ्कु वर्णङ्गळिऩ् उबबत्ति इल्लामैयालुम् वेऱुबट्टिरुक्किऱ वर्णङ्गळिल् सप्तम् सप्तम् ऎऩ्ऱु तॊडर्न्दु पुत्तिवरुवदालुम् वर्णङ्गळैक्काट्टि लुम् वेऱाऩ पदस्पोडम् चित्तिक्किऱदु। अन्दन्यायत्तिऩालेये पदङ्गळिऩ् सङ्गा तत्तैक्काट्टिलुम् वेऱाऩ वाक्यसबोडमुम् चित्तिक्किऱदु ऎऩ्ऱु सॊल्लप्पडु मेयागिल् उत्तरम् सॊल्लुगिऱार् -मुगारादे: ऎऩ्ऱु। ऒऩ्ऱु सेर्न्दिरुक्किऱ मगा रम् मुदलिय वर्णङ्गळुगळे वाचकदवम्। ऒरु पदम्, ऒरु वाक्यम्, ऎऩ्गिऱ ज्ञान मुम् वर्णङ्गळुडैय समुदायविषयम् सप्तम्, सप्तम, ऎऩ्गिऱ अनुवरुत्ति पुत्तियुम् सरोत्रक्राह्यदवरूपमाऩ उबादियैक्कारणमागक्कॊण्डदु। याल् कल्पगङ्गळ् अन्यदाचित्तङ्गळाऩबडियाल् एकरूपमाऩ सप्तत्तिऱ्कु सिददि इल्लै ऎऩ्ऱु अर्थम्। आगैदिगरणम्।] मुदल् अत्तियायम्। [सगरु आक्षेपणै - सौमय!कल्पगङगळुक्कु अन्य कासित् इल्लै अदै उप्पा तिक्किऱोम् - ऒव्वॊरु वरणत्तिऱगुम् वाचकदवमिल्ल अङङऩम् उण्डागिल् मऱ्ऱवर् णङ्गळुक्कु वैयर्त्तयम् वरुवदाल्। मुसार मात्तिऩाल् को, कवयम्, कजम्, लिय वस्तुक्कळिऩ् परदीदि इल्ला मयालुम् वर्ण समुदायमुम् वाचकमल्ल क्रममाग उच्चरिक्कप्पट्टुक् कालाल् केट्कप्पट्टिरुक्किऱ वाणङ्गळुक्कु ऒरे समयत्ति लेये तोऩ् ऱुम् स्वडाव इल्लामैयाल् वृक्षम् मुदलियवैगळुक्कुप्पोल समुदायबावम् उबबऩऩमागाददाल् पूावपूर्व वर्णङ्गळैक्केट्पदिऩाल् उण्डु पण्णप्पट्ट संस्कारत्तै उदवियागक्कॊण्ड कडासिवर्णम वाचकम् ऎऩ्बदु पॊरुगदमुडैयदल्ल। वर्णङ्गळुडैय अऩुबवत्तिऩालुण्डागिऱ संस्कारङ् गळुक्कु अऩुबविक्कप्पट्टिरुक्कऱ वर्णङ्गळिऩ स्मरणहेतुत्वमिरुप्पदालुम् अऩु पविक्कप्पडामलिरुक्किऱ वेऱु अर्थङ्गळिऩ् ज्ञानत्तिऱ्कु हेतु त्वमिल्लामैया लुम प्रयो आमैऱ्ऱदादलाल् अवैगळिऩ् उदवियिल्लाद कडासि वर्णत्तुक्कुडि अर्थङ्गळै उणर्त्तुम तऩ्मै पॊरुन्दामैयाल्। अव्वाऱु वर्णङ्गळ् वॆव् वेऱाग इरुप्पदाल् ऒरु पदम् ऎऩगऱ ज्ञानमुम् अन्द वर्णङ्गळैक्काट्टिलुम् वेऱाऩ अदत्तै विषयमागगगॊण्डदाग आवदऱ्कु उरित्तदाग आगिऱदु।वऩम्, सेऩै, मुदलियदऩ् ज्ञानयऱैप्पाल ऒऩ्ऱु ऎऩ्गिऱ ज्ञानत्तिऱ्कु समुदाय विषयत्लम् तगुदियुळ्ळदाग आगा। ऒरिडत्तिल् समबन्दम्बॆऱ्ऱिरुत्तल् मुदलियदु पोल एक्रारत्तिऱ्कु निमित्तमाऩ उबादि इल्लामैयाल् - ऒरु स्मृतियिल् एऱि इरुत् तल उबादि ऎऩ्ऱु सॊल्लप्पडुम्मबागिल् अल्ल। इरण्डु पदङ्गळ् मूऩ्ऱुबदङ्गळ अनेक वाक्यङ्गळ् ऎऩ्ऱु अऩेगङ्गळुक्कु एकप्रदययारूडत्वम काणप्पडुवदाल्। ऒरु अर्त् तत्तोडुगूडिऩ वर्णङ्गळिल् स मदायम् ऒरु पदमॆऩऱु सॊल्लदक्कदल्ल। णङ्गळुक्कु वाचकदवम् पॊरुन्दादबडियिऩालेये ऒरु अर्थत्तै उणर्त्तुम तऩमै इल्लामैयाल्। मेलुम् अऩेग वर्णङ्गळिल् इदु सप्तम इदु सप्तम् ऎऩ्ऱु तॊडान्दुवरुगिऱ सप्तम् ऎऩगिऱ सप्तमाऩ वर्णत्तैक्काट्टिलुम् वेऱाऩ अरत्तत्तै विषयमाग उडैयदागक् कूऱुवदु युगदम्। कडम्, करगम् अबवर कम् इवै मुदलियवैगळाले पेदमिरुन्दबोदिलुम् एकार्त्त विषयमाऩ आगास सबदत्तऱ्कु कडगरगादि वसदुक्कळैक्काट्टिलुम् वेऱाऩ अर्थङगळै विषयमागग कॊण्डिरुदल् काणप्पट्टिरुक्कऱउऩ्ऱो। सरोवरत्तिऩाल् करहिक्कत्तक्कदाग इरु । तल ऎऩ्गिऱ उबादियिऩाल् ‘सप्त’’ सबदगदुऱ्कु अनुवरुददियॆऩ्बदु युक्त मागादु च्रोत्रत्तिऱ्कु च्रोत्र कराह्यदवम् पॊरुन्दाददाल्। सरोत्रक्राह्यदै uf। सरोडि तरत्ताल करहिप्पदऱ्कु सक्यमिल्लामैयाल्। प्रमाणान्दरत्ताले सरो रबाह्याप्रदीदि वरुमेयागिल् विळम्बमिल्लाद सप्तसाक्षात्कारम पॊ रुन्दादु। आलाल् कल्पशुद्धुक्कु अयदाचित्तियिल्लामैयाल् टिलुम् वेऱाग इरुक्किऱ सप्तम स्पोडम् ऎऩ्ऱु। वा वर्णङ्गळैक्काड त इडत्तिल् मऱुमॊऴि कूऱप्पडुगिऱदु - वर्णङ्गळुक्कु वाचकत्वत्तिऩ् अनुप्पत्तियिऩाल् स्पोडम् चित्तिबॆऱादु। अन्द लाणङ्गळुक्कु स्पोडाबिव्यञ् जगदवम् इरुन्दबोदिलुम्, सोत्यम, परिहारम इरण्डुम् तुल्यमायिरुप्पदु पऱ्ऱि लागवन्यायत्ताल् वर्णङ्गळुक्के वाचकदवत्तै आसरयिप्पदु न्यायमायिरुप्पदाल्। ओळमुदायम् कूट्टम्। $ वैयर्त्यम् - पयऩिल्लामै। ऱवया - पसुबोऩ्ऱ ऒरु मिरुगम्। *वृक्षम् - मरम्। करगम - किण्डि।लु अबवरगम् - ताऴि। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञावाऩ् र्णमु स्पोडव्यञ्जमागाद कारमात्रत्ति प्रसगक्कगवेऩ टिवरुवरा उ+Hक्कप्पट्टु केट्कप्पट्टिरुक् इन्द विषयत्तै उप्भागिक्किऱार् ऒव्वॊरु इरण्डावदु पयऩिललामल पोग वे टि वरुवगइ नालेगय युम् तलिय पगस् पोडत्ऩ् अबिव् क वासैमुदायमुम् वञ्जगमल्ल। C काम्बाग ऱ वाणङ्गळुक्कु ऒरे ळमयत्तिल् उदबत्ति ल्लाग पऱ्ऱि समुदायबामै पॊ उणडुबण्णप्पट्ट सम्ळ कारसदोडु रुन्दामैयाल्, पूावपूर्ववर्णङ्गळाल् +७२ कूडिऩ कडासि वाणमव्यञ्जगमागादु। वाणानुबत्ता लुण्डाऱ संसगारङ् म्रुदिमादरत्तिऱ्कु हेतु तवमिरुप् कळुक्कु अनुबविक्कप्पट्टुळ्ळ वाणङ्गळिऩ् पदाल् अनुबविक्कप्पट्टिराद सबोडप्रदीदिक्कु हेतुत्वमिल्लामैयाल् अन्द कारत्ताले उपकरिक्कप्पट्टिराद कडैसिवाणत्तुक्कुम् अन्द स्पोड यरुक्कदवम् पॊरुन्दामैयाल् - पदम मुऱ्ऱिलुम् अऱियप्पडुगिऱदु आदलाल् अन्द टात्तिक्कु अनुरूपमाऩ वरिसैयाग उण्डागिऱगाग कारणम् कल्पिक्कत्तक्कदु। इरुन्दबोत्लुम् समस्कारङ्गळुक्कु ऒरे समयद ल् कार्य करदवमयुगदम्। वरिसै कडङ्गळ ऎऩ्ऱु यागगगाणप्पट्टिरुन्दबोदिलुम् इरण्डु कडङ्गळुक्कु अवैगळ् स्मरणम् काणप्पडुवदाल् आगलाल् ऒरे ामयददिल् उण्डागिऱ पूर्ववाणत्तिऩ सम रणत्रऩ् उदविबॆऱ्ऱ अन्द वाणमो अल्लदु ऒरे समयत्तिल् निऩैक्कप्पडुगिऱ ऎल् लवर्णङ्गळुडैय समुदायमो स्पोडत्तिऱ्कु अबिव्यञजगमागिऱदॆऩ्ऱु सॊल् लप्पडुमेयागिल् अप्पोदु स्पोडत्ऱ्कु अबिव्यञ्जगमाग ऒप्पुक्कॊळ्ळप्पट्टि रुक्किऱ सामक्रिक्कु अत्ताबिव्यञजगमॊऩदु इरुक्कलाम्। सोत्यम् परिहारम् इरण्डुम् तुल्यमाग इरुबबदाल् अन्यदासिदगत्तिऱ्कु अददान्दरकल्पनम् पोरुन् दमैयालुम्, वाणक्कळुक्के वाचकदवम् सबविप्पदाग इरुक्क अवैगळै कगाट्टि लुम् वेऱाऩ ऒरु धर्मियै कलबिप्पदु पॊरुन्दा कदालुम् लागवनयायमाऩदु अदिग पलमुळ्ळदायिरुप्पदालुम् वाणङ्गळ् पिननङगळायिरुन्दबोदिलुम् ऒरे मैयत्तिल् पुत्तियिल् ऊऩऱिऩ एकविबगत्यन् दङ्गळाऩ अनेक वाणङ्गळुडैय समुदायत्तै विषयमागक्कॊऩडिरुप् काल् ऒरुबम् ऎ किऱबुत्तियु वेऱु अरत्तत्तैगकल्पिक्किऱ तागवागादु। अर्थम् ऒऩ्ऱायिरुप्पदाल् परङ्गळुगगु ऐक्यम्। पदत्तिऩ् ऐक्यद ताल् अर्थैगयमॆऩ्ऱु अयोन्यासाय ताषमिल्लै एकविबक्त्यनदङ्गळाऩ वर्णसमुदायत्तुक्कु एकबदत्वम निच्चयिक्कप्पट्टिरुप्पदाल्, $ ‘सुप्तङन्दम्बदम्” ऎऩ्ऱल्लवो पदनिष्काषम् अगऱ्कुम् मुऱ्कूऱप्पट्ट अबिप्रायगोसादवम इरुक्कुमेयागिल् अव्यापदिदोषा समबवियादु। एकव्युदबत्तियिऩाल् चित्त माऩ एकार्त्तप्रदीदुक्कु उबयुक्तमाऩ वाणसमुदायत्तुगगावदु पत्तवम्, वाणङ्गळिल् इदु सप्तम इदु सबदम् ऎऩ्गिऱ प्रगययगूड कादिऩाल् कर हिक् कत्तगगदायिरुत्तल् ऎऩ्गिऱ उबादियैक्कारणमागक्कॊण्डिरुप्पदाल् अन्यदाहित्त मॆऩ्बदुबऱ्ऱि अर्थान्द सिददियिल्लै। च्रोत्रत्ताल् करहिक्कत्तक्कदाग इरुत् तल् ऎऩ ऎगिऱ तऩमैक्कुङ्गूड सरोत्रत्तिऩाल् क्रहणाबेऩ पिल्लै ऎव्वाऱु ७ नस सुप्तिङन्दम्बदम् - सुप् ऎऩ्ऱु मुम्मूऩ्ऱु वसङ्गळडङ्गिय एऴु विभक्ति कळुक्कुम् पॆयर्। तिङ् - ऎऩ्बदु मुम्मूऩ्ऱु वचनङगळडङ्गियदुम् तादुक्कळुगगुप्पिन्दि प्रयोगससुप्पडुवदुमाऩ टरामैबम्य आत्मनेबडम् ऎाऱु पॆयर्बूण्ड इरण्डु विदमाऩ प्रत् पट्कळुक्कुप्पॆयर् इन्द इरण्डु प्रत्यङ्गळैयुम् ईऱ्ऱिल् कॊण्ड कूऱप्पडुगिऩ्ऱऩ उदाहरणम्- “रामऩ - करुष्णऩ्- कोविन्दऩ - पसदि यजदि - नमदि " मुदलियदु। मऴि ऩ्ऱु तिगरणम्] मुदल् अत्तियायम्। "” [सुगऎ ऎऩ् साक्षङ्गळाऩ वॆण्मै करुप्पु, मञ्जळ् निऱम् मूऩऱुक्कुम् साक्षुदव ज्ञा ऩगदिल् सक्षस्सिऩ् अपेक्षैयिल्लैयो इदु साम् तु साक्षम ऎऩ् किऱ व्यवहारमुम् साक्षषत् ज्ञाऩत्तैक्कारणमागक्कॊण्डदे साक्षत् वम च्रावणत्वम् मुदलियवऱ्ऱिऩ ज्ञाऩमाऩदु वेऱु प्रमाणङ्गळाल् अऱियप् पट्टिरुक्किऱ + सक्षुहुस् सीरोदाम मुदलियवऱ्ऱिऩ अन्वयव्यदिरेङ्गळै अनुसरित् तिरुक्किऱ ज्ञाऩगोसरमायिरुप्पदाल्। तदक्षणत्तिलेये इदु सप्तम ’ अऱिगिऱार्गळिल्लैयऩ्ऱो मुदलिल् मगारम् मुदलिय वर्णरूपत्तालेये सप्तम् निच्चयिक्कप्पट्टबिऱगु, वयुदबननमाऩ सप्तत्तिऩ् समरणददै मुऩ्ऩिट्टे सप्तम् ऎऩ्ऱु अऱियप्पडुगिऱदु। आगैयाल् सबदस्मरणत्तिऩाल् उण्डाऩ विळम्बम्बोल सुरोत्रानुमाऩ विळम्बमुम अप्यासबाडवददालुमुण्डुबण्णप्पट्ट सैगरयत्ति ऩाल् पगुत्तऱियप्पडुगिऱदिल्लै आगैयाल् वाणसमुदायमे पदम, पदसमुदायमे वाक्यम् ऎऩ्ऱु निलैबॆऱ्ऱदु। असत्यत्ताल् सत्यवस्तुविऩ् प्रतिपत्तिनिरागर णत्तै उबसमहारम् सॆय्गिऱार् - अद: ऎऩ्ऱु। र ) नगसुवेडिस्त कूऴ् : वाम जानालिवॊय् कूासु १ उदवॆ तÜ० १ न् दडिा पलाजीर निरस् निविलवॆडिविनागुव हक्ता त नॊवाय् येषॊवाय्स्षा सुवॆस्व पाजरऴ्, सुजीदिवालॆ;। नॆवऴ्, सुस्ति स्लाजॆर् सुजि पलाजरसिगि रष्णॊ ६० त ra ई

  • वॆसि यागूवाग I न् दविषयसावि स णॊ यागू ; यया यूरे मरुहीदवाष नाऴिक्तानस् कियवर्गूॆन् दविषयसयादॊवि वरादनवायाडिप् पूनuाहिगिऴ् ; कत्तिगिवागॆन् कर्वि वायडिनाग : तदग जिगि वॆदु; कडिवि हाक्षि: अवदिगि कूॆॆयवॊगग अ हागि८ जॆव I वा ादवायाडिप्पुन त तसॆवॆत्लवे, किषिदहु तग श्रीबाष्यम् अय्या! शास्त्रमाऩदु आगायत्तामरै मलर्बोल् असत्यमल्ल अत्वैद ज्ञाऩमुण्डावदऱ्कुमुऩबु सत् ऎऩ्ऱु पुत्तियिऩाल् अऱियत् तक्कदायिरुप्पदाल्-तत्वज्ञाऩमुण्डाऩालऩ्ऱो शास्त्रत्तिऱ्कु असत् यत्वम् - अप्पोदु शास्त्रमाऩदु ऎल्ला पेदङ्गळुम् निरळिक्कप्पट्टु १सक्षस् - कण्। सगअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ऎप्पॊऴुदु ऎऩ् तुदाऩ् । चिन्मात्रमायिरुक्किऱ प्रह्माञाऩत्तिऱ्कु उपायमल्ल। उपायमो अप्पॊऴुदु शास्त्रम् उळदे - उण्डु ऎऩ्गिऱ पुत्तियिऩाल्। इव्वण्णमल्ल-असत्ताऩ शास्त्रत्तिल् “अस्ति शास्त्रम् ’’ किऱ पुत्तियाऩदु मित्यैयायिरुप्पदाल् अदऩालॆऩ्ऩ? अदऩाल् मित्याबूदमाऩ शास्त्रत्तिऩालुण्डागिऱ ज्ञानमुम् मित्यैयाऩदाल्, अन्द ज्ञाऩत्तिऱ्कु विषयमायिरुक्किऱ प्रह्मत्तिऱ्कु मित्यात्वम् सित् क्किऱदु - ऎव्वाऱु पुगै ऎऩ्गिऱ पुत्तियिऩाल् क्रहिक्कप्पट्टिरुक्किऱ पऩिप्पु कैयिऩालुण्डागिऱ वह्निज्ञाऩम् मित्यैयाऩदाल् अन्द ज्ञा ऩत्तिऱ्कु विषयमायिरुक्किऱ वह्निक्कुम् मित्यात्कम पित्तिक्किऱदो अव् वाऱॆऩ्ऱबडि। पिऱ्कालत्तिय पादत्तिऩ् अदर्सऩमुम् चित्तियादु; सून्बमे तक्वमॆऩ्गिऱ सिल पौत्तर्गळिऩ्) वाक्यत्ताले अदऱ्कुम् पादम् काणप्पडुवदाल्। अदु प्रान्दियडियाग वरुगिऱदॆऩ्ऱु कूऱप्पडु मेय किल् इदुवुम् (निरविशेष प्रह्मात्मैगदवज्ञाऩमुम्) प्रान्दि मूलमॆऩ्ऱु उऩ्ऩालेये उरैक्कप्पट्टदु। पिऱ्कालत्तिलुण्डागिऱ ज्ञाऩ त्तिऩाल् पादम् काणप्पडामलिरुत्तलोवॆऩिल्, (शून्यम् तत्वम् ऎऩ्ऱु सॊल्लुगिऱ) अन्द जञाऩत्तिऱ् के ऎऩ्ऱु, निलैबॆऱाद कुदर्गङ् गळैक्कॊण्डु परिहळिप्पदु पोदुम्।

सत्यमॆऩ्ऱु अबिमाऩिक्कप्पट्टिरुक्किऱ सगयप्रतिपत्तिहेतुक्कळिल् विदमाऩ सक्यत्वमो अव् विदमाऩ सत्यदवम् शास्त्रत्तिऱ्कुम् इरुक्किऱदॆऩ्गिऱ अबिप्रायत्तिऩाल् सोदनंसॆय्गिऱाा - ननु ऎऩ्ऱु कगनगुसु मवत् ऎऩ्ऱु युक्ति पादमल्लवो कूऱप्पट्टदु लौङ्ग पुरुषर्गळाल् इप्पॊऴुदे ताऩ् नास्ति ऎऩ्ऱु अऱियप्पट्टिरुत्कल् कूऱप्पडविल्लै - आदलाल् अव्विदमाऩ असत्यत्वम इल्लैयॆऩऱु अर्थम् - हेतुवैक्कूऱुगिऱार् -सत्पुत्तिबोत्यत्वात् ऎऩ्ऱु। सत् ऎऩ्ऱु अऱियत्तक्कदऩ्मैये कार्यगरत्लत्तिऱ्कु अनुगुणमे ऒऴिय सत्यत् वम् अऩुगुणमल्लवॆऩऱु अर्थम्। अङ्ङऩमागिल् सत्तायुळ्ळ अत्वैदत्तुक्कु पङ्गमुण्डागुमॆऩ्गिऱ केळ्विवरिऩ् मऱुमॊऴि कूऱुगिऱार् - उत्पऩ्ऩ् ऎऩ्ऱु। अङ्ङऩमागिल् अदुबोदगमागादु ऎऩ्ऱु केट्किल् कूऱुगिऱार् -नददा ऎऩ्ऱु। परिहरिक्किऱार् -नैवम् ऎऩ्ऱु। नैवम् उपायगालत्तिलुम् सत्यत्वम् इल्लै ऎऩ्ऱु अर्थम्। मित्यैयाऩ अर्थत्तै विषयीगरिप्पदाल् ज्ञाऩत्तिऱ्कु मित्यात्वम् ज्ञाऩम् दोषमूलमादलाल् विषयमि तया वददिल् निदर्सऩत्तैक् कूऱुगिऱार् - यदा ऎऩ्ऱु। मुऩ्बु पिऱगालत्तिलुळ्ळ वादादर्सऩत्तै ऒप्पुक्कॊ ण्डु तूषणम् कूऱप्पट्टदु। इप्पॊऴुदु अदे इल्लै ऎऩ्ऱु कूऱुगिऱार् - पाञ्जा त्य ऎऩ्ऱु। अदै उबबादिक्किऱार् - सूऩ्यम् ST A ऱु। अन्द वाक्यमुम् अदिऩ् परामण् यमुम् प्रादिचित्तमॆऩ्ऱु सङ्गिक्किऱार् - तत्तु ऎऩ्ऱु। साम्यत्तैक्कूऱुगिऱार्- तिगरणम्] ६४ मुदल् अत्तियायम्। [सगगू

  • पॊय्

एददबि ऎऩ्ऱु। पिन्दियदाऩ वादत्तिऩ् अद सनत्तिऱ्कु प्रामाणय हेतुत्तम् सॊल्लुदल्, सर्वशून्यवादिक्के सादगम्। अदऱ्कुमेल् निषेदिक्कत्तक्क ऎस्तु विल्लामैयाल् निषेदत्तुक्कु उदयमिल्लामैयाल् ऎऩऱु केडगिल् कूऱुगिऱाा - पाञ्जात्य ऎऩ्ऱु प्रामाण्यम् मुदलियवैगळुक्कु दोषमूलत्वम् इरण्डुबेरुक् कुम् तुल्यम्। पाञ्जात्यबादादर्सऩमोवॆऩिल् सूऩ्यवादिक्कु अदिगमॆऩ्ऱु करुत्तु। सर्वसूऩ्यवादिक्कुङ्गूड पिन्दिऩ निषेदमिरुक्किऱदु; ऎल्लामिरुक्क ऱदु ऎऩ्गिऱ वसऩमल्लवो अदऱ्कु निषेदम्;” ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अप् पोदु परबञ्जमित्यात्व वसङत्तिऱ्कुम् प्रबञ्ज सत्यदावसऩमाऩदु निषेक् माग आगलाम्। नास्ति ऎऩ्गिऱ वसरमे निषेदम् ऎऩ्ऱु कूऱप्पडुमेयागिल् अदु सूऩ्यवादिक्के ऎऩ्ऱु करुत्तु इन्द वेदाप्रामाणयम् मायावादिगळुक् कुम् पौत्तर्गळुक्कुम् समाऩम् इदुविषयमागक्कूऱुगिऱार्गळ्। वेदोzन्रुदो पुत्तिक्कुदागमोन्रुद: प्रामाण्यमे तस्यस तस्यसान्रुदम्। टोत्तान्रुदो पुत्ति पले तदान्रुदेयूयञ्ज पॆळत्ताऱ्स समानसंसद: ’’ - वेदम अन्रु। मऩिदऩुडैय पुत्तियिऩाल् सॆय्यप्पट्टुळ्ळ आगममुम् अन्रुदम पॊय् - इदऱ्कुम् अदऱ्कुमुळ्ळ प्रामाण्णियमुम् अन्रुदम् पॊय् - अऱिगिऱवऩ् अन्रुदम पॊय् अव्वाऱे पुत्ति पलम् इरण्डुम् अन्रुदङ्गळ् पॊय् - नीङ्गळुम् पौत्तर्गळुम् ऒरे कोषडियिल् सेर्न्दवर्गळ् ऎऩ्ऱु। अय्या! विषयसत्यत्वरूपमाऩ शास्त्र प्रामाण्यमिरुक्किऱदा तलाल् इन्द विषयत्तिल् ऎङ्गळुक्कु पॆळत्तर्गळैविड अदिग वेऱुबाडु इरुक्किऱदॆऩ्ऱु कूऱप्पडुमेयागिल्, अल्ल सिल विषयङ्गळुक्कु सत्यत्वम् उऩ्ऩाल् सॊल्लवेण्डुमॆऩ्ऱु विरुबप्पट्टिरुक्किऱदा? अल्लदु ऎल्ला विषयङ्गळुक्कुमे सगयत्वम विरुम्बप्पट्टिरुक्किऱदा? सिल विषयङ्गळुक्कु सत्यत्वम् पुत्तागमत्तुक्कुमुण्डु - संविददिऩ् स्वयाप्रकाशत्वम मुदलियदु ऎल् लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् - ऎल्ला विषयङ्गळुक्कुम् सत्यत्वमो वॆऩ्ऱाल् उऩ्ऩाल् श्रुतिक्कुम् एऱ्ऱुक्कॊळ्ळडबट्टिरुक्कविल्लै। मेलुम् विषयत् तिऱ्कु सत्यत्वम् ऎव्विदत्तालुम् सॊल्लमुडियादु। सदयमाग ऒप्पुक्कॊळ्ळप्पट् टिरुक्किऱ प्रह्मत्तिऱ्कु प्रमाण विषयदवम् ऒप्पुक्कॊळ्ळप्पडामैयाल्। “आदि त्यो यूब: ’’ ऎऩ्गिऱविडत्तिल् यूबत्तुक्कुम् आदित्तऩुक्कुम् ऐक्यत्तै प्रदिबादि यामलिरुप्पदु तात्पर्यलिङ्गमिल्लामैयाले ऒऴिय प्रत्यक्षत्तिऩ् प्राबल्यत्ता लल्लवॆऩ्ऱु यादॊऩ्ऱु उरैक्कप्पडुगिऱ।े! अन्द इडत्तिल् तात्पर्यलिङ्गाबाव माऩदु ऒप्पुक्कॊळ्ळप्पट्टे इरुक्किऱदु। अदऩाल् प्रत्यक्ष विरुत्तमाऩ अर्थत्तै प्रदिबादिप्पदिल् असामर्त्यमाऩदु विलक्कत्तगाददाग वन्दु सेरु किऱदु - वेदान्दिगळाले अर्थवादम् मुदलियवऱ्ऱुक्कु वेऱु अर्थत्तै उणर्त्तुवदिल् नोक्कमिरुप्पदिऩाले स्वरात्तत्तिल् प्रामाण्यम् इऴक्कप्पडुगिऱ तिल्लैयऩ्ऱो - @ मन्त्रङ्गळुक्कुम् अर्थ वादङ्गळुक्कुम् स्वार्त्तत्तिल् प्रा कुऩ्यवादि- मात्यमिगऩ्। अदावदु पुत्तऩुडैय तत्वोपदेशत्तै सरि याग क्रहित्त उत्तमशिष्यऩ् - पौत्तर्गळुळ् तलैमैवाय्न्दवऩ्। प्रबञ्जम् - उलगम्। मायावादि- अदवैदि। $ आदित्यऩ् - सूर्यऩ्। $ यूब:- यागत्तिल् पसुवैक्कट्टुम् स्तम्बम्। ऴ प्रत्यक्षम् - इन्रियार्त्त सन्निगर्षत्तालुण्डागिऱ ज्ञाऩम्। अर्थवादम् - विधिवाक्यार्त्तत्तै तुदिक्किऱ वसऩजालम्। मन्त्रङ्गळ् - अऩुष्टिक्कत्तक्क अर्थङ्गळै प्रकाशप्पडुत्तुक्कऱ श्रुति वाक्यङ्गळ्च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा

व् आगैयाल् मण्डम् उङ्गळालेये सॊल्लप्पट्टिरुप् ताल् आगलाल् स्तु पराबिसुप्प? ऩाल् यूबम् आगित्यऩ् इरण्डुक्कुम् ऐत्तै प्रदिबगियामलिरुत्ङ्ऩ्# अबचित्तान्दम्। अर्थवादङ्गळुक्कु स्तार्त्प्रामाण्यमिरुक्किऱबडियाल् वाऱु अन्द यूबम् आदित्यऩ् इरण्डुक्कुम ऐक्याप्रदिबादनम् ऎऩ्ऱु सॊल्लप्॥मे याऩाल् मऱुमॊऴि कूऱप्पडुगिऱदु। प्रमाणत्तिऱ्कु विरोदमिल् ामलिरु। तलुम् तात्पर्यलिङ्गम्। उपक्रमम् + उबसम्हारम् मुदलियवैगळिल् अपूर्वदवमुम् तात्पर्यलिङ्गमागक्कूऱप्पट्टिरुक्किऱदऩ्ऱे” अप्पासो z पूर्वदाबलम्’ ऎऩ्ऱु। अपूर्वत्वमावदु @ सादग पादग प्रमाणङ्गळुक्कु कोसरमाग इल्लामलिरुक् तल्। इदिल् प्रमाणङ्गळैक् कूऱुगिऱार्गळ् - " असन्निकृष्टवासास त्वयमत्र जीहासिदम् - तात्पर्येण परिच्चिददि: तक्विबाययदोz पिवा।’ ऎऩ्ऱु - अद ऩाल् वेऱु प्रमाणङ्गळुक्कु विषयमागामैयागिऱ तात्पर्यलिङ्गम् इङ्गिल्लाददाल् यूबम् आदित्यऩ् इरण्डुक्कु ऐगयम् सॊल्लप्पडविल्लैये ऒऴिय अर्थवागमाग इरुप्पदुबऱ्ऱि स्वार्त्तत्तिल् प्रामण्यत्तिऩ् इऩ्मैयाल् अल्ल तात्पर्यलिङ्गाबावमॆऩ्बदु प्रत्यक्षादि विरोदत्तिल् निलैबॆऱ्ऱिरुक्किऱदॆऩ्बत् ऩाल् शास्त्रमाऩदु अदऱ्कु विरुत्तमाऩ अर्थत्तै प्रदिबादिप्पदिल् सामर्त्तिय मुळ्ळदाग आगादु - शास्त्र प्राबल्य निरसनत्तै मुडिवडैयच्चॆय्गिऱार् - अलम् ऎऩ्ऱु। अऩ्ऱिक्के ‘यत्तु प्रत्यक्षम्’ इदु मुदलाऩ न्यायमुगत्ताल् सॆय्यप्पट् टिरुक्किऱ ऐ परबक्ष प्रदिक्षेपत्तै मुडिक्किऱार् - अलम् ऎऩ्ऱु प्रमाण विरुत्तमाऩ तर्गम् कुदर्सम् - अदऩालेये निलैबॆऱामै - तऩक्कु विरुत्तमाऩ पौत्तमदत्तिऱ्कु उबयुक्तङ्गळाऩ युक्तिगळैच्चॊल्वदऩाल् परिहसिक्कत्तक्क तऩ्मै -प्रत्यक्षत्तैक्काट्टिलुम् शास्त्रत्तिऱ्कु प्राबल्यत्तैच् चॊल्लुगिऱ अन्य ऩाल् प्रबलमॆऩ्ऱु अबिमाऩिक्कप्पट्टिरुक्किऱ शास्त्रत्तैमुऩ्ऩिट्टु पिन्दि तर्गम् कूऱप्पट्टदु - चित्तान्दगदिलोवॆऩिल् प्रबलमॆऩ्ऱु अबिमाऩिक्कप्पट्ट लौ तिग प्रमाणङ्गळिऩ् गतियै मुदलिल् निरूपित्तु अऩ्यऩाल् कूऱप्पट्टुळ्ळ तुष्ट तर्गङ्गळै निरसनम् पण्णि लॆळगिग प्रमाणत्तिल् शास्त्र प्राबल्यमुम् निर सिक्कप्पट्टदु। शास्त्र + तिऱ्कु लौगिग प्रमाणङ्गळुक्कु विरुत्तमाऩ अर्त् तङ्गळै प्रदिबादिप्पदिल् असामर्त्तयत्तै उबबादिप्पदिऩाल् शास्त्रत्तिऱ्कु सविशेष परत्वम् सामाऩ्यमाग सामर्त्तियत्तिऩाल् चित्तित्तदु विशेषण सप्तत्तिऱ्कु पदवाक्यरूपमाग प्रवृत्तियिऩालुम् सविशेष परत्वत्तैत्तॆळि वागक् कूऱियदिऩालुम् शास्त्रत्तिऱ्कु सविशेषबरत्वम् सामाऩ्यमाग वहित्तित्तदु। क ऐक्यम् - ऒऩ्ऱुबट्टिरुत्तल्। S अबचित्तान्दम् - युक्तिगळालुम् न्यायङ्गळालुम् निलैबॆऱाद पोलिउऱुदिमॊऴि। $ उपक्रमम् - तॊडक्कम्।उबसम्हारम् - मुडिवु। ऎ @ सादगम् -उपकारकमाऩ वस्तु। पादगम् - विरुत्तमाऩदु।

  • असऩ्ऩिकृष्टम् - विलगियिरुक्किऱदु अल्लदु तूरत्तिलिरुक्किऱदु। जिहासिदम् - विडुवदऱ्कु विरुम्बप्पट्टिरुक्किऱदु। परबक्षम् - अयलाऩ् कक्षि। प्रदिक्षेपम् - निरागरित्तल्। लौगिग - उलगत्तिल् वऴङ्गप्पट्टुळ्ळदु। प्राबल्यम् - अदिग पलमुळ्ळदाग इरुत्तल्। तिगरणम्।] सूऴ मुदल् अत्तियायम्। (कूग वॆषावाग ानि निवि पॆयषदॊॆनगरसव्स् काग,लुगिवाडिनवराणि, “स्षॆव् सॊजॆडिक् य न सूलीग ९५ အ नॆक् उदि; तडिय ॥ वाग विजदानॆन सवबूविजदाग वदिजॆदाववाडिनणैवॆरु स्व्व्वाव्)व) रस्) वीऱणॊ जमावादानगूऴ्, जमहिजि निदगूऴ्, स्व-जऩदा, स्व ागियॊ मह्, स्तजगूडि, सव्पाऩागूऴ्, कलयाणमाणवियऱिषदाऴ्, करक्षवदु जमदस्षात्सुदाऩु वगि वादु, वऩवद कहाक्कलुसीेगि यॆगगॆद। वग व उॊय वर्दवागाणविल षाय सर्हॆ व्वाडियिष।तॆ f ०८० ववक्षिदञाययॊ वॆ स।सूावार् जणायिसुरणॆ निवणदर- श्रीबाष्यम्।- वेदान्द वाक्यङ्गळ् विसेङ्गळऱ्ऱदुम् ज्ञानत्तैये स्वबाव मागक्कॊण्डदुमाऩ वस्तु ऒऩ्ऱैये प्रदिबादिप्पदिल् नोक्कुळ्ळ वैगळ्, “सदेव, सोम्येदमक्र आसीत्’ इदु मुदलियवैगळ् ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु पॊरुत्तमुळ्ळदल्ल। ऒरु वस्तु वै अऱिवदऩाल् ऎल्ला वस्तुक्कळुम् अऱियप्पडुगिऩ्ऱऩवॆऩ्गिऱ प्रदि ज्ञोबबादऩमडियाग सत् ऎऩ्गिऱ सप्तत्तिऱ्कु वाच्यमाऩ परप्र रह्मत् तिऱ्कु जगदुबादानत्वम्, जगन्निमित्तत्वम्, सर्वज्ञत्वम्, सर्वशक्ति योगम्, सत्यसङ्कल्पत्वम्, सर्वान्दरत्वम्, सर्वादारत्वम्, सर्व नियन्द्रुत्वम्, वै मुदलिय अऩेग कल्याणगुणङ्गळुडऩ् सेर्न्दि रुत्तलैयुम्, उलगमऩैत्तुक्कुम् अन्द प्रह्मात्मगत्वत्तैयुम् प्रदि पादित्तु इप्पडिप्पट्ट $ प्रह्मात्मगऩाय् नी इरुक्किऱाय् ऎऩ्ऱु सवेद केदुवैक्कुऱित्तु उपदेशिप्पदिऩ्बॊरुट्टु प्रगरणम् प्रवृत्तित्ति रुप्पदाल्। इन्द अर्थम् वेदार्त्त सङ्ग्रहत्तिल् विरित्तु उरैक्कप् पट्टिरुक्किऱदु। इन्द क्रन्दत्तिलुम् आरम्बणादिगरणत्तिल् नऩ्गु मिक्क तॆळिवाग उबबादिक्कप्पडप्पोगिऱदु। $ प्रह्मात्मगऩ् - प्रह्मत्तै अन्तर्यामियागक्कॊण्डवऩ्। कूउउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा
    च्रुदप्रकाशिगै:-
    "
    अप्पडि इरुन्दबोदिलुम् ऎन्द वाक्यविशेषङ्गळ् अऩ्यऩाल् निर्विशेषबा माग उदाहरिक्कप्पट्टऩवो अवैगळुक्कु विशेष परत्वत्तै वाक्यदात्पर् यत्तिऩ् पर्यालोसऩैयिऩाल् प्रदिबादिक्कत्तॊडङ्गुगिऱार् - यदुक्तम् इदु मुद लियदाल्। अदिल् निर्विशेषबरत्वददै सुरुक्कमाग अऩुवादम् सॆय्गिऱार्- यदुगीदम् ऎऩ्ऱु। सोदगवाक्यङ्गळिल् प्रह्मम् ज्ञाऩैगरसमाय् अऱियप्पट्टिरुप्पदाल् अदऱ्कुनिर्विशेषत्वम अदुवुम् कारणवागयङ्गळिल् परदिबन्नम्।
    ‘वस्तु मात्रम्’’ ऎऩ्गिऱ सप्तत्तिऩाल् वेऱिडत्तिल् सगुणप्रह्मत्तिऩिडत्तिल् तात्पर्यमिऩ्मै सु सिप्पिक्कप्पडुगिऱदु। ६६
    इदयादी” ऎऩ्ऱु सॊऩऩाल् अदे उपनिषत्तिल् पायव सिक्किऱदु ऎऩ्बदुबऱ्ऱि अदै विलक्कुवदऱ्काग इत्येवमादीदि ऎऩ्ऱु उरैक् कप्पट्टदु। अदै तूषिक्किऱार् तदयुक्तम् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु केट्किल् कूऱुगिऱाा - एकविज्ञानेन ऎऩ्ऱु। येनासरुदम् इदु मुदलिय वाक्यत्ताल् एकविज्ञाऩत्ताल् सर्वविज्ञाऩम् प्रदिज्ञै पणणप्पडुगिऱदु। इदऱ्कु इदु अर्थम् - केट्कप्पट्टदुम, मऩऩम्बण्णप्पट्टदुम, नऩ्गु अऱियप्पट्टदुमाऩ ऎन्द वस्तुविऩाल् केट्कप्पट्टिराददुम् मऩऩम् सॆय्यप्पट्टिराददुम् अऱियप्पट् टिराददुमाऩ वस्तुवाऩदु केट्कप्पट्टदागवुम् मऩऩंसॆय्यप्पट्टदागवुम् अऱि यप्पट्टदागवुम् आगिऱदो ऎऩ्ऱु। प्रह्मददिऩुडैय सत्तैयिऩाल् अऩैत्तुम् अऱियप्पट्टदाग आगिऱदिल्लै। तार्ष्टान्दिग सामर्ददयत्तिऩालुम म्रुत्त्रुष्टान्द सामर्त्यत्तालुम् अऱियप्पट्टदाग आगिऱदु प्रह्मत्तिऩ् सत्तैयिऩालावदु मरुत् पिण्डत्तिऩ्सत्तैयिऩालावदु अदिऩ् कार्यमाऩ प्रबञ्जमावदु कडम् मुदलियदा तु अऱियप्पडुगिऱदिल्लैयऩ्ऱो। “कस्मिन्नु भगवो विज्ञादे सर्वमिदम विज् ज्ञातम्बवदि’ ऎऩ्ऱु मुण्डगोबनिषत्तिल्, आदमनिगलु अरेत्रुष्टेच्चदेमदे विज्ञादे इदंसर्वम् विधिदम’’ ऎऩ्ऱु प्रुहदारण्यगत्तिलुम् केट्कप्पडुवदालुम्। अदऩाल् प्रदिज्ञावाक्यार्ददमाऩदु ऎव्वाऱु उरैक्कप्पट्टदो अव्वाऱु ऎऩ् पडि। कडज्ञाऩत्ताले पडज्ञाऩम् सम्बविक्किऱदिल्लै ऎऩ्बदऩाल्। एकविज्ञा ऩत्ताल् सर्वविज्ञाऩम् उण्डावदिल्लै ऎऩ्ऱु शङ्कैवरिऩ् कार्य कारणङ्गळुक्कु अदु काणप्पट्टिरुक्किऱदॆऩ्ऱु कूऱुगिऱार् -यदासोमय "
    ऎऩ्ऱु। अदिलुम् असदगार्यवादत्तिऩ्वायिलाग एकविज्ञाऩत्ताल् सर्वविज्ञानानुप्पत्ति शङ्कै यैप् परिहरिक्किऱार् - वासारम्बणम् ऎऩ्ऱु। वासा-वागसप्तमाऩदु S अजहल् लक्षणैयिऩाल् वाक्पूावगमाऩ व्यवहारत्तै उणर्त्तुगिऱदु। वासा ऎऩ्ऱ मूऩ्ऱाम् वेऱ्ऱुमैयिऩाल्, प्रयोजऩमायिरुप्पदु पऱ्ऱि हेतुदवम् सॊल्लक् करुदप्पट्टदु आरम्बणमॆऩऱु कर्मार्त्तत्तिल् लयुट्। आरप्यदे आलप्यदे इदि आरम्बणम् “आलम्बस्स्पर्शहिमसयो।’’ ऎऩऱु निगण्डु। म्रुत्पिण्डो ऎऩ्बदु अर्ददत्ताल् चित्तिक्किऱदु। विकार : ऎऩ्बदु कडत्वदरव्यत्वादि अवस्तै
    अजहल्लक्षणैयावदु विडादलक्षणै - अदावदु स्वार्त्तत्तै विडा मल् अर्थान्दरत्तैयुम् उणर्त्तुम् सप्तसगदि। उदाहरणम् - सदरिणो कच्चन्दि ऎऩ्ऱु, कॊडैक्कारर्गळ् पोगिऱार्गळ् ऎऩ्ऱु अर्थम्। इन्द वाक्यमाऩदु अबिदा वरुददियिऩाल् ससत्रिगळिऩ् कमगत्तैच्चॊल्वदुडऩ् च्चदरमिल्लादवर्गळुडैय कम ऩत्तैयुम् सॊल्लुगिऱदु ऎऩ्बदु अजहल्लक्षणैयिऩ् मगिमै।
    तिगरणम्]
    ६६
    २२
    मुदल् अत्तियायम्।
    (सउङ
    कळ् -वागपूर्वकमाऩ हारम् त्यागम् उबादाऩम् मुदलिय व्यवहारत्तिऩ् पॊरुट्टु म्रुदबिण्डत्तिऩाल् नामरूपङ्गळ् तॊडप्पडुगिऩ्ऱऩ (वहिक्कप्पडुगिऩ् ऱऩ)। मण्णुरुण्डैयाऩदु वेऱु पॆयरैयुम् रूपत्तैयुम् अडैन्ददाग आगि ऱदु ऎऩ्ऱु अर्थम्। कार्य कारणङ्गळिरण्डुम् ऒरु ताव्यम् ऎऩ्गिऱ विषयत्तिल् प्रमाणत्तैक्कूऱुगिऱार् - (म्रुत्तिगेत्येवसत्यम) ऎऩ्ऱु। ‘इन्द कुडम् मण् ऎऩ्गिऱ प्रत्यबिज्ञैयाल् म्रुण्मयमाऩ कुडम् मुदलियदुङ्गूड मरुत्द्रव्यमागवे इरुप्पदु प्रामाणिगम् ऎऩ्ऱु अर्थम्। कडादिगळिल् उण्डागिऱ पुत्ति सप्तादि पेदङ्गळ्, द्रव्यबेदत्तिलुम् काणप्पट्टिरुक्किऩ्ऱऩ। ‘इरुक्किऱाऩ्, पडुक्किऱाऩ्, नाऩ् सुगमुळ्ळवऩ्, नाऩ् तुक्कमुळ्ळवऩ्” इदु मुदलियवैगळिल् द्रव्यैक्यत् तिलुम् काणप्पट्टिरुक्किऩ्ऱऩ। आदलाल् अवैगळ् ऎसादारणङ्गळ्। अदिल् “आस्ते सेदे सुक्यहम् तुह्ह्यहम् " इदु मुदलियवैगळिल् द्रव्य ऐक्यत्तुक्कु निर्णयगमाऩ सामक्री प्रत्यबिज्ञै - अन्द प्रत्यबिज्ञैये इन्दविडत्तिलुम् द्रव्य ऐगयत्तुक्कु नियामिगै ऎऩ्ऱु करुत्तु। इन्दविडत्तिल् मरुत्तिगामात्रत् तिऱ्कु पारमार्दयमुम् विकारङ्गळुक्कु असदयत्वमुम विवक्षिक्कप्पट्टिरुक्कुमेयाऩाल्
    इदि’
    ऎऩ्गिऱ
    सप्तम् प्रयोजऩमऱ्ऱदागुम्। अप्पॊऴुदुम् मरुत् तिसैव सदया ऎऩ्ऱललवो सॊल्लत्तक्कदु विकारङ्गळुक्कु असत्यत्वम् ऒप् पुक्कॊळ्ळुम् पक्षत्तिल् तिरुष्टान्दमाऩदु सात्यविगलमागवागुम्। सत्यत्तुम् अऱियप्पडुवदाल्, कुडम् मुदलियवऱ्ऱुक्कु सत्यत्वमाऩदु व्यावहारिगम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् मरुत्पिण्डत्तिऱ्कुम् सत्यदवमाऩदु व्यावहारिगमाग इरुप्पदुबऱ्ऱि कारणददिऱ्कु सदयत्वहित्तियिल्लै। कारणत्तिऱ्कु व्यावहारिक् माऩ सत्यदवमे सम्मदमायिरुक्कुमेयागिल् अदु कुडम् मुदलियवऱ्ऱुक्कुम् तुल्य मागवागुम्। कार्य कारण तरव्यङ्गळुक्कु ऐगयमिरुप्पदाल् कारण विज्ञाऩत्ताले कार्य विज्ञाऩमाऩदु पॊरुत्तमुळ्ळदाग आगट्टुम्। अप्पडि इरुन्दुङ्गूड उल। कददिल् पऱ्पल कार्य वाक्यङ्गळुक् कुप्पऱ्पल उबादाऩङ्गळोडु कूडि इरुत्तल् काणप् पडुवदाल् एकविज्ञाऩत्ताले सर्वज्ञाऩमाऩदु पॊरुन्दादु ऎऩ्गिऱ शङ्कै वरिऩ्, जगत्तुक्कु प्रह्मत्तैये कारणमागक्कॊण्डिरुत्तलैक्कूऱुगिऱाा-स्ते वसोम्येदमक्रे
    ऎऩ्ऱु।
    सुरुदियिलुळ्ळ सद सप्तार्दत्तैक्करुदि इन्दविडत्तिल् “सत् सप्तवाच्यस्य ऎऩ्ऱु उरैक्कप्पट्टदु। प्रह्म विषयमॆऩ्ऱु अन्यदाहित्तियाऩदु ऎव्विदत्तालुम् सॊल्लमुडियादु ऎऩगिऱ अबिप्पिरायत्तिऩाल् ‘परसय प्रहमण:” ऎऩ्ऱु उरैक्कप्पट्टदु। अक्रे सृष्टिक्कु मुन्दियगालत्तिल ऎऩ्ऱु अर्थम्। पिऱगु सृष्टिसॊल्लप्पडप्पोव ताल्। विजातीय सजातीय स्ङ्गद नानात्व व्यावृत्तियाऩदु इव्विडत्तिल् विव क्षिक्कप्पट्टिरुक्कुमेयाऩाल् अक्रे ऎऩ्ऱु सॊल्लदु पॊरुन्दादु प्रह्मत्तिऱ्कु ऒरु कालंशेषत्तिल् निर्विशेषत्वम् ऎऩ्गिऱदिल्वैयऩ्ऱो
    नैर्क्कुणय परिहारत्तिऩ्बॊरुट्टु जीवर्गळुडैय पहुत्वमॆऩ्ऩ अवर्ग
    ल्
    @ उबादाऩम् - ऎडुत्तुक्कॊळ्ळुदल्।
    द्रव्यम् - वस्तु अल्लदु पदार्त्तम्।
    وو
    सगुण
    वैषमय
    सादारणम् - पॊदुवाऩदु।
    निर्णायगम् - निच्चयत्तै उण्डुबण्णुगिऱ वस्तु।
    व्यावहारिगम् - उलगवऴक्कत्तिलुळ्ळदु।
    वैषम्यम् -ऎल्ला प्राणिगळिडत्तिलुम् समबावऩै इल्लामै। नैर्क्रुण्यम् - तयैयऱ्ऱिरुत्तल्।
    च्रुदप्रकाशिगा सहीदम् श्रीबाष्यम्। (जीज्ञासा
    ळुडैय कर्मङ्गळिऩ् परलाहमॆऩ्ऩ अवैगळिऩ् अनादित्कमॆऩऩ इवैगळ् ऒप्पुक्कॊळ्ळत्तक्कदाग इरुप्पदालुम् अन्द जीवर्गळिऩ् पहुत्यमाऩदु अबारमार्त्तिगमॆऩ्ऱु सॊल्लप्पडुमेयागिल्,
    सॊल्लप्पडुमेयागिल्, अलै; पारमार्त्तियबहुदवम् इप्पॊऴुदुमिल्लामैयाल् अत्र तीप्तम् पयऩऱ्ऱदारु अत्: सप्तदुक्कु अवि वक्षिदार्त्तदवमॆऩ्बदुगूडादु। अमित्तु सृष्टप्पडुवदाल् - अदऩाल् काल रूपमाऩ विजातीयबेदमुम् सेरुबजैादीय पेदमुम् सा ज्ऎत्मै मुदलाऩ सृष्टिक्कु अऩुगुणमाऩ कुणरूपमाऩ स्लगदबेदमुम् अप्पोदिरुक्किऩ्ऱदाद लाल् विजातीयम् मुदलिय मूऩ्ऱुविप्पदङ्गळिऩ् निरासबरदवम् विरुत्तम् - कारण वाक्यमायिरुप्पदाल्। इदु कारणवागयमाग इल्लाविडिल् इप्पडिप्पट्ट वाक्यङ् गळुक्कु सर्वसागाप्रदययन्यायत्ताल् विजातीयम् मुदलियदिऩ् पचेतनिरासत्तिल् नोक्कु इरुप्पदुबऱ्ऱि कारणबरत्तुमिल्लामैयाल् प्रह्मगारणत्तुम् अप्रमाण मागवेण्डिवरुम्।
    निच्चयप्पॊरुळै उणर्त्तुगिऩ्ऱदुम् तऩ्ऩाले विलक्कत्तक्क वस्तुविशेषत्तै उबस्ताबिप्पदिल् सामर्त्तियमुळ्ळदागवुमिरुक्कूऱ ऎवगारक् तिऱ्कु सेर्न्दु प्रयोगिक्कप्पट्टिरुक्किऱ मऱ्ऱॊरु पदलदिऩ् अरत्तत्तिऱ्कु विरुत्त माऩ अर्थददै विलक्कुम् तऩ्मै तवऱामल् काणप्पडुवदाल् सदेव’ ऎऩ् किऱ अवतारणमाऩदु असदगार्यवादददैददळ्ळुवदिल् नोक्कुळ्ळदु। इवऩ् कऱ्ऱऱिन्दवऩे’ ऎऩ्गिऱ वाक्यप्रयोगत्तिलिरुक्किऱ एकारमाऩदु ब्राह्मणत्तऩ् मैयै विलक्कादऩ्ऱो। पिऩ्ऩैयो कऱ्ऱऱियामैयैये व्यावर्दिक्किऱदु। आद लाल् सप्तस्वारस्यत्ताल् सदेव ऎऩ्बदऩाल् निरसिक्कत्तक्कदु असत्त्वमे ऒऴिय विजातीयबेदमल्ल। ऎऩ्ऱालुम् असत्ताऩदु सत्तैक्काट्टिलुम् विजातीयम्। आयिऩुम् अदऱ्कु व्यावर्दिगत्तक्क कऩमैयाऩदु विजातीयत्वागारत्तालल्ल। पिऩ् ऩैयो सत्तुक्कु विरोदियाग इरुददलाल् - सदेव ऒरु पॊऴुदुम् असत्तिल्लै ऎऩ्ऱु अर्था। सत् सप्तमाऩदु प्रमाणसम्बन्दयोक्यदारूपमाऩ सत्तवत् तै प्रवृत्ति निमित्तमागगगॊण्डु परमात्माविऩिडत्तिल् निलैबॆऱ्ऱिरुक्किऱदु। इन्द सत् सप्तमाऩदु विसेष्यमाग इरुक्किऱ परमादमावैच् चॊल्लुगिऱदाग इरुन्द पोदिलुम् कारणविषयत्तु सामर्त्त्यत्तिऩाल् कारणदवत्तिऱ्कु उऱित्त कुणङ्ग ळोडु कूडियवऩुम्
    प्रगरुदि पुरुषऩ् कालम् इरमूऩ्ऱैयुम शरीरमागक्कॊण्डव ऩुमाऩ परमात्मावै उणर्त्तिविक्किऱदु। एकमेव ऎऩ्बदु नामरूप विबागमिल्लाद कारणावस्तैयुडऩ्गूडिऩ प्रह्मत्तैच् चॊल्लुगिऱदु। कारणत्वावस्तैयिल् एकत्व निच्चयमाऩदु पहुस्याम्’ ऎऩ्ऱु पहुबवरु सङ्कल्पत्ताल् सृष्टिक्कप् पोगिऱ कार्यवर्गङ्गळिऩ् पहुत्वददिऱ्कु प्रदियोगियाऩ वस्तुविऩ् एकदवत्तै प्रदमागक्कॊण्डिरुप्पदालुम् ऒरु मरुत्पिणडत्तिऩोल् मण्मयमाऩ कार्यवर्गम् अऩैत्तुम् ऎऩ्ऱु उरैक्कप्पट्ट तिरुष्टान्द सामर्दत्यादिऩालुम् “तत्ते तर्ह्यव्याकृतमासीत्, तन्नामरूपाप्याम् व्याक्रियदु’ ऎऩगिऱ च्रुत्यन्दरत्तोडु अर्थैक्यमिरुप्पदालुम् इदुवे अर्थम्। वैशेषिसऩ् मुदलियवर्गळाल् नित्यम् ऎऩ्ऱु कूऱप्पट्टिरुक्किऱ आगासम् मुदलियवऱ्ऱुक्कुङ्गूड सम्हारम् उण्डु ऎऩ्गिऱ अबिप्रायत्तुडऩ् कूडियदु। एवगारम् इव्वणणम् नामरूपविबागमिल्लामैयाल् प्रह्मत्तिऱ्कु उबादानत्वम् चित्तित्तदु। इऩिवरप्पोगिऱ अल्स्ता विशेषत् तोडुगूडियदाऩ ऒरु वस्तुवुक्कु मुन्दिय अवस्तै (निलमै) यिऩ् सम्बन्दमल् लवो उबादारत्वम् अत्विदीयम्’ ऎऩ्गिऱ पदत्तिऩाल् निमित्तान्दाम् निषेदिक् कप्पट्टदु। उबादारम् प्रस्तुतमाग इरुप्पदु पऱ्ऱि निमित्तगारणम् पुत्तियिल् निलै सॆऱ्ऱिरुप्पदालुम् परतन्त्र रूपमाऩ विशेषङ्गळ् विधिक्कप्पट्टिरुप्पदालुम्,निषे तमईऩदु विधिक्कप्पट्टिरुप्पदैविड मऱ्ऱदै विषयमागक्कॊण्डिरुप्पदालुम्
    Vतिगरणम्]
    «
    मुदल् अत्तियायम्।
    "”
    (उरु
    मेलुळ्ळ वाक्यत्तिऱ्कु सङ्गदि अपेक्षिक्कप्पट्टिरुप्पदालुम्। एकमेव " ऎऩ् किऱ सप्तत्तिऱ्कु अविबक्तनामरूपा परत्वमाऩदु पहुस्याम् " ऎऩ्गिऱ वाक् यत्ताल् अऱियप्पडुगिऱदु तदैद तत्तोजोzस्रुजद ऎऩ्गिऱ इन्द सुरुदि वाक्यङ्गळाल् अदविदीयबदत्तिऱ्कु निमित्तान्दराबावत्तिल् नोक्कु अऱियप् पडुगिऱदु। परप्रह्ममाऩदु ऎप्पोदुमिरुप्पदाल् “सदेव” ऎऩ्गिऱ अवतारण माऩदु असत्कार्यवा तरिरसऩत्तिल् तात्पायमुळ्ळदायिरुक्किऱ तॆऩ्ऱु मेले यिरुक्किऱ कदमसद: सज्जायेद ’ तु मुदलिय वाक्यत्ताल् अऱियप्पडुगिऱदु। “कदम् असद: ’’ इदुमुदलाऩ वाक्यमाऩदु वैशेषिगऩुडैय मदनिरासत्तिल् करुत्तुळ्ळदेयॊऴिय क्षणिकवादिगळै निरसिप्पदिल् नोक्कुळ्ळदुमल्ल। सूऩ्य वादिगळै निरसिप्पदिल् नोक्कमुळळदुमल्ल। क्षणिकवादि, सूऩ्यवादि, इव्विरुवर् कळ् विषयमाग निरासंसॆय्यप्पट्टिरुन्दबोदिलुम् एकविज्ञाऩत्ताल् सर्वविज् ञाऩमाऩदु वैशेषिगमदनिरासत्तै अपेक्षित्तिरुप्पदालुम् तत्तैग आहु: असदेवेदमक्र आसीद " ऎऩ्ऱु आरम्बिक्कप्पट्टिरुप्पदालुम्। क्षणिकदवमुम् सूऩ्य त्वमुम् कालविशेषत्तिल् उण्डागिऱदिल्लैया। आदलाल् तत्तैगआहु ’ इदु मुदलिय वाक्यम् असदगार्यवादनिरासत्तिल् नोक्कुळ्ळदु। कुदस्तुगलु सोम्यैाम् स्यात्’’ ऎऩ्बदऩाल् मरुत्तिऩिऩ्ऱुमुण्डाऩ कडम् मुदलियवैगळु क्कु म्रुत्स्वरुबत्वम्बोल असत्तिऩिऩऱु मुण्डाऩ वस्तुवुक्कु असत्स्वरूपत् अम्ब्रसङ्गिक्कुमॆऩ्ऱु करुत्तु। उत्पत्तिया
    तियावदु तिरव्यत्तिऱ्कु उण्डागिऱ ओर् अवस्तै ऎऩ्गिऱ इन्द अरत्तमाऩदु, ‘वासारम्बणम्” ऎऩ्गिऱ इन्द वागयत्ताल् सिक्षिक्कप्पट्टिरुक्किऱदु - अदै अवलम्बित्तु ‘कदम् असद: सज्जायेद” ऎऩ्ऱु उरैक्कप्पडुगिऱदु ऎववाऱु निराच्रयवस्तुवुक्कु सम्बवमॆऩ्ऱु अर्थम्। ‘तदैक्षग” ऎऩ्बदिऩाल् सर्वज्ञत्तमुम अस्रुजद’’ ऎऩ्बदिऩाल् निमित्तदवमुम्
    पहुस्याम् ३
    ऎऩ्बदिऩाल् उबादारत्ममुम अन्द निमित्तत्व उबादानत्वमिरण्
    ६६
    ़।
    टुक्कुम् अदुगुणमाऩ सर्व सक्तिदवमु D सत्यसङ्गलबत्वमुम् अनेनजीवेस आत्मना अनुप्रविरिय” ऎऩ्ऱु सर्वान्दरत्वमुम सॊल्लप्पट्टदाग आगिऱदु। जीवो आगमना -जीवऩै शरीरमागक्कॊण्ड ऎऩ्ऩाल् ऎऩ्ऱु अरददम्
    हिमहो पूत्वाहवोमबाददा:व्याक्रेण पूगवावहवो मयात्ता: ’’ ऎऩ्बदुबोल। सावज्ञत्वम् मुदलिय कुणङ्गळै युडैय परमादमावुक्कु अदऱ्कु विपरीतमाऩ स्वरूपत्तोडुगूडिऩ जीवऩोडु ऐक्य समबवियाददालुम्, यस्यात्माशरीरम्”
    ४।
    तु मुदलिय वसऩत्तालुम तदनुप्रविच्य " ऎऩ्ऱु असे तनत्तैप्पोल जीवऩि टगदिलुम अनुप्रवेशसरवणमिरुप्पदालुम्, शरीरवाचक सप्तत्तिऱ्कु शरीरिपर्यन्तदव माऩदु मुक्यमॆऩ्बदु पॊरुन्दुदलालुम् इदुवे अर्थम्- स्ताय्दार्: ऎऩ्बदऩाल् सर्वादारदैयुम् अदऩालेये सर्वनियमऩमुम वहित्तित्तदु। एदस् यवा अक्षरस्य प्रसासनेगार्गि यावाबरुदव्यौ वित्रुदेदिष्टद:” ऎऩ्ऱु प्र सासऩत्तिऩाल् तारगत्वम केट्कप्पडुदलाल्। इव्वण्णमाग शरीरिक्कु लक्षणङ्ग ळाग इरुक्कऱ सर्वादारदव सावनियमऩ सर्वान्दरत्ङ्गळाले प्रह्मम् जगत् तैये शरीरमागक्कॊण्डदु ऎऩ्बदु सॊल्लप्पट्टदु। आदिसप्तत्ताल् स्रुष् टिक्कु उबयुक्तङ्गळायिरुक्किऱ वेऱु श्रुतिगळाल् चित्तिदिरुक्किऱ कुणवगळ् करहिक् कप्पडुगिऩ्ऱऩ।
    “ऐददात्म्यम्’’ ऎऩ्बदिऩाल् उलगमऩैत्तुक्कुम् प्रह्मादमगत्व मुम् अऱियप्पडुगिऱदु। “तत्सत्यम् ऎऩ्बदऩाल् अन्द प्रह्मात्मगमायिरुत्त लालेये जगत्तुक्कु प्रामाणिगत्वम -जगत् तऩ्ऩिडत्तिल् निलैबॆऱ्ऱिरुप्पदाग उण्डागिऱ ऎण्णम् प्रान्दि ऎऩ्ऱु अर्थम्। आगैयाल् ऎल्ला उलगत्तुक्कुम् अवऩ् आत्मा “ऐददात्म्यम तम सर्वम् स आत्मा” ऎऩगिऱ निर्देशमाऩदु
    सउ कू] च्रूदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा
    रुदु:
    षमाऩ
    LC
    "
    “तवम् ‘”
    आऱुविदमाऩ
    “रामानुजम् लक्ष्मण पूर्व जञ्ज ९’ ऎऩ्बदुबोल् अन्योन्य सम्बन्दित्तु तात् पर्यातिशयत्ताल् सॆय्यप्पट्टिरुक्किऱदु। अऩ्ऱिक्के सद आदमा अन्तर्याम् यम् ऎऩ्बदुबोल ऎल्ला उलगत्तुक्कुम् अन्तर्यामियायिरुप्पदाल् उऩक्कु आगमा अवऩ ऎऩ्ऱु अर्थम्। आगैयाल्
    सप्तमॆऩ्ऩ, अदिऩर्त्त तद’ सप्तवाच्यमाऩ प्र मॆऩ्ऩ, अदु विषयमाऩ पुत्तियॆऩ्ऩ इम्मूऩ्ऱुम् ह्म परियन्दङ्गळाग इरुक्किऩ्ऱऩवॆऩऱु तदवमहि” ऎऩ्ऱ वागयत्तिऱ्कु पॊ रुळ् ऎऩ्ऱु कूऱुगिऱार् - एवम्बूद ऎऩ्ऱु ‘एवमबूग’ सप्तत्तिऩाल् ‘तत्’ पदत् तुक्कु प्रकृत परामर्सित्वम्
    पट्टदु। इन्द सत्विद्यैक्कु सविसे वस्तुविऩिडत्तिलेये
    तात्पर्यलिङ्गङ्गळिरुक्किऩ्ऱऩ। तॊडक्कत्तिल् उददमादेशम प्राक्षय” ऎऩ्गिऱ आदेशसप्तत्तिऩाल् प्रसाविदा कूऱप्पडुगिऱाऩ्। इन्द विषयत्तिल् इरण्डु च्लोकङ्गळ् आचार्यबादाळाल् अनुक् रहिक्कप्पट्टिरुक्किऩ्ऱऩ " सान्दोक्ये केसिदाहुदिसदिरुत्तमादेशम प्राय नोगर्दर्य इत्यत्राङ्पूर्वस्तूपदेशम प्रगडयदि सदोनप्रसस्तिमवगुन्द:१ स्ति कर्मणयगणिञिह सदगर्त्रुसास्तौ न कर्मस्यात् स्यात्कर्मोपदेशे तदिदमुत्तमादेशवासोपदेशयम् ॥ अदरप्रूम: प्रसास्तिम् वददिदिसिरसावाङ् मुगोनोपदेशम सास्तॆळ सोzतिप्रसिद्धो नहिबरइहसापेक्षिदार्त्त प्र सङग: युक्तोसादारणोक्त्या पॆगुगणिगरणेप्यत्र वैवक्षिगदवम् साप्तोक् तम् कारगाणाम ननुगरणदयागर् तरिस्यात्विवक्षा !! ऎऩ्ऱु। (इदऩ् अर्ददम्-सान् दोक्यत्तिल् “उत्तमादेशम प्राय।” ऎऩ्गिऱविडत्तिलुळ्ळ आङ् ऎऩ्गिऱ उब सर्गत्तै मुन्दिवैत्तुक्कॊण्डिरुक्किऱदुम पञ् प्रत्ययत्तै ईऱ्ऱिल्गॊण् डदुमाऩ ऎऩ्गिऱ “तादुवाऩदु उपदेशम् ऎऩगिऱ अर्थत्तै वॆळिप्पडुत्तु किऱदु।
    सच्चप्तवासयमाऩ परमात्माविऩुडैय सासऩत्तै वॆळिप्पडुत्तुगिऱ तिल्लै। वञ् प्रत्ययमाऩदु कर्ददा ऎऩ्गिऱ अाददत्तिल् सप्तशास्त्रत्तिल् किडै यादु। कर्मत्तु रूपररत्कत्तिल् पॆञ् पाणिऩियिऩाल् विधिक्कप्पट्टिरुक्किऱदु। इन्दविडत्तिल् सससप्तवासयमाऩ परमात्मा ऎऩगिऱ कात्ताविऩुडैय सासऩत् तिल् कर्मणिविहितमाऩ वञ् वारादु। कामोपदेशत्तिल् वञ् प्रत्ययमिरुक्कु मेयाऩाल् उत्तमादेश ऎऩ्गिऱ सुरुदिवागयत्तिऩाल् अन्द कर्मत्वरूपमाऩ अर्थमे उपदेशिक्कत्तगगदागुमॆऩ्ऱु सॊल्लत्तगादु ऎऩ्ऱु सिलर् कूऱुगिऱार्गळ्। इन्द विषयत्तिल् मऱुमॊऴि कूऱुगिऱोम् - मुदलिल् आङ् ऎऩ्गिऱ उबसर्गगत्तै युडैय इन्द तिस्सि ऎऩ्गिऱ तादुवाऩदु प्रसास्तियैक्कूऱुगिऱदु। उपदेशत्तैक् कूऱुगिऱदिल्लै अन्द आदेश सप्तमाऩदु सासऩरूप अत्तत्तिल् मिक्क प्रसिद्धि पॆऱ्ऱिरुक्किऱदु - इङ्गेयुम् वेऱिडत्तिलुम् अपेक्षिक्कप्पट्ट अर्थत्तुक्कु प्र सङगमिल्लैयऩ्ऱो -असादारणोक्तियिऩाल् वञ् पर्त्ययमाऩदु इङ्गु करणत्तु रूपार्त्तत्तिलुम् विधिक्कप्पट्टिरुगगिऱदु ऎऩ्बदु युक्तम कारगङ्गळुक्कु वैवक्षिगत् वम् साप्तिगागळाल् उरैक्कप्पट्टिरुक्किऱदु। आगलाल् करणत्वरूपार्त्तत्तिल् विधिक्कप्पट्टिरुन्दबोदिलुम् इन्दविडत्तिल् वञ् प्रत्ययत्तुक्कु कादरिविवक्षै इरुक्कलाम् ऎऩ्बदऩाल् इष्टचित्ति)
    ४४
    आदेश सप्कत्ताल् उपदेशिक्कत्तक्क वस्तु कूऱप्पडुगिऱदु। उपदेशम् ऎऩ् पदु प्रकृतियिऩदु अत्तम्। प्रत्ययार्त्तम् कर्मत्वम्:- अगर् तरिसगारगेसम् ज्ञायाम्” ऎऩ्गिऱ पाणिऩि शुद्धिरत्तिऩाल् कर्दावैक्काट्टिलुम् े वेऱाऩ कारगङ कळिल् पञ् प्रत्ययम विधिक्कप्पट्टिरुप्पदाल् उपदेशत्तिल् प्रह्मत्तुक्कु कर्मत् वम् उबबङ्गमावदालुम्। प्रसासऩत्तिलोवॆऩ्ऱाल् पिरह्ममाऩदु कर्मावल्ल।
    तिगरणम्]
    मुदल् अत्तियायम्।
    (सउऎ
    पीऩ्ऩैयो कर्त्रु कर्दावैक्काट्टिलुम् वेऱाग इरुक्किऱ कारगङ्गळिलऩ्ऱो वञ् प्रत्ययम् विधिक्कप्पट्टिरुक्किऱदु। इन्द इडत्तिल् कर्दरिसु प्रत्ययम्”
    ६४
    पदु पॊरुन्दादु - “किङिदिस’’ ऎऩ्ऱु कुणत्तै निषेदित्तिरुप्पदाल् आदेश सप्त रूपम् चित्तिबॆऱादु। पसात्यच् प्रदययम् ऎऩ्बदुम् पॊरुन्दादु। तिसि तादु वाऩदु इक्प्रत्याहार कडगमाऩइ ऎऩ्गिऱ अक्षरत्तै ईऱ्ऱुक्कु मुन्दिऩ ऎऴुत् तागक्कॊण्डिरुप्पदाल्। इगुबदात्क:
    ऎऩ्गिऱ अबवाद सूत्रत्तिऩाल् प्रत्ययम् वरुवदाल् कुणंवारादु - आदलाल् इन्द आदेशसप्तमाऩदु वञ् प्रत्ययात्तमे - अन्द प्रत्ययमो कर्दा ऎऩ्ऱ अर्थत्ताले विधिक्कप्पट्टिराद तिऩाल् कर्मार्त्तत्वमे युक्तमादलाल् उपदेशिक्कत्तक्कदे आदेश सप्तत्तिऱ्कु वासियमॆऩ्ऱु। इन्द विषयत्तिल् मऱुमॊऴिसॊल्लप्पडुगिऱदु। प्रसिद्धि प्रासर् यत्ताल् सासऩम् प्रकृतियिऩ् अर्थम्। अङ्ङऩमिल्लाविडिल् स्वारस्य पङ्गम् वरुवदाल्। मुदलिल् आ ऎऩ्गिऱ उबसर्गत्तैयुडैय तिसि तादुवाऩदु नियोक्ता विऩुडैय प्रयोजऩत्तैक् कूऱुगिऱदु। मुदलिल् उब ऎऩ्गिऱ उबवर्क्कत्तै युडैय तिसि तादुवाऩदु नियोज्यऩुडैय प्रयोजऩत्तैक् कूऱुगिऩ्ऱदल्लवो ऎऩ्ऱु न्यासगारर् सॊल्लुगिऱार् -नियोक्तरि प्रयोजऩम् यस्य - ऎन्द अर्थत् तुक्कु नियोक्ताविऩिडत्तिल् प्रयोजऩमिरुक्किऱदो,अर्थत्तुक्कु वाचकम् ऎऩ्ऱु अर्थम्। इव्वण्णम् मऱ्ऱविडत्तिलुम् - मेलुम् उपदेशयदवमॆऩ्बदु लौ किगमाऩ कर्मबागार्त्तत्तुक्कुम् अलौक्कमाऩ प्रह्मबागार्त्तत्तुक्कुम् पॊदुवा
    ऩदु

६४ सासित्रुत्वमोवॆऩिल् प्रह्मत्तुक्कु असादारणम्। अन्द: प्रविष् टच्चास्ताज नानाम्”, “एदस्यवा अक्षरस्यप्रसासने कार्गि’’ इदु मुदलिय श्रुतिगळाल् निरुबादिगमाऩ प्रसासऩमाऩदु प्रह्मत्तुक्के उरित्तदॆऩ्ऱु श्रुति सॊल्लुवदाल् निरुबादिगमाऩ उपदेशयत्वमाऩदु प्रह्मत्तुक्के उरित्तदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। इष्टप्राप्ति, अनिष्ट निवृत्ति, अवैग ळुक्कु सादऩङ्गळ् इवैगळुक्कु पॊदुवायिरुप्पदाल्। ऎऩ्ऱालुम् अबरिमिदमाऩ सुगप्राप्तिदु: करुक्ति मुदलियदु प्रत्यक्षमाग उपदेशिक्कत्तक्कदाग इरुक्कलाम् आयिऩुम् संसार निवृत्ति, प्रह्मम्, परह्म उपासऩङ्गळ् इवै अऩैत्तुक्कुम् उपदेशयत्वमॆऩ्बदु सादारणम् प्रच्नम् सॆय्यत्तक्क वस्तुवुक्कु उबदेश्यत् वम् अर्थत्ताल् हित्तित्तदु। आदलाल् उपदेशयत्वगदनम् प्रयोजऩमऱ्ऱदु। “येनासरुदम् च्रुदम्” इन्द श्रुतिवचनत्तोडु एकवाक्यत्वमिरुप्पदाल्, तऩ्ऩै कऱ् ऱऱिन्दवरे अऱिन्ददऩाल् मऱ्ऱवैगळिऩ् अऱिवुक्कुक्कारणमायिरुत्तल् ऎऩ्गिऱ तऩ् मैयिऩाल् विशेषिक्कप्पट्टिरुक्किऱ उपदेशयत्वमाऩदु असादारणमॆऩ्ऱुसॊल्लप् पडुमेयाऩाल्, अप्पडियिरुन्दबोदिलुम् अप्पडिप्पट्ट उपदेशयत्ऩमाऩदुप्रदिज्ञा वाक्यत्तालुम् प्रष्टव्यत्वयुन्दियिऩालुम् अर्थचित्तमायिरुप्पदु पऱ्ऱि अनबे क्षिदमाऩ उपदेशयत्वत्तैच्चॊल्वदैक्काट्टिलुम् अपेक्षिदमायिरुक्किऱ प्रसासित् रुत्वमे सॊल्लत्तक्कदु ऎऩ्बदु पॊरुत्तमुळ्ळदु। येनाच्रुदम् ‘” ऎऩ्बदि ऩाल् उबादानत्वम् चित्तित्तिरुक्क। प्रसासिरुत्वत्तिऩालऩ्ऱो निमित्तत्वम् सित् तिक्कुम् - प्रबञ्जत्तिऱ्कु प्रह्मत्तैत्तविर्त्तु वेऱु निमित्तमिरुक्कुमेयाऩाल् एकविज्ञाऩत्ताल् सर्वविज्ञाऩत्वम् पॊरुन्दादु। आदलाल् प्रदिबादिक्कवेण् मॆऩ्ऱु विरुम्बप्पट्टिरुक्किऱ वस्तुवै विवक्षिदमाऩ असादारण आगारत्तोडु कूडियदागवे प्रदिबादिप्पदु तगुदियुळ्ळदु। वञ् प्रत्ययमाऩदु करणरूपार्त् तत्तिल् व्युत्पन्नमाग इरुप्पदाल् विवक्षाद:कारगाणाम् प्रवृत्ति:’’ ऎऩ्गिऱ साप् तिगर्गळाल् कूऱप्पट्ट न्यायत्ताले कर्दाविऩिडत्तिलेये वेऱु करणत्तै अपेक्षियामल् सादगदमत्वत्तै विवक्षिप्पदिऩाल् अव्वाऱु प्रयोगम् उप्पक्क सउअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मािऱदु। अगारि ऎऩ्गिऱ कुदरत्तुक्कु करणदव विवलक्षयिल्ला विमल् कर्त्तावि ऩिडत्तिल् असा तुवादलाल् निवृत्ति प्रयोजऩम उपदेश पत्तिल् प्रगरुक् याक्कत्तिऩ् अस्वारस्यमुम् प्रत्यत्तिऩ् स्वारस्यमुम वरुगिऱदु। “६ प्रसासऩ उरैक्कप्पट् तिलोवॆऩ्ऱाल् प्रगययत्तिऩ अस्वारस्यमुम् प्रधानबूगमाऩ प्रगरुत्य र्त्त स्वारस्यमुम् अर्थददिऩ ऒळसिदयमुम् ऎऩ्बदिऩाल् वैषम्यम्। आदलाल् प्रसास्त्तावे आदेश सप्तत्ताल् सॊल्लत्तक्कवऩॆऩ्ऱु स्वीकरिप्पदु युक्तम्। इव्वण्णम् उपक्रमत्तिल् निरुबादिगमाऩ प्रसासऩगुणसम्बन् दम टदु। अव्वण्णमे ऐदुबादानदवमुम् निमिक्कदवमुम् अदऱ्कङगुणमाऩ सर् वज्ञदवम् सर्वशक्तित्वम् मुदलियऩ अऱियप्पट्टदु। उबसमहार/तिलुम् अत्त्व मसि ऎऩ्गिऱ सामानादिगरण्बत्ताल् जीवान्दायामिदवम् ऎऩगिऱ कुणविशेषम् उरैक्कप्पट्टदु। इदे अरत्तमाऩदु अनेकम् तडवै आव्रुदिक्कप्पट्टिरुप्प ताल् अप्पियासमुमिरुक्किऱदु इव्वण्णम प्रह्मददिऩुडैय जगदसारणदवम्, जगदन्दरादमत्वम् मुदलिय कुणङगळ् प्रमाणान्दाददाल् अप्रदिबन्नमायिरुप्पदाल् अपूर्वकैयुम् हित्तदु। इव्वण्णम् उपास्कऩुक्कु तस्यदाल तेवगिरम् यावङ्गवि मोक्ष्ये अदळम्बत्स्ये ’ ऎऩ्ऱु शरीरम् कऴिन्द उत्तरक्षणत्तिल् मोक्षम् केट्कप्पडुवदाल् पलऩुमिरुक्किऱदु पुत्रऩैक्कुऱित्तु पिताविऩुडैय प्रदिवसऩ रूपमागयिरुप्पदाल् अर्थवादमुम् अडैयप्पट्टदु मरुत्पिण्डम् मुदलिय तिरुष्टान्दत्तिऩ् उबबादऩत्तिऩाल् उबबत्तियुम् चित्तित्तदु। मूऩ्ऱु तिरुष्टान्दददिलुम् विवर्द पक्षत्तुक्कनु कुणमाऩ ऒरु तिरुष्टान्दमुम् काणप्पडविल्लै, पिऩ्ऩैयो परिणामबक्षत्तुक्कनुगुणमागवे काणप्पडुगिऱदु। तार्ष्टान्दिग विषयवाक्यत्तिलुम् तत्तेजोzसरुजद ऎऩ्ऱु उरैक्कप्पट्ट तेयॊऴिय “त्तप्रमत्’’ ऎऩ्ऱु उरैक्कप्पडविल्लै - आदलाल् इन्द सुरुदियिल् विवर्दबक्ष प्रसङगमुमिल्लै। सुरुदयन्दरङ्गळिलुम् " ‘तादमानंस्वयम् अगुरुद” इदु मुदलियवै केट्कप्पडुगिऱदे ऒऴिय “व्यवर्द” ऎऩ्ऱु केट्कप्पडविल्लै। सुददिरमुम् परिणमात् ऎऩऱु इरुक्किऱदेयॊऴिय विवर्दाद ऎऩ्ऱु इल्लै रुदिगळिलुम् कडगम्गुडगाणिगादिबेदै: कनगम्बोम् पीष्यदेयदैगम् - क्षिदि तलबरिणामदो निलान्द: " अरत्तम् ऒरु स्वर्णमाऩदु कडगम मगुडम् सॆविप्पू मुदलिय पऱ्पल आबरण पेदङ्गळाले वेऱुबाडुळ्ळदाग ऎण्णप्पडुगिऱदु - पूबि यिऩदु परिणामत्ताले।) इदु मुदलियवैगळिल् परिणामबक्षङ्गळे काणप्पडुगिऩ् ऱऩ। आदलाल् सुरुदिस्मृति सूत्रङ्गळिऩ् स्वारसयत्ताल् परिणाममे ऒप्पुक् कॊळ्ळत्तक्कदु अन्द परिणाममुम सत्वारगमागवे इरुप्पदऱ्कुत्तगुदियुळ्ळदाग इरुक्किऱदु - निर्विकारत्व निरदोषगव, अनुप्रवेश शरीर शरीरिबावादिगळै विषय मागक्कॊण्ड अनेक श्रुतिस्वारसयदसालुम्, अप्पडियिल्लाविडिल् अवैगळुक्कु विरोदम् प्रसङ्गिप्पगालुमॆऩ्ऱु एकविज्ञाऩ कदाल् सर्वविज्ञाऩ प्रदिज्ञा वागयम् ऎदु २ अदिऩ उबबादाम् ऎव्वाऱु? ऎऩ्ऱु आशङ्कैवरिऩ इदिऩ् विस् तारम् वेदार्त्त सङ्ग्रहत्तिल ऎऩ्ऱु कूऱुगिऱार् -प्रबञ्जिद: ऎऩऱु। तिल् अपेक्षिक्कप्पट्ट अरत्तमाऩदु ऎव्वाऱु अऱियप्पडप्पोगिऱऱॆऩ्ऱु केट्कप् पडुमेयागिल् कूऱुगिऱार् - अत्राबि ऎऩ्ऱु। निपुणदरम् अन्द अदिगरऩमाऩदु इन्द अरत्तत्तैये विषयागक्कॊण्डिरुप्पदाल् ऎऩऱु करुत्तु। ६६ “कय वराय्या क्षा” (-क-क-रु) स्म् इन्दविडत् उदसाविवरा सुjताज् हॆयबूणाङ् वसिषिय, निदगूविल टुगू तिगरणम्] मुदल् अत्तियायम्। रण ण स्वबूत्तगूावय पाव यल अदयॊ निगू सावबूज षिगरऩ श्रीबाष्यम्।- (६ वा हब ३३ अदबरा यया ऎऩ्गिऱ सुरुदियिलुम्, प्राकृतङ्गळाऩ कुणङ्गळै निषेदित्तु परप्रह्मत्तिऱ्कु नित्यत्वम्,विबुत्वम् सू मत्वम्, सर्वगदत्वम्, अव्ययत्वम्, पूदयोनित्वम् सर्वज्ञत्वम् मुद लिय कल्याणगुणङ्गळिऩ् सम्बन्दम् प्रदिबादिक्कप्पट्टिरुक्किऱदु। च्रुदप्रकाशिगै।- अनन्तरम् उदाहरिक्कप्पट्टिरुक्किऱ प्रविद्यैक्कु सविशेषबरत्वत्तैक्कूऱुगि ऱार् - अदबरायया इदुमुदलियदाल्। “अबाणिबादम्’ ऎऩ्बदै ईऱ्ऱिलुळ्ळ पदङ्ग ळुक्कु विषयत्तैक्कूऱुगिऱार् -प्राकृतान् ऎऩ्ऱु। प्राकृता: प्रकृति सम्बन् दम्बॆऱ्ऱवैगळ् - इदऩाल् ओरिडत्तिल् चित्तित्तिरुप्पदऱ्कऩ्ऱो ओरिडत्तिल् निषे तम् ऎऩ्बदऩाल् निषेत्यङ्गळुक्कु ओरिडत्तिल् चित्तियाऩदु काण्बिक्कप्पट्टदाग आगिऱदु। प्रकृतियै अडैन्दवैगळुम्, प्रकृतिसम्बन्दत्ताल् ! उण्डु पण्णप् पट्ट जीवर्गळै अडैन्दिरुक्कऱ कोषङ्गळुम् प्राकृतङ्गळ्। ‘‘अत्रेसयम् अक् राह्यम्’’ प्रदयक्षप्रमाणत्तुक्कुम् अगोसरम् - अनुमाऩम् मुदलिय प्रमाणङ् गळुक्कुम् अगोसरम्। अऩ्ऱिक्के कण्णुक्कुम् अगोसरम्। कण्णैत्तविर्त्तु मऱ्ऱ इन्दिरियङ्गळुक्कुम् अगोसर अगोत्रम् अवर्णम् - प्राकृतमाऩ नामरूपङ् गळाल् विडुबट्टदु। असक्षस्च्रोदरम इन्गरियादीऩ ज्ञाऩमुळ्ळ तल्ल। अबाणिबादम् - इन्दिरियङ्गळुक्कु अदीऩमाऩ सेष्टैयोडुगूडिऩ तल्ल। णिबादोजवनोक्रुहीगा’ ‘‘पज्यत् यसक्षस्ससरुणोत्यगर्ण:’ ऎऩ्ऱु सुरुदि यिरुप्पदाल्। इन्द इरण्डु पदत्ताल् जीवऩै अडैन्दिरुक्किऩ्ऱ हेयाषदम् कूऱप्पट्टदु। इन्द्रियादीऩमाऩ ञाऩत्वमुम् अन्द ज्ञाऩत्तिऱ्कु अदीऩमाऩ प्रवृत्तित्वमुम् जीवगत् धर्मम “सर्वगदम् सुसुक्ष्मम् " ऎऩ्ऱु पाडक्रमम्। अप्पडियिरुन्दबोदिलुम् अर्थक्रमत्ताले सुक्ष्मत्तु ईर्वगदत्तु ऎऩ्ऱु व्याक् याऩम् पण्णप्पट्टदु। सूक्ष्ममायिरुप्पदऩालऩ्ऱो व्याप्ति एऱ्पडुगिऱदु। नित्यमायिरुप्पदाल् कालबरिच्चेदमिऩ्मै वियुम् - प्रबुम् प्रबुत्वमावदु नियन्द्रुत् “अबा वम् - जगददै शरीरमागक्कॊण्डिरुत्तल् पलित्तदु। इदऩाल् वस्तुगळाल् परिच् चेदिक्क ऒण्णामै हित्तित्तदु सर्वगदत्त्ताल् तेसबरिच्चेदत्तिऩ्मै अव् ययत्वमावदु -व्यय सप्तत्ताल् उपलक्षिदमाऩङ्गळुक्कु विरोदित्वरूप कुणम् ऎऩ्गिऱ अबिप्रायत्ताल् कल्याणगुणङ्गळोडु कूड अवैगळिऩ् निर्देशम्। अऩ्ऱिक्के अव्यमावदु एकरूपत्वम -जगदगारणत्वम् इन्द प्रगरणत्ति लुळ्ळ यसर्वज्ञस् सर्वविद” ऎऩ्गिऱ त वाक्यत्ताल सर्वज्ञत्वम् उरैक् पप्पट्टदु। सर्वज्ञ।, सर्वविद - ऎल्लावऱ्तैयुम् स्वरूपत्ताल् अऱिगिऱाऩ्- प्रकारत्ताल् अऱिगिऱाऩ् ऎऩ्ऱु अर्थम्। परस्य प्रह्मण: ऎऩ्बदऱ्कु मुऩ्बोल अर्थम्। रुससङय] ८ ६४ च्रुदप्रकाशिगा सहीदम् श्रीबाष्यम्। (जिज्ञासा उण IT ८ तलक्ऩा त पू उद कावि सारनायिगा ण सानविॊषणविलिॆॆषगाय पूविया नवत्त कै निविबूषॆया Uजि:। व। वदि ॆॆॆॆनॆगाय पूव] किगू सारे नायिगाण, तद, वस्त आदा नाऴिवडि८-वॆॆयॆ ॆॆणलुदा णविरॊयागार वग नीगागॊॆरॆॆवगसिञॆ वाय- वडिा,ना वरुवर्दौ निदलॆषॊवैाञास्ायणीयम्१ उ याoविबॆष:-ागसिऩ् वक्षवडिा नाऩ् वाय्बुगा कव रदॆषाक्षणा ! नवा ज्ञानाना वरदनीगदा वसु रव्ेॆव! वऩगॆॆॆनव वषन् वाव वदिवळजिदिव षाऩाल्यॊॆॆवय्यगि । तयास्ति सारे नायिगाण विय वागहिनु वऴनि वगबूजानानावाा ना निजि कलॆषा ना श्रीयणागि नव वाग वागॆॆस वाय्, विबॊषणहॆडिॆन विष तालॆषाडिनॆगाय कू वाानाडु हाजा नायिगाणविरॊयि ; वागॆॆव वऴिनॊzनॆविबॊषणविरिषदा वदिवान् वागागाजानायिगाण स); “विळवरदिनिदिदाना नॊगेसिऩॆयॆबु वरु-निसारनायिगाऴ’ उगिहि पलाविगाळ१ व अ श्रीबाष्यम्

परवा अदिल् कुणङ्गळाले सत्यम् जञाऩम् अऩन्दम् प्रह्म,ऎऩ्गिऱविडत्तिलुम् सामानादि करण्य पदत्तिऱ्कु, अनेक विशेषणङ्गळोडुगूडिऩ ऒरु अर्थत्तैक् कुऱिप्पिट्टुच्चॊल्लुदल् ऎऩ्गिऱ व्युत्पत्तियिऩाल् निर्विशेष वस्तुवुक्कु पित्तियिल्लै - एऩॆऩिल् प्रवृत्ति निमित्तङगळिऩ् पेदत्ताल् पदङ्गळु क्कु ऒरु अर्थत्तिल् वरुत्त्वमल्लवो सामानादिगरण्यम् सत्य जञाऩ मुदलिय पदङ्गळुक्कु मुक्यार्त्तङ्गळाऩ यो अन्दन्द कुणङ्गळुक्कु विरोदिगळाऩ आगारङ्गळुक्कु प्रत्य नीगा कारङ्गळालेये ऒरु अर्थत्तिल् पदङ्गळ्प्रवृत्तिक्कुम्बॊऴुदु अवै कळुक्कु निमित्तबेदम् अवच्यम् आच्रयिक्कत्तक्कदु।इव्वळवु मा मात्तिरम् विशेषम् - ऒरु पक्षत्तिल् पदङ्गळुक्कु मुगयार्त्तत्वम्, वेऱु पक्षत् तिलो अवैगळुक्कु लक्षणै। अज्ञाऩम् मुदलियवैगळैक् काट्टिलुम् वेऱायिरुत्तल् वस् तुविऩ् ताल् स्वरूपमाऩदु

स्वरूपमेयल्ल ऒरे पदत् अऱियप्पट्टिरुप्पदुबऱ्ऱि पदान्दाङ् तिगरणम्] FET मुदल् अत्तियायम्। (सङग कळिऩ् प्रयोगत्तुक्कु वैयर्त्त्यम् वरुवदाल्। अप्पडियागिल् सामा तिगरण्यत्तुक्कु अळित्ति वरुगिऱदु:-ऒरु वस्तुविल् वर्दिक्किऩ्ऱ पदङ्गळुक्कु निमित्तबेदाच्रयणमिल्लामैयाल्। ऒरे अर्थत्तिऱ्कु विशेषणबेदत्ताल् विशिष्टदाबेदम् वरुवदाल् पदङ्गळुक्कु अने कार्त्तत्वमाऩदु सामानादिगरण्य विरोदियल्ल - सामानादिगरण्यमा ऩदु ऒरु वस्तुवुक्के अनेक विशेषणङ्गळोडु कूडियिरुत्तलै प्रदि पा पादिप्पदिल् नोक्कुळ्ळदागैयाल् “पिन्नप्रवरुत्तिनिमित्तानाम् सप्तानाम् एकस्मिन् अर्थे वृत्तिस्सामानादिगरण्यम् ऎऩ्ऱल्ललो साप्तिगर् कळ् कूऱुगिऩ्ऱऩर्।

“१ पिऱगु सोदगवाक्यङ्गळिल् सत्यज्ञासादि वाक्यङ्गळुक्कु अगणडार्त्तदै यै निरसऩञ्जॆय्गिऱार्। सत्यज्ञाऩम् इदुमुदलियदाल्। आचार्यबादर्गळाल् सुलबमाग अऱियुम्बॊरुट्टु अदु इव्वा ऱललवो उबन्यसिक्कप्पट्टिरुक्किऱदु अदु उबबादिक्कप्पडुगिऱदु। ससयादि वाक्यम्, प्रह्ममाऩदु सदयादि कुण विशिष्ट मॆऩ्ऱे प्रदिबादिक्किऩ्ऱदु - नीलम् उत्पलम् इदुमुदलिय सामानादिगरण वाक्यङ् गळिल् विशिष्टैगार्त्त पात्वव्युत्पत्तियिऩालुम्, सत्यादि वाक्यददिऱ्कुम् समारा तिगरण्यमिरुप्पदालुम्। अव्वाऱे सामानादिदरण्य लक्षणमुम् साप्तिगर्गळाले ‘पिन्ईप्रवृत्ति निमित्तानाम्’’ ऎऩ्ऱु तॊडङ्गिऩ वाक्कियत्ताले उरैक्कप्पट्टिरुक् किऱदु। अङ्गु, सामानादिगरण्यत्तिऱ्कु ऐगार्त्त्य परत्वव्युत्पत्तियिरुप्पदाल् पदङ्गळुक्कु विशेषणमात्र परत्वमुम विशिष्ट परत्वमुम् ऒप्पुक्कॊळ्ळप्पट्टाल् ऐगार्दयम् चित्तियिल्लामल् पोवदाल् सत्यादिसामानादिगरणबदङ्गळुक्कु स्वरूप मात्र ऐक्यबरत्वम् ऒप्पुक्कॊळ्ळत्तक्कदॆऩऱु ऎदु कूऱप्पट्टदो अदु युक्तमऩ्ऱु विकल्पत्तै सहियादबडियिऩाल्। सत्यादिबदङ्गळ् अन्दन्द पदार्त्तङ्गळुक्कु विरोदिगळाऩ अर्थङ्गळिऩ् व्यावृत्ति मात्रबाङ्गळा? अल्लदु सवरूप् मादर परङ्गळा? अल्लदु विरोदिगळाऩ अर्थङ्गळिऩ् व्यावरुत्तिगळोडुगूडिऩ प्रकृत अर्थ स्वरूपबरङ्गळा? ऎऩ्ऱु पगुत्तऱियत्तक्कदु। अवैगळिल् मुदलाव ताऩ विरोदि व्यावृत्तिमात्र पाङ्गळॆऩ्ऱु सॊल्वदु सरियल्ल। एऩॆऩिल्, व्यावृत्तिगळ् अनेकङ्गळायिरुप्पदुबऱ्ऱि एकार्त्तत्वम् चित्तिबॆऱाददाल्-व्या वर्दिक्कप्पडत्तक्क वस्तुक्कळ् अनेकङ्गळायिरुप्पदाल् व्यादिगळुम् अनेकङ् गळागवेण्डिवरुम् - सत्यादिबदङ्गळ् स्वरूपबरङ्गळुमल्ल - अङ्ङऩम् ऒप्पुक्कॊळ् ळिल् पदङ्गळुक्कु पर्यायम् प्रसङ्गिप्पदालुम् प्रवृत्तिनिमित्तबेदमिल्लामै याल्, सामानादिगरण्य लक्षणत्तिऱ्कु हानि वरुवदालुम्; (नीलम् उत्पलम् इवऱ् ऱुळ्) ऒरु पदत्तिऱ्कु वैयर्त्त्यम् प्रसङगिप्पदालुम्, व्यावृत्तियोडु कूडिऩ स्वरूप परङ्गळुमल्ल विकल्पददै सहियाददाल्। विरोदिव्यावृत्तिगळुक्कु स्वरूपावच्चेदगत्वमाऩदु उपलक्ष्णदैयिऩाला? अल्लदु, विशेषणत्तैयि ऩाला? अवऱ्ऱुळ् मुदल् कल्पम सरियल्ल। ऒरु उपलक्षणत्तिऩाल् सवरूपमाऩदु अऱियप्पट्टुविट्टबडियाल् उपलक्षणान्दरङ्गळुक्कु वैयर्त्त्यम् वरुवदाल्। लक्षिक्कत्तक्क वस्तुवैक्काट्टिलुम् वॆळिप्पट्टदायिरुन्दु कॊण्डु उपलक्षिक्कत् तक्क वस्तुविऩ् प्रदीदिक्कु उपायमायिरुक्किऱ धर्ममल्लवो उपलक्षणमॆऩ्ऱु उब

उब स३उ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा लगणमऱिगदवागळ् सॊल्लुगिऱार्गळ् अववण्णमे सागै मुदलियवैगळिल् काणप्पडुगिऱदु आगैयाल् आरण्डिल् ऒऩ्ऱुक्कु वैयात्त्यमुम् प्ररुगदिनिमिदद पेदमिल्लामैयाल् सामाना रिगरण्य लक्षणत्तिऱगु हारियुम् वरुगिऱदु अङ ङऩमागिल् उऩ् पक्षत्तिल् ऒरे प्रह् विषयत्तिल जन्मादिगळाऩ अनेकङ्गळुक्कु उपलक्षणत्वम् ऎव्वाऱु ऒप्पुक्कॊळ्ळप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् उत् तरम् कूऱप्पडुगिऱदु अन्दविडत्तिल् उपलक्षिक्कत्तक्क तामियाऩ प्रह्मम् ऒऩ्ऱा यिरुन्दबोदिलुम् ऒव्वॊरु उडलक्षणन्दोऱुम् जनमस्तिदि मुदलिया ऱ्ऱुक्कु अनु कुणमाऩ जञाऩसक्कयादि रूपमाऩ उपलक्षिक्कत्तक्क धर्मबेदमाऩदु नम्माल् ऒप् पुक्कॊळ्ळप्पडुगिऱदु। अप्पडियिल्लाविट्टाल् अन्दविडत्तिलुम् अनेक उपलक्षणङ् गळुक्कु वैयात्तयम् परसुङगित्तेविडुम्। उऩडक्ष ल अनेक उपलक्षणङ्गळाले उपलक्षिक्कत्तक्क ताम्बेदङ्गळै ऒप्पुक्कॊळ्ळामैयाल् मुऱ्कूऱप्पट्ट दोष त्तै ऎव्वित्तदालुम् तडुक्कमुडियादु। अन्द उबलगूडिय तामबेदत्तै ऒप्पुक् कॊळ्ळुमडङगदिल् परह्मत्तुक्कु सविशेषदमै प्रसङगिगगुमऩ्ऱो। इरण्डा वदु कलबमुम सरियल्ल विशेषण पूदङ्गळायिरुगगिऱ व्यावरुगदिगळ अनेकङ्ग ळायिरुप्पदाल् एकारददत्मै चित्तिबाददाल्। विसेष्यत्तिल् अन्दा पूदमायुम् विशेषयबादीदिक्कु उपायमायुमिरुक्किऱ तामम विशेषणम् विशेषयान्दाबाव मावदु ज्ञाबिक्कप्पट्ट वस् स्तुविऩिडत्तिलिरुत्तल्। विशेषण पूग माऩ अर्थङ्गळुक्कु पेदङ्गळिरुन्दबोदिलुम् विशेषय पूदमाऩ प्रदाऩार्ददत् तुक्कु ऐगबमिरुप्पदाल् एकारत्त सिगदिवरुगिऱदु ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अदु स्कण्वागयररत्त वादिक्कुम् तुल्यम। अङ्ङऩमागिल् नम्मिरुवर्गळुक्कुम् ऎऩ्ऩविसे षमॆऩ्ऱु केट्कप्पडुमेयागिल ऒरुवऩुडैय मदत्तिल् पदङ्गळुक्कु लाक्षणिकत् वम्; मऱ्ऱवऩुडैय पक्षत्तिल् अवैगळुक्कु मुक्यदवम् ऎऩगिऱ विशेषम्। ऎ "” इदुदाऩ् वेऱु विशेषणत्तुडऩ् कूडिऩ वस्तुविऩिडत्तिल् मऱ्ऱॊरु विशेषणम् अन्वयित्ताल् विशेषणङ्गळुक्कु अयोक्यसमवायम परसङगिक्कुमॆऩ्ऱु यादॊ ऩ्ऱु कूऱप्पट्टदो, अदुसरियऩ्ऱु विकल्पत्तै सहियामैयाल्। पदजादंसरु तम सावम स्मारिदानन्विदारत्तगम् न्यायसमबादिद व्यक्ति पञ्जात् वाक्यार्ददबो तगम्’। (अात्तम् समरिक्कुम्बडि सॆय्विक्कप्पट्टदुम् परस्परम् अन्वयमिल्लादवैगळु माऩ अत्तङगळोडु कूडिऩ पदिसमूहम् अऩैत्तुम् मुदलिल केट्कप्पट्टदाय्गॊ णडु न्यायङ्गळाल् सम्बादिक्कप्पट् - अन्वय व्यगदियोडुगूडियदाय् पिऱगु वाक्यार् तदत्तै पोदिक्किऱदु ऎऩ्गिऱ परगरियैयिऩालऩ्ऱो वागयम् अत्तत्तै उणर्त्तु किऱदु। अदिल् पदङ्गळुक्कु पदारगदङ्गळै स्मरिप्पिक्किऱदशैयिल् अन्योऩ्यसम वाय प्रसङ्गमा? अल्लदु परामासगसैयिला? अल्लदु वाक्यार्त्तत्तैच्चॊल् लुगिऱ तसैयिला? अवऱ्ऱुळ् मुदल कल्पम् सरि पल्ल- स्मरणदशैयिल् तऩित्तऩि याग पदार्त्तङ्गळिऩ् समरणत्ताल् ऒऩ्ऱोडॊऩ्ऱु अनवयिप्पदऱ्कु प्रसङगमिल् लामैयाल्। इरण्डावदुमल्ल-प्रत्यक्षादिगळाल् अऱियप्पट्टिरुगगिऱ ऒरु वस् तुविलुळ्ळ विरुत्तङगळाग इल्लाद अनेक विशेषणङगळिऩ् समवायमाऩदु उळळडडि इरुक्किऱ वसदुविऩ परामर्स तसैयिल् परामासिक्कप्पडुवदाल्, मूऩ्ऱा वदु मल्ल - वागयार्ददत्तैच्चॊल्लुम् तसैयिल् ऎल्ला पदङगळालुम ऒरे मैयत् तिल् अनेक विशेषणङ्गळोडुगूडिऩ एकवस्तुविषयमाऩ एकज्ञाऩददै उण्डु अन्योऩ्यसमवायम् इदु ऒरुविदमाऩ वाक्यार्त्तदोषम्। तिगरणम्।] मुदल् अत्तियायम्। (सङङ पण्णुवदाल्, मऩदाल् उण्डागिऱ अन्योऩ्यसमवायत्तुक्कु प्रसङ्ग मिल्लाऩमयाल्। ऎव्वाऱु इरणडु कणगळ्, जादि कुणम् मुदलिय अनेक विशेषणङ् गळोडुगूडिऩ एकवस्तुविषगयमाऩ ऒरु पुत्तियै ऒरे समयददिल् उण्डुबण्णु किऩ्ऱऩवो अव्वाऱे अनेक पदङ्गळ् ऒरु समयत्तिलेये अर्दन्द विशेषणङ्ग ळोडुगूडिऩ ऒरु वस्तुवै विषयीगरिक्किऱ ऒरु ज्ञाऩत्तै उण्डुबणऩुगिऩ्ऱऩ वैगळागिऩ्ऱऩ करममागच्चॊऩ्ऩबोदिलुम् अक्योन्यसमवाय परसङ्गमिल्लै- पदान्दरत्तिऩाल् ऎडुक्कप्पट्टिरुक्किऱ विशिष्टत्तिल् विसेष्यांसत्तुगगे पदान् दरददाल् ऎडुक्कप्पट्टिरुक्किऱ विशेषणत्तिऩाल् विशेषिक्कप्पडददगग तऩ्मै यिरुप्पदाल्। अदुवुम पदङ्गळिऩ् व्युत्पत्तिक्कु यदात्रुष्ट विषयदवमिरुप्पदाल्। अङ्ङऩमिल्लाविडिल् उऩ्ऩुडैय पक्षत्तिल् व्यवृत्तिरूपविशेषणङ्गळुक्कु करमबिदाऩदाल् उण्डुबण्णप्पट्ट अ क्योन्य विसेष्य विशेषणबालम् ऎव् विदत्तालुम् तडुक्कमुडियादु। आगैयाल् ऎव्वण्णम् कूऱप्पट्टदो इन्द परिहा रमे उऩक्कुम सरणम्। क्रममाग अबिदाऩत्तै ऒप्पुक्कॊळ्ळाद पक्षत्तिल् उत् तेसयोबादेयविबाग हिगदि ऎव्वण्णम् एऱ्पडुमॆऩ्ऱु केळ्वियुऱिऩ मऱुमॊऴि उरैगसप्पडुगिऱदु ज्ञादाज्ञाद विबागमऩ्ऱो उत्तेच्य, उबादेय, विबागम्। अदुवुम् ऒरे समयत्तिल प्रदिबादित्तबोदिलुम् विलगुगिऱदिल्लै। ऒरु वागयत्ताल् ऒरु वस्तुवुक्कु ऒरे समयत्तिल् प्रदिबादिक्कत्तक्कदाग इरुक्किऱ अऩेग विशेष कणान्वयत्तिल् ऒरु विशेषणान्वयम् मुन्दिये अऱियप्पट्टिरुक्किऱदु। कळ: वेऱु विसेवणान्वयमो अऱियप्पडामलिरुक्किऱदुबऱ्ऱि ज्ञादाज्ञाद विबागबरामर्समाऩदु परामर् तसैयिल् उण्डागिये तीरुगिऱदु विशिष्टत्तिऱ्कु” ऐक्यम् प्रदिबादिक्कप्पट्टाल् विसेष्यत्तुक्कु ऐक्यम्बोल विशेषणङ्गळुक्कुम ऐक्यम् प्रसङ्गिक्कुमॆऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदुवुम् एऱ्ऱुक्कॊळ्ळत् तक्कदल्ल - समाऩमाऩ विभक्तिक्कु विसेष्यमात्रत्तिऩुडैय ऐक्यत्तिल् नोक्कु इरुप्पदाल्। अदुवुम् व्युदबदि चित्तमायिरुक्किऱदु। वयुत्पत्तियुम् प्रत्यक्षत्तै मूलमागक्कॊण्डदु। प्रदयक्षमुम् विशेषियङ्गळुडैय ऐगयत्तै उणाददुगिऱदे यॊऴिय विशेषणङ्गळुडैय ऐगयत्तै उणर्त्तुगिऱदिल्लै। ऎव्वाऱु इदु मुदलिय एकबद प्रयोगत्तिलुम्, अगै अडैन्दिरुक्किऱ ए।वऩवाऩदु प्रादिबक्कत्ताल् अऱियप्पट्टिरुक्किऱ विशेषण विसेष्य ऐगय सदै अऱिविक्किऱ तिल्लैयो; पिऩ्ऩैयो विसेष्य ऐगयत्तैये अऱिविक्किऱदो प्रत्यक्षमूल माऩ व्युगबत्तियल्लवो अल् कारणम। अव्वाऱे समानागिगरण्बद सङ्गा त्तदिलुळ्ळ ळमाऩविबगदियुम् विसेष्यङ्गळुडैय ऐगयमादर परत्वगदालेये नियामिगै। अप्पडि इल्लाविडिल् उऩ्बक्षत्तिलुम् असत्यम् मुदलाऩ प्रदियोगि वयावृत्ति रूपमाऩ विशेषणङ्गळुगगु ऐक्यम् प्रसङ्गिप्पदाल् परादिबदिगङ् गळुक्कु अन्दन्द प्रदियोगळिऩ् यावृत्ति विशिष्ट स्वरूप पादवमिरुन्दबो तिलुम्, समाऩ विबगदिक्कु प्रादिबदिगार्त्तददिऩ् एकदेशमायिरुगगिऱ विसेष्यमादर सङगादम् -कूट्टम् प्रादिबदिगमावदु - तादु, प्रत्ययम्, प्रत्ययान्दम् इवैयल्लाददुम् अर्त् तत्तोडु कूडियदुमाऩ सप्तस्वरूपम्। करुदबरदययान्दमुम् तत्तिदप्रत्ययान्दमुम् समासमुम्। ‘अर्थवदा तुरप्रत्यय: प्रादिबदिगम्’’

सु ’ क्रूत्तददिदसमासाञ्ज” पाणिरुसुइत्रङ्गळ्। सङस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जीज्ञावा ऐक्यबरत्तु व्युत्पत्तियिऩाल् विशेषण ऐक्यमाऩदु प्रसङ्गिक्किऱदिल्लैयॆऩ्ऱु कूऱप्पडुमेयाऩाल् अदु नममुडैय पक्षददिलुम् समागम्। नम्मिरुवर्गळुक्कुमुळ्ळ विशेषमोवॆऩिल् मुऩ्बे उरैक्कप्पट्टिरुक्किऱदु। ल् तु विशेषणङ्गळ् पिन्नङ्गळायिरुन्दाल् विसेष्यबेदम् प्रसङ्गिक्कुमॆऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदु सरियऩ्ऱु- विशेषणबेदमाक्रत्तुक्कु विसेष्यत् तै पेदिक्कुम् तऩ्मै इल्लामैयाल् - अदुवुम् तेवदत्तऩ्, च्यामऩ्,युवा, मुदलियवैगळिल् विशेषणबेदमिरुन्दबोदिलुम् विसेष्य ऐक्यम् साणप्पडुव ताल्। विशेषण पेदत्तिऱ्कु स्वद: प्राप्तमाऩ विसेष्य पेदगत्वमॆऩ्गिऱ तऩ्मैयाऩदु, प्रत्यक्षत्ताल् अन्द इडत्तिल्विलक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमे यागिल् अदल्ल धर्मियैच् चॊल्लुगिऱ पद ऐक्यत्तिऩालुम् समाऩ विभक्ति निर् तेसत्तालुम् ऐक्य प्रदीदि उण्डावदाल्। कण्ड, मुण्ड: पूर्णच्रुङ्ग:, कौ:, ऎऩ्गिऱ इडत्तिल् धर्मिवाचकबदत्तिऩ् ऐक्यमुम् समाऩविभक्ति निर्देशमुमिरुन्दबो तिलुम्, विशेषणङ्गळिऩ् पेदत्ताल् विसेष्यबेदमाऩदु अऱियप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् इव्वण्णमल्ल - एऩॆऩिल् अव्विरण्डुक्कुम् स्वद: प्रा प्तमाग इरुक्किऱ विसेष्य ऐक्य + प्रत्यायगत्वमाऩदु प्रत्यक्षत्ताले अन्दविडत् तिल् विलक्कप्पट्टदु; परोक्षविषयमाऩ कण्ड:, मुण्ड:, पूर्णच्रुङ्ग:,कौ:, इदु मुदलिय वाक्यमाऩदु प्रयोगिक्कप्पडुङ्गाल् कण्डत्वम् मुदलाऩ विशेष णङ्गळिऩ् पेदत्ताल् विसेष्य पेदप्रदीदियाऩदु काणप्पडुवदॆऩ्ऱु उरैक्कप् पडुमेयागिल्, परोक्ष विषयमाग प्रयोगिक्कप्पट्टिरुक्किऱ तेवदत्त: सयामो युवा, इदु मुदलिय वाक्यत्तिलुम्, विशेषणबेदमिरुन्दबोदिलुम् विसेष्य ऐक्य प्रदीदियाऩदु काणप्पडुगिऱदॆऩ्ऱु विवादम् समाऩम्। ऎदु & निर्णायगम् ऎऩिल्? सॊल्लप्पडुगिऱदु। ऎव्विदमाऩ विशेषणङ्गळुक्कु आच्रयबेदमाऩदु प्रत्यक्षत् ताल् तवऱामल् काणप्पट्टिरुक्किऱदो अव्विदमाऩ विशेषणङ्गळुक्कु परोक्षदव यिरुन्दबोदिलुम् कण्डत्वम् मुदलिय धर्मङ्गळुक्कुप्पोल विसेष्यबेदत्तै उण्डुबण्णुवदु वचित्तम्। ऎव्विद स्वबावमुळ्ळ विशेषणङ्गळुक्कु आच्रयबेद नियमम् काणप्पट्टिरुक्कविल्लैयो। अव्विद विशेषणङ्गळुक्कु धर्मिवाचकबदैक् यत्तिलुम् समाऩ विभक्ति निर्देशत्तिलुम् एकविसेष्य निष्काषगदवमाऩदु नीलत् वादिगळुक्कुप्पोल तगुदियुळ्ळदु। समाऩविभक्तियिऩाल् अऱियप्पट्टिरुक्किऱ ऐक्यत्तुक्कु विरोदम् वरुवदाल् विशेषणङ्गळ् परित्यागंसॆय्यत्तक्कवैगळ् ऎऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदुवुम सरियल्ल। प्रादिबदिगङ्गळाल् सॊल्लप्पट्टिरुक्किऱ विशेषणङ्गळिऩ् अन्वयत्तुक्कु विरोदम् वरुवदाल् ऐक्यत्तै परित्यागम् पण्णवेण्डिवरुमादलाल्। इदु उबबादिक्कप्पडुगिऱदु समाऩविभक्ति अन्वयत्ताल् अऱियप्पट्टिरुप्पदाल् ऐक्यमाऩदु विडुवदऱ्कुमुडियादॆऩ्ऱु कूऱप्पडुमेयाऩाल् अप्पोदु प्रादिबदिगबदत् ताल् निच्चयिक्कप्पट्टिरुक्किऱ विशेषणान्वयमाऩदु नीलम् उत्पलम् ऎऩ्गिऱ इडत्तिल् पोल ऎव्वाऱु विडमुडियुम्। अन्द इडत्तिल् प्रत्यक्षचित्तमायिरुप्पदाल् अङ्गीगरिक् कप्पडुगिऱदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अन्द इडत्तिल ऐक्य प्रदीदियुम् अव् प्रत्यायगत्वम् - प्रदययत्तै उण्डुबण्णुम् तऩ्मै। निर्णाबगम् - निच्चयत्तै उण्डुबण्णुगिऱ न्यायम् मुदलियदु।तिगरणम्] मुदल् अत्तियायम्। (सङरु स्व वण्णमे’ एऩ् आगक्कूडादु। समाऩविभक्ति निर्देशमाऩदु परोक्षमायिरुन्द पोदिलुम् ऐक्यप्रदीदियाऩदु काणप्पडुगिऱदॆऩ्ऱु कूऱप्पडुमेयागिल् अव्वाऱे प्रयोगम् परोक्षमायिरुन्दबोदिलुम् प्रादिबदिगत्ताले अऱियप्पट्टिरुक्किऱ विसे षणान्वय प्रदीदियाऩदु काणप्पडुगिऱदागवे इरुक्किऱदु। आदलाल् ऐच्य प्रदीदि याऩदु सप्तत्ताल् नेरे उण्डुबण्णप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् विशिष्टप्रदीदियुम् सप्तत्ताल् उण्डुबणणप्पडुगिऱदॆऩ्बदऩाल् अन्यविषयत्तिल् पिडिवादत्तैत्तविर्त्तु वेऱु ऒरु विशेषमुमिल्लै।मेलुम, प्रादिबदिगत्वत्ताल् अऱियप्पट्टिरुक्किऱ विशेषणान्वय परित्यागत्तुक्कु हेतुवाग इरुप्पदुम् समाऩ विभक्तियिऩालऱियप्पट्टिरुक्किऱदुमाऩ ऐक्यमाऩदु स्वरूपमा अल्लदु अदैक्काट् टिलुम् वेऱाऩदा।? वेऱु ऎऩ्गिऱ पक्षत्तिल् सविशेषत्वम् प्रसङ्गिक्कुम् रूपत्तैक्काट्टिलुम् वेऱऩ्ऱु ऎऩ्ऩुम् पक्षत्तिल् हेतुवुक्कु अचित्ति एऱ्पडुगि ऱदु। प्रादिबदिगत्ताल् अऱियप्पट्टिरुक्किऱ स्वरूपत्तैक्काट्टिलुम् वेऱाग समाऩ विभक्तियिऩाल् ऎन्द ऐक्यमुम् प्रदिबादिक्कप्पडाददाल्। स्वरूप मात्रत्तिल् विरो तंवरुवदाल् विशेषणबरित्यागमॆऩ्बदुम् सरियल्लवऩ्ऱो। व्यदिगरण वाक् यङ्गळिलुम् अन्द विशेषणङ्गळुक्कु त्यागप्रसङ्गम् वरुवदाल्, प्रादिबदिगत्ता लऱियप्पट्टिरुक्किऱ स्वरूपमाऩदु निर्विशेषम् ऎऩ्ऱु प्रदिज्ञै पण्णि समाऩ विभक्तियिऩाल् ऐक्यम् अऱियप्पडुवदाल्’ ऎऩ्ऱुसॊल्लिल् स्वरूपावगमात्’ ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। अदऩालुम् ऐक्यज्ञाऩविरोद रूपमाऩ हेतुवुक्कु अचित्ति एऱ्पडुगिऱदु। स्वरूपमोवॆऩिल् विशेषणान्वयत्तिऱ्कु अविरुत्तमा व्यदिगरणवाक्यङ्गळिल् विशेषणान्वयत्ताल् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। ऩदु। ४ मेलुम्, समान विभक्तियिऩाल् अऱियप्पट्टिरुक्किऱ ऐक्यमाऩदु, प्रादिबदिगार् त्तत्तिल् एकदेशमायिरुक्किऱ विसेष्यमात्रत्तैप्पऱ्ऱियदु ऎऩ्ऱु सॊल्लप्पट् टिरुप्पदालुम् अदऱ्कु विशेषणबेद विरोदमिल्लामैयालुम्, अव्विरोदमडि याग उण्डागिऱ विशेषणबरित्यागमाऩदु युक्तमऩ्ऱु। अदऩाल् वस्तुवुक्कु निर् विशेषत्वमिल्लै ‘‘कार्ष्ण्य व्यावरुत्तम् सौक्ल्यम्” इदुमुदलिय इडङ्ग ळिल् प्रदियोगिबेदमुम् अन्दन्द व्यावृत्त स्वरूपमुम् सप्तत्ताल् ऎडुक्कप्पट्टि रुप्पदाल् लक्षणैक्कु प्रसक्तियिल्लै। सत्यादि वाक्यङ्गळिल् अव्वाऱिल्लै ऎऩ्ऱु विशेषम्। इव्वण्णमाग सौक्प्यादि त्रुष्टान्द वाक्यत्तैक्काट्टिलुम् सत् यादिदार्ष्टान्दिग वाक्यत्तिऱ्कु सप्तत्तिऩ् वायिलाग वैषम्यम् कूऱप्पट्टदु। अर्थवारगमागवुम् वैषम्यमाऩदु मुऩ् सॊल्लप्पट्टदागक्काणत्तक्कदु। अदु ऎव्वाऱु ऎऩ्ऱु केट्किल् इव्वण्णमाग - सौक्ल्यम् मुदलियदु ऒरु द्रव्यत् तिऱ्कु तरव्यान्दरत्तैक्काट्टिलुम् व्यावर्दगधर्ममाग इरुप्पदाल् सौक्ल्यम् मुद लियवऱ्ऱुक्कु वेऱु धर्मङ्गळै अपेक्षियामलिरुत्तल् पॊरुत्तमुळ्ळदु - प्रह्मत्तुक् कोवॆऩिल् अप्पडिप्पट्ट तऩ्मैयिल्लाददुबऱ्ऱि स्वरूपत्तैक्काट्टिलुम् वेऱाऩ व्यावर्दग धर्मान्दरापेक्षै इरुक्कवे इरुक्किऱदु। अन्यनिर्वाहगदवम् ऒप्पुक् कॊळ्ळप्पडामल्बोमेयागिल् स्वनिर्वाहगत्वम् सम्बवियादऩ्ऱो। मेलुम् सौक्ल्यादि स्वरूपत्तुक्कु प्रकाशम् इरुक्कुम्बोदु कार्ष्ण्यम् मुदलिय तर् मत्तिऩ् अत्यासत्तिऱ्कु प्रसङ्गमिल्लै - आदलाल् अन्द इडत्तिल् स्वरूपमे व्या वृत्ति ऎऩ्ऱु ऒप्पुक्कॊळ्वदु युक्तम्, प्रह्मत्तिऩ् स्वरूपस्पुरणत्तिल् अदै $ कार्ष्ण्यम् - करुप्पु सौक्ल्बम् - वॆळुप्पु। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा विड मऱ्ऱवैगळिऩ् अत्यासगदै ऒप्पुक्कॊळ्वदिऩाल्, रजदादिगळुक्कु व्यावर्क्क माग $ अगिष्टाऩ स्वरूपत्तैक्काट्टिलुम् वेऱाऩ सुगदित्वा मुदलियवऱ्ऱैप् पोल। सर्वात्मासङ्गळुक्कुम् अदिष्टाऩमाऩ प्रह्मस्वरूपत्तैक्काट्टिलुम् वेऱाऩस्कल इदाव्यावृत्तिरूपमाऩ धर्ममाऩदु अवच्यम् ऒप्पुक्कॊळ्ळत्तगादु। वासयत्तिल् प्रदाराम् सम्ब्रदिबादिक्कप्पडुवदाल् लक्षणैयिल्लै ऎऩ्ऱु ऎदु कूऱप्पट्टदो अदुवुम् सरियऩ्ऱु - विशेषणत्वारमाग विसेष्यत्तिल् पायव सिक्किऱ सप्तत्तिऱ्कु,त्वारम् कूऱप्पडाविडिल् त्वारियिऩ् अबिदाऩम् चित्तिबॆऱा तदाल्। लाक्षणिरत्वमिल्लाविडिऩुम् विशिष्टत्तैच् चॊल्लुगिऱ ळबाल् मुळ्ळ सप्तत्तिऱ्कु विशेषयमादरबरत्मै कूऱप्पट्टाल् स्वारस्यददुक्कु हानियाऩदु विडत्तगाददाग आगिऱदु। अन्द व्वारस्यहानियुम् विरोदमिल्ला मलिरुक्कुम् सम यत्तिल् युक्तमऩ्ऱु - ’ विष म + पुङ्ग्ष्व” इदु मुदलिय इडङ्गारिल् सर्वबदङ् गळुक्कुम् लक्षणैयाऩदु काणप्पट्टिरुगिऱदु ऎऩ्दु यादॊऩ्ऱुण्डो अदवुम् विधिप्रत्ययांसत्तुक्कु मुक्यररददत्वमिरुप्पदाल् अयुक्तम - अन्द इडगदिल् विदप्र त्पयत्तैक्काट्टिलुम् वेऱाऩ सबदगदुक्कु लक्षणैयुम् मुगयार्त्तत्तिल् प्रमाणाऩ् तर विरोदत्ताल् एऱ्ऱुक्कॊळ्ळप्पडुगिऱदु।ऎ प्रसदुदत्तिल् विरोमिल्लामैयाल् अप्पडिप्पट्ट लक्षणैयाऩदु युगदमऩ्ऱु ‘विमदम् वाक्यम् अगण्डार्त्तम्, समानादिगरणवागयदवाद सम्ब्रदिबन्नवद ’’ ऎऩ्गिऱ इप्पडिप्पट्ट अनुमानोक् तियुम् पॊरुन्दादु। वागयम् अगण्डार्त्तम ऎऩ्गिऱ इरण्डु पदङ्गळुक्कु अर्थ पेदम् इरुक्किऱदा इल्लैया? इरुक्किऱदाऩाल् प्रदिज्ञावागयत्तिलेये हेतु वुक्कु व्यबिसारम् वरुगिऱदु। इल्लैयॆऩिल् अगणडार्दत्वमाऩदु पदिज्ञै पण्णप्पट्टदागवे आगुम्-तरुष्टान्दत्तिऱ्कुम् सादयवैगल्यरूपमाऩ दोष माऩदु वर्जिक्कत्तगाददाग आगिऱदु। ऎल्ला वाक्यङ्गळुम् प्रकृति प्रत्ययादमग माऩ पदसमूहमायिरुप्पदाल्। पावरूपगण्डार्त्त प्रदबादनाळमात्तम् ऎऩ्बदु प्रदिज्ञैयायिरुक्कुमेयाऩाल्, अप्पोदु सादयधर्म वसऩ त्तिल् उळ्ळडङ्गिवै कळागवुमिरुगगिऩ्ऱ इरण्डु पावरूप सप्तङ्गळिल् अनैगान्द्यम् वरुगिऱदु। लाल् सत्यादिवाक्यमाऩदु सत्यत्वादि विशिष्टमागवे प्रह्मत्तै प्रदिबादिक्किऱ तॆऩ्बदु चित्तम् १ C आद अप्पडियुळ्ळ इन्द अंसम् उरैक्कप्पडुगिऱदु “सत्यम् ञाऩम्” इदुमुदलिय ताल्। अदिल् निर्विशेषबरदवा पावत्तै @ उबबत्तियोडुगूड परदिज्ञैसॆय्गि ऱार् - सत्यम् ञाऩम् ऎऩ्ऱु। सामानादिगरण्य लक्षणत्तिऱ्कु प्रत्यबिज्ञाबगङ् गळाऩ सप्तङ्गळाले हेतु अमसततै विवरिक्किऱार् - प्रवृत्ति ऎऩ्ऱु। अदऩाल् एऩ्? ऎऩ्ऱु अपेक्षिक्कुङ्गाल् अन्वयमुगददालावदु, प्रवरुत्ति निमिन्दबेदमा ऩदु अवसियम् आच्रयिक्कत्तक्कदु ऎऩ्बदैक्कूऱुगिऱार् तत्र ऎऩ्ऱु। अदिल् ऎऩ्ऩ विशेषम् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - इयान् ऎऩ्ऱु व्यावृत्तिगळ् स्वरूपमात् रम् ऎऩ्गिऱ विषयत्तिल् “अवच्याच्रयणीये ’’ ऎऩ्गिऱ इडत्तिल् अबिप्पिरायप् पट्टुळ्ळ तूषणत्तैक् कूऱुगिऱ - नस ऎऩ्ऱु सामानादिगरणयददिऩ् अचित्तियै उबबादिक्किऱार् - एकस्मिन् ऎऩ्ऱु। पर्यायत्वम् ऎऩ्गिऱ तूषणम् स्पष्टमायिरुप् पदुबऱ्ऱि सप्तत्ताल् तॆळिवाग ऎडुत्तु उरैक्कप्पडविल्लै विशेषणबेदत्ताल् अदिष्टाऩम् - आदारम्। तवारि - त्वारत्तुडऩ् कूडियदु। पुङक्ष्व - साप्पाडु। ऎप्रस्तु तम् - प्रकृतम्। रु उबबत्ति -तगुन्द युक्ति। तिगरणम्] मुदल् अत्तियायम्। (सङऎ सामा अनेकार्त्तत्वम् वरुवदाल् सामानादि काणय लक्षणत्तिऱ्कु सम्बविक्कुम् हानियै निरसऩम् सॆय्गिऱार् नसैगस्य ऎऩ्ऱु। विशिष्टदाबेदार् - अन्दन्द विशेष णान्वयबेदत्ताल्। अप्पडिप्पट्ट अनेकार्त्तत्वमाऩदु विरोदियल्ल; पिऩ्ऩैयो अनुकूलमे ऎऩ्ऱु अर्थम्। ऎदऩाल् ऎऩ्ऱुगेट्किल् कूऱुगिऱार् - पिन्नप्रवरुत्ति ऎऩ्ऱु। विशेषणङ्गळाल् अरत्तबेदमुम् विसेष्यत्ताल् अर्थैक्यमुम् इरुक्कुमिडत् तिलऩ्ऱो सामानादिगरण्य लक्षणत्तिऱ्कु सात्कुण्यमॆऩ्ऱु अर्थम्। नादिगरण्य वाक्यमाऩदु, विशेषण विसेष्य समबन्दबरमा? अल्लदु विसेष्य ऐक्यबरमा? अल्लदु उबयबरमा? मुदल् पक्षत्तिल् विसेष्यम् ऒऩ्ऱु ऎऩ्बदिल् प्रमाणमिल्लामल्बोगुम्। इरण्डावदु पक्षत्तिल् विशेषणान्वयमाऩदु प्रमाण मऱ्ऱदाग आगुम्। मूऩ्ऱावदु पक्षत्तिल् सम्बन्दत्वयमाऩदु ऒरु वाक्यत्ताल् तॆरि विक्क सक्यमिल्लामैयाल् वाक्यबेदम् प्रसङगिक्कुमॆऩ्ऱु सिलर् विऩवुगिऩ्ऱऩर्। अदु सरियऩ्ऱु -प्रादिबदिगत्तालेये विशेषणान्वयम् पोदिक्कत्तक्कदायिरुप्प ताल् समानविभक्ति निर्देशत्तिऩाल् विसेष्यैक्यददै प्रदिबादिप्पदिल् वाक्यबेद प्रसङ्गमिल्लामैयाल्। यडिक्कऴ- “वागेॆवा विधियऴ’ उत्क ाविदीयवडि माण सदस्वावाल् सूय तॊzवि सविधियदाल् न सहदॆ ע त नायॆन् कारणवाग र ना ळ विधियवषु वदिवाडि नवो वमल नीयडि! कारणयॊवक्षिगस् वाविदीयस् ८ तॆ ““सद ८ व हणॊ ००० ५० ३३ यिषिद। व, ह निऴ पूणेॆव; अनया (निऱबूण, निरनऴ” उदाषिषिवि पूरॊया-उगि तडिनव्वण्ऴ्, जमावादारुस्तु वणै: वलुव किरिगायिषादु रैनिवारणन् विविद भागि यॊमलु तिवान् वरवाडि विधिय यवडिस्) १ तॆयॆव विवि कियॊऱवॊवडियैदिड” तॆॆॆषक्षक् हस् वरजायॆय (वा कूउ ङ) उदवि सुवियॆषॆणाविधियगगॆ निगि तादा ) कादु, निषॆय: कयल् आदायत् उदिवॆदु; वसिस] क्षॊव हण सषॆव्सॊसॆ उससरसूसीसु, वागॆैॆव’’ उगिव, किवाऴिदऴ्। कायॆबादु तिसामावॆन वगि निदिदा हुागि तॆडिॆवाविधिय वषन् निषिल्गउदवमदु लगॆ वसवबूनि षॆयॆहि साष-वगाषिषाययिषिदा निदगूाडियानिषिला M)८१ स्लावावत्यनााय्वाग ऊवदॊ विवरीदम्, उवाषानगारणगू स्वसावाहु कारणाङ्यिना कूा साक्कुण्यम् - तडैयऱ्ऱ पलत्तोडुगूडि इरुत्तल्। १ ८ र रुरु सङअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ताव। ६४ त व सहारहॆ।तगूाग । सुद: कारणवाग लावाडिवि हू’ उद नॆन् सवियॆयषजॆव उदनॆन न ई) ऎ तउदि विजदायदॆ श्रीबाष्यम् ८ तिवा ता एकमेवात्विदीयमॆऩ्गिऱविडत्तिल्, अत्विदीयबदमाऩदु, कुणत्ति ऩालुङ्गूड इरण्डावदु वस्तुवोडुगूडियिरुत्तल् ऎऩ्गिऱ तऩ्मैयै सहिक्किऱदिल्लै। आगैयाल् सर्वसागाप्रत्यय न्यायत्ताल् कारणवाक् यङ्गळुक्कु अत्विदीयवस्तुवै प्रदिबादिप्पदिल् नोक्कु ऒप्पुक्कॊळ् ळत्तक्कदु। कारणमाग उपलक्षिक्कप्पट्टिरुक्किऱ अत्विदीयमाऩ प्रह् मत्तिऱ्कु ६६ सत्यम्ज्ञाऩमनन्दम् " ऎऩ्गिऱ इदु लक्षणमागक्कूऱप्पडु किऱदु। आगैयाल् उपलक्षणत्ताले कुऱिप्पिडवेण्डुमॆऩ्ऱु विरुम्बप् पट्टिरुक्किऱ प्रह्ममाऩदु निर्गुणमे। अङ्ङऩमिल्लाविडिल् निर्गुणम् निरञ्जऩम् इदुमुदलिय वाक्यङ्गळोडु विरोदम् वरुमॆऩ्ऱु यॊ ऩ्ऱु कूऱप्पट्टदो; अदु पॊरुत्तमुळ्ळदागादु। अत्विदीयबदमाऩदु, जॆगदु पादानमाऩ प्रह्मत्तिऱ्कु तऩ्ऩैक्काट्टिलुम् वेऱाऩ वेऱु अदि ष्टादावै निवारणम् सॆय्वदिऩाल्, विसित्रसक्ति योगत्तै प्रदिबादिप्प तिल् नोक्कमुळ् ळ तायिरुप्पदाल्। अव्वण्णमे " ‘त्तैक्षद, पहुस्याम् प्रजायेय, तत्तेजो अस्रुजद” इदु मुदलिय सुरुदिवाक्यङ्गळ् विसित् तिर सक्तियोगत्तैये उणर्त्तिवैक्किऩ्ऱऩ। विशेषमिऩ्ऱि अत्विदीयम् ऱु सॊल्लप्पट्टाल् निमित्तान्दर मात्रत्तिऱ्कु निषेदम् ऎव्वण् णम् अऱियप्पडुगिऱदु ऎऩ्ऱु केट्कप्पडुमेयाऩाल्, उलगत्तै पडैक्क ऎण्णङ्गॊण्डिरुक्किऱ प्रह्मत्तिऱ्कु, उबादाग कारणत्वमाऩदु सदेवसोम्ये तमक्र आसीत्, एकमेव ऎऩ्बदिऩाल् प्रदिबादिक्कप् पट्टिरुक्किऱदु। कार्योत्पत्ति स्वबावत्ताल् निमित्तान्दरम् पुत्तियिल् निलैबॆऱ्ऱिरुप्पदुबऱ्ऱि अन्द निमित्तान्दरमे अत्विदीय पदत्तिऩाल् निषे तिक्कप्पडुगिऱदॆऩ्ऱु अऱियप्पडुगिऱदु। ऎल्लावऱ्ऱैयुम् निषेदिक्किऱदु ऎऩ्ऱु सॊल्लिल् तऩ्ऩाल् ऒप्पुक्कॊळ्ळबबट्टिरुप्पवैगळुम् सादिक्क वेण्डुमॆऩ्ऱु विरुम्बप्पट्टवैगळुमाऩ नित्यत्वम् मुदलियवैगळुम् निषित्तङ्गळाग आगुम्। इन्द इडत्तिल् सर्वसागाप्रत्ययन्यायमुम् उऩ क्कु विपरीत पलत्तैये तरुम्। ऎल्ला सागैगळिलुम् कारण त्तिल् अन्वयित् तिरुक्किऱ सर्वज्ञत्वम् मुदलिय कुणङ्गळुक्कु इङ्गु उबसम्हार हेतुत्वमिरुप्पदाल्। आदलाल् कारणवाक्य स्वबावत्तालुम्, ऎऩ् ६६ ३९ ६६ सत् तिगरणम्] मुदल् अत्तियायम्। ३७ (सगूगू यम् ज्ञाऩमऩन्दम् प्रह्म ऎऩ्बदिऩाल् प्रह्ममाऩदु सविशेष मॆऩ्ऱे प्रदिबादिक्कप्पडुगिऱदॆऩ्ऱु अऱियप्पडुगिऱदु।

इव्वण्णम् सामानादि करण्यत्तिऱ्कु वेऱुविदमागवे उप्पत्ति एऱ्पडुव ताल् सत्यज्ञाऩादि वाक्यङ्गळुक्कु निर्विशेष परत्वम् निरसिक्कप्पट्टदु। पिऱगु कारणवाक्यत्तोडु अर्थ ऐक्यमिरुप्पदाल् निर्विषेत्व परत्वत्तै निरागरणम् पण्णुवदऱ्कु अदै अनुवादम् सॆय्गिऱार् - यदुक्तम् इदु मुदलियदाल्। सदेव् एकमेव ऎऩ्ऱु विजातीयसजातीयबेद व्यावर्दगमाऩ अवतारणत्वयत्तोडु सेर्न् दुळ्ळ अत्विदीय पदमाऩदु पारिसेष्यददाले स्वगद पेदाबावत्तिल् नोक्कुळ्ळ तॆऩ्ऱु, कुणत्तालुम् सत्विदीयदैयै सहिक्किऱदिल्लै ऎऩ्ऱु अर्थम्।“यस् सर्वज्ञस्सर्ववित्, टीस्यज्ञाऩमयम् तब:, तस्मादेदत् प्रह्म नामरूपमन्गञ्ज जायदे’’ इदुमुदलाऩ स्कुणविषयमाऩ कारणवाक्यङ्गळोडु ऐगार्त्त्यमिरुक्किऱ तॆऩ्ऱु सॊल्लिल् कूऱुगिऱार्- अदइदि। सर्वसागाप्रत्यय न्यायत्ताल् निर्गुण कारण वाक्यङ्गळिल् सगुणत्वमुम् सगुणगारण वाक्यङ्गळिल् निरगुणत्वमुम् सॊल्लप्पट्टदाग आगुम्। अङ्गु, अबच्चेद न्यायत्ताले निर्गुण वाक्यङ्गळुक्कु प्राबल्यमिरुप्पदाल् ऎल्ला कारणवाक्यङ्गळुम् निर्गुण परमॆऩ्ऱु अर्थम्।कार णवाक्यङ्गळोडु ऐगार्त्त्यमाऩदु ऎदऱ्काग अपेक्षिक्कप्पट्टिरुक्किऱदॆऩ्ऱु केट् किल् कूऱुगिऱार्-कारणदया उपलक्षिदस्य ऎऩ्ऱु। जगत्कारणत्वम् ऎऩ्बदु तडस्तलक्षणम्,स्वरूपलक्षणमल्ल ऎऩ्गिऱ अबिप्पिरायत्ताल् “उपलक्षिदस्य” ऎऩ्ऱु उरैक्कप्पट्टदु। कारणमॆऩ्ऱु सङ्गिक्कप्पट्टिरुक्किऱ दोषत्तिऱ्कु व्या वर्दगमायिरुप्पदाल् ऐगार्त्त्यमाऩदु वर्जिक्कत्तगाददु ऎऩ्ऱु तात्पर्यम्। पिऱगु पोदगवाक्यान्दरङ्गळोडु ऐगार्त्त्यत्ताल् निर्विशेष परत्व उबबादनत्तै निराग रिक्क ऎण्णङ्गॊण्डवराग अदै अऩुवदिक्किऱार् - अन्यदा ऎऩ्ऱु। अनुवदिक्कप्पट्ट अर्थत्तै तूषिक्किऱार् - तदनुबबन्दम् इदु मुदलियदाल्। अदिल् मुदलिल् कारणवाक्यैगार्त्त्यमाऩदु सविषेस विषयत्वमिरुन्दाल् सम्ब विक्किऱदु ऎऩ्ऱु कूऱुगिऱार्-ऐगत् ऎऩ्ऱु। तदैव ऎऩ्ऱु। अत्विदीयबदम् वेऱु अदिष्टादाविऩ् निवारणत्तिल्। नोक्कुळ्ळदागवे ऎव्वाऱु आगिऱदो अव्वाऱे ऎऩ्ऱु अर्थम्। विसित्र सक्तियोगमेव ऎऩ्ऱु, उत्तरवाक्यमाऩदु उबादाऩ् कारणमागविरुक्किऱ प्रह्मत्तिऱ्के अदिष्टाक्रुव सक्तिसम्बन्दत्तैये उणर्त्तु किऱदेयॊऴिय निर्गुणत्वत्तै उणर्त्तुगिऱदिल्लै ऎऩ्ऱु अर्थम्। सङ्गिक्किऱार्- अबिशेषेण ऎऩ्ऱु, अत्विदीय पदमाऩदु सर्वषेदत्तिऱ्कुम् निमित्तान्दर निषेदत्तिऱ्कुम् पॊदु, उबबदमिल्लामलिरुप्पगाल्। मेलुम्, उपक्रमत्तिल् “सदेव, एकमेव” ऎऩ्ऱु सजातीय विजातीयबेगङ्गळ् इरण्डुम् निषेदिक्कप्पट्टि रुप्पदालुम्, एकविज्ञाऩत्ताले सर्वविज्ञाऩ पिरदिज्ञैयाऩदु, सजातीय विजा तीय पेदमात्तिरत्तिऱ्कु मित्यात्वम् वरुम्बक्षत्तिल् पॊरुन्दामल् पोवदालुम्, अत्विदीय पदमाऩदु उबक्कमा नुगुण्यत्तिऩाल् तऩ्ऩै अडैन्दिरुक्किऱ पेदत्तै निषेदिप्पदिल् नोक्कुळ्ळदाग आगुमेयॊऴिय उत्तरवाक्यत्तिऱ्कु अऩुगुणमाग आगादु। उपक्रमप्राबल्यत्तालॆऩ्बदु नेराऩ पूर्वबक्षियिऩुडैय सोत्यम्। निमि त्तत्तुम् उबादाडुत्वम् इरण्डुम् मेले सुरुदियिऩाल् कूऱप्पडुगिऩ्ऱऩ। अदिल् प्रह्मत्तैत्तविर्त्तु वेऱु उबादा कारणमाऩदु अत्विदीय पदत्ताल् निषेससय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा कळिऩ् C तदै क्षद " ऎऩ् अब उरैक् तिक्कप्पडलामे ऒऴिय निमित्तार्त्रम् निषेदिक्कप्पडमाट्टादु ऎऩ्बदु पक्कत्तिलि रुप्पवऩुडैय सोत्यम्। अन्द विषयददिल् कूऱुगिऱार् -सिस्रुक्षो: ऎऩ्ऱु। इदऩाल् इरण्डु शङ्कैगळुम् परिहरिक्कप्पट्टदाग आगिऩ्ऱऩ। पदु अडुत्तु उरैक्कप्पट्टिरुप्पदाल् इन्द वाक्यत्तिऱ्कु कारणबरदवमाऩदु ऎऩ्ऱु लाबम् सॆय्यमुडियादॆऩ्गिऱ अबिप्पिरायत्ताल् सिस्रुक्षो: कप्पट्टदु। ‘सदेव इत्यादिवाक्यत्तिऱ्कु कारणबरदवम् निर्णयिक्कप्पट्टिरुक्क ‘अऴर’ सप्तत्तिऩाल् विजातीयमाऩ कालत्तिऱ्कु सत्पावम् हित्तिप्पदालुम्, जीवऩ्ग ळुक्कु अनादित्वमाऩदु श्रुतिचित्तमायिरुप्पदालुम्, अकृताप्यागमम् कृतविप्रा णासम मुदलिय सुरुदि अर्थाबत्तियिऩाल् ईच्वरऩुक्कु उण्डागिऱ वैषम्य नैर्क्रुण्यङ्गळै परिहरिप्पदिऩ् पॊरुट्टु अऩन्द जीवर्गळैयुम् सूक्ष्म कर्म पेदङ्गळैयुम् प्रळयदशैयिल् ऒप्पुक्कॊळ्ळवेण्डियदालुम् एकत्वावतार णमुम्जीवसूक्ष्मबेद सहत्वमुम् पिऱर्गळाल् ऒप्पुक्कॊळ्ळत्ईक्कदायिरुप्पदालुम् सर्वज्ञत्वम् सर्व सक्तिदवम् मुदलिय कुणङ्गळ् सृष्टिक्कु उपयोगमाग इरुप्प तालुम्, विजा तीयसजातीय स्वगदबेदङ्ग ऎव्विदददालुम् सॊल्ल अबावमाऩदु मुडियामलिरुप्पदालुम्, एकविज्ञाऩत्ताल् सर्वविज्ञाऩ प्रदिज्ञैयुम् मुऱ्कूऱप् पट्ट अरत्तगदिल् विरोदमिऩ्ऱि निर्वहिक्कत्तक्कदायिरुप्पदालुम्, परतन्त्र पेदम् विधिक्कप्पट्टिरुप्पदिऩालुम् निषेदमाऩदु विहितव्यदिरित्त विषयमागलालुम्, स्वदन्दरमाऩ प्रह्मत्तिऩुडैय रूपबेदविशेषमाऩ नदक्समञ्जाप्यदि कञ्ज त्रुच्यदे ’ इदु मुदलिय वाक्यङ्गळाल् निषेदि रसप्पट्टिरुप्पदालुम्, सामाऩ्यमाऩ निषेगत्तिऱ्कुम् अन्द विशेष निषेगत्तिल् पर्यवसाऩञ्जॆय्वदु न्यायमायिरुप्पदालुम्, अगविदीय पदत्तिऱ्कु वेऱु स्वतन्त्र पेदत्तै निषेदिप् पदिल् करुत्तु एऱ्पट्टिरुक्क अविबक्कनामरूपत्वगदै पादिबादिक्किऱ एकमॆऩ्गिऱ पदत्ताल् उबादाडुत्ऩम चित्तमायिरुप्पदालुम्, निरित्तान्दाम् पुत्ति स्तमायिरुप्पगा लुम्, अदविदीय पदमाऩदु निमित्तान्गररूपमाऩ स्वदन्दर वस्तु निषेदत्तिल् नोक्कमुळ्ळदु ऎऩ्ऱु अर्थम्। ऎल्लावऱ्ऱैयुम् निषेगित्ताल् अगिष्टत्तै कूऱु किऱार् - स सर्व ऎऩ्ऱु सर्वसागाप्रदयब न्यायत्तिऱ्कु निर्विशेषत्ववादवै परीत्य त्तैक् कूऱुगिऱार् -सर्वसागा ऎऩ्ऱु। अत्र-निर्गुणवादत्तिल्। अत्रबवद: ऎऩ्बदु निन्दैयैयावदु कुऱिक्किऱदु। सर्वसागाप्रत्पयन्यायमाऩदु कूऱप्पट्टिराद कुणङ्गळिऩ् स्वीकारत्तै पल मागक्कॊण्डदे ऒऴिय सॊल्लप्पट्ट कुणङ्गळिऩ् त्भागत्तैप् पलमागक्कॊण्ड तल्ल ऎऩ्बदिऩाल् उऩ् पक्षत्तुक्कु विपरीतमाऩ पलत् तुडऩ् कूडियदे ऎऩ्ऱु अर्थम् सविशेष परक्वम् ऒप्पुगगॊळ्ळिल् कारणवासुयक् तुडऩ् ऐगार्त्त्यत्तै निगमऩञ्जॆय्गिऱार् - अद: ऎऩ्ऱु। सामानादिगरण्यत्तिऩ् अन्यदानुब पत्तियिऩाल् मात्तिरमल्ल ; कारणवाक्यत्तोडु ऐगार्दत्यत्तालुम् सवि शेषबरमॆऩ्बदु अबि सप्तत्तिऩ् करुत्तु। "” । २४ J नव निऱ पूणवाग विरॊयल्, वरागनदहॆयण विषया कॆषा “निऴ पूण”, “निरजीनडि, निषा, निषिया, लादऴ’ उद पू नाडु आारो वाषिनॊगवि श्रीगयवे णॊ जानादायदि! नदावदा निवि पूबॆक्षष जा ८ क सॆव तगऴ, जदाद रॆव आदाना वाग ! व I त। आगुन ८ तिगरणम्।] मुदल् अत्तियायम्। D (सुसुग वॆॆव तवर्नाणायगू २णि)j८EÅवाऴिवडिग वद कदऴ् १ ईद सॆवॆद सवबूर: श्रीदयॊवादिड यस्व आसवबूविग (अगगगू) तॆॆॆषक्षत्, क्षद (वा- सुङउ) स्राक्षद वॊगानस]जर उदि (वौ-क्-क) निगॆ। नि।क। ना वॆदनॊग नानाजॆगॊ वहू नायॊविडि निगॆनिददु यादिगारदु (क (कू-कू -रु-कङ) आाजॆगुळ् वावजावी नीबॊळ (यॆ कू १ व १५ ५०। ण वरगि। हॊऴ, त षॆवदाना वाळुै ॆॆसवदऴ् १ वदिवदीना वो वरहाविषावदॆव वऩॆ पय)१ नद कादु करणव विलदॆनददबेयाषयिगवु ई)तॆ वरा स्किलि पूविॆॆयस् सालाविगि तान् वङ्गियाव (-ॆगू-ऎ-अ) ष सूदावहदवावा विजरॊवि विबूलॊगॊलिजिगॊ≥विवासस्त कावेस्क, सजव्’’ करु) उदराणदयॊ तरगू-?-वाऱु कू णानु आदाना वॆॆस,व हण : षाषाविगादु वडिषि, स हहॆयाहितगालव निऴ णवाग (२०५_५_) त ५० J००९ i नाणु सदणवाग वाना विषयवेदवावॆदाग विवास उद उदव तॆ हॆबणादु वरगिषिय सद कादे स ६४ स "” ८ ऐदि वणै: क णमाणाङ् विडियत्यश्री तिरव विविनसीदि स्ताण निऴ पूरण वासूयॊविबूरॊयामावाडि न तास्तु यर्विषयदणविे ना नीयऴ्। क श्रीबाष्यम् - न निर्गुण वाक्यङ्गळुक्कुम् विरोदमिल्लै - निर्गुणम्, निरञ्जऩम् निष्कळम्, निषक्रियम्, सान्दम्, इदु मुदलियदाऩ अन्द वाक्यङ्गळ् प्रा कृतङ्गळायुम् हेयङ्गळुमायुमुळ्ळ कुणङ्गळै विषयमागक्कॊण्डिरुप् पदाल्-ज्ञाऩमात्रम् स्वरूपमॆऩक् कूऱुगिऩ्ऱ श्रुतिगळुम् प्रह्मत् तिऱ्कु ञाऩस्वरूपदैयैच् चॊल्लुगिऩ्ऱऩ। अव्वळविऩाल् निर्वि शेषज्ञाऩमात्रमे तत्वमागादु। ज्ञाऩत्तिऱ्कु आच्यमायिरुप्पवऩे ज्ञाऩस्वरूपऩायिरुप्पदाल्। ज्ञाऩत्तैये स्वरूपमागक्कॊण्डिरुक् च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा किऱ अन्द प्रह्मत्तिऱ्कु ज्ञानाच्रयत्वमाऩदु रत्ऩम्, सूर्यऩ्, तीबम्, मुदलिय वस्तुक्कळुक्कु इरुप्पदुबोल युक्तमे ऎऩ्ऱु उरैक्कप्पट्टदु। ज्ञात्रुत्वत्तैयेयऩ्ऱे ऎल्ला श्रुतिगळुम् कूऱुगिऩ्ऱऩ- यस्सर् वज्ञस् सर्ववित् ’’ " सेयम् तेवदैक्षत् त्तैक्षद लोकान्नुस्रुजाइदि "” ६C २७ ७७ २५ ६६ सईक्षद “परास् १६ एष नित्योनिध्यानाम् सचेतनर्सचेतनानाम् एको पहुनाम्योवि तादि कामान् ज्ञाज्ञौत्वोवज वीरनीसौ " “तमी च्वराणाम् परमम् महेच्वरम् तम्दैवदानाम् परमञ्जदैवदम्। पदिम् पदी नाम् परमम् परस्तात् विदामदेवम् पुवनेसमीट्यम् “नदस्यगार् यम् करणञ्ज वित्यदे न तत्समञ्जाप्यदिगस्सक्रुज्यदे यसक्तिर्विविदैवत्रुच्यदे स्वाबाविगी ज्ञाऩबल क्रियास” आत्मा अबहदबाप्मा + सत्यसङ्कल्प: ’’ इवै मुदलिय श्रुतिगळ्, ज्ञाऩस्वरूपमागवे इरुक्किऱ प्रह्मत्तिऱ्कु ज्ञादरुत्वम् मुदलिय कल्याण कुणङ्गळ् स्पावचित्तङगळॆऩ्ऱु कूऱुगिऩ्ऱऩ। समस्तहेय कुणराहित्यत्तैयुम् सॊल्लुगिऩ्ऱऩ। अबहदबाप्मा ऎऩ्गिऱ पदत् तै मुदलिलुम्, अबिबास: ऎऩ्गिऱ पदत्तै ईऱ्ऱिलुम्गॊण्ड वाक्यत् ताल् हेयगुणङ्गळै निषेदित्तु, सदयगाम्; सत्यसङ्कल्प: ऎऩ्ऱु प्रह्मत्तिऱ्कु कल्याण कुणङ्गळै विधिक्किऱ इन्द श्रुतिये निर्गु वाक्यङ्गळुक्कुम्, सगुणवाक्यङ्गळुक्कुम् विषयत्तै विवेसऩम् सॆय् किऱदुबऱ्ऱि सगुण निर्गुण वाक्यङ्गळ् इरण्डिऱ्कुम् विरोदमिल्लामै याल् इरण्डिलॊऩ्ऱु पॊय्याऩ पॊरुळै उणर्त्तुवदिल् नोक्कुळ्ळ तऩऱु सन्देगप्पडत्तक्कदल्ल। च्रुदप्रकाशिगै - पिऱगु इदुवुम् मऱ्ऱ सोदगवाक्यङ्गळुम् ऒरु पॊरुळैये उणर्त्तुवदऩाल् सुरुदिगळ् निरविशेष प्रह्मत्तै प्रदिबादिप्पदिल् नोक्कुळळऩ ऎऩ्बदै निरलिक्कि ऱा - नस ऎऩ्ऱु। अन्यऩाल् अबच्चेद न्यायत् कालऩ्ऱो निरक्कुण सगुण वाक्कियङ्गळि रणडिऱ्कुमुळ्ळ विरोदम् परिहरिक्कप्पट्टदु। इन्दविडत्तिल् विषयबेदमिरुप्प ताल् विरोदमेयिल्लैयॆऩ्ऱु कूऱुगिऱाा प्राकृत ऎऩ्ऱु। निर्गुणमॆऩ्ऱु कुणसामान्यददै निषेदित्तबडि, निष्कळम ऎऩ्ऱु, शरीरसामान्यत्तै निषेदित्त पडि ; निष्करियम ऎऩ्ऱु क्रियासामान्यत्तै निषेदित्तबडि; कुणनिषेदमाऩदु सङ्गोसिप्पिक्कत्तक्कदल्ल ; आर्त्तमाऩ कुणङ्गळिऩ् निषेदबलत्ताले सर्व कुणङ्गळिऩुडैयवुम् इऩ्मैयऱियप्पडुवदाल्। ञाऩत्तिऱ्कु ज्ञाऩम् मुदलिय कुणङ्गळुक्कु आदारमायिरुत्तल् काणप्पडामैयाल् प्रह्मत्तिऱ्कु ज्ञाऩमात्रत् वत्तै प्रदिबादिप्पदिऩाल् निरक्कुणदवमऩ्ऱो पलित्तदॆऩ्गिऱ शङ्कैवरिऩ्, अर्थ पलत्ताल् वरुगिऱ कुणनिषेदददैप् परिहरिप्पदऱ्काग सुरुदियिऩालऱियप्पट्ट तिगरणम्] मुदल् अत्तियायम्। र (ससङु अर्थत्तै अनुसरित्तुप्पेसुगिऱार्-ञाऩमात्र ऎऩ्ऱु। अदऩाल् ऎऩ्? ऎऩिल्; कूऱुगिऱार् - नदावदा ऎऩ्ऱु।ऎदऩालॆऩ्ऱु अपेक्षिक्कुवगाल् ज्ञाऩस्वरूपमायिरुप् पदाल् ज्ञानारयत्वत्तिऩ् इऩ्मै कूऱप्पडुगिऱदा? अल्लदु एकजरदीय यङ्गळाऩ इरण्डु द्रव्यङ्गळुक्कु नियदमाऩ धर्मधर्मिबावम् उबबन्दमागादु ऎऩ्ऱु कूऱप्पडुगिऱ ता? ऎऩ्गिऱ विकल्पत्तिल् मुदलावदु विषयत्तैक्कुऱित्तु मऱुमॊऴि कूऱुगिऱार्- ज्ञा तुरेवज्ञाऩस्वरूपत्वात् ऎऩ्ऱु। इदु अर्थम् - ज्ञानत्तिऱ्कु ज्ञाऩम् मुद लिय कुणङ्गळुक्कु आच्रयमायिल्लामलिरुत्तल् व्याप्तियिऩाल् कूऱप्पडुगिऱदा? अल् लदु श्रुतिबलत्ताला? व्याप्तियिऩालॆऩिल्, ज्ञाऩत्तिऱ्कु आच्रयमिल्लामलुम् विषयङ्गळुक्कु प्रकाशगमायुमिरुक्किऱ ज्ञाऩमाऩदु ऒरुवऩुक्कु धर्मबूदमागवे काणप्पट्टिरुप्पदिऩाल् धर्ममागवे अङ्गीगरिक्कप्पडलाम्। सुरुदि पलगदिऩाल् स्व तन्द्रमाग ज्ञाऩमाऩदु अङ्गीगरिक्कप्पडुमेयाऩाल् अप्पॊऴुदु सुरुदि पलत्तिऩा लेये ज्ञाऩाच्रयत्वमुम् अङ्गीगरिक्कप्पडलाम् ऎऩ्ऱु, ज्ञाऩ अनाच्रयत्ऩमा ऩदु धर्मबूग ज्ञाऩत्वप्रयुक्तमेयॊऴिय ज्ञाऩत्तमात्रप्रयुत्तमऩ्ऱु, ऎऩ्बग ऩाल् सोबादिसत्वम् हित्तम्। आगैयाल् व्याप्ति विरोदम् किडैयादु। अऩ्ऱिक्के पदार्त्तत्तिऱ्कु कडमुदलिय वस्तुवुक्कुप्पोल ज्ञात्रुत्वम् पॊरुन्दामैयाल् जडज्ञात्रुत्वरूप धर्मत्तालेये ज्ञाऩस्वरूपत्वमुम् अर्थचित्तमागिऩ्ऱदु। इरण्डावदु विकल्पत्तैप्पऱ्ऱि मऱुमॊऴि कूऱुगिऱार्-ज्ञानस्वनु पस्य ऎऩ्ऱु। एकजातीय यमाऩ इरण्डु द्रव्यङ्गळुक्कु नियदमाऩ धर्मधर्मि पावम् उबबक्नमागिऱ तॆऩ्ऱु अर्थम्। सुरुदियिऩाल् ज्ञानासरयत्वम् चित्तिदालऩ्ऱो अव्वाऱु ऒप्पुक् कॊळ्ळत्तक्कदु ऎऩ्ऱु केट्किल् कूऱुगिऱार्-ज्ञात्रत्वमेवहि ऎऩ्ऱु। अऩ् ऱिक्के ज्ञादुरेव ज्ञानस्वरुबत्वात् ति।ज्ञादावुक्कु ज्ञानस्वरूपत्वत् तोडु विरोदमिल्लामैयालॆऩ्ऱु अर्थम्। एकजातीयङ्गळाऩ इरण्डु द्रव्यङ् गळुक्कु नियदधर्मधर्मिबावङ्गळिऩ् अऱुप्पत्तियिऩाल् वरुगिऱ विरोदत्तैप् परिह रिक्किऱार् - ज्ञाऩस्वनुबस्यैव ऎऩ्ऱु। ज्ञाऩमायिरुप्पदिऩाल् ज्ञानानाच्र यत्वत्तैप् परिहरिक्किऱार् - ज्ञात्तत्वमेवहि ऎऩ्ऱु। मुऩ्बोल् अबिप्रायम्। ज्ञात्रुत्वम् ऎव्वाऱु पलिदमाग आगिऱदो अप्पडिप्पट्ट कुणङ्गळिल् नोक्कुळ्ळ वैगळुम् ज्ञातृत्वत्तै तॆळिवाय् सॊल्लुगिऩ्ऱवैगळुमाऩ सुरुदिगळ् ‘सर्व सप्तत्ताल् विवक्षिक्कप्पट्टऩ। पहुवसऩत्तिऩाल् अनेक उपनिषत् वाक्यङ्गळ् विवक्षिक्कप्पट्टऩ। ऎवगारत्ताल् ज्ञात्रुदवत्तिऱ्कु अनन्य ताचित्तियाऩदु (इऩ्ऱियमैयामै) अबिप्रायप्पडप्पट्टिरुक्किऱदु। हि सप्तमाऩदु हेतुवैक्कुऱिक्किऱदु। ज्ञातृत्यम् सुरुदि चित्तमाऩदाल् ऒरु अनुप्पत्तियु मिल्लैयॆऩ्ऱु अर्थम्। सुरुदिगळ् ऎवैगळॆऩ्ऱु अ पेक्षिक्कुङ्गाल् आर्त्त माऩगुण निषेद परिहारत्तिऱ्कागवुम्, निर्गुण सुरुदिगळिऩ् सङगोसम् चित्तिप् पदऱ्कागवुम्, सगुण श्रुतिगळुक्कु आवित्यगगुण विषयत्वशङ्कैयैप् पोक्कडिप् पदऱ्कागवुम् च्रुत्तिगळै काण्बिया निऩ्ऱुगॊण्डु अन्द श्रुतिगळाले इन्द मूऩ्ऱु प्रयोजऩङ्गळिऩ् चित्तियैयुम् काट्टुगिऱार्। यस्सर्वजञ: इदुमुदलियदाल् “यस्सर्वज्ञस्सर्वविद” ऎल्लावऱ्ऱैयुम् स्वरूपत्तालुम् प्रकारत्तालुम् अऱि किऱार् ऎऩ्ऱु अर्थम्। ज्ञानत्तिऱ्कु सर्वविषयत्वत्तैयुम् अदऱ्कु समष्टि व्यष्टि सृष्टिगळिल् उपयोगत्तैयुम्, आत्मसम्बन्दित्वत्तैयुम् काण्बिक्किऱार्- ‘‘त्तैक्षद” इदु मुदलिय मूऩ्ऱु श्रुतिवाक्यत्ताल् “नित्योध्यानाम् " ऎऩ्गिऱ इडत्तिल् सेदार्गळुडैय पहुत्वम् कूऱप्पट्टदु। सचेतनर्गळुक्कु अबीष्टङ् गळैक्कॊडुक्कुम् तऩ्मै कूऱप्पट्टदु ज्ञा’ ऎऩ्गिऱ सरुदियिल् ज्ञात्रुत्व मुम्, ईसवात्वमुम् कूऱप्पट्टदु। तमीच्वराणाम् " ऎऩ्गिऱ श्रुतियिल् ईच्वरत् वम्, तेवदत्वम्,पदित्वम्, मूऩ्ऱुम् कूऱप्पट्टऩ। ईच्वरत्वमावदु - नियन्द्रुत् ६६ ६६ ससस) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वऴ- नियाम्य विषयगमाऩ ज्ञानत्तैयुडैयव ऩुक्के नियन्द्रुत्वमिरुप्पदालुम् नियमऩमाऩदु ज्ञाऩविशेष रूपमायिरुप्पदालुम् नियन्द्रुत्वत्ताल् ज्ञात्रुत्वम् हित्तित्तदु देवतात्मावुदु कामङ्गळाल् आरादिक्कप्पडुम् तऩ्मै। पदित्व मावदु-शेषित्वम। नदस्यइदि।कार्यम् शरीरम,करणम्, इन्दिरियम्मुदलियवै कार्य कारण कर्त्रुदवे ऎऩ्ऱु प्रयोगमिरुप्पदाल् - इन्द इडत्तिल् ऒत्तारुम् मिक्कारुम् इल्लै ऎऩ्ऱु कूऱप्पडुगिऱदु। अदऩाल् अत्विदीयमॆऩ्गिऱ सामान्यरिषेदत्तिऱ्कु ’’ सागोवा मन्दरवर्णात् " ऎऩ्गिऱ न्यायत्ताले ईच्वरत्व लक्षणमुळ्ळ इरण् डाम पलऩिल्लैयॆऩ्गिऱ विशेषार्त्तत्तिल् पायवाऩम् पट्टदु। “परास्य ’ ऎऩ्ऱु ज्ञाऩसगदि मुदलियवैगळुक्कु स्वाबाविगत्वम् कूऱप्पट् टदु। क्रिया - नियमनम्। एष आदमा " ऎऩ्गिऱ सरुदियिऩाल् विरोविदानमुम् विशेष निषेगमुम्। आर्त्तमाऩ कुण निषेदमाऩदु परिहरिक्कद तक्कदॆऩ्ऱु करुदि ज्ञानस्वरूपस्यैव ऎऩ्ऱु कूऱप्पट्टदु। अवित्याकल्पिदमॆऩ्गिऱ तऩ्मै यै विलक्कुवदिऩ् पॊरुट्टु स्वाबाविगी ऎऩ्ऱु उरैक्कप्पट्टदु - समस्तहेय रहितदाञ्ज ऎऩ्बदऩाल् आवित्यसुत्वशङ्कै अर्थत्ताल् परिहरिक्कप्पट्टदु। *L मेलुम्, “ज्ञात्रुत्वबरमुगाङ्कल्याणगुणान्, समस्तहेयरहित्ताञ्ज’ ऎऩ्बदऩाल्, निर्गुण वागयत्तिऱ्कु वरुत्ति सङ्गोसमुम् उबबादिक्कप्पट्टदाग आगिऱदु। इदै सविस्तारमाग उबबत्तिक्किऱार्। कल्याणगुणान् ऎऩ्बदऱ्कु इदु अबिप्रायम्। कुणविशेषविदाऩत्तै कुणसामान्य निषेमाऩदु पादिप्पदऱ्कु सामर्त्तियमुळ्ळदाग आगादु। पिऩ्ऩैयो अदैत्तविर्त्तु मऱ्ऱविषयत्तिलेये सामर्त्तियमुळ्ळदाग आगिऱदु। अप्पडियिल्लाविट्टाल्, नहिंस्यात् सर्वाबूगानि ऎऩ्गिऱ सामान्य निषेदददिऩाल् “अक्किषोमीयम् पसुमालबेद” ऎऩ्गिऱ हिमसा विशेषविदानत्तिऱ्कु पादम् प्रसङ्गिप्पदाल् ऎऩ्ऱु। समस्तहेयाहिताञ्ज ऎऩ्बदऱ्कु इदु अरत्तम्। ऎव्वाऱु “पसुना यजेद ‘-“सागस्यवबाया: इदु मुदलिय सरुदिवाक्यङ्गळिल् “सासोवामन्दरवाणात् " ऎऩ्गिऱ जैमिये सुत्रत् तिल् सॊल्लप्पट्ट न्यायत्ताले सामान्य सप्तमाऩदु विशेषम् काणप्पट्ट विडत्तिल् अन्द विशेषत्तिल् पर्यवहिक्किऱदो, अव्वाऱु कुणसामान्यनिषेदमा ऩदु विशेषगुण निषेदत्तिल् पायवसिक्किऱदॆऩ्ऱु। मेलुम्, सामान्य सप्तङ्ग ळुक्कु विशेषत्तिल् पायवसाऩम् व्युत्पददियिऩाल् चित्तमायिरुक्किऱदु। ऎव्वाऱु कामानय ’’ काम् व कान, पसुवैक्कॊण्डुवा, पसुवैक्कट्टु, इदुमुदलिय वाक्यङ् गळिल् सामान्य सप्तमाऩदु विशेषत्तिल् नोक्कमुळ्ळ प्रयोजसुवरुत्तऩाल् पिर योगिक्कप्पडुगिऱदो अदऩालऩ्ऱे अन्दविडददिल् एवप्पडुगिऱवऩ् ऎल्ला को व्यक्तिगळैयुम् कॊण्डुवरुगिऱदिल्लै। पिऩ्ऩैयो कुऱिप्पिट्ट व्यक्तिविशेषत्तै ये कॊण्डुवरुगिऱाऩो अप्पडियेयऩ्ऱो अव्विडत्तिल् व्युत्पत्ति एऱ्पडुगिऱदु। इव्वण्णम् ज्ञा करुत्वप्रमुगान् कल्याणगुणान्” ऎऩ्बदिऩालुम्, समस्त हेयरहित्ताञ्ज’’ ऎऩबदिऩालुम् उत्साग अबवाद न्यायमुम् सामान्य विशेष न्यायमुम् अबिप्रायप्पडबट्टिरुक्किऱदु - ऎडुक्कप्पट्ट विशेषत्तैक्काट्टिलुम् वे ऱाऩ विषयत्तिल् सामान्य सप्तत्तिऱ्कु विरोद परिहारत्तै उत्तेचित्तु सङ्गो संसॆय्दल् उदसर्गाबलाद न्यायम्। विरोदमिल्लामलिरुन्दबोदिलुङ्गूड प्रयो जऩत्तिऩ् इऩ्मैयैप् परिहरिप्पदिऩ् पॊरुट्टु सङ्गोसम् सॆय्यप्पडुमेयागिल् ६६ सागोवा - इदु जैमिऩियिऩ् पूर्वबीमांसा सूत्रम्।तिगरणम्] मुदल् अत्तियायम्। [ससरु कोबलीवर्द न्यायम्। ऎडुक्कप्पट्टिरुक्किऱ विशेष विषयत्तिल् अदऱ्कु सङ्गोसम् एऱ्पडुवदु सामाऩ्य विशेषन्यायम् - ऎऩप्भागुबाडु अऱियत्तक्कदु।

। मेलुम्, नहि तस्यगुणास्सर्वे सर्वैमुङ्गणैरबि वक्तुम् सक्या वियुक्तस्य सत्वात्यैरगिलैर् कुणै : - सत्वम्रजस्तमइदि कुणा: प्रकृति सम्बवा निर्गुणस्याप्रमेयस्य कुणागुणेषुवर्दन्दे कारणम् कुणसङ्गोस्य निर्गुणम् कुणबोक्त्रुस - नान्यम् कुणेप्य: कर्दारम् - तैवीह्येषा कुणमयी मममाया तुरत्यया -विना हेयैर् कुणादिबि: - कुणादिदोषाम्ञ्ज मुनेव्यदीद: कुणगलुषस्य सदादनस्यनेदा " इदु मुदलिय अत्यात्म शास्त्रङ्गळिल् कुणसप् तमाऩदु सत्वरजस्तमस्कळिल् परहित्तियुळ्ळदाग इरुक्किऱदु। इव्वण्णम् केवलगुण सप्तददिऱ्कु सत्वादिगुण त्रयत्तिल् प्रसिद्धि प्रासुर्यत्ताल् निर्गुण सप्तङ्गळ् सत्वादिगुणनिषेदबरङ्गळ्। इन्द विषयविबागमाऩदु नम्माल् पिऩ्ऩङ् गळाग इरुक्किऱ उपनिषत् वाक्यङ्गळिल् कुणविशेषविदागम् कुणविशेष निषेदम् वैगळ् काणप्पडुवदऩाल् मात्तिरम् निच्चयिक्कप्पडुगिऱदिल्लै - पिऩ्ऩैयो ऒरे वाक्यत्तिल् विषयविबागम् काणप्पट्टिरुक्किऱदॆऩ्बदैक्कूऱुगिऱार् - निर्गुण ऎऩ्ऱु। कुणसामाऩ्यनिषेदम्बोल कुणसामाऩ्यमात्र विदारत्तै ऒप्पुक्कॊळ्वदऩाल् निर्गुण वाक्यङ्गळुक्कुम् सगुणवाक्यङ्गळुक्कुम्” ऎऩ्ऱु उरैक्कप्पट्टदु। च्चूदि कळिल् कुणसामान्यविदागम् ओरिडत्तिलुम् काणप्पडुगिऱदिल्लै। कुणवशेषङ्गळे यऩ्ऱो सरुदियिऩाल् विधिक्कप्पडुगिऩ्ऱऩ - दोषत्तुडऩ् सेर्न्दु प्रयोगिक्कप्पट्ट कुणसप्तमोवॆऩ्ऱाल्, उबादेयङ्गळाऩ कुणङ्गळैक्कुऱिक्किऱदु। “वर्षायुदैच् यस्य कुणा: नसक्या नदेगुणानामयुदैगदेशम्, नान्दम् कुणानाम्गच्चन्दि” इदुमुद लिय स्मृति वसाङ्गळिऩ् अबिप्रायत्ताल् “स कुणवाक्यानाम” ऎऩ्ऱु कूऱप्पट्टदु। अव्विडङ्गळिल् कुणसप्तमाऩदु दोषङ्गळिऩ् ऎदिर्दट्टैच् चॊल्लुगिऱदु उलगत्तिल् अप्पडि प्रसिद्धियिरुप्पदाल् -प्रगाणवसत्तालुम् सागबसु न्यायत्ताले कल्याण कुण रूपमाऩ विशेषत्तिल् पर्यवसानम् सॆय्वदु न्यायमायिरुप्पदालुम्। कीऴ्सॊल्लप्पट्ट इरण्डु न्यायत्ताल् विरोदमिऩ्मैयाल् अबच्चचेतन्यायत्तिऱ्कु अविषयत्वत्तैक् कूऱुगिऱार् - इदि सगुणनिर्गुणवाक्ययो: ऎऩ्ऱु। तत्तिऩाल् मुऱ्कूऱप्पट्ट ऎल्ला हेतुक्कळुम् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। वर्गाबवाद न्यायत्तालुम् सामान्य विशेष न्यायत्तालुम्, अत्यात्म शास्त्रङ् गळिल् कुणसप्तत्तिऱ्कु सत्वादिगुणङ्गळिल् प्रसिद्धिप्रासुर्यत्तालुम् ऎऩ्ऱु अर्त् तम्। सगुण्निर्गुणवाक्ययोरिदि इन्द इडत्तिलोवॆऩ्ऱाल् विषयविबा पगमिरुप्पदाल् विरोदमिल्लै। आदलाल् अबच्चेद न्यायमाऩदु प्रवृत्तिक्किऱ तिल्लै ऎऩ्ऱु करुत्तु।” अन्यदास्यमित्टा विषयदासायणमबि नासङ्गयेम्।” ऎऩ्ऱु सगुणवाक्यत्तिऱ्कॆऩ्ऱु कूऱप्पट्टिरुक्कविल्लैयऩ्ऱो। “अन्यद रयै ‘” ऎऩ्ऱुगू कूऱप्पट्टिरुक्किऱदु। सगुणवाक्यत्ताल् निर्गुणवाक्यत्तिऱ्को, निर् कुणवाक्यत्ताल् सगुणवाक्यत्तिऱ्को पादत्तै आच्रयिप्पदु अनुबबङ्गमॆऩ्ऱु पॊरुळ्। इन्द इडत्तिल् इदु अबिप्पिरायम् -मुऩ्बु विरोदमिल्लैयॆऩ्ऱु परिहा रङ्गूऱप्पट्टदु। इप्पॊऴुदु विरोदत्तै ऒप्पुक्कॊण्डबोदिलुम् इदु अबच् चेद न्यायविषयमऩ्ऱु। पिऩ्ऩैयो विरोदादिगरणन्यायत्तिऱ्के विषयमॆ ऩ्बदै उबबादिक्किऱार्। अबच्चेद न्यायमाऩदु नियदविरोदमिल्लाद पूर्वा परमाऩदै विषयमागक्कॊण्डदु - २ उत्कादा, प्रदिहर्दा इरुवरुक्कु अबच् चचेतनियमङ्गिडैयादु। अङ्गेयुम् क्रमेण अबच्चेदम् नियदमल्ल - अद ऱ्कु नियमम् कूऱप्पडिऩ् सर्वस्वत्तैयुम् तक्षिणैयागक्कॊडुत्तु यासत्तै रुस पिऩ्ऩैयो सप् उत् ससग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा मुडित्तल् ऎऩ्बदऱ्कुम्, तक्षिणैगॊडामल् यागत्तै निरुत्तिविडुदल् ऎऩ्गिऱ इव् विरण्डिऱ्कुम् विरोदम् नियदमायिरुक्किऱदु। इरुवरुक्कुम् अबच्चेदम् नेरिडुम् पक्षत्तिल्, अन्द अबच्चेदमाऩदु ऒऩ्ऱिऩ्बिऩ् ऒऩ्ऱाग आगत्तक्कदाग इरुप्पदिल् उत्कादाविऩ् अबच्चेदम मुन्दि समबविक्कक्कूडियदॆऩ्ऱावदु मऱ्ऱवऩुडैय अबच्चेदम् पिन्दि सम्बविक्कत्तक्कदॆऩ्ऱावदु कीऴ्सॊऩ्ऩदऱ्कु मारुदलागवावदु सम्बविक्कवेण्डुमॆऩ्बदिल् नियममुमिल्लै। आगैयाल् अबच्चेद न्यायत्तिऱ्कु प्र योगत्तळविलुळ्ळ विरोदमे विषयम्। सगुण निर्गुणवाक्य विरोदमो वॆऩ्ऱाल् स्वरूपत्तालुण्डुबण्णप्पट्टिरुक्किऱदु। विधि ।[निषेदरूपमाग इरुप्पदाल् नियदमाऩ पॆळर्वाबर्यमुळ्ळ तागवुमिरुक्किऱदु। आदलाल् विरोदत्तै ऒप्पुक्कॊण्डबोदिलुङ्गूड नियदविरोदमऱ्ऱ पॆळावाबायत्तै विषयमागक् कॊण्ड अबच्चचेतन्यायमाऩदु इङ्गु प्रवरुत्तिक्किऱदिल्लै। पिऩ्ऩैयो विरो तादिगरण न्यायमे प्रवृत्तिक्किऱदु। इन्द न्यायत्तिऱ्कु ऎदुविषयमो अव् विडत्तिलल्लवो @ पौर्वाबर्य नियममुम् विरोदमुमिरुक्किऱदु। अदै उप्पा तिक्किऱार् - “ऒौदुम्बरीम् स्पृष्ट्वा उत्कायेत्” (यज्ञवाडत्तिल् नाट्टि इरुक्कुम् अत्तिक्कट्टैयैत् तॊट्टुक्कॊण्डु वेद मन्दिरत्तै उरक्क उच्चरित्तु स्वरत्तुडऩ् काऩम् सॆय्यवेण्डुम्) ऎऩ्ऱु प्रत्यक्ष सरुदि इरुक्किऱदु। ऒौ तुम्बरी सर्वा वेष्टयिदव्या " (कीऴ्सॊऩ्ऩ ऒौदुम्बरियै तॆरियामल् वस्त् तिरत्तिऩाल् शुद्धिविडवेण्डुम्) ऎऩ्ऱु स्मृति इरुक्किऱदु। अवऱ्ऱुळ् सरुदि वेऱु प्रमाणत्तै अपेक्षियामैयाल् मुदलिलेये ज्ञानत्तै उण्डुबण्णिविडुगिऱदु। स्मृतियोवॆऩ्ऱाल् तऩक्कु मूलबूदमाऩ सरुदियिऩ् अनुमानत्तै अपेक्षित्ति रुप्पदाल् विळम्बित्तिरुक्किऱ प्रवृत्तियोडुगूडियदाग इरुक्किऱदु। आदलाल् इन्द इडत्तिल् पौर्वबम् नियदमाग इरुक्किऱदु। ऒौदुम्बरियिऩ् स्पासऩम् अदिऩ् वेष्टऩम् इरण्डुक्कुम् विरोदम् नियदमाग इरुक्किऱदु। अन्द इडत्तिल् मुन्दिये प्रमिदियाऩदु उण्डायिरुप्पदाल् अदऱ्कु विरुत्तमाऩ अर्थम् कालात् ययाबदिष्टमाग आगलाम्। आगैयाल् विळम्बिदमाऩ पुत्तिक्कु हेतुवैक्काट्टि लुम् सीक्किर पुत्तिक्कु हेतु ऎदो अदु अदिग पलत्तै उडैयदु - ऎऩ्गिऱ न्यायत् तावे मुन्दिऩ श्रुति अदिग पलमुळ्ळदाग इरुप्पदु पऱ्ऱि पिन्दिऩ सास्तिरम् उदिक् किऱदे इल्लै। अय्या! इङ्गु उत्तरसास्तिरमाऩदु अत्ययऩम् सॆय्यप्पट्टे इरुक्किऱदॆऩ्ऱु कूऱप्पडुमेयागिल् अदऩाल् ऎऩ्? प्रमिदियिऩ् अनुदयमल्लवो अनुदयम्। सप्तददिऩ् अनुदयम् अनुदयमल्ल-” आदिदयो पूब: कट्टुम् तूण् सूर्यऩ्) ऎऩ्बदुबोल्। अय्या! अन्द इडत्तिल् स्मृतित्वम् सरु तित्वम् इरण्डुम् पात्य पादगप्रयोजगङ्गळ्। इव्वण्णमल्ल-स्मृति तवम् च्रु तित्वम् इरण्डुक्कुम् पौर्वाबर्यङ्गळिल् हेतुत्वमिरुप्पदाल् अदऩाल् चित्त माऩ पॆळर्वाबर्यमे पात्यबादग पावत्तिल् हेतुवॆऩ्गिऱ न्यायसाम्यत्ताल् सगुणवाक्यम् अदिग पलमुळ्ळदु। अऩ्ऱिक्के विरोदादिगरण न्यायंवेण्डाम्। इन्द इडत्तिल् उपक्रमादिगरण न्यायमे प्रवृत्तिक्किऱदु - पौर्वाबाय विरोद सगुणम् - कुणङ्गळुडऩ् कूडियदु। विधि - एवल्। [[निषेदम् - मऱुप्पु। @ पौर्वाबायम् - मुऩ्बिऩ्ऩाग इरुत्तल्। वेष्टऩम् - सुऱ्ऱुदल्। (पसुवैक् निर्गुणम् - कुणङ्गळिल्लाददु। उत्कादा - सामगाऩम् सॆय्बवऩ्।

  • स्पर्शऩम् - तॊडुदल्। अनुदयम् - तोऩ्ऱामै, अल्लदु उण्डागामै। तिगरणम्] मुदल् अत्तियायम्। (सुसुऎ नियमत्ताल्। आगैयाल् सगुणवाक्यत्तिऩाल् तडैप्पट्टिरुप्पदाल् निर् कुण शास्त्रत्तिऱ्कु उदयमे इल्लै। नमाऩदु अय्या! मुदलिल् प्रवृत्तित्त शास्त्रमाऩदु विळम्बिक्किऱ शास्त्रत्तिऩ् उत्यत्तिऱ्कु प्रदिबन्दगम् ऎऩिल्; " इदम् - रजदम् ’’ (इदु वॆळ्ळि) ऎऩ्गिऱ ज्ञा “नेदम् रजदम् ’ तु वॆळ्ळियल्ल) ऎऩ्गिऱ ज्ञानत्तिऩ् उदयत्तै प्रदिबन्दिक्कवेण्डुमॆऩ्ऱु कूऱप्पडुमेयागिल्, अल्ल - सत्तैयिऩालुम् ज्ञाय मानदैयिऩालुम् उण्डागिऱ ज्ञाबगङ्गळ् इरण्डुक्कुम् मिक्क वेऱ्ऱुमैप्पाडु इरुप् पदाल्। सत्तैयिऩाले ज्ञाबगमाऩ प्रमाणमाऩदु पूर्वाबरबरामासत्तै अबे क्षियामले ज्ञानत्तै उण्डुबण्णुगिऱदऩ्ऱो - अन्द इडत्तिल् उण्डाऩ ज्ञा रमाऩदु “पूर्वाबादो नोत्पत्तिरुत्तरस्य हि चित्त्यदि " (मुन्दिऩदैप् पादिया मल् पिन्दिऩदऱ्कु उत्पत्ति हित्तिक्किऱदिल्लैयऩ्ऱे)ऎऩ्गिऱ न्यायत्ताल् मुन्दि ऩदै पादित्ते उदिक्किऱदु। ज्ञायमानदैयिऩालुण्डागिऱ ज्ञाबगमोवॆऩिल् योक्य ताबरामर्सम् मुदलियदै अपेक्षित्तुक्कॊण्डु प्रमिदियै उण्डुबण्णु किऱदु। अदिल् परामर्सदशैयिल् पूर्वप्रमाणत्ताल् विरुत्तार्त्तमिदियुण्डागिल् अन्द प्रमिदियाऩदु उत्तरोत्पत्तियै प्रदिबन्दिक्किऱदु। इङ्ङऩमागिल् ‘नेदम् रजदम्’ ऎऩ्गिऱ ज्ञानम् इदम् रजदम् ’ ऎऩ्गिऱ परामर्सत्तै अपेक्षित्तिरुप् पदाल् पूर्वज्ञाऩत्ताल् प्रदिबन्दिक्कप्पट्ट ’ नेदम् रजदम्’ ऎऩ्गिऱ ज्ञानत् तिऱ्कु अनुदयम् प्रसङ्गिक्कुमॆऩ कूऱप्पडुमेयागिल्, अल्ल - इन्द्रियम् प्रत्यबि ज्ञैयैत्तविर्त्त मऱ्ऱ ज्ञानत्तै उण्डुबण्णुम् विषयत्तिल् पूर्वबरामरसत्तै अपेक्षियामलिरुप्पदाल् - इन्द इडत्तिलुम् “सुक्ति: इयम्’’ ऎऩ्गिऱ उत्तरप्र मिदियाऩदु सुक्तित्वत्तै विषयमागक्कॊण्डदऩ्ऱो। सुक्तित्वप्रदीदिक्कुम् रजद प्रतिपत्तियिऩ् अपेक्षैयिल्लै। सुक्तित्वमाऩदु क्रहिक्कप्पट्टवळविल् अन्द सुक् तित्वक्रहणत्तिऱ्कु पलबूदमायिरुक्किऱ ‘नेदम् रजद मॆऩ्गिऱ व्यवहारमाऩदु नञ्ञाले उळ्ळडक्कप्पट्टिरुप्पदाल् प्रदियागिय अपेक्षित्तुक्कॊण्डु प्र रुत्तिक्किऱदु। अप्पडि प्रदियोगियै अपेक्षित्तुक्कॊण्डिरुत्तल् सप्त स्वबा वत्तैच्चार्न्दिरुक्किऱदु। आदलाल् रजदज्ञानत्तै अपेक्षियामदिक्किऱ सुक्तिज्ञा नमाऩदु मुन्दिऩ रजद ज्ञानत्तै पादित्ते उदिक्किऱदु। आदलाल् नियदविरोद मुळ्ळ पॆळर्वाबायत्तै विषयमागक्कॊण्ड विरोदादिगरण न्यायमे इव्विडत् तिल् प्रवृत्तिक्किऱदु। अबच्चेद न्यायम् प्रवृत्तिक्किऱदिल्लै। अन्द अबच्चेद न्यायमाऩदु इप्पडिप्पट्टविडत्तिल् प्रवृत्तिक्किऱदेयाऩाल् पिन्दिवरप्पोगिऱ ‘न हिंस्यात्’ ऎऩ्गिऱ निषेदमाऩदु प्रबलमायिरुप्पदाल् पच्वालम्बनम् सॆय्यत् तगाददाग एऱ्पडुम्। आगवे अनुष्टाऩ विरोदम्। सगुण निर्गुण वाक्यङ्गळ् इरण्डिऱ्कुम् विरोद पॆळर्वाबाय नियममाऩदु अन्यऩालेये कूऱप्पट्टिरुक्कि ऱदु। अदऩालुम् विरोदादिगरण न्यायत्तिऱ्कु विषयमायिरुप्पदुबऱ्ऱि इन्दविडत् तिल् अबच्चेद न्यायत्तिऱ्कु अवगासमिल्लामैयाल् सगुण वाक्यङ्गळुक्कु पलीयस्त् वम् चित्तम्। इन्द अबिप्रायत्ताल् - अन्यदरस्य ऎऩ्ऱु उरैक्कप्पट्टदु। मुन्दि उबादियैच् चॊल्लामल् सरुदियिऩाल् कूऱप्पट्टिरुक्किऱ कुणङ्गळुक्कु निरुबादिगत्वम् स्वद: प्राप्तमादलालुम्, स्वाबाविगत्व सरुदियिऩालुम् “नान्यो हेतुर्वित्यदे ऎऩ्ऱु $ ईसनत्तिऱ्कु हेतुच्रवणमिल्लादिरुप्पदाल् अन्द ईच्वरत्वत् ईUनाय” $ ईसऩम् - प्रबुत्वम् अल्लदु नियमऩसक्ति। ससअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा मण: ” < " "” तिऱ्कु उबयुक्तमाऩ कुणङ्गळुक्कुम् निरुबादिगत्वम् चित्तिप्पदालुम् ज्ञानसक्त्यादि तारदम्बङ्गळुक्कु उबादियायिरुक्किऱ कर्मसम्बन्दत्तिऩ् निषेदत्तैमुऩ्ऩिट्टु त्पगामत्वादिगळ् कूऱप्पट्टिरुप्पदालुम्, तइमे सत्या: कामा: ऎऩ्ऱु स्व रूपत्तिऱ्कुप्पोल कुणङ्गळुक्कुम् सत्यत्व सरुदियिऩालुम्, “परास्य सक्ति:, तेये सदम्’’ इदु मुदलाऩ श्रुतिवाक्यङ्गळाल्, कुणङ्गळुक्कु अबरिच्चिन्नत्वम् प्रदि पादिक्कप्पट्टिरुप्पदाल् कर्मसम्बन् दव्यापकमाऩ परिच्चेदददिऩ् निवरुददियिऩाल् व् पाप्पमाऩ कर्मसम्बन्द निवृत्तियाऩदु अर्थ चित्तमायिरुप्पदालुम्, स्वा पाविगत्वत्तै नेरागच्चॊल्लामलिरुक्किऱ कुणबावाक्यङ्गळिऱ्कूड सर्वसागा प्रत् ययन्यायत्ताल् कुणङ्गळुक्कु स्वाबाविगत्वम् चित्तिप्पदालुम्, ‘आनन्दम् प्रह् इदु मुदलिय तात्पर्यलिङ्ग प्रासर्यत्तालुम् उत्सर्गाबवाद न्यायम्, सामान्यविशेष न्यायम् इव्विरण्डाल् एऱ्पडुम् विषय ओ लिबागत्ताल् ऒरु श्रुतियि लेये विषयविबागम् काणप्पट्टिरुप्पदालुम्, विरोदमिल्लामैयाल् अबच्चेद न्यायत्तिऱ्कु अविषयमायिरुप्पदालुम्, विरोदम् एऱ्पट्टबोदिलुम् विरोदादिगरण न्यायत्ताल् सगुणवाक्कियङ्गळुक्कु प्राबल्यमिरुप्पदालुम्, यस्सर्वज्ञ: ‘‘इदु मुदलिय उपासऩ विधियिल्लाद वाक्यङ्गळिल् स्वरूप पोल प्रदिबन्नमायिरुप्पदाल् प्रमाणान्दरङ्गळुक्कु । अगोसरमायिरुप्पदु पऱ्ऱि अनुवाद विषयत्वम् सम्बवि याददाल् निषेदिप्पदऱ्कु असक्यमायिरुप्पदालुम्, आत्मावारे त्रष्टव्य: सत् यम् ज्ञानमनन्दम् प्रह्म, योवेद, आत्मानमनुवित्य, व्रजन्द्येदाम्ब-स सत्यार् कामान् " ऎऩ्ऱु ओरिडत्तिल् उपास्यत्तु सरवणमाऩदु स्वरूपत्तिलुम् तुल्यमा यिरुप्पदालुम्, अत्यात्म सास्तरङ्गळिल् कुणसप्तत्तिऱ्कु सत्वादिप्रहित्ति ओप्रा सुर्यत्तालुम्, निर्गुणवाक्य विषयदवमिल्लामैयालुम्, पाह्यदागङ्गळ् कालादय याबदिष्टङ्गळादलालुम्, इरण्डु * अवतारणङ्गळोडुगूडिऩ अगविदीय श्रुति, ज्ञानानन्द स्वरूपत्तुम्,वाङ्मऩस् निवृत्ति ज्जेयत्व निषेदरूप अर्थगुण निषेदङ्गळ् परिहरिक्कप्पट्टिरुप्पदालुम् निरुबादिगङ्गळॆऩ्ऱु मुऱ्कूऱप्पट्टुम्, कूऱप्पडप्पोगिऱदागवुमुळ्ळ अर्थङ्गळिऩ् सङ्ग्रहमाऩदु प्रवृत्ति सौगर् यत्तिऱ्कागक् काणबिक्कप्पट्टदु। सत्यम ज्ञानम्’ ऎऩ्गिऱ ज्ञानबदत्ताल् सित् तिक्किऱ $ आर्त्तगुण निषेदमाऩदु मुऩ्बु परिहरिक्कप्पट्टदु। ६६ जीषासावादवेवदॆ व, हहुणानार ८ ॥ (ॆॆद -सू-अ -क) उदवाक्षि ना त त यॆयदऴ्” (QQ_५—) २५२) ७७ नी कैॆण क्षॆदु जननादियै तूा “यदॊ वावॊ निवद कावल् जरसा सह । अन्द वरणॊ विवानु ६० (तॆ।सू-क।उ) टदि वणैगोरणणागन्द टिरॆण वडित्या श्री ति: ६० ८ विबागम् - भागुबाडु अल्लदु पिरिवु। प्रमाणान्दरम् -वेऱु प्रमाणम्। अगोसरम् - विषयमल्लाददु। ओ प्रासुर्यम् - आदिक्यम्। * अवतारणम् - निच्चयम्। सङ्ग्रहम् - सुरुक्कम् आर्त्तड - अर्थत्तिऩाल् एऱ्पडुवदु। ! अनुवागम् - वेदत्तिऩदु ओर्उळ्बिरिवु तिगरणम्।] मुदल् अत्तियायम्। श्रीबाष्यम् र्गळु “पीषा” तु मुदलिय सरुदियिऩाल् प्रह्मगुणङ्गळैत्तॆ टङ्गि ‘ते ये सदम् ऎऩ्ऱु तॊडर्न्दु क्रममाग क्षेत्रज्ञर्गळ् टैय आनन्दातिशयत्तैक्कूऱि यदो वासो॥। विदवाऩ् " ऎऩ् ऱु इन्द च्रूदि प्रह्मत्तिऩुडैय कलयाण कुणङ्गळिऩ् अळविऱन्द तऩ्मैयै अदिग आदरत्तुडऩ् कूऱुगिऱदु। च्रुदप्रकाशिै कै "

क्षेत् अदै उबबा आनन्द्यात् पिऱगु इन्द अनुवागत्तिऩ् मुडिविल् यदोवासो “३ स्ह ऎऩ्गिऱ सरुदियी ऩाल् वाक्कुक्कुम मऩदिऱ्कुम् निरुत्तिसॊल्लि इरुप्पदाल् निरक्कुणत्वम् पलित्तदु। आगैयाल् अन्द श्रुतियुडऩ् @ ऐगार्त्त्यमिरुप्पदाल् सदयज्ञानादि वाक् यम निरविशेषबरमॆऩ्ऱु शङ्कैवरिऩ् आर्त्तमाऩ कुणनिषेदबरमाग अन्यऩाल् कूऱप्पट्टिरुक्किऱ इन्द वाक्यत्तिऱ्कु सॊल्लप्पट्ट अर्थम् अनुगुणमाग इरुप् पदै उबबादिक्किऱार्- पीषास्त्मात् ‘इदु मुदलियदाल्। पीषास्मात् ’ ऎऩ् किऱ इन्द श्रुतियिऩाल् कट्टळै इडुबवऩुडैय स्वबावम कूऱप्पडुगिऱदु। रज्ञानन्दातिशयमुक्त्वा इदि’ इन्द इडत्तिल् * निर्विशेषत्वम् प्रदिबादिक्कप् पडवेण्डुमॆऩ्ऱु विरुम्बप्पट्टिरुक्कुमेयाऩाल् वरिसैयाग कुणङ्गळिऩुडैय कुऱैवैक्कूऱि सर्वाबावत्तिल् पर्यवसित्तल् पॊरुत्तमुळ्ळदाग आगुम्। इन्द विडत्तिलेयो क्रममाग कुणङ्गळिऩुडैय आदिक्यत्तैक्कूऱि वाक्कुक्कुम् मऩदिऱ् कुम् निवृत्तियैच्चॊऩ्ऩदु आनन्द्यत्तिऩाले ऎऩ्ऱु अबिप्रायम्। तिक्किऱार् - “सङ्ग्यादुम् नैव सक्यन्दे ताषाञ्ज सार्ङ्गिणि। प्रमोरासि: अबावादेव प्म: ऎऩ्ऱु। (ऎम्बॆरुमाऩिडत्तिलुळ्ळ कळुम् दोषङ्गळुम् कणक्किडुवदऱ्कु मुडियवे मुडियादु, मुदऩ्मैयाऩ कुणरासि याऩदु मुडिविल्लामैयालुम्, पिन्दिऩ दोषरासियाऩदु इल्लामैयालुम् लिल् मनुष्यानन्दत्तैत् तॊडङ्गि क्रममाग अदिसयवगाण्बिक्कप्पट्टदु। युवा स्यात् सादु युवात्यायग: सादु - विधियै मीऱामल्। अऩ्ऱिक्के। नल्ल सम्ब्रदायत् ताल् चित्तित्तिरुप्पदाल्, स्वर, वर्णम्, मुदलियवैगळिऩ् तवरुदलिल्लाददु, युवसप्तत्ताल् पुदिदायिरुक्कुम् तऩ्मै विवक्षिक्कप्पट्टदु। मऱदियिऩ्मैयाल् ऎव् वाऱु नित्यम् पुदिदायिरुक्कुमो अव्वण्णमाग अत्ययनमुळ्ळवऩ् ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के, तऩऩोडु ऎमवयदुळ्ळवर्गळाऩ ऎल्लोरुक्कुम् $ अत्याबगऩ् - अवर् कळैक्काट्टिलुम् अदिग ज्ञानमुळ्ळवऩॆऩ्ऱु अर्थम्। आशिष्ट : मिक्कविरैवुडऩ् कार्यंसॆय्गिऱवऩ्। अऩ्ऱिक्के, नऩ्ऱाय् आहारत्तै उट्कॊळ्वदिल् तिऱमैयुळ्ळ वऩ् - रोगमिल्लादवऩॆऩ्ऱु अर्थम्। अल्लदु आसीर्वादददिऱ्कुविषयमायिरुप्पवऩ्। " अनुवागम् - पेदत्तिऩदु ओर् उळ्बिरिवुम्। रु ऐगार्त्त्यम् - ऒरे पॊरुळै उणर्त्तुम् तऩ्मै। उबबादऩम् - तॆळिवागक्कूऱुदल्। क्षेत्रज्ञऩ्-जीवऩ्। *निर्विशेषत्वम् - विशेषङगळिल्लामलिरुत्तल्। $ अदयाबगऩ् - पडिप्पिक्किऱवऩ्। कुणङ् मुदयन्दि” च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा “सएकोमा सर्वजऩङ्गळैयुम् रञ्जिगगच्चॆय्बवऩ् ऎऩ्ऱु अर्थम्। “सर्वान्देवान् नमस् ऎऩ्बदुबोल, पलिष्ट:- मऩोबलमुळळवऩ्। करडीष्ट्ट: ऎऩ्ऱु शरीर पलम् कूऱप्पट्टिरुप्पदाल्। अऩऱिक्के ताडिष्ट:, मिगगदिडमुळ्ळवऩ् - निलैदव ऱिऩ स्वबावमिललादवऩ् ऎऩ्ऱु अर्थम्। पलिष्ट: सारीरमाऩस सर्वविद पलङ्गळु मुळळवऩ् वित्तसयपूर्णा-ऐच्वर्यत्ताल् निऱैन्ददु “पूरणगुणसुहितार्त्त स्त व्ययदवय समानादिगरणेन्” ऎऩ्गिऱ सूत्तिरत्तिऩाल् पाणिनियिऩाल् आऱांवेऱ् ऱुमै उऱुबुवरुवदऱ्कु अनुमतिगॊडुक्कप्पट्टिरुप्पदऩाल् सएकोमानुष आनन्द इव्वाऱु कुणसमुदायत्तैयुम् विबूदियिऩ् निऱैवैयुम् सॊल्लिविट्टु नुष आनन्द। ऎऩ्गिऱ श्रुतियिऩाल् स्वरसमाग अवऩुक्के आनन्दत्वम् कूऱप्पट्टिरुक् किऱदु। अनुकूलत्वमऩऱो आनन्दत्वम्।निलात्तिक्कत्तगग अनिष्टदै इष्ट सादऩदै इरण्डैयुम् अपेक्षियामलिरुक्किऱ इष्टदवमे अनुकूलत्वम्। मुऱ् कूऱप्पट्ट लक्षणै समबन्दत्तिऩाल् कुणविबूदिगळिरण्डिऱ्कुम् आनन्दत्वम् उबबन्दु मागिऱदु। अदै विषयीगरिक्किऱ ज्ञानददिऱ्कुम् अनुकूलदवमाऩदु विषयानुकूलत् वत्ताल् सॆय्यप्पट्टदॆऩ्बदु अन्वयव्यदिरेगङ्गळाल् चित्तिक्किऱदु। इप्पडिच् चॊल्वदिल् सरुदिस्वारस्यमुम् चित्तिक्किऱदु। कुणविबूदिगळुडैय मेऩ्मैयै क्कूऱि अदु आनन्दमॆऩ्ऱल्लवो उरैक्कप्पट्टिरुक्किऱदु। अदै विषयमागक्कॊ ण्ड ज्ञाऩमाऩदु आऩन्दमॆऩ्ऱु कूऱप्पडविल्लै। * युवत्वम् मुदलिय अनेक कुणङ्गळैयुम् विबूदियैयुम् सॊल्लिविट्टु अवैगळिऩ् समुदायत्तै आनन्द सप्तत् ताल् निर्देशित्तु अन्द आनन्दत्तिऱ्कु निरतिशयत्वत्तै प्रदिबादित्तिरुप्पदाल् ऎल्ला कुरैङ्गळुक्कुम् विबूदिक्कुम् + अनवदिगातिशयत्वम प्रदिबादिक्कप्पट्टदाग आगिऱदु। अनुकूलज्ञानत्वमे आनन्दत्वम् ऎऩऱगऩाल् कुणविबूदिविषयमाऩ ज्ञानत् तिऱ्कु आनन्ददवमिरुन्दबोदिलुम् अन्द आननदत्तिऱ्कु निरवदिगातिशयत्वत्तैक्कूऱि ऩत्तिऩाल् कुणविबूदिगळुक्कुम् अनवदिगातिशयत्वम अर्ददत्ताल् सॊल्लप्पट्टदाग आगिऱदु। अन्द आनन्दत्तिऩुडैय अळविऱन्द तमै कुणविबूदिगळिऩुडैय अळ विऱन्द तऩ्मैयैक्कारणमागक्कॊण्डिरुप्पदाल्। आरप्य ऎऩ्ऱु। यत्तिऱ्कु अनुगुणमाग उबसमहार वाक्यमाऩदु अर्गदत्तिल् सेर्प्पिक्कददगगदॆऩ्ऱु करुत्तु। श्रोत्रियस्य सागाम हदस्य ’ ऎऩ्गिऱ वाक्यङ्गळाल् मुगदानन्दत् तिऱ्कु भगवदानन्द साम्यम् उरैक्कप्पट्टदाग आगिऱदु। पत्तगसैयिल् निरतिशय माऩ आनन्दत्तिऱ्कु सम्बवमिल्लामैयाल् सरोत्रिय: प्रह्म निष्टऩ्। अगामहद अविद्यै मुऱ्ऱिलुम् नचित्तबडियिऩाल् समस्तमाऩ सांसारिग पोगङ्गळाल् कॆडुक् कप्पडादवऩ्। सएक: प्रजाबदेरासन्द:’’ ऎऩ्गिऱ वाक्यत्तै ईऱ्ऱिल्गॊण्ड श्रुतियिऩाल् क्षेत्रज्ञऩुडैय आनन्दातिशयम् कूऱप्पट्टदु। “स एको प्रह्मण आनन्द:’’ ऎऩ्ऱु भगवदानन्दम् कूऱप्पडुगिऱदु। इन्द वाक्यत्तिलुळ्ळ प्रह्मानन् दत्तै नाऩ्मुगऩुडैय @ आनन्द परमागक्कूऱुमबक्षददिल् प्रह्म सप्तत्तिऱ्कु स्वारस्यमिल्लामल् पोगिऱदु। ‘‘परम्जैमिऩिर् मुक्कियत्वात् " “स्याच्चैग ६। निवर्दिक्कत्तक्क - विलक्कत्तक्क। उपक्रम् वाक् पाणिनि - इवर् ३९८२ सूत्रङ्गळडङ्गिय ऎट्टु अत्तियायङ्गळुळ्ळ व्यागरण सुत्रङ्गळैच्चॆय्दवर्। इवरुक्कु ‘सालादुरीयर्’ ऎऩ्ऱु मऱ्ऱॊरु पॆयरुमुण्डु। तीविबूदि - नियाम्यवस्तु।

  • युवदवम - यौवरुम्। अनवदिगम् - ऎल्लै इल्लाददु।उपक्रमम् - तॊडक्कम्। उबसम्हारम् - मुडिवु। आनन्दम - अऩुगूल ज्ञाऩम्। तिगरणम्] C। “६ मुदल् अत्तियायम्। [सुरुग स्यप्रह्म सप्तवत्’’ ऎऩ्ऱु परह्म सप्तत्तिऱ्कु अन्द प्रह्मत्तिऩिडत्तिलेये मुक्यवृत्ति इरुप्पदाग सूत्रगारराल् कूऱप्पट्टिरुप्पदालुम्, पाष्यत्तिल्मुदल् सूत्रत्तिलिरुक्कुम् प्रह्मसप्त वियाक्कियाऩ समयत्तिल् विस्तरिक्कप्पट्टिरुप्पदा लुम् प्रह्मविदाप्नोदिबरम् प्रह्मणाविबञ्जिदा। आन्दम् प्रह्मण:, असत्प्र ह्मेदिवेदसेक्, अस्तिप्रह्मेदिसेत्वेद” ऎऩ्गिऱ प्रगरणत्तिलिरुक्किऱ प्र ह्म सप्तङ्गळुक्कु प्रह्मबरत्वमिरुप्पदाल् प्रगरणविरोदमुम् ‘आनन्दम् प्रह्म णो वित्वाऩ्” ऎऩ्ऱु मुन्दियुम् पिन्दियुम् आऩन्दप्रदियोगियाऩ षष्ट्यन्दमाऩ प्रह्म सप्तत्तिऩ् सवारस्य विरोदमुम्, “सैषानन्दस्य ’” ऎऩ्ऱु तॊडङ् गप्पट्ट प्रह्मानन्दत्तिऱ्कु नाऩ्मुगऩुडैय आनन्दत्ताल् उबसम्हारम् सॆय्दि रुप्पदुम्, तदप्येष सलोकोबवदि ‘” ऎऩ्ऱु प्रह्मानन्दत्तैत् तॊडङ्गि इऩि कूऱप्पडप्पोगिऱ सलोकत्तिऱ्कु मुऱ्कूऱप्पट्ट विषयत्वत्तिऱ्कु विरोद मुम् “स एक : प्रजाबदे:’’ ऎऩ्गिऱ उबबदमिल्लाद एकवचनान्दमाऩ प्रजाबदि सप्त स्वारस्यबङ्गमुम्। अदुजात्येगवसऩम् ऎऩ्बदु कूडादु। पहुत्वत्तैयुम् एकत्वत्तैयुम् विवक्षिक्कुङ्गाल् पहुवचनमुम् एकवचनमुम् वरक्कूडिय प्रगरणमा यिरुप्पदाल्। “तेवानाम्, तेवगन्दर्वाणाम्, मनुष्यगन्दर्वाणाम्,इन्द्रस्य,प्रु हस्पदे:, प्रजाबदे:’, ऎऩ्ऱल्लवो निर्देशिक्कप्पडुगिऱदु। आगैयाल् प्रजाबदि सप्तमाऩदु नाऩ्मुगऩैये उणर्त्तुगिऱदु। “स एको प्रुह्मण:” ऎऩ्गिऱ तिल् प्रह्म सप्तम् भगवाऩैच्चॊल्लुगिऱदु। “तेयेसदम्, स एक: ’’ ऎऩ्ऱु पक् वदानन्दत्तिऱ्कु परिच्चिन्नत्वम् ऎव्वण्णम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् परिच्चिन्नत्व मिल्लै “ऒरु अरैक्षणत्तिल् अनेक योजऩै तूरम् सॆल्लुगिऩ्ऱ सूर्यऩुक्कु ऎय्यप् पट्ट अम्बुबोल् सॆल्गिऩ्ऱाऩ्’’ ऎऩ्गिऱ इदु मुदलिय वाक्यङ्गळिल् साम्यत्तैच् चॊल्लुदलाऩदु ऎव्वाऱु गतियिऩ् मान्द्यनिरुत्तियिल् नोक्कुळ्ळदो परिच्चिन् नत्वबरमऩ्ऱो, अव्वाऱे “तेये सदम् स एक:” ऎऩ्गिऱ निर्देशमुम् सदुर्मुगऩु टैय ६६ आनन्दत्तैक् काट्टिलुम् प्रह्मानन्दत्तिऱ्कु आदिक्यत्तैच् चॊल्लुवदिल् अबिप्रायमुळ्ळदेयॊऴिय परिच्चेदत्तिल् नोक्कुळ्ळदल्ल। अऩ्ऱिक्के ‘तेये सदम्, स एक:” ऎऩ्गिऱ निर्देशत्तिऱ्कु सङ्ग्याविशेषत्तिल् नोक्कु इरुन्दबोदिलुम् आनन्दत्तिऱ्कु अबरिच्चिन्नत्वम् पलित्तदु। अण्डानाम् तु सहस्राणाम् सह स्राण्ययुदानि स - ईत्रुबबानाम् तदा तत्र कोडि कोडि Vतानिस-रोमगूबेष् वनन्दा नि प्रह्माण्डागि प्रमन्दि ते” (उम्मुडैय रोमगूबङ्गळिल् इप्पडिप्पट्ट आयि रक्कणक्काऩ अण्डङ्गळुडैय आयिरङ्गळुम् पदिऩायिरङ्गळुम्, अव्वाऱे अन्द रोमगूबङ्गळिल् कोडिगळुम् नूऱु कॊडिगळुम् अनन्दङ्गळाऩ प्रह्माण्डङ् गळुम् सुऴलुगिऩ्ऱऩ) इदुमुदलिय वचनङ्गळाल् अण्डङ्गळ् अनन्दङ्गळायिरुप्पदाल् अन्दन्द अण्डङ्गळिल् सदुर्मुगर्गळुम् अनन्दमायिरुप्पदाल् मूऩ्ऱु कालङ्गळिलुळ्ळ समस्त प्रह्माण्डङ्गळैयुम् अडैन्दिरुक्किऱ सदुर्मुगर्गळुडैय आनन्दत्तै अपेक्षित्तु नूऱु मडङ्गायिरुप्पदाल् ‘‘मेरोरिवाणूर् यस्यैदत् प्रह्माण् डमगिलम् मुने ’ (महर्षे महा म रु पर्वदत्तिऱ्कुप् परमाणुबोल “३ महामेरु - इदु स्वर्णमयमाऩ ऒरु मलै। इदिल् सिंसुमारसक्किरम् ऒऩ्ऱु नाट्टप्पट्टिरुप्पदागवुम् अन्द सक्किरत्तिल् ऎल्ला ज्योदिर्क्रहङ्गळुम् अमैक्कप् पट्टिरुक्किऩ्ऱऩवॆऩ्ऱुम् अदै नडत्तुगिऱ त्रुवऩ् उयर्न्द स्ताऩत्तिलिरुप्पदाग वुम् इन्द मलैयै सूर्यसन्दिरर्गळ् सुऱ्ऱिवरुवदाल् उदयास्तमय व्यवहारमॆऩ् ऱुम् पूगोळक्कोळदत्वङ्गळै अऱिन्द पॆरियोर्गळ् उरैक्किऩ्ऱऩर्। १ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा अन्द प्रह्मत्तिऱ्कु इन्द प्रह्माण्डमऩैत्तुम्) ऎऩ्ऱु कूऱप्पट्ट तरिबात् विबूदियोडुगूडियिरुत्तलालुम् भगवदानन्दत्तिऱ्कु अत्यादम मुडिविऩ्मै सिददिप् पदाल् ऎऩ्ऱु। कल्याण कुणा नन्द्यमीदि क्रममाग कुणङ्गळिऩ अबगर्षम् कूऱप् पट्टिरुक्कविल्लैयऩ्ऱो। पिऩ्ऩैयो कुणङ्गळिऩ् मेऩ्मैये कूऱप्पट्टिरुक् किऱदु। आगैयाल् कुणप्रषत्तिऱ्कु निरतिशयत्वम् इरुप्पदाल् वाक्कुक्कुम् मऩदिऱ्कुम् निवृत्ति ऎऩ्ऱु करुत्तु। अत्यादरेण इदि-प्रह्म स्वरूपत्तैक् काट्टिलुम् अन्द प्रह्मददिऩुडैय कुणङ्गळिल् आगरातिशयम् कूऱप्पट्टदु। ‘‘आनन्दम् प्रह्मणो वित्वार्’’ ऎऩ्ऱल्लवो श्रुति।आनन्दार्विदप्रह्म वित् निर्गुणबरमॆऩ्ऱु ऎऩ्ऱु श्रुति वसामिल्लैयॆऩ्ऱु करुत्तु। इयम् सीरुदि: ऎऩ् उऩ्ऩाल् कूऱप्पट्टिरुक्किऱ सरुदि वचनङगळिल् इन्द प्रगरणत्तिलुळ्ळ श्रुतियुम् नम् माल् कूऱप्पट्टिरुक्किऱ अर्थत्तिऱ्कु अनुगुणमाऩदे ऎऩ्ऱु करुत्तु। ६६ Б ८ ऱु। तर " सॊ$ug- तॆ सवबूङ्गासानुगह-व हणाविवऴिद उदि व, हवॆडि नववैयैवाग वऴयेवाग वासविवऴिदॊ वर णॊणा। ऩानरैवीदि विवऴिदाव हणास्ह सवबूङ्गा ८ ३ ബ ९९९ सह ताणानु सवबूर् श्रीत्उद ा उदयम् टिहावियायाद उग २३ (२०१७-११-५_) उदिवाणवरायान वगद० सहा: मॆऩॊवास् नॆयॊ: व-कॊॆर क त रक्षिदु लॊगॆवर षॊवदियॆगम् वॆ,कवैगि (मा-ङगस-क) उदि स्ऱा ॆॆद व आऴ्” ३क४। श्रीबाष्यम्।- ८० “अवऩ् सर्वज्ञऩायिरुक्किऱ प्रह्मत्तोडुगूड ऎल्ला कल्याण कुणङ्गळैयुम् अऩुबविक्किऱाऩ्” ऎऩ्ऱु प्रह्मवेदग पलत्तै अऱिविक् किऱ वाक्कियमाऩदु सर्वज्ञऩाऩ परप्रह्मत्तिऩ्गुणङ्गळुडैय आनन्द् यत्तैच्चॊल्लुगिऱदु। ऎल्लामऱिन्द प्रह्मत्तोडुगूड ऎल्ला कामङ्गळै युम् नऩ्ऱाग अऩुबविक्किऱाऩ्। कामङ्गळावऩ:- कामिक्कप्पडुबवैगळ्, कल् याण कुणङ्गळ्। प्रह्मत्तुडऩ्गूड अदऩ् कुणङ्गळऩैत्तैयुम् नऩ् प्रकर्षम् - मेऩ्मै। तिगरणम्] मुदल् अत्तियायम्। (सरुगू ऱाय् अनुबविक्किऱाऩ् ऎऩ्ऱु अर्थम्। तहरविद्यैयिल्, " तस्मिन् यद न्द तदयवेष्टव्यम” ऎ किऱ वाक्कियत्तिल् पोल् कुणप्रादान्यत्तैच् उसनम् तिरण्डुक्कु सॆल्वदऱ्का सह स प्रकारैगि यम् “यदाक्रदुरस्मिन्लोके पुरुषोबवदि तदेद: परेत्यबवदि’ ऎऩ्गिऱ सुरुदियिऩालेये चित्तम्। च्रुदप्रकाशिगै।- (९१ओ इव्वण्णम् आर्त्तमाऩ कुणनिषे त निरासत्तिऩ् वायिलाग न्द्यत्तैप् प्रदिबादिक्किऱ प्रगरणत्तिलुळ्ळ वाक्यान्दरत्तोडु अर्थैक्यमिरुप्प सत्पज्ञानादिवासयददिऱ्कु सविशेषविषयदवम् कूऱप्पट्टदु। पिऱगु, तऩ् वाक्यत्तिऩ् एकदेशत्तालुङ्गूड सविशेष पासुवर् उप्पादि क्किऱार् - सोच्नुदे इदुमुदलियदाल्। पलमव मयत् वागियम्नदि प्रह्म विदाप्नोदिबरम " ऎऩ्गिऱ ब्राह्मणत्तिल् प्रह्मम्, अदिऩवेदाम, प्राप्ति, पराप्यम्, इन्नाऩ्गु म उऱैक्कप्पट्टदु। इदऩ विवरणमाऩदु ‘सदयम् ज्ञा नमरन्दम्’ मुदलिय मन्त्रत्तिऩाल् सॆय्यप्पडुगिऱदॆऩ्ऱु तिये कूऱुगि « ६४ ६ तॆळि ऱदु - “त्तेषाबयुक्ता’ ऎऩ्ऱु। अन्द प्रह्म कदैये नोक्कि इन्द रुक्का ऩदु अत्ययऩम् सॆय्बवर्गळाल् सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। मन्त्रङ् गळुक्कु ब्राह्मण विवरणरूपदलम् काणप्पट्टिरुक्किऱदालुम्, उपक्रमादिगरण विषय वाक्यङ्गळैप्पोल, मेलॆऴ विरोद प्रदीदियिल्लामैयालुम्, मन्दरप्राह् मणङ्गळ् इरण्डुक्कुम् निदयनिर्दोषत्वम् विशेषमिऩ्ऱि इरुप्पदालुम्, मन्त्र त्तै अपेक्षित्तु ब्राह्मणत्तिऱ्कु प्राबल्यम् कूऱुवदु पॊरुन्दादु वाय् अऱिवदऱ्कु हेतुवायिरुत्तल् अदिऩ् इ मै इव्विरण्डुमे प्राबल् तौर्बल्य सप्तङ्गळाल् विलक्षिक्कप्पट्टिरुक्किऩऱऩवॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् विरोदमिल्लै। सत्यम् ज्ञाऩमनन्दम् प्रह्म’ ऎऩ्गिऱ वाक्यत्ताल् प्रह्म सप्तम विवरिक्कप्पट्टदु। योवेद निहितम् कुहायाम्” ऎऩ्बदऩाल् वित्सप् तम् विवरिक्कप्पट्टदु। “परमे व्योमन् सेनुदे’ ऎऩ्बदऩाल् प्राप्ति विव रिक्कप्पट्टदु। “सर्वान् कामान् " इदुमुदलियदाल् प्राप्यम् विवरिक्कप्पट्टदु। अवऱ्ऱुळ् इदु पर सप्तार्दसत्तिऩ् विवरणमॆऩ्ऱु काण्बिप्पदऱ्काग परस्यविबा सिदो प्रह्मण: ऎऩ्ऱु कूऱप्पट्टदु। विबच्चित्तमुम पोक्यगुणमाग उरैक् कप्पट्टिरुक्किऱदु। वाक्यत्तिऩ् अर्थददै कूऱुवदऱ्काग पदङ्गळुडैय अन्व यत्तैक्काट्टुगिऱार् - विबच्चिदा ऎऩ्ऱु। इन्द वाक्यत्तिल् कुणवासियाऩ पदम् ऎदु ऎऩ्ऱु शङ्कैवर “यदासर्वे प्रमुच्यन्दे कामा येस्य ह्रुदि स्तिदा:’’ ऎऩ्ऱु विडत्तक्कदागक् कूऱप्पट्टिरुक्किऱ कामङ्गळै विलक्कुवदिऩ्बॊरुट्टु अवयव सक्तियिऩाल् व्याक्कियाऩम् सॆय्गिऱार्-काम्यन्दे ऎऩ्ऱु प्रह्मवेदाबलमाग इरुप्पदुबऱ्ऱि मुक्तर्गळ् अनुबविक्कत्तगाददायिरुप्पदाल् इन्द इडत्तिल् विडत् तक्कदाऩ् कामबरदवम् उपपन्नमागाददालुम, काम्यत्वरूपधर्मत्तिऱ्कु प्रह्मस्व रूपत्तिलुम् सम्बवमिरुन्दबोदिलुम् व्यदिरेगनिरदेशददालुम्, पहुवचनान्दमाग इरुप्पदालुम्, अवयवसगदिक्कुम् अन्द अवयवसक्तियिऩाल् कूऱप्पट्टिरुक्किऱ पोक् यदवत्तिऱ्कुम् कुणङ्गळिल् सम्बवमिरुप्पदालुम्, सवा एदो तिव्येन सक्षषा य ह आत्मारम् ६६ मऩसा एदाङ्गामान् पच्यन् रमदे यएदे प्रह्मलोके” ऎ ६६ सरुस] “६ च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा २२ دو अनुवित्य व्रजन्दयेदांस सध्यान् कामान् “-“दइमे सत्या: कामा: " ऎऩ्गिऱ च्रुत्यन्दरङगळोडु ऐगार्दत्यमिरुप्पदालुम् कल्याणगुणङ्गळ् कामसप्त वाच्यङ्ग ळॆऩ्ऱु अर्थम्। इदु यारुडैय कुणङ्गळ्? प्रहमत्तुक्कु सहबावमुम् पुत्रेणसह$ ओदनम् पुङ्ग्ते ऎऩ्गिऱ इडत्तिल् पुत्रऩुक्कुप्पोले पोक् तावायिरुप्पदिऩालेया? अल्लदु @ क्षरत्तैप्पोल पोक्यदैयिऩालेया? ऎऩ्गिऱ शङ्कैयैयुम् परिहरित्तुक्कॊण्डु वाक्यार्त्तददैक् कूऱुगिऱार्-प्रह्मणा ऎऩ्ऱु। इन्द वाक्यमाऩदु प्राप्यत्तैक् कूऱुगिऱ पर सप्तत्तिऩ् विवरणरूप मायिरुप्पदालुम्, “सर्वान् कामान् सहप्रह्मणा ऎऩ्ऱु पोक्यवासियाऩ सह सप्तमाऩदु ओ पो पदत्तोडु इडैविडाद प्रयोग स्वारस्यत्तालुम् क्यसाहित्यत्तिल् नोक्कुळ्ळदु। ! सन्निहितमाऩ प्रह्ममे कुणङ्गळुक्कु आच्र ऎऩ्ऱु यम्। आगैयाल् अऩन्दगुणविशिष्टमाऩ प्रह्मत्तै अनुबविक्किऱाऩ् अर्थम्। सहयुगदेzप्रधाने ’’ ऎऩ्गिऱ सप्तानुसासऩत्तिऱ्कु उडऩ्बट्टि रुप्पदाल् सह सप्तत्ताले प्रह्मत्तुक्कु अप्रादान्यत्तै आसङ्गित्तु अदै परिहरिप्पदिऩ्बॊरुट्टु सह’ सप्तप्रयोजऩत्तैक् कूऱुगिऱार् - तहर ऎऩ्ऱु। “CurCas” कुण प्रादान्य ऎऩ्ऱु विहिगमाऩ वचेतनत्तिल् सहसप्तमाऩदु त्तै सुसिप्पिक्किऱदु। तहर विद्यैयिल् उपासऩत्तिल् कुणप्रा धान्यमऩ्ऱो कूऱप्पट्टिरुक्किऱदु। अप्पडिये इन्द इडगदिलुम् उपासऩत्तिल् कुणप्रादान् यत्तैच्चॊल्लुवदऱ्काग " पलदशैयिल् कुण सप्तम् ऎऩ्ऱु अर्थम्। प्रादान्यम् केट्कप्पट्टिरुप्पदाल्, उपासऩत्तिल् ऎव्वाऱु कुणप्रादाऩ्यम् चित्तिक्किऱदॆऩ्ऱु केट्किल् कूऱुगिऱार् - पलोबासनयो: ऎऩ्ऱु। सऩम् इरण्डुक्कुम् सगुणत्वमुम् कुणप्रादान्यमुम् तुल्यस्वबावमुळ्ळदॆऩ्ऱु अर्थम्। ‘कुणप्रादान्यम् वगदुम्’ ऎऩ्गिऱ इन्द वाक्यत्तालुम् सहसप्तत्तिऱ्कु पोक्य साहित्यबरदवम् चित्तम्। अङ्ङऩमिल्लाविडिल् पोक्तरु प्रादान्यमल्ल वो चित्तिक्कुम्। पोक्यगुण प्रादान्यम् चित्तिबॆऱादु। सीरुत्यैव ऎऩ् किऱ एवगारत्ताल् कूऱप्पट्टिरुक्किऱ न्यायत्तुक्कु पुरुष पुत्तियिऩाल् कल्पिक्कत् तक्क उदरेक्षैयै ऎदिर्बारामलिरुक्किऱ सरुदियिऩाल् कण्डोक्तत्वम् अबिप्पि रायप्पडप्पट्टिरुक्किऱदु। 阪 ६६ सह यस्लादै। तस्क्कडि, कविऩाद। विजानदाऴ ८ पलम् उबा " (कॆ ८ न।उङ) उदि व।हणॊ जदा नाविषयगू – क।वॆस; “उ-ऱ विषावॊगिवाऴ’ (तॆ-सू।क।क) “हवॆडि,ॆॆऱववैदि” उ रग” सुस हॆव स वदि सउ हॆदिवॆडिवॆगगलिव,हॆगि ८ सऩु ॆन तॆदॊवि २३ तिवॆÜॆडि १ क) उदि उऱविषय $ ओदनम् - सोरु। पोक्ता - पुजिक्किऱवऩ्। जी सहबावम् - सेर्न्दिरुत्तल्। @ क्षुरम् - पाल्। ओ पोगयम् - अऩुबविक्कत्तक्क वस्तु। सऩिहित - पक्कत्तिलिरुक्किऱदिगरणम्] मुदल् अत्तियायम्। जानास्षावस्तावाल् वळैत्नास्ता व वा [सरुरु सदॊ व हविषयवॆडि नॆलॆवावॆवमॆ पूावाय् सवबूदयॊ विउ यदि ! जदर्गळु उवर्स् ना नादगऴ् उवास् सह यदो वावॊ निवदबूञॆ । कूवरावल् ८ २नसा (पॆ।त।सू।कू।क) उगि वरस् हणॊz नदास्पूरवरिजिऩ पूणस्) वाउ नसयॊॊगावदि वरिवॆषायॊरु कूश्रीावणॆ नहऩदावषिदि हवरिवॆडि जदा नवदा। उहाविऩोत् तजिग मगद; कवरिविळवाग वण सुनया २५० Jan २५, “, विजदादाविजान्दाऴि नीयाग” उदि उदगू विजादगू ववन् दॆदव विर उद श्री पाष्यम् - ६६ ७९ ॆ دو “ऎवऩाल् प्रह्ममाऩदु पुत्तिक्कु विषयमागाददॆऩ्ऱु अऱियप्पट् टिरुक्किऱदो अवऩाल्दाऩ् प्रह्मम् अऱियप्पडुगिऱदु; प्रह्मम् ञाऩ विषयमॆऩ्ऱु अऱिन्दवर्गळाल् अऱियप्पडुगिऱदिल्लै,” ऎऩ प्रह्मत्तुक्कु ज्ञाऩा विषयत्वम् कूऱप्पट्टिरुक्किऱदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् प्रह्मत्तै अऱिन्दवऩ् उत्तममाऩ पदवियै अडैगिऱाऩ्, “प्रह् मत्तै अऱिन्दवऩ् प्रह्ममे आगिऱाऩ्,” ऎऩ्ऱु ज्ञाऩत्ताले मो क्षोपदेशमाऩदु उण्डागामल् पोगुम्। “प्रह्ममिल्लैयॆऩ्ऱु अऱि वाऩेयागिल् अवऩ् इल्लादवऩागवे आगिऱाऩ् ; प्रह्मिरुक्किऱदॆऩ्ऱु अऱिवाऩेयाऩाल् अवऩै अन्द प्रह्म ज्ञाऩत्ताले सत्तैयुळ्ळव ऩाग अऱिगिऱार्गळ् ऎऩ्ऱु प्रह्म विषयमाऩ ज्ञाऩत्तिऩ् सत्पावा सत्पावङ्गळाल् आत्मनासत्तैयुम् आत्म सत्तैयैयुम् सुरुदि कूऱुगि आदलाल् प्रह्म विषयमाऩ वेदऩमे मोक्षोबायमॆऩ्ऱु ऎल्ला श्रुतिगळुम् विधिक्किऩ्ऱऩ। ज्ञाऩमुम् उपासऩरूपम्; उपासिक् कत्तक्क प्रह्ममुम् सगुणमॆऩ्ऱु कूऱप्पट्टिरुक्किऱदु। “यदोवा सो निवर्दन्दे -अप्राप्य मनसा सह ऎऩ्ऱु मुडिवऱ्ऱदुम् अबरि च्चिन्नमाऩ कुणङ्गळोडु कूडियदुमाऩ प्रह्मत्तिऱ्कु व्वळवुदाऩ् ऎऩ्ऱु वाक्कालुम् मऩदालुम् अळविडुवदऱ्कुत्तगामै केट्कप्पडुवदि ऩाल् ‘प्रह्ममाऩदु इव्वळवॆऩ्ऱु प्रह्मविषयगमाऩ परिच्चेत् ज्ञाऩमुळ्ळवर्गळुक्कु प्रह्ममाऩदु अऱियप्पडाददुम्’ ऎण्णप् ऱदु। ३३ C सु ६ सरुग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा पडाददुमाग आगिऱदॆऩ्ऱु कूऱप्पट्टदु, प्रह्मयाऩदु अबरिच्चिन्न मायिरुप्पदाल्, अङ्ङऩमिल्लाविडिल् यस्पामग तसयमदम् ‘‘विज् ज्ञातमविजानदाम् ऎऩ्ऱु मत्तवळिज्ञादत्व वचनङ्गळ् अव्विडददि लेये विरोदिक्कुम्।

रण्डुम पिऱगु, सगुणङ्गळुक्के ज्ञेयत्तम् काणप्पट्टिरुप्पदाल् ज्ञेयत्वत्तै निषेदित्तदिऩाल् निरगुणत्तुम् पलित्तदु ऎऩ्ऱु ज्ञेयत्तु निषेदबरमाग अन्य ऩाल् सॊल्लप्पट्ट वागयत्तै ऎडुक्किऱार् - यस्य ऎऩ्ऱु। ज्ञाऩमात्रत्तऱगु अविषयत्वमा? अल्लदु उपासनादमगमाऩ ज्ञाऩत्तिऱ्कु अविषयत्त मा’ अल् लदु स्कुणोबासऩादमगमाऩ ज्ञाऩददिऱ्कु अविषयत्तुम् विलगिक्कप्पट्टिरुक् किऱदा? ऎऩगिऱ मूऩ्ऱु विकल्पत्तै अबिप्पिरायप्पट्टु मुदलावदाऩ ज्ञाऩ मात्राविषयत्वत्तै तूषिक्किऱार् -प्रह्मवित् ऎऩ्ऱु। प्रह्मत्तै अऱिवदिल् श्रुतियिऩुडैय आगरातिशयत्तैगसाण्बिक्किऱाा - असन्नेव ळऩऱु। प्रह्मवे तनम् मोक्षोबायमऩ्ऱु; पिऩऩै प्रबञ्जविषयमाऩ मित्यात्वज्ञाऩमे अन्द मोक्षददिऱ्कु उपायमॆऩ्ऱु अऱियर्गळाल् कूऱप्पडुगिऱदु। कुऱिप्पिडप्पट्टिराद विशेष विषयङ्गळोडुगूडियदाऩ विधियया अम्रुदमच्नुदे” तदाविदवान् रामरूपादविमुगद: ‘’-“तदोज्ञाऩम् प्रवाददे” ज्ञानाक्निस्सर्वगामाणि ऎऩ्गिऱ इदु मुदलिय वाक्यङ्गळिल् मोक्षत्तिऱ्कु उपायमागगगेट्कप्पडुगिऩ्ऱ ज्ञाऩत्तिऱगु प्रह्मविषयदवम् प्रबञ्जमित्यात्त्तु विषयदवम् पॊदुवायिरुप्पदाल् अदै आसङ्गित्तुक्कूऱुगिऱार् — अद: ऎऩ्ऱु। अद वागयङ्गळिल् मोगोबाय ज्ञाऩत्तिऱ्कु प्रह्म विषयत्मै काणप्पडुवदाल्। सर्वा: च्रुदय: निरदेशिक्कप्पडामलिरुक्किऱ विषय विशेषङगळैयुडैय “वि यया अम्रुगमच्नुदे’’ इदु मुदलिय सरुत्तिगळुङ्गूड सावसागाप्रत्यय न्यायत् ताले प्रह्मविषयमाऩवेदत्तैये अबवर्गत्तिऱ्कु उपायमाग विधिक्किऩ्ऱऩ वॆऩ्ऱु अददम्। अऩऱिक्के, सिलवागयङ्गळिल् प्रह्मविषय केट्कप् षयत्वमाऩदु पडिल् ज्ञाऩमात्रत्तै उपायमागच्चॊल्लुगिऱ सरुदिगळुम् सामाऩ्यविशेष निया यत्ताले अन्द प्रह्मददिऩिडत्तिले पर्यवहिक्किऩ्ऱऩवॆऩ्ऱु अबिप्पिरायम्। अद ऱ्कुमेल् उपासनादमग ज्ञानाविषयत्व पक्षत्तै तूषिक्किऱार् - ज्ञानञ्ज ऎऩ्ऱु। “तदेव प्रह्मत्वम् विददि - नेदम् यदिदम् उपासदे " ऎऩ्गिऱ सरुदि याऩदु उपासऩात्मगमाऩ ज्ञाऩददिऱ्कु अविषयत्व शङ्कैक्कु पीजम्। इदु वाक् यार्त्त जञाऩत्तिऱ्कु उपायदवानुबबत्तियै उबबादिप्पदऩाल् परिहरिक्कप्पट्टदु ऎऩ्ऱु अर्थम्:-“नेदम्यदिदमुबासदे” ऎऩ्बदऱ्कु इदु अर्थम्। यादॊरु इन्द प्रदीगत्तै उपासिक्किऱार्गळो अदल्ल - अन्द प्रह्मत्तैये नी उपासिप्

सिल ति प्रदीगोबासनमावदु:-(१) नामादिगळै प्रह्म त्रुष्टियाल् उपाचित्तल्। (२) प्रकृतियुडऩ्सेर्त्तु जीवऩै उपाचित्तल्। (३) प्रकृतियैविट्टगऩ्ऱ केवल जीवात्मावै उपाचित्तल्। (४) प्रह्म शरीरबूदऩाग जीवात्मावै उपाचित्तल्। इन्द प्रीतिगोपास्ति पण्णुगिऱवऩुक्कु अर्चिरादिगदियिऩाल् प्रह्म प्राप्ति किडैयादु। तिगरणम्] मुदल् अत्तियाबम्। ४ आदलाल् (सरुऎ पायाग ऎऩ्ऱु। इदऱ्कुमेल् सदऩोबासऩाविषयत्तु पक्षत्तै निरसिक्किऱार्- उपास्यञ्ज ऎऩ्ऱु। निर्गुणबरमाग अन्यऩाल् कूऱप्पट्टिरुक्किऱ सत्तयैक् से सगुणविषयत्ऩत्तै उबबादिप्पदऩाल् ऎऩ्ऱु करुत्तु, अऩ्ऱिक्के ‘ज्ञाऩञ्ज उपासनात्मगम्’ ऎऩ्ऱु ज्ञाऩविशेष विषयत्वददैक् कण्डोक्तियागच्चॊल्लि इरुप्पदाल् ज्ञेयत्वमात्र निषेदमाऩदु मुऱ्ऱिलुम् निरसिक्कप्पट्टदॆऩ्ऱु करुत्तु। उपास्यञ्ज ऎऩ्ऱु। ज्ञेयत्वनिवरुत्तियिऩाल् सादिक्कप्पडवेण्डुमॆऩ्ऱु विरुम्बप्पट्ट कुण निवृत्तियाऩदु कुणविदान्ददाल् पादिक्कप्पट्टदु। अज्ञेयत्वत्तै पादित्तु ज्ञेयत्वत्तै आसेबिक्किऱार् ऎऩ्ऱु करुत्तु। अङ्ङऩ मागिल् अविज्ञादत्तु अमदत्व श्रुतिगळिरण्डुक्कुम् अर्थमॆऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार् - यदोवास: ऎऩ्ऱु। अऩन्द " सप्कत्ताल् ‘सत्रम् ज्ञाऩम् ‘इदु मुदलिय वाक्यम् स्मरिप्पिक्कप्पट्टदु। अनन्दस्य ऎऩ्बदिऩाल् स्वरूपाऩन्द् त्यम् कूऱप्पट्टदु। अबरिच्चिन्नगुणस्य ऎऩ्ऱु कुणाऩन्द्यम् कूऱप्पट्टदु। इन्द अर्थत्तिल् ‘सत्वम मुदलिय ऎल्ला कुणङ्गळालुम् विडुबट्टिरुक्किऩ्ऱ अन्द परमात्वाविऩुडैय सर्व कुणङ्गळुम् सर्व रुषिगणङ्गळालुम् सॊल्लुवदऱ्कु सक्यमागादमऩ्ऱो” (तुदिप्पवर्गळ्) कुणङ्गळिऩ् मुडिवै अडैगिऱदिल्लै ; अद ऩाल् इन्द परमबुरुषऩ् अऩन्दऩ् ऎऩ्ऱु कूऱप्पडुगिऱाऩ्। अऩन्दगुणमुळ्ळवऩाय् इरुन्दबोदिलुम् उमक्कु आऱुगुणङ्गळे मुक्कियङ्गळ् - महात्मावुम् सङ्गु सक्किरम् नन्दगम् इवैगळै कैयिल्गॊण्डवरुम् ऎङ्गुम् वियाबित्तु इरुक्किऱवरुम् जयशीलरुम् वसुदेव पुत्तिररायुमिरुक्किऱ यादॊरु उम्मुडैय कुणङ्गळुण्डो अवैगळ् ऎल् ला उलगङ्गळुम् ऒरुङ्गुसोन्दु पदिऩायिरक्कणक्काऩ वरुषङ्गळालुम् सॊल्वदऱ्कु सात्यमऩ्ऱु। हे तेवसिरेष्ट! नाऩ्मुगऩुडैय आयुळ् उडैयवऩायुम् कोडि मुगङ्गळुळ्ळवऩायुम् मिक्कबरिशुद्ध मऩदोडुगूडिऩवऩायुम् ऒरु मऩिदऩ् ऒरु समयत् तिल् इरुप्पाऩेयागिल् अन्द मऩिदऩ् उम्मुडैय कुणङ्गळिऩ् पदिऩायिरत्तिल् ऒरु अंसत्तै सॊल्लुवऩो सॊल्लमाट्टाऩो, कृपै सॆय्वीराग। हे! कुऴन्दाय् ऎव्वाऱु समुत्तिरत्तिलुळ्ळ रत्ऩङ्गळ् सुणक्किडमुडियादो अव्वाऱे महात्मा वाऩ अऩन्दऩुडैय कुणङ्गळ् ऎण्णिऱन्दवै। पाणप्रयोगञ्जॆय्बवर्गळ् अम्बिल्लामैयाल् ऎय्यामल् तिरुम्बुगिऱार्गळे ऒऴिय आगायत्तिल् इडमिल्लामैया लल्ल - अव्वण्णमे तुदिक्क आरम्बिप्पवर्गळ् पुत्तियिल्लामैयाल् तुदिप्पदिल् निरुत्तिक्किऱार्गळेयॊऴिय कोविन् न्दऩुडैय कुणङ्गळिऩ् इऩ्मैयिलल्ल” इदु मुदलियदु काणत्तक्कदु। परिच्चिन्नत्व ज्ञाऩत्ताले धर्मियाऩ प्रह्मत्तुक्कु ऎव् वाऱु अज्ञादत्वम् सम्बविक्कुम्? ऎऩ्ऱु केट्किल् कूऱुगिऱार् - अबरिच्चिन्दत्वात् प्र ह्मण्: ऎऩ्ऱु। प्रह्म सप्तत्ताल् वासियमाग इरुक्किऱ परमात्मावुक्कु स्वरूपत् तालुम् कुणङ्गळालुम् अबरिच्चिन्नत्वम् इरुप्पदाल् ऎऩ्ऱु अर्थम्। वेऱु श्रुति कळुक्कु विरोदमिल्लामलिरुप्पदऱ्काग मात्तिरम् इव्वाऱु अर्त्कम् कूऱप्पट्टदॆऩ् पदिल्लै। इङ्ङऩमऩ्ऱि वेऱुविदमागक्कूऱिऩ् तऩ् वाक्यङ्गळुक्कु व्याहदि प्र सङ्गिप्पदालुम् ऎऩ्ऱु कूऱुगिऱार् - अन्यदा ऎऩ्ऱु। तत्रैव - तऩ् वाक्कियददिलेये। P५३ य य (व)-रु-सउ) ६६ नडि]षॆषा उगि श्रीा टि षॆ तिउ ] -षॆ B नाद ेदारऴ् " तॆवगिरिक्क। ऒरषा न जदारऩु वगिषॆयगि। उदाग ॆॆवदना १२:०९ यॊऴिदया आरदरजानादा कद सिषा वो न C सरुअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा तयाzz ता,५।वर्, न८नीया:, कविद ऒषार ञाऩवेळा ता।न।उjS८Eरववे वरि।क विषयादि वरिह]A । सुयवा टि]षॆऒ वा। जीवादाग। व पा किषि स्वबूदादरागान वाजा ताङ्सॆवॊवाजॆ कूनया विजदादाॊैा कॆन विजा नीयाग " (व ) -स-सु -कस) उदाषि आाग-कूस् किविरॊया११ श्रीबाष्यम्। ‘न त्रुष्टेर्त्रष्टारम्, नमदेर्मन्दारम्’ ऎऩ्गिऱ रुदियाऩदु त्रुष्टि मदि इव्विरण्डै टक्काट्टिलुम् वेऱाऩ त्रष्टावैयुम् मन्दावै युम् निषेदिक्किऱदॆऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदु आगन्दुगमाऩ चैतन्यगुण सम्बन्दमुळ्ळदाग इरुप्पदाल् ज्ञादावाऩ आत्मावुक् क्कु कुदर्गत्ताल् चित्तिक्किऱ अज्ञान स्वरूपदैयै निऩैत्तु अव्वाऱु आत् मावैप्पारादे, ऎण्णादे पिऩ्ऩैयो त्रष्टावर्युम् मन्दावायुमिरुक् किऱ आत्मावै कृष्टि मदि रूपमागवे पार्, निऩै ऎऩ्ऱु सॊल्लुगिऱॆ ऩ्ऱु परिहरिक्कप्पट्टदु। अल्लदु, त्रुष्टियिऩाल् पार्प्पवऩुम्, मदियिऩाल् ऎण्णुगिऱवऩुमाऩ जीवात्मावै निषेदित्तु सर्वबूदान्दरात्मावाऩ पर मात्मावैये उपासिप्पायाग ऎऩ्ऱु वाक्यार्त्तम। अप्पडिच्चॊल्लाविडिल् विज्ञादारम् अरेगेनविजानीयात्’ इदुमुदलिय ज्ञात्रुत्व प्रदिबादग श्रुति विरोदमुम् वरुम्। च्रुदप्रकाशिगै - ६ त ज्ञेयत्व निषेदम् परिहरिक्कप्पट्टबिऱगु ज्ञात्रुत्व निषेदत्तै परि हरिक्किऱाा - यत्तु इदु मुदलियदाल्।कृष्टे : मदे: ऎऩ्गिऱ इरण्डु पदङ्ग ळुम् ऐन्दाम वेऱ्ऱुमैप्पदङ्गळ् ऎऩ्गिऱ अबिप्पिरायत्ताल् व्यतिरिक्त’ ऎऩ्गिऱ पदत्तै अत्याहारम् सॆय्दुगॊण्डु वाक्ययोजऩै सॆय्गिऱदा? अल्लदु षष् ट्यन्दमायिरुप्पदाले व्यतिरिक्त पदत्तै सेर्त्तुक्कॊळ्ळामले उऩ्ऩाल् वाक्य योजऩै सॆय्यप्पडुगिऱदा ? ऎऩ्गिऱ विकल्पत्तै अबिप्पिरायप्पट्टु मुदलिल् अत्याहार पक्षत्तै अनुवदिक्किऱार् - नत्रुष्टे: ऎऩ्ऱु। परिहरिक्कि ऱार् - तत्तु ऎऩ्ऱु। प्रसक्तत्तुक्कु अल्लवो प्रदिषेदम्, ऎऩ्गिऱ शङ्कैवरिऩ् प्रसङ्गत्तैक्काण्बिक्किऱार् - कुदर्ग चित्ताम् ऎऩ्ऱु। कुदर्गम् ऎव्वाऱु उबन्य हिक्कप्पट्टदु ऎऩ्ऱु अपेक्षिक्कुङ्गाल् प्रह्म स्वरूपम् जडम् ऎऩ्गिऱ विषयत् तिल् अन्यऩाले उबन्यसिक्कप्पट्टिरुक्किऱ इरण्डु हेतुक्कळैयुम् सङ्ग्रहमाग उप्पादिक्किऱार् - आगन्दुग चैतन्य कुणयोगिदया ऎऩ्ऱु। वन्देऱियायिरुप्

तिगरणम्।] मूदल् अत्तियायम्। [सरुगू पदालुम् कुणमाग इरुप्पदालुम् ऎऩ्ऱु इरण्डु हेतुक्कळ्।आगन्दुगत्वात् अनित्यमायिरुप्पदाल्। नित्यमाऩ आत्माविऱ्कु अनित्यमाऩ ज्ञाऩमाऩदु स्वरूप माग आवदऱ्कुत्तगुदियुळ्ळ तल्ल। कुणमायिरुप्पदालुम् ज्ञानम् स्वरूपमल्ल। अऩ्ऱिक्के सै तन्यमावदु विषयप्रकाशम् - अदु नित्यमाऩ स्वरूपमाग इरुक्कु मेयागिल् ऎप्पॊऴुदुम् विषयप्रकाशम् प्रसङ्गिक्कुम् ऎऩ्ऱु करुत्तु। त्रुष्टि श्रुति मदि निदित्यासनरूपमाऩ ज्ञाऩविशेषङ्गळुक्कु आसायऩायिरुक्किऱ कर्दावाऩ आत्माविऩुडैय स्वरूपत्तिऱ्कु त्रुष्टि मुदलियदे स्वरूपमाग विधिक्कप्पडिऩ् आत्म स्वरूपत्तिऱ्कु ज्ञानावान्दाबेदम् सङ्गिक्क तक्कदल्ल। ज्ञाऩविशेषरूपङ् गळाऩ अन्द त्रुष्ट्यादिगळुक्कु स्वयम्बिरगासत्व लक्षणमाऩ ज्ञानत्वम् पेद मिऩ्ऱि इरुप्पदु पऱ्ऱि अव्वळवु मात्रमे स्वरूपत्तिऱ्कु विवदिक्कप्पट्टदाग आगि ऱदु। इन्द परिहारम् अन्यबक्षत्तिलुम् समाऩम्। नेराऩ वाक्य योजऩैयैक् ऱुगिऱार्- अदवा ऎऩ्ऱु। त्रुष्टि, श्रुति, मदि, निदित्यासनङ्गळुक्कु कर्दावाऩ जीवात्मावै निषेदित्तु, परमात्मावैये उपासिप्पायाग ऎऩ्गिऱ इन्द अर्थम् सॊल्लप्पट्टदॆऩ्ऱु अर्थम्। अऩ्ऱिक्के ‘अबित्तादि’ ऎऩ्गिऱ पदम् सेर्त्तुक् कॊळ्ळत्तक्कदु। जीवात्मावै विलक्कि परमात्मावै उपासि, ऎऩ्ऱु श्रुति कूऱुगि ऱदॆऩ्ऱु वाक्यार्त्तम ऎऩ वाक्यान्दरम्। अऩ्ऱिक्के प्रदिषिदय - परित्यागम् सॆय्दु ऎऩ्ऱु अर्थम्। अदऩाल् समानगर् तरुगत्वम् उबबन्दमागिऱदु। “य: प्राणेनप्रा णिदि, यो अबानेन अबानिदि, ऎदै आत्मा सर्वान्दर: " ऎऩ्गिऱ श्रुति प्रस्तुत मायिरुप्पदाल्, प्राणऩाले प्राणित्रुत्वम् मुदलिय नीर् ङ्गळ् जीवात्मावुक्कु सम्बविक्किऱदादलाल् अन्द जीवात्मावुक्कु उपास्यदवमुण्डु ऎऩ्गिऱ शङ्कैयै व्यावृत्तिप्पदिऩ्बॊरुट्टु, ‘नत्रुष्टेर् त्रष्टारम्बच्ये:“इदुमुदलियदु कूऱप् पडुगिऱदॆऩ्बदऩाल् इदुवे अर्थम्। अङ्ङऩमऩ्ऱागिल् सरुत्यन्दर विरोदत्तैक् कूऱुगिऱार् - अन्यदा ऎऩ्ऱु, ज्ञानत्तिऱ्कु कुणत्वम् अचित्तम् - ज्ञानम् स्वरूप मॆऩ्ऱु श्रुतियिऩालऱियप्पट्टिरुप्पदाल्। ज्ञानमागिल् + आसन्दुगमॆऩ्ऱु सॊल्लत् तगादु। एऩॆऩिल् ईच्वरज्ञानत्तिल् व्यबिसारंवरुवदाल्। नम्मुदलाऩवर्गळुडैय ज्ञानत्तिऱ्कुम् आगन्दुगत्वमाऩदु पादिदमायिरुक्किऱदु। “नविज्ञादुर्विज्ञादेर् विबरिलोबो वित्यदे” ऎऩ्ऱु श्रुति इरुप्पदऩाल्। इव्वण्णम् इरण्डु हेतुक्क ळुक्कुम् परिहारम् कूऱप्पट्टदु। विषयप्रावण्यम् धर्मबूग ज्ञानत्तिऱ्के सर्व सादारणमाऩ ज्ञानत्वम् स्वप्रकाशत्वरूपम्। अदऩाल् ऎप्पॊऴुदुम् विषयप्र कासत्तिऱ्कु प्रसङ्गमिल्लै। ६६ सून्नॊ उ ह” ८ FIT वरहवा व व तियद उदि यडिगदऴ; ८ ९९ उदि सून्डिगाद, जॆव ाना उ, हणॊजदान र अव किवडि कि।कि वारिह]क आङ्ेॆव हनागनग उददॆविदोळै क। उ। ह रु- कूउ अ) उदनगरवॆसॆवज्ता न। व-हॆदम् सुदऩव वैदाजॆगास्ता : कागारुवॆॆसव ई।

  • आगन्दुगम् - अनित्यम्। विज्ञादा - अऱिगिऱवऩ्। रदच्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा श्रीदिदस्यिमत्ऴिगग ל, (तॆ-कूग) ६६ तङ्षॆव स कॊव, हण ह णा विजानु ८ ८ तॆ कूग) उगि वगिरॆसुनिषॆस्याव नान्दऩु,ऩ,सुविदा ।Fo- I श्रीबाष्यम्– आनन्दो प्रह्म,ऎऩ्गिऱ श्रुतियिऩाल् आनन्दमात्रमे प्रह्म स्वरूपमाग अऱियप्पडुगिऱदु ऎऩ्ऱु ऎदुगूऱप्पट्टदो अदु ज्ञानाच्रय माऩ प्रह्मत्तिऱ्कु ज्ञाऩम् स्वरूपमॆऩ्ऱु सॊल्लुगिऱदॆऩ्ऱु परिहरिक्कप्पट्टदु। अनुकूलमाऩ ज्ञानमे आनन्दमॆऩ्ऱु कूऱप्पडु किऱदु।(विज्ञानम् आनन्दम् प्रह्म ऎऩ्गिऱ श्रुतियिऩाल् आनन्दरूपमागवे इरुक्किऩ्ऱ ज्ञानम् प्रह्ममॆऩ्ऱु अर्थम्। अदऩालेदाऩ् ज्ञा नम् आनन्दम् इरण्डिऱ्कुम् विषयैक्यमिरुप्पदिऩालेये उङ्गळुक्कु एक रसदै चित्तिक्किऱदु। ज्ञानस्वरूपमाऩ इन्द प्रह्मत्तिऱ्के ज्ञात् रुत्वमुम् अनेक श्रुतिगळाले नऩ्ऱायऱियप्पट्टिरुक्किऱदॆऩ्ऱु कूऱप् यट्टदु। अप्पडिप्पोलवे स एको परह्मण आनन्द: “आनन् दम् प्रह्मणो वित्वान्’ ऎऩ्गिऱ व्यदिरेग निर्देशत्तालुम् आनन्दम् मात्रम् प्रह्मम् अल्ल। पिऩ्ऩैयो आऩन्दमुळ्ळदु प्रह्मम् - ज्ञत् रुत्वमेयऩ्ऱो आनन्दित्वम् च्रुदप्रकाशिगै "” ज्ञात्रुत्व ज्ञेयत्वनिषेद परिहारान्दाम् पुत्तिस्तमायिरुप्पदाल् निषेदम् परिहरिक्कप्पट्टदु। पिऱगु वेऱु आर्त्तमाऩ कुण निषेगान्दरम् परि हरिक्कप्पडुगिऱदु-आनन्द इदु मुदलियदाल्। मुऩ्गूऱप्पट्ट परिहारत्तै इङ्गु एऱिडुगिऱार् - तत्ज्ञानासीरमस्य ऎऩ्ऱु। ऎव्वाऱु अवऩाले इदु परिहरिक्कप्पट् टदु ऎऩिल् कूऱुगिऱार् - ज्ञानमेवहि ऎऩ्ऱु। अङ्ङऩमागिल च्रुनिगळिल् विज्ञा नम् आनन्दम् इरण्डु सप्तङ्गळुक्कु प्रयोगत्तिल् सेर्क्कैयाऩदु पॊरुन्दादु ऎऩ्ऱु केट्कप्पडुमेयागिल् मऱुमॊऴिगूऱुगिऱार् - विज्ञानम् ऎऩ्ऱु, स्वप्रकाशत् वमुम् अनुकूलत्वरूपमुमाऩ प्रव्रुगदि निमित्तबेदत्ताले उबडन्दमागिऱदॆऩ्ऱु करुत्तु। अव्वाऱे उङ्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदॆऩ्ऱु कू कूऱुगिऱार्- अदएव ऎऩ्ऱु। अदएव - ज्ञानम् आनन्दम् ऎऩ्गिऱ इरण्डु सप्तङ्गळुक्कुम् विष यैक्यत्तिऩालेये ऎऩ्ऱु अर्थम्। आनन्दत्तिऱ्कु आनन्दासायत्वाबावमाऩदु श्रुतियिऩाला? व्याप्तियिऩाला? व्याप्तियिऩाल् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् ऒरु वस्तुविऩ् धर्ममागविरुन्दु तीरवेण्डुम्। श्रुतिबलत्तिऩाले स्वदन्दरम् ऎऩ्ऱु कूऱप् तिगरणम्] मुदल् अत्तियायम्। [ससुग पडुमेयाऩाल् अन्द श्रुतियिऩाले आनन्दाच्रयत्वम् ऒप्पुक्कॊळ्ळप्पडलाम्। धर्म पूदमाऩ आऩन्दत्तिऱ्कऩऱो आनन्दाच्रयत्वाबावम् काणप्पट्टिरुक्किऱदु) आगै याल् व्याप्ति विरोदमुमिल्लै। अदऩाल् स्वतन्त्रत्वम्बोल् कुणरयत्वमुम् श्रुति चित्तमाऩदाल् स्वीकरिक्कत्तक्कदॆऩ्ऱु करुददु। इरण्डीडत्तिलुम् प्रमाण मिरुन्दालऩ्ऱो न्यासञ्जारम् ऎऩ्गिऱ आशङ्कैवरिऩ् तिरुष्टान्द पूमियिल् प्र माणमाऩदु काण्बिक्कप्पट्टिरुक्किऱदॆऩ्बदैक् कूऱुगिऱार् - अस्य ऎऩ्ऱु। तार्ष् टान्दिगत्तिलुम् कण्डोक्तियैक्काण्बिक्किऱार् तत्वत् ऎऩ्ऱु। ज्ञात्रुत्तम् पोल आनन्दित्वमुम् कण्डोक्तमॆऩ्ऱु अर्थम् ज्ञात्रुत्व श्रुतियुम् आऩन्दित् तिल् प्रमाणमॆऩ्ऱु अबिप्रायप्पट्टु कूऱुगिऱार्-ज्ञात्रुत्वमेवहि आनन् दित्वम् ऎऩ्ऱु। एवगारमाऩदु ज्ञात्रुत्वत्तैक्काट्टिलुम् आनन्दित्वम् वेऱु ऎऩबदै निरहिप्पदिल् नोक्कुडैयदु। हि सप्तमाऩदु अदिल् उबबत्तियै सू सिप्पिक्किऱदु। अनुकूल ज्ञानाच्रयत्वमेयऩ्ऱो आनन्दित्वमॆऩ्ऱु अत्तम्। ज्ञा त्रुत्व श्रुतियाऩदु ज्ञानाच्रयत्तु निषेदत्तिऱगुम् आनन्दाच्रयदवनिषेदत्तिऱ् कुम् विरोदि ऎऩ्ऱु अर्थम्। वस नॆहनानासि किuन् ६६ नानॆव वगि यदु हिॆॆउदव वैदि (व) स-सुगस) उ]तॆस्२jतावॊदिय य उह (व)-सु-सि-क्कू) यगूसस्व पूबॊॆस वारुत्तॆन्ग वबॆग” (व) - स - स-कस) उदि वॆडि निषॆयॊ वहुयाषुJUवद ऐदि तसग तक्करस् Π कारया कडियैबूजि कूत्याव कडिागगॆगॆॆॆनगासु, तयूद नीगनाना किषि १ नवन о उगि उजायॆय व्हहवन् स्उ ववबूग। व, णॊ नानागूस् तिवसि तिषिङ्,त उदि वरिहरदऴ् नानागूनिषॆयाषियवोाैय विषयॆदि वॆ४; न, वू-तक्षाक्षि कू० I क वू-काणा नवमद नाना उरारॊह उहण : वरदिवाद तॆडॆव वाय क वह ११] त श्रीबाष्यम् - “ऎन्द निलमैयिल् (प्रह्मत्तैक्काट्टिलुम्) पेदम् इरुप्पदु पोल् एऱ्पडुगिऱदो -इन्द प्रबञ्जत्तिल् (प्रह्मत्तैत्तविर्त्तु) वे ऱाऩ ऒरु वस्तुवुमिल्लै। ऎवऩ् इन्द प्रबञ्जत्तिल् (प्रह्मत्तैविड) वेऱाग वस्तुगळिरुप्पदुबोल् काण्गिऱाऩो अवऩ् अविद्यैयिऩिऩ्ऱु सगूउ] च्रूदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा अविद्यैयै नाडुगिऱाऩ्-ऎप्पॊऴुदु इवऩुक्कु ऎल्लाम् आत्मावागवे आयिऱ्ऱो अप्पॊऴुदु ऎवऩ् ऎदऩाल् ऎदैप्पार्प्पाऩ्” ऎऩ्ऱु पेद निषेदम् पलवाऱागक्काणप्पडुगिऱदु,ऎऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टुदो; अदु उलगम् ऩैत्तुम् प्रह्मगार्यमाग इरुप्पदालुम् प्रह्मत्तै अन्तर्यामियागक् कॊण्डिरुप्पदालुम् प्रह्मात्मगमाग इरुप्पदुबऱ्ऱि ऒऩ्ऱाग इरुप्पदाल् अदऱ्कु विरुन्दमाऩ नानात्वम् निषेदिक्कप्पडु किऱदु। सुरनरदिर्यक् स्तावररूपमाग पल वस्तुक्कळाग आगक्कडवेऩ्, अदऱ्काग आसासादिरूपमाग नाऩ् उण्डागक्कडवेऩ् ऎऩ्ऱु पगुबवन् सङ्कल्पत्तैमुऩ्ऩिट्ट श्रुतिचित्तमाऩ प्रह्मत्तिऩ् नानाबावमा ऩदु निषेदिक्कप्पडुगिऱदिल्लैयॆऩ्ऱु परिहरिक्कप्पट्टदु। नानात्वनिषे तत्तिऩाल् इन्द श्रुतियाऩदु अबरमार्त्त विषयै ऎऩ् ऱु सॊल्लप्पडुमे यागिल् - अल्ल ; प्रत्यक्षम् मुदलिय सकल प्रमाणङ्गळाल् अऱियप्पडा तदुम् ऎव्विदत्तालुम् एऱमुडियाददुमाऩ नानात्वत्तै प्रह्मत्तिऱ्कु प्रदिबादित्तु अदे पात्तिक्कप्पडुगिऱदॆऩ्गिऱ इन्द वसऩम् परिहसिक्कत् तक्कदु।

C , ऱ

पिऱगु, पचेतनिषेदत्तिल् नोक्कमुळ्ळवैगळॆऩ्ऱु अऩ्यऩाल् सॊल्लप् पट्टुळ्ळ सुरुदिगळै प्रमाणङ्गळाल् निलैबॆऱ्ऱ अर्थङ्गळुडऩ् सोप्पिप्पदिऩ्बॊ रुट्टु अनुवादम् सॆय्गिऱार् - यदिदम् ऎऩ्ऱु। यत्रहि इदु मुदलियदाल् पचेतनिषे तम् सॆय्यप्पट्टदु। पेदज्ञानंवरिऩ अनर्त्तत्तैक्काण्बिगगिऱार् - म्रुत्यो: ऎऩ्ऱु। तमसोलाऎषदम: प्रविशदि’ ऎऩ्गिऱदुबोल्। ऎप्पॊऴुदुम् तॊडर्चि यागवन्दुगॊण्डिरुक्किऱ पेदत्तिऱ्कु ऎव्वाऱु प्रान्दियिऩाल् चित्ति? ऎऩ्ऱु केट् किल् कूऱुगिऱार् -यत्रदु ऎऩ्ऱु। सॊल्लप्पट्ट वाक्यङ्गळिलुळ्ळ पऱ्पलविदङ्गळाऩ वसऩबङ्गिगळिऩ् अबिप्रायत्ताल् ‘पगुदा’ ऎऩ्ऱु उरैक्कप्पट्टदु। ‘पगुस:’ ऎऩ्गिऱ पाडत्तिल् निषेदित्तलॆऩ्गिऱ क्रियैयिऩ् आवृत्ति अत्तम्। परिहरिक्किऱार् - तत् ऎऩ्ऱु। तत् ऎऩ्गिऱ सप्तत्तिऱ्कु ‘परिह्रुदम्’ ऎऩ्गिऱ परत्तिल् अऩ्वयम् हेयगुणङ्गळऩैत्तिऱ्कुम् विरोदियागवुम् ऎल्ला कल्याणगुणात्मगऩागवुम् च्रुत् यन्दाङ्गळिल् प्रसिद्धमाऩ प्रह्मत्तिऱ्कु विकारङ्गळुक्कु आदारमायुम् कलेसम् कर्मम् मुदलिय हेयङ्गळुक्कु उडऩ्बट्टुमिरुक्किऱ जगत्तोडु ऐक्यम् व्याहदमाद वाल् सुरुदियाऩदु प्रदिबादिक्किऱदिल्लै। हेयङ्गळ् अबारमागत् तिगङ्गळादलाल् व्याहदि इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्; अबारमार्त्तिग मॆऩ्ऱु सॊल्लुम् पक्षददिल् अदु निरसऩम् सॆय्यत्तक्कदा इल्लैया? निरषिक्कत्तक्कदल्लवॆऩ्ऱु सॊल्लप्पडुमेयागिल् अदिऩ् निवृत्तियिऩ्बॊरुट्टु एऱ् $ अऩ्वयम् सम्बन्दम्। क्लेसम् - तुऩ्बम्। । हेयम् - इगऴत्तक्कदु। अबार्मार्त्तिगम् - वास्तवमल्लाददु। तिगरणम्] मुदल् अत्तियायम्। पट्टुळ्ळ सास्तिरम् प्रयोजनमिल्लाददाग आगुम्। निरसिक्कत्तक्कदॆऩ्ऱु कूऱप्पडु मेयागिल् निरसिक्कत्तक्गतिऩ् सम्बन्दमे हेयसमबन्दम् ऎऩ्बदऩाल् अदऱ्कु विरोदियाऩ वस्तुवुक्कु अदिऩ् सम्बन्दम्बॆऱ्ऱिरुत्तल् विरुत्तम्। रूपसा मेलुम्, ‘पहुस्याम् ’ ऎऩ्ऱु सङ्कल्पत्तै मुऩ्ऩिट्टु पगुबवनमाऩदु श्रुतियिऩाल् कूऱप्पडुगिऱदु - ऎल्लावऱ्ऱैयुमऱिगिऱ तऩ्मैवाय्न्दिरुक्किऱ परमात् मावुक्कु तऩ्ऩिच्चैयिऩाल् तऩ्ऩिडत्तिल् हेयङ्गळै एऱ्ऱुक्कॊळ्ळुदल् इसैया तादलाल् अप्पडिप्पट्ट हेयङ्गळै प्रदिबादिप्पदु सक्यमल्ल। सर्वज्ञऩल्ल वॆऩ्ऱु सॊल्लुम्बक्षत्तिल् “पच्यत्यसक्षस्सच्रुणोत्यगर्ण: “स्वाबाविगी ज्ञानबलक्रियास” यस्सर्वज्ञ: (कण्णिल्लामलिरुन्दुगॊण्डे क्षत्कारमुळ्ळवऩाग इरुक्किऱाऩ्। कादिल्लामले सप्तत्तै साक्षात्करिक्किऱाऩ्। ज्ञानम् पलम् क्रियै इवैगळ् स्वबावत्तिलेये इरुक्किऩ्ऱऩ - ऎवऩ् ऎल्ला मऱिन्दवऩो) इदुमुदलिय सुरुदिगळिऩ् विरोदम्। हेयङ्गळ् अबरमार्त्तङ्गळाग इरुन्दबोदिलुम् तऩ् सङ्कल्पत्ताल् तऩक्कु मुडिविल्लाद अबुरुषार्त्त प्रमददै एऱ्पडुत्तिक् कॊळ्वदु सर्वज्ञऩुक्कुप्पॊरुन्दादऩ्ऱो। सर्वज्ञत्वमाऩदु अविद्यैयिऩाल् उण्डुबण्णप्पट्टिरुक्किऱदॆऩ्ऱु ऒप्पुक्कॊण्डिरुप्पदाल् अवित् यैयै मुऩ्ऩिट्टे पहुबवन प्रमरूपमाऩ सर्वज्ञत्वम् ऎऩ्ऱु सॊल्लक् कूडादु। (स्वाबाविगी) ऎऩ्ऱु च्रुवसऩमिरुप्पदाल्। तइमे सत्या: कामा ऎऩ्गिऱ सत्यदव प्रदिबादग सुरुदियिऩालुम्। तऩ्ऩुडैय सर्वज्ञत्वमाऩदु अवित् यैयिऩाल् उण्डुबण्णप्पट्टिरुप्पदाल् मित्यै ऎऩ्ऱु अऱिगिऱाऩिल्लै ऎऩ्ऱुसॊल् लप्पडुमेयाऩाल्, ऎल्लावऱ्ऱैयुमऱिन्दिरुत्तल् ऎऩ्गिऱ तऩ्मै इल्लामल्बोग वेण्डियदागुम्। अऱिगिऱाऩॆऩ्ऱु कूऱप्पडुमेयागिल् अन्द ज्ञानत्तिऩालेये पादिक्कप्पट्टिरुप्पदाल् सर्वज्ञत्वमण्डागादु। अदऩाल् मुऩ्ऩिरुन्द उलगत् तिऩ् वडिवत्तै नऩ्गु पायालोसऩम् सॆय्दु तऩ् सङ्कल्पत्तै मुऩ्ऩिट्टु जीव वर्गङ्गळुडैय कऩ्मङ्गळुक्कुत्तक्कवाऱु परमात्मा सृष्टि सॆय्गिऱाऩ् ऎऩ्बदु पॊ रुन्दादु। अदऩाल् सर्वज्ञदैक्कु आवित्यगत्तिम् पॊरुन्दाददुबऱ्ऱि सर्वज्ञ ऩुक्कुत् तऩ्ऩै अडैन्दिरुक्किऱ हेयोबादाऩम् इसैयादु। ६६ دو मेलुम्, हेयङ्गळ् तऩ्ऩै अडैन्दिरुक्किऱदॆऩ्ऱु अऱिगिऱवऩुम् ऎल्ला वल्लमैगळुमुळ्ळवऩुम् सत्यसङ्कल्पऩुमाऩ अन्द परमात्मावुक्कु उडऩे तऩ्ऩै अणुगियिरुक्किऱ हेयङ्गळै नीक्कामलिरुप्पदुम् पॊरुत्तमुळ्ळदागादु। अवऩ् सक्तियऱ्ऱवऩॆऩ्ऱु सॊल्लुम्बक्षत्तिल् “परास्य सक्तिर् विविदैव च्रूयदे स्वाबाविगी ’ इदुमुदलिय श्रुतिगळिऩ् विरोदम् वरुगिऱदु। इप्पडिप्पट्ट विरो तम् किडैयादु, श्रुतिबलत्ताल् विरोदत्तिऩिऩ्मैक्कॊळ्ळत्तक्कदाग इरुप्प ताल् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु “विज्ञानगाएवैदेप्योबूदेप् यस्समुत्तायदान्येवा नुविनसयदि - नजायदेम्रियदेवाविबञ्जित्-वायुञ्जान्दरि क्षञ्जैददमरुदम् - आत्मनआगासस्सम्बूद: ननबोनबूमिर्नेमे त्यावाप्रुदिवी- अन्दवदे वास्यदत्पवदि - नास्येष्टाबूर्दे क्षुयेदॆ ’’ (जीवशरीरगऩागवे इरु न्दुगॊण्डु शरीरादि रूपमाग उण्डागिऱ इन्द पूदङ्गळिऩिऩ्ऱु ताऩुमुण्डागि अन्द पूदङ्गळ् नासमडैयुम् तरुणत्तिल् अवैगळै अनुसरित्तु पिऱगु ताऩुम् नास टैगिऱाऩ्। ज्ञादावागवुम् ज्ञानस्वरूपऩागवुमिरुक्किऱ जीवात्मा उण्डागिऱदु मडै पगुबवऩम् -पलवाऱाग आगुदल्।

आवित्यगत्वम् - अवित्या सम्बन्दत्ताल् एऱ्पडुत्तप्पट्टिरुत्तल्। मिल्लै। " च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा C इऱक्किऱदुमिल्लै। इन्द कात्तम् आगायमुम् अऴिवऱ्ऱदु, प्रह्मत्ति ऩिडत्तिऩिऩ्ऱु आगासम् उण्डायिऱ्ऱु - आगायमुमिल्लै, पूमियुमिल्लै।त्यावाप्रुदिवि कळुमिल्लै - इवऩुक्कु अदु मुडिवुळ्ळदागवे आगिऱदु। इवऩुक्कु च्रौदस्मात्त कर्माक्कळ् कुऱैवडैगिऱदिल्लै।) इदु मुदलिय श्रुतिगळालुऱैक्कप्पट्ट आत्मा मुदलियवैगळिऩ् नित्यत्वानित्यत्वम् मुदलियदुम् श्रुतिगळालऱियप्पट्टिरुप्पदाल् विरोदमिल्लामैयाल् इरण्डुम् एऱ्ऱुक्कॊळ्ळददक्कदु। आगैयाल् ऎल्ला इडत् तिलुम् सप्तत्ताल् उणर्त्तप्पट्टवण्णम अर्थत्तै ऒप्पुगगॊळ्ळुम्बक्षददिल् मीमांसारम्बम् प्रयोजऩ मऱ्ऱदाग आगुम्। प्रसदु तङ्गळाऩ पेदाबेद श्रुतिगळ् इरण्डुक्कुम् पारमार्त्तिगाबारमार्ददिगङ्गळैयो सोबादिग $ निरुबादिगङ्ग ळैयो विषयङ्गळागक्कॊण्डिरुप्पदु पऱ्ऱि भागुबाट्टै एऱ्पडुत्तुवदु पॊरुन् दादु। अन्द भागुबाट्टै एऱ्पडुत्तुवदु विरोद परिहारत्तिऱ्काग। विरोदमो इल्लै। आगैयाल् पेदत्तिऱ्कु पारमार्त्त्यम् सिददित्तदु। इदऩाल् विरोदम् ऒप्पुक्कॊळ्ळत्तक्कदु। इङ्गे विरोदम् अऱियप्पडुगिऱदु। म्रुत्योस्सम्रुत् माप्नोदिय इहनानेवबसयदि’ (ऎवऩ् प्रह्मदशैत्तविर्त्तु वेऱाऩ अनेक वस्तुक्कळ् इरुक्किऱदॆऩ्ऱु काण्गिऱाऩो अवऩ् अविदयैयिऩिऩ्ऱु अविद्यैयै अडैगिऱाऩ्।) ऎऩ्गिऱ श्रुतियिऩाल् पेरज्ञानम् संसारहेतुवॆऩ्ऱु अऱियप्पडु ऱदु। प्रुदगादमानम् प्रेरिदारञ्ज मत्वाजुष्टस्तदस्तेनाारुदगवमेदि- जूष्टम्यदाबच्यत्यन्यमीसमस्यमहमानमिदि वीदसोग: ’ मात्मावैयुम् तऩ्ऩैयुम् वेऱुबट्टिरुप्पवर्गळाग ऎण्णि अन्द ज्ञानत्तिऩाल् प्रीतियडैन्दवऩाऩ परमात्माविऩाल् प्रीतिक्कु विषयमाक्कप्पट्टवऩ् मोक्षत्तै अडैगिऱाऩ्। ऎप्पॊऴुदु इन्द जीवऩ् प्रगरुदियिल् मूऴ्गियिरुक्किऱ तऩ्ऩैक्काट्टि लुम् तारगत्वादि कुणङ्गळाल् विलक्षणऩागवुम् तऩ् कर्मङ्गळाल् प्रीतियडैन्दवऩा कवुम् परमात्मावैयुम् अवऩ् मगिमैयैयुम् अऱिगिऱाऩो अप्पॊऴुदु सोगत्तै इऴन्दवऩाग आगिऱाऩ्) ऎऩ्ऱु पेदज्ञानत्तिऱ्कु मोक्षोबायत्वम् श्रुतिगळाल् कूऱप्पडुगिऱदु। ‘त्वैदिनोडदत्यदर्सिन:” इदु मुदविय स्मृतिगळुक्कु विरुत्तम्। त्वाविमौबुरुषौ (इन्द इरण्डु पुरुषर्गळ्) आविच्य पिबर्त्यव्यय ईच्वर: (अऴि वऱ्ऱवऩाऩ सर्वेच्वरऩ् उळ्ळे प्रवेशित्तु सचेतनासेदाङ्गळै) तरित्तिरुक्कच् चॆय्गिऱाऩ्) यस्मात्क्षरमदीदोहम् -(यादॊरु कारणत्तिऩाल् नाऩ् असेदऩङ् गळैत् ताण्डियिरुक्किऱेऩो) इदुदॊडङ्गि “योमामेवमसम् मूडोजानादि पुरु षोत्तमम् - (ऎवऩ् मयक्कमऱ्ऱवऩाग ऎऩ्ऩै इव्वण्णम् पुरुषोत्तमऩॆऩ्ऱु अऱिगिऱाऩो) ऎऩ्ऱु पेदज्ञानमुळ्ळवऩुक्कु असम्मूडत्वम् कूऱप्पडुगिऱदु - इदु मुदलिय वसऩङ्गळाल् अऱियप्पट्टिरुक्किऱ पेदम् उलगत्तिल् चित्तमाग इरुप्पदाल् अदै निषेदिप्पदऱ्काग पेदमाऩदु अनुवदिक्कप्पडुगिऱदु ऎऩ्गिऱ वादम् पॊरुत्त मुळ्ळदऩ्ऱु। त (प्रोणञ्जॆय्गिऱ पा मेलुम्, पेदमॆऩ्गिऱ उलगत्तिल् चित्तमागयिरुप्पदाल् ‘अप्राप्देहि सास् त्रम् अर्थवत्’‘वेऱु प्रमाणङ्गळाल् हित्तियादवस्तु विषयत्तिलऩ्ऱो शास्त्रम् प्रयोजनमुळ्ळदु, ऎऩ्गिऱ न्यायत्ताल् अबेदमे शास्त्रत्तालऱियत्तक्कदॆऩ्ऱु कूऱप्पडुगिऱदु, अङ्ङऩमागिल् सोयम् तेवदत्त: (अन्द तेवदत्तऩ् ताऩ् इवऩ्) इदुमुदलिय व्यवहारङ्गळिल् अबेदम्मात्रम् उलगत्तिल् चित्तमाग इरुप्प तालुम् अप्राप्त विषयत्तिल् शास्त्रम् प्रयोजऩमुळ्ळदाग इरुप्पदालुम् सास्त् रत्तिऩाल् अबेदत्तै प्रदिबादिप्पदु युक्तमऩ्ऱु। तेवदत्तऩ् मुदलियवर्गळु टैय ऐक्यमऩ्ऱे लोकचित्तम्, जीवबरमात्माक्कळुडैय ऐक्यम् चित्तमऩ्ऱु।तिगरणम्।] पा मुदल् अत्तियायम्। [सुगूरु । आगैयाल् अन्द जीवबरमादमाक्कळुडैय अबेदम् शास्त्रत्तालऱियत्तक्कदु ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अङ्गऩमागिल् कडबडादिगळुडैय पेदमे लोकचित्तम्। जीवऩ् परमात्मा इरुवर्गळुक्कुमुळ्ळ नियाम्बदवम नियर्त्रुत्वम्, @ तार्यत्वम् तारगत्वम् शेषत्वम शेषित्वम् व्याप्यत्वम् व्यापकत्वम् मुद लिय लक्षणबेदमाऩदु उलगत्तिल्हित्तमल्लाददाल् अन्दबेदम् शास्त्रत्ताल् प्र तिबादिक्कत्तक्कदे। आचार्यबादर्गळाल् कूऱप्पट्टिरुक्किऱदु-“नत्वैदम् प्रदिबाद यन्दयुबनिषत्वास: प्रसिद्धम् हितत् किरुत्वत्वैदमनन्य कोसरदया तदवेत्यमास् तीयदाम् - अप्राप्तेगलु शास्त्रमर्त्तवदिदि व्यर्त्त: प्रयासो यद: प्रक्यादादबर स्तु शास्त्रविषयोबेदस्क्वदत्वैदवद उपनिषत्वाक्कुक्कळ् त्वैदत्तै प्रदि तिक्किऱदुगळिल्लै, अदु प्रसिद्धमऩ्ऱो, पिऩ्ऩैयो वेऱु प्रमाणङ्गळुक्कु कोसरमिल्लाददाल् अत्वैदमे अन्द उपनिषत्तुक्कळाल् अऱियत्तक्कदॆऩ्ऱु निच्च यिक्कप्पडलाम्। शास्त्रम् अप्राप्तविषयत्तिलऩ्ऱो प्रयोजनमुळ्ळदु ऎऩ्गिऱ प्रयासम् पयऩऱ्ऱदु। एऩॆऩ्ऱाल् प्रसिद्धमाऩ पेदत्तैक्काट्टिलुम् विलक्षण माग इरुक्किऱ पेदमाऩदु उऩ्ऩुडैय अत्वैदम्बोल् शास्त्रत्तिऱ्कु विषयम्। ऎऩ्ऱु) इन्द अर्थम् पाष्यत्तिल् अडुत्ते सॊल्लप्पडप्पोगिऱदु। आदलाल् अनुवादमॆऩ्ऱु निर्वाहम् सॆय्वदु पॊरुत्तमिल्लाददु। पेदश्रुतियाऩदु उबा सऩत्तै प्रयोजनमागक्कॊण्डदु, तत्वप्रदाऩमल्ल प्रुदगात्मानम् प्रेरि तारञ्ज मत्वा - जूष्टम् यदाबच्यत्यन्यमीसम, (जीवात्मावैयु एवुगिऱवऩाऩ परमा त्मावैयुम् वॆव्वेऱाग इरुप्पवर्गळॆऩ्ऱु ऎण्णि प्रीति अडैन्दिरुप्पवऩुम् तऩ् ऩैक्काट्टिलुम् वेऱाग।इरुप्पवऩुमाऩ प्रबुवै ऎप्पॊऴुदु पार्क्किऱाऩो) ऎऩ्गिऱ वाक्यङ्गळिल् उपासऩत्तैच्चॊल्लुगिऱ पदङ्गळ् केऴ्क्कप्पडुवदाल् ऎऩ्ऱुसॊल्लप् पडुमेयाऩाल् अप्पडि इरुन्दबोदिलुम् पेदम् वास्तवमे - अन्द पेदज्ञानत्तिऱ्कु मोक्षोबायत्वम् कूऱप्पट्टिरुप्पदाल्। तत्वज्ञानत्तालऩ्ऱो मोक्षम्। पेदच्रु तिगळ् पलविशेषत्तैक्करुदि उपासनत्तैच्चॊल्लियिरुप्पदाल् पेदम् वास्तवमल्ल वॆऩ्ऱु सॊल्लत्तक्कदल्ल। ऐक्यमुम् उपासनार्त्तमाग इरुप्पदाल् असत्यत्वम् प्रसङ्गिक्कुम्। अबेदम् उपासनार्त्तमॆऩ्ऱु सुरुदियिऩाल् सॊल्लप्पडुगिऱदऩ्ऱो “अद योzन्याम् देवतामुबास्ते, अन्योसावन्योहमस्मीदि नसवेद - आत्मेत् येवोबासीत् - (ऎवऩ् अवऩ्वेऱु नाऩ्वेऱु ऎऩ्ऱु तेवदैयै तऩ्ऩैक्काट्टि लुम् वेऱाग निऩैत्तु उपासिक्किऱाऩो अवऩ् अऱियादवऩ्। आत्मा ऎऩ्ऱे उबा हिक्कक्कडवऩ्) ऎऩ्बदऩाल् ऐक्यत्तिऱ्के उपासनार्त्तत्वमुम् पेदत्तिऱ्कु $ तात् विगत्वमुम् युक्तम् - वैनदेयध्यानत्तिल् ऐक्यम् आरोबिदमागक् काणप्पट्टिरुक्कि ऱदु। मानदिरिगऩ् वैनदेयऩ् इरुवर्गळुक्कुम् पेदमे तात्विगम् - विधिशेष $ नियाम्यऩ् -सेवगऩ्। तारगऩ् - तरिक्किऱवऩ्।

CL निन्दा - प्रबु । @ तार्यम् - तरिक्कत्तक्कदु। ऎ शेषऩ् - तऩ् प्रयोजऩत्तैक्करुदामल् तऩ् ऎजमाऩऩुडैय पॆरुमै यै उण्डुबण्णुवदिलेये पऱ्ऱुदलुळ्ळवऩ्। शेषि- अऩ्यऩाल् उण्डुबण्णप्पट्ट अदिसयत्तै एऱ्ऱुक्कॊळ्बवऩ्। it व्याप्यम् - वियाबिक्कप्पडुम्।

  • व्यापकम् - वियाबिक्कुम् तऩ्मै पॊरुन्दियदु तात्विगम् - उण्मैयाऩदु। वैनदेयऩ्-सरुडऩ्

मान्द्रिगऩ् - मन्त्रङ्गळै उळ्ळबडि अऱिन्दवऩ्। सग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा माग इरुक्किऱ वागगियङ्गळैक्काट्टिलुम् वेऱाग इरुक्किऱ वाक्कियङ्गळिल्गूड अबे तम अऱियप्पडुगिऱगॆऩ्बदुबऱ्ऱि अदऱ्कु तात्विगदवम् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु-“क्षरम् प्रदाऩम मरुदाक्षराहा, पादानक्षेत्रज्ञबदिर्गुणेई, ज्ञाज्ञौदवौ,रुदमबिबन्दौ, तवासुबर्णा-नित्योनि तयानाम्’, (प्रदाऩम क्षरम्। जीवऩ् नासमिल्ला कवऩादलाल् अक्षरऩ्-प्रगरुदिक्कुम् जीवात्मावुक्कुम नियन्ता वाग इरुप्पवऩ् कुणङ्गळाल् निऱैन्दवऩ परमात्मा -साज्ञऩ अज्ञऩ् ऎऩ इरुवर्गळ् - कामबलत्तै अऩुबविप्पवर्गळ् - इरण्डु पक्षिगळ् - निदयऩाग इरुक्किऱ परमात्मा नित्यर्गळुक्कु) तु मुदलिय विधि शेषमल्लाद वाक्कियङ्गळालुमऱियप् पट्टिरुप्पदाल् पेदत्तिऱगुम् तागविगत्वम विडत्तगाददु - उपासनत्तिऱ्कु पलमाग इरुक्किऱ मुक्तिदगैयिल् अबेदमिरुप्पदाल् अबेदत्तिऱ्कु पारमार्त्त्यम् सॊल्लप् पडुमेयाऩाल् मुक्किदशैयिल् पेदम श्रुतियिऩाल् कूऱप्पट्टिरुप्पदाल् पेदददिऱ्कु तात्विगदवम् सिगदिक्किऱदु। इरुप्पगाल् विषया कैयाल् उपासनार्त्तमाग आ परमार्ददमाग इवलाददुबऱ्ऱि पेदश्रुति निर्वाहमाऩदु उप्पऩ्ऩमागादु। पेदा पेदङ्गळ् इरणडुक्कुम् नियदबॆळर्वाबयम विरोदम् इव्विरण्डुमिरुप्पदाल् सगुणनिर् कुणदवङ्गळुक्कुप्पोल् अबच्चचेतन्याय विषयत्वम स ाबवियादादलाल्। विरोदन्यायत् तालावदु उपक्रमन्यायत्तालावदु पिन्दिऩदाऩ पेदत्तिऩ् निषे तोत्तिक्कुप्रदिबन्दगमे उण्डागलाम्। इदुवुम् मुन्दिये विस्तरिक्कप्पट्टि रुक्किऱदु। ४६ इव्वण्णम् वेऱु इडत्तिल् सॊल्लप्पट्टिरुक्किऱ न्यायत्ताल् उदविबुरि यप्पट्टुळ्ळ सरुत्यन्दर विरोदददिऩ् विडत्तगामैयैयुम् इन्द निर्वाहङ्गळिऩ् अनुबबत्तियैयुम् इङ्गे ऎण्णि नल्ल निर्वाहत्तैक् काण्बिक्किऱार् - तत् ऎऩ्ऱु। जगद: ऎऩ्गिऱ पदम् प्रह्मपर्यन्तमाऩदु अदऱ्कु प्रह्मगार्यदया ऎऩ्गिऱ पदत् तोडुम् ऐक्यात् ऎऩ्गिऱ पदत्तोडुम् अऩ्वयम। तदन्दर्यामिगदया ऎऩ्गिऱ इडत् तिल् सामर्त्तियत्ताल् ‘जगद:’ ऎऩ्गिऱ पदम् सेर्त्तुक्कॊळ्ळत्तक्कदु। अदऩाल् ऒरु तडवै प्रयोगिक्कप्पट्टिरुक्किऱ जगत् सप्तत्तिऱ्कु निष्कर्षसत्वानिष्कर्षग त्व विरोद परिहारम चित्तुक्किऱदु। ळर्वम् कल्विदम प्रह्म तज्जलाऩ्, (इदॆल्लाम् प्रह्ममऩ्ऱो - जगददाऩदु अन्द प्रह्मत्तिऩिडत्तिऩिऩ्ऱु उण् डागिऱदु अदिऩिडत्तिल् ऒडुङगुगिऱदु - अदऩाल् जीवित्तिरुक्किऱदु) ऎऩ्ऱु कूऱप्पट् टदु। जगत्ताऩदु अन्द प्रह्मत्तिऩिडत्तिल् उण्डागिऱदु अदिऩिडत्तिल् लयम टैगिऱदु ऎऩ्बदै आदारमागक्कॊण्डु कूऱुगिऱार्-प्रह्मगार्यदया ऎऩ्ऱु। प्रह्म सप्तमाऩदु कारणावस्तैयिलिरुक्किऱ सिदसित्विशिष्ट प्रह्मत्तैच् चॊल्लु किऱदु। अन्द प्रह्मत्ताल् काप्पाऱ्ऱप्पडुत्तलै आच्रयित्तुच्चॊल्लुगिऱार् - तदन्दर् यामिगदया ऎऩ्ऱु। तत् ऎऩ्गिऱ सप्तमाऩदु विसेष्यत्तै परामर्सिक्किऱदु। विशिष्टम् प्रकृतमाग इरुक्कुन्दरुणत्तिल् विसेष्यांसमुम् प्रकृतमाग इरुप्प ताल् ऎव्वाऱु ‘सन्मूला: सदायदना:’ ऎऩ्गिऱ इडत्तिल् सत् ऎऩ्गिऱ सप्तददिऱ्कु विशिष्टबरत्वमुम् विसेष्यबरत्वमुमो अप्पडिप्पोल - तत् प्रह्मम् ऎदऱ्कु अन्तर्यामियो अदु तदन्दर्यामिगम् - तत्पावो ऎऩ्ऱु अर्थम्-तदनत्वत्ताल् ऎव्वाऱु तदनदर्यामिगत्वम् चित्तिक्कुम्? मऱुमॊऴि उरैक्कप्पडुगिऱदु - अरुन मावदु स्तिदि -प्रहमत्तिऱ्कु जगत्तिऩ् स्तिदि हेतुत्वमुम् उळ्ळे अनुप्रवे चित्तु प्रसासनम् सॆय्ददाल् तारगत्वमुम् सन्मूला: “सोम्येमा : सत्वा: प्रजा: सदायदना: सत्प्रदिष्टा:” ऎऩ्गिऱ वाक्कियत्तिलुळ्ळ “सन्मूला: सत्प्रदिष्टा:” ऎऩ्गिऱ इरण्डु पदङ्गळुम् सत् सप्तत्ताल् सॊल्लप्पडुगिऱ प्रह्मा तीनमाऩ उत् तिगरणम्] पत्ति मुदल् अत्तियायम्। लयङ्गळैक्कूऱुगिऩ्ऱऩ

(सगऎ प्रदिष्टा -निष्टा-पर्यवसाऩम् लयम् सत् ़ टै

ताऩ आदारत्तुडऩ् कूडियिरुत्तल् अर्थमल्ल। अवङऩम् पॊरुळ् कॊण्डाल् सदायदना: ऎऩ्ऱु पुनरुक्तिदोषम प्रसङ्गिक्कुम्। इव्वण्णम् प्रह्मत्तिऱ्कु उत्पत्तिलय हेतु तवत्तैच् चॊल्लुगिऱ इरण्डु पदङ्गळिऩ् यिलुळ्ळ स्तिदि हेतु तवत्तैच्चॊल्लुगऱ सदायदना: ऎऩ्गिऱ पदत्तिऩाल् तारगत् वम् चित्तिप्पदाल् “एदसयवा अक्षरक्षय प्रसासनेगार्गि त्यावाप्रुदिव्यौवित्रु ते तिष्टद:” ऎऩ्गिऱ इडत्तिल् ‘स्ता’ तादुविऩाल् सॊल्लप्पट्टिरुक्किऱ स्तिदि क्कु प्रसासनत्तिऩाल् तारणादीनत्वम् अऱियप्पडुवदाल् - ‘अन्द: प्रविष्टच्चास्ताज नानाम्’ ऎऩ्ऱु तारणत्तिऱ्कु हेतुवाऩ प्रसासनत्तिऱ्कु उळ्ळे प्रवेशित्तु सॆय् यप्पडुदल् केऴ्क्कप्पडुवदाल् ‘तदयदा अरेषु नेमिरर्बिदा नाबावरा अर्बिदा: एव मेवैदा पूदमात्रा: प्रज्ञामात्रा स्वर्बिदा: प्रज्ञामात्रा: प्राणे अर्बिदा: मयिसर्वमिदम् प्रोदम् सूत्रेमणिगणा इव - (ऎव्वाऱु आरक्कालगळिल् सक्करत् तिऩ् वट्टैगळ् इसैक्कप्पट्टिरुक्किऩ्ऱऩवो आरक्काल्गळ् नेमियिल् इसैक्कप्पट् टिरुक्किऩ्ऱऩवो इव्वण्णमे इन्द असचेतन पदार्त्तङ्गळ् जीववाक्कङ्गळिडत् तिलुम् जीववर्क्कङ्गळ् परमादमाविऩिडत्तिलुम् अबणञ्जॆय्यप्पट्टिरुक्किऩ्ऱऩ नूलिल् मणिगणङ्गळ्बोल् ऎऩऩिडत्तिल् इवै अऩैत्तुम् इसैक्कप्पट्टिरुक्कि ऱदु) ऎऩ्गिऱ श्रुति स्मृतिगळाल् अरनाबिमणिगण सूत्र तिरुष्टान्दङ्गळाल् उळ्ळे प्रवेशित्तिरुप्पवऩुक्कु तारगत्वम अऱियप्पडुवदाल् - ‘तत्सृष्ट्वा तदेवानु प्राविसत्’ (अदै उण्डुबण्णि अदिलेये अनुप्रवेशित्ताऩ्) ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱ अनुप्रवेशमाऩदु सृष्टिक्कुप्पिऱगु उणडायिरुप्प तालुम् उदाहरिक्कप्पट्टिरुक्किऱ सुरुदियोडु अर्थैक्यत्तालुम् स्तिदिक्कागवे एऱ्पट्टिरुक्किऱदु - ‘सप्तप्राणा: प्रबवन्दि’ (एऴु प्राणऩ्गळ् उण्डागिऩ्ऱऩ) तु मुदलिय वाक्यङ्गळाल् सॊल्लप्पट्ट प्रक्रियैयिऩाल् सृष्टिक्कप्पट्टिरुक् किऱ जगत्तुक्कु तेनेदम्पूर्णम् पुरुषेण सर्वम्’ (अन्द पुरुषऩाल् अऩैत्तुम निऱैन्दिरुक्किऱदु) ऎऩ्गिऱ वाक्यत्ताल् स्तिदि समयत्तिल् व्यापकऩाऩ् परमबुरुषऩाल् पूर्णत्वम् अऱियप्पडुवदाल्। सर्वसागाप्रत्यय न्यायत्ताल् व्या पनम् नियमनम् तारणम् इवैगळिल् एदावदु ऒऩ्ऱैच्चॊऩऩाल् मऱ्ऱोऩ्ऱु सित् तिप्पदालुम् अनुप्रवेशित्तु सॆय्यप्पडुगिऱ प्रसाळनत्तिऩाल् तारगत्वमाऩदु स्तिदि हेतुवमॆऩ्ऱल्लवो अऱियप्पडुगिऱदु। इव्वण्णम् तज्जलान् ऎऩ्गि वाक्कियत्तै आगारमागक्कॊण्डु ‘प्रह्मगार्यदया तदन्दर्यामिगदयास’ ऎऩ्ऱु जगत् तिऱ्कु सॊल्लप्पट्टिरुक्किऱ परमात्मान्दर्यामिगत्वमाऩदु हेयप्रत्यनीकत्व कल् याणगुणाच्रयत्व रूपमाऩ उबयलिङ्गमुळ्ळ प्रह्मत्तिऱ्कु परमार्त्तमाऩ पादाऩत्वान्यदानुबत्तियिऩालुम् कडगश्रुतियिऩालुम् चित्तम्।स सप्तत्तिऱ्कु मेले इरुक्किऱ तदन्दर्यामिगदया तदात्मगत्वेनस ऎऩ्गिऱ पदङ्गळोडु अऩ्वयम्। स: आत्मायस्यदत् तदात्मगम् - तदन्दर्यामिगत्तरूपे पण तगात्मगत्वेन ऎऩ्ऱु अर्थम्। उळ्ळे प्रवेशित्तु नियमऩम् सॆय्बवऩल्ललो आत्मा। प्रह्मगार्यदया तदन्दर् यामिईदया तदात्मगत्वेनस ऎऩ्ऱु सॊल्लप्पट्टाल् मूऩ्ऱु हेतुक्कळॆऩ्गिऱ शङ्कै उण्डागुम् ऎऩ्ऱु अदै विलक्कुवदऱ्काग स सप्तत्तिऱ्कुमुन्दि प्रयोगम्। इरण्डुविद ऐक्यम् विधिक्कप्पट्टिरुप्पदालॆऩ्ऱु अर्थम्। वै जगदु अय्या, ऐक्यमाऩदु कार्यगारण निबन्दऩमॆऩ्ऱु सॊल्लप्पडुमेयागिल् कार्यावस्तैयुळ्ळ जगत् विशिष्ट प्रह्मत्तिऱ्कु कारणावस्तैयुडऩ् कूडिऩ सिद पुनरुक्ति - इरट्टित्तुक् कूडुदल्। ससुअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा सित् विसिषड प्रह्मत्तोडु स्वरूपैक्यम् युक्तम्। अन्द प्रह्मत्तै अन्तर्यामि यागक्कॊण्डिरुत्तल् ऐगयत्तिऱ्कुग कारणम् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् प्रह्मत् तोडु जगत्तुक्कु ऐक्यम सम्बवियादु - पिऩ्ऩैयो प्रकारविशिष्टमाऩ ट्रह्मत् तिऱ्ऱु एकत्व सङ्ग्यान्वयमे वरुवदाल ऐक्यसप्कत्तिऱ्कु अर्थबेदम् उण्डागुम्, अङङऩमागिल् जगत्तुक्कु तदात्मगत्वेरु ऐगयात् ऎऩ्ऱु सॊल्वदु युक्तमागादु प्रकारम् प्रकारि इरण्डुम् वेऱुबाडुळ्ळदाग इरुप्पदाल् - ऎऩिल् इव्वण्णमल्ल- जगत् प्रह्मम् इरण्डुम् वेऱुबट्टदाग इरुन्दबोदिलुम् इन्द इडत्तिल् जगत् सप्तमाऩदु जगत् विशिष्टमाऩ प्रह्मबरमॆऩ्ऱु सॊल्लप्पट्टिरुप्पदाल ऐक्य सप्त त्तिऱ्कुम् अर्थबेदमिल्लै। इरण्डुविदददालुम् विशिष्टैक्यबरदवमिरुप्पदाल् - (इदै उबबादिक्किऱार्) कार्यगारणबावनिबन्दऩ ऐक्यमावदु, इरण्डु अवस्तैग ळुळ्ळ सिदसिविशिष्टवस्तुवुक्कु ऐक्यम्। ऎव्वाऱु रूपम् स्पासम् मुदलियवैगळोडु कूडिऩ कडत्तिऱ्कु अप्पडिप्पट्ट मिरुददरव्यददोडु ऐक्यमो। सिदसिदात्मग जगत् विशिष्टत्तिऱ्कुम् स्वरूपत्तालुम कुणङ्गळालुम् निरतिशयप्रुहत्त्व विशिष्टददिऱ् कु ऐक्य प्रकार्यैक्यम् ऎव्वाऱु नैल्यविशिष्टददिऱ्कुम उत्पलत्तु विशिष्टत्ति ऱ्कुम् ऐक्यमो -विशेषणांसङ्गळुगगु ऐगयमिल्लामैयाल् वस्तुक्कळिऩ् ऐक्यत्ति ऱ्कु हागि इल्लै। मण् कडम् मुदलियदिलगूड स्वरूपत्तिऱ्कुम् रूपसबर्सादिगळुक् कुम् कार्यदवगारणत्वावस्तैगळ् रणडुक् कु म् एकदवमिल्लामैयाल वळवु मट्टिलुम् विशेष - कार्यगारणबावत्तिल् पिऩ्ऩगालङ्गळिल् उळ्ळ अगस् तारूपमाऩ सत्वारग विशेषणासरयमाग इरुक्किऱ धर्मिक्कु ऐक्यम्। ‘अवऩे इन्द तरुणऩाग आऩाऩ्” ऎऩ्बदुबोल। मऱ्ऱइडत्तिल् समगालसमबन्दि अत्वारसानेग विशेषणासरयधर्मिक्कुऐक्यम्। “इवऩ् वेदवित्ताऩ ब्राह्मणऩ्’ ऎऩ्बदुबोल्। पाल्ययौवनम् इरण्डुम् वॆव्वेऱु कालङ्गळिल् उण्डागिऱ सत्वारगावस्तै कळ्-वचेतनमुम् ब्राह्मण शरीरमुम् ऒरे कालगदिलुळ्ळ असुवारगविशेषणम्। इव् विदमाग इरण्डुविदमाऩ विशेषणङ्गळोडुगूडिऩ धर्मियिऩ् ऐक्यम् ऐक्य सर्दार्त् तम् अदऩाल् ‘जात् सप्तवाच्यधर्म्यैक्याद जगग ऐक्यात्’ ऎऩ्गिऱ निर्देशम् उब पऩ्ऩमागिऱदु।अऩ्ऱिक्के “कृत्स्नसयजगद: ऎऩ्बदु निष्कर्विगसप्तम्। प्र ह् मसप्तमुम् विसेष्यमात्रत्तैक् कुऱिक्किऱदु कार्यावस्तैयैक्कुऱित्तु आगा रमाग इरुप्पदाल् - आदारत्वमुम नेरासुवो परम्बरैयागवो मुक्कियमे। ऩाल् जगग परह्मगार्यम्। तमन्दर्यामिसप्तम् व्याक्कियाऩिक्कप्पट्टदु। इव्वण् णम् प्रह्मगार्यमाग इरुप्पदालुम् प्रह्मगदै अन्तर्यामियागक्कॊण्डिरुत्त लालुम् जदक् प्रह्मात्मगम्। प्रह्मात्मगत्वमावदु जसत्ताऩदु प्रह्मत्तिऱ्कु प्र कारमागवे इरुक्किऱ स्वबावत्तोडु कूडियिरुप्पदाल् प्रह्मददैविट्टुत् तऩित्तु इरुगदल् इल्लामैयाल् पाह्मान्दर्गदम् अन्द प्रकारत्ताल् ऐक्यम् - स्व रूपैक् यम् इल्लै। विशिष्टत्तिल् अन्तर्बावमे ऐक्यमॆऩ्ऱु अददम्। तत्प्रत्य नीग नानात्वमिदि। विधिक्कप्पट्टिरुक्किऱ इरणडुवित् ऐक्यददिऱ्कुप्रदिबडमाऩ नानादवम् निषेदिक्कप्पडुगिऱदॆऩ्ऱु अर्थम्। कार्यगारणबेदम् कुदर्गमूलमाऩ प्रान्दिक्कु विषयम् - तऩ्ऩिडत्तिलिरुक्किऱ पेदमाऩदु लौगिग प्रदीदिमूलमाऩ प्रान्दिक्कु विषयम्। अदऩाल् प्रान्दिमूलदवम समाऩमाग इरुप्पदालुम् विहितमाऩ ऐक्यत् तिऱ्कु प्रत्यगेत्वमुम् समाऩमाग इरुप्पदालुम् अन्द आगारत्ताल् इरण्डुविद पेदत्तैयुम् नानासप्तत्ताल् परामर्चित्तु निषेदिक्कप्पडुगिऱदॆऩ्बदिऩाल् वाक् यबेदमिल्लै। तत्प्रत्यनी ेग ति। पचेतनिषेसमाऩदु ऐगयविधिक्कु शेष पूदम्। अन्वयमुगत्ताल् कूऱप्पट्टिरुगगिऱ अर्थत्तै स्तिरप्पडुत्तुवदऱ्सागवे व्यदिरेगोक्ति इरुप्पदाल्, ऐक्यविधियाऩदु नेहनानास्ति किञ्जन’ ऎ ऎऩ्गिऱ " २२ अग तिगरणम्] मुदल् अत्तियायम्। प्रगरणत्तिल् श्रुतियिऩाल् कूऱप्पडुगिऱदु। एकदैवाऩुत्रष्टव्य G कैन; पडुत् तच्युदोगास्तु मी ती। एकदा - एकदया - पमादमाविऱ्कुच् चुगमाग इरुत्तलागि ऒरु प्रकारददालॆऩ्ऱु अत्ता। अव्वाऱे, पविष्यामिस नान्य:कऱ्सिन्मत्तोवयदिरिक्क: आंस् यत्किञ्जामिषत्’ अव्वाऱे परमात्त स्तवमो अहम्हरिस् सर्वमिरम् ऐनााद नाळायत्तद: कार परम्ददोन्यद” (नाऩॊरुवऩ् मुदलिलिरुनदेऩ्।इरुक्ऱेऩ्,इरुक्कप्पोगिऱेऩ्- ऎऩ्ऩैविडवेऱाऩवऩ् ऒरुवऩुमिल्लै - काऩप्पडुगिऱ नबञ्जम् सृष्टिगगुमुऩ् ऒरु आत्मावागवे इरुन्ददु, वेऱु ऒरुवस्तुवुम इरुन्ददिल्लै - उलगङ्गळुक्कु कादऩाक् इरुप्पवरे! नीर ऒरुवरे परमार्त्तमाग इरुप्पवर्। मऱ्ऱॊरुवऩ् उलगत्तुक्कु नादऩल्ल - इन्द प्रबञ्जम् अऩैत्तुम ऐगरात्तुऩऩॆऩ्ऱुम् हरि ऎऩ्ऱुम् सॊल् लप्पडुगिऱ नाऩे - ऎऩ्ऩैत्तविर्त्तु वेऱाऩ कार्णगार्यवर्गगङगळ् इल्लै। सिद सित्रूपमाऩ अन्द जगत्ताऩदु अम्बुदल्गळुबमागवे इरुक्किऱदु। अप्पडिप्पट्ट अच्युदऩैत्तविर्त्तु वेऱु वस्तुविल्लै) इदुमुदलिय वाक्कियङ्गळिल् ऐक्यविधिक्कुच् चेषमाग पेद निषेदम् काणप्पडुगिऱदु। शेषत्वमाऩदु विधिक्कप्पट्टिरुक्किऱ एकत्वत्तिऱ्कु स्तिरीगरणरूपमाऩ उपकारत्ताल् उण्डागिऱदु। ऎप्पडिप्पट्ट ऐक्यम् विधिक्कप्पट्टिरुक्किऱदो निषेदत्तिऱ्कु अप्पडिप्पट्ट ऐक्यविरोदियाऩ पेदविषयत्वमिरुन्दाल् अदऩ् स्तिरगरणार्त्तत्वम् वित्तिक्कुम्। अन्द ऐगयत्तिऱ्कु अविरोदियाऩ अाददान्दर मीषेदम् अदऱ्कु उबयुक्तमागा - मण्णे कडम् ऎऩ्ऱु सॊल्लप्पट्टाल् कड त्वित्वनिषेदमाऩदु मऩ कडम् इव्विरण्डुगळुक्कुम् एकत् वोबगारगमागादऩ्ऱो कड वित्वमाऩदु मरुत्कडम् इवैगळिऩ् एकत्वत् तिऱ्कु विरोदियाग इल्लाददाल्, एको कड; ऎऩ्ऱु सॊल्लप्पट्टालुम् कडत्तै अडैन्दिरुक्किऱ रूप्परिणामादिबेद निषेदमाऩदु कडमॆऩ्ऱु पॆयरुळ्ळ धर्मि यिऩ ऐक्यविधिक्कु उपकारकमागा रूप्परिणामादिबेदत्तिऱ्कु कडव्यक्तियिऩ् ऐक्यत् तैक्कुऱित्तु विरोदित्वमिल्लामैयाल् विदेयत्तिऱ्कु विरोदियाऩ अर्थ निषेदमेयऩऱो विधिक्कु उपकारकम्। मेलुम् उपकारकाबावमात्रमल्गू। ऎल्ला पेदङ्गळैयुम् निषेदिप्पदिल् करुत्तु ऎऩ्बदु ऐक्यविधिक्कु विरुत्तम्। समारादि करणवागयत्तोडु ऐक्यविदारत्ताल्, वॆव्वेऱाऩ विशेषणङ्गळैच् चॊल्लुगिऱ सप्तङ्गळुक्कु ऒरु विसेष्यत्तिल् वरुत्तित्वमऩ्ऱो सामदिगाण्यम् पेदम् इरुक्कुम्बॊऴुदे समस्तबचेतनिषेदम् उबबऩ्ऩमागादऩ्ऱो - आगैयाल् पचेतनिषेदम् ऐक्यविधिशेषमादलाल् कारयगारणबेदमुम् तऩ्ऩिडत्तिलिरुक्किऱ पेदमुम निषेदिक्कप्पडुगिऱदॆऩ्ऱु अबिप्रायम्।मेलुम्, “नगरस्यगञ्जिज्जरिदाग सादिब: नददमैञ्जाप्यदिगच् चत्रुसयदे। तेनार्हदिप्रह्मणास्पर्दिदुम्ग:- नत्वत्समोस्त्यप्यदिग:कुदोन्यो लोकत्रये प्यप्रदिमप्रबव’ (इवऩुक्कु पिता ऒरुवऩुम् किडैयादु, इवऩुक्कु मेलदिगारियुमिल्लै, अन्द मरदमत्तोडु ऎवऩ् पोट्टिबोडुवदऱ्कुत् तगुदियुळ्ळवऩ्, निगरऱ्ऱ प्रबावमुळ्ळवरे! मुऩ् वुलगङ्गळिलुम् उमक्कु समाऩऩ् इल्लै - अव्वाऱु इरुक्क मेलाळवऩ् अऩ्यऩ् ऎव्वाऱु इरुप्पाऩ्।) इदुमुदलियवैगमाल् वैदन्दारूप वस्तुविशेष विषय निषेदम् काणप्पडुदलाल् सायायमाग अगप् ह्रुगिऱ पेऱ्षेमो अन्द इडत्तिल् सागबसु न्यायत्ताल् पर्यवसिक्ऩ्ऱदॆऩ्बदु अर्थ कवित्तम्। अन् ऱ्कु प्रत्यनीकनानात्वमॆऩ्ऱु सॊल्लप्पट्टिरुप्पदालुम् सिल वाक्कियङ्गळिल् अदु कण्डोक्तमाग इरुप्पदालुम्। रुगू " प्रकारसऎय च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा पलवाऱाम् प्रकाशिक्कि ऱाऩ्। पिऱगु, उत्सर्गाबवाद न्यायत्तै अबिप्रायप्पट्टुक् कूऱुगिऱार् - नबुन: ऎऩ्ऱु। परह्मत्तिऱ्कु कार्यरूपत्ताल् नानात्वविषयमाऩ सरुदि वाक्योदाहाण माऩदु प्रकाररानात्तु विषयग वाक्कियङ्गळैयुम् काट्टिक्कॊडुप्पदऱ्काग। “एसस् सन् पगुदाविसार, एकोदेवोबगुदारविष्ट, त्वमेगोसि पहुगेदु प्रविष्ट: योव्यक्तमन्दरे सञ्जरक् यस्याव्यक्तम शरीरम्, योzरमन्दरे सञ्जरन्- यस्याक्षरम् शरीरम्, यो मिरुत्युमन्दरे सञ्जरम् यस्यमिरुनयु: शरीरम्, एष सर्वबूदान्दरात्मा अबहदबाप्मादिव्यो तेव एको नारायऩे; (ऒरुवऩाग इरुन्दुगॊण्डु स्रुक्षडि मुदलिय कार्यङ कळै लीलैयाग उडैयवऩाऩ परमात्मा ऒरुवऩ् पलवाऱाग सिदसित्वस्तुक्कळिल् प् वेचित्तिरुक्किऱाऩ्। नीर् ऒरुवऩाग इरुक्किऱीर्, अरेग वस्तुक्कळिल् अऱुप्रवेशित् तिरुक्किऱीर्। ऎवऩ् अव्पडदत्तिऩ् उळ्ळे सञ्जरिया निऩ्ऱुगॊण्डु अव्यक्तत्तैच् चरीरमागक्कॊण्डिरुक्किऱाऩो, ऎवऩ् अक्षरसप्तवासयर्गळाऩ केदरज्ञर्गळुक् कुळ् सञ्जरित्तुक्कॊण्डिरुक्किऱाऩो ऎवऩुक्कु अक्षाम् शरीरमो, ऎवऩ् म्रुत्यु सप्तवासियमाऩ प्रकृतिक्कुळ् सञ्जरिक्किऱाऩो, ऎवऩुक्कु म्रुत्यु शरीरमो, इवऩ् ऎल्ला पिराणिगळुक्कुम् अन्तरात्मावाग इरुप्पवऩ् - दोषमऱ्ऱवऩ्। अप्राक् रुदमाऩ स्ताऩ विशेषत्तिलिरुप्पवऩ्, सृष्टि मुदलिय सॆय्गैगळाल् क्रीडिप्प वऩ्, नरसप्तवाच्यङ्गळाऩ प्राणिवर्क्कङ्गळुक्कु अडैयत्तक्क स्ताऩमाग इरुप्प वऩ्) ऎऩ्ऱु प्रकारगारादवमुम् प्रकारियिऩ् ऐक्यमुम् स्पष्टमागवल्लवो सरुदि यिऩाल् कूऱप्पट्टिरुक्किऱदु। अऩ्ऱिक्के, सान्दोक्यददिलुम् तैत्तिरीयत्तिलुम् पहुस्याम् ऎऩ्गिऱ प्रगरणत्तिल् “अनो जीवेगादमनानु प्रविच्य, तदनुप्र विच्य, सच्चदयच्चाबवत्, निरुक्तञ्जा निरुक्तञ्ज, निलयाञ्जा निलैयनञ्ज, विज्ञानञ्जा विज्ञानञ्ज) (इन्द जीवशरीर्गऩाऩ तऩ स्वरुबत्ताल् अनुप्रवेशित्तु, सेदारूपमा कवुम् असेदारूपमागवुमायिऱ्ऱु, जादिगुणक्रियैगळुडऩ् कूडि इरुददलाल् जादिरुण क्रियैगळैच् चॊल्लुगिऱ सप्तङ्गळाल् वासियमाऩ असेदरमागवुम् सेदामागवुम्, सेद नवर्क्कत्तै आच्चयित्तिरुक्किऱ असचेतनजामागवुम् असचेतनजादत्तिऱ्कु आदारमाग इरुक्किऱ सचेतनजादमागवुम्, अजडस्वरूपमागवुम् जडस्वरूपमागवुम) ऎऩ्ऱु सिदसित् तुक्कळिल् अनुप्रवेशत्तै मुऩ्ऩिट्टु नामरूपङ्गळैप्पॆऱुदल् केट्कप्पडुवदाल् हेयप्रत्यसेत्तु कल्याणगुणै कदानत्वरूपमाऩ उबयलिवगङ्गळोडुगूडियदाग इरु न्दालुम् प्रह्मत्तिऱ्कु इडै पिऩ्ऱि नेऱाग ऐदुबादाऩन्वम् पॊरुन्दादादलालुम्। ६ पहु स्याम् ’ ऎऩ्गिऱ इडत्तिलुम् प्रह्मत्तिऱगु परुनामरूप्पाक्त्वमाऩदु सत्वारगमॆऩ्ऱु वहित्तिप्पदाल् शरीरमादलाल् प्रकारबूद सिदसिनगागात्तुम् अर्थ वहित्तमॆऩ्गिऱ अबिप्रायत्ताल् “पगुस्याम् " ऎऩ्गिऱ वाक्यम् उदाहरिक्कप्पट् टदु। इव्वण्णम् कार्यानात्वमुम् प्रकारगानात्वमुम् विधिक्कप्पट्टिरुप्पदालुम् सामान्यनिषेदमाऩदु विधिक्कप्पट्टिरुक्किऱदैविड वेऱाग इरुप्पदै विषय मागक्कॊण्डिरुप्पदालुम् पेदश्रुतिगळ् कुदर्क्कवित्तमाऩ कार्यगारणबेदविषयङ् गळॆऩ्ऱुम् वौगिग प्रदीदिविददमाऩ स्वहिष्टबेद विषयङगळॆऩ्ऱुम् अर्थम्। , नामात्वनिषेदत्ताल् अबरमार्त्त विषयत्वत्तैच् चङ्गिक्किऱार् - नानात्व ऎऩ्ऱु। इदु करुदि। पेदम्मावॆऩिल् ङ्षेदत्तिऩ्बॊरुट्टु अनुवदिक्कप्पडुगिऱ तॆऩ्ऱु करुत्तु। परिहरिक्किऱार् -न ऎऩ्ऱु। अप्राप्तत्तिऱ्कु अनुवादम् कूडादा तलाल् विषयङ्गळिऩ् भागुबाट्टाल् विरोदमिऩ्मैये न्याय्यम्। इदु आचार्य पादर्गळाल् अरुळिच्चॆय्यप्पट्टिरुक्किऱदु - “यत्प्रह्मणो कुणशरीर विसारबेत् कर्मादिगोसर विधिप्रदिषेदवास :- अन्योऩ्यबिऩ्ऩ विषया न विरोदगन् दमर्हन्दि तिगरणम्।] मुदल् अत्तियायम्। (सऎऩ तन्नविदय: प्रदिषेदबात्या। (प्रह्मत्तिऱ्कु कुणम् शरीरम् विकारम् पेदम् कर्मम् मुदलियवऱ्ऱै विषयमागक्कॊण्डिरुक्किऱ यादॊरु विधिनिषेद वसाङ्गळुण्डो अवैगळ् परस्परम् पिऩ्ऩविषयङ्गळ्, विरोदलेसत्तै अडैयत्तगुदियुळ्ळ वैगळल्ल। आदलाल् विधिगळ् प्रदिषेदत्ताल् पादिक्कत्तक्कवैगळल्ल) ऎऩ्ऱु। हेयङ्गळऩैत्तालुम् विडुबट्टिरुप्पवऩुक्कु हेयस्वरूपमुळ्ळ वस्तुक्कळॊडु ऐक्यम् सम्बवियादादलालुम्, हेयम् अबरमार्त्तमाग इरुन्दबोदिलुम् अदु निर हिक्कत्तक्कदाग इरुप्पदाल् हेयत्वमाऩदु विडत्तगाददाग इरुप्पदालुम्, अदऱ्कु ऎदिरिडैयाग उरैक्कप्पट्टदऱ्कु अदिऩ् सम्बन्दत्तिऱ्कुत्तगुन्ददाऩ वस्तुविऩदु ऐक्यत्तिऱ्कु व्यागा तमिल्लामैयालुम्, सर्वज्कुमाऩ प्रह्मत्तिऱ्कु तऩ् सङ्गल् पत्ताल् तऩ्ऩै अडैन्दिरुक्किऱ हेयमुम् अन्द ोयविषयमाऩ रमाबादनमुम् पॊरुन्दादलालुम्, प्रह्मत्तिऱ्कु सर्वज्ञत्वत्तै ऒप्पुक्कॊळ्ळाविडिल् सार् वज्ञ्य श्रुतिविरोदत्तालुम्, सर्वशक्तिगळुडऩ् कूडियवऩुक्कुत्तऩ्ऩै अणुगि इरु क्किऱ हेयङ्गळै निवर्दिक्किऱसक्ति इल्लै ऎऩ्बदु पॊरुन्दादादलालुम्, सक्तियऱ्ऱव ऩॆऩ्ऱु सॊल्लुम्बक्षत्तिल् सर्वशक्ति श्रुतिविरोदददालुम्, च्रुबलत्ताल् इप् पडिप्पट्ट विरोदमिल्लै ऎऩ्गिल्, “धान्येवानुविनच्यदि,ईजायदेम्रियदेवा " (अवैगळैये अनुसरित्तु विनासमडैगिऱाऩ्, पिऱक्किऱदुमिल्लै इऱक्किऱदुमिल्लै) इदुमुदलिय वाक्यङ्गळाल् अऱियप्पट्टिरुगगिऱ नित्यत्तुम् अत्यत्म् निर्गुणत्वम् सगुणत्वम् मुदलियदऱ्कु श्रुतिबलत्ताल् विरोदमिल्लामैयाल् ओरिडत्तिलुम् न्यायसञ्जारम् अपेक्षिक्कप्पडाददुबऱ्ऱि मीमांसा सास्तिरत्तिऱ्कु वैयर्त्त्यम् वरुवदालुम्, पिन्दत्वा पिन्दत्वङ्गळुक्कु विरोदमिल्लामैयाल् पारमार्त्तिगम् अबारमार्त्तिगमॆऩ्गिऱ विबागम् ऒप्पुक्कॊळ्ळत्तगाददाग इरुप्पदालुम्, “प्रुद कात्मानम् प्रेरिदारञ्ज मत्वा जुष्टस्तदस्तेराम्रुदत्वमेदि (जीवात्मावै युम् नियन्तावाऩ परमात्मावैयुम् तऩित्तिरुप्पवर्गळाग ऎण्णि अन्द परमात्मा विऩाल् प्रीतिक्कु विषयमाक्कप्पट्टवऩाग मोक्षत्तै अडैगिऱाऩ्) जूष्टम् यदाबक्षयत्यर्यमीसम्” ऎऩ्ऱु प्रुदक्त्वज्ञानत्तिऱ्कु मोक्षोबायत्वम् श्रुतियिऩाल् सॊल्लप्पट्टिरुप्पदालुम्, “यस्मात् क्षरमदिदोहम्” इदु मुदलियदाल् पेद ज्ञानमुळ्ळवऩुक्कु असम्मूडत्ऩम् स्मृतियिऩाल् कूऱप्पट्टिरुप्पदालुम्, जीवऩ् परमात्मा इरुवर्गळुक्कुम् नियाम्यत्व नियन्द्रुत्व रूपबेदत्तिऱ्कु कडबडबेदत् तिऱ्कुप्पोल प्रमाणान्दरगोसरत्वमिल्लामैयाल् अनुवादम् सम्बवियादादला लुम्, विधिक्कप्पट्टदऱ्कु निषेदम् कूडादादलालुम्,उपासनार्त्तत्वाच्रयणमा अद योन्याम्देवदामुबास्ते ’’ इदुमुदलिय वाक्यङ्गळालऱियप्पट्टिरु क्किऱ ऐक्यत्तिलुम् प्रलङ्गिप्पदाल्, ऐक्यम् विधिशेषमल्लाद पाक्यङ्गळाल् अऱियप् पडुगिऱदॆऩ्ऱु सॊल्लुम्बक्षत्तिल् पेदमुम् तुल्यमादलालुम्; पॆळर्वाबर्य विरोदम् नियदमाग इरुप्पदुबऱ्ऱि अबच्चचेतन्यायत्तिऱ्कु अविषयमाग इरुप्पदा लुम्; विरोदादिगरण न्यायत्ताल् पेदच्रुक्कुप्पिऩ्बु इरुक्किऱ निषेदोत्पत्ति प्रदिबन्दगत्वमिरुप्पदालुम्; ऐक्यविधिशेषमाऩ पचेतनिषेगत्तिऱ्कु विहितमाऩ ऐक्यत्तिऱ्कु विरोदियाऩ पेदरिषेदगत्वम् पॊरुन्दुवदालुम्; अङ्ङऩमिल्ला विडिल्, समानादिगरणवाक्कियङ्गळालऱियप्पट्टुम् तऩक्कु शेषिबूदमागवुमिरुक्किऱ ऐक्यत्तिऱ्कु विरोदित्तुम् प्रसङ्गिप्पदालुम्; उत्सर्गाबवाद न्यायत्ताल् निषेद माऩदु विधिक्कप्पट्टिरुक्किऱ पेदत्तैत्तविर्त्त मऱ्ऱदै विषयमागक्कॊण्डिरुत् तलालुम्; सागबसुन्यायत्ताल् सामाऩ्यमाऩ पचेतनिषेदमाऩदु स्वतन्त्र पेद विशेष निषेदत्तिल् पर्यवहिप्पदालुम्, पचेतनिषेद श्रुतिगळ् अप्रह्मात्मग ऩदु ६६ २७ सऎउ ] च्रुदप्-कासिगा सजिदम् श्रीबाष्यम्। (जिज्ञासा सिऱुत्कै विषेम्बल्वैगळ्,पेदुमात्तुनिषेद पाङ्गम् अल्ल -ऩ्ऱु व्न्ददाम्। यसहि “इरु अर्दम् - मत्र- ऎप्पॊ त्वैदऩ्ऩत्तिल् पेलुमुळ्ळदुबोल् आगिऱदो, इव सप्तमाऩदु रऩ् पेयम् रॆऱ्ल्ल ऎऩ्बदैक् काट्टुगिऱदु। अल्लदु “कामिऩ " ऎऩ्गिऱ वार्यऱिप्पोल इर सप्तम् अविक्षिैदमाऩ अर्थ मुळ्ळदु इदयवल्दुवै इदात्तिऩाल् पार्क्किऱाऩ्। ऎऩ् -” कॆरल् सुवाञ्’रॆऩ्” ऎऩ्ऱु अत्याऱ्ऱारञ्जॆय्दु कॊळ्ळत्तक्कदु।कैरल्डा, स्वरिष्टमाऩ तिरष्टव्यत्तै स्व निष्टमाऩ तर्ऱाऩ्दरदु ऎप्पॊऴुदु, अस्य - इन्द उपासकऩुक्कु ऱैवा-पामात् सामारादि करण्यत्ताल् ऎल् लाम् सागो नगर्क्कप्पट् तॊ, मुन्दि आप्माळाग इल्लाददु ऎल्लाम् इप्पॊऴुदु आक्मावाग आगिऱमिल्लैयऩ्ऱो; आगैयाल् अबूत्’ ऎऩ्ऱॆ तेसमाऩदु वाऩत्ताराबिरायमुळ्ळदु, अल्य? ऎऩ् सॊल्लिरुप्पदाल्। सु:’ ऎऩ्ऱु सेर्त्तुक्कॊळ्ळ e ऎऩ्ऱ सॊल्लप्पट्टरुप्पदाल्। रुत्-अप्पॊ ऴुदु। स्वरिल् ऎन्द त्रष्टा, सवशिष्टन्सादऩत्तिऩाल् स्वनिष्टमाऩ ऎन्द तरष्टव्यत्तैप्पार्प्पाऩ्। ज्ञात्कुज्ञेयज्ञान साद नङ्गळुक्कुळ् स्वरिडम् ऒऩ्ऱुम् इल्लै ऎऩ्ऱु अर्थम। प्रमिदिनिषेदम् कूडा तादवाऱुम्, आबादप्रदीदियिऩाल् वित्तिमाऩ पदार्त्तत्तिऱ्के निषेत्यदवमिरुप्प तालुम्, लौङ्ग प्रदीदिक्कु स्वनिष्टदै विषबमादवाऱुम् अईद रूपत्तालेये निषेद विषयत्वम् पॊरुत्तमुळ्ळदाग आगिऱदु। । त्रष्टाक्रुच्यम् मुदलियदु माऱ्रम् निषेदिक्कप्पडुयॆयाऩाल्, अप् पॊऴुदु तत्तै तत्पसयक्कुषिर् वामदेव: प्रदिबेदे, अऱ्ऱम्मबवम् सूर्य रस” (अन्द इन्द रह्मत्तै सागरादऩियागिऩ्ऱ वामदेवर् नाऩ् मनुवाग आऩेऩ्, सूर्यऩागवुमाऩेऩ् रल्लवो अऱिन्दार्) ऎऩ्ऱु परमात्म सात् कार तसैयिल् ताष्टावाऩ आऩ्मावुट्कुम् मर वसूर्यऩ् मुदलिय तिरुसयबदार्त्तल् कळुक्कुम् साक्षात्कार सरवणम् विरोदिक्कुम्। आदलाल् लौसॆप्रदीदियिल् त्रष् टा, त्रुच्यम्, मुदलियदु प्रकारियाग इरुक्किऱ परमात्मालिऩ् पदिबत्ति इल्लामै याल् अन्द परमात्मसामानादिगरण्बमिऩ्ऱि तऩिडत्तिलिरुप्पदागत् तोऩ्ऱु किऱदु। योगदशैयिलोवॆऩ्ऱाल् प्ागारियाऩ पामादमा अऱियप्पडुगिऱवऩाग इरुप्पदाल् अहम् सप्तवाच्यऩाऩ पामात्मावुडऩ् COTमानादिगरणयत्ताल् प्रगा सिक्किऱदु ऎऩ्ऱु वैषम्यम। तिरष्टा तिरुर्यम् मुदलियवैगळोवॆऩ्ऱाल् प्रदिषे तिक्कप्पडुगिऱदुगळिल्लै ऎऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु।अप्पडि इल्लाविडिल् लामदे वादिगळिऩ् तर्सऩम् प्रान्दि ऎऩ्ऱु एऱ्पडवेण्डियदागुम्। नेहना नेदि-इह प्र पञ्जत्तिल्, उलगत्तिल् काणप्पडुगिऱमादिरियाग नानाबूदम्, तऩ्ऩिडत्तिलिरुप्पदऩ वेऱुबट्ट वस्तु ऒऩ्ऱुमिल्लै ऎऩ्ऱु अर्थम्। कऩ्ऩिडत्तिल् इरुप्पदागक्काण्बदि ऩाल् प्रत्यवायत्तैक्कूऱुगिऱार् - म्रुत्यो: ऎऩ्ऱु। “तमसोवारषदम: प्रवि ति” ऎऩ्बदुबोल् निर्देशम्।नारेल् - तऩ्ऩिडत्तिलिरुप्पदुबोल। अज्ञानत्तिलिञ् न्दु अज्ञागत्तै अडैगिऱाऩ् ऎऩ्ऱु अर्थम। देहत्तैविड वेऱुवस्तुवै त्रष्टा - पार्प्पवऩ्। त्रुच्यम् - पार्क्कत्तक्कदु। तिगरणम्] मुदल् अत्तियायम्। (सऎगू विषयमागक्कॊण्ड अज्ञानम् मुन्दिये चित्तमाग इरुक्किऱदु। तऩ्ऩिडत्तिल् अन्द वस्तु इरुप्पदाल् तर्सऩमाऩदु अदैक्काट्टिलुम् अदिसयिदमाऩ अज्ञाऩ मॆऩ्ऱु करुत्तु। तस ऱ षा हॆॆॆवष तहिहुषावाग, कय १ ऐवदि” ९ (ॆॆद-सू-ऎ -उ) उदि GT । व, मणि नानागू वहणि साषिहॆद कॊवषॆयाग तया S वदॊ उयवर्विरिगि यडिक्कगऴ्;तडिसग वव उ उह तजऩानिदि स्साऩ् उवासीत् " (ऊा-ङ-कस-क) उदि तनानावर् नीनानवि हिस्वबूस्) ऐदडिगगिऱिगिय कदैया कडिादुक्कूवान सनानॆनादु, राजिवि पूयीयदॆ कदॊ ययावहित षॆवदियबू नाषहावराषि वौविळु जमसु वरहाक्क सित्न स्नान याषि हॆत्तया कयवाविहद कॆन् न षयहॆद सज वदहिबू सयद ऐय०वदि” उदि किऱ वयदॆ; ऐडि-तॆ यडिाहॆॆॆवष वगळुडि]पॆjz नादनि निॆयैनॊयै वदिषा० विङ्गॆ सुयसॊz ऐयत्तॊषवदि (ॆॆद-सू-ऎ-उ) उदवयवावि हॆदवॆन् मणि या वूगिषागविहिता ; ता विवॆडिॆ ऐया वदिदि ययॊगगु। आहषिबूहि:-यन यहु। क्षणवावि वासुषॆ वॊरु विऩदॆ निलनहविल् सा हराषि: साव (मारवराण} उदला : वमणि वगिषाया या " B Z U ६६ १ साहा। र सुवाविवॊऩवॊ ८ विगि क५ नषान्दॊzM ” उदि सवबूविॊषाहि त। व हॆगिङ् वक्षदिगि ; कळ,सविलॊष हॆदॆ।वहि ५,०_५०”> ाैयावादु तद वक्षबूगि उदि व सावूा नावेम्बूा व B त। ना। कामरि तावलूर्नात् वषाय -ॆॆवयसॆण कायादु कू८-आग उदि जामरिगावाग कानाव वारसरमिगगू ज्ॆव वक्षबू सऎस] श्रीबाष्यम् - च्रुदगासिगा सहितम् श्रीबाष्यम्। (जिज्ञासा यदाह्येवैष एदस्मिन्नुदर मन्दरम् गुरुदे - अद तस्यबयम्ब वदि’ (ऎप्पॊऴुदु इवऩ् इन्दप्रह्मत्तिऩिडम् कॊञ्जम् पेदत्तैप्पा राट्टुगिऱाऩो अप्पॊऴुदु अवऩुक्कु पयंसम्बविक्किऱदु) ऎऩ्ऱु प्रह् मत्तिऩिडत्तिल् नानात्वददैप्पार्क्किऱवऩुक्कु पयम् सम्बविक्किऱदॆऩ्ऱु यादॊऩ्ऱु उरैक्कप्पट्टदो अदु सरियल्ल। ‘सर्वम् कल्विदम् प्र ह्म तज्जलानिदि सान्द उपासीद’ (प्रत्यक्षमागक्काणप्पडुगिऱ इन्द प्रबञ्जमॆल्लाम् प्रह्ममऩ्ऱो - इव्वुलगम् अन्द प्रह्मन्दिऩिडत्ति ऩिऩ्ऱु उण्डायिरुक्किऱदु, अदिऩिडम् लयमडैगिऱदु, अदऩाल् रक्षिक्कप् पडुगिऱदु, ऎऩ्ऱु अनुसन्दित्तु सान्दऩाग उपासिक्कक्कडवाऩ्।) ऎऩ्ऱु अदऩ् नानात्वा नुसन्दाऩमाऩदु सान्दिक्कु हेतुवॆऩ् ऱु उपदेशिक्कट् पट्टिरुप्पदाल्, इदै उप्पात्तिक्किऱार् - तदाहि ऎऩ्ऱु अप्पडियऩ्ऱो - उलगम् अऩैत्तुम् अन्द प्रह्मत्तिऩ् सृष्टि स्तिदि लयङ्गळुक्कु कर्मा वाग इरुप्पदाल् अन्द प्रह्मात्मगत्वा नुसन्दाऩत्ताल् सान्दि विधिक्कप् पडुगिऱदु। आगैयाल् उळ्ळबडि तेवर्गळ् तिर्यक्कुगळ् मऩुष्यर्गळ् स्ता वरङ्गळ् ऎऩ वेऱुबट्टिरुक्किऱ जगत्ताऩदु प्रह्मात्मगमॆऩ्गिऱ अनु सन्दाऩमाऩदु सान्दिक्कु हेतुवाग इरुप्पदुबऱ्ऱि अबयप्राप्तिक्कु हेतुवाग इरुप्पदाल् पयहे तुत्वत्तिऱ्कु प्रसङ्गमिल्लै। ङ्ङऩमागिल् अदऱ्कुप्पिऱगु अवऩुक्कु पयम् उण्डागिऱदु ऎऩ्ऱु एऩ् सॊल्लप्पडुगिऱदु? इदो मऱुमॊऴि उरैक्कप्पडु किऱदु कण् मुदलिय इन्दिरियङ्गळाल् क्रहिक्कत्तगादवऩुम् - शरीरमिल् लादवऩुम् जादि कुणम् मुदलियवैगळैच्चॊल्लुगिऱ तेवादिबदङ्गळाल् वासयऩल्लादवऩुम् आदारमिल्लादवऩुमाऩ इन्द परमात्माविऩिडत्तिल् ऎप्पॊऴुदु इवऩ् पयमिल्लामलिरुप्पदऱ्काग इडैवॆळि इल्लाद स्म् रुदिरूपमाऩ निष्टैयै अडैगिऱाऩो, अप्पॊऴुदु अबयत्तैप्पॆऱ्ऱ वऩाग आगिऱाऩ् ऎऩ्ऱु अबयप्राप्तिक्कु हेतुवाग प्रह्मत्तिऩिडत्तिल् ऎन्द निष्टै उरैक्कप्पट्टदो। अदऱ्कु विच्चेदंवरिऩ् पयम् उण् डागिऱदु ऎऩ्ऱु महर्षिगळाल् इदऱ्कु संवादम् कूऱप्पट्टिरुक्किऱदु। ऒरु मुगूर्त्त कालमो अल्लदु क्षणगालमो वास- तेवऩ् सिन्दिक्कप् पडामल् पोवाऩेयागिल् अदु इष्टहानि, अदु पॆरिदाऩ अनिष्ट प्राप्तिक्कु अणुगिवरुवदऱ्कु सन्दु। अदु अन्द परमात्माविऩाल् उण्डु पण्णप्पट्ट चित्त स्कलऩम् अदु स्वादीऩदै इल्लामैयाल् उळ्ळ ${ -तिगरणम्] मुदल् अत्तियायम्। (सऎरु पडि इऱाद अङ्गङ्गळिऩ् व्यापारम्” तु मुदलियदु। प्रह्मत्तिऩिडत् तिल् प्रदिष्टैक्कु अन्तरम् अवगासम् विच्चेदमे। ६ नस्तानदोबि’ ऎऩ्गिऱ सु=नरत्तिल् प्रह्ममाऩदु ऎल्ला विसे षङ्गळालुम् विडुबट्टदॆऩ्ऱु सॊल्लप्पोगिऱार् - ऎऩ्ऱु यादॊऩ्ऱु उरैक्कप्पट्टदो ; अदु अप्पडि अल्ल। प्रह्ममाऩदु विशेषङ्गळु टऩ् कूडियदॆऩ्ऱे अङ्गु कूऱप्पोगिऱार्-“मायामात्रन्दु” ऎऩगिऱ ै त्रत्तिऩाल् स्वप्नगालत्तिलऩुबविक्कप्पडुगिऱ पदार्त्तङ्गळुक्कु कागरिदा वस्तैयिलऩुबविक्कप्पट्टिरुक्किऱ पदार्त्तङ्गळोडु ऒऱ्ऱुमैयिल्लामै याल् मायामात्रत्वम् सॊल्लप्पडुगिऱदु ऎऩ्बदिऩाल् जागरिदावस्तैयिल् अनुबविक्कप्पट्ट पदार्त्तङ्गळुक्कुप्पोल पारमार्त्तिगत्वत्तैये सॊल्लप्पोगिऱार्।

อ ६४ यदाह्येवैष:’’ इदुमुदलिय श्रुतियै ऎडुत्तुक्कॊण्डु ‘तत्रप्र ह्मणि’ इदुमुदलियदाल् पूर्वबक्षियिऩाल सॊल्लप्पट्टिरुक्किऱ अर्ददत्तै अनु वदित्तुत् तूषिगगिऱार् - तदसत् ऎऩऱु। तदसद - पयप्राप्ति हेतुत्वम् इल्लै ऎऩ्ऱु अर्थम्। ऎदऩालॆऩ्ऱु केट्किल् सॊल्लुगिऱार् - सर्वम् ऎऩ्ऱु। प्रह् मत्तिऱ्कु कार्यमाऩ जगत्रूपमाग नानात्वानुसन्धानम् मुक्तिहेतुवॆऩ्बदु चित्ता न्दार्त्तम्। इप्पॊऴुदु अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ सान्दिहेतुत्वददै ऒप् पुक्कॊण्डु कूऱप्पट्टदु। ऎव्वाऱु अव्विडत्तिल् नानादवा ऱुसन्दाऩप्पदीदि? ऎव्वाऱु अदऱ्कु पयप्राप्तिहेतु ताविरोदित्वम् ऎऩ्ऱु सवगैवरिऩ् इदै विव रिक्किऱार् - तदाहि ऎऩ्ऱु। इन्द इडत्तिल नानात्वानुसन्दाऩ प्रदीदियैक् काण पिक्किऱार् - सर्वस्य ऎऩ्ऱु। प्रह्मम् ऎऩ्ऱु मात्रम् सॊल्लप्पट्टिरुक्कविल्लै यऩ्ऱो; पिऩ्ऩैयो इवै अऩैत्तुम् प्रह्मम्’ ऎऩ्ऱु सॊल्लप्पट्टिरुक् किऱदु। सर्व सप्तमाऩदु पऱ्पलबेदमुळ्ळ प्रबञ्जत्तैक्कुऱिक्किऱदु। आदलाल् नानात्व विशिष्ट प्रह्मानुसन्दाऩम् प्रसिद्धमॆऩ्ऱु अर्थम्। अदऩालॆऩ्ऩ वॆऩ्ऱु केट्किल् कूऱुगिऱार् - अद: ऎऩ्ऱु। नानात्वा नुसन्दाऩमाऩदु सान्दि हेतुत्वम् वायिलाग समस्तबय निवृत्तिरूपमाऩ मोक्षोबायमाग इरुप्पदाल् पेदबुत्तिक्कु पयप्राप्ति हेतुत्वोक्तियाऩदु अदऱ्कु विरुत्तमॆऩ्ऱु अर्थम्। मणि, कत्ति, कण्णाडि मुदलियवैगळै अडैन्दिरुक्किऱ प्रदिबिम्बङ्गळिल् पोल देहङ्गळिल् रागम् त्वेषम् मुदलियदु निवृत्तियिऩ्बॊरुट्टु ऎल्लाम् प्रह्मत् तिऩिडत्तिल् अत्यस्तम् ऎऩ्गिऱ अनुसन्दाऩ विधियाऩदु एऩ् इरुक्कक्कूडादु? इव्वण्णमल्ल - प्रवृत्तिनिमित्तङ्गळिऩ् पेदत्ताल् ऒरुअर्थत्तिल् वरुददित्व मल्लवो सामानादिगरण्यम् ऎऩ्ऱु उबबादिक्कप्पट्टिरुप्पदालुम्, पदार्त्तत्वत् तिऱ्कु इऩि कूऱप्पोगिऱ तूषणत्तर्ल् उबहदिवरुवदालुम्। सऎ६) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा । , ६४ ६ इदऱ्कुमेल् सोत्तयत्तै मुऩ्ऩिट्टु इन्द सरुदियिऩदु अर्थत्तैक् कूऱु किऱार् - इदु सॊल्लप्पडुगिऱदु ऎऩ्ऱु। अत्रुसये’ ऎऩ्बदिऩाल् असित्व्या वरुददि एऱ्पट्टदु। अनात्मये’ ऎऩ्ऱदऩाल् पगद जीवर्गळ् व्यावृत्तिक्क्कप् पट्टार्गळ्। अवर्गळ् परमात्माविऩाल् व्याप्यागळऩ्ऱो। अऩ्ऱिक्के, आत्म्यम् व्पाप्यमाऩ कामकृत शरीरम्, अदिल्लादवऩ् अगादमीबऩ्। अरुन्दे ’ ऎऩ्बदि ऩाल् मुगद व्यावरुगदि चित्तिदन्दु। अन्द मुक्तात्मा पत्तदशैयिल् तेवादि सप् तङ्गळाल् सॊल्लप्पट्टिरुन्दाऩ्। अलैयने ऎऩ्ऱु नित्यमुगद व्यावरुत्ति चित्तित्तदु। अवर्गळुक्कुम् भगवाऩ् आदारमऩ्ऱो -नऩ्ऩाल् सॊल्लप्पट्टिरुक् किऱ अर्ददविषयमाऩ उप्परुम्हणत्तैक् काट्टुगिऱार् यदोक्तम् ऎऩ्ऱु। हानि:- इष्टहारि:, सिदरम् - अगिष्ट प्राप्तिरन्दरम्। प्रान्दि:- अदिऩाल् उण्डु पणणप्पट्ट चित्तस्कलऩम। विगरिया - अदिऩाल् उण्डाऩ अस्वादीन्दैयिऩाल् अङ्गङ्गळिऩ् इरुक्कवेण्डियबडि इल्लाद सॆय्गै। ऎगस्मिन्नप्यदिक्रान्दे मुाददे त्यागवाजिदे - तस्युबिर्मुषिदेनेव युगदमाक्रन्दिदुम् प्रुसम् ‘’, “वरम् हुदवहज्वालाबञ्जरान्दावययस्तिदि:, न सौरिगिन्दरविमुगजनसंवासवैच् चम् ’’ (भगवत् त्यागमिल्लामल् ऒरु मुगूर्त्त कालम् सॆऩ्ऱालुङ्गूड तिरुडर्गळाल् कॊळ्ळैयिडप्पट्टु सॊत्तै इऴन्दवऩबोल् मऩिदऩुक्कु अदिगमाग अलरुदल्बॊ रुत्तमुळ्ळदाग आगुम्, श्रीगण्णबिराऩै तियाऩिप्पदिल् नोक्किल्लाद जनङ्गळोडु सोन्दु वासंसॆय्वदैविड नॆरुप्पु ज्वालैगळाल् एऱ्पडुत्तप्पट्ट कूट्टिऩ् नडुविल् इरुप्पदु सिऱन्ददु) इदुमुदलिय वचनङ्गळ् आदिसप्तत्ताल् सॊल्लक्करुदप् पट्टिरुक्किऱदु। अन्तर सप्तत्तिऱ्कु विट्टुप्पोगुदलॆऩगिऱ अर्थमॆव्वाऱु ऎऩ्ऱु केट्किल् कूऱुगिऱार् -प्रह्मणि ऎऩ्ऱु, इडैवॆळि इल्लाद तियाऩमऩ्ऱो निरन्तरम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। आदलाल् अन्तरम् - ऎऩ्ऱाल् विट्टुप्पोगुदल्। अदु ऎदऱ्कु ऎऩ्ऱु अपेक्षैवरुङ्गाल् प्रदिष्टै प्रगरुदमाग इरुप्पदाल् अदऱ्कु विच्चेदम्। प्रकृत प्रह्म विषयमाऩ ‘तदप्येष: ऎऩ्ऱु उदाहरिक्कप्पट् टिरुक्किऱ ‘पीषास्मात्वाद:’ ऎऩगिऱ अडुत्त सलोकत्तिल् वायु, सूर्यऩ्, मुद लिय ऎल्ला सचेतनर्गळुक्कुम् प्रसासिदावाग इरुत्तल् सॊल्लप्पट्टिरुप्पदाल् अन्तर सप्तत्तिऱ्कु उपासकविच्चेदबरत्वमे युक्तमे ऒऴिय पेदबरत्वम् युक्तमल्ल। आगै याल् इन्द अर्थमाऩदु मुऩ्बिऩऩिरुक्किऱ वाक्कियङ्गळुक्कुम् च्रुत्यन्दरत्तिऱ्कुम् उबप्रुह्मणत्तिऱ्कुम् अनुगुणम्। अन्यऩाल् सॊल्लप्पट्टदोवॆऩ्ऱाल् अवै इरण्डुक्कुम् विरुत्तमॆऩ्ऱु करुत्तु। अय्या! ६ , यदाह्येवैष:’ ऎऩ्गिऱ इडत्तिल् प्रदिष्टैयिऩ् विच्चे तम् अर्थमाऩाल् एदस्याम्’ ऎऩ्ऱु स्त्रीलिङ्गमागवऩ्ऱो एदच्चप्तम् प्रयो किक्कप्पट्टिरुक्कवेण्डुम्। अदिदि: पासान्’ ऎऩ्गिऱ न्यायत्ताल् विभक्तियिऩाल् अऱियप्पट्टिरुक्किऱ नबुमसकलिङ्गत्तिऱ्कु विवक्षै इऩ्मै ऎऩ्ऱु कूऱप्पडुमेया ऩाल्, अप्पडि इरुन्दबोदिलुम् असवारस्यम् विलक्कत्तगाददु। स्वरसमाग अर्त् तम् सम्बविक्किऱदाग इरुक्क अप्पडिप्पट्ट असवारस्यम् पॊरुत्तमुळ्ळदाग आगादु। सप्तमियुम् अस्वरसै। तस्या: विच्चेद: ऎऩ्ऱु सॊल्वदऩ्ऱो स्वा सम्। तस्याम् विच्चेद: ऎऩ्ऱु कूऱुवदु स्वरसमऩ्ऱु-प्रदिष्टाबरमागच् चॊल्लुम्बक्षत्तिल् प्रादिबदिगास्वारस्यमुम उणडागुम्। मुन्दिऩ वाक्कियत्तिल् यदाह्येवैष एदस्मिन्नन्रुच्ये अनात्मये’ ऎऩ्ऱु प्रह्मबरमाग प्रयो किक्कप्पट्टिरुक्किऱ ‘एदस्मिन्’ ऎऩ्गिऱ पदददिऱ्कु अडुत्त पिन्दिऩ वाक्कियत्तिलुम् " तिगरणम्] मुदल् अत्तियायम्। (सुऎऎ पुत्तियिल् विबरिवृत्ति इरुप्पदाल् ऎऩ्ऱु विऩवप्पडुमेयागिल्; समादाऩम् कूऱप् पडुगिऱदु। लिङ्गत्तुक्कुम् सप्तमिक्कुम् प्रादिबदिगत्तुक्कुम् अस्वारस्यमिल्लै, ऎदत्सप्तम् प्रह्मत्तै परामर्सिप्पदाल्। अन्तर सप्तम् अवगासत्तैच्चॊल्लु किऱदु; निरन्तरा ऎसान्दरम’ ऎऩ्ऱु प्रयोगङ्गळ् इरुप्पदाल्। अन्तरमाऩदु तेसत्तालुम् कालत्तालुम् उण्डागिऱदु। कालत्तालुण्डु पण्णप्पट्ट अन्तर माऩदु विच्चेदमे। अय्या! इङ्ङऩमागिल् ऎदऱ्कु विच्चेदम् ऎऩ्गिऱ अपेक्षै वरिऩ् प्रदिष्टाया: अन्तरमॆऩ्ऱु अत्याहारम् सम्बविक्कलाम्, अदो युक्त मऩ्ऱु, अत्याहारमिल्लामले निर्वाहम सम्बविप्पदाल् ऎऩ्ऱुगूऱप्पडुमेयाऩाल्; अप्पडियल्ल ; - अरुगामैयिऩाल् किडैत्त अर्थत्तिऱ्कु अत्याहारापेक्षै इल् लामैयाल्। आयिऩुम्, अस्वारसयम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् पक्षान्दरत् तिल् अऩेग अस्वारस्यङ्गळ् वरुवदाल् अवैगळैक्काट्टिलुम् इदु कॊञ्जम् सिऱन्ददु। अप्पडियऩ्ऱो, पयहेतुवाऩदु अबयहेतु प्रदियोगियादलाल् अबयहेतु परमाऩ प्रदिष्टा पदत्तिऱ्कु ऐक्यवासित्वमिल्लामैयाल् वाक्यवरुत् तिक्कु असामञ्जल्यम् वरुगिऱदु। अदऩदु सामाञ्जस्यत्तिऱ्काग प्रदिष्टा सप्तत् तिऱ्कु ऐक्यबरत्वम् सॊल्लिल् मुक्यमाऩ अर्थगदिऱ्कु हानिवरुगिऱदु। तिडमाऩ सम्बन्दमऩ्ऱो प्रदिष्टै ‘राज्ये प्रदिष्टिद:’- (राजयत्तिल् तिडमाऩ सम्बन् दम् पॆऱ्ऱवऩ्) ऎऩ्गिऱ लौगिगवसऩम् इन्द अर्थत्तिल् प्रमाणम्। मुदऩ्मै याग अऱियप्पट्टिरुक्किऱ प्रदिष्टाबदत्तिऱ्कु अर्थबङ्गमुम् पॊरुत्तमुळ्ळदा कादु - मुन्दि हित्तित्तिरुक्किऱ ऐक्यत्तै अऱिविप्पदिल् नोक्कुळ्ळदाग इरुत्तलाल् विन्ददिदादवाददत्तिऱ्कु अस्वारस्यमुम्। सप्तमियुम् अस्वरसै पेदप्रदि योगित्व ऩ अवदित्तु सम्बन्द विवक्षैयिल् कृतीयै पञ्जमि षष्टिगळुक्के स्वारस्यमिरुप्पदाल्। कृतादुवुक्कु प्रतिपत्तियै अर्थमागक्कॊळ्वदाल् अस्वा रस्यमुम्। मनसिगुरुदे’ ऎऩ्गिऱ योजऩैयिल् अत्याहारमुम्, ‘एषह्येवानन्द यादि’ ऎऩ्गिऱमुन्दिऩवाक्कियत्तालऱियप्पट्टिरुक्किऱ पेदविरोदमुम् (वरुगिऱदु) अडु त्तु ‘पीषास्मात्’ ऎऩ्ऱु ॥प्रसासित्रुत्वत्ताल् पेदम् कूऱप्पडुगिऱदु। आगैयाल् मत् यत्तिल् पचेतनिषेदमुम् उबबऩ्ऩमागादु। ‘आनन्दम् प्रह्मणो वित्वान्, ईप्पेदिगु तञ्जा - ‘कदास ऎऩ्ऱु मुऩ्बिऩ् वाक्कियत्तिल् कुणङ्गळोडु कूडिऩ प्रह्मवेदत् तिऱ्कु अबयहेतुत्वम् सॊल्लप्पट्टिरुप्पदाल् प्रह्मत्तिऩिडम् पचेतनिषेदत् तिऱ्कु अबयहेतुत्वम् सॊल्लुदल् विरुत्तम्। ‘प्रह्मविदाप्नोदि’ ऎऩ्ऱु वेद नत्तिल् तॊडङ्गियिरुप्पदाल् पह्मत्तिऩिडम् प्रदिष्टैयिऩ् वचेतनरूपत्लमे तगुदियुळ्ळदु। ऐक्यरूपत्वम् युत्तमऩ्ऱु। ऐक्यम् ऐक्यबुत्ति इव्विरण्डुक्कुम् प्र तिष्टा सप्तवाच्यत्वमिल्लैयऩ्ऱो। तिडमाऩ सम्बन्दत्तैच् चॊल्लुऱै प्र तिष्टा सप्तत्तिऱ्कोवॆऩ्ऱाल् उपासिक्कत्तक्क परह्मत्तैक्कुऱित्तु उपासकऩाग इरुप्पदिऩाल् उपास्योबासग पावरूपमाऩ सम्बन्दत्तिल् पायवसानम् युक्तम। प्रह्मम् निर्विशेषमॆऩ्बदिलुम् अदैत्तविर्त्तमऱ्ऱदु मित्त्यै ऎऩ्बदिलुम् अऩ्य ऩाल् सॊल्लप्पट्टिरुक्किऱ इरण्डु सुत्रङ्गळैप् परिहरिक्किऱार् -यदुक्तम् ऎऩ्ऱु। लिङ्गम् - पाल्। $ निरन्तरम् - इडैवॆळि इल्लाददु। ऎ सान्दरम् - इडैवॆळि उळ्ळदु। @ अवदि- ऎल्लै। प्रसासित्रुत्वम् - आळुगिऱवऩुडैय तऩ्मै। सऎअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ]किवराणयॊरवि निवि पूबॊषजदाङ्गादु। तुसॆव वरजायॆ पूाzनडिवारजरमि पूक्षिगि कियदउगि यडिविहिगऴ तस्कूड यॊजा।ज नाषिळुवॆदिऩॊगळहॆयाऴ” (मी-कयङ) “उदानि सवबूदानि नवाह तॆषवद नव उद सानि तानि व) ॆयॊॆॆजयाडि त सा हॊ कादा वजवम् वरउयसया I जय

कूऎ) ताव (नी।कू।सरु) सुहगj जीस जमद उ त त नानस जयि सवबुडि वॆराद। सूदॆ, तणा विषषा हजि क]केॆगासॆन् षिदॊ जमग’’ <c १५ US ८ ootug १ ܗ न ($६T ($_ यसउ) “उत्त: वरषनम् वागादद यॊलॊगदुयरैविविगैवय यसाक्ष८_ती तॊzहयक्षराविवॊत्ेैल कॊदाzसि लॊगॆवॆषॆव्वयिगे वरषॊद८८” (मी-करु-कळ्-क।अ) ॥ (S_५_५६_५H) श्रीबाष्यम्। स्मृतिबुराणङ्गळिल्गूड निर्विशेष ज्ञानमात्रमे परमार्त्तम्, मऱ्ऱदु अबार मार्त्तिगम् ऎऩ्ऱु अऱियप्पडुगिऱदॆऩ्ऱु ऎदु सॊल्लप् पट्टदो; अदु सरियल्ल ‘ऎवऩ् ऎऩ्ऩै पिऱप्पिल्लादवऩॆऩ्ऱुम्, आदियिल्लादवऩॆऩ्ऱुम् उलगङ्गळुक्कु महेच्वरऩॆऩ्ऱुम् अऱिगिऱाऩो “सरासरङ्गळऩैत्तुम् ऎऩ्ऩिडत्तिल् निलैबॆऱ्ऱिरुक्किऩ्ऱऩ नाऩ अवै कळिडत्तिल् अवैगळै आदारमागक् कॊण्डिरुप्पवऩल्ल, सरासरङ्गळ् ऎऩ् सङ्कल्पमात्तिरत्तिऩाल् निलैबॆऱ्ऱिरुक्किऱदेऒऴिय ऎऩ्ऩिडत्तिल् निलै पॆऱ्ऱिरुक्कविल्लै। ईच्वरऩुक्कु असादारणमाग इरूक्किऱ ऎऩ्ऩुडैय सर्व सक्तियोगत्तैप्पार् ऎऩ् सङ्गल्प्पमाऩदु सरासरङ्गळैबरिक्किऱदु (ताङ्गुगिऱदु) अवैगळिल् निलैबॆऱ्ऱिरुक्कविल्लै। पूदङ्गळुडैय सत्तानु वर्त्तगम्”, “नाऩ् ऎल्ला उलगङ्गळुम् उण्डावदऱ्कुक्कारणम्, अव्वाऱे नासत्तुक्कुम् कारणम्, तनञ्जय! ऎऩ्ऩैविडमिक्कच्चिऱप्पुळ्ळ वेऱुवस्तु ऒऩ्ऱुम् किडैयादु। इवै अऩैत्तुम् नूलिल् मणिगणङ्गळ् पोल ऎऩ्ऩिडत्तिल् इसैक्कप् पट्टिरुक्किऱदु”, “नाऩ् इन्द प्रबञ्जम् अऩैत्तैयुम् सङ्कल्पत्तिऩ् एकदेशत्ताल् अदिष्टानमाक्किक्कॊण्डु तिगरणम्] मुदल् अत्तियायम्। (सऎगू निलैबॆऱ्ऱिरुक्किऱेऩ्”, राक्षर सप्तवाच्यङ्गळाऩ सचेतनासेदाङ्ग ळैक्काट्टिलुम् वेऱाग इरुप्पवऩाऩ उत्तमबुरुषऩोवॆऩ्ऱाल् परमात्मा वॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱाऩ्। कुऱैवऱ्ऱवऩुम् नियन्तावागवुम् इरुक् किऱ ऎवऩ् मुव्वुलङ्गळैयुम् उळ्ळे प्रवेशित्तु तरिक्किऱाऩो, यादॊरु कारणत्तिऩाल् नाऩ् अऴि त लै स्वबावमागक्कॊण्ड असे ताङ्गळै ताण्डिऩवऩागवुम् अऴिवऱ्ऱवैगळाऩ सचेतनवर्क्कङ्गळैक् काट्टिलुम् उत्तमऩागवुमिरुक्किऱेऩो अदऩाल् उलगत्तिलुम् वेदत्तिलुम् पुरुषोत् तमऩॆऩ्ऱु प्रसिद्धिप्पॆऱ्ऱिरुक्किऱेऩ्।

इदऱ्कुमेल् स्मृतिबुराणङ्गळुक्कु सविशेष वस्तु प्रदिबादनत्तिलुळ्ळ मुक्कियक्करुत्तै उबबादिक्किऱार् -स्मृतिबुराणयो: ऎऩ्ऱु। ‘स्मृति’ इदु मुदलियवऱ्ऱाल् सामाऩ्यमाय् प्रमाणददिऱ्कुम् अदऱ्कु अवान्दर रूपमाऩ सप्तत् तिऱ्कुम् सविशेषस्तुप्रादाऩ्यत्तै उबबादित्तदालुम्, शास्त्रत्तिऱ्कु प्रत्य क्षविरुत्तमाऩ अर्थत्तै प्रदिबादिप्पदिल् सामर्त्तियमिल्लामैयै उबबादिप्प तालुम्, विशेषित्तु वेदर्न्दवाक्कियङ्गळुक्कु सविशेषबरत्वत्तै उबबादित्तदि ऩाल् स्मृतिबुराणम इरण्डुक्कुम् श्रुतिगळुक्कु विरुत्तमाऩ अर्थत्तिल् प्रा माण्यमिल्लामैयालुम्, अव्विरण्डुगळुक्कुम् सविशेष परत्वम् हित्तित्तदु ; इप्पॊऴुदु स्मृतिबुराणङ्गळिलुम् अन्यऩाल् उदाहरिक्कप्पट्टिरुक्किऱ वचनङ्ग ळुक्कु मुऩ्बिऩ् पायालोसऩैयिऩाल् सविशेषबरत्वम् उबबादिक्कप्पडुगिऱदु। ऎव् वाऱु लौगिग प्रमाण श्रुतिविरुत्तङ्गळाऩ अर्थङ्गळै इन्द सास्तिरम् प्रदि पादिक्किऱदिल्लैयो, इव्वाऱे पूर्वाबरवाक्कियङ्गळुक्कु विरुत्तमाऩ अर्थत्तै युम् स्मृति पुराणङ्गळ् प्रदिबादिप्पदऱ्कु सक्तियुळ्ळवैगळल्लवॆऩ्ऱु करुत्तु। अन्यऩाल् ऎल्लावऱ्ऱुक्कुम् अविद्यैयिऩाल् सम्बवित्तिरुत्तल् समाऩमाग इरुप्प ताल् स्वाबाविगमाऩ वक्त्रुवैषम्यत्तै ऒप्पुक्कॊळ्ळामैयालुम्, अत्वैदम् स्पष्टमॆऩ्गिऱ प्रमत्तालुम्, मुन्दि पुराणवचनङ्गळै उबन्यचित्तु, पिऱगु भगवत् कीदावसाङ्गळ् उदाहरिक्कप्पट्टऩ। इव्विडत्तिलोवॆऩ्ऱाल् स्वाबाविगमाऩ वक्त्रुवैषम्यत्तै ऒप्पुक्कॊळ्वदालुम्, अनन्दगुणविबूदिमत्त्वम् स्पष्टमाग इरुप्पदालुम्, भगवत्कीदावसऩङ्गळै मुन्दि उबन्यचित्तु, पिऱगु पुराणवचनङ्गळ् अदऩाल् " स्मृति पुराणयो:’’ ऎऩ्ऱु उरैक् कप्पट्टदु। अन्यऩाल् तऩ्ऩाल् उदाहरिक्कप्पट्टिरुक्किऱ वचनङ्गळुक्कु प्रदिबात्य माग ऎन्द अर्थम् सॊल्लप्पट्टदो, अदऱ्कु विपरीतमाऩ अर्थत्तिल् तात्पर् यत्तुडऩ् कूडिऩ मिक्क स्पष्टङ्गळाऩ वसवैगळ् मुदलिल् काण्बिक्कप्पडुगिऩ्ऱऩ; पिऱगु अवैगळुक्कु विरोदमिऩ्ऱि अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ वसऩङ्गळुक्कु अर्थत्तै प्रदिबादिप्पदऱ्काग। तुलक्कमागक्काट्टप्पडुगिऩ्ऱऩ। ४ योमामिदि - इन्द इडत्तिल् ‘अजम्’ ऎऩ्गिऱ पदत्ताल् अचित्तोडु सेर्क्कैबॆऱ्ऱिरुक्किऱ सचेतनर्गळुक्कु व्यावरुत्ति एऱ्पट्टदु। अनादिम्” ऎऩ्ब तऩाल् मुक्तर्गळुक्कु विलक्कम् एऱ्पट्टदु। अन्द मुक्तात्मावुक्कुळ्ळ अजत्वमा ऩदु आदियुळ्ळदु। लोकमहेच्वरम् ऎऩ्बदऩाल् नित्य मुक्त व्यावृत्ति निलै५=७०] सुय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पॆर। , ६६ "” स लोक काणप् लोक्यदे काऩप्पडुगिऱदु ऎऩ्गिऱ व्युत्पत्तियिऩाल् सट्टप्पट्टुळ्ळदु, प्रमाणङ्गळाल् चित्तिबॆऱ्ऱिरुक्किऱ मूऩ्ऱुविदमाऩ सचेतना सॆदार्।कम् लोकसप्तत्ताल् सॊल्लप्पडुगिऱदु। इन्द इडत्तिल् “असम्मूडस्स मर्दयेवि- " ऎऩ्बदु मेले ट्रसिबादिक्कप्पोगिऱ विषयत्तिऱ्कागवुम्, अनु न्दक्कदाग अबिप्पिरायप्पडप्पट्टिरुक्किऱदु। सेदारसे ताङ्गळैक्काट्टिलुम् ल पुळऩाग अऱिगिऱवऩ् असम्मूडऩ् ऎऩ्ऱु सॊऩ्ऩदऩाल् सावबदार्त्तङ्गळैक् काट्टिलुम् वैलक्षण्यम् तात्विगम् ऎऩ्बदु सॊल्लप्पट्टदाग आगिऱदॆऩ्ऱु अबिप् रायम्। तारगदवम् मुदलियवैगळाल् वैलक्षण्यददै वैशद्यत्तिऱ्काग मत्स् तारि ऒऩ्ऱु ऎडुक्किऱार्। इन्द इडत्तिल् शरीरलक्षणम् सूसिप्पिक्कप्पट्टदाग आगिऱद। ऎल्ला वस्तुक्कळुम् ऎऩक्कु अदीऩमाऩ स्तिदियुडऩ् कूडि इरुक्किऩ्ऱऩ, नाऩ् अलैगळैच्चार्न्द स्तिदियुळ्ळवऩललवॆऩ्ऱु अर्थम्। उलगददिल् पट्टिरुक्किऱमादिरि नाऩ् आदारमल्ल, पिऩ्ऩैयो सङ्कल्पमाददिरत्तिऩालॆऩ्ऱुसॊल् लुगिऱार् - नस ऎऩ्ऱु। निषेदमाऩदु ऎदु विहितमो अदैविडवेऱाग इरुप् पदै विषयमागक्कॊण्डिरुप्पदाल् इदे अर्ददम्। योगम् ऐसीवरम्-ईच्वर लुक्कु असादरणमाग इरुक्किऱ सक्तिसम्बन्दददै ऎऩ्ऱु अर्थम्। नस मदस्तानि” ऎऩ्ऱु। तारगदवत्तिऩ् पारमार्त्तियम निषेदिक्कप्पडुमेयागिल् ‘योगमैच्वरमबच्य ऎऩ्बदु विरुन्दम। अप्पॊऴुदु ‘ऎऩ् प्रान्दियैप्पार्’ ऎऩ्ऱल्लवो सॊल्लत् तक्कदु। योगमैच्वरम्’ ऎऩ्बदै विऎरियानिऩ्ऱुगॊण्डु इदे अर्थददैच् चॊल्लुगिऱार् - पूदप्रुत् ऎऩ्ऱु। मम आत्मा - ऎऩ्ऩुडैय सङ्कल्पमॆऩ्ऱु अर्त् तम्। आत्मगप्तम् मदियैयऩ्ऱो सॊल्लुगिऱदु। यत्नेzर्गेzक्नौ मदावा त्मा ऎऩ्ऱु निगण्डु। आगैयाल् इव्विडत्तिल् आत्मसप्तम् सङकल्परूपमाऩ ज्ञानत्तैच् चॊल्लुगिऱदु। ‘ममात्मा पूदबावन: ऎऩगिऱ इन्द वचन्ददिऩा अम् ‘मत्स्तानि पूदा’ ऎऩ्गिऱ वाक्कियददिऩ् अर्थम् स्पष्टमाक्कप्पट्टदु। पूदबावरु :- पूदङ्गळुडैय सत्तैयै अनुवर्दिक्किऱवऩ्। कीऴ्प्पट्टिरुगगिऱ ईच् वाऩुक्कऩ्ऱो सगुणत्वम् ऎऩ्गिऱशङ्कैवरिऩ् कारणत्तैक्काट्टिलुम् वेऱाऩ वस्तुविऩ् निषेदत्तैक् काण्बिप्पदऱ्कागवुम्, लक्षणत्तैक् काण्बिप्पदऱ्काग वुम् जगत्कारणत्वत्तैच् चॊल्लुगिऱार्- अहम् ऎऩ्ऱु उत्पत्तियुम् प्रळयमुम् सॊल्लप्पट्टदु। स्तिदियोवॆऩ्ऱाल् तारगत्वत्तैच् चॊऩ्ऩदऩाल् चित्ति पॆरु किऱदु ऎऩ्ऱु तारगत्वत्तै विशेषिक्किऱार् - मयि ऎऩ्ऱु, विष्टप्याहम् ऎऩ्ब तऩाल् नियन्दरुत्वम् कूऱप्पट्टदु। विष्टप्य - अदिष्टानञ्जॆय्दु, एकांसो सङ्कल्पत्तिऩ् एकदेशत्ताल्। तत् शरीरत्व लक्षणम्। “योमामजम् ’’ इदु मुद लियदाल् अबिप्रायप्पडप्पट्टिरुक्किऱ सिदसित्वैलक्षण्य कण्डोक्कियैक् काण्बिक् किऱार् - उत्तम: ऎऩ्ऱु। मुन्दिऩ वचनत्तिल् पत्तमुक्तर्गळ् इरुवर्गळुम् क्षराक्षर सप्तङ्गळाल् सॊल्लप्पट्टार्गळ्। कूडस्त: विकारमिल्लादवऩ्। मुत्तऩुक्कु ज्ञानसङ्गोसरूपमाऩ विकारमिल्लामैयाल्, अल्लदु कूडस्तसप्तम सादारण वस्तुवैच्चॊल्लुगिऱदु। ऎल्ला उलगङ्गळिलुम् तऩ्ऩिष्टप्पडि सञ्जारमुळ्ळ वऩाग आगिऱाऩ् ऎऩ्बदुबऱ्ऱि मुक्तात्मावुक्कु उबयविबूदि सादारण्यत्ताल् कूडस् तत्वम्। परमात्मेत्युदाह्रुद:” ऎऩ्गिऱ वचनत्तिऩाल् परमात्मा व्यवस् तिद: ऎऩ्गिऱ वाक्कियत्तोडु अन्वयित्त नारायणानुवागम् स्मरिप्पिक्कप्पट्टदु। ’ अक्षरादबिसोत्तम: ऎऩ्बदऩालुम् अन्द इडत्तिलेये “सोZक्षर:परम् स्वराट्” ऎऩ्ऱु कूऱप्पट्टिरुक्किऱदु। ज्ञानसङ्गोसरूपमाऩ क्षरणमिल्लामै याल् अक्षरसप्तवासयऩ् मुक्तऩ्। स्वीराट्-स्वदन्दाऩ्,कर्मत्तिऱ्कु वसप्पडादवऩ् परम?- जीवात्माक्कळै अडैन्दिरुक्किऱ अवस्तैगळुक्कुळ् इदऱ्कुमेल्बट्ट अव् ६६ " तिगरणम्] , ६ मुदल् अत्तियायम्। ४ [सअग स्ताविशेषमिल्लामैयाल् पारम्यम्। सर्वाणि’ ऎऩ्गिऱ पदम् प्रह्मा सिवऩ् मुदलियवर्गळैक्कुऱिक्किऱदु। अन्द अऩुवागत्तिल् ‘स प्रह्माससिव स् ळेन्दस् सोZक्षर: परमस्स्वराट्” ऎऩगिऱ समागादुकृतङ्गळाऩ पत्तमुत्तु जीववासि पदङ्गळाल् भगवाऩऩऱो सॊल्लप्पट्टिरुक्किऱार्। अन्द अनुवागत्तिल् ‘विक्लमे वेदम् पुरु: ऎऩ्ऱु सामानादिगरण्यवाक्कियम् केऴ्क्कप्पडुगिऱदु। सामारागि करण्यत्तिऱ्कु हेतुवुम् अन्द अनुवागत्तिल् स्पष्टम्। तविर्वमुबजीवदि, पदिम् विच्वस्यादमेच्वरम्, व्याप्य नारायण: स्तिद:, ’ ऎऩ्ऱुम् इरुक्किऱ वाक्किय जालत्तिल् तार्यत्वम् तारगत्वम् नियन्दरुदवम् नियाम्यत्वम् शेषित्वम शेषत्वम् व्याप्यत्वम् व्यापकत्वम् मुदलियदे सामारादिगरण्यत्तुक्कुक् कारणमे ऒऴिय अवैगळिऩ् ऐक्यम् अल्लवॆऩ्बदु स्पष्टम्। अदु इङ्गु सॊल्लप्पडुगिऱदु। आविच्य’ ऎऩ्गिऱ पदत्तिऩाल् ‘व्याप्य नारायण: स्तिद: ’ ऎऩ्गिऱ वाक्कियत्तिऩ् अर्थम् कूऱप्पट्टदु। पदिम् विच्वस्य ऎऩबदिऩ् अर्थमाऩदु ईच्वर सप्तत् ताल् सॊल्लप्पट्टदु। ईच्वर सप्तम शेषिवाचकमऩ्ऱो। अदऩालेये ‘पदिम् विच्वस्यात्मेच्वरम्’ ऎऩ्गिऱ इडत्तिल् वेऱु पदियिऩ् इऩ्मैयैच्चॊल्लक् करुदि आत्मेच्वरम् ऎऩ्ऱु उरैक्कप्पट्टिरुक्किऱदु। तदविच्वमुबजीवदि” ऎऩ् किऱ वाक्कियत्तिऩ् अर्थमाऩदु ‘पिबर्दि’ ऎऩ्गिऱ पदत्ताल् सॊल्लप्पट्टदु। अप् पडिये " वयाबनाद पाणात्स्वाम्यादन्य: पञ्जदसोदिद: " ऎऩ्बदिऩालुम्, यो मामेवमसम्मूड: ’ ऎऩ्बदिऩालुम् उलगत्तिलुळ्ळ ऎल्ला वस्तुक्कळैक्काट्टिलुम् परमात्मा विलक्षणऩ् ऎऩ्गिऱ ज्ञानमुळ्ळवऩुक्कु असम्मूडत्तुम् सॊल्लप्पट् टिरुक्किऱदु। “इगि कुह्यदमम् शास्त्रम् " ऎऩबदऩाल् अन्द अर्थम निरम्बगूड माग वैत्तुप्पा तुगार्गगत्तक्कदॆऩ्ऱु सॊल्लप्पट्टदु। आगैयाल् इन्द अर्थ त्तिल् तात्पर्यम् ऎऩ्बदु स्पष्टम्। पुरुषोत्तम सप्पत्तिऱ्कु समासविषयत्तिल् सप्ता नु सासाविरोदम सङ्गिक्कत्तक्कदल्ल “नागोत्तमादि स चित्तम् पवदि’’ ऎऩ्गिऱ महाबाष्य वसत्तालुम्, पाणिनियैप्पोल पुरुषोत्तम सप्तत्तिऩ् निर् वाहत्तैच्चॆय्दवर्गळाऩ रिषिगळ् आप्तदमर्गळाग इरुप्पदालुम्। अऩ्ऱिक्के पुरु षोत्तम: ऎऩ्ऱु पञ्जमीसमासम् - अक्षरादबिसोत्तम: ऎऩ्ऱल्लवो सॊल् लप्पट्टिरुक्किऱदु। पूर्वनिबादमोवॆऩ्ऱाल् सामारादिरण्यम् सॊल्लक्करुद प्पट्ट इडत्तिलेये ऒऴिय अदिऩ् अविवक्षैयुळ्ळ इडत्तिलुङ्गूड अनुसासक् विरोद शङ्कैक्कु प्रसक्ति इल्लै। इव्वण्णम् इन्द वचनङगळाल् सिदसित्वै लक्षण्यम् प्रदिबादिक्कप्पट्टिरुप्पदाल् ‘क्षेत्रज्ञञ्जाबिमामवित्ति लिय वचनङ्गळुक्कु अदऱ्कु विरोदमिऩ्ऱि अर्ददम् वर्णिक्कददक्कदु। त्रयमावियै पिबर्दि ‘इदु मुदलियदाल् अऩैत्तुक्कुम् भगवच्चेषत्वम् तार्यत्वम् नियाम्यत्वम् व्याप्यत्वम् शरीरत्वम् मुदलियदु विधिक्कप्पट्टिरुप्पदाल्, अदु निषे तिप्पदऱ्कुत् तगाददादलाल् - नददस्ति विना यत् स्यात्’ इदु मुदलियदाल् पाह् मात्मगमाग इल्लाद वस्तुक्कु नास्तित्वम् सॊल्लप्पडुगिऱदु। अविनाबाव सप्तत् तिऱ्कु मित्यादवबरमाग प्रसिद्धि इल्लामैयालुम् अव्वाऱु ऒप्पुक्कॊळ्ळत्तक्क तॆऩ्ऱु अबिप्पिरायम्। विनासप्तमाऩदु सम्बन्दत्तिऩ् इऩ्मैयैच्चॊल्लुगिऱदु, अविनाबाव सप्तम् सम्बन्दनियमत्तैच्चॊल्वदाल्। तु मुद योलोक “स स्व पूद करदि विकारादु ताणाषिषॊषाय ८ =नॆवलदि सदिदस्वबावाणॊz विवादा तॆ तॆनाj यउ व नाऩूराउॆ स्कै रणदणादुगॊङ्सॆळ पाक्य ल् सअउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा पॊ]तद: १ उवाम JहीदाSक्तॊळ षॆह: स० सायिदारॆषजमजिदॊzसौ तॆजॊवॆॆॆजयबू हा व्ॆवॊय्सुवीयबूगै विऴॊॆणगरास्लि वर वराणा सगवा नयदु सॆराडियजषि वरावरॆबॆ स oruoरॊषि सषिावॊzवगाव: कडव स्वॆबूजास् वबडि)कूवबूवॆदा समेदि: वरजॆयराव १ स्आदायदे त न तॆ वावलयित्तु तेवा तसुऩाङ्गोऩादॊड टिगगऴ” श्रीबाष्यम् - टाब ‘रिषिये! अवऩ् सावबूगङ्गळुक्कुम् मूलगारणमाग इरुक्किऱ प्रदाऩ् त्तैयुम् महदहङ्गारदिगळैयुमसत्वरजस् तमो कुणङ्गळालुण् दोषङ्गळैयुम् ताण्डिऩवऩागवुम् ऎललाविषय जज्ञानसङ्गोसततैक् कडन्दवऩागवुम ऎल्ला वसदुक्कळुक्कुम् अन्तरादमावागवुम इरुक्कि उबयविबूदि मत्तियत्तिल् ऎदुइरुक्किऱदो अदु ऎल्लाम् अवऩाल् व्यापिक्कप्पट्टिरुक्किऱदु” ऱाऩ अन्द परम पुरुषऩ् समस्तकल्याण कुणङ्गळै धर्मिस्वरूपमाग उडैयवऩ्। तऩ्ऩुडैय सामात्तिय लेसत्तालेये तरिक्कप्पट्टिरुक्किऱ कार्यवस्तु समूहगदैयुडैयवऩ् इच्चैयिऩाल् एऱ्ऱुक्कॊळ्ळप् पट्टुम् तऩक्कु अनुरूपमागवुमिरुक्किऱ पॆऱिदाऩ देहङ्गळुडऩ् कूडियवऩ। उलगङ्गळुक्कु हितमाऩ कार्यङ्गळै नऩ्ऱागच्चॆय्दु मुडिप् पवऩ्। तेजस्, पलम, ऐच्वायम्, अबरिच्चिऩऩमाऩ ज्ञाऩम्, नल्लवीर्यम् सक्ति मुदलिय कुणङ्गळुडैय ऒरुगुवियलाग इरुप्पवऩ्; सिऱप्पुडैय प्रह्मरुत्रादिगळैक् काट्टिलुम मेऩ्मै पॆऱ्ऱवऩ् पराबर वस्तुक्कळुक्कु नियन्तावाग इरुक्किऱ ऎन्दबरम पुरुषऩिडत्तिल् समस्तङ् गळाऩक्लेसम् मुदलियवैगळ् इल्लैयो अवऩ् ऎङ्गळुक्कुम् नियन्ता। कार्यगारण पावावस्तैबुडऩ्गूडिऩ सचेतनवर्क्कङ्गळै शरीरमाग उडैयवऩ्, अव्यक्तमाऩ स्वरूपत्तुडऩ् कूडियवऩ्, प्रकाशिक्किऱ स्वरूपमुडैयवऩ् ऎल्लावऱ्ऱुक्कुम्, नियन्ता स्वरूपत्तालुम् प्रकारत् तालुम् ऎल्लावऱ्ऱैयुम् अऱिन्दवऩ्, अवाप्त समस्तकामऩ् - ऎल्लावऱ् वर्गळाऩ क तिगरणम्।] मुदल् अत्तियायम्। [सअङ ऱैयुम् अप्रुदक्षचित्तविशेषणङ्गळागक् कॊण्डवऩ्, तऩक्कुमेलाऩ ऒरुवऩुमिल्लाद ईच्वरऩॆऩ्ऱु पॆयरुळ्ळवऩ्। ऎन्द शास्त्रजन्य ज्ञ नत्तिऩाल् दोषमऱ्ऱदुम् शुद्धमागवुम् मिक्क निर्मलमायुम् सदिर स्वबावमुळ्ळदुमाऩ अन्द प्रह्मम् अऱियप्पडुगिऱदो ; ऎन्द उपास नात्मग ज्ञानत्ताल् नऩ् ऱग साक्षात्करिक्कप्पडुगिऱदो ; ऎन्द परभक्ति रूपमागवुम् अनुबव रूपमागवुमिरुक्किऱ ज्ञानत्ताल् अऩुबविक्कप्पडुगिऱ तो अदु ज्ञनम्, अदैक्काट्टिलुम् वेऱाऩदु अज्ञानम् ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। च्रुदप्रगा सिऩ कै इदऱ्कुमेल् पुराणवचनङ्गळ् उबन्यसिक्कप्पडुगिऩ्ऱऩ; अवऱ्ऱुळ् ‘प्रत्य स्तमिदबेदम्’ ऎऩ्गिऱ वचनत्तिऩुडैय अर्थत्तै व्याक्कियानञ्जॆय्य ऎण्णङ् गॊण्डवराग अदऱ्कु उपयोगियाग इरुप्पदाल् अदिऩ् उपक्रमत्तिलुम् उबसमहा रत्तिलुम् सविशेषबरत्वत्तैक् काण्बिक्कप्पोगिऱवराग उपक्रमवाक्कियङ्गळै ऎडुक् किऱार्- ससर्व ऎऩ्ऱु। अवऱ्ऱुळ् मुदल् किरन्दमाऩदु हेयप्रत्य नीगत्वत्तै प्रदिब पादिक्किऱदु। सर्वबूद प्रकृतिम् - प्रदाऩत्तै, विकारान् -महत्तत्वम् मुद वियवैगळै, कुणादिदोषान् - सत्वरजस्तमस्कसुळै हेतुवागक्कॊण्डदोषङ् गळै, अन्ददोषङ्गळ् कलेसम्मुदलियवैगळ्, व्यदीद :- विशेषित्तुत्ताण्डिऩवऩ्। तवऱामल् अवैगळुक्कु अदीनऩाग इल्लामैयाल् सम्बन्दत्तिऱ्कु अनर्हऩ् ऎऩ्ऱु अर्थम्। अदीदवर्वावरण :- आवरणम् -प्रकृति समबन्दम् कर्मवासऩै मुदलियदु। अवैगळऩैत्तुम् ऎवऩाल् ताण्डप्पट्टदो अवऩ् ऎऩ्ऱु पॊरुळ्। अऩ्ऱिक्के सर्वविषयज्ञानावरणम् सर्वावरणम्-सर्वविषयज्ञान सङ्गोसत्तै अदिक्किर मित्तवऩ् ऎऩ्ऱु अर्थम्। ज्ञानसक्तिमुदलिय ऎल्ला कुणङ्गळिऩ् सङ्गोसत्तै अदिक्रमित्तवऩॆऩ्ऱावदु अर्थम्। अगिलात्मत्वत्तै विवरिक्किऱार् - तेन ऎऩ्ऱु। म्रुदात्मगोगड : ऎऩ्बदुबोलिल्लै ऎऩ्ऱावदु अर्थम्। पुवनान्दराळे - उबय विबूदिगळिऩ् मत्तियत्तिल्। इदऱ्कुमेल् तिव्यात्म स्वरूपम् मङ्गळङ्गळुक्के आस्पदमॆऩ्बदैक्कूऱु किऱार् - समस्त ऎऩ्ऱु। ’ समस्तकल्याण कुणात्मग:’ ऎऩ्बदिऩाल् कल्याणगुणवत् त्वम् सॊल्लप्पडुगिऱदेयाऩाल् आत्मसप्तम् स्वबाववासियाग आगुम। इव्वण्णम् सुरुक्कप्पट्टिरुक्किऱ अर्थददिऱ्कु ‘तेजोबलैच्वैर्य तु मुदलियदाल् विस् तारम् सॆय्यप्पडुगिऱदॆऩ्ऱु निर्वाहम्। इन्द निर्वाहत्तालुम् तिव्यात्म स्वरूप परत्वम् युक्तम्; अपेक्षिक्कप्पट्टिरुप्पदै विधियामल् अपेक्षिक्कप्पडामलिरुप् पदै विधिप्पदु तुर्बलम् ऎऩ्गिऱ न्यायत्ताल्। अप्पॊऴुदु कल्याण सप्तम् पाव प्रधानम्; समस्त कल्याणत्वम् कुण: स्वबाव: यस्यस: समस्तकल्याण कुण: त्व्येगयोर्त् विवसरै कवचने’ ऎऩ्गिऱ शुद्धिरत्तिल्बोल्। अन्द शुद्धि रत्तिलिरुक्किऱ ’ त्व्येगयो: ’ ऎऩ्गिऱ पदम् वित्वत्परमाग वियाक्कियानम् सॆय्यप्पट्टिरुक्किऱदु। अप्पडि इल्लाविट्टाल् त्व्येगेषु ऎऩ्ऱु सॊल् लत्तक्कदे ऒऴिय ‘तव्येगयो:’ ऎऩ्ऱु सॊल्लक्कूडादु। अन्द विवचनविभक्ति निर्देशमाऩदु पावप्रधान निर्देशत्तिऱ्कु सादुत्वत्तैत् तॆरिविप्पदऱ्कागच् चॆय् । सअस) च्ादप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा यप्पट्टिरुक्किऱदु। अदऩालेये

कुणास्स यज्ञारप्रप्रुदय: ऎऩ्ऱु अबि युक्तर् कळाल् सॊल्लप्पट्टिरुक्किऱदु। समस्त कलया : आगमा धर्मिस्वरूपम् यस्य स मस्तकल्याणगुणा तमग: - सिलाबुत्रगस्प सीरा’ ऎऩ्गिऱ निरदेशम्बोल पहुव्रीहियाऩदु ऒौबसारिगम्। तिव्यात्मस्वरूपक्तै स्तुदिक्किऱार् स्व सक्ति ऎऩ्ऱु तऩ्ऩुडैय अमसलेसतताल् तरिक्कप्पट्ट पूगसाक्कत्तुडऩ् कूडिय ऎर्। अऩ्ऱिक्के; सगदि: सामर्त्तियम्, तऩ्ऩुडैय कुणङ्गळिऩ् लवत्तिऩाल् तरिक्कप्पट्ट पू जादत्तुडऩ् कूडियवर् ऎऩ्ऱु अT ३,५११ पूदसर्ग-पूगसमूह। अऩ्ऱिक्के स्रुज्पदे उण्डुबण्णप्पडुगिऱदु ऎऩ्ऱु सर् MID - कार्यवस्त जाद मॆऩ्ऱु अर्ददम ; अबिप्रायविशेषत्ताल् षाट्कुणयत्तै पिन्दि उरैक्कप्पोगिऱ वऱाग मुदलिल् तिव्यविगाहददैक्कूऱुगिऱाा -इच्रा ऎऩ्ऱु। अबिमत्तवम् अबिमदिक्कुत्तक्कदाग इरुत्तल्। सवानुरूपदवमॆऩ्ऱु अर्थम्। अर्हार्त्तत्तिल् * निष्टै - उदाहरणम् अत्रुष्टो त्रष्टा, अच्रुद: रोदा’ ऎऩ्ऱु। अन्द इडत्तिल् तप्रत्ययमाऩदु अर्हार्त्तत्तिल् वन्दिरुक्किऱदु। अत्रेच्यम् अक्राह्यम्’ इदु मुदलियदोडु अर्थैक्यमिरुप्पदाल्। उलगत्तिल् अबिमदवस्तु वुक्कु अन्नुरूपत्वमुम् अन्नुरूपवस्तुवुक्कु अनबिमत्तवमु म् काणप्पडुगिऱदु। अदै विलक्कुवदऱ्काग इच्चाक्रुही काबिस्मद सप्तङ्गळ्। उबबदमिल्लाद इच्चासप्तमाऩदु नित्येच्चैक्कुम् अवतारसमयत्तिलुण्डागिऱ इच्चैक्कुम् पॊदुवाऩदु; सङ्गोस मिल्लामैयाल्। पिऱरु अवतारत्तिऩ् वायिलाग सादिक्कत्तक्क विगरहप्रयोजनत् तैक् कूऱुगिऱार् -संसादिद ऎऩ्ऱु। तय:

अदऱ्कुमेल् ६ प्र षाट्कुणयवत्तैयैच्चॊल्लुगिऱार्- तेज् : ऎऩ्ऱु। इडत्तिल् क्रमविवक्षै इल्लै। महासप्तम् सुसप्तम इरण्डुम् ऎल्ला कुणङ्ग ळुक्कुम् सादारणङ्गळ्। महत्वम् - अबरिच्चिऩ्ऩत्वम् -उदाहरणम् महोत् साहोमहाडल्:, महाबुत्तिर् महावीर्यो महासक्तिर् महात्युदि:’ ऎऩ्ऱु कृष्टम् विज्ञानम्बलम् अदुलम् ’ इदु मुदलियदुम्, सुप्तक्काल् अवैगळुक्कु मङ्गळत्वम् सॊल्लप्पडुगिऱदु। इव्वाऱाग स्वरूपत्तालुम् विक्रहत्तालुम् कुणङ् गळालुम् मेऩ्मैबॆऱ्ऱवऩॆऩ्ऱु सॊल्लुगिऱार् - पर : ऎऩ्ऱु। ‘कुणादिदोषान्’ ऎऩ्गिऱ पदत्तिलुळ्ळ दोषसप्तार्त्तत्तै विवरिक्किऱार् - नयत्र ऎऩ्ऱु। कलेसा क्लेसकर्मविबागासयङ्गळ्, अविद्यै, अस्मिदै, रागम्, त्वेषम्, क्लेसम् इवैगळ् क्लेसङ्गळ्। कर्म - पुण्याबुण्य सवरूपमाग इरुप्पदु। जादि आयुस् पोसुङ्गळ् विबागङ्गळ्, आसय:, वासऩै संस्कारम् “क्लेसकर्मविबागासयैरबरा मरुष्ट: पुरुषविशेष ईच्वर:’’ ऎऩ्गिऱ योगसूत्रत्तै स्मरिक्कच्चॆय्गिऱार् - सईसीवर : ऎऩ्ऱु। योगसास्तिरत्तैक्काट्टिलुम् वेदान्दार्त्तत्तिऱ्कु वैषम् यत्तैक्कूऱुगिऱार् - व्यष्टि ऎऩ्ऱु। मुन्दिबेदश्रुतियिऩ् अात्तम् उरैक्कप्पट् टदु। अदऱ्कुमेल् ऐक्यश्रुतियिऩ् निर्वाहत्तिऩबॊरुट्टु कडगश्रुतियिऩ् अर्थम् उरैक्कप्पडुगिऱदु। व्यष्टि” ऎऩ्ऱु, व्यष्टिसमष्टि सप्तङ्गळाल् कार्यगारण पावावस्तैगळुळ्ळ सचेतनवर्गम सॊल्लप्पडुगिऱदु,रूपम् - शरीरम, स्वरूपम् स्वा सादारणम् शरीरम्, शरीरिलक्षणत्तै सुसिप्पिक्किऱा - सर्वेच्वर: ऎऩ्ऱु। वर- नियन्ता, इदऩाल् नियाम्यत्वम् शरीरत्वमॆऩ्बदु चित्तिदददु। नियाम्यविशेष मऩ्ऱो शरीरम्। सर्वत्रुक् सर्वत्तैयुम् अऱिन्दवऩ्, स्वरूपत्तालुम् पिरगारत्ता "

  • निष्टा - ऎऩ्ऱु तप्रत्यत्तिऱ्कुप्पॆयर् निसुत्रम्।

तवदूनिष्टा ऎऩ्ऱु पाणि -तिगरणम्] मुदल् अत्तियायम्। [सअरु लुम् ऎल्लावऱ्ऱैयुम् अऱिगिऱाऩॆऩ्ऱु अर्थम्, अऩ्ऱिक्के “विच्वदञ्जक्ष: ’’ इदु मुदलिय सरुदि प्रक्रियैयिऩाल् नाऱ्पुरङ्गळिलुम् कण्गळुळ्ळवऩाग इरुन्दुगॊ ण्डु ऎल्लावऱ्ऱैयुम् अऱिगिऱाऩ् ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के; ऎल्लोरुक्कुम् कण्- ऎल्लावऱ्ऱैयुमऱिन्दवऩुम्; सक्षुर्देवानामुदमर्ध्यानाम् " ऎऩ्ऱु श्रुति इरुप् पदिऩाल्। सक्ष-ज्ञानत्तैक्कॊडुप्पवऩ् - अल्लदु ऎल्लावऱ्ऱैयुम् अडैगिऱाऩॆ ऩ्बदिऩाल् सर्ववेत्ता। अवाप्तसमस्तकामऩ् ऎऩ्ऱु अर्थम्। समस्तसक्ति:, सक्ति कार्योपयोगियाऩ अप्रुगक्चित्त (ऒरुबॊऴुदुम् तऩित्तिऱाद) विशेषणम्। कीऴ् सॊल्लप्पट्ट प्रकारमाग ऎल्लावऱ्ऱैयुम् शरीरमागक्कॊण्डिरुप्पदाल् इवऩुक्कु ऎल्लाम् अप्रुदक्चित्त विशेषणमॆऩ्ऱु पॊरुळ्। ‘‘परमेच्वराक्य: ’’ ऎऩ्गिऱ इडत्तिल् परमसप्तत्ताल् इवऩुक्कुमेल्बट्ट ईच्वरऩ् ऒरुवऩ् इरुक्किऱाऩ् ऎऩ् पदु निषेदिक्कप्पट्टदु। पर:मा अस्य ऎऩ्गिऱ व्युत्पत्तियिऩालऩ्ऱो परमसप्तम् निष्पऩ्ऩमागिऱदु। ६१ ६ इप्पडिप्पट्ट ईच्वर विषयज्ञानत्तिऱ्के मोक्षोबाय वचेतनत्वत्तैक् कूऱुगिऱार् - सज्ञायदे ऎऩ्ऱु। सम्ज्ञायदे ऎऩ्गिऱ पाडत्तिल् ‘अस्तदो षम्’ इदु मुदलियदु प्रह्मत्तुक्कु विशेषणम्। यो ऎन्द शास्त्रजन्यज्ञा नत्ताल्, विज्ञायदे अऱियप्पडुगिऱदो, येन ऎन्द उपासनात्मग ज्ञानत्ताल् नऩ्गु काणप्पडुगिऱदो, यो ऎन्द पाभक्ति रूपमागवुम् अनुबवरूपमागवुमिरुक्किऱ ज्ञानत्ताल् अडैयप्पडुगिऱदो अनुबविक्क पडुगिऱदो ऎऩ्ऱु अर्थम्। पक्त् यात्वनन्यया सक्य: अहमेवंविदोzर्जुन - ज्ञादुम् त्रष्टुञ्ज तत्वो प्र वेष्टुञ्ज परन्दब’ (सत्तुरुक्कळैत्तबिक्कच्चॆय्गिऱ अर्जुन! इप्पडिप्पट्ट नाऩ् ऎऩ्ऩैत्तविर्त्तु मऱ्ऱॊऩ्ऱैयुम् विषयीगरिक्कामलिरुक्किऱ पक्तियिऩाल् अऱिवदऱ् कुम् पार्प्पदऱ्कुम् अडैवदऱ्कुम् सक्यऩ्) ऎऩ्ऱु वचनमिरुप्पदाल्। सज्ञायदे ऎऩ् तिऱ पाडत्तिल् अस्तदोषम् इदु मुदलियदु प्रह्मज्ञानविशेषणम्। अर्त् तेरैवविशेषोहि निरागारदियाम् (आगारमिल्लाद पुत्तिगळुक्कु अर्थत्तिऩा लेये विशेषमऩ्ऱो) वचनत्तिऩाल् ज्ञानत्तिऱ्कु अस्त्तदोषत्वम् मुदलि यदु विषयत्तिऩ् वायिलाग। अस्तदोषम् ऎऩ्बदिऩाल् दोषास्पदमाऩ असित् विषयजज्ञानत्तिऩिऩ्ऱु व्यावृत्ति वित्तित्तदु। परम्बिर्मलम् इदऩाल् ऒरु सम यत्तिल् कर्मसम्बन् दार्हदारूपमाऩ पलत्तोडुगूडिऩ मुक्तविषय ज्ञानत्ति ऩिऩ्ऱु व्यावृत्ति एऱ्पडुगिऱदु। एकरूपम्’ ऎऩ्बदऩाल् नित्यमूक्त विषया ऩेगरूपज्ञानत्तिऩिऩ्ऱु व्यावृत्ति एऱ्पडुगिऱदु। इम्मादिरियाग प्रह्मविसे षणत्व पक्षत्तिलुम् व्यारुत्ति काणत्तक्कदु। प्रह्मत्तिऱ्कु विशेषणमॆऩ्ऱु सॊल्लुम्बक्षत् तिल् एकरूपम् ऎऩ्बदु आच्रयिक्क तऩ्मैक्कु उबयुक्तमाऩ विशेष णमागवुमागिऱदु। स्तिरस्वबावम् - आसरिदर्गळिऩ् सम्रक्षणम् मुदलियदै विष यमागक्कॊण्ड प्रदिज्ञैयिल् मिक्क तार्ट्यमुळ्ळवऩॆऩ्ऱु अर्थम्। अज्ञानम् मोक्षोपयोगियाऩ ज्ञानत्तैक्काट्टिलुम् वेऱाऩदु। अल्लदु अदऱ्कु विरोदि -‘सावित्या या विमुक्त्ये’ (ऎदु मुक्तियिऩ्बॊरुट्टु सादऩमाग इरुक्किऱ तो अदुदाऩ् विद्यै) ऎऩ्ऱु वचनमिरुप्पदाल्। अऩ्ऱिक्के, अज्ञानम् ज्ञाना पावम् -प्रह्म पायन्दत्वमिल्लामैयाल् उळ्ळदु उळ्ळबडि वस्तुक्कळै विषयीगरि यामलिरुप्पदुबऱ्ऱि, प्रह्मविशेषणत्वबक्षत्तिल् ऒरु वाक्यम्। ज्ञानददिऱ्कु विशेषणमागिल् इरण्डु वाक्यङ्गळ्। प्रत्यस्तमिदम् इदु मुदलिय सुलोकत्तिल् प्रत्यस्तमिदबेदम् ऎऩ्गिऱ पदत्तै उळ्ळत्तिल् वैत्तुक्कॊण्डु सविशेषम् प्रह्म ऎऩ्गिऱ विषयत्तिल् वसाङ्गळ् काण्बिक्कप्पट्टऩ। कग " सअग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा हाविरुदवॆल्वरे वणि पष उदॆ तबू ति तया ॆॆसदॆय ऱैवव्वजवबूगारणगारणॆ १ सज् तैबूा कारॊzय वयानिद ेनॆदा जॆयिदा सषा का राय–सया -नॆ। वॆऩ्ऱाय् पूस्) स८) वीयबु पास्८ श्रीयम् आाङ्ॆॆवराम यॊॆॆबाव षणा। तैउदीरणा जिद GT ववा IT। ऊ उ व् तान् वि “वऩवजॆव वि तदु, ऊरुदानिरु।कादनविलादनि सवदॆषबॊषॆ ष वगाराय तॊzवयम्’’ (वि।वगूरु। उ ऎ रु) भागियॆॆलायबुवीय पुदॆजासबॆक्षषद व ना हॆॆॆय पूणाषिषि : १५” (विव कूरु-ऎगू) हास्यावो सॆय ऱवानिदि वावे,हदस्वा हुषॆव्व, नानम१ तद, वजवषायॆबागिवरिजाषास् निद: पावॊलिया नॊववारॆण )न, वार्त् (el_०_F_१_६T &fr, GT GT) श्रीबाष्यम्।- ऎ ह (६ हे मैत्रेय ! शुद्धऩागवे इरुप्पवऩुम् उबयविबूदिनादऩे ऩ्ऱु पॆयरुळ्ळवऩुम् सर्वगारणङ्गळुक्कुम् कारणमाग इरुप्पवऩुम् परप्रह्ममॆऩ्ऱु सॊल्लप्पडुगिऱवऩुमाऩ परमात्माविऩिडत्तिल् भगवत् सप्तम् योगरूडमाग इरुक्किऱदु। ऐगारमाऩदु प्रकृति पुरुषगालङ्गळै कार्योत्पत्ति योक्यङ्गळागच्चॆय्गिऱाऩ्, अप्पडिये स्वामियागवुमिरुक् किऱाऩ् ऎऩ्गिऱ इरण्डु अर्थङ्गळोडु कूडियदाग इरुक्किऱदु। रिषिये! अव्वाऱागवे स्तिदिगर्त्ता, सम्हारगर्त्ता। सृष्टिगर्त्ता इन्द मूऩ्ऱुम् मगारत्तिऩ् अर्थम्। समक्रमाऩ ऐच्वर्यम्, वीर्यम्,कीर्त्ति, च्री, ज्ञानम्, वैराक्कियम्, इन्द आऱुक्कुम् पगम् ऎऩ्ऱु पॆयर्। ळुक्कु आत्मावाग इरुप्पवऩुम् ऎल्लावऱ्ऱैयुम् शरीरमागक्कॊण्डवऩु माऩ अन्द परमात्माविऩिडत्तिल् सचेतनङ्गळुम् असेदऩङ्गळुम् वसिक् किऩ्ऱऩ। अवऩुम् ऎल्ला वस्तुक्कळिडत्तिलुम् वळिक्किऱाऩ्, ऎऩ्बदि ऩाल् कुऱैवऱ्ऱवऩाऩ परमात्मा वगारत्ताल् उणर्त्तप्पडुगिऱाऩ्। हेय कुणङ्गळिऩ् सम्बन्दमिल्लाद ज्ञानम्,सक्ति,पलम्, ऐच्वर्यम्, वीर्यम्, तेजस्, इवैगळऩैत्तुम् भगवत् सप्तत्तिऱ्कु वाच्यङ्गळ्। पूदङ्ग तिगरणम्] मुदल् अत्तियायम्। [सअऎ हे मैत्रेय ! इव्विद स्वबावमुळ्ळ पसुवाऩॆऩ्गिऱ इन्द महा सप्तमाऩदु परप्रह्ममाग इरुक्किऱ वासुदेवऩैत्तविर्त्तु वेऱु ऒरु तेवदैयैयुम् अणुगा। पूज्यङ्गळाऩ अवयवार्त्कङ्गळिऩ् सक्ति, रूडि, इवैगळोडुगूडिय इन्द सप्तमाऩदु अन्द प्रह्मत्तिऩिडत्तिल् मुक्कियमाग वऴङ्गप्पडुगिऱदे ऒऴिय ऒळबसारिगमल्ल। अन्द प्रह् मत्तैत्तविर्त्त मऱ्ऱवर्गळ् पक्कलिल् उबसारत्तालऩ्ऱो प्रयोगिक्कप् पडुगिऱदु।

इदऱ्कुमेल् ‘अगोसरंवससाम्’ ऎऩ्बदै व्याक्यानंसॆय्य विरुप्पत्ति ऩाल् सप्तगोसरऩॆऩ्बदिल् वसङ्गळैक्काण्बिक्किऱार् - शुद्धे इदु मुदलियदाल्। आङ्गु ‘असप्तगोसरस्य इदुमुदलिय मुन्दिऩ सलोकत्तिल् भगवत् सप्तम् मुक् तात्माविऩिडत्तिल् ऒौबसारिगम् ऎऩ्ऱु उरैक्कप्पट्टदु। अदु ऎङ्ङऩमॆऩ्ऱु विऩावरिऩ् मुक्तात्माक्कळै व्यावर्त्तिक्किऱ भगवत्सप्त प्रवृत्ति निमित्तत्तैक्कूऱु किऱार् - शुद्धे ऎऩ्ऱु। ऎन्द इडत्तिल् प्रवृत्तिनिमित्त पौष्कल्यमो, अव् विडत्तिलेयेयऩ्ऱो मुक्यत्वम्, वेऱु इडत्तिलिल्लै ऎऩ्ऱु करुत्तु। शुद्धे- ‘हित्ते सप्तार्त्त सम्बन्दे’ ऎऩ्गिऱ इडत्तिल् चित्तसप्तम्बोल शुद्ध सप्तम् अवतारणत्तै तऩक्कुळ् अडक्किक्कॊण्डिरुक्किऱदु। शुद्धऩे - नित्य शुद्धऩ् ऎऩ्ऱु अर्थम्। अप्पक्ष,वायुबक्ष (जलत्तैये कुडिप्पवऩ् - काऱ्ऱैये साप् पिडुगिऱवऩ्) ऎऩ्बदुबोल। चित्त सप्तम् अवतारणत्तै उळ्ळे अडक्किक्कॊण् डिरुप्पदाल्, ळित्तसप्तमाऩदु नित्यबरमागव याक्कियानिक्कप्पट्टिरुक्किऱदु। अप्पडिप्पोल इन्द नित्यशुद्धत्वत्ताल् सकलसचेतन व्यावृत्ति एऱ्पट्टदु। नित्यचित्तर्गळुक्कुङ्गूड नित्यशुद्धदीवमाऩदु भगवाऩुडैय नित्येच्चादीरमाग इरुप्पदाल्। महाविबूक्याक्क्ये - विबूदियाग इरुप्पदऱ्कु महाविबूदित्वम् पॊरुन् दरदादलाल् उबयविबूदिशेषित्वम् समस्तसचेतन व्यावर्दगम्। ‘परे प्रह्मणि’ ऎऩ्ऱदऩाल् सेदा व्यावरुत्ति वित्तित्तदु। कीऴ्बट्टदाग इरुक्किऱ आत्मा तऩित्त प्रह्म सप्तत्ताल् सॊल्लप्पट्टदु। असप्तगोसरस्याबि तस्यवै प्रह्मणो त्विज’ (ब्राह्मणा ! सप्तङ्गळुक्कुक् कोसरमाग इरामलिरुन्दालुम् अन्द प्रह्मत् तिऱ्के) ऎऩ्ऱु। मेलेयुम् परप्रह्मबूदस्य ऎऩ्ऱल्लवो परमात्मावैच् चॊल्लप्पोगिऱार्। वेऱु इडत्तिलुम् परप्रह्म सप्तमाऩदु परमात्म परमागवे काणप्पडुगिऱदु। आदलाल् अबरमाऩ आत्माक्कळै व्यावर्त्तिप्पदऱ्काग ‘€ महा विबूत्याक्क्ये, परेप्रह्मणि ’ ऎऩ्ऱु उरैक्कप्पट्टदु। सर्वगारणगारणत्तु मुम् भगवाऩुक्के। जगत्व्यापारत्ताल् विडुबट्टवऩऩ्ऱो मुक्तात्का इव्वण्ण माग उरैक्कप्पट्ट प्रवृत्तिनिमित्त पौष्कल्यत्ताल् सर्वेच्वाऩिडत्तिलेये भगवत् सप्तम् मुक्कियवृत्तियुळ्ळदु, वेऱु इडत्तिलिल्लै ऎऩ्ऱु अर्थम्। इन्द अर्थत्तै विवरणंसॆय्दुगॊण्डु अक्षरम् अक्षरमागवुम् समुदायम् समुदाय मागवुम् भगवत् सप्तार्त्तत्तैच् चॊल्लुगिऱार् - सम्बर्दा इदु मुदलियदाल्। सुत् तत्वमाऩदु ‘विराहेयै: ऎऩ्बदऩाल् विवरिक्कप्पट्टदु। पोक्यसम्बत्वाचक माऩ ऐच्वर्यस्य’ ऎऩ्गिऱ सुलोकत्तिलिरुक्किऱ श्री सप्तत्ताल् पोगविबूदियुम्, सम्बरणम् मुदलियदिऩ् उक्तियिऩाल् लीलाविबूदियुम्, काण्बिक्कप्पट्टदिऩाल् महा ४ " सअअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा २७ L अद तार विबूदित्वम् विवरिक्कप्पट्टदु। सर्वगारण कारणत्वमुम् मेले स्पष्टम्। ऩालुम् ज्ञानसक्ति मुदलियवैगळालुम् निरतिशय प्रुहत्त्वमिरुप्पदाल् पाप्रुह्मत् वम् नऩ्ऱाग प्पगासिक्किऱदु। इदऱ्कुमेलिरुक्किऱ क्रन्दङगळुक्कु ‘साले’ इद मुदलिय सुलोकङ्गळिऩ् विवरण रूपदवम् युक्कुम्। ऐञ्ज तञ्ज वञ्ज ’ ऎऩ्ऱु पिरित्तुप् पॊरुळ् उरैक्कप्पडुगिऱदु। इन्द पदङ्गळुक्कु अन्दन्द तादुक्कळिल् ‘अन्यॆष्व पि त्रुच्यदे ऎऩ्ऱॆ सुत्रत्तिऩाल् ऒप्रत्ययमुम्, टिलोबमुम् सॆय्यप्पट्ट पिऱगु इव्विदम् रूपम एऱ्पडुगिऱदु ऎऩ्ऱु। कारत्तिऩ अददददैच्चॊल्लुगिऱार्- सम् ऎऩ्गिऱ च्लोकत्तिऩदु ओर् पादियिऩाल्। सम्बदा - सम्बरणम् - उ। पगरणङ् गळिऩ् संविदानम् प्रचुरुदिबुरुषगालङ्गळै कार्योत्पत्तियोक्यङ्गळागच् चॆय्गिऱार् ऎऩ्ऱु अर्थम्। अण्डरूपगार्योत्पत्तिक्कु उबयुक्तैयाऩ महगादिगळिऩ् स्रु ष्टियाऩदु सम्बारणमॆऩ्ऱावदु विवक्षिक्कप्पट्टिरुक्किऱदु। पादा स्वामी णम् वगारवाच्यमादलालुम् पोषगदवमाऩदु कारवासयमाऩ नेत्रुत्वत्तिल् उळ्ळडङ्गि इरुप्पदालुम् अपेक्षिक्कप्पट्टिरुप्पदै विधिप्पदैविड अपेक्षिक्कप् पट्टिरादै विधिप्पदु पलहीरमादलालुम्, स्वामित्वमिङ्गु विक्षिैक्कप्पट्टिरुक् किऱदु। ऎऩ्ऱालुम् प्रत्ययविशेषत्तोडु सेर्त्तिरुक्किऱ तादुवुक्कु स्वामियिडक् तिल् रूडि। अप्पडियिरुन्दबोदिलुम् मुऱ्कूऱप्पट्टुळ्ळ युक्तियुडऩ् कूडिऩ आष वसऩ पलत्ताल् तादुमात्तिरत्तिऱ्कु स्वामिवागित्वम् निच्चयिक्कप्पडुगिऱदु। इदि सप् तत्तैच्चेर्त्तदिऩाल् समबर्दरुत्वम् प्रत्रुत्वम् इरणडुम् पावरुत्ति निमित्तङग ळाग निच्चयित्तुक् कूऱप्पडुगिऩ्ऱऩ। अदऩालेये अरत्तत्वयाविद:’ ऎऩ्ऱ सॊल्लप्पट्टदु। मेलेयोवॆऩ्ऱाल् मूऩ्ऱु परुत्ति निमित्तङ्सऩ् इरुन्द पोदिलुङ्गूड इदिगरणत्तिऩाल् अवैगळ् निष्कृष्टङ्गळल्लाददाल् मूऩऱु प्रवृत्ति निमित्तङ्गळोडुसोन्द इन्द ऒरे अर्थम कूऱप्पट्टदु कारबर्त्तत् तैच्चॊल्लुगिऱार्-नेदा ऎऩ्ऱु। @ उबसर्गत्तिऩाल् स्पुडमाक्कप्पट्ट अरत्तङ् गळ् तादुक्कळिल् उळ्ळडङ्गियिरुप्पदाल् ‘उदगमयिदा, कमयिदा, सङ्गमयिदा’ ऎऩ् किऱ इव्विद रूपमुळ्ळ पदङ्गळुडैय अर्थत्तैच् चॊल्लुगिऱार् - नेदर् ऎऩ्ऱु स्रष्टा’ ऎऩ्बदिऩाल् उत्कमयिदरु सप्तत्तिऩ् अत्तम् उरैक्कप्पट्टदु। नेदा ऎऩ्बदऩाल् कमयित्रु सप्तत्तिऩ् अर्थम् उरैक्कप्पट्टदु। कर्दा> ऎऩ्ऱु अर्थम्। कमयित्रु सप्तत्ताल् सङसुमयित्रु सप्तार्त्तम् कूऱप्पट्टदु। अदु सम्हारम्। उदाहरणम् ‘यस्मिन्निदम् सञ्जविसेदिसर्वम (ऎन्द परमात्माविऩिडत्तिल् इन्द प्रबञ्जम् अऩैत्तुम् उण्डागिऱदो लयमडै किऱदो) ऎऩ्गिऱ श्रुतियिल् ‘व्येदिसमेदि’ ऎऩ्गिऱ पदङ्गळाल् सृष्टियुम् सम् हारमुम् कूऱप्पडुगिऩ्ऱऩ ; अप्पडिप्पोल्। अऩ्ऱिक्के कारणबूदमाऩ सवस्व रूपत्तै अडैयच्चॆय्गिऱवर्। तऩ्ऩि - तदिल् कार्यवार्क्कङ्गळुक्कु लयत्तै उण्डु पण्णुगिऱवर् ऎऩ्ऱु अर्थम्। उबसर्क्कङ्गळिऩ् प्रयोगमिल्लाविडिऩुम् अर्थङ् गळ् तादुविल् ऒडुङ्गि इरुप्पदाल् इव्वण्णम् परासर भगवाऩाल् वियाक्कियाऩिक् कप्पट्टदु। । स्तिदि अदऱ्कुमेल् वगारव्याक्कियाऩत्तिऱ्कु मुन्दिये हगार मगार समुदायत् तिऩ् पॊरुळै उरैक्किऱार्-ऐच्वर्यस्य ऎऩ्ऱु। समक्रसप्तम् ऎल्लाविडत्ति ओ आर्षम् - रिषियिऩ् वसऩम्, अल्लदु वेदवाक्कु। तङ्गळ्। उबसर्गम् - तादुक्कळुक्कु मुन्दि प्रयोगिक्कप्पडुम् ‘प्र’ मुदलिय निबा ६ तिगरणम्।] मुदल् अत्तियायम्। [सअगू अना लुम् अन्वयिक्किऱदु। परिच्चिऩ्ऩऩाऩ नाऩ्मुगऩैक्काट्टिलुम् ऐच्वर्यत्तिऩाल् विया वृत्तियिऩ् पॊरुट्टु समक्रसप्तम् य०० - कुणसालि ऎऩ्ऱु उलगत्तिलुण्डा कुम् प्रसिद्धि, श्री:- पोक्यमाऩ सम्बत्तु, वैराक्यम् - विरक्ति, परिपूर्ण णग इरुप्पदाल् ऒऩ्ऱिलुम् आदायिल्लामल् इरुत्तल् ऎऩ्ऱु अर्थम्। अवागी, तर:, ऎऩ्बदु ऎप्पडियो -मदुप्रत्ययमाऩदु प्रसिद्धार्त्तमुळ्ळदादलाल् अदु व्याक्कियाऩिक्कप्पडविल्लै। पिऱगु वगारार्त्तत्तैक्कूऱुगिऱार् - वचन्दि ऎऩ्ऱु। अन्येष्वबित्रुच्यदे’ ऎऩ्ऱु मूप्रत्ययददिऱ्कु अनेकार्त्तङ्गळिरुप्पदाल् अदि करणत्तिलुम् करणत्तिलुम् व्युत्पदि। पूदात्मनि - पूदङ्गळुक्कु आत्मरवाग इरुप्पवर्। अगिलात्म- ऎल्ला वस्तुक्कळैयुम शरीरमागक्कॊण्डवर्। अऩ्ऱिल्गे, पूदसप्तत्ताल् कार्यम् सॊल्लप्पडुगिऱदु। अदऱ्कु आत्मावाग इरुप्पवर्। अगिलात्म कार्यत्तिल् अन्तर्बूदर्गळाग इराद नित्यमुक्तर्गळुक्कुम् आत्मावाग इरुप्पवर् ऎऩ्ऱु अर्थम्। इदऱ्कुमेल् समुदायसक्ति विषयमाऩ अर्थत्तैक्कूऱुगिऱाा ज्ञर्नसक्ति ऎऩ्ऱु। पाडक्रमत्तिलोवॆऩ्ऱाल् ‘एकमेष:’ इदुमुदलिय इरण्डु सुलोकङ् गळुक्कुप्पिऱगु ज्ञानसक्तिबलैच्वर्य’ इदुमुदलिय च्लोकम् पडिक्कप्पडुगिऱदु। आयिऩुम् प्रवृत्तिनिमित्तवासित्व रूपमाऩ सङ्गदिवसत्ताल् ‘एवमेष: इदु मुदलिय इरण्डु सलोकङ्गळुक्कु मुन्दि ‘ज्ञानसक्ति’ इदुमुदलिय सलोकम् इङ्गु ऎडुक्कप्पट्टदु। ‘उदबत्तिम् प्रळयञ्जैव’ इदै मुदऩ्मैयागक्कॊण्ड सलोकम् प्रकृतत्तिऱ्कु अनुबयुक्तमादलालुम् इव्वाऱु उबादाऩम् सॆय्यप्पट्टदु। भगवच्चप्तवच्यानि - प्रवृत्ति निमित्तमागच् चॊल्लत्तक्कवैगळॆऩ्ऱु अर्थम्। अशेषद: तऩित्तुत्तऩित्तल्ल, पिऩ्ऩैयो ऎल्लाम् ऒऩ्ऱुसेर्न्दु ऎऩ्ऱु अर्थम्। अशेष सप्तत्ताल् षाट्कुण्यत्तिऩ् अवान्दरबेदरूपमाग इरुक्किऱ शीलम् मुदलिय कुणजादमुम् क्रोडीगरिक्कप्पट्टदु आऩाल् ऐच्वर्यवीर्य ज्ञा नङ्गळ् मुऩ्बु स्पष्टमाग सॊल्लप्पट्टिरुक्किऩ्ऱऩ। अप्पडियिरुन्दबोदिलुम् सिल समुदायियिऩुडैय आवाबोत्वाबङ्गळाल् एऱ्पडुत्तप्पट्ट समुदायबेदत् ताल् सॊऩ्ऩत्तै मऱुबडियुम् सॊल्लुदल् ऎऩ्गिऱ दोषमिल्लै। ऎदऩाल् सॊल् लप्पडामलिरुक्किऱ कुणसामान्यगोसरत्वम् एऱ्पडुमो अप्पडिप्पट्ट समुदाय सक्तियाऩदु इन्द इडत्तिल् कल्पिक्कप्पडुगिऱदिल्लै। वसाबलत्तिऩालेये याऩदु अङ्गीगरिक्कप्पट्टिरुक्किऱदु। मुन्दि अक्षरार्त्तङ्गळैच् चॊऩ्ऩदऩाल् मुगार ऊगार वगारङ्गळ् व्याक्कियारिक्कप्पट्टऩ। अदऱ्कुमेल् ‘अन्’ ऎऩ्गिऱ अंसत् तिऱ्कुप्पॊरुळ् कूऱुगिऱार् - विना ऎऩ्ऱु। कच्यब:पच्यगोलवदि’ ऎऩ्गिऱ न्यायत् ताल् ‘अन्’ ऎऩ्बदऩाल् ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। हेयम् निषेदिक् कत्तक्कदु ऎऩ्ऱु अर्थम्। इव्वण्णम् प्रवृत्ति निमित्त पौष्कल्यत्तिऩाल् भगवाऩिडत्तिलेये मुक्किय विरुत्तत्वत्तैच् चॊल्लुगिऱार् - एवम् ऎऩ्ऱु, महार् त्तङ्गळै कर्बीगरित्तुक्कॊण्डिरुप्पदाल् महासप्तत्वम्। मुक्तात्माक्कळै व्या वृत्तिप्पदिऩ्बॊरुट्टु परमप्रह्म ऎऩ्ऱु कूऱप्पट्टदु। ऎङ्ङऩम् अन्द पा मात्माविऩिडमे मुक्यवरुत्तत्वम्। वेऱु इडत्तिलुम् अदिऩ् प्रयोगम् काणप्पडु किऱदे ऎऩ्ऱु विऩवप्पडुमेयागिल् समादानम् कूऱुगिऱार् - तत्र ऎऩ्ऱु। पूज्यङ्ग ळाऩ अवयवार्त्तङ्गळिऩ् उक्ति परिबाषा रूडि - अव्विरण्डुगळुडऩुम् कूडि स

समुदायि - ऒरु कूट्टत्तिल् उळ्ळडङ्गियिरुक्किऱ पदार्त्तम्। समुदायम् - कूट्टम्। पौष्कल्यम् - निऱैवु।सगूय] ऩदु। च्रुदबरगासिगा सहितम् श्रीबाष्यम्। [जिज्ञासा इदऩालेये इन्द सप्तप्रयोगम् ऒौबसारिगमल्ल, मुक्कियवृत्तमॆऩ्ऱु अर्थम। वेऱु इडत्तिल् अमुक्कियत्वमॆऩ्ऱु सॊल्लुगिऱार्। अन्यत्रहि ऎऩ्ऱु। मुक्तात्माविऩिडत्तिल् ऒौबसारिगमॆऩ्ऱु सॊऩ्ऩदऩाल् अर्थान्दर प्रयोगङ् गळिल् ऒौबसारिगत्वम् अर्थत्तिऩाल् काण्बिक्कप्पट्टदाग आगिऱदॆऩ्बदल्लवो हिसप्तत्तै प्रयोगित्तवरुडैय अबिप्रायम्। भगवत्सप्त प्रयोगत्तिऱ्कु विषयङ् गळाऩ ऎल्लावऱ्ऱिलुम् प्रयोगम् अन्यदाचित्तमावदाल् सक्तिबेद कल्पनम् तगुन्द तल्लवऩ्ऱो। ऎवऩिडत्तिल् ज्ञानम मुदलियवैगळ् तडैयऱ्ऱवैगळो अवऩे मूक्यार्त्तम्। कुणलेस स्म्बन्दत्तालुम् प्रयोगम् सम्बविप्पदाल् परमात्मावैत् तविर्त्तु मऱ्ऱ इडङ्गळिल् वरुत्तियाऩदु ऒौबसारिगी ऎऩ्ऱु अर्थम्। ६६ तमि सहोगैयॆॆबादा नडुवयदु, वदिषिदा: ॆॆवारवनरॆहेस सयोगिरअवाणि तदरॊदि ऐनॆरे षॆवदियबूजनषावरवॆषावणि स् वीया i जऱदा-वगाराय न सा क पूनित्जा! वॆषा तवलूर वि।जॆय वाविनवाहदादिगा ” pat_a__६T_TW_CTR_) “वऩव:उगार ३०। निद वावक्क्षैय सषेहॆयाहिग विषाव वालेवाऴ् (विवागउउरुउ)” वावोाणाग त हुवणबूऴिनिषॆ Juा विबॆ व " षणविवजि पूग: क्षक्षयवि नारालुलाम वरिणादवि वजि पूदजग तॆव यहुषाजीदि सॆवऩा स्वबूदासॆळ सहेव् वस्त तॆ,ति ॆॆवयद तदसवाहु सॆवॆदि विङ् जी: वरिवदॆ तउह वऩग सरवळु स्षाहॆयालावाऩ नि२पूऴ्दडिॆव वसवबूसॆॆॆवत् व वा। निद८ऐक्षेवै यऴ तया वहुषावॆण काऩा ३९ (विव कङगय-कस) अदावक्कवाव वॆण्व जिदऴ् ११ श्रीबाष्यम् सऩ्ऩि राजऩे! ऎन्द रूपत्तिऩिडत्तिल् इन्द सक्तिगळऩैत्तुम् निलै पॆऱ्ऱिरुक्किऩ्ऱऩवो अदु ऎल्ला रूपङ्गळैविड विलक्षणमाऩ वेसत्तुडऩ् कूडियदुम् वेऱाऩदुम् इव्विदमूळ्ळदॆऩ्ऱु अळवि निच्चयिक्कमुडियाददुमाऩ हरियिऩ् रूपम्। (अदावदु तिव्ङ्गळ विक्र L तिगरणम्] मुदल् अत्तियायम्। (सगूग हम्) जऩङ्गळुक्कु नियन्तावाग इरुप्पवऩे! अन्द परमबुरुषऩ् तेवऩ् तिर्यक् मऩुष्यऩ् ऎऩ्गिऱ पॆयर्गळुडऩुम् सेष्टैगळुडऩुङ्गूडिऩ मैस्तसक्ति रूपङ्गळैयुम् लोकोबगारत्तिऱ्काग तऩ् लीलैयिऩाल् सॆय्गि ऱाऩ्। (लौगिग) प्रमाणङ्गळाल् कण्डऱिवदऱ्कु असक्यऩाग इरुक्किऱ अन्द परमात्माविऩुडैयदाऩ तेसनियममिल्लाददुम् प्रदिबन्दगमिल्लाद तुमाऩ अन्द सेष्टैयाऩदु कर्मरूपमाऩ हेतुविऩाल् उण्डागिऱ तऩ्ऱु। इव्विदमाऩ स्वबावत्तुडऩ् कूडिऩदुम् विष्णुवॆऩ्गिऱ पॆय रुळ्ळदुमाऩ तिव्याक्मस्वरूपमाऩदु मलत्तिऱ्कु प्रदिबडमाऩदु अऴिविल्लाददु। स्वरूपत्ताल् व्यापकमायिरुक्किऱदु। तऩ्बडियागवे तर् मत्तिऩालुम् विकारमिल्लाददु। ऎल्ला हेयङ्गळालुम् विडुबट्टदु। ऎवऩ् कालत्तिऩाल् सिऱन्द प्रह्मादिगळैक् काट्टिलुम् सिऱप्पुळ्ळवऩो ऎवऩैक्काट्टिलुम् कालत्तिऩाल् मेऩ्मैबॆऱ्ऱ वस्तु ऒऩ्ऱुमिल्लैयो, ऎवऩ् ऎल्ला तेसङ्गळैयुम् व्यापित्तिरुप्पवऩो; ऎवऩ् ऎल्ला वस्तुक् कळुक्कुम् आत्मावाग इरुप्पदाल् ऎल्ला वस्तुक्कळुडऩुम् इणैबिऱि यामलिरुप्पवऩो; ऎवऩ् जादि, रूपम्, रसम्, कन्दम् मुदलियवैगळैच् चॊल्लुगिऱ सप्तरूपविशेषत्ताल् विडुबट्टवऩो; ऎवऩ् उण्डागिऱदु, इरुक्किऱदु, परिणमिक्किऱदु, विरुत्ति अडैगिऱदु, अवयवङ्गळिऩ् कुऱै वै अडैगिऱदु, नशिक्किऱदु, ऎऩ्गिऱ आऱु परवविकारङ्गळऱ्ऱु ऎप्पॊऴु तुम् सत्ताच्रयऩॆऩ्ऱु सॊल्वदऱ्कुमात्तिरम् सक्यमाग इरुक्किऱाऩो ; यादॊरु कारणत्तिऩाल् ऎल्ला इडत्तिलुम् इवऩ् वळिक्किऱाऩो; ऎल्ला वस्तुक्कळुम् इवऩिडत्तिल् वसिक्किऱदो, अक्कारणत्तिऩाल् अवऩ् वासुदेवऩ् ऎऩ्ऱु कऱ्ऱऱिन्दवर्गळाल् ऎङ्गुम् कूऱप्पडुगिऱाऩ्। अन्द वासुदेवऩे निगरिल्लाददुम् तऩक्कुमेल्बट्ट वस्तुविल्लाद तुम् स्वरूपत्तालुम् कुणङ्गळालुम् ऎल्लैयिल्लाद मेऩ्मैवाय्न्ददाग वुमिरुक्किऱ प्रह्मम्। साच्वदमाग इरुप्पवऩ् - पिऱप्पिल्लादवऩ् - अऴिवऱ् ऱवऩ् - कुऱैविल्लादवऩ् - वृत्तिबरिणामङ्गळिऩ्ऱि ऒरेविदमाऩ स्वरू पत्तुडऩ् कूडियवऩ्, हेय कुणङ्गळिल्लामैयाल् ऎप्पॊऴुदुम् निर्मल ऩाग इरुप्पवऩ्, व्यक्ताव्यक्त स्वरूपमाग इरुक्किऱ इन्द प्रबञ्ज मऩैत्तुम् अन्द प्रह्ममे। अव्वाऱे अन्द प्रह्ममाऩदु पुरुषरूप मागवुम् कालरूपमागवुमिरुक्किऱदु। तिर्यक् - पसुबक्षि मुदलियदु। सेष्टै - सॆय्गै। प्रदिबडम् - ऎदिरि। सगूउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा च्रुदप्रकाशिगै— ऎऩ्ऱु। अदऱ्कुमेल् अदे योगप्रगरणत्तिल् उबसम्हारमिरुन्दबोदिलुङ्गूड सविशेषबावाक्यङ्गळैक्काण्बियानिऩ्ऱुगॊण्डु तिव्यविक्रहवत्तैयुम् कूऱु किऱार् - समस्ता: ऎऩ्ऱु। पत्तऩ् मुक्तऩ् कर्मरूपैयाऩ अविद्यैयुम सक्तिग ळॆऩ्ऱु सॊल्लप्पडुगिऩ्ऱऩ। अन्दन्द अबिमानि तेवदैगळ् वायिलाग अवैक् ळुक्कु अन्द प्रह्मत्तिऩिडत्तिल् इरुप्पु ‘यत्र’ ऎऩ्गिऱ अनुवादम् पुरोवादत्तै अपेक्षित्तिरुप्पदाल् अस्त्रबूषणात्तियायत्तिल् इङ्गु सॊल्लप्पट्टवण्णम् इरुक्कुम् पुरोवादम् इरुक्किऱदॆऩ्बदु कवऩिक्कत्तक्कदु। ‘तत्विच्वरूपवैरूप् यम ऎऩ्बदऩाल् सऩ्ऩि वेसवैलक्षण्यम् कूऱप्पट्टदु। अन्यत् ऎऩ्बदऩाल् वेऱु द्रव्यमॆऩ्बदु कूऱप्पट्टदु। महत् ऎऩ्बदऩाल् परिच्चेदिक्कवॊण्णामै सकले तरविसजातीयमायुम् विलक्षणसऩ्ऩिवेसत्तुडऩुङ्गूडिय वस्तुवुक्कु ऎव् वाऱु सिन्दिप्पदऱ्कुत्तगुन्द तऩ्मै ऎऩ्ऱुगेट्किल् कूऱुगिऱार् - समस्त यादुगारणत्तिऩाल् ऎऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार् - स्वलीलया ऎऩ्ऱु। लीलै (विळैयाट्टु) प्रयोजऩमाऩदाल् अन्द लीलाबिसन्दिदाऩ् हेतु - कर्माविऩा विल्लै ऎऩ्ऱु अर्थम्। यादु पयऩ् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - जगदाम् ऎऩ्ऱु। तऩ् कर्मबलबोगत्तिऩ्बॊरुट्टु अल्लवॆऩ्ऱु अर्थम्। इदै विवरिक्किऱार् - नसा ऎऩ्ऱु। व्यापिनी - तेसनियममिल्लाददु। वैदिगऩुडैय पुत्तिरर्गळिऩ् आनयनम् मुदलिय वैगळिल्बोल। व्यापनसक्तमाग इरुन्दबोदिलुम् प्रदिबन्दम् सम्बविक्कलामॆऩ्ऱु सॊल्लप्पडुमेयागिल् सॊल्लुगिऱार् ‘अव्याहदात्मिगा’ अदऱ्कु प्रदिहदि इल्लै ऎऩ्ऱु पॊरुळ्। अऩ्ऱिक्के व्यापिनी, ऎल्ला अवतारङ्गळुक्कुम् अनुगुणै। अव्या हदा-तेसगालवस्तुक्कळालुण्डुबण्णप्पट्ट प्रदिबन्दमिल्लाददु, इव्वण्णम् ‘प्रत्यस्तमिद’ ऎऩ्गिऱ सलोकत्तिऱ्कु परमात्म परत्तुम् ऒप्पुक्कॊळ्ळप्पट्टबोदि लुम् निर्विशेषबरत्वत्तै निरागरिक्कवेण्डुमॆऩ्गिऱ विरुप्पत्ताल् उपक्रमोबसम् हारङ्गळिल् अदे प्रगणत्तिल् सविशेष परत्वम् काण्बिक्कप्पट्टदु। अदऱ्कु मेल् इन्द च्लोकत्तिऱ्कु परिशुद्ध जीवात्म स्वरूपविषयत्वत्तैयुम् प्रत्यस्तमिद पेदादिबदङ्गळुक्कु कतिपयविषयत्वत्तैयुम् सॊल्ल ऎण्णमुळ्ळवराग, अदऱ्काग परमात्मविषय पेदगिषेदम् मुदलियवैगळुक्कु सिऱ्सिलविषयत्वत्तैच्चॊल्लु किऱ वाक्कियङ्गळैक् काण्बिक्कप्पोगिऱवराय्गॊण्डु, परमात्मविषय कतिपयबेद निषेदबरवचनोदाहरणत्तिऩाल् मुक्तात्मविषयत्तिल् ऎऩ्ऩ वन्ददु ऎऩ्गिऱ शङ्कैयिल् मुक्तऩुक्कु परमात्म साम्यप्रतिपत्तियिऩ्बॊरुट्टु मुक्तगुणङ्गळैप् पर मात्माविऩिडत्तिल् अदिदेशिक्किऱ सलोकत्तैक् काण्बिक्किऱार् - एवम् प्रकारम् ऎऩ्ऱु। इन्द सलोकोदाहरणत्तिऩाल् ‘प्रत्यस्तमिद’ इदु मुदलिय सलोकङ् गळुक्कुप्पिऱगु पूर्वबक्षत्तिल् पडिक्कप्पट्टिरुक्किऱ ज्ञानस्वरूपम् ऎऩ्गिऱ पदत्तै मुदलिल्गॊण्ड प्रदमाम् सोबक्रम सलोकत्तिऱ्कुम् सदु च्लोकिक्कुम् सविशेष परत्वत्तै प्रदिबादिप्पदिऩ्बॊरुट्टु प्रदमाम् सोबसम्हारत्तिलुम् सविशेष पात्वम् काण्बिक्कप्पट्टदाग आगिऱदु। उबसम्हारम् पुत्तिसदमाग इरुप्पदाल् उबसम्हारवचनोबादारम् सॆय्यप्पडुगिऱदु। इव्विदमाऩ रीदियैयुडैय मुक् तात्मावैक्कुऱित्तु ‘निर्व्यापारमनाक्क्येयम्’ इदुमुदलियदाल् ऎन्द प्रकारम् उरैक्कप्पट्टदो अदोडुगूडिऩवऩॆऩ्ऱु अर्थम्। इव्वण्णम् भगवाऩिडत् अबिसन्दि- - ऎण्णम्। तिगरणम्] मुदल् अत्तियायम्। तिल् मुक्तगुणादिदेशम् सॆय्यप्पट्टदु। निर्व्यापारम् ऎऩ्गिऱ पदत्तै मुदऩ्मै यागक्कॊण्ड च्लोकत्ताल् सॊल्लप्पट्टिरुक्किऱ पेदराहित्यम् सत्तामात्रत्वम् वससामगोसरत्वम् ऎऩगिऱ मुक्तगुणङ्गळ् भगवाऩिडत्तिलत्तेसिक्कप्पट्टिरुप्पदा लुम् भगवाऩिडत्तिलुम् अन्द निषेदङ्गळुक्कु कतिपयविषयत्तिम् प्रामणिगमादला लुम् अन्द निषेदङ्गळ् मुक्तात्मरविऩिडत्तिलुम् अदेमादिरियुळ्ळवैगळॆऩ्बदु पऱ्ऱि कतिपयविषयत्वम् चित्तमॆऩ्ऱु करुत्तु।अदऱ्कुमेल् परमात्मावुक्कु अदिग कुणङ्गळैक्कूऱुगिऱार् - अमलम - मलप्रदिबडम्-सोबादिगमाऩ हेयविरोदि ऎऩ्ऱु अर्थम्।नित्यम् - सॊल्लप्पट्ट आगारददाल् नित्यम्।मलप्रदिबडत्वम्नित्यमॆऩ्ऱु अर् त्तम् व्यापकम् स्वरूपत्ताल् व्यापकम्, अक्षयम् ताऩागवे धर्मत्ताल् विकारमऱ्ऱदु। मुक्तऩुक्कु पूर्वावस्तैयिलज्ञाऩ सङ्गोसविगासरूपमाऩ विकारमिरुक्किऱदु - नित्यचित्तागळुक्कुम् अप्पडिप्पट्ट तऩ्मै परायत्तमाग इरुप्पदिऩाल् अवर्गळिऩ् व्यवच्चेदम् एऱ्पडुगिऱदु। समस्तहेयरहितम्-मुऩ्बु हेयप्रत्यगेत्वम् कूऱप् पट्टदु। इङ्गु हेयगुणराहित्यम् उरैक्कप्पट्टदु स्वद: हेयाबावमुम् मुक् तऩुक्कु इल्लै - अदु अवऩुक्कु परमात्माविऩ् ओ प्रसादा तीनमाग इरुप्पदाल्। पत्यदे ऎऩ्गिऱ व्युत्पत्तियिऩाल् पदसप्तम् एऱ्पडुगिऱदु। अदु तिव्यात्मस्वरू पम्। परऴबद सप्तत्तिऱ्कु तिव्यलोकत्तिलुम् मुक्तात्माविऩिडत्तिलुम् प्रयोग मिरुप्पदाल् अवैगळै व्यावरुत्तिप्पदिऩ्बॊरुट्टु विष्ण्वाक्यमॆऩ्ऱु सॊल्लप् पट्टदु, पिऱगु प्रदमाम् सोबक्रमत्तिलुम् सविशेषबरत्वत्तैक्काण्बिक्किऱार् - पर पुराणम् ऎऩ्ऱु। इदऩाल् शास्त्रोबक्रमत्तिऱ्कुक्कूड सविशेषबरत्वम् सॊल् लप्पट्टदाग आगिऱदु। इदऩाल् ‘प्रत्यस्तमिदबेदम्’ इदु मुदलिय पदङ्गळुक्कु कतिपयबेद निषेदबरत्वमुम् वरित्तम् ऎऩ्ऱु मूऩ्ऱुविदमाऩ प्रयोजऩङ्गळ्। इद ल ‘पा: पराणाम्’ इदुमुदलिय क्रन्दसमुदायमाऩदु ‘अविकाराय’ इदुमुदलियसङ् ग्रह च्लोकविवरण रूपमादलाल् ज्ञानस्वरूपम् इदु मुदलिय सलोकत्तैक्कुऱि त्तु उपक्रमत्वमाऩदु अर्थ क्रमत्ताल् हित्तमॆऩ्बदुबऱ्ऱि अदऱ्कुम् सविशेष परत्वम् चित्तिक्किऱदु। अऩ्ऱिक्के प्रदमाम् सोबक्रमोबसम्हारङ्गळ् इरण्डुम् सविशेषबरमादलाल् उपक्रमोबक्रमबूदमाग इरुन्दबोदिलुम् ज्ञानस्वरूपम् ऎऩ्गिऱ च्लोकत्तिऱ्कु महावरक्यस्वारस्यविरोदम् न्यायमल्लाददाल् अदऱ्कुम् सविशेषबादवम् चित्तिक्किऱदु। अऩ्ऱिक्के नमस्कार च्लोकम् शास्त्र उपक्रमत् तिऱ्कु शेषबूदमाग इरुप्पदाल् अदऱ्कु शेषबूदमाग इरुप्पदु अदऱ्कु अनुगुण माऩ अर्थमुळ्ळदाग वर्णिक्कत्तक्कदॆऩ्ऱु वहित्तिक्किऱदु। उपक्रमोबक्रमबूदमाऩ नमस्कार च्लोकार्त्ता नुगुणमाग पर: पराणाम्’ इदुमुदलियवऱ्ऱिऩ् अर्थम् वर्णिक्कत्तक्कदॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अप्पडियल्ल। अदऱ्कुम् उपक्रममाग इरुक्किऱ प्रच्नोत्तरवालाबत्तैच् चॊल्लुगिऱ सलोकानुगुणमाग अदिऩ् अर्त् तम् सॊल्लत्तक्कदाग इरुप्पदाल् ऎऩ्ऱु अबिप्पिरायम्। इङ्गु प्रह्मत्तिऱ्कु ऎल्ला जगत्तुक्कळुक्कुम् कारणमाग इरुत्तल् ऎऩ्ऱुम् तऩ्मैयिऩ् पित्तियिऩ्बॊरुट्टु वेदान्दङ्गळिल् हत्यम् ज्ञानमरन्दम्’ इदु मुदलिय वाक्कियङ्गळाल् आनन्द्यम् कूऱप्पट्टदु। अदु मूऩ्ऱुविदमाऩ परिच्चेदमिल्लामै। तेसम्गालम् मुदलियवै कळाल् परिच्चिऩ्ऩङ्गळाऩ कडम् मुदलियवैगळुक्कु ऎल्ला वस्तुक्कळैयुम् कुऱित्तु सर्वविद कारणत्वम् ताणप्पट्टिरुक्कविल्लैयऩ्ऱो, मुक्कालङ्गळिलुमुळ्ळ कार्य ६ व्यवच्चेदम् - विलक्कम् ओ प्रसादम् - अनुग्रहम्। उपक्रमम्- तॊडक्कम्। शेषम् - उपकारकम्। ९उ च्रूदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा म् “पर: सगू४] वर्क्कङ्गळुक्कु कारणत्वम् सॊल्लप्पट्टालुम् सर्वदेशगद कार्यङ्गळुक्कु कारणत् वम् सॊल्लप्पट्टालुम् तेसत्तालुम् कालत्तालुम् अबरिच्चेदङ्गळ् अपेक्षिक्कप्पट् टिरुक्किऩ्ऱऩ। उबादानत्वम् हित्तिप्पदऱ्काग वस्त्वबरिच्चे त अपेक्षिक्कप्पट्टिरुक्किऱदु। वसदुविऩाल् परिच्चिऩ्ऩऩाऩ कुलालऩ् उबा ताऩगारणमाग आगिऱाऩिल्लैयऩ्ऱो। म्रुत्पिण्डम् कुलालऩ् इरण्डुक्कुम् सामानादिगरण्यमिल्लामैयाल्। आदलाल् कृत्स्नगारणदव चित्तियिऩ्बॊरु ट्टु त्रिविद परिच्चेदराहितयत्तै सविस्तारमागच्चॊल्लप्पोगिऱवराग पराणाम्’ ऎऩ्गिऱ पादि सलोकत्ताल् अदै सुरुक्कमाग प्रदिज्ञैसॆय्गिऱार्- पर:पराणाम्बरम् : ऎऩ्ऱु। इदऩाल् कालत्तिऩाल् परिच्चेदमिल्लामै चित्तित्तदु। नीण्डगालमाग इरुत्तल् परसप्तवाच्यमादलाल्। परमात्मा ऎऩ्बदिऩाल् तेसाबरिच् चेदम् कूऱप्पट्टदु। आप्नोदि (व्यापिक्किऱाऩ्) ऎऩ्ऱल्लवो आत्मसप्तत्तिऩ् व्युत्पत्ति। आत्मसंस्तिद: ऎल्ला वस्तुक्कळुक्कुम् आत्मावाग इरुप्पदाल् सर्व वस्तुविशिष्टऩ्। अऩ्ऱिक्के, आत्मावाग अऩैत्तैयुम् ताऩ् व्यापित्तिरुप्पदाल् सर्वशरीरगऩाग इरुप्पदुबऱ्ऱि तऩ्ऩिडत्तिल्दाऩ् निलैबॆऱ्ऱिरुप्पवऩ। स्वनिष्ट:- मऱ्ऱदॆल्लाम् शरीरमाग इरुप्पदुबऱ्ऱि विशेषणमादलाल् अन्द प्रह्मत्तिऩिडत् तिलिरुक्किऱदु। आदलाल् ऎल्लावऱ्ऱुक्कुम् पायवसानबूमि। ‘स्वनिष्ट:’ ऎऩ्बद ऩाल् वस्तुविऩाल् अबरिच्चेदम् कूऱप्पट्टदु। सर्ववस्तु सामानादिगरणयार् हत्वमऩ्ऱो वस्त्वबरिच्चेदम्। इन्द वस्तु इन्द वस्तुवाग आगिऱदिल्लै ऎऩ्ब तल्लवो वस्तुबरिच्चेदम्। अऩ्ऱिक्के निदयदव विबुदव कुणङ्गळैविड वेऱु कुणङ्गळाल् निगराऩवऩुम् मेलाऩवऩुमिल्लामलिरुत्तल् वस्तवबरिच्चेदम्। तऩ् स्वरूपत्तिल् ताऩ् निलैबॆऱ्ऱिरुक्किऱ परमादमावै अपेक्षित्तु अन्द परमात् माविऩिडत्तिलिरुक्किऱ मऱ्ऱवैगळुक्कु समत्वम् अप्यदिगत्वम सम्बवियामैयाल् ‘आत्म संस्तिद:’ ऎऩ्गिऱ इन्द पदत्तिऩाल् वस्त्वबरिच्चेदचित्ति। इव्वण्णम् सुरुक्कमागच्चॊऩ्ऩ अर्थत्तै उबबादनंसॆय्गिऱार् - रुब इदुमुदलियदाल्। अवऱ् ऱुळ् कालाबरिच्चेदत्तै मुदलिल् सॊल्लवेण्डुमॆऩ्गिऱ ऎण्णङ्गॊण्डवराग कालत्ताल् परिच्चिऩ्ऩमाऩ वस्तुक्कळिडत्तिलुळ्ळ ऐन्दु कल्पऩैगळिऩ् नित्यत्वम् प्रव्मत्तिऩिडत्तिलिल्लै ऎऩ्ऱु सॊल्लुगिऱार् -रुब ऎऩ्ऱु। रूप सप्तत्ताल् जादि कूऱप्पडुगिऱदु। रूपिद्रव्यङ्गळुक्कु जादि कुणम् इरण्डुम् रूपङ्गळॆऩ्ऱल्लवो नीदियै अऱिन्दवर्गळ् कूऱुगिऩ्ऱऩर्। वर्णसप्तमाऩदु रूपमॆऩ्ऱु पॆयरुळ्ळ कुणविशेषत्तैच्चॊल्लुगिऱदु। आदि सप्तत्ताल् कन्दम् रसम् मुदलियदु कुऱिक् कप्पडुगिऱदु। आस्सेयनादि क्रियैगळुम् विषाणम् मुदलिय अवयवङ्गळोडु कूडि इरुत्तलुम् विवक्षिक्कप्पट्टिरुक्किऱदु। ‘रूपवर्गादि’ ऎऩ्गिऱ पाडत्तिल् रूप सप्तम् नीलम्बीदत्वम् मुदलिय कुणङ्गळैच्चॊल्लुगिऱदु। वर्गसप्तमाऩदु तेव मऩुष्यादि वर्क्कङ्गळैक्कुऱिक्किऱदु। जादिबरमॆऩ्ऱु अर्थम्। अदैक्कारणमागक् कॊण्डदु। अदु विषयमाऩ निर्देश सप्तम् सप्तवासयङ्गळाऩ अवैगळे विशेषणम्। अवैगळाल् विडुबट्टवऩ् अऩ्ऱिक्के (रूपवर्णादि) रूपवर्णादि कळैच्चॊल्लुगिऱ सप्तरूपङ्गळाऩ विशेषणङ्गळाल् विडुबट्टवऩ्। इव्वणणम् अनित्यत्व व्यापकमागवुम् कर्मकृतमागवुमिरुक्किऱ रूपादिमत्त्वम् प्रह्मत्तिऩिडत् तिविल्लैयादलाल् कर्मकृतमाऩ रूपादिगळिऩ् निवरुत्तियिऩाल् अन्द रूपादिगळुक्कु व्याप्यमाऩ कालबरिच्चेदत्तिऩ् निवृत्ति ऎऩ्ऱु अर्थम्।अऩ्ऱिक्के अनित्यत्वत् तिऱ्कु व्याप्यमाऩ कर्मकृतरूपादिगळिऩ् इऩ्मैयिऩाल् अनित्यत्वम् प्रह्मत्तिऩि कुलालऩ् - कुयवऩ्। विषाणम् - कॊम्बु।तिगरणम्।] मुदल् अत्तियायम्। [सुगूरु टत्तिल् अनुमिप्पदऱ्कु असक्यमॆऩ्ऱु अर्थम्। इदऩाल् ‘प्रत्यस्तमिदबेदम्’ ऎऩ् किऱ पदत्तिऱ्कु विषयम् काण्बिक्कप्पट्टदु। अदऱ्कुमेल् विकारङ्गळ् अनित्यत्व व्यापकङ्गळादलाल् अनित्यत्व निव्रुत् तियिऩ्बॊरुट्टु अदऱ्कु व्यापकमाग इरुक्किऱ विकारराहित्यत्तैक् कूऱुगिऱार् अबक्षय ऒऩ्ऱु। ‘जायदे, असदि’ ऎऩ्गिऱ इरण्डु अवस्तैगळ् जन्मसप्तत्ताल् ववक्षिक्कप्पट्टिरुक्किऱदु। उत्पत्ति स्तिदि नासङ्गळुक्कु ऒव्वॊऩ्ऱिलुम् इरण्डु (विया) प्रकारङ्गळाल् विकारषट्कम् चित्तिक्किऱदु, अवैगळाल् विडुबट्टिरुप्पदाल् ऎप्पॊऴुदुम् इरुक्किऱदु ऎऩ्ऱु सॊल्वदऱ्कु सक्यमाग इरुक्किऱदु। सदासप्तत् ताल् एऩो ऒरु समयत्तिलुळ्ळ अस्तिदवत्तिऱ्कु निवृत्ति एऱ्पडुगिऱदु, ‘नदूत्पत् यदे इत्यादि सप्तै:, ऎऩ्बदु केवल सप्ताप्पिरायम्। इदऩाल् सत्तामात्रम् ऎऩ् पदऱ्कु विषयम् साण्बिक्कप्पट्टदु। कोसरम् वससाम्’ ऎऩ्बदऱ्कुम् विषयम् काण्बिक्कप्पट्टदाग आगिऱदु। रूपवर्णादि प्रवृत्ति निमित्तमिल्लामैयालुम् उत् पत्यादि प्रवृत्ति निमित्तमिल्लामैयालुम् कल्पऩैयाऩदु विकारवासि सप्तङ्गळाल् सॊल्वदऱ्कु सक्यमागादॆऩ्बदु अन्द पदददिऱ्कु अर्थम् ऎऩ्बदु अबिप्रायम्। अगोसरम् वससाम्’ ऎऩ्बदऩाल् सर्वसप्त कोसरदवम् सॊल्लप्पडुगिऱदॆऩ्ऱु कूऱप्पडुमेयागिल् ‘वससामगोसरम् सततामात्रम्’ ऎऩ्ऱु सॊल्वदऱ्कु सक्यमागादु। ४ ६ इदऱ्कुमेल् तेसाबरिच्चेदत्तै नामनिर्वचनमुगत्ताल् सॊल्लुगिऱार्- सर्वत्र ऎऩ्ऱु। प्रह्मम् ईच्वरऩैक्काट्टिलुम् वेऱाग इरुक्किऱदॆऩ्बदै निषेदिप्पदऱ्कागवुम् देवतान्दरव्युदासत्तिऱ्कागवुम् नामनिर्वचनमुगत्ताल् अदिऩ् उक्ति।$ ऒौणादिगप्रत्ययम् अनेकार्त्तङ्गळुळ्ळदाग इरुप्पदाल् वासुदेव सप् तत्तिऱ्कु अदिगरणत्तिलुम् कर्दाविलुम् व्युगबत्ति कूऱप्पडुगिऱदु-सर्वत्र ऎऩ्ऱु। वेदान्दङ्गळिल् परप्रह्मत्तिऱ्कु निर्विकारत्वम् मुदलियदु कूऱप्पट्टिरुक्किऱदऩ् ऱो अव्वाऱु इरुक्क ऎप्पडि वासुदेवऩुक्कुच् चॊल्लप्पडुगिऱदॆऩ्ऱु केट्किल् कूऱुगिऱार् - तत् प्रह्म ऎऩ्ऱु। ‘सैत्यम् हि यत् सा प्रकृतिर्जलस्य’ ऎऩ्बदुबोल् तत् ऎऩ्गिऱ निर्देशम् - निर्दिच्यमान प्रदिनिर् तिच्यमानयोरेगत्वमाबादयन्दि सर्व नामानि पर्यायेण तत्तल्लिङ्गमुबादत्ते’’ ऎऩ्ऱल्लवो साप्तिगर्गळ्। नित्यम् ऎऩ्बदऩाल् कार्यमात्र व्यावरुत्तिक्कप्पट्टदु। ‘अजम् अक्षरम् अव्ययम् एकस्व रूपम्’ ऎऩ्बदऩाल् सविकार निदयप्रधानङ्गळ् व्यावरुत्तिक्कप्पट्टऩ - एकस्वरूप सप्तत्ताल् वरुत्ति परिणामङ्गळिऩ् इऩ्मै विवक्षिक्कप्पट्टिरुक्किऱदु। हेया पावाच्च निर्मलम्’ ऎऩ्बदऩाल् पत्तर्गळ् वयावरुत्तिक्कप्पट्टार्गळ्। ऎऩ्बदऩाल् मुक्तर्गळ् वयावरुत्तिक्कप्पट्टार्गळ्। प्रह्मम् ऎऩ्बदऩाल् नित्यसित् $ ऒौणादिगम् उणादिसूत्रङ्गळाल् विधिक्कप्पट्टुळ्ळदु। रङ्गळ् सागडायऩ महरिषियिऩाल् सॆय्यप्पट्टुळ्ळ सप्तानुसासऩङ्गळ् कळाऩ ऒऩ्बदु वैयागरणर्गळुक्कुळ् इवर् ऒरुवर्। स्ता इन्द सुत् प्रसिद्धर् ़ अवर्गळावऩ :- इन्दिरऩ्,सन्दिरऩ्,कासक्रुक्सऩर्, आबिसलि, सागडायऩर्, पाणिनि, अमरसिम्मऩ्, जैनेन्दिरऩ्, सरस्वदि। निर्दिच्य — अनुवदिक्कप्पडुवदैयुम् विधिक्कप्पडुवदैयुम् ऒऩ्ऱुबडुत्तुगिऱ सर्वनामसप्तङ्गळ् अनुवादग सप्तत्तिऩुडैयवुम् विदायग सप्तत्तिऩुडैयवुम् लिङ्गङ्गळै माऱिमाऱि एऱ्ऱुक्कॊळ्ळुगिऩ्ऱऩ। $ पत्तर्गळ् - संसारिगळ्। च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जीज्ञास्ा सत्य सगूगू] तर्गळ् व्यावृत्तिक्कप्पट्टार्गळ्। अऩ्ऱिक्के एकस्वरूपम् ऎऩ्बदऩाल् पक्तव्या वरुत्ति वहित्तित्तदु। सदा इदुमुदलियदाल् मुक्तव्यावरुत्ति विधित्तदु।इव् वण्णम् तऩ्ऩैत्तविर्त्त ऎल्ला वस्तुक्कळैक्काट्टिलुम् विलक्षणमाग उपनिषत् तुक्कळिल् सॊल्लप्पट्ट प्रह्मम् वासुदेवॆऩॆऩ्ऱे अर्थम्। ऩऱुविधि अबरिच्चेदत्तैच्चॊल्लुगिऱ श्रुतियुम् अनन्दम् ऎऩ्ऱु। देवताविशेषत्तै निच्चयम् सॆय्ददु। अनन्द सप्तम् योगरूडम्। आदलाल् नारायणादिसप्नङ्गळुक्कु पर्याय माग त्रिविदमाऩ आन्द्यमुळ्ळ भगवाऩिडत्तिल् मुक्कियमाग इरुक्किऱदु। ज्ञानादिवाक्यत्तिल् अनन्दम् ऎऩ्गिऱ पदम् आण्बाल् इरण्डांवेऱ्ऱुमै। ‘यो वेदि ऎऩ्गिऱ वाक्कियत्तिलुळ्ळ वचेतनसप्तददोडु अन्वयिप्पदाल् मुदल्वेऱ्ऱुमै यागच्चॊऩ्ऩाल् तत्योवेद’ ऎऩ्ऱु तत् ऎऩ्गिऱ पदम् अत्तियाहारम् सॆय्दु कॊळ्ळवेण्डियदाग आगुम् - वाक्यबेदमुम् उण्डागु आगैयाल् अन्द इडत् तिल् सॊल्लप्पट्ट अर्थमे पॊरुत्तमुळ्ळदु। आदलाल् अदै अनुसरित्तु इङ्गुम् अबरिच्चेदत्तैच् चॊल्लुम् मैयत्तिल् देवताविशेषम् निर्णयिक्कप्पट् टदु। वस्त्वबरिच्चेदत्तैच् चॊल्लुगिऱार्

  • तदेवि ऎऩ्ऱु। सर्वमेवैदत् ऎऩ् पदऩाल् व्यक्ताव्यक्त पुरुषगाल समुदायम् कूऱप्पडुगिऱदु। व्यक्ताव्यक्त स्व रूपमाऩ इवै अऩैत्तुम् अन्द प्रह्मम् ऎऩ्ऱु पॊरुळ्। इदऩाल् वस्त्वबरिच् चेदम् उरैक्कप्पट्टदु। सर्ववस्तुसामागादि करण्यार्हत्वमऩ्ऱो वस्त्व परिच्चेदम्। सर्ववस्तुसामानादिगर्णयार् हदैयिऩालेये सिदसित् शरीरगदवत् तिऱ्कु हेतुवाऩ व्यापनम् परणम् मुदलिय कुणङ्गळाल् सिमायदिगराहित्यम् चित्तिप्पदालुम् वस्त्वबरिच्चेदम् सीत्तिबॆरुगिऱदु। प्रह्मत्तैत्तविर्त्तु वेऱु ऒरु वस्तुवुक्कुम् समस्तसिदसित्शरीरगत्वम् सम्बवियादऩ्ऱो। ६ त उरगदियबूा ऐयाzzळादा वसदाव ाविणी वरा षनावल् हावॆदौ जीयॆदे वाऱे तु वादाव स्व षागायाावोजॆयरिल् विषुनारै स वॆषॆषुवॆषाञॆ षाव तीयदि” (@_६२०_५ वट्चु:सङग,सय) वॆवॆ व क्षराक्षरा वॆ तॆस त व - ऊऱ इऱु जमगा वळसुडिॆबाषित्स्र्ऴॆजॆयादा विजारिणी यलाा वरवस् (विवाग उउ, रुरु, रुऎ) हण्स् वलूर् विषागि वरावॆरागदा क्षॆगु जा तयावरा कवि उलग आऩार्।ना करगिया भागिरिष्।त । यया क्षॆदुआबागि हा वॆषिदा, नव सवबूमा सहारा तावा कविऩा नवावो तगिसदादु तया तिरॊहितवावु भागि: क्षॆद आसजि। सैव पूडुदॆष रुवा ताळत्षॆन वदबूत्” विवर व ता तिगरणम्] स मुदल् अत्तियायम्। वरया यान वगा।ॆॆबव सवबव व [सगूऎ स। ऎ। सग, सउ) तया विऴादबूर् हावलॆ वरदॆऩ सय्यदि पूणौ तयॊॆॆज वरयदावगारण स्श्रीय्स्य्यासद ज ॆ वादॊ विलदिबूगणिगाबद किसावि तया विषॊ: वया (वि।व।उ।ऎ।उगू, ङग) ऎदॊ तॊक्षय० निद ऐन निवारावि! सूविल् पूावदिरॊजाव ऐनुनाविग वसु १ (वि_क_उउ सुय) ८ उदवादिना वाल्वर्ह स्लावदऩवनिरलनिवि षॊषम् १००९१ ८ P२G रवॊनियनाषिली% वरगिवाडि, करुग विडिविस् नस्पू वहावहितस्वारजरमि पूगॆॆवव वर्स्) → मणजरीादया नवगऴ्, नीररवदङ्गिविरुददि पॆॆवलुदव ऩुसारै नायिगरण्डुऊावियाय् तवरुगिळरुगा) विअसुन् रवॆणावदि विनिस्तया क्षआरवॆण् षिगि हागा, क्षॆदु तावसाया वणवावादक् कबवा कजानावाननसालनवि वाय्बूागार तयाSनीया न व वदिवाऴिदजिगि स, ह सविबॊषऴ, तविल निगिलाद। जमडिवि वाररेयि पूगॆसॆ वॆदि विजदायदॆ श्रीबाष्यम्।- त हाहाविग es व्यक्तमाऩ प्रबञ्ज स्वरूपिणियागवुम् अव्यक्तमाऩ तिमस्स्व रूपिणियागवुमिरुप्पदाग ऎन्द प्रकृति ऎऩ्ऩाल् मुऩ्बु कूऱप्पट्टदो, अन्द प्रकृति, पुरुषऩ्, इव्विरण्डुम् परमात्माविऩिडत्तिल् लयिक्किऩ् ऱऩ, परमात्मावोवॆऩ्ऱाल् ऎल्ला वस्तुक्कळुक्कुम् आदारमायिरुप्प वऩ्; मेलदिगारि इल्लादवऩाऩ ईच्वरऩ्। अवऩ् वेदङ्गळिलुम् वेदाङ् तङ्गळिलुम् विष्णुवॆऩ्गिऱ पॆयरुळ्ळवरासुक्कोषिक्कप्पडुगिऱार्। अन्द प्रह्मत्तिऱ्कु मूर्दमॆऩ्ऱुम् अमूर्दमॆऩ्ऱुम् सॊल्लप्पडुगिऱ ण्डु रूपङ्गळ् उऩ। अव्विरण्डु रूपङ्गळुम् ऎल्ला पूदङ्गळिडङ्गळिलुम् र अगूअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा क्षराक्षर स्वरूपङ्गळाग निलैबॆऱ्ऱिरुक्किऩ्ऱऩ। कर्मबन्दत्तिऩिऩ्ऱु विडुबट्टदाऩ अन्द मुक्तात्म रूपमाऩदु अक्षरमॆऩ्ऱु सॊल्लप्पडु किऱदु। इव्वुलगमऩैत्तुम् क्षरमॆऩ्ऱु सॊल्लप्पडुगिऱदु। ओरिडत्ति लिरुक्किऱ अग्नियिऩ् ऒळियाऩदु ऎव्वाऱु नालाबक्कङ्गळिलुम् परविच्चॆल् अगिऱदो अव्वाऱु प्रह्मत्तिऩ् सक्तियाऩदु इन्द उलगमऩैत्तैयुम् व्यापित्तिरुक्किऱदु। विष्ऩु सक्तियाऩदु ‘परा’ ऎऩ्ऱु सॊल्लप्पट्टि रुक्किऱदु। अव्वाऱे, क्षेत्रज्ञ सम्ज्ञैयुळ्ळ सक्तियाऩदु अबरा ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। कर्मावॆऩ्ऱु पॆयरुळ्ळ ताऩ अविद्यैयाऩदु मूऩ्ऱावदु सक्तियाग इच्चिक्कप्पडुगिऱदु। राजऩे ! ऎल्ला वस्तुक्कळैयुम् अडैन्दिरुक्किऱ अन्द क्षेत्रजञ सक्तियाऩदु ऎदऩाल् सुऱ्ऱप्पट्टदाग इरुन्दुगॊण्डु मिगवुम् तॊडर्चियायुळ्ळ ऎल्ला संसारदाबङ्गळैयुम् अडैगिऱदो। पूमियैप् पादुगार्प्पवऩे! अन्द क्षेत्रञ्ज सक्तियाऩदु अविद्यैयिऩाल् मूडप्पट्टिरुप्पदिऩाल् कर्मदारदम्यत्तिऱ्कु अऩुगुणमाग ज्ञानदारदम्यत्तुडऩ् इरुक्किऱदु। महाबुत्तियुळ्ळवऩे! सर्वबूदङ्गळैयुम् व्यापित्तिरुक्किऱ विष्णुसक्तियि ऩाल् भगवाऩैविट्टु विलगि तऩित्तिरुत्तलै स्वबावमागक्कॊण्डिरादप्रदा नम् पुरुषऩ् इव्विरण्डुम् कवरप्पट्टिरुक्किऩ्ऱऩ। अन्द सक्तिये प्रधानम् पुरुषऩ् इव्विरण्डुगळैयुम् सेर्प्पदिलुम् (संसारत्तिलुम्) तऩित्तऩि भागप् पिऱिप्पदिलुम् मोक्षत्तिलुम्) कारणमाग इरुक्किऱदु।कात्तु ऎव् वाऱु अनेकजलबिन्दुक्कळै जलत्तिल् पऱ्ऱुदलिऩ्ऱि वहिक्किऱदो अव्वाऱु अन्द विष्णुविऩुडैय सक्तियुम् पत्तात्माक्कळैयुम् मुक्तात्माक्कळैयुम् ताङ्गिक्कॊण्डिरुक्किऱदु। मुऩिवर्गळुक्कुळ् सिऱप्पुऱ्ऱवरे! क्षयमिल् लाददुम् प्रवाहत्ताल् नित्यमायुमिरुक्किऱ अन्द इन्द उलगमऩैत्तुम् तोऩ्ऱुदल् मऱैदल् ऎऩ्गिऱ जऩ्मनास विकल्पङ्गळुळ्ळदु। इदु मुदलियदाल् परप्रह्ममाऩदु स्वबावत्तिऩालेये समस् दोषङ्गळैयुम् निरचित्तदॆऩ्ऱुम् समस्तकल्याणगुणात्मगमॆऩ्ऱुम् प्रबञ्जत्तिऩ् सृष्टिस्तिदिसम्हारम् उळ्ळुक्कुळ् प्रवेशम् नियमऩम् इवैगळ् मुदलियवऱ्ऱै लीलैयागक् कॊण्डदॆऩ्ऱुम् प्रदिबादित्तु ऎल्ला निलमैगळुडऩुम्गूडि निलैबॆऱ्ऱिरुक्किऱ सिदसित् वस्तुक्कळऩैत्तुम् पारमार्त्तिगमॆऩ्ऱुम् अप्पडि पारमार्त्तिगमाग इरुक्किऱ सिदचित्तुक् कळे परप्रह्मत्तिऱ्कु शरीरमाग इरुप्पदाल् अवैगळुक्कु रूपत्वत्तै शरीर, रूप, तनु, अंस,सक्ति, विबूदि मुदलिय सप्तङ्गळालुम् तच्चप्त सामानादिगरण्यत्तालुम् सॊल्लि अन्द परप्रह्मत्तिऱ्कु विबूदियाग तिगरणम्] मुदल् अत्तियायम्। [सगूगू इरुक्किऱ सित्पदार्त्तत्तिऱ्कु! स्वरूपत्तोडु इरुप्पैयुम् अचित्तुडऩ् सेर्न्दिरुप्पदाल् क्षेत्रज्ञ रूपमाग इरुप्पैयुम् सॊल्लि क्षेत्र ज्ञावस्तैयिल् पुण्यबाबात्मग कर्मरूपा विद्यैयिऩाल् शुद्धप्पट्टिरुप्प ताल् स्वाबाविगमाऩ ज्ञानरूपत्वा नऩुसन्धानमुम् असित्रूपार्त्तागार माग अनुलन्दारमुम् प्रदिबादिक्कप्पट्टदिऩाल् परप्रह्ममाऩदु शेषमॆऩ्ऱुम् अदिऩ् विबूदियाग इरुक्किऱ जगत्तुम् पारमार्त्तिगमॆऩ्ऱे अऱियप्पडुगिऱदु।

सवि इव्वाऱाग सास्त्तिरत्तिऩ् तॊडक्कत्तिल् वासु तेवऩॆऩप्पॆयर्वाय्न्द तुम् उबयलिङ्गङ्गळुडऩ् कूडियदुमाऩ वस्तु प्रदिबादिक्कत्तक्कदॆऩ्ऱु उरैक्कप् पट्टदु। शास्त्रत्तिऩ् मुडिविलुम् अव्वण्णमे सॊल्लप्पट्टिरुक्किऱदॆऩ्ब तैक्काण्बिक्किऱार् -प्रकृतिर्या ऎऩ्ऱु। परमात्म सप्तत्तिऱ्कु सिव इडत्तिल् जीवऩिडत्तिलुम् प्रयोगम् काणप्पट्टिरुप्पदाल् अदै व्यावरुत्तिप्पदऱ्काग साक्षात् परमात्म लक्षणमाऩ जगत्कारणत्वम् कूऱप्पट्टदु ‘लीयदे परमात्मनि ऎऩ्ऱु। अवऩ् ईच्वरऩैविड वेऱल्ल ऎऩ्बदैत्तॆरिविप्पदऱ्काग परमेच्वर सप्तम्। ईच्वाऩुम् देवतान्दरमल्लवॆऩ्बदैत् तॆरिविप्पदऱ्काग ‘विष्णुनामा’ ऎऩ्ऱु सॊल्लप्पट्टदु। इन्द इडत्तिल् ‘परमात्मा आदार: परमेच्वर:’ ऎऩ्गिऱ पदङ्गळाल् शरीरिलक्षणम् स्पष्टमायिऱ्ऱु। । इव्वण्णम् शास्त्रत्तिऩ् तॊडक्कत्तिलुम् मुडिविलुम् इडैयिलुमुळ्ळ प्र करणङ्गळिऩ् उपक्रमोबसम्हारङ्गळिलुम् हेयप्रत्यनीकमायुम् कल्याणगुणा स्पदमायुमिरुक्किऱ नारायणऩे परप्रह्ममॆऩ्ऱु प्रदिबादिक्कप्पडुगिऱदॆऩ्बदु काण्बिक्कप्पट्टदु। अदऱ्कुमेल् अवित्यासम्बन्दम् मुदलियवैगळुङ्गूड प्रह् मत्तिऱ्केयऩ्ऱो प्रदिबादिक्कप्पडुगिऩ्ऱऩ, अदु ऎव्वण्णम् उळ्ळबडि उरैक्कप् पट्ट स्वरूपमुळ्ळ प्रह्मत्तिऱ्कुप्पॊरुन्दुगिऱदु ऎऩ्गिऱ शङ्कैवरिऩ्, ‘काडिऩ्य वाऩ्योबिबर्दि’ ऎऩ्बदुबोल त्वारित्वारबावत्ताल् पॊरुन्दुगिऱदु ऎऩ्ऱुसॊल् वदऱ्काग’ परमात्मावुक्कुम् जीवर्गळुक्कुम् आत्मशरीरबावत्ताल् सम्बन्दत्तैयुम् अन्द जीवात्माक्कळुक्कु वित्या सम्बन्दम् मुदलियदैयुम् सॊल्लप्पोगिऱवराय्क् कॊण्डु मुदलिल् जीवऩुक्कुम् प्रह्मत्तिऱ्कुम् शरीरशरीरिबावरूपमाऩ सम्बन्दत् तैक्काण्बिक्किऱार्-त्वेरुबे इदुमुदलियदाल्। मूर् तञ्जा मूर्दमेवस’ ऎऩ्ऱु, पत्तऩुम् मुक्तऩुमॆऩ्ऱु अर्थम्। इदै विवरिक्किऱार् - क्षराक्षरुबे ऎऩ्ऱु, ज्ञागस्ङ्गोसरूपमाऩ क्षरणमुळ्ळदु सङ्गोसमिल्लाद ज्ञानमुळ्ळदॆऩ्ऱुम् अर्थम्। सर्वबूदेषु स स्तिदे -अर्हम् (तगुदियुळ्ळदु) ऎऩ्गिऱ अर्थत्तिल् क्तप्रत्ययम् वन्दिरुक्किऱदु। ऎल्ला पूदङ्गळिडङ्गळिलुम् स्तिदिक्कु अर्ळुङ्गळ्। अदिग सूक्ष्ममाग इरुप्पदऩाल् व्यापिप्पदिल् योक्यङ्गळॆऩ्ऱु अर्थम्। अऩ् ऱिक्के पत्तऩुक्कु स्वरूपत्तिऩाल् सर्वबूदस्तिदि। मुक्तऩुक्कोवॆऩ्ऱाल् धर्मबूद मायुम् विबुवायुमिरुक्किऱ ज्ञानत्तिऩ् वायिलाग ऎऩ्ऱु। अक्षरम्दत्परम् प्रह्मेदि - तत् मुक्त स्वरूपम्-अक्षरम्: क्षरम् सर्वमिदम् जगत् - इदम् - पत्तऩुडैय रूपम् - क्षरमॆऩ्ऱु अर्थम्। रूपत्वत्तै विशेषिक्किऱार् - एकदेश ऎऩ्ऱु। सक्ति ऎऩ् तु वेऱाग पिरिक्कमुडियाद कार्योपयोगियाऩ विशेषणम्’एकदेशस्तिदस्यच्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा मूर्दत्वा विस्तारिणी’ ऎऩ्गिऱ विशेषणत्वयत्ताल् असङ्गीर्णस्वबावत्वम् सॊल्लप्पट् टदु। इन्द सुलोकत्तिल् अगिलम् जगत् ऎऩ्बदऩाल् सिदसिदात्मगमाऩ जगत् सॊल् लप्पडुगिऱदु। न्यायसाम्यत्तिऩाल् अक्षरत्तिऱ्कुम् सक्तित्वम् चित्तिक्किऱदु। अऩ् ऱिक्के अगिलजगत् सप्तत्ताल् अक्षरत्तिऱ्कुम् क्रोडिगारम् - त्रिबात्विबूदियुम् लोकसप्तवाच्यमाग इरुप्पदालुम् जगत् सप्तम् अदऱ्कु समानमाऩ अर्थत्तुडऩ् कूडियिरुप्पदालुम् अगिलसप्तत्तिऱ्कु सङ्गोसगमिल्लामैयालुम् ‘क्षरम् सर्वम् ऎऩ्गिऱ इडत्तिल् करसामानादिगरण्यम् अबवादम्, इङ्गु अदिल्लामैयाल् अक्ष रत्तिऱ्कुम् अबिदानम् पॊरुत्तमुळ्ळदाग आगिऱदु, इदम् सप्तमाऩदु प्रकृतत् तैच्चॊल्लुम् स्वबावमुळ्ळदादलाल् क्षराक्षरबरत्वम् इदऱ्कुप्पॊरुत्तमुळ्ळ ताग आगिऱदु। अय्या क्षराक्षर सप्तङ्गळ् कार्यगारण्रूपमाग इरुक्किऱ पर प्रह्म परङ्गळ्। परप्रह्म सप्तत्तिऱ्कु मुक्यार्त्तम् चित्तिप्पदाल्। अप्पडि इल् लाविट्टाल् ऒरु प्रगरणत्तिलिरुक्किऱ प्रह्म सप्तङ्गळुक्कु अर्थवैरूप्यमुम् उण्डागुम्। जगत्तुक्कु ज्योत्स्नास् तानीयत्वमुम् पॊरुत्तमुळ्ळदाग आगिऱदु। प्रबै ऎऩ्बदु तेजोद्रव्यत्तिऩ् सिदरुदलुळ्ळ अवयवमादलाल् अदऱ्कु अक्कि कार्यत्वम् पॊरुन्दुवदाल्, इव्वण्णमल्ल- ‘प्रह्मणोरूपे’ऎऩ्गिऱ व्यदिरेग तिर्देशस्वारस्यत्तिऱ्कु पङ्गम् प्रसङ्गिप्पदाल्, अदुवुम् कार्यगारणङ्गळ् इरण्डुक् कुम् प्रह्मव्य तिरित्तत्वमिल्लामैयाल् - षष्टीस्वारस्यत्तिऱ्काग मूर्दत्वङ्गळ् विवक्षिक्कप्पट्टिरुक्कुमेयागिल् अप्पॊऴुदु मूर्दामूर् तसप्त स्वा रस्यत्तिऱ्कु पङ्गम्। पावप्रादाऩ्यत्तै विवक्षियामलिरुक्कुम् पक्षत्तिल् रूपसप्त सामानादिगरण्यम् इसैयादु। प्रह्मत्तिऱ्कु इरण्डु रूपङ्गळ् - मूर्त्तमागवुम् अमूर्दमागवुम् प्रह्ऱो इरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊ ऴुदु प्रदमान्दमाऩ प्रह्म सप्तात्याहारदोषम् सम्बविक्कुम्। आऱाम् वेऱ् ऱुमैयुरुबुडऩ् कूडिऩ प्रह्मसप्तत्तिऱ्कु मूर्दामूर्द सप्तसामानादिगरण्यम् पॊ रुन्दादादलाल्, मेलुम्, ‘सर्वबूदेषु सस्तिदे’ ऎऩ्बदुम् पॊरुन्दादु। सर्वबूद सप्तम् कार्यवासियादलाल् अदिल् कार्यस्तिदियाऩदु सॊल्लप्पडुमेयागिल् तऩ्ऩि टत्तिल् तऩ्ऩुडैय वृत्ति प्रसङ्गिप्पदालुम् कारणत्तिऱ्कुम् कार्यत्तैक्काट्टि लुम् वेऱ्ऱुमैयिल्लामैयाल् स्ववृत्तिप्रसिङ्गिप्पदालुम्। अवस्तात्वयत्तिऱ्कु सर्वबूदस्तिदि ऎऩ्ऱुम् सॊल्लत्तक्कदल्ल, धर्मिपर्यन्तमाऩ क्षराक्षरसप्त सामा नादिगाण्यम् पॊरुन्दादादलालुम् अवैगळुक्कुम् अवस्ताबरत्वम् सॊल्लिल् स्वररस्यत्तिऱ्कु पङ्गम् वरुवदालुम् अवस्तावत्वासियाऩ जगत्सप्त प्रह्मसप्त सामानादिगरण्यम् पॊरुन्दादादलालुम् - अदु सहिक्कप्पट्टबोदिलुङ्गूड कार वस्तैक्कु कार्यत्तिल् इरुत्तल् पॊरुन्दादादलालुम् सक्ति सप्तददिऱ्कु कार्य वाचित्तुम् पॊरुन्दादादलालुम् च्लोकत्तिऱ्कु इदु अर्थमल्ल,उबसारत्तालुङ् गूड कार्योपयोगि विशेषणमाऩदु सक्ति सप्तत्ताल् व्यपदेशिक्कत्तगुदियुळ् ळदु, कार्योबवोगि विशेषणत्वमाऩदु समानमाग इरुप्पदाल् सक्तियावदु सक्तियुळ्ळ ऎस्तुवैक्कुऱित्तु ऒरुबॊऴुदुम् वेऱुबट्टिऱाद कार्योपयोगि विसे षणम्- कार्यमोवॆऩ्ऱाल् करणत्तिऱ्कु अप्रुदक्पूदविशेषणमागवुम् कार्योब योगियागवुमागिऱदिल्लै। कार्यम् कारणम् इरण्डुम् वेऱु वस्तु अल्लाददाल् तऩक् कुत्ताऩे विशेषणमाग इरुप्पदु ऎऩ्बदु पॊरुन्दादादलाल्, कार्यत्वम् विसे णषमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदै पादिएऱ्ऱुक्कॊळ्ळुगिऱेऩ्। आयिऩुम्, धर्मिवासियाऩ जगत् सप्तत्तिऱ्कु कार्यदावासित्वमिल्लामैयाल् सक्तिसप्तसामानादि काण्यम् उबसरिदमाग इरुन्दबोदिलुम् पॊरुत्तमुळ्ळदाग आगादु। कार्योपयोगि अप्रुदक्पूदविशेषणम् सक्ति ऎऩ्गिऱ मुक्यत्वमाऩदु नम्मुडैय मदत्तिलेये सम्बविक्कुम्। क्षर सप्तत्तै कार्यबामागच्चॊल्लिल् तिरुष्टान्दम् इसैयामल् तिगरणम्] २३ मुदल् अत्तियायम्, ।६ [रुळग पूब पोगुम्। अदुवुम् ऒळियाऩदु सिदऱानिऩ्ऱ तीबम् मुदलिय तेओस्वियाऩ द्रव्यत् तिऩ् अवयवमल्लामैयाल् अक्कार्यत्वमिल्लामैयाल्। क्षरम्ब्रदारमम्रुदार रम् हर:’ ऎऩ्गिऱ प्रयोगत्तै अनुसरित्तु सचेतनासेनबरदवम् युगदमऩ्ऱु असि तंसत्तिऱ्कु तऩ्ऩिडत्तिल् तऩ्ऩुडैय वरुत्तु परसङ्गिप्पदाल् सर्वबूदस्तिदिया ऩदु पॊरुन्दादु। सिदसित्: सङ्गादरूपमाऩ पूदङ्गळिल् इरण्डुक्कुम् इरुप्पुबॊरु त्तमुळ्ळदाग आगादॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल। इरण्डु समुदायिगळुक्कु समुदाय वृत्तित्वम् उबबऩ्ऩमागाददाल्। समुदायमऩ्ऱो समुदायिगळिडत्तिल् निलैबॆऱ्ऱिरुक्किऱदु। मेल् किरन्दत्तिऱ्कु वैरूप्यमुम् उण्डागुम्। मेले मूर्दममूर् तञ्ज” ऎऩ्ऱु मूर्दामूर्द सप्तङ्गळाल् इरण्डु रूपङ्गळै प्रस्तरवित्तु हिरण्यगर्प्पऩ् मुदलियवर्गळै निर्देशित्तु मूर्दमेदत्हरेरूपम् पावनात्रिद यान्विदम् ऎऩ्ऱु मूर्दसप्तवाच्य रूपत्तिऱ्कु पावनात्रयान्वयम् सॊल्लप्पट् टिरुप्पदाल्। असचेतनत्तिऱ्कु कर्मप्रह्मबावनान्वयमिल्लैयऩ्ऱो। “सोZषर: परम: स्वराट् " ऎऩ्गिऱ इडत्तिल् इन्दिरऩ् मुदलिय पत्तर्गळैविड विलक्षणऩागच् चॊल्लियिरुप्पदाल्, “सस्वराट्पवदि ऎऩ्बदुबोल् मुक्तऩैच्चॊल्लुगिऱ स्व राट् चप्त सामानादिगरण्यत्तालुम् अक्षरसप्तमाऩदु मुक्तात्मावैक्कुऱिक्किऱदु। आगैयाल् अदै अनुसरित्तु अक्षरसप्तम् इन्द इडत्तिलुम् मुक्तात्मावैच्चॊल् लुगिऱदु। प्रह्मसप्तार्त्तवैरूप्यमोवॆऩ्ऱाल् तबसासीयदे प्रह्म-तस्मा तेदत् प्रह्म नामरूपमऩ्ऩञ्जजायदे’ ऎऩ्गिऱ श्रुतियिल्बोल अनेक उबबत् तिगळिऩ् पलत्तिऩाल् पॊरुन्दुगिऱदु, आगैयाल् कीऴ्ऎव्वाऱु अर्थम् उरैक्कप्पट्ट तो अदे सरि। प्रह्मत्तिऩदु अवित्यासम्बन्दत्तिऱ्कु त्वारबूदमाऩ जीवात्मावि ऩिडत्तिल् अवित्या सम्बन्दत्तैक्काणबिक्किऱार्-विष्णुसक्ति: इदु मुदलियदाल्। सर्वगा - नाऩ्मुगऩ् मुदलाग ऎरुम्बु ईऱाग उळ्ळ ऎल्ला शरीरङ्गळिलुम् निलैबॆऱ् ऱिरुक्किऱ इन्द एकवसमाऩदु जादियैक्कुऱिप्पिडुगिऱदु। अऩ्ऱिक्के धर्मबूदज्ञा नत्ताल् ताऩागवे ऎल्लावऱ्ऱैयुम् व्यापिप्पदऱ्कुत्तगुदियुळ्ळदु। कर्मणावेष् टिदा - कर्माविऩाल् सङ्गोसत्तै अडैन्दिरुक्किऱ ज्ञानमुळ्ळदु ऎऩ्ऱु पॊरुळ्। अङ्ङऩमागिल् ऎल्लोरुम् अज्ञर्ग कळाग आगट्टुमॆऩ्ऱु विऩवप्पडुमेयागिल् सॊल् लुगिऱार्-तयर ऎऩ्ऱु। क्षेत्रज्ञसक्तिया याऩदु कर्मदारदम्यत्तिऱ्कुत्तक्कबडि ज्ञा नदारदम्यमुळ्ळदॆऩ्ऱु अर्थम्। ऎल्लोरुक्कुम् ज्ञाननित्यत्वमुम् मुक्तियिल् सर्वविषयगदवमुम प्रामाणिगमादलाल् सङ्गोसविगासङ्गळ् इरण्डुम् पत्तावस् तैयिल् चित्तङ्गळ्। अन्द तारदम्यमुम् पुंसाक्त्युबलक्षिद: ’’ तच्चक्त्याब सवो७तिगा:’ (पुरुषऩुडैय सक्तियिऩाल् काट्टिक्कॊडुक्कप्पट्टिरुक्किऱदु, अन्द सक्तियिऩाल् पसुक्कळ् मेऩ्मैयुळ्ळवैगळ्) ऎऩ्ऱु वॆळियिडप्पट्टिरुक्किऱदु। जादिगळुम् अप्रुदक्चित्तधर्मङ्गळादलाल् रूपसप्तत्ताल् सॊल्लत्तक्कदागलामॆऩ् पदुबऱ्ऱि अदै विलक्कुवदऱ्काग प्रस्तुतरूपदवमाऩदु नियाम्यत्व रूपमॆऩ्ब तैप्पगर्गिऱार् - प्रधानञ्ज ऎऩ्ऱु। सिदअसित् इरण्डुक्कुम् उळ्ळ नियाऴ्यत्वम् तार्यत्वम् व्याप्यत्वम् नित्यत्वम् मुदलियवैगळ् प्रमाणन्दरङ्गळुक्कु अगोसरङ्गळाग इरुप्पदुबऱ्ऱि विधिक्कप्पट्टिरुप्पदाल् निषेत्यदवम् अवैगळुक् कुत्तगाददु ऎऩ्ऱु नियाम्यदवादिधर्मङगळ परमार्ददङ्गळाग इरुप्पदालुम् अवै कळुक्कु आच्रयङ्गळाग इरुक्किऱ सिदचित्तुक्कळुम् परमात्तङ्गळाग इरुप्पदुबऱ्ऱि नित्यत्वम् सॊल्लप्पट्टिरुप्पदालुम् अव्विरणडुगळुक्कुम् प्रमविषयत्वासम्बव सङ्गादम् - सेर्क्कै अल्लदु कूट्टम्। नी वैरूप्यम् - ऒऱ्ऱुमैयिऩ्मै। ६६ परमात्म रुळउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा मुम् काट्टप्पट्टदाग आगिऱदु। धर्मि सत्यमाग इल्लाविडिल् धर्मत्तिऱ्कु सत्यत् वम् युक्तमागादु- पादिक्कत्तक्कदऱ्कु नित्यत्वमुम् युक्तमऩ्ऱु। सर्वबूदात्मबूदया सर्वबूदङ्गळैयुम् व्यापिक्किऱ ऎऩ्ऱु अर्थम्। विष्णु सक्त्या - विष्णुविऩ निय मऩ सक्तियिऩाल् -अप्पडि इल्लाविट्टाल् (सक्तिस्साबिददाविष्णो:’ (विष्णुवि ऩुडैय अन्द सक्तियुम् अप्पडि) ऎऩ्गिऱ अडुत्त वचनम् विरोदिप्पदाल्। अन्द सक्ति यिऩाल् सूऴप्पट्टुम् व्याप्तङ्गळागवुमिरुक्किऩ्ऱऩ - तवऱाद तारणमाऩदु श्रुति चित्तम्, “एदस्यवा अक्षरस्य प्रसासने कार्गित्यावाप्रुचिव् यौ विदरुदे तिष्टद: ’’ (हेगार्गि ! अऴिवऱ्ऱवऩुम् साच्वदऩाग इरुप्पवऩुमाऩ इन्द पा मात्माविऩ् आज्ञैयिल् आगायम् पूमि इव्विरण्डुम् विशेषित्तु तरिक्कप्पट्टिरुक् किऩ्ऱऩ) ऎऩ्ऱल्लवो श्रुतिसॊल्लुगिऱदु - आगैयाल् पिबर्दि ऎऩ्गिऱ मेल्सलो कत्तिऱ्कु सामञ्जस्यम्। सम्च्रयधर्मिणे भगवाऩोडु अप्रुदक्सदिदि धर्म मुळ्ळवैगळ्। प्रुदक्पाव:-उपकरणोबगरणि पावरूपमाऩ सम्बन्दमिल्लामै सम्च्रय: करणगरणि पाव सम्हारम् - अन्द समयत्तिल् करणगळेबरम् इल्लै रूपमाऩ सम्बन्दम् - सृष्टि ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के सम्च्रय: अव्विरण्डु क्कुम् सम्बन्दम्। सम्हारम् प्रुदक्पावम् मोक्षम्। अवै अऩैत्तुम् भगवन्दियम् नत्तैच् चार्न्दिरुक्किऱदॆऩ्ऱु अर्थम्। इदिल् रुष्टान्दम् कूऱुगिऱार्- यदा ऎऩ्ऱु। कारणत्तिऩिऩ्ऱु कार्यत्तिऩदु पिरिविल् (विबागत्तिल् तिरुष्टान्दम्। वायुवाऩदु जलत्तिऩ् तुळिगळै अदिऩिडत्तिऩिऩ्ऱु वेऱुबडुत्ति सुमक्किऱदु। सम्योजगत्व वियोजगत्वङ्गळिलावदु त्रुष्टान्दम्। वायुवाऩदु ऒऩ्ऱोडॊ ऩ्ऱु सेर्क्कैयुऱ्ऱदुम् सेऱामलिरुप्पवैगळुमाऩ नीर् तुळिगळै सुमक्किऱदु। अऩ् ऱिक्के प्रकृतियैयुम् पुरुषर्गळैयुम् अडैन्दिरुक्किऱ दोषलेसमिल्लै ऎऩ्बदिल् त्रुष्टान्दम् - वायुवोवॆऩ्ऱाल् अनेक जलगणङ्गळै अन्द जलगणिगैगळिऩ् स्वबावत्ताल् तॊडप्पडाददाग इरुन्दुगॊण्डु परिक्किऱदु। प्रधानबुरुषात् मन:- प्रधानम् पुरुषऩ् इव्विरण्डुक्कुम् आत्मावाग इरुक्किऱ समस्त सिदसित् वस्तुजादम् ऎऩ्ऱु सर्।मा अत्याहरंसॆय्दुगॊळ्ळत्तक्कदु। अऩ्ऱिक्के प्रधान सप्तत्तै अडुत्तिरुक्किऱ पुरुषसप्तम् पत्तजीवर्गळैच् चॊल्लुगिऱदु। आत्मसप्तमा ऩदु प्रकृति संसर्गमिल्लाद मुक्तात्मावैच्चॊल्लुगिऱदु। अवर्गळै परिक्कि ऱाऩ् ऎऩ्ऱु। इप्पडिप्पट्ट जगत्तुक्कु पारमार्त्त्यत्तैक्कूऱुगिऱार्-तदेगत् ऎऩ्ऱु। मित्त्यैयाऩदु पादिक्कत्तक्कदाग इरुप्पदाल् अनित्यमऩ्ऱो - पारमार्दत्यमिरुन्दा लऩ्ऱो नित्यदवम् सम्बविक्कुम् उदाहरिक्कप्पट्टिरुक्किऱ वचनार्त्तङगळै सुरुक्कमागच्चॊल्लुगिऱार् -इत् यादिना ऎऩ्ऱु। निरस्तनिगिलदोषत्वमुम् - कल्याणगुणात्मगत्तमुम् ‘ससर्वबूद प्रकृतिम्, समस्तकल्याण’ इदुमुदलिय सलोकङ्गळिऩ् अर्थम्। जगत्तुक्कळिऩ् उत्पत्ति मुदलियवैगळै लीलैयागक्कॊण्डिरुत्तल् भगवत्सप्त निर्वसात्तिऩाल् चित्तित्तदु। ‘अन्द: प्रवेशरियमनादि’ ऎऩ्गिऱ इडत्तिलिरुक्किऱ आदिसप्तत्ताल् अदयक्षत्वम् अनुमन्त्रुत्वम् इव्विरण्डुम् सॊल्लप्पडुगिऩऱऩ। ‘इत्यादिना’ ऎऩ् किऱ इडत्तिलुळ्ळ आदिसप्तत्ताल् ‘क्रीडदोबालगस्य ’ इदुमुदलिय वचनम् विव क्षिक्कप्पट्टदु। अन्द अर्थम् लीलासप्तत्ताल् विवक्षिक्कप्पट्टदु। तावस्तिदस्य - कार्यगारणावस्तैगळिल् इरुक्किऱ पददऩागवुम् मुक्कऩागवुमिरुक् किऱ ऎऩ्ऱु अर्थम्। प्रमाणान्दरगोसरमाऩ अर्थत्तै निषेदिप्पदऱ्काग वऩ्ऱो प्रान्दि चित्तमॆऩ्ऱु अनुवादत्तिऱ्कु सम्बवम्। परमात्मनियाम्यत्वम् मुदलियदोवॆऩ्ऱाल् प्रमाणान्दरङ्गळुक्कु अगोसरमादलाल् विधिप्पदऱ्के इच् चिक्कप्पट्टिरुक्किऱदु, आगैयाल् विहितत्तिऱ्कु निषेदम् अनुबबऩ्ऩमॆऩ्गिऱ सर्वावस् तिगरणम्।] । मुदल् अत्तियायम्। , [रुळङु अबिप्पिरायत्ताल्, ‘पारमार्त्तिगस्यैव’ ऎऩ्ऱु उरैक्कप्पट्टदु। नियन्दरुवै नियाम् यत्वादि प्रदिबादनददाल् चित्तमाऩ अर्थमाऩदु शरीरमाग इरुप्पदाल् अदऱ्कु रूपत्वम् ‘तदेवसर्वमेवैत्त्’ ऎऩ्गिऱ इडत्तिल् तत् ऎऩ्ऱ सप्तत्तोडु सामा नदिगरणयम्। वेरूपे प्रह्मणस्तस्य ’ इदु मुदलियदाल् सॊल्लप्पट्ट अर्थत्तैक् कूऱुगिऱार् - शरीररुबदन्वंस ऎऩ्ऱु। (प्रदिबादिदमित्ति) इव्व णम् सासदरोबक्रमोबसम्हारङ्गळिलुम् अवान्दा प्रगरणोबक्रमोब सम्दिऱा रङ्गळिलुम् प्रदिबादिक्कप्पट्टिरुप्पदालॆऩ्ऱु अर्थम ज्ञायदे’ ऎऩ्गिऱ पदत्तै ईऱ्ऱिल्गॊण्ड क्रन्द सन्दर्प्पत्ताल् कूऱप्पट्ट वससङ्गळिऩ् अर्थ सङ् ग्रहमसॆय्यप्पट्टदु। उदाहरिक्कप्पट्ट वचनङगळाल् वस्तुवुक्कुसविशेषत्वमुम् जगत्तिऱ्कु सत्यत्वमुम् निलैत्तदु। यॆय। ६६ FT २३ २६ ८ याणर् उद टिॆवनेषाक्षि वगगि वरिणाविबॊषसस् ]क्षसलावलागनम् वऴाव तऴ्गमॆडि रहितगूॆन् दॆऒॆ टिवाविषॆवाऴि Vषामोवर जदान स्ॆ क्षण वस्सवॆ+j यॊमयउनसॊ नमोउाउद कनॆन् न वळावलाव: कयऴिवुवेलै तदिवॆगि; तडिव तॆ कक्षिनु वगरणॆ सहॊॊगवॆषजदया यॊदविैयाय्, यॊमावयवाऱु वरदल् तबूरहारवय पूदाबॊगा यस्य वद - वरस् व, णॊविषॊरगिवावि वगय पू पूविलामॆन वदिवाडि, त] ती किरगबाविडिलावॆषिगाविविष क्षॆद २८ तपूर्व विजाग मावनागु याङयाडिय जित् सूा, विधियस कावियाविाहिणॊड विवियाग आागिनॆगागारर् कदवल पूव विलामस् निषळुयॊऴियॆ यदया यॊमयन् सॊर् ना अन्दयावदा जिविाहाव स्कू रषिय वाङ्गिरवडिवोरवक्षद, जाव ८ क वरगिरव्ळादन् क्षॆदु। जरुदावगिहॆदत्त तियावगबू वाविडि वॆदॆ तवूसिग, यास्रायो मऴवडि वावॆदॆगवगिगु सूदिद।वण। जिद पावि वॆडिावैसि तबूावल्विलाग। सायारण्ऴ श्रीबाष्यम्— ६६ an ऴ् १ त ‘प्रत्यस्तमिदबेदम्’ ऎऩ्गिऱ इडत्तिल् तेवमनुष्यादि प्रकृतिबरि णाम विशेषङ्गळोडु सेर्न्दिरुन्दबोदिलुम् आत्माविऩ् स्वरूपमाऩदु अन्द प्रकृतिबरिणाम विशेषङ्गळै अडैन्दिरुक्किऱ पेदमिल्लामैयाल् रुळस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा अन्दबेदत्तैच्चॊल्लुगिऱ तेवादिसप्तङ्गळुक्कु अगोसरम् ज्ञानसत् तैयैये लक्षणमागक्कॊण्डदु - तऩ्ऩालेये अऱियत्तक्कदु प्रक्रान् दयोगमुळ्ळवऩुडैयमऩदिऱ्कुगोसरमऩ्ऱु ऎऩक्कूऱप्पडुगिऱदॆऩ्गिऱ इन्द क्रन्दसन्दर्प्पत्ताल् प्रबञ्जाबलाबमिल्लै।इदु ऎप्पडि अऱियप्पडु किऱदु ऎऩ्ऱु विऩवप्पडुमेयागिल् अदु सॊल्लप्पडुगिऱदु - इन्दप्रगरणत् तिल् संसारमागिऱ रोगत्तिऱ्कु मुक्किय माऩ मरुन्दाग योगत्तैच् चॊल्लि @ प्रत्याहारत्तै ईऱागक्कॊण्ड योगावयवङ्गळैयुम् सॊल्लि आदारणै चित्तिप्पदिऩ्बॊरुट्टु सुबाच्रयत्तैच्चॊल्लुवदऱ्कु परप्रह्ममाऩ विष्णुविऩुडैय सक्ति सप्तत्ताल् सॊल्लत्तक्क इरण्डु रूपङ्गळैयुम् मूर्दम् अमूर्दम् ऎऩ्गिऱ भागुबाट्टुडऩ् प्रदिबादित्तु मूऩ्ऱावदु सक्तिरूपमाऩ कर्मा ऎऩ्गिऱ अविद्यैयिऩाल् शुद्धप्पट्टिरुक्कु किऱ असित्विशिष्टऩाऩ मूर्दमॆऩप्पॆयरुळ्ळ सेडित्रज्ञऩै मूऩ्ऱु पावऩैगळिऩ् सम्बन्दत्ताल् असुबऩॆऩ्ऱु सॊल्लि इरण्डावदाग रुप्पदुम् कर्मावॆऩ्गिऱ पॆयरुळ्ळ अविद्यैयैविट्टु विलगियदुम् असित्सम्बन्दमऱ्ऱदुम् ज्ञानत्तैये तऩ् स्वरूपमागक्कॊण्डदु माऩ अमूर्दमॆऩ्गिऱ विबागमाऩदु निष्पन्नयोगमुळ् ळवर्गळाल् तियाऩिक्कत्तक्कदाग इरुप्पदालुम् प्रक्रान्दयोगऩुडैय मऩदिऱ्कु आलम्बनमल्लाददालुम् स्वद: शुद्धि इल्लामैयालुम् (अदऱ्कु) सुबाच्र यत्वत्तै निषेदित्तु परसक्ति रूपमाऩ इन्द अमूर्दमॆऩ्ऩ अबर सक्ति रूपमाऩ क्षेत्रज्ञऩॆऩप्पॆयर्वाय्न्द मूर्दमॆऩ्ऩ परसक्ति रूपऩाऩ् आत्मावुक्कु क्षेत्रज्ञदाप्राप्तिक्कु हेतुवाग इरुक्किऱ त्रु तीय सक्ति ऎऩ्ऱु पॆयरुळ्ळ सर्मरूपाविद्यै ऎऩ्ऩ इप्पडिप्पट्ट इन्द मूऩ्ऱु सक्तिगळुक्कुम् आसिायमाग इरुप्पदुम् आदित्यवर्णम् ’ इदुमुदलिय वेदान्द वाक्कियङ्गळाल् प्रदिबादिक्कप्पट्टु चित्तिबॆऱ्ऱि रुप्पदुमाऩ मूर्दरूपमाऩदु सुबाच्रयमॆऩ्ऱु कूऱप्पट्टदु। य च्रुदप्रकाशिगै - अदऱ्कुमेल् अयऩाल् उदाहरिक्कप्पट्ट वचनङ्गळै मुऩ् उदाहरिक् कप्पट्टिरुक्किऱ वसऩङ्गळिऩ् अर्थत्तिऱ्कु अनुगुणमाग व्याक्कियानंसॆय्य विरु प्पमुळ्ळवराग मुदलिल् प्रत्यस्तमिदबेदम्’ ऎऩ्गिऱ पदत्तै तॊडक्कत् तिल् कॊण्ड सुलोकत्तै व्याक्कियानम् सॆय्गिऱार् । — प्रत्यस्तमीद रु प्रत्याहारम् - वॆळि इन्दिरियङ्गळै विषयङ्गळिलिरुन्दु अडक्कुदल्। तारणै - तियाऩिक्कत्तक्क वस्तुविऩिडम् मऩदै निलैनिऱुत्तुदल्। ऎऩ्ऱु६६ तिगरणम्] मुदल् अत्तियायम्। [रुळरु ‘तुक्का ज्ञानमलाधर्मा: प्रकृतेश्तोसात्मन: " (तुक्कम् अज्ञानम् मलम् इवैगळ् प्रकृति धर्मङ्गळ्, अवैगळ् आत्मधर्मङगळल्ल) ऎऩ्ऱुम्, पुमान्नदेवोङ्गरोगबसुर्ग सबादब:१ शरीराकृतिबेदास्तु पूबैदे कर्मयोनय! (राजऩे! इन्द जीवात्मा ते वऩुमल्ल, मऩिदऩुमल्ल, पसुवुमल्ल, मरमुमल्ल, इन्द शरीरङ्गळिऩ् आगारबेदङ्ग ळोवॆऩ्ऱाल् कर्मसमबन्दत्तालुण्डायिरुक्किऩ् ऱऩ) इदुमुदलियवैगळिल् प्रकृति युम् तेवादि शरीरमुम् उबादिगळॆऩ्ऱु अऱियप्पडुगिऱबडियाल् इरण्डुविदङ्गळाऩ वसाङ्गळिऩ् अर्थङ्गळै नऩ्ऱागप्पॊरुत्तुवदऱ्काग ‘तेवमऩुष्यादि प्रकृति परिणाम विशेष’ ऎऩ्ऱु सॊल्लप्पट्टदु। ‘प्रकृते:’ ऎऩ्गिऱ इडत्तिल् प्रकृति सप्त निर्देशमाऩदु शरीरमाऩदु प्रकृति परिणामरूपमाग इरुप्पदालॆऩ्गिऱ अबिप् रायमुळ्ळदु। तेवमनुष्यादि सप्तत्ताल् प्रदिषेदिक्कत्तक्क पेदत्तिऱ्कु शरीरत् तिल् इरुप्पु : काण्बिक्कप्पट्टदु। अय्या! मुक्तात्माक्कळुक्कु $ उपास्यत्वमिल् लामैयालुम् उपासक स्वरूपमाऩदु अचित्तुडऩ् सेर्क्कैबॆऱ्ऱिरुप्पदाल् प्रत् यस्तमिद पेत्तवमिल्लामैयालुम् अप्पडिप्पट्ट तऩ्मैयिऩ् उपदेशम् पॊरुन्दा तादलालुम् इन्द च्लोकत्तिऱ्कु परिशुद्धात्म विषयत्वम् पॊरुन्दादादलाल् पर मात्म विषयत्वम् सम्बविक्कलामॆऩ्गिऱ शङ्कैयिऩ् परिहारत्तिऩ् पॊगुट्टु कूऱप् पट्टदु - ‘तेवमनुष्यादि प्रकृति परिणामविशेष संसृष्टस्याबि” ऎऩ्ऱु। इप्पॊऴुदु संसरिक्किऱवऩुक्कुम् स्वाबाविगमाऩ आगारम् मऱैबट्टिरुप्पदाल् आविर्बविक्कप्पोगिऱ अन्द आगारत्तिऩ् अप्पडिप्पट्ट अनुसन्धानत्तिऱ्काग उब तेसमॆऩ्ऱु करुत्तु। तस्यात्मबरदेहेषु स्तोबि’ ऎऩ्गिऱ इदै स्मरिप् पिप्पदऱ्काग ‘संसृष्टस्याबि’ ऎऩ्ऱु उऱैक्कप्पट्टदु। अबिसप्तम् विरोदत्तिल्- पादगियिऩ् संसर्गत्ताल् पादगित्वम् उण्डागिऱदु। उप्पळत्तिऩ् सम्बन्दत्ताल् पदार्त्तङ्गळुक्कु उप्पुक्करिक्कुम् तऩ्मै उण्डागिऱदु। अदऩाल् विरोदम। तक्कदबेदाहितदवेन पेदम् रूपम् वर्णम् मुदलियदु। इदऩाल् परत्यस् तमिदबेद सप्तमाऩदु व्याक्कियानिक्कप्पट्टदु। प्रदयस्तमिदबेद सप्तत्ताल् पेदत्तिऱ्कु मीण्डुम् उदयम् विनासम् इवैगळिऩ् इऩ्मै अबिप्पिरायप्पडप्पट्टि रुक्किऱदु। अदऩाल् प्रळयगाल व्यावृत्ति एऱ्पट्टदु। तक्पेदवासिदेवादि सप्ता कोसरम्’ ऎऩ्बदऩाल् ‘अगोसरंवससाम्’ ऎऩ्बदु व्याक्कियानिक्कप्पट्टदु। ज्ञाग सत्तैगलक्षणमॆऩ्बदऩाल् ज्ञानबदमुम् सत्तामादरमॆऩ्गिऱ पदमुम् व्याक्किया ऩिक्कप्पट्टदु, सत्तामात्रमॆऩ्गिऱ पदत्तिलिरुक्किऱ मात्रच्प्रत्ययत्तिऩ् अर्त् तत्तै विवरिक्किऩ्ऱ सत्तैगलक्षणमॆऩ्गिऱ इडत्तिलिरुक्किऱ एकसप्तत्ताल् जायदे अस्ति इदुमुदलिय विकारङ्गळ् व्यावृत्तिक्कप्पट्टऩ। सत्तामात्र मॆऩ्ऱु सॊल्लप्पट्टाल् ऎन्द। आगारत्ताल् सत्तै ऎऩ्ऱु अपेक्षैवरिऩ् ज्ञान सत्तैगलक्षणमॆऩ्ऱु उऱैक्कप्पट्टदु। ज्ञानत्वागारत्ताल् सत्तै ऎऩ्ऱु अर्थम्। वसस्सुगळुक्कु अविषयमागिल् सत्ता व्यागाद परिहारत्तिऱ्कागवुम् न्याय वैशेषिगर्गळाल् सॊल्लप्पट्टिरुक्किऱ जडस्वरूपदैयै निरसिप्प तऱ्कागवुम् आत्मसंवेत्यम् ऎऩ्गिऱ पदत्तिऩ् अर्थत्तैक्कूऱुगिऱार्- स्वसम् वेत्यम् ऎऩ्ऱु। अऩ्ऱिक्के - अगोसरम् वससाम् ऎऩ्गिऱ पदङ्गळै ईऱ्ऱिल्गॊण् डिरुक्किऱ पदङ्गळाल् कल्पनाविकारत्तिऩदु इऩ्मैयुम् अवैगळैच्चॊल्लुगिऱ सप्तङ्गळुक्कु कोसरमाग इल्लामैयुम् सॊल्लप्पट्टिरुक्क पेदत्तै उण्डुबण्णु

उपास्यऩ् - उपासिक्कत्तक्कवऩ्। न्यायम्- गौतमरिषियिऩाल् सॊल्लप्पट्ट तर्गमदम्। वैशेषिगम् -कणादरिषियिऩाल् सॊल्लप्पट्ट तर्गमदम्। रुळग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा किऱ धर्ममिल्लामैयाल् ऎव्वाऱु स्वव्यावरुत्ति क्रहणमॆऩ्गिऱ शङ्कैवरच्चॊ ल्लुगिऱार् - आत्मसम् वेत्यम् ऎऩ्ऱु। प्रत्पक्काग पाचित्तल् स्वव्यावर्दगम् मऱ्ऱ वैगळ् इदुवॆऩ्ऱल्लवो पासिक्किऩ्ऱऩवॆऩ्ऱु अर्थम्। ज्ञानबदमाऩदु धर्म धर्मिगळ् इरण्डुक्कुम् विशेषमिऩ्ऱि अजडदवत्तैच्चॊल्लुगिऱदु। धर्मबूदज्ञान माऩदु प्रुहत्ताग इरुप्पदाल् परिशुद्धात्मस्वरूपम् प्रह्मसप्तत्तिऱ्कु वाच्यमा किऱदु। ‘प्रुह्मणोहि प्रदिष्टाहम्’ इदुमुदलिय इडङ्गळिल्बोल उप्पऩ्ऩमा किऱदु। योगयुक् योगददैत् तॊडङ्गिऩवऩ -एवम् प्रकारममलम्’ ऎऩ्गिऱ वसात् तिऩाल् परमात्माविऩिडत्तिल् मुक्तस्वबावम् अदिदेशिक्कप्पट्टिरुप्पदाल् मुक्त ऩुक्कु परमात्मसाम्यम् अऱियप्पडुगिऱदु। प्रमात्मावुक्कुम् अबक्षयविनासाप् रूपवर्णादि निरदेश’ इदुमुदलिय वसङ्गळाल् सिल पेदङ्गळिऩ् इऩ्मै युम् आऱुविदङ्गळाऩ पावविकारङ्गळिऩ् इऩ्मैयुम् स्पष्टमागयिरुप्पदाल् अदऱ्कु अनुगुणमाग अदिविस्तारमिऩ्ऱि सलोकम् व्याक्कियाक्कप्पट्टदु। याम् ? इन्द सलोकम् मुक्तात्मविषयमॆऩ्बदुम् अदुयोगत्तैत् तॊडङ्गिऩवऩुक्कु अगोसरम् ऎऩ्बदुम् ऎव्वाऱु अऱियप्पडुगिऱदु ऎऩ्गिऱ अबिप्रायददाल् कूऱुगिऱार् ऎऩ्ऱु। प्रगरणत्तिऩालेये अऱियप्पडुगिऱदॆऩ्ऱु परिहरिक्किऱार् त्तुच्यदे कदमिदम् इदुमुदलियदाल्। इन्द प्रगरणत्तिल् इदु नीमुक्तगसलोकमऩ्ऱु, पिऩ्ऩै यो प्रबन्धत्तिलुळ्ळदु -आगैयाल् ‘पूर्वाबराबराम्रुष्ट: सप्तोन्याम् गुरुदेम् तिम् (मुऩ्बिऩ् स म पन्दमिल्लाविडिल् सप्तमाऩदु वेऱुबुत्तियै उण्डु पण्णुगिऱदु) ऎऩ्ऱु अदै परिहर्प्पदिऩबॊरुट्टु मुऩ्बिऩ् सम्बन्दत्तिऩालेये अर्थम् वर् णिक्कत्तक्कदॆऩ्ऱु करुत्तु, संसर्रैगबेषजदयायोगमबिदरयदि एकसप्तत् ताल् क्लेसानाञ्जक्षयगरम् योगाद नियङ्गवित्यदे’ (क्लेसङ्गळुक्कु क्षयत्तै उण्डुबण्णुगिऱ वस्तुवाऩदु योगत्तैविड वेऱु इल्लै ऎऩ्गिऱ सलोकत्तिऩ् अर्थम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। वाक्यार्त्त ज्ञानमात्तिरत्तिऱ्कु मो क्षोबायत्तु निरासमुम् स्पोरणम् सॆय्यप्पट्टदु। योगावयवान् प्रत्या हारपर्यन्तानिदि ‘प्राणायामेनबवने प्रत्याहारेणसेन्द्रिये - वसीकृते तद: कुर्यात् स्तिदञ्जेदञ्बु पाच्रये’ (प्राणायामत्ताल् कात्तुम् प्रत्याहारत्ताल् इन्द्रियङ्गळुम वसीगरिक्कप्पट्टबिऱगु मऩदै सुबाच्चयमाऩ भगवाऩुडैय तिव्य मङ्गळविक्रहत्तिल् निलैबॆऱ्ऱदागच्चॆय्यवेण्डुम्) इदु मुदलिय वसऩङ्गळिऩ् अर्थम् सुरुङ्गक्काट्टप्पट्टदु। परस्यप्रह्मणो विष्णो: सक्तिसप्ताबि तेयमिदि विष्णुसक्ति: पराप्रोक्ता’ ऎऩ्गिऱ इडत्तिल् विष्णुवे प्रह्मत्तिऩ् सक्ति ऎऩ्ऱु सिलर् कूऱुगिऩ्ऱऩर्। अदै व्यावरुत्तिप्पदिऩ्बोरुट्टु विष्णो: ऎऩ्ऱु पिरित्तुक्काट्टप्पट्टदु ‘परस्य प्रह्मण: सक्ति:’ परमप्रह्मबूदस्स वासुदेवस्य - तदस्सवासुदेवेदि, तप्रह्म परमम्नित्यम् परमात्मास सर्वेषाम् - विष्णुसामासवेदेषु वेदान्देषुस, परप्रह्मस्वरूपस्य विष्णोसाक्ति समन्विदम् सक्तिस्साबिददाविष्णो:, (परप्रह्मत्तुडऩ् सक्ति - परप्रह्ममाग इरुक्किऱ वासुदेवऩुडैय - अदऩाल् अवऩ् वासुदेवऩॆ ऩ्ऱु - अन्दप्रह्ममाऩदु तऩक्कुमेऱ्पट्टवस्तुविल्लाददु। साच्वदमागइरुक्किऱदु। परमात्मावुम् ऎल्लावऱ्ऱुक्कुम्-अवऩ् वेदङ्गळिलुम् वेदान्दङ्गळिलुम् विष्णुवॆ ऩ्ऱु पॆयरुळ्ळवऩॆऩ्ऱु - परप्रह्मस्वरूपियाऩ विष्णुविऩुडैय सक्तियोडुसेर् न्दिरुक्किऱ विष्णुविऩुडैय अन्द सक्तियुम् अप्पडिये) इदु मुदलियवैगळाल् विष् म

$ मुक्तगम् - ऒरु किरन्दत्तिलुम् सेऱामल् तऩित्तिरुक्कुम् सुलोकम्। तिगरणम्] मुदल् अत्तियायम्।

णुवुक्के पाप्रह्मत्वमुम् जगत्तिऱ्कु अन्द प्रह्म सक्किवमुम् अवऩ् सक्तियिऩाल् नियमनञ्जॆय्यत्तक्कदऩ्मैयु सॊल्लप्पट्टिरुक्किऱ पऱ्ऱि अदैप्र पादिक्किऱ अर् तन्दवचनविरोदत्ताल् अदु अयुक्तमॆऩ्ऱु अबिप्रायम्। सक् सप्ताबिदेयम्-अप्रुदक् चित्तविशेषणमऩ्ऱो सक्ति-प्रह्ममो ऒऩ्ऱुक्कुम् विशेषणमल्ल - आगैयाल् विष्णुविऩुडैयदे सक्ति -अवऩऩ्ऱो परह्मसप्तवाच्यऩ् ऎऩ्ऱु अबिप्रायम्, इन्द इडत्तिल् “नारायण: पाम् प्रह्म, विष्णुस्तदासीत्हरिरेव निष्क:, पदिम् विच्वस्यात्मेच्वरम्,नदस्येसेसञ्जा, नदत्ळमञ्जाप्पदिगम् सत्कुसयदे, यस्मात्परम् नाबरमस्ति किञ्जित्, नदत्समोस्त्यप्यदिग: कुदोळन्यो लोकत्रये (नारायणऩ् परप्रह्मम् - ऎङ्गुम् व्यापित्तु इरुक्कुम् स्वबावमुळ्ळवरुम् अवय वङ्गळिल्लादवरुमाऩ हरि ऒरुवरे अन्द समयत्तिलिरुन्दार् -अऩैत्तुक्कुम् नाद ऩुम् तऩक्कुत्ताऩ् पिरबुवुम् - ऒरुवऩुम् अवऩुक्कु नादऩल्ल - अवऩुक्कु समाऩ ऩुम् मेलाऩवऩुम् काणप्पडुगिऱाऩिल्लै। ऎवऩैक्काट्टिलुम् मेऩ्मै पॆऱ्ऱ वस्तु वेऱॊऩऱुमिल्लैयो मुव्वुलगङ्गळिलुम् अवऩुक्कु निगऱाऩ वस्तवे इल्लै -अव्वाऱु इरुक्क मेलाऩ मऱ्ऱॊरुवऩ् ऎदु) इदुमुदलिय श्रुति स्करुदि कळ् अनुसन्दिक्कत्तक्कवैगळ्। मूऩ्ऱु सक्तिगळुक्कुम् आसायमाग इरुक्किऱ तिव्य विक्रहमाऩदु उबरसिक्कत्तक्कदॆऩक् कूऱप्पडुगिऱदु - विष्णुवे सक्ति ऎऩ्ऱु सॊऩ्ऩाल् ऎव्वाऱु विष्णुविऩ् विक्रहत्तिऩुडैय एकदेशमाऩदु विष्णु वुक्के आच्रयम्? अदऱ्कु आच्रयबूदमाऩ विक्रहम् प्रह्मत्तिऱ्कु इल्लैयऩ्ऱो ऎऩ्ऱदऩाल् इदुवुम् तूषणमाग पलित्तदु-सक्तिसप्ताबिदेयम्नबत्वयम् ऎऩ्ऱु परम् अबरम् ऎऩप्पॆयर्वाय्न्दुळ्ळ इन्द इरण्डु रूपङ्गळुक्कुम् मेले पराबर सप्तसमानादिगरणमाऩ सक्ति सप्तत्ताल् परामर्समिरुप्पदाल् परमॆऩ्गिऱ रूपगो सरमाऩ सक्ति सप्तमाऩदु परमात्मविषयमल्लवॆऩ्ऱु अबिप्रायम्। तच्चविष्णो: परम् रूपम्। (अदु विष्णुविऩ् पररूपम्) विष्णुसक्ति: पराप्रोक्ता (विष्णु सक्तियाऩदु ‘परा’ ऎऩ्ऱु सॊल्लप्पडुगिऱदु) ऎऩऱल्लवो कूऱप्पडुगिऱदु। मूर्दममूर्त्तञ्ज इदुमुदलिय वसऩङ्गळिऩ् अर्थत्तैक्करुदिच् चॊल्लुगिऱार् - ऴर्दर मूर्दविबरगेन ऎऩ्ऱु। ‘अवित्याकर्म सम्ज्ञान्या त्रुदीया सक्तिरिष् यदे’ ऎऩ्गिऱ इन्द सलोकत्तिऩ् अर्थत्तैक्कूऱुगिऱार् - त्रुदीया ऎऩ्ऱु मूर्दा मूर्द विबागो ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदऩाल् मूर्दाक्यविबागम् पीरित्तु निर्देशम् सॆय्यप्पट्टदु। (निष्पन्नयोगित्येयदयेदि) कृत्यप्रत्यय माऩदु विधिरूपमाऩ अर्थत्तिल् विधिक्कप्पट्टिरुक्कविल्लै, पिऩ्ऩैयो सक्यम् ऎऩ्गिऱ अर्थत्तैक्करुदुगिऱदु - योगित्येयम् परम्बदम्’ ऎऩ्गिऱ इडत्तिलुम् अदे अर्थम्। निष्पऩ्ऩयोगमुडैयवर्गळाल् तियाऩिप्पदऱ्कुच् चक्यमादलाल् प्र क्रान्दयोगऩुक्कुत्तियाप्पदऱ्कु असगयमॆऩ्ऱु पलित्तदु- स्वदच्चुत्तिविरहात् ऎऩ्ऱु। इङ्गु शुद्धिक्कु अस्वाबाविगत्वम् सॊल्लप्पडुगिऱदिल्लै - पिऩ्ऩैयो ऒऩ्बा तिगमाऩ दोषत्तै नीक्किक्कॊळ्वदिल् ताऩ सक्तियऱ्ऱवाग इरुप्पदाल् भगवत् प्रसादत्तै अपेक्षित्तिरुत्तल् विवक्षिक्कप्पट्टदु-सुबरच्रयत्वम् प्रदिषित्य ऎऩ्ऱु, ‘स्वद: शुद्धिविरहात्’ ऎऩ्बदऩाल् सुबत्वम् निषेदिक्कप्पट्टदु। अना लम्बादया’ ऎऩ्बदऩाल् आच्रयत्वम् निषेदिक्कप्पट्टदु। इदऩाल् सुबाच्रयत्तु प्रदिषेदम् चित्तित्तदु। सुबत्वम् हेयविरोदित्वम् - हेयङ्गळिल्लामलिरुत् तल् मात्तिरमल्ल - ‘सिन्द्यमात्मविशुद्ध्यर्त्तम् सर्वगिल्बिषनासनम्’ ऎल्ला पाबङ् गळैयुम् नासंसॆय्गिऱ भगवत् तिव्यमङ्गळ विक्हरमाऩदु आत्मशुद्धियिऩ् पॊरुट्टु सिन्दिक्कत्तक्कदु ऎऩ्ऱु) सॊल्लप्पट्टिरुप्पदाल् मूऩ्ऱु सक्तिगळुक्कुम् आच्रयमाग इरुत्तलैच्चॊल्वदऱ्काग मूऩ्ऱु सक्तिगळैयुम् अनुवदिक्किऱार्- पर ऎऩ्ऱु। " , " । पूब ऎऩ्ऱु इन्द रुळअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा टदु। टत्तिल् ‘समस्तारूपरक्तियसैदा:’ ऎऩ्गिऱ वचनत्तिऩ् अर्थम् विवक्षिक्कप्पट् ‘एदा : सक्तय:’ ऎऩ्ऱु पगुवचनमिरुन्दबोदिलुम् समस्त पदम् अनेक व्यक्ति कळै क्रोडीगरिप्पदऱ्काग - पासक्तिये परमात्माविऩुडैय रूपमादलाल् परसक्ति रूपम् - अल्लदु परसक्त्यात्मगम् - मेलेयुम् इव्वण्णमाग भगवत् सादारणमॆऩ् पदऩाल् सदुर्मुगादि शरीरङ्गळुक्कु व्यावृत्ति एऱ्पट्टदु। अन्द शरीरङ्गळ् भगवा ऩाल् अदिष्टिदङ्गळाग इरुन्दबोदिलुम् अन्दन्द जीव्विशेषाबिमाऩ विषयमाग इरुप्पदाल्। श्रुतिमूलत्तैयैक् काण्बिक्किऱार् आदित्य ऎऩ्ऱु। मूर्त्त रूपम् ऎऩ्बदिऩाल् मूर्त्तेबगवदोरूपे’ ऎऩ्गिऱ वचनार्त्तम् सॊल्लप्पट्टदु। ६६ ६ सुदु वरि वादाषाऩाय्दानहबूदा व तयाहि “व,कवादिगडिॆ यग” उग -वदॆ न तरॆ लामय-जा पग नव विळुयिद – यद: विदीय विषस०आदव,)यॊऴियॆय वावाऴ् । सषोगैयवॆ।ता तरवयदु वदिषिदा: (वि

तविोडुवॆॆवा¥वj° क - ऎ - रुरु ऎय) ऐदिव वडिदि तया वदअबूवनगनाद ना जनादव तिबूनाविेषलावॆषिदगूॆ Uमाऩाय्दा नहबूदागा, वला नाैॆव वासॆयामॆ उदवॊया ना סו वावा वळानाळु वस्त जिविरहा ऱवदा पॊळङ्गॆन् लास्ऩाय वहसजवयबूदा जमाणव - वहिताऩ् वरा ता निषिला UD सूवर्वव यवानिना - कारग विऩ पूदास्वॆबू तॆहि ससार मॊवराम् वडिदवॊयादु याऩॆॆॆनॆवॆ का: १ वावगार ॆॆनसऴिबूगॊ नॆॆॆव वॊयलुॆषावे नलदॊयत्:१ तवादडि२० वरु हनिहत्पूरषॆव् वॊयवग " (श्रीविषयजॆ कस - उङ उग) उदयादि नावास्वरह्णॊ विषॊ? व सासायारणडुवे ऱ हास्य उङ्गऴगदॊzतु न जॆषाव सव: व,तीयदॆ व श्रीबाष्यम् - ८ व इन्द इडत्तिल् परिशुद्धात्मस्वरूपत्तिऱ्कु सुबाच्रयदानर्ह तैयैच् चॊल्लुवदऱ्काग ‘प्रत्यस्तमिदबेदम्यत्’ ऎऩ्ऱु सॊल्लप् पडुगिऱदु। इदै निरूपिक्किऱार् - ‘तदाहि’ ऎऩ्ऱु तॊडङ्गुगिऱ क्रन्दत् तिऩाल्। राजऩे! योगिगळाल् तियानिक्कत्तक्कदुम् ऎल्लावऱ्ऱैयुंविड तिगरणम्] मुदल् अत्तियायम्। [रुळगू सिऱन्ददुम् ऎल्लोरालुम् अडैयत्तक्कदुमाऩ विष्णुवॆऩ्गिऱ पॆय रुळ्ळ ळ परमात्मावि ऩुडैय इरण्डावदाऩ यादॊरु रूपमुण्डो अदु योगत्तिलिऴिगिऱवऩाल् सिन्दिप्पदऱ्कुच् चक्यमल्ल। राजऩे ! ऎन्द रूपत्तिल् इन्द ऎल्ला सक्तिगळुम् निलैबॆऱ्ऱिरुक्किऩ्ऱऩवो अदु ऎल्ला पङ्गळैक्काट्टिलुम् विजातीयमाऩदुम् वेऱाऩदुमाऩ हरियिऩुडैय महत्ताऩ रूपम् ऎऩ्ऱुम् सॊल्लुगिऱदु। अप्पडिये जगत्तिऱ्कुळ्ळिरुक्किऱ सदुर्मुगऩ् सऩगऩ् सनन्दऩऩ्मुदलियवर्गळ् अविद्यैयिऩाल् सुऱ्ऱप्पट् टिरुप्पदाल् अवर्गळुक्कु सुबाच्रयदानर्हदैयैच्चॊल्लि पत्तर्गळाग वे इरुन्दु पिऱगु योगत्तिऩाल् पोदमुण्डागि तऩ्स्वरूपत्तै अडै न्दवर्गळुक्कुम् स्वद: शुद्धि इल्लामैयाल्‘सुबाच्रयत्वम् भगवाऩाऩ सौ नगराल् निषेदिक्कप्पट्टदु। जगत्तिऱ्कुळ् इरुक्किऱ प्रह्मदेवऩ् मुदल् त्रुणम्ईऱाग इरुक्किऱ प्राणिगळ् यादॊरुगारणत्तिऩाल् कर्माविऩालुण्डु पण्णप्पट्टिरुक्किऱ संसारत्तिऱ्कु वसप्पट्टिरुक्किऱार्गळो अदऩाल् अवर्गळ् तियागञ्जॆय्बवर्गळुक्कु तियानविषयत्तिल् उपकारकर्गळल्ल। अवर्गळ् अऩैवर्गळुम् अविद्यैक्कु उट्पट्टवर्गळागवुम् संसारगो सरर्गळागवुमिरुक्किऱार्गळऩ्ऱो। पिऱ्कालत्तिल् उण्डायिरुक्किऱ पोदमुळ् ळवर्गळाग इरुन्दबोदिलुङ्गूड तियानविषयत्तिल् उपकारकर्गळे अल्ल। अवर्गळुक्कुङ्गूड यादॊरु कारणत्तिऩाल् पोदमाऩदु वेऱु इडत्ति ऩिऩ्ऱु उण्डागिऱदो अक्कारणत्तिऩाल् स्वबावचित्तमाऩ पोदम् किडैयादु। आदलाल्निर्मलमाऩ अन्दप्रह्ममाऩदु इयऱ्कैयागवे ज्ञान मुळ्ळदु ळदु।’ इदु मुदलियदाल् परप्रह्मरूपियाऩ विष्णुविऩ् तऩक्कु असा तारणमाऩ स्वरूपमे सुबाच्रयमॆऩ्ऱु कूऱप्पट्टदु। आदलाल् इङ्गु पेदाबलाबमाऩदु अऱियप्पडुगिऱदिल्लै।

कूऱप्पट्टुळ्ळ अर्थङ्गळिल् इन्द च्लोकम् ऎन्द अर्थत्तै विषय मागक्कॊण्डदु ऎऩ्ऱु विऩविऩाल् कूऱुगिऱार् - अत्र ऎऩ्ऱु सुबाच्रयदैक्कुत् तगुदि इल्लामैयैच्चॊल्वदऱ्काग कूऱप्पडुगिऱदऩ्ऱाल् वेऱु इडत्तिल् इदऱ्कु अगर्हत्वगदनमुम मऱ्ऱ वस्तुक्कळुक्कु तदर्हत्तुगदनमुम् काणत्तक्कदु ऎऩ्ऱु केट्किल् कूऱुगिऱार् - तदाहि ऎऩऱु। इन्द इरण्डु अर्थङ्गळिलुम् इरण्डु वचनङ्गळै ऎडुक्किऱार् - न्दत् ऎऩ्ऱु। योगबुजा प्रक्रान्दयोगमुडैय वऩाल्। इदऩाल् अनालम्बनत्वम् कूऱप्पट्टदु। स्वद: शुद्धि इऩ्मैयुम् प्रगाण चित्तमॆऩ्ऱु अबिप्रायप्पडप्पट्टिरुक्किऱदु। अन्येदु पुरुष व्याक्रसेदसो येप्पव्यबाच्रया: अशुद्धास्ते समस्तास्तु तेवात्या: कर्मयोनय: (हे पुरुष च्रेष्ट! भगवत्तिव्यमङ्गळ विक्रहत्तैत्तविर्त्त मऱ्ऱ तेवादिगळ् ऎवर्गळ् ६रुगय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञास मऩदिऱ्कु आदारङ्गळाग आगिऱार्गळो कर्मवच्यर्गळाऩ अवर्गळ् अऩैत्तम् असुत् तर्गळ्) इदुमुदलियदाल् भगवाऩुडैय विक्रहङ्गळैत्तविर्त्त मऱ्ऱ ऎल्ला इस् तुक्कळुक्कुम् शुद्धि इल्लामै कूऱप्पट्टिरुक्किऱदऩ्ऱो। मऱ्ऱ रूपत्तिऱ्कु अर्ह तैयैच्चॊल्वदुम् इन्दरूपत्तिऱ्कु अनर्हत्वविवक्षैक्कु सुगम ऎऩ्बदुम् ‘स’ सप्तार्त्तम्। अन्येदु ऎऩ्गिऱ क्रन्दत्ताल् कर्मसम्बन्दरूपमाऩ अशुद्धियैच्चॊऩ् तिऩाल् कर्मसम्बन्दत्तिऩिऩ्ऱु विडुबट्टवर्गळुक्कुम् स्वद: ससदि इल्लामैया ऩदु सुसिप्पिक्कप्पट्टदु। अवर्गळुक्कुङ्गूड सुबाच्रयबदत्तिलिरुक्किऱ सुबसप्तत् ताल् व्यवच्चोदिक्कत्तक्कत् तऩ्मैयै वॆळिप्पडुत्तुवदऱ्कागक् कूऱुगिऱार्- तदा ऎऩ्ऱु। स्वस्वरूपाबन्नानाम् ऎऩ्गिऱ पदत्तिऩाल् ‘पञ्जादुत्पूदबोदास’ ऎऩ् किऱ पदम् व्याक्कियानिक्कप्पट्टदु। आप्रह्म स्तम्बपर्यन्ता:’ ऎऩ्गिऱ इडत् तिलुळ्ळ आङ् अबिविधियै उणर्त्तुगिऱदु-स्तम्ब सप्तत्तिऩ् सेर्क्कैयाल्, स्तम्बम् कर्मवसयमऩ्ऱो। ‘पुमान्नदेव:’ ऎऩ्ऱु तॊडङ्गि ‘पूबैदे कर्मयोनय’ ऎऩ्ऱु सॊल्लियिरुप्पदाल्। तेषामप्यन्यदो यद:’ ऎऩ्बदै ईऱागक्कॊण्डिरुक्किऱ क्रन्दत्तिऩ् अर्थम् मुन्दि उऱैक्कप्पट्टदु। अदऱ्कुमेल् तस्मात्तदमलम् प्रह्म’ इदुमुदलियदिऩ् अर्थत्तैच्चॊल्लुगिऱार्- परस्य ऎऩ्ऱु सादारणम् ऎऩ्गिऱ किरन्दत्तिऱ्कु मुऩ्बोलवे अर्थम् ‘प्रत्यस्तमिद’ इदुमुद लिय सलोकत्तिऱ्कु पचेतनिषेदत्तिल् तात्पर्यमिल्लामैयै मुडिवुसॆय्गिऱार् - अद: ऎऩ्ऱु। ६६ २९ " । स्वा आदा ना अवऴ उदद ावि आदानव) किरिक्ताय न IT। तियागू वदिवाडि तॆ आरनहाव वादनो षॆवानष jाडि,यबूागारॆणावमासॊ हाजिरि तॆदाव नागववनागनादया सुवलाहॊ सॆदु जऱदि करस् रजदजाद जिया वैदि ! जमषह २। व। ८ ६० ८ णॊहाजा नायिगण्णॆॆॆनगङ्गॆ वहणॊजदामल् ईवाय्बूागारदा जाषिरित्तॆ।क।यबुजादस,) “जी ८ , हणॊविषॊनि पूाषाजा नाषिनिविल्षॊषमनस् सवेऱ्क आरणणाक्क) हाविअदॆ: वरू। तिवळुदया तषाजि नास्तीवागि हाजा नायिगाणॆॆॆनक्षवदिवाडिरुऩु वा । त ३वि जॊगॊ नाय्बूा वायग तॆ सुदॊzय स्तम्बम् - कुत्तुच्चॆडि। (सिलर् ऒरुविदमाऩ मिक्कच्चिऱियदाऩ पुऴुवॆऩ्ऱु सॊल्लुगिऱार्गळ्।) तिगरणम्] श्रीबाष्यम् - मुदल् अत्तियायम्। १ ज्ञानवस्रूपम् ऎऩ्गिऱ इडत्तिलुम् ज्ञ नत्तैक्काट्टिलुम् वेऱाग इरुक्किऱ अर्थङ्गळऩैत्तिऱ्कुम् मित्त्यात्वम् प्रदिबादिक् कप्पडुगिऱदिल्लै। ज्ञानस्वरूपियाऩ आत्मावुक्कु तेवऩ् मऩुष्यऩ् मुदलिय अर्थङ्गळिऩ् आगारत्तोडु तोऱ्ऱम् प्रान्दि ऎऩ्ऱु इव् वळवु मात्तिरम् सॊल्लप्पट्टिरुप्पदाल्। सिप्पियाऩदु रजदमागत् तोऩ्ऱुवदु प्रान्दि ऎऩ्ऱु सॊल्लप्पट्ट मा त्तिरत्तिल् उलगत्ति लुळ्ळ ऎल्ला रजदसमूहमुम् मित्त्यैयाग आगिऱदिल्लैयऩ्ऱो, जगत् प्रह्मम् इरण्डुक्कुम् सामानादिगरण्यत्ताल् ऐक्यम् तोऩ्ऱुवदाल् ज्ञानस्वरूपमाऩ प्रह्मत्तिऱ्कु अर्थागारदैयाऩदु प्रान्दि ऎऩ्ऱु सॊऩऩाल् अर्थजादम् अऩैत्तुक्कुम् मित्त्यात्वम् सॊल्लप्पट्ट ताग आगुमॆऩ्ऱु विऩवप्पडुमेयागिल् अदु सरियल्ल। इन्द सास्त् तिरत्तिल् परप्रह्ममाग इरुक्किऱ विष्णुवाऩवर् अज्ञानम् मुदलीय समस्त ताषसमूहङ्गळैयुम् निरसऩम् सॆय्दवरॆऩ्ऱुम् समस्त कल्याण कुणात्मगरॆऩ्ऱुम् महाविबूदियुळ्ळवरॆऩ्ऱुम् पट्टिरुप्पदाल् अन्द परप्रह्मरूपियाऩ विष्णुवुक्कु प्रान्दिदर्सऩम् सम्बवियादादलाल् सामानादिगरण्यत्ताल् ऐक्यप्रदिबादनमुम् वायत् तै सहियाददॆऩ्ऱुम् विरुत्तमल्लवॆऩ्ऱुम् अडुत्तेउबबादिक्कप्पडप् पोगिऱदु। आदलाल् इन्द च्लोकमुम् अर्थस्वरूपत्तिऱ्कु पादगमऩ्ऱु।

अऱियप् अदऱ्कुमेल् ‘ज्ञारस्वरूपम्’ इदुमुदलिय सलोकत्तिऱ्कु पेदमित्त्यात् वत्तिल् तात्पर्याबावत्तैक् कूऱुगिऱार् - ज्ञानस्वरुबमिदीदि। अबिसप्तम् समुच् चयार्त्तमुळ्ळदु। ऎल्लावऱ्ऱुक्कुम् मित्यात्वप्रदिबादनाबावत्तै उबबादिक्किऱार्- ज्ञान ऎऩ्ऱु। ज्ञानस्वरूपऩुक्कु (तेवमऩुष्यादि) अर्थागारमागत्तोऩ्ऱु वदु प्रममाग इरुक्कुमेयागिल् अर्थागारत्तिऱ्कु ज्ञानस्वरूपमागत् तोऱ्ऱम् प्रममाग आगिऱदिल्लै ऎऩ्ऱु अर्थम्। अदैये तिरुष्टान्दत्ताल् उबबादिक्कि ऱार् - नहि ऎऩ्ऱु। तिरुष्टान्दत्तिऩाल् वैषम्यमुगत्ताल् सोत्यत्तै सङ्गिक् किऱार् - जगत्प्रह्मणो : ऎऩ्ऱु। अन्द इडत्तिल् ऎल्ला रजदजादमुम् सुक्तिगा $ सकलत्तोडु सामानादिगरणमागक्काणप्पट्टिरुक्कविल्लै - पिऩ्ऩैयो व्यदिगा णमाग प्रमाणङ्गळाल् अऱियप्पट्टदाग इरुक्किऱदु। आदलाल् ऎल्ला रजगजादत् तिऱ्कुम् सुक्तित्वत्तोडु विरोदमिल्लै। पिऩ्ऩैयो समानादि करणरजदत्तिऱ्के विरोदम् अङ्गु विरोदत्ताल् समानादिकृतरजदत्तिऱ्कु मित्तयात्वमुम् अविरुत्त मायुम् असमानादिकृतमायुमिरुक्किऱ रजदत्तिऱ्कु अमित्त्यात्वमुम्। इन्द इडत्तिलो $ जादम् - समूहम्।$सकलम् - तुणुक्कु काग च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा अवैगळ् रुगउ] वॆऩ्ऱाल् प्रह्मत्तैत्तविर्त्त अऩैत्तुम् प्रह्म समानादिगरणमागददोऩ्ऱुगि ऱदु। आगैयाल् ज्ञानागारददिऱ्कुम् अर्थागारत्तिऱ्कुम् विरोदम्गरिऩ् अर्थजाम् अ अऩैत्तुक्कुम् मित्यादवम् पलित्तदु ऎऩ्ऱु। इदैप्परिहरिक्किऱार् - तदसीत् ऎऩ्ऱु। अङ्गुमुदलिल् अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ अर्थत्तिऱ्कु प्रबन्धवाक्यार्त्त विरो तत्तैक्कूऱुगिऱार् - अस्मीन् ऎऩ्ऱु। प्रह्मत्तिऱ्कु अवित्यासम्बन्दमुम् जगत् तिऱ्कु मित्त्यात्वमुम् इङ्गु विरुत्तम्। ‘समसदहेयाहितम् विष्ण्वाक्यम् परमम् पदम् - तदुस्सवासु - तेवेदि-तत्प्रह्मरम् निदयम् - हेयाबावाच्च निर्मलम्- तानिसर्वाणि तत्वबु : - विबूदयोहरेरेदा:- (समस्तसचेतनासचेतनवर्क्कङ्गळालडै यत्तक्कदाग विणुवॆऩप्पॆयरुळ्ळ प्रह्ममाऩदु ऎल्ला होमगुणङ्गळिऩिऩ् ऱुम् विडुबट्टिरुक्किऱदु। अदऩाल् अवऩ् वासुदेवऩॆऩ्ऱु, अन्द परप्रह्ममा ऩदु साच्वदमायुळ्ळदु। हेयगुणङ्गळिल्लामैयाल् निर्मलमाऩदु अऩैत्तुम् अवऩ् शरीरम - इलैगळ् हरियिऩ् विबूदिगळ्) इदुमुदलिय वसऩत्तिऩा लॆऩ्ऱु अर्थम्। ‘प्रान्दिदर्शनद: स्तिदम् - विष्णुम् क्रसिष्णुम्’ (प्रान्दिदर्स नत्तिऩाल् निलैबॆऱ्ऱिरुक्किऱदु - सरासरङ्गळऩैददैयुम् पक्षिक्किऩ्ऱ विष्णुवै) ऎऩ्ऱु कुणङ्गळुडऩ्गूडिऩ विष्णुवुक्कु प्रमाच्रयत्वम् उरैक्कप्पडुगिऱदु, आग लाल् अदुयुक्तम्, परप्रह्ममोवॆऩ्ऱाल् दोषम् ऎऩ्गिऱ शङ्कैयै विलक्कुवदऱ् ‘परस्प्रह्मणोर्विष्णो:’ ऎऩ्ऱु उरैक्कप्पट्टदु निरस्ताज्ञानळ, निगिलदोषगन्दस्य समस्तकल्याणगुणात्मगस्य’ ऎऩ्गिऱ इन्द इरण्डु पदङ्गळा लुम् अविदया सम्बन्दत्तिऱ्कु अनुप्पत्तियाऩदु कूऱप्पट्टदु। अवित्यासम्बन्द मिरुक्कुमेयागिल् निरस्तसमस्त हेयत्वमुम्, समस् तकल्याणगुणात्मगत्वमुम्बॊ रुन्दादऩ्ऱो ‘महाविबूदे’ ऎऩ्बदऩाल् जगन्मित्यात्वा नुप्पत्ति कूऱप्पट्टदु जगत् तिऱ्कु भगवत् विबूदित्वमाऩदु परमाणान्दरचित्तमल्लवऩ्ऱे-ऎदऩाल् निषेगत्तिऱ् काग अनुवादम् एऱ्पडुमो - आदलाल् विधिक्कवे विधिक्कप्पडुगिऱदु। विधियोवॆऩ्ऱाल् प्रमत्तैयुण्डुबण्णुगिऱदिल्लै - अप्पडि प्रमत्तै उण्डुबण्णुम् तऩ्मै सॊ ल्लप्पडुम्बक्षत्तिल् निषेदवसात्तिऱ्कुङ्गूड सत्ताऩबेदत्तिऱ्कु असत्वविषय पुत्तिरूप प्रह् परत्वम् तडुक्कमुडियाददाग आगुम्। प्रामाण्यम् इरण्डुवाक्कियङ् गळुक्कुम् समाऩमऩ्ऱो - आगैयाल् विधिक्कप्पट्ट अर्थम् परमार्त्तमे ऎऩ्बद ऩाल् जगन्मित्तात्वमिल्लै ऎऩ्ऱु अर्थम् सामानादिगरण्यत्तिऩाल् ऐक्यप्रदीदि उण्डागुङ्गाल् ज्ञानागारार्त्तागारङ्गळ् इरण्डुक्कुम् विरोदंवरुवदाल् इरण् डुक्कुळ् ऒऩ्ऱुक्कु मित्कयात्वम् एऱ्पडवेण्डुम्। सिप्पिये वॆळ्ळि ऎऩ्गिऱ तिल् पोल ऎऩ्गिऱ शङ्कैवरिऩ् कूऱुगिऱार् - स्रमानादिगरण्येद ऎऩ्ऱु सहम् - इरण्डु आगारङ्गळिल् मात्रम् इरण्डुक्कुळ् ऒऩ्ऱिऩ्डादत्तै अपेक्षिया मल्गूड सामाादिगरण्यम् सम्बविक्किऱदॆऩ्बदिल्लै पिऩ्ऩैयो पादत्तै सहिक्किऱदिल्लै - इरण्डु आगारङ्गळ् चित्तियामल्बोमेयागिल् सामानादिगरण्य लक्षणम् चित्तिया तादलालॆऩ्ऱु पॊरुळ्। अङ्ङऩमागिल् ऒरुवसत्तुविल् इरण्डु आगारङ्गळिऩ् विरोदम् ऎव्वाऱु परिहरिक्कप्पडुगिऱदु? ऎऩ्ऱु केट्किल् सॊल्लु किऱार् - अविरुत्तञ्जेदि ऎऩ्ऱु।

पादा इरण्डु आगारङ्गळै ऒप्पुक्कॊण्डबोदिलुम् सत्वारगमाग इरुप्पदाल् ऐक्यप्रदिबादनम् अविरुत्तम् ऎऩ्ऱु करुत्तु। अनन्तरमेव - वेऱु अदिगरणत्ति लल्लवॆऩ्ऱु अर्थम्। मुदलावदाऩ ‘स’ सप्तम् सङ्गालिरुत्तियैक् कुऱिक्किऱदु। इरण्डावदु समुच्चयत्तैच्चॊल्लुगिऱदु। मित्त्यात्व परत्वाबावत्तै निगमनम्। सॆय्गिऱार् - अदोयम् ऎऩ्ऱु। इव्वण्णम् ज्ञानस्वरूपम् ऎऩ्गिऱ सलोकत्तिऱ्कु प्रबञ्जमित्यादवमाऩदु पॊरुन्दामैयै वॆळिप्पडुत्तिऩदिऩाल् तळ्ळप्पट्टदु तिगरणम्] मुदल् अत्तियायम्। [रुगगू तयाहि_यदॊवा उरेनि तानि जायदॆ ! यॆनजा तानि जीवऩि ! य उदिहासव्राणाल

९७ (ॆॆग। उवग) उदि ऐदउ नाऴिगारण व-हॆद वरिदॆ वस।कि ाणाल्लाल् वॆडि। सवैjहयॆसु । विषॆ तावॆषॊ ताये। तारिष १(–५-२_६७) वऩ ७७ इह णO राहण कायबूजिदि विजञायदॆ । उ उववJहण णनाग विजिदसवॊक्षा यॊमाहिसोक्षाद]तवॆडित्ताल् पूना, वॊॆसम् याना त उलावन्द वॆडिवागाय् पूवलक्साणऴ उववJ श्री पाष्यम् स्कवरावादस्वा वणाउरवद कूॆन् दॆनविना नियोयॊमा हणहि काय पूजॆव इदै उप्पादिक्किऱार् - ‘यदोवा इमानि पूदानिजायन्दे, येनजादानि जीलन्दि यत्प्रयन्द्यबिसंविसन्दि, तत्विजिज्ञासस्व, तत्प्रह्म’ ऎऩ्गिऱ श्रुतिवसङ्गळाल् जगज्जन्मादिगारणम् प्रह्मम् ऎऩ्। ऱु निच्चयिक्कप्पट्टि रुक्क"इतिहासबुराणाप्याम् वेदम् समुबप्रुम्हयेत् - पिबेत्यल् पच्रु तात्वेदोमामयम्ब्रदरिष्यदि” (इतिहासम् पुराणम् इव्विरण्डुगळा लुम् वेदत्तै नऩ्ऱाग उबप्रुम्हणम् सॆय्यवेण्डुम्। वेदमाऩदु ऎऩ्ऩै इवऩ् एमाऱ्ऱिविडुवाऩॆऩ्ऱु स्वल्बप्पडिप्पुळ्ळवऩिडत्तिऩि ऩ्ऱु पयप्पडुगिऱदु) ऎऩ्गिऱ शास्त्रत्तिऩाल्अर्थत्तिऱ्कु इतिहास पुराणङ्गळाल् उबप्रुम्हणम् सॆय्यत्तक्कदॆऩ्ऱु अऱियप्पडुगिऱदु। उबप्रुम्हणमावदु सकलवेदङ्गळैयुम् अन्द वेदङ्गळिऩ् अर्थङ् गळैयुम् अऱिन्दवर्गळुम् तऩ् योगमगिमैयिऩाल् नेरिल् वेद तत्वार्त् तङ्गळैक् कण्डऱिन्दवर्गळुमाऩ महाऩ्गळुडैय वाक्कियङ्गळाल् तऩ् ऩालऱियप्पट्टिरुक्किऱ वेदवाक्कियार्त्तङ्गळै संसयम्दीर् तॆळियच्चॆय् व ऎल्ला सागैगळैयुम् अडैन्दिरुक्किऱ वाक्कियार्त्तमाऩदु स्व ल्ब भागत्तै सॆवियुऱ्ऱदऩाल् अऱिवदऱ्कु असक्यमादलाल्, अदऩ्ऱि निच् चयमुण्डागादादलाल् उबप्रुम्हणम सॆय्यत्तक्कदे। रुगस] सरुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा च्रुदप्रकाशिगै - इदऱ्कुमेल् च्लोकत्तै तऩ्बक्षत्तिल् व्याक्कियानंसॆय्वदऱ्कागत्तॊडङ् गुगिऱार् - तदाहि ऎऩ्ऱु। इन्द इडत्तिल् ऎदऱ्काग मुदलावदाऩ सलोकत्तिऩ् वियाक्कियाऩम; सॊल्लप्पडुगिऱदु - ज्ञानसवरूपम्’ ऎऩ्गिऱ सलोकत्तिल् इरण् डामवेऱ्ऱुमैप्पदङ्गळुक्कु विसेष्यमाऩदु विष्णुवॆऩ्ऱु अऱियप्पडुगिऱदिल्लै। वैगळुक्कु ‘प्रणम्य’ ऎऩ्गिऱ पदददोडु अन्यैमुम् अऱियप्पडुगिऱदिल्लै। सलो किऱ्कु विगिष्टार्त्त परत्वमुम, प्रगरणत्तिऱ्कु विशिष्टार्त्तबरत्वमिऩ्ऱि अऱि यप्पडुगिऱदिल्लै। आगैयाल् नमसगार च्लोकङ्गळ् व्याक्कियाऩिक्कत्तक्कवैगळ्। याक्कियाऩिक्कत्तक्क अन्द सलोकङ्गळिल् इरण्डावदु अत्तियायत्तिऩ् तॊडक् त्तिल् नमस्कारञ्जॆय्दल् यादुगारणत्तिऱ्काग, मुदलिलेयऩ्ऱो अदुसॆय्यत्तक् कदु ऎऩ्गिऱ शङ्कै उण्डागिऱदु। शास्त्रमाऩदु विऩाविडै रूपमागत्तोऩ्ऱि इरुप्पदाल् मुदलिल् विऩाक्कळुक्कु सुरुक्कमाग मऱुमॊऴियैक्कूऱि विस्तारमागच् चॊल्लवेण्डुमॆऩ्गिऱ ऎण्णमुण्डाऩ समयत्तिल् इरण्डावदु अत्तियायत् तिऩ् तॊडक्कत्तिल् नमस्कारंसॆय्यप्पट्टदु। अप्पडि इल्लाविट्टाल् विऩावुक्कु अडुत्ते नमस्कारंसॆय्यप्पडानिऩ्ऱिरुक्कुम् समयददिल् रममुडैय विऩावुक्कु यादु मऱुमॊऴि उऱैक्कप्पडुगिऱदो ऎऩ्ऱु शिष्य पुत्तिक्कु। व्यागुलदै उण्डागुम् ऎऩ्गिऱ मुऱ्कूऱप्पट्ट सवगैयिऩ् निरसनम् वायिलाग नमस्कारच्लोकत्तिऩ् (सङ् गदियैक्काट्टुवदऱ्काग प्रच्नसलोकङ्गळ् व्याक्कियानिक्कप्पट्टऩ। ‘ज्ञरेश्वरूपम्’ ऎऩ्गिऱ आरम्बक्रन्दत्तिल् निर्विशेष वस्तुवैत्तविर्त्त मऱ्ऱवै अऩैत्तुक्कुम् प्रान्दि चित्तवम् काणप्पडुवदाल् अदऱ्कु अनुगुणमागवे अर्थम् मेले वर् णिक्कत्तक्कदॆऩ्गिऱ सवगैयिऩ् परिहारत्तिऩ्बॊरुट्टु तॊडक्कत्तिल् उपक्रमिक् कप्पट्टिरुक्किऱ प्रच्नोत्तावरलाब च्लोकङ्गळाल् शास्त्रत्ताल् प्रदिबादिक्कत्तक् कदु। विबूदिगळुडऩ् कूडिऩ देवताविशेषमे ऒऴिय ज्ञप्तिमात्रमल्लवॆऩ्गिऱ शास्त्रदात्पर्य ज्ञाबनत्तिऱ्कागवुम् मुदलावदाऩ सलोकत्तिऩ् व्याक्कियानम्। व्याक्कियानंसॆय्य विरुम्बप्पट्टिरुक्किऱ सलोकत्तिल् सॊल्लप्पट्टिरुक्किऱ प्रान्दि यिऩ् अन्वयत्तिऱ्कु सत्वारगत्वचित्तियिऩ्बॊरुट्टु सामानादिगरण्यम् शरीरशरीरि पावनिबन्दनमॆऩ्बदु ‘यर्मयम्’ ऎऩ्गिऱ मङट्’ प्रत्ययत्ताल् ज्ञाबिप्पदऱ् कागवुम् प्रच्टुसलोकङ्गळ् व्याक्कियाऩिक्कप्पडुगिऩ्ऱऩ। अन्द इडत्तिल् इदु वे तान्द च्रवणम् पणणिऩवऩुडैय विऩावा? अल्लदु वेदान्द च्रवणम् सॆय् यादवऩुडैय विऩावा? ऎऩ्गिऱ विकल्पत्तिल् वेदान्दत्तैक् केळादवऩुक्कु विशेषित्तुविऩवुदल् पॊरुन्दादु। वेदान्दत्तैक्केट्टवऩुक्कु केऴ्क्कत्तक्कदु इल्लामैयाल् विऩाबॊरुत्तमुळ्ळदाग आगादु ऎऩ्गिऱ शङ्कैवरिऩ् वेदान्द च्रव णम् सॆय्दवऩुडैय विऩावॆऩ्ऱु सॊल्लुगिऱार् -यदोवा@मानि इदु मुदलिय ताल्। ‘अवगविदेशदि’ ऎऩ्बदऩाल् प्रह्ममीमांसा च्रवणम् सॆय्यप्पट्टदॆऩ्बदु उरैक्कप्पट्टदु। वेदान्द च्रवणम्बण्णिऩवऩुक्कु ऎव्वाऱु विऩाबॊरुत्तमुऩ् ळदागुम् ऎऩ्गिऱ शङ्कैयिल् वेदान्द च्रवणम् पण्णिऩवऩुक्कु इतिहासबुराण विधियैक्काण्बिक्किऱार् - इतिहास ऎऩ्ऱु। इतिहास ऎऩ्गिऱ पदत्तै मुदऩ्मै यागक्कॊण्ड सलोकत्तिल् वेदसप्तम् वेदान्दत्तै उणर्त्तुगिऱदु। वेदत् तिऱ्कु उबप्रुम्हणङ्गळाग इरुक्किऱ धर्मसास्त्तिर इतिहास पुराणङ्गळिल् धर्म सास्त्तिरङ्गळ् पूर्वबागोबप्रुम्हणङ्गळ्, इतिहास पुराणङ्गळ् मेल्बागत्तिऱ्कु व्यागुलदै - कॊऴप्पम्। सङ्गदि - सम्बन्दम्।तिगरणम्।] मुदल् अत्तियायम्। [रुगरु उबप्रुम्हणङ्गळ् ऎऩ्ऱु भागुबाडु अऱियत्तक्कदु। अदुवुम् स्रुत्यदिगरणत्तिल् वॆळिप्पडप्पोगिऱदु। अवऱ्ऱुऩ् धर्मसास्तिरङ्गळिल् प्रह्म प्सिबादमाऩदु कर् माक्कळ् अन्द प्रह्मारादऩरूपङ्गळॆऩ्बदै ज्ञाबिप्पदऱ्काग। इदुहासबुराणल् कळिल् कर्म प्रदिबादनमाऩदु कर्माक्कळुक्कु प्रह्े मोबासनाङगत्व प्रदिबादादयिऱ् काग। इतिहासत्तिऱ्कु पुराणङ्गळै विड अप्यर्हितत्वम् विशेषम्। ‘अल्बाच्चरम्’ ऎऩ्गिऱ सप्तादु सासनददिऩाल् पुराणसप्तत्तिऱ्कु पूर्व निबादम् वरुवदाग इरुक्क अप्यर्हितम् पूर्वम् ऎऩ्गिऱ तीवार्त्तिगत्तिऩाल् प्रयोगत्तिल् मुदऩ्मैवाय्न् दिरुक्किऱ इतिहासत्तिऱ्कु अप्पर्हितत्वम् अऱियप्पडुवदाल्। इन्द च्लोकत्तिऩु टैय मुदलावदु अर्थत्तै वियाक्कियाऩिक्किऱार् - उबप्रुम्हण्म्दाम ऎऩ्ऱु। आऱाम् वेऱ्ऱुमैयिलिरुक्किऱ इरण्डुविशेषणङ्गळाल् आगमत्तालुम् विवेकत्तालुम् उण्डाऩ ज्ञानमिरुक्किऱदॆऩ्ऱु सॊल्लप्पट्टदु। ‘तत्वार्त्ताराम्’ ऎऩ्गिऱ पगु वसऩमाऩदु कबिलमदत्तैक्काट्टिलुम् इतिहासम् मुदलियवैगळुक्कु प्राबल्यत् तैक्काण्बिप्पदऱ्काग। व्यक्तीगरणम् -अज्ञा विशेषङ्गळोडुगूड तऩ्ऩाल् अऱि यप्पट्टिरुक्किऱ अर्थङ्गळिऩ् निष्कर्षम्। ऎव्वाऱु वेदत्तिऩाल् सॆय्यत्तगळ् ताग विधिक्कप्पट्टिरुक्किऱ सन्ध्योपासनम मुदलियदऱ्कु शरीर शुद्धिप्रकारम् तन्ददावऩम् स्नानम् मुदलिय विशेषङ्गळुडऩ्गूड निष्कर्षमो। इव्वाऱे उपनिषत्भागत्ति लुम् अर्थनिष्कर्षम् सम्बादिक्कत्तक्कदु। उबनिषदर्त्त निष्कर्षम् प्रह्मविसा रत्ताल् चित्तम् - आगैयाल् उबप्रुम्हणापेक्षै इल्लै ऎऩ्गिऱ शङ्कैवरिऩ् सलोकत्तिऩ्बिऩ् पादियै व्याक्यानम् सॆय्गिऱार् - स्कल ऎऩ्ऱु। पूर्वार्त्तत्तिल् विधिक्कप्पट्टिरुक्किऱ उबप्रुम्हण कार्यत्तैक्कु उबबादगम् उत्तरार्त्तम् - उबऱ्ऱाम् हणमावदु अत्ययनंसॆय्यप्पट्टिराद सागान्दरङ्गळिलुळ्ळ अर्थङ्गळोडुगूड अत्ययनंसॆय्यप्पट्टिरुक्किऱ सागैगळिऩ् अर्थ निष्कर्षम् - आदलाल् उबप्रुम् हण विसारनैरपेक्ष्यमिल्लै ऎऩ्ऱु अर्थम। अय्या! ऎव्वाऱु आबादप्रदीदियिऩाल् पलवाऱाऩ अर्थङ्गळै तॆरि न्दुगॊळ्वदऩाल् कर्मविसारत्तिलुम् अदऱ्कु अडुत्त प्रह्मविसारत्तिलुम् रागत् ताल् प्रवृत्ति उण्डागिऱदो अव्वाऱु अत्ययांसॆय्यप्पडानिऩ्ऱ * सागैयिल् अडङ्गि इरुक्किऱ “अनन्दावैवेदा:” ऎऩ्गिऱ वाक्कियत्तिऩाल् वेदङ्गळुक्कु आरक् त्यम् अऱियप्पडुवदालुम् अत्ययनंसॆय्यप्पट्टिरुक्किऱ सागैगळाल् अऱियप्पडाद तुम् अवैगळुक्कु अविरुगदङ्गळायुम् विरुत्तङ्गळायुमिरुक्किऱ अर्थङ्गळुक्कु सम् पवमिरुप्पदालुम् " स्मरुदेञ्ज, अबिस्मर्यदे इदुमुदलिय सुत्रङ्गळिल् वदन्दार्त्तत्तिऩ् निर्णयत्तिऱ्कु उबप्रुम्हणत्तै अपेक्षित्तिरुत्तल् काणप्पडु विदालुम् उबप्रुम्हणच्चवणत्तिल् रागत्ताल् प्रवरुत्ति पॊरुत्तमुळ्ळदाग आगि ऱदु, अङ्गु पूर्वबागत्तिऱ्कु उबप्रुम्हणङ्गळाऩ धर्मसास्त्तिरङ्गळिलुम् केऴ्क्कप् पट्टिरुक्किऱ उपनिषत्भागोबप्रुम्हणरूपमाऩ इतिहास पुराणङ्गळिलुम् रागत्ति ऩाल् प्रवृत्ति उण्डावदाल् विधिक्कु वैयर्त्त्यम् वरुगिऱदु। अप्राप्तविषयत्ति स अप्यर्हितत्वम् - मेऩ्मै। निबादम् - प्रयोगम्। वार्दिगम्। १ सूत्रगारराल् सॊल्लप्पट्टिराद सिललक्ष्यचित्तियैक्करुदि कात्यायऩ महरिषियिऩाल् सॊल्लप्पट्टिरुक्कुम् सूत्तिरम्बोल् कम्बीरार्त्तमुळ्ळ वसऩम्। आबादप्रदीदि - संसयम् विययम् इवैगळै वहिक्कुम् पुत्ति। $ रागम् - इच्चै। * सासै - वेदत्तिऩिडैय ओर् भागम्। रुगगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा ६६ २२ लऩ्ऱो सास्त्तिरत्तिऱ्कु अर्थळत्तवम्।गुरुविऩिडसदिऩिऩ्ऱे केऴ्क्कत्तक्कदु ऎऩ्गिऱ नियमविधियुमल्ल, इन्द वसऩत्तिल् अगैच्चॊल्लुगिऱ सप्तमिल्लामैयाल्, इतिहास पुराणङ्गळिल् च्रवणार्त्तम् प्रवृत्तित्तवऩुक्कु इन्द वचनत्तिऩ् वर् त्त ज्ञानम् - अन्द वसगार्त्त ज्ञानददाल् इतिहास पुराणच्रवणत्तिल् प्रवरुत्ति ऎऩ्ऱु अन्योन्याच्रयदोषमुम् - आदलाल् उबप्रुम्हयेत् ऎऩ्गिऱ विधि पॊरुत्तमुळ्ळदाग आगादु ऎऩ्ऱु सत्यम्, पारदम् मुदलिय प्रबन्धविशेष च्र वणत्तिऩ्बॊरुट्टु अदिऩ् नडुविलिरुक्किऱ इन्द वचनत्तिऩाल् न्यायचित्तमाऩ उब प्रुमहणत्तिऩ अपेक्षैयाऩदु सामाऩ्यमाग अनुवदिक्कप्पडुगिऱदु। उबप्रुम्ह णंसॆय्यत्तक्कदॆऩ्ऱु अऱियप्पडुगिऱदु ऎऩ्गिऱ इन्द वचनत्तिऱ्ऩ इदु अर्थम्। न्यायचित्तमाऩ उबप्रुम्हणम् सॆय्यत्तच्कदॆऩ्बदु इन्द वचनत्तालुम् अऱियप् पडुगिऱदु ऎऩ्ऱु ‘उबप्रुम्हणम् नाम’ इदु मुदलिय पाष्यत्तिऩाल् न्यायप्राप्तिये काट्टप्पडुगिऱदु। अऩ्ऱिक्के - समन्वयविरोदबरिहार लक्षणङ्गळालेये तत्व स्तिदि निच्चयिक्कप्पट्टिरुप्पदालुम् वस्तुविल् विरुत्तागारम् सम्बवियादादलाल् अत्ययनम सॆय्यप्पडानिऩ्ऱ सरुदियिऩाल् निर्णयिक्कप्पट्टिरुक्किऱ अर्थत्तिऱ्कु विरुत्तमाऩ अर्थत्तै प्रदिबादिक्किऱ वेऱु प्रदेशम् सम्बविक्किऱदागिल् वेदत् तिऱ्कु प्रान्दि जल्बिदत्वम् प्रसङ्गिप्पदालुम् निर्णयिक्कप्पट्टिरुक्किऱ तत्वत्तिऱ्कु विरुत्तमाऩ अर्थत्तै प्रदिबादिक्किऱ ऒऩ्ऱिऩ् प्रसङ्गत्तिऱ्कु सम्बवमिल्लामै यालुम् प्रह्मत्तिऩिडत्तिल् अऱियप्पडाद कुणविबूदिविशेषमिरुन्दबोदिलुङ्गूड उबबाहण सहस्रङ्गळाल्गूड अदिऩ् (इयत्ता) परिमाणत्तिऩ् प्रदिबादगम् पॊरुन्दादादलालुम् अऱियप्पट्टिरुक्किऱ सिल कुणविशेषोबासनङ्गळु एदावदु ऒरु कुणविशेषोबासनत्तिऩालेये पुरुषार्त्त चित्तिक्कु उबबत्तिवरुवदालुम् उबप्रुमहण च्रवणत्तिल् अपेक्षै इल्लादवऩैक्कुऱित्तु उबप्रुम्हयेत् ऎऩ् किऱ विधियाऩदु तगुदियुळ्ळदु। कदु अय्या ! इङ्ङऩमागिल् न्यायङ्गळाल् अनुग्रहिक्कप्पट्टिरुक्किऱ वाक्कियङ्ग ळाल् अऱियप्पट्टिरुक्कुम् वाक्यार्ददङ्गळिल् उबप्रुम्हणङ्गळाल् निर्णयिक्कत्तक् इल्लामैयालुम्, निष्कर्षिक्कत्तक्क अंसमाऩदु सूत्रङ्गळिल् उदाहरिक्कप् पट्टिरुक्किऱ वसऩङ्गळालेये निष्कर्षिक्कप्पट्टिरुप्पदालुम्, उबप्रुम्हणविधि याऩदु अकृष्टार्त्तमाग इरुक्कलाम्। तिरुष्टम् सम्बविक्किऱ इडत्तिल् अत्रुष् टत्तै कलबिप्पदु न्याय्यमल्ल वचनम् तरुष्टार्ददत्वददैयुम् काण्बिक्किऱदु। ‘मामयम प्रदरिष्यदि’ ऎऩ्ऱु। वेदत्तिऱ्कु प्रदारणमाऩदु अन्दवेदगदिऩ् अबिप् रेदार्त्त विपरीतमाऩ अर्थत्तैवर्णिप्पदे। आदलाल् अन्द विपरीतार्त्त निव् रुत्ति रूपमाऩ त्रुष्टबलम् वासनिगम् अदु इरुक्क अरुषडददै कल्पिप्पदु उसि तमल्ल। अङङऩमागिल् अदेत्रुष्टमाऩबलमॆऩ्ऱु कूऱप्पडुमेयाऩाल् अदुवुम् युत्तमल्ल। तत्वत्तिऩ् माराट्टत्तैप्पऱ्ऱिय प्रदिबात्नददिऩ् असम्बवत्तै नीये सॊल्लियिरुप्पदालुम् प्रह्मत्तिऩ् विबूदियै मुऴुमैयुम् अऱियामैयुम् अदिऩ् ऎल् ला अवान्दर विशेषङगळै अऱियामैयुम् वेद प्रदारणरूपमल्लाददाल् अदिऩ् निवृत्तियाऩदु पलम् ऎऩ्बदु तगाददालुम्। मऱुमॊऴि कूऱप्पडुगिऱदु। परदत्व विषयत्तिलुम् अदिऩ् उपासनप्रदिबादनङ्गळिलुम् @ विबर्यासत्तिऱ्कु सम्बवमिल्लै। आगिलुम् किन्देक्रुण्वनदिगडेष कावो नासीरम्दुह्रोद पन्दि वर्मम्, आनोबरप्रमगन् दस्यवेदोनैवासावम् मगवन्रन्दयाग:” मुदलिय वाक्कियङ्गळाल् अऱियप्पट्टिरुक्किऱ प्रमगन्दादि वृत्तान्दम्बोल पर तु ओ प्रदारणम् -एमाऱ्ऱुदल् अल्लदु वञ्जित्तल्। @ वीबर्यासम् - माऱाट्टम्। तिगरणम्] मुदल् अत्तियायम्। [रुगऎ मात्माविऩाल् सृष्टिक्कददक्क तेवमऩुष्यदिर्यगादि विशेषङ्गळुम् अरैगळिऩ् उत्पत्तियुम् अवैगळिऩ् वरुत्तविशेषङगळुम् श्रुतिसामाऩ्यत्ताल् अऱियप् पट्टु इरुप्पदाल् वाक्कियाविवक्षिदत्वत्तै ऎण्णिक्कॊण्डु अहल्याजारादि वाक्कियङ्गळुक्कुप् पण्डि तर्गळॆऩ्गिऱ ऎण्णङ्गॊण्ड मऱ्ऱवर्गळाल् सॊल्लप् पट्ट अर्थत्तैप्पोल् वेदत्तिऩ् पूर्वबागत्तैयुम् उपनिषत् भागत्तैयुम् अडै न्दिरुक्किऱ मन्त्रार्त्त वादङ्गळुक्कुम् वेऱु विदमाग अर्थम ऎण्णप्पडुमे याऩाल् उबप्रुम्ह णङ्गळैक्केळादवऩादलाल् इवऩ् वेदत्तै वञ्जिक्कवे ऎञ् जिप्पाऩ् ; आऩदुबऱ्ऱिये अदैप्परिहरिप्पदिऩबॊरुट्टु उबप्रुम्हणविधिया ऩदु उपपन्नमागिऱदु। अन्योन्याच्रयमुमिल्लै। स्वात्यायविधि वाक्यत्तिऱ्कु स्वागयायत्तिल् अन्तर्बावमिरुन्दबोगिलुम अत्ययात्किऩाल् विधिज्ञारम् - विधि ज्ञानत्तिऩाल् अत्ययनम् ऎऩ्ऱु ऎव्वाऱु अन्योऩ्याच्रयमिल्लैयो अप्पडिप्पोल अन्द त्तिल् विधियै अऱिन्द पुरुषऩुडैय प्रोणत्तिऩालावदु अदिऩ् अनुष् टानदर्शनत्तिऩालावदु माणवगऩुक्कु प्रवृत्ति उण्डागिऱदु। इव्वण्णमाग उबप्रुम्हण मण विधियै अऱिन्द $ शिष्टजनवादप्रसिद्धियालावदु अदै अऱिन्दि रुक्किर तऩ्ऩुडैय गुरुवचनत्तिऩालावदु अदऩाल् उबप्रुम्हणत्तै अऱिवदिल् प्रवृत्तित्त वेऱु पुरुषऩैप्पार्प्पदऩालावदु उबरुमहण ज्ञानम् सम्बादिक् कत्तक्कदॆऩगिऱ ज्ञानत्ताल् शिष्यऩुडैय विऩा पॊरुत्तमुळ्ळदाग आगिऱदु। अदऩाल् उबप्रुम्हण विधियाऩदु पॊरुत्तमुळ्ळदाग आगादु। अन्द इडत्तिल् तऩक्क गुरुवाऩ परासररुक्कु सर्वज्ञगरसिक्तियालुम् अदऩालेये ऎल्ला विगयाळ तलङ्गळिलुम् ताऩ् तगुन्द सिक्षै पॆऱ्ऱवराग इरुप्पदालुम् मैत्रेयरुक्कु अगराल् सॆय्यप्पट्टिरुक्किऱ पुराणच्चवणत्तिल् प्रवृत्ति उबबक्नमागिऱदु, वेऱु पुराणङ्गळैविड इन्दप्पुराणत्तिऱ्कु मेऩ्मैयै सॊल्लप्पोगिऱवराग विऩाक्कळै अवदरिप्पिक्किऱार् - तत् ऎऩ्ऱु कीऴ्नाट्टार् वडनाट्टार् मुदलिय ऎल्ला विधिरज्जऩङ्गळालऱियप्पट्टिरुक्किऱ इन्द पुराणरत्तत्तिऱ्कु मऱ्ऱप्पुराणङ्गळैविड प्रसिद्धि अदिगमाग इरुप्पगाल् धर्मसास्तिरत्तिल् मानवधर्मत्तिऱ्कुप्पोलवुम् व्या काणङ्गळिल् पाणियेत्तिऱ्कुप्पोलवुम् सजा तीयप्रबन्धङ्गळैक्काट्टिलुम् अदिग मेळ मैयाऩदु अबलाबम् सॆय्वदऱ्कु सक्यमऩ्ऱु। अदिऩालेये। प्रसिद्धि प्रासर् यत्ताल् कळर्म मुदलियदऱ्कुप्पोल नष्टगोसत्व शङ्कैयाऩदु तूरत्तिल् ओट्टप्पट्टदु। अदिग विस्तारमाग इल्लाददालुम् प्रक्षेप्मॆऩ्गिऱ शङ्कै अवदरिक्किऱदिल्लै अन्यबरैयाऩ उक्ति प्रसिद्ध परिक्रहातिशयमुळ्ळदु - पडय परासरेदम् " ऎऩ्ऱु अक्ने: सिवस्यमाहात्म्यम् तायशेषु प्रगीर्त्यदे, राजसेसमाहात्ायमदिगम् प्रह्मणोविदु:- सात्विगेष् वदकल्पेषुमाहा तम्बमदिगमहरे:- तेष्वेवयोगसम्हित्ता:कमिष्यन्दि परामादिम् - यस्मिक्कल् पेदुयत्प्रोक्तम् पुराणम् प्रह्मणाबुरा - तलयदस्यदु माहात्म्यम् तत्स्वरू पेण वर्ण्यदे- तामसकल्पङ्गळिल् अक्कियिऩुडैयवुम् सिवऩुडैयवुम् माहात्म् यम नऩ्गुसॊल्लप्पडुगिऱदु। राजसङ्गळिल् प्रह्मावुक्कु माहात्मयम् अदिगमॆऩ्ऱु अऱिगिऱार्गळ्। सात्विक्कल्पङ्गळिल् हरियिऩुडैय माहात्म्यम् अदिगम्। अन्द सात् स्वात्यायम् - वेदम्। माणवगऩ् - वेदात्ययऩम् सॆय्गिऱ प्रह्मसारि। शिष्टर्गळ् - वेदत्तिल् कूऱप्पट्टुळ्ळ कर्मङ्गळै उळ्ळबडि अऩुष्टिप्पवर्गळ्। प्रषेबम्-क्रन्दत्तिलिल्लाद विषयङ्गळै, ताङ्गळ् इष्टप्पडि पण्णि इडैयिल् सेर्त्तुविडुदल्। रुगअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा विक्कल्पङ्गळिलेये योगत्ताल् नल्लचित्तिबॆऱ्ऱवर्गळ् उत्तमगदियै अडैवार् कळ्। मुऱ्कालत्तिल् प्रह्माविऩाल् ऎन्द कल्पत्तिल् ऎन्द पुराणम् सॊल्लप्पट्ट तो अदिऩ् अदिऩ् माहात्म्यमाऩदु अदिऩ् स्वरूपत्ताल् वर्णिक्कप्पडुगिऱदु) ऎऩ्ऱु सम्यक्ज्ञाननिष्पादगसत्वमूलमाग इरुप्पदालुम् अन्यदाज्ञानविपरीत ज्ञानङ्गळुक्कु हेतु पूदङ्गळाऩ राजस्तमस्सुगळै मूलमागक्कॊण्डिराददालुम् तुष्टगारणङ्गळुळ्ळ पुराणान्दरङ्गळोडु साम्यम् ऎण्णत्तक्कदऩ्ऱु - सत्वत् तिऱ्कु यदार्त्तज्ञानहेतु तवमुम् रजस्तमस्सुगळुक्कु अन्यदाज्ञान विपरीतज् ज्ञानहेतुत्वमुम् “सत्वात् सञ्जायदे ज्ञानम’ {सत्वगुणत्तिऩिऩ्ऱु ज्ञारम् उण्डागिऱदु।) “अयदावत्प्रजानादि पुत्तिस्सा पार्त्तराजसी” (हे कुन्दीबुत्र! ऎदु उळ्ळबडि अऱिगिऱदिल्लैयो अदु राजसबुत्ति) “सर्वार्त्तान् विपरीताम्बस पुत्तिस्साबार्त्तदामसी” (पार्त्त! ऎल्ला अर्थङ्गळैयुम् विपरीतङ्गळाग ऎदु क्रहिक्किऱदो अन्द पुत्तियाऩदु तामसमाऩदु।) ऎऩ्गिऱ वचनत्ताल् चित्तम्। सत्वम् लगुप्रकाशगम् इष्टम्’ “उबष्टम्बगंसलञ्जरज: ‘’;” गुरुवरणग मेवदम्: ’’ ‘सर्वास्तानिष्पला: प्रेत्यदमोनिष्टाहि ता: स्म्रुदा: (सत्व कुणमाऩदु लेसाऩदु, प्रकाशत्तै उण्डुबण्णुन्दऩ्मैयुळ्ळदु। ऎल्लोरुक्कु मिष्टमाऩदु -रजसाऩदु कर्वत्तै उण्डुबण्णुम् स्वबावमुळ्ळदु साञ्जल्यत् तै उण्डुबण्णुम् तऩ्मैवाय्न्ददु। तमोगुणमाऩदु गुरुत्वमुळ्ळदु। प्रगा सत्तै मऱैत्तले अदऱ्कु स्वबावम् - अवैगळऩैत्तुम् लोकान्दरत्तै अडै न्दु पयऩऱ्ऱवैगळ् - अवैगळ् तमस्सिल् निलैबॆऱ्ऱवैगळॆऩ्ऱु ऎण्णप्पट्टि रुक्किऩ्ऱऩ ऎऩ्ऱुम् पिरचित्तम्। “६ स अय्या! नाऩ्मुगऩ् सिवऩ्मुदलियवर्गळै प्रदिबादिक्किऱ पुराणङ्गळ् ाजस् तमसुक्कळै मूलमागक्कॊण्डवैगळ् ऎऩ्गिऱ वचनमुम् रजस् तमस्सुक्कळैमूलमा कक्कॊण्डिरुप्पदुबऱ्ऱि अवैगळुक्कु प्रामाण्यमिल्लामैयाल् सात्विग पुराण ळुक्कु प्राबल्यम् चित्तिक्किऱदिल्लै। इन्द वचनम् त्वमूलमॆऩबदिल् प्रमाणम् किडैयादु - अदऩालेये अन्द वचनमात्रत्तिऱ्कु अप्रामाण्य सॊल्वदु ऎक्त मे ऒऴिय पहुबुराणङ्गळुक्कु अप्रामाण्यम् सॊल्वदु युक्तमल्ल - ऒरुङ़्क सेर् न्द अनेकङ्गळ् अदिग पलमुळ्ळदादलाल्। (मऱुमॊऴि) सॊल्लप्पडुगिऱदु। इन्द वसात्तिऱ्कु प्रामाण्यत्तिल् विवादम् न्यायमल्ल। पादगम् काणप्पडामैयालुम् ताऩागवे चित्तित्तिरुक्किऱ प्रमाण्यमाऩदु मऱुक्कप्पडामैयालुम् “योहगलु वा अस्यराजसोंस: सोसौ प्रह्मसारिणोयोयम् प्रलूमा - योहालुवा अस्य सात्विगोंस: सोसौ प्रह्मसारिणोयोयम् विष्णु:- योहगलुवा अस्यदामसोंसस्सोसौ प्रह्मसारियोयम्रुत्र:’ (इन्द प्रह्मसारियि ऩुडैय यादॊरु राजसांसमुण्डो अन्द अंसन्दाऩ् प्रह्मा इन्द प्रह्मसारियिऩुडैय सात्विगांसम् ऎदु उण्डो अदुदाऩ् विष्णु - इन्द प्र ह्मसारियिऩुडैय यादॊरु तामसांसमुण्डो अदुदाऩ् रुत्तिरऩ्) ऎऩ्ऱुम्। महाप्रबुर्वैबुरुष: सत्वस्यैष प्रवर्त्त: ’’ (पुरुषसप्तत्ताल् सॊल्लत् तक्क श्रीमन्नारायणऩ् ऎल्लावऱ्ऱैयुम् व्यापित्तुगगॊण्डिरुप्पवर् (विबु ऎल्ला वऱ्ऱुक्कुम् नियन्तावाग इरुप्पवर् - इवर् सत्वत्तिऱ्कु प्रवर्दगर्) ऎऩ्ऱुम् श्रुति कळिऩ् ऒऱ्ऱुमैयिऩाल् अन्दन्द कुणमयमाग अऱियप्पट्टिरुक्किऱ अन्दन्द तत्वङ्ग ळिऩ् अन्दन्द कल्पत्तिल् अन्दन्द कुणमयऩाऩ प्रह्मगेवऩाल् अन्दन्द पुराणङ्ग ळिल् प्रदिबादरत्तै पादारमागक्कॊण्डिरुक्किऱ वसात्तिऱ्कु अर्थम् पॊरुत्त मुळ्ळदाग इरुप्पदालुम् - सकलशास्त्रार्त्तङ्गळैयुम् निलैनिऱुत्तुगिऩ्ऱ महाबार तिगरणम्।] मुदल् अत्तियायम्। [रुगगू तत्तिल् मोक्षधर्मत्तिल् " जायमानम्हि पुरुषम् यम् पच्येर्मदुसूदन: सात्विग ससदु विज्ञेय: सवैमोक्षार्त्तनिच्चय:’’ (मदुसुदोऩाऩ श्रीमन्नारायणऩ् ऎन्द पुरुषऩै पिऱक्कुम् तरुणत्तिल् कटाक्षिक्किऱाऩो अवऩ् सात्विगऩॆऩ्ऱु अऱि यत्तक्कवऩ्। अवऩे मोक्षार्त्त निच्चयमुळ्ळवऩ्) इदुमुदलियदाल् भगवत् कडा क्षत्ताल् सत्वगुणमूलसम्यज्ञान निच्चयत्तैच्चॊल्लि " पच्यत्येनम्जायमा नम् प्रह्मारुत्रोदवाबुन: ! रजसादमसासास्यमानसम्मैबिप्लुदम् ’’ (पिऱक्किऱ समयददिल् ऎन्दसेदाऩै प्रह्मदे तेवऩावदु रुत्रऩावदु पार्क्किऱाऩो अप्पॊऴुदु अवऩुडैय मऩदाऩदु रजोगुणत्तालुम् तमोगुणत्तालुम् मुऱैये नऩ्गु कवरप्पडुगिऱदु) ऎऩ्ऱु नाऩमुगऩ् सिवऩ् इवर्गळुडैय कटाक्षत्तिऩाल् रजस्तमस् अडियाग उण्डागिऱ कालुष्यप्रदिबादनत्तालुम् नाऩ्मुगऩैयुम् सिवऩैयुम् प्रदि पादिक्किऱ प्रबन्धङ्गळुक्कु रजस् तमस्सुगळै अडियागक्कॊण्डिरुत्तल् पॊरुत्त मुळ्ळदाग आगिऱदु। इन्द वसऩमाऩदु रजस् तमस्कळै मूलमागक्कॊण्ड पुराणत् तिलिरुन्दबोदिलुम् अप्रामण्यम् सङ्गिक्कत्तक्कदल्ल, प्रह्मा सिवऩ् मुदलियवर् कळैप् पुगऴ्वदिल् अदिग आवलुळ्ळ पिरबन्दत्तिऱ्कु भगवाऩुडैय मेऩ्मैयैच् चॊल्वदिल् आक्रहमिल्लामैयाल् इन्द वचनत्तिऱ्कु तत्वबरत्वम् उप्पऩ्ऩम् सॊल्लुगिऱ ऱवऩुक्कु तऩ्ऩाल् प्रदिबादिक्कत्तक्क तेवदैयिऩिडत्तिलऩ्ऱो आक्र हम् सम्बविक्किऱदु। वेऱु तेवदैयिऩिडत्तिलुण्डागादु। आगैयाल् इन्दऩस नत्तिऱ्कु कारणदोषसम्बवमिल्लै। अऩेग पुराणङ्गळुक्कु अप्रामाण्यम् सॊल् वदैविड इन्द वसामात्तिरत्तिऱ्कु अप्रामाण्यम् तगुदियुळ्ळदु। ऒऩ्ऱु सेर्न्दिरुक् किऱ अऩेगङ्गळ् अदिग पलमुळ्ळदादलाल् ऎऩ्ऱु ऎदु उरैक्कप्पट्टदो अदुयुक्क मऩ्ऱु। नेराग अर्थविरोदमिल्लामैयाल् प्रह्मावैयुम् सिवऩैयुम् प्रदिबादिक् किऱ प्रबन्धङ्गळुक्कु रजोगुणमूलत्वमिल्लै ऎऩ्ऱु अन्द पुराणङ् गळिल् अऱियप्पडुगिऱदिल्लैयऩ्ऱो। अन्दन्द प्रबन्धङ्गळिलेये प्रमाणङ्गळाग निच् चयिक्कप्पट्टिरुक्किऱ अवैगळुक्कु प्रामाण्यमुम् रजोगुणदमोगुण मूलत्वमुम् विरुत्तमॆऩ्बदिऩाल् परम्बरैयिऩाल् विरोदम् पलित्तदु। अङ्गु पूयसाम्बलीयस् त्वम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, तऩित्त इन्द वचनमात्र विरोदत्ताल् अवै कळुक्कु अप्रामाण्यम् एऱ्पडुमागिल् अप्पॊऴुदु इन्द दोषमुण्डागलाम्। पुरा णङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु विरोदमिरुप्पदऩाल् ऎल्लावऱ्ऱुक्कुम् विशेषमिऩ्ऱि प्रमाणियमाऩदु अनुबबक्कमाग इरुक्क ऎल्लावऱ्ऱुक्कुम् अप्रामाण्यम् सॊल् वदैविड सिलवऱ्ऱिऩ् प्रामाण्य चित्तिक्कु अऩुगुणमाऩ निर्वाहम् न्याय्यमाग इरुक्क ऎदऱ्कुप्पिरामाणियम् ऎऩ्ऱु अपेक्षैवरिऩ् इन्दवचनमाऩदु विषयङ्गळिऩ् व्यवस्तैयै मात्तिरम् सॆय्गिऱदु। आगैयाल् इदऩाल् सत्वादिमूलत्वम् ज्ञा पिक्कप्पट्ट अळविल् अदुष्टमूलङ्गळाऩ प्रबन्धङ्गळाल् तुष्टमूरन्दङ्गळु क्कु पादम् हित्तिक्किऱदु। आगैयाल् पूयसाम् पलीयस्त्वन्यायत्ताल् अन्द वस नददिऱ्कु पादमिल्लै। भगवाऩै प्रदिबादिक्किऱ पुराणङगळैविड प्रह्मावैयुम् सिवऩैयुम् प्रदिबादिक्किऱ पुराणङ्गळ् अदिगमाग इरुप्पदाल् अवैगळुक्कु प्रामा ण्यमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् इन्द वसामोवॆऩ्ऱाल् अबादिदय इङ्गे पूयसाम्बलीयस्तव न्यायत्तिऱ्कु अवतारमिल्लामैयाल् इव्वण्णम् पादगमिल्लाद इन्द वसात्तिऩाल् पुराणङ्गळुक्कु सत्वादिमूलत्तुम् अऱियप्पट्टि रुक्कुमळविल् तुष्ट मूलबुराणबागुळ्यम् अदुष्टमूलमाऩ ऒरु पुररणत्तैक्कूड पादिप्पदऱ्कु सरमर्त्तियमुळ्ळदाग आगादु। प्रात्तियुळ्ळ आयिरम् मऩुष्यर्गळु टैय वसाङ्गळाल् प्रान्दि इल्लाद ऒरु मऩिदऩुडैय वसगम् पादिक्कप्पडुगिऱदिल्लै यऩ्ऱो, आगैयाल् भगवाऩै निबादिक्किऱ तऩ्मैवाय्न्दिरुप्पदुबऱ्ऱि सत्वमूल तमाऩदु।रुउय] सगुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा & ॥ ४ ऒरु मागइरुप्पदाल् कारणदोषमिल्लै। अव्वाऱे पुराणान्दरङ्गळुक्कुप्पो पोल इदऱ्कु पादगप्रत्ययम् काणप्पडुगिऱदिल्लै। नारायणऩुक्के परमगारणक्वत्तै प्रदि पादिप्पदाल् प्रत्यक्ष श्रुतिगळिलो नारायणऩुक्के सामान्य सप्तविशेष सप् तङ्गळाल् कारणत्वत्तै उरैत्तु “नसास्यगञ्जित्जनिता नसादिब: नदक् समञ्जाप्पदिगञ्ज क्रुच्यदे’’ नह्ये तस्मादिदिनेत्ययद परमस्ति " यस् मात् परम्नाबरमस्तिगिञ्जित् ‘” (इवऩै ऒरुवऩुम् उण्डुबण्णविल्लै, इवऩुक्कु मेलदिगारि किडैयादु, अवऩुक्कु समऩाऩवऩुम् मेलाऩवऩुम् काणप्पडुगिऱा ऩिल्लै। इव्विद मगिमैबॊरुन्दियवऩ्, इवऩैक्काट्टिलुम् मऱ्ऱॊरुवऩिल्लै, वेऱु इवऩैविडच् चिऱप्पुडैयदु ऒऩ्ऱुमिल्लै, ऎवऩैविड पॆरुमैवाय्न्ददु वस्तुवुमिल्लैयो) ऎऩ्ऱु कारणबूगऩाऩ अवऩैत्तविर्त्त वेऱु ऒस्तुवुक्कु परत् वमुम् निषेदिक्कप्पडुगिऱदु। नप्रह्मा नेसाडु: ७९ “तनरप्रह्मास तुर्मुगोz जायद, ‘त्रयक्ष: सूलबाणि: पुरुषोzजायद’ ‘तदोजज्ञ उच्रस्त्ले षक्रुमण: विरूपाक्षाय प्रह्मण: पुत्राय,’ अजस्यनाबावत्येगमर्बिदम् - सप्रजाबदिरेग: पुष्करबर्णे समबवत्- यन्नाबिबत्मादबवर् महादमाप्रजाबदि: ‘प्रह्मावुमिल्लै। ईसानऩॆऩ्गिऱ रुत्तिरऩुमिल्लै, अन्द नारायणऩिडत्तिल् नाऩ्गुमुगमुळ्ळवऩाग प्रह्मा उण्डाऩार्। मुक्कण्गळुळ्ळवऩुम् सूलायुदत्तै कैयिल् एन्दिऩवऩु माऩ पुरुषऩ् पिऱन्दाऩ्। अवऩिडत्तिऩिऩ्ऱु कोबत्ताल् ज्वलिक्किऱ उक्रऩ् पिऱन् दाऩ्। पऱ्पल रूपङ्गळुळ्ळ कण्सळुडऩ् कूडियवऩुम् नाऩ्मुगऩुक्कुप्पुदल्वऩागवु मिरुक्किऱ सिवऩिऩ्बॊरुट्टु - पिऱप्पिल्लादवऩाऩ श्रीय:पदियिऩुडैय नाबियिऩ्मीदु ऒरुदामरैमलर् वैक्कप्पट्टिरुन्ददु। अन्दप्रजाबदि ऎऩ्गिऱ ऒरुबुरुषऩ् तामरै मलरिल् उण्डाऩाऩ्। ऎवऩुडैय नाबिक्कमलत्तिऩिऩ्ऱु महात्मावाऩ प्रजाबदि उण्डाऩारो) ऎऩ्ऱु प्रह्मा सिवऩ् इरण्डुबेर्गळुक्कुम् नारायणऩिडत्तिऩिऩ्ऱु उत्पत्तियाऩदु केऴ्क्कप्पडुगिऱदु। लिङ्गबुराणत्तिल् प्रह्म विष्णु इरुवर्गळैक् कुऱित्तु युवाम्ब्रसुदौगात्रेप्यो मम पूर्वम् सनादरौ’साच्वदर्गळाऩ नीङ्गळ् इरुवर्गळुम् ऎऩ् अङ्गङ्गळिऩिऩ्ऱु मुऩ्बु उण्डाऩीर्गळ्) ऎऩ्गिऱ रुक्ाऩु टैय वसऩत्ताल् रुत्रऩिडत्तिऩिऩ्ऱु हरि,सदुर्मुगऩ् इवर्गळुक्कु उत्पत्ति अऱि यप्पडुवदाल् पुराणान्दरङ्गळुक्कु श्रुति विरोदम् मिगवुम् स्पष्टमाग इरुक्किऱदु। आऩाल् सिलर्गळाल् मूऩ्ऱु तेवर्गळुक्कुम् साम्यमुम् ऐक्यमुम् ऒप्पुक्कॊळ्ळप्पट्टि रुक्किऱदु। आयिऩुम् इन्द विरोदम् ऎव्विदत्तालुम् परिहरिक्क मुडियाददु। यत्तैप्पॆऱ्ऱवर्गळुम् ऒऩ्ऱाग आगि इरुप्पवर्गळागवुमुळ्ळ अन्द मुम्मूर्दिगळु टैय उत्पत्ति प्रदिबादनत्तिल् भगवाऩिडत्तिऩिऩ्ऱु नाऩ्मुगऩुक्कुम् सिवऩुक्कुम् उत्पत्ति केऴ्क्कप्पडुवदालुम् रुत्रऩिडत्तिऩिऩ्ऱु मऱ्ऱवर्गळ् इरुवर्गळुक्कुम् ऒरु वाक्कियत्तिलुम् उत्पत्तिक्कु सरवणमिल्लामैयालुम्गारणवासिगळाऩ सिवादिसप्तङ् गळुक्कु आगासादिगळुक्कुप्पोल कार्यमॆऩ्ऱु अऱियप्पट्टिरुक्किऱ प्रसिद्धरुत्रादि परत्वमिल्लामैयालुम् ‘सर्वेविष्णुमयावेद: सर्वेविष्णुमयागुणा: नहि विष्णुसमा कासित् गतिरन्या विदीयदे - इत्येवंसततंवेदा कायन्देनात्रसम् सय: (ऎल्ला वेदङ्गळुम् लिष्णुमयङ्गळ्। ऎल्ला कुणङ्गळुम् विष्णुमयङ्गळ्’। विष्णुवुक्कु समाऩमाऩ वेऱु ऒरु गतियुम् विधिक्कप्पडविल्लै। इव्वण्णम् ऎप् पॊऴुदुम् वेदङ्गळ् सॊल्लुगिऩ्ऱऩ। इदिल् संसयमिल्लै) ऎऩ्ऱु लैङ्गम् मुदलिय तिल्गूड वेदङ्गळुक्कु भगवत्परत्व प्रदिबादगत्वम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदा लुम् आगैयाल् नारायणऩुक्के परमगारणत्वत्तैच्चॊल्लुगिऱ प्रत्यक्ष श्रुतिसु ळाल् पादगप्रदययमुळ्ळ वेऱु पुराणङ्गळैक्काट्टिलुम् वैलक्षण्यम् स्पष्टम्। अव्वाऱे नारायणऩैये परमगारणमाग प्रदिबादिक्किऱ मासवादि धर्मसास्त्तिरङ्ग साम् तिगरणम्] मुदल् अत्तियायम्। उग " [परा ळोडुम् अर्थैक्यम् स्पष्टम्। “आबोरारा इदिप्रोक्ता:, तत्विसृष्टस्ऩ पुरुष:, वित्यात्तु पुरुषम्बरम्, नारायण: परोzव्यक्तात्’’ (जलम् नारमॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु, अवऩाल् उण्डुबण्णप्पट्ट अन्द पुरुषऩ्, परमबुरुष ऩॆऩ्ऱु अऱियवेण्डुम्। अव्यक्त सप्तवाच्यमाऩ मूलप्रकृतियैक्काट्टिलुम् वेऱागवुम् मेऩ्मैयुळ्ळ ऩागवुमिरुप्पवऩ् नारायणऩ्) इदु मुदलिय वचनवग कळाल् नारायणऩुक्कऩ्ऱो कारणत्वम् अवैगळिल् कूऱप्पडुगिऱदु। पुराणन्दाङ् गळोवॆऩ्ऱाल् धर्मशास्त्र विरुत्तङ्गळ्। अव्वाऱु $ वक्त्रुवैलक्षणयमुम् प्रत्यक्षश्रुति वहित्तमाग इरुक्किऱदु। “सहोवास व्यास: पारासर्य:” ऎऩ्ऱु, इन्द इडत्तिल् परासररुडैय पुत्तिरऩाग इरुप्पदाल् व्यासरुक्कु मेऩ्मै कूऱप् पडुगिऱदु। अव्वाऱे लैङ्गत्तिलुम् परासररुक्कुवैलक्षण्यम् अऱियप्पडुगिऱदु, ऎप्पडि ऎऩ्ऱाल् अन्द किरन्दददिल् इरण्डावदु अत्तियायत्तिल् “परासरस्यावदा रोव्यासस्य स सुगस्यस - विनासम् राक्षसानान्दु कृतंवै सक्तिसुनुना सररुडैयवुम, व्यासरुडैयवुम्, सुगरुडैयवुम्, अवतारम् (उरैक्कप्पट्टदु} सक्तियिऩ् पुदल्वराऩ परासरराल् अरक्कर्गळुडैय विनासंसॆय्यप्पट्टदु।) ऎऩ्ऱु। इन्द इडत्तिल् ‘परासरस्य अवतार:’ ऎऩ्गिऱ वचनमाऩदु अदिग मेऩ्मैयैक् काट्टुवदऱ्काग। अप्पडि इल्लाविट्टाल् ‘परासरस्यसोत्पददिर्व्यासस्य स सुग स्यस ९ ऎऩ्ऱुम् सॊल्वदऱ्कु सक्यमऩ्ऱे। पुलस्त्य वशिष्ट मगरिषिगळु टैय वरदानत्तालडैयप्पट्ट देवताबारमार्त्तयज्ञानवत्वमुम् महत्ताऩ वैलक्षण्यम्, वादाऩम् चित्तित्ताल् इन्द पुराणत्तिऱ्कु प्रामाण्यम्, पुराण प्रामण्यम् चित्तित्ताल् अन्दप् पुराणत्तालऱियप्पट्टिरुक्किऱ वरलाबत्तिऱ्कु सत् त्वम् ऎऩ्ऱु अन्योन्याच्रयदोषंवरुगिऱदॆऩ्ऱु सॊल्लत्तक्कदल्ल वरलाबवस नत्तिऱ्कुप्परासरर् वरलाबत्तैप्पॆऱ्ऱवरल्लर् ऎऩ्गिऱबादगप्रत्ययमिल्लामैयाल् स्वदस्चित्तमाऩ प्रामण्यत्तिऱ्कु अबवादमिल्लै। परासररुक्कु देवताबार मार्त्यज्ञानलाबम् लैङ्गत्तिलुम् अऱियप्पडुगिऱदु। ऎप्पडि ऎऩ्ऱाल् अन्द लैङ्गत् इरणडावदु अत्यायत्तिल् देवताबारमार्त्तयञ्ज विज्ञानञ्ज प्रसादद: पुराणगरण रञ्जैव पुलस्तयस्याज्ञयागुरो: (गुरुवाऩ पुलस्त्यरुडैय आज् ञैयिऩाल् देवताबारमरात्यज्ञानमुम् अन्द गुरुविऩुडैय प्रसादत्तिऩाल् पुरा णम् सॆय्युम् सक्तियुम् (हित्तित्तदु) ऎऩऱुम्। अदिलेये अऱुबत्तुमूऩ्ऱावदु अत् तियायत्तिल् अद तस्य पुलस्तियस्यवशिष्टस्यस तीमद:, प्रसादात् वैष्णवम् सक्रेबुराणम् ैबरासर{पिऱगु सिऱन्दबुत्तियुळ्ळवर्गळाऩ पुलस्त्यवशिष्टमहरिषि कळुडैय प्रासदत्तिऩाल् परासरर्विष्णुबुराणददैच्चॆय्दार् ऎऩ्ऱुम्, अदऱ्कडुत्तु ‘षप्रकारम् समस्तार्त्त सादगज्ञान सम्च्रयम्। तससाहस्रममिदम् सर्ववेदार् त्त सम्युदम (आऱु अंसङ्गळुळ्ळदुम् समस्त पुरुषार्त्तसादगज्ञारत्तिऱ्कु आदार माग इरुप्पदुम् पदिऩायिरम् क्रन्दङ्गळडङ्गियदुम् अबरिमिदमाऩ कौरवमुळ्ळदुम् ऎल्ला वेदङ्गळिऩ् अर्थङ्गळोडु सेर्न्ददुमाऩ) ऎऩ्गिऱ इन्द च्लोकत्ताल् इन्द पुराणादनत्तिऱ्कु ऎल्ला वेदान्दङ्गळोडुम् सेर्न्दिरुत्तलुम् अदऩालेये समस्त पुरुषार्त्त सादगज्ञान प्रसादगत्वमुम् सॊल्लप्पडुगिऱदु। वक्त्रुवैलक्षण्यमुम् प्रबन्ध वैलक्षण्यमुम् पुराणान्दरत्ताल् चित्तमाग इरुप् पदिऩाल् अदु ऎव्विदत्तालुम् मऱुक्कमुडियादु। इदुवुम् वेऱु मिगवुम् महत्ताऩ वैलक्षण्यमिरुक्किऱदु, अदावदु - प्रबन्धत्तिऩ् तॊडक्कत्तिल् पॊदुवाग विऩा य तिल् ६४ $ वक्ता - क्रन्दङ्गळै इयऱ्ऱुगिऱवऩ्। २७ पुलस्त्तियर् - राक्षसवर्क्कङ्गळुक्कु कूडस्तर्। आगैयाल् ६ उउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा कु इरुक्क अदऱ्कु विशेषत्तै आगारमागक्कॊण्डु मऱुमॊऴिगूऱि इरुत्तल्दाऩ्। “सोzहमिच्चामिधर्मज्ञ ! च्रोदुम्द्वत्तोयदाजगत्, पबूवबूयसयदा महा भागबविष्यदि - यन्मयञ्जजात् प्रह्मन्दञ्जैदच्चरासरम्। (धर्मङ्गळै अऱिन्दु वरे! मगाबाक्कियमुळ्ळवरे अप्पडिप्पट्ट नाऩ् जगत् ऎप्पडि उण्डायिऱ्ऱु, मऱु पडियुम् ऎप्पडि उण्डागप्पोगिऱदु, प्रह्मन् जगत्ताऩदु ऎवऩाल् वियाबिक्कप्पट्टि रुक्किऱदु। इन्द सरासरङ्गळ् अऩैत्तुम् ऎवऩिडत्तिऩिऩ्ऱु उण्डागिऱदु, इवै कळै उम्मिडत्तिऩिऩ्ऱु केऴ्क्कविरुप्पमुऱ्ऱिरुक्किऱेऩ्) इदु मुदलियदाल् पॊदु वाग विऩवप्पट्टिरुक्क ‘विष्णोस्सगासात्पूदम्’ (विष्णुविऩ् पक्कत्तिलिरुन्दु जगत् उण्डायिऱ्ऱु ) ऎऩ्ऱु विशेषत्तै अवलम्बित्तऩ्ऱो मऱुमॊऴिऎऩ्ऱु अऱियप् पडुगिऱदु। विशेषम् विऩवप्पट्टिरुन्दाल् प्रदिवसामाऩदु विऩवप्पट्टिरुक्किऱ विशेषत्तिल् पक्षबादत्ताल् अदऱ्कु मेऩ्मैयैच्चॊल्वदिल् नोक्कमुळ्ळदु प्र संसामात्रम्, तत्वबरमल्लवॆऩ्ऱु सन्देहिक्कदक्कदाग आगलाम्। (सामान्यमाग पॊदुवाग विऩवप्पट्टिरुक्कुम् समयत्तिल् प्रदिवचनमाऩदु अर्थवसत्ताल् विसे षत्तिल् पर्यसारत्तै अडैगिऱदादलाल् तत्वबरत्वमे इरुक्कलाम्। आदलाल् तस्मात्पवन्दम् प्रुच्चाम: सूदरॊत्यदु, पुराणसम्हिताम् पुण्याम् लिङ्गमाहा त्म्यसम्यदाम् (हे सूदबौराणिग ! आदलाल् इप्पॊऴुदु पावा माऩदुम् लिङ्गमाहात्म्यत्तुडऩ् कूडियदुमाऩ पुराणसम्हितैयै उम्मिडत् तिऩिऩ्ऱु केऴ्क्किऱोम् ऎऩ्ऱु विशेषत्तै आच्रयित्तु प्रच्चत्तिऩ् तॊडक्कमुम् अदऱ्कु प्रदिवचनरूपमायुमुळ्ळ पुराणान्दरङ्गळैक्काट्टिलुम् मिक्कमेऩ्मै नऩ् स्पष्टमाग इरुक्किऱदु। इन्द पुराणत्तिऩुडैय अर्थमुम् लैङ्गम् मुदलियवै कळिल् सिऱ्सिल इडत्तिल् अङ्गीगरिक्कप्पडुगिऱदु।ऎप्पडि ऎऩ्ऱाल् लैङ्गत्तिल् इरण् डावदाऩ पुराणार्त्ता नुक्रमणत्तिल् “सर्वावर्देषु विष्णोञ्जजनाम् लील यैवदु, विष्णो: प्रसादात्जिष्णोऱ्स विष्णोञ्जैवदु सम्बव: (ऎल्ला जादिगळिलुम् विष्णुविडैय ऐननमाऩदु लीलामात्रत्तिऩालेये एऱ्पडुगिऱदु। विष्णुविऩुडैय प्रसादत्तिऩाल् अर्जुऩऩुक्कुम् विष्णुस्वरूपियाऩ कृष्ण ऩुक्कुम् उत्पत्ति) अदिल् ‘‘लीलयैवसकृष्णेनस्वगुलस्यससम्ह्रुदि:- जरगाऩ् त्रच्चलेनैव कमनम् स्वेच्चयैवदु (कृष्णऩाल् तऩ् वंसत्तिऩ् सम्हारमा ऩदु लीलैयिऩालेये सॆय्यप्पट्टदु। जरगऩॆऩ्गिऱ वेडऩाल् कण्णऩुडैय तिरुवडियैक् कुऱिवैत्तु ऎय्यप्पट्टिरुक्किऱ अम्बिऩाल् उण्डुबण्णप्पट्ट हिंसा वियाजत्तिऩालेये तऩिच्चैयिऩालेये वैगुण्डगमनम्) ऎऩ्ऱु भगवदवतारम् पूलोकबरित्यागम् इरण्डुम् लीलामात्रत्तैयऩ्ऱो हेतुव वाग उडैयदॆऩ्ऱु अङ्गु सॊल्लप्पडुगिऱदु अदऩालेये इन्द पुराणार्त्तमाऩदु वेऱु किरन्दङ् गळिल् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् असैक्क ऒण्णामै अऱियप्पडुगिऱदु। अङ् वऩमागिल् इत्तोडु अर्थैगयमिरुप्पदाल् अन्द पुराणङ्गळुम् प्रमाणङ्गळाग आगट्टुमॆऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल। मुऱ्ऱिलुम् अविरोदमिल्लामैयाल् भगवाऩुक्कु मेऩ्मैयै प्रदिबादिक्किऱ अंसमोवॆऩ्ऱाल् आक्रहुमिल्लामैयाल् आदरिक्कत्तक्कदॆऩ्ऱु मुऩ्ऩमे सॊल्लप्पट्टिरुक्किऱदु। इन्द पुराणम् मुऴुमै युम् आक्रहमडियागप्पिऱक्कविल्लै ऎऩ्बदुम् तॊडक्कत्तिलिरुक्किऱ प्रच्चस्वबावत् ताल् अऱियप्पडुगिऱदॆऩ्ऱुम् सॊल्लप्पट्टदु। अदऩाल् वेऱु इडत्तिल् तिडमाऩ आक्रहत्तै कैक्कॊण्डवर्गळाल् कूड आदरिक्कत्तक्कदाग इरुक्किऱ तऩ्ऩाल् सॊल् लप्पट्टिरुक्किऱ अर्थत्तुडऩ् कूडि इरुत्तले असैक्क ऒण्णामैक्कुक् कारणम्। मेलुम् पुराणान्दरङ्गळिल्बोल इन्दप्पुराणत्तिऱ्कुत् तऩ्ऩाल् व्याहदमाऩ अर् त्त प्रदिबादगत्वम् काणप्पडुगिऱदिल्लै। मुऴु क्रन्दत्तिऩालुम् भगवाऩुडैय मेऩ् तिगरणम्] मुदल् अत्तियायम्। (रुउङ मैये अऱियप्पडुवदाल् -पुराणान्दरङ्गळिल् व्यागादम् अऱियप्पडुगिऱदु। ऎव्।ऎ ऱॆऩिल्, लैङ्गत्तिल् “युवाम्ब्रसुदौगात्रेप्योममपूर्वम् सनादनौ अयम् मेदक्षिणे पार्च्वे प्रह्मालोकबिदामह: वामबार्च्वेसमेविष्णुर्विच्वात्मा ह्रुत्योत्पव: १ (मुऱ्कालत्तिल् साच्वदर्गळाऩ नीङ्गळ् इरुवर्गळुम् ऎऩ्ऩुडैय अङ्गङ्गळिऩिऩ्ऱु तोऩ्ऱिऩीर्गळ्। उलगङ्गळुक्कु पिताक्कळाऩ तक्षादिगळुक्कुम् पितावाऩ इन्द प्रह्मा ऎऩ्ऩुडैय वलदु विलाप्पुरत्तिलिरुन्दु उण्डाऩ् उल कङ्गळै तऩ् शरीरमागक्कॊण्डवरुम् अल्लदु सरासरात्मगमाऩ उलगङ्गळै व्यापित् तिरुप्पवरुम् सर्वप्राणिगळुडैय ह्रुदयगमलङ्गळिल् सहररूपियाय् इरुप्पवरु माऩ विष्णुवाऩवर् ऎऩ्ऩुडैय वलदु विलाप्पुरत्तिलिरुन्दु पिऱन्दर्) ऎऩ्ऱुम् अदे क्रन्दत्तिल् ‘त: प्रह्रुष्टस्सुमना: प्रणिबत्यमहेच्वरम्, प्राह नररा यणोदेव: सलिङ्गम् लिङ्गवर्जिदम्, यदिप्रीतिस्समुत्पन्ना यदिदेयोवाबुञ्जरऩ पक्तिर्बवदुनौळ नित्यम् त्वयिसाव्यबिसारिणी (पिऱगु कान्दियुळ्ळवराऩ अन्द वारा यणऩ् मिक्क मऩक्कळिप्पुळ्ळवरागवुम् नल्ल मऩदुडऩ् कूडियवरागवुम् लिङ्गमिल् लादवरुम् लिङ्गरूपियाग इरुप्पवरुमाऩ म े ह च् वरऩै नऩ्गुबणिन्दु (ऎङ्गळिडत्तिल् ) प्रीतियाऩदु नऩ्गु उण्डायिरुक्कुमेयाऩालुम् ऎङ्गळ् इरुवर्ग ळुक्कुम् वरम् कॊडुक्कत्तक्कदॆऩ्ऱु (उळ्ळत्तिल् तोऩ्ऱियिरुन्दालुम् ऎङ्गळ् इरुवर् कळुक्कुम् ऎप्पॊऴुदुम् उम्मिडत्तिल् तवऱुदलिल्लाद पक्तियाऩदु उण्डागट्टुम्) ऎऩ्ऱु हरिप्रह्मा इरुवर्गळुक्कुम् सिवऩिडत्तिलिरून्दु उत्पत्तियुम् सिवऩुडैय आरादगमुम् अवरिडत्तिऩिऩ्ऱु वरऩ्गळैप्पॆऱुदल् मुदलियदुम् कूऱप्पट्टिरुक्किऱदु। अन्द क्रन्दत्तिल् ओरिडत्तिल् “त्वत्कोबसर्बवो रुत्रस्कमसास समाव्रुद:, त्वत्प्रसादाज्जगत्ता तारजसास पितामह: तमोगुणत्ताल् नऩ्गु सूऴप्पट्टव ऩाऩ सत्तिरऩ् तेवरीरुडैय कोबत्तिऩिऩ्ऱु पिऱन्दाऩ्। उलगत्तैप्पडैक्किऱ वरुम् रजोगुणत्तुडऩ् कूडियवरुमाऩ पितामगऩ् तेवरीरुडैय प्रसादत्तिऩिऩ्ऱु पिऱन्दार्) ऎऩ्ऱु सदुर्मुगऩ् सिवऩ् इरुवर्गळुक्कुम् भगवाऩुडैय कोबत्तिऩिऩ् ऱुम् प्रसादत्तिऩिऩ्ऱुम् उत्पत्तिसॊल्लप्पट्टिरुप्पदिऩाल् पूर्वोत्तरविरोदमेऱ् पडुवदुबऱ्ऱि स्वव्यागाददोषम् सम्बविक्किऱदु। वसुदेवर् मुदलियवर्गळिडत्ति ऩिऩ्ऱु उत्पत्तियैप्पोलवुम् कैलासयात्तिरै मुगलियदुबोलवुम् रुत्तिरऩिडत् तिऩिऩ्ऱु उत्पत्तियुम् अन्तरुत्तिरारा तनमुम लीलैयॆऩ्ऱु सॊल्वदाल् विरोदमिल्लै ऎऩ्ऱुसॊल्लक्कूडादु। पुराणरत्नमाऩ विष्णुबुराणत्तिलुम् पारदम् मुदलियदिलुम् मगसैव जगत्सृष्टिम् सम्हारञ्जगरोदिय:। तस्यारिबक्ष क्षबणे किया नुत्य मविस्ता: तदाबियोमनुष्याणाम् धर्मस्तदनुवर्त्तम्, कुर्वन्बलवदासन्दिम्हीरैर् युत्तम् करोत्यसौ, सामसाबिप्रधानञ्जददाबेद प्रदर्शनम् - करोदिदण्डबादञ्ज कवसिदेव पलायाम् - मनुष्यदेहिनाम् सेष्टामित्येव मनुवर्ददे-लीलाजगत्पदे स्तस्य सन्ददस्सम्ब्रवर्ददे - ईसन्नबिमहायोगी सर्वस्यजगद:प्रबु: यारबदे सर्दुम् कीनासइव तुर्बल: तेनवञ्जयदे लोकरमायायोगोगेसव: येदमेव प्रबत्यन्दे नदे मुह्यन्दिमानवा: (ऎवर् मऩदिऩालेये जगत्सृष्टि यैयुम् सम्हारत्तैयुम् सॆय्गिऱाऱो - अवरुक्कु सत्तुरुबक्षत्तै नासंसॆय्युम् विषयत्तिल् ऎव्वळवु मुयऱ्सिवेण्डुम्? अप्पडि इरुन्दबोदिलुम् ऎदु मनुष्य धर्ममो अदिऩ् अनुवर् तनत्तैच् चॆय्दुगॊण्डु पलवाऩोडु सन्दियैयुम् पलहीनर् कळोडु युत्तत्तैयुम् अवर्सॆय्गिऱार्। सामदाऩङ्गळैयुम् अव्वाऱे पेदत्तै युम् काट्टुगिऱार्। तण्डबादत्तैबुम् सॆय्गिऱार्। ऒरु समयत्तिल् पलायनत्तैयुम् सॆय्गिऱार्। इव्वण्णम् मनुष्यदेहमुळ्ळवर्गळुडैय सेष्टैयै अऩुसरिक् किऱार्। जगत्पदियाऩ श्रीमन्नारायणऩुडैय लीलैयाऩदु तऩ् अबिप्पिरायप्पडि प् S

़ कर्माण् रुउस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वृत्तिक्किऱदु। महायोगियायुम् ऎल्ला जगत्तुक्कळुक्कुम् पिरबुवागवुमिरुक्किऱ विष्णुवाऩवर् नियन्तावाग इरुन्दबोदिलुम् पलहीऩऩाऩ अल्बऩ्बोल् कर्माक् कळैच्चॆय्य आरम्बिक्किऱार्। केसवऩ् अन्द मायायोगत्तिऩाल् उलगङ्गळै वञ्जिक् किऱार्। ऩवर्गळ् अवऩैये सरणमडैगिऱार्गळो अन्द मऩिदर्गळ् मोहमडै ऱार्गळिल्लै) इदुमुदलिय वचनङ्गळ्बोल आङ्गाङ्गु प्रसिद्धमाऩ अबगाषत्तिऩ् परिहारत्तिल् नोक्कुळ्ळ क्रन्दम् काणप्पडामैयालुम् पारदम् मुदलियवैगळिल् तसादऩ् वसुदेवर् मुदलियवर्गळुक्कु रामकृष्णादिगळै अपेक्षित्तु परत्वमा ऩदु जगत्कारणत्वम् मुदलियवऱ्ऱिऩ् वायिलाग प्रदिबादिक्कप्पडामैयालुम् इन्द किरन्दत्तिल् भगवाऩै अपेक्षित्तु रुत्रऩुक्कु परत्वम् प्रदिबादिक्कप्पट्टिरुप्पदा लुम्, अदिऩाल् स्वव्यागादमाऩदु ऎव्विदत्तालुम् परिहरिक्कमुडियाददु। अव्वाऱु इन्द क्रन्दत्तिल् स्वव्याहदि अऱियप्पडुगिऱदिल्लै ऎऩ्बदु यादॊऩ्ऱुण्डो इदुवुम् महत्ताऩ वैलक्षण्यम्। कीऴ्सॊल्लप्पट्ट लक्षण ‘प्रकर्षत्तुडऩ् कूडिऩवैष्णवबुराण रत्तिऱ्कुम् कारणदोषम् पादगज्ञानम् स्वव्याहदि इवै कळुडऩ् कूडिय वेऱु प्रबन्धत्तिऱ्कुम् विरोदंवरिऩ् पुराणरत्रत्तिऱ्कु प्राबलयमुम् मऱ्ऱवैगळुक्कु तौर्बल्यमुम् मिगवुम् स्पष्टम्। इव्वाऱाग प्रसिद्धियिऩ् अदि सयत्ताल् अडैयप्पट्ट सजातीयप्रबन्ध प्रकर्षत्तुडऩ्गूडि इरुप्पदालुम् अदि ऩालेये कष्टगोसत्वमिल्लामैयालुम् अदिग विस्तारमाग इल्लाददिऩाल् प्र क्षेपशङ्कैयिल्लामैयालुम् अन्यबरमाऩ उक्तियिऩाल् प्रसिद्धमाऩ परिक्रहादि सयमुळ्ळदाग इरुप्पदालुम् सामान्यप्रच्चत्तै मुऩ्ऩिट्ट प्रदिवसारूपमादलाल् आक्रहुमूलत्वमिल्लामैयालुम् अदऩालेये इप्पडिप्पट्ट वैलक्षण्यमिल्ला त्तुम् कारणदोषम् पादगप्रत्ययम् स्वव्याहदि इवैगळोडुगूडियदुमाऩ वेऱु प्रबन्धङ्गळुक्कु इत्तोडु विरोदंवरिऩ् तौर्बल्यम् विडत्तगाददाग इरुप्पदा लुम् मेऩ्मैबॊरुन्दिय वैष्णवबुराणमाऩदु प्रमाणङ्गळुळ् मिगवुम् सिऱप् पुऱ्ऱदु। त वसिषवाल् षा न}ै वारषॆवदा वायो तानवदॊ ऴवद वरराग षावमदवॆषायॆ ताव वJo।हणत्तु ॆॆसदॆ,य वरिवलु-२“सॊ≥ हजिवागि य८– कूदॊ ययाजग ववजूयञ् ययाहाहाम विष।ति مو ८ ज, नु यत्ॆॆजदवूरावाडि: जी कजर उयाय्दु वयषौगियगु वा” (वि।व।क।क।स,रु) उदऴिनाडु श्रीबाष्यम् - अदिल् पुलस्त्य वशिष्ट मगरिषिगळिऩ् वरप्रधानत्तालडैयप् पट्टिरुक्किऱ पादेवदाबारमार्त्यज्ञानमुळ्ळवराऩ भगवाऩाऩ परासर रिडत्तिऩिऩ्ऱु तऩ्ऩालऱियप्पट्टिरुक्किऱ वेदार्त्तत्तिऩ् उबप्रुम्हणत् अबगर्षम् - ताऴ्मै। परिक्रहम् – एऱ्ऱुक्कॊळ्ळुदल्। प्रकर्षम् - मेऩ्मै।तिगरणम्।] OMO

मूदल् अत्तियायम्। [रु उरु तै विरुम्बुगिऱवराग मैक्रेयर् च्ऩ्णिऩार् वाहमिच्चमि ज्ञ च्रोदुम् त्वत्तो यदाजगत् पबूव पूयञ्जियदा महाबाग पविष् यदि यन्मयञ्ज जगत् प्रह्मन् यदञ्जै तच्चरासरम् - लीनमासीत् यदा यत्र लयमेष्यदि यत्रस। (धर्मङ्गळै अऱिन्दवरे! ऎव्वाऱु उलगम् उण्डायिऱ्ऱु। महाबाक्कियमुळ्ळवरे ! मऱुबडियुम् ऎव्वाऱु उण्डागप् पोगिऱदु। हे प्रह्मन्! उलगमाऩदु ऎदऩाल् व्यापिक्कप्पट्टिरुक् किऱदु (अल्लदु) ऎदऩुडैय प्रासर्यमुळ्ळदु। जङ्गमस्तावरात्मग माऩ इन्द उलगम् ऎदऩिडत्तिऩिऩ्ऱु उण्डागिऱदु। ऎदऩिडत्तिल् ऎव्वाऱु ऒडुङ्गि इरुन्ददु। ऎन्द इडत्तिल् लयत्तै अडैयप्पोगि ऱदु। इवै अऩैत्तैयुम् तेवरीरिडत्तिऩिऩ्ऱु नाऩ् केट्क विरुप्पमुळ् ळवऩाग इरुक्किऱेऩ्।) इदु मुदलियदाल्।

७ इन्द ऎल्ला हेतुक्कळुडैय समूगत्तै अबिप्पिरायप्पट्टु प्रधानबूदयुक्ति यै कण्डोक्कियिऩाल् काट्टानिऩ्ऱुगॊण्डु अदऩ्व लोक प्रन्दवैलक्षण्यत् तैच्चॊल्लुगिऱवराग प्रच् ङ्गळै अ तरिप्पिक्कऱा:-तत्र ऎऩ्ऱु ‘पुलसत्य वशिष्ट वरप्रधानलप् तबरदेवदा पारमार्त्त्। ज्ञानवग: कडत्तल् देवताबारमार् त्त्यसप्तत्ताल् तम: कार्यमाऩ ऒरु धर्मियै लेऱु र्ग अऱिदलासिऱ विबरी ज्ञानम् व्यावर्दिक्कप्पट्टदु। इदऩाल् देवताब मात्त्यञ्ज ऎऩ्ऱ वसाम ऩदु स्पुरिक्कुम्बडि सॆय्यप्पट्टदु। प्रसंसार्त्तगमाऩ मदुप्पिरत्यन्दिऩाल् रज स्हिऩ कार्यमाऩ वेऱुबिरगारत्तोडुगूडि इरुक्किऱ वस्तुवै अदऱ्तवरुमाऩ वेऱु प्रकारददोडु कूडि इरुप्पदाग ऎणुगलागिऱ अन्यदाज्ञामुंवर्, तिक्कप्पट्टदु। इदऩाल् यदावत् ऎऩ्बदिऩ् अदम् सिप्पिक्कप्पट्ट नागिऱदु। देवतासप्तत्तिऩाल् कर्माविऩालावदु उरसात्तिऩालावदु आरादिक्कदऩ्मै युम् पलत्तैक्कॊडुक्कुम् तिऱमैयुसॊल्लागरुगप्पट्टिरुक्कऱदु। इ सविसे षत्वम् चित्तित्तदु। ‘यदावत्’ऩ्ऱु प्रगादैच् चॊऩ्ऩदऩालुम् ळविशेषत्व चित्ति ऎऩ्बदऩाल् वरलाबगदायाऩदु सविशेषत्वत्ति रगु उबबादगम् ऎऩ्ऱु अबिप् रायम्। पदवत् सप्तत्ताल् ज् वत्त्ऩम कूऱप्पट्टदु। इरलाबत्ताल् अदिऩ् अदिसयम् हित्तित्तदु पोहमित्यादि सोहम् तेवरीरालेये ऎल्ला वियै कळिलुम् मुऩ्बेसिक्षिक्कप्पट्टिरुगिऱ नाऩ् ऎऩ्ऱ करुत्तु तागज् ञ ‘विशेषोसदि नसदाम् शिष्यबुत्रयो:’ (सादुक्कळुक्कु शिष्य पुत्तिरऩ् इङ्विरुवर्गळिडङ्गळि लुम् विशेषमिल्)ै ऎऩ्गिऱ नर्मददै अऱिन्दवरे! अऱैक्के ‘आक्रुसंस्यम् परो धर्म’ आच्रिसस रक्षणम् ऎऩ्बदु निगरऱ्ऱ धर्मम्) ऎऩ्ऱ धर्मत्तै अऱिन्द वरे! आन्रुसमस्यम् आच्रिदर्गळै रक्षिप्पदिल् नोक्कु आच्रिदेत्याक्रुसंस्यद: ऎऩ्गिऱ वसात्तिऩाल्। महाबाग - परिपूर्णकृत्रमाऱो परम्/णम्। प्रयोजनत्तैयुम् अपेक्षियामल् रक्षिप्पवऩ पीम् ऎऩ्ऱु करुमदु। यदाय्दोप् पूव-प्रह्मरुत्रादिगळुक्कुळ् ऎवऩ् कारणमॆऩ्ऱु अऱिवदऱ्काग यद: ऎऩ्ऱु प्रच्चुम्, स स्वल्ब च्रूदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा विवर्दादिष्टानत्तम् कारणत्वमा? अल्लदु परिणामित्वमा? अगिलुम् सत्वा रग परिणामित्वमा? अल्लदु अत्वारग परिणामित्वमा? ऎऩ्गिऱ प्रकारबेदङ्गळै अऱियवेण्डुमॆऩ्गिऱ ऎण्णत्तिऩाल् यदा ऎऩ्ऱु प्रच्नम् कल्पबेदत्तिऩाल् स्रु ष्टि पेदम् ऎऩ्गिऱ शङ्कैयिऩाल् पविष्यदि ऎऩ्गिऱ प्रच्नम्। तेळुक्कु पसुविऩ् साणमुम् तेळुम् उबादानगारणङ्गळागक्काणप्पट्टिरुप्पदाल् कल्पबेदत्ताल् उबा तानादिबेद शङ्कै उबबङ्नमागिऱदऩ्ऱो। अदिलुम् यद: यदा ऎऩ्गिऱ पदङ्गळुक्कु मुऩ्बोल अर्थम्। यदोयदाबबूव ऎऩ्ऱु ऒरे प्रच्नम् ऎऩ्गिऱ शङ्कैयाऩदु यन्मयम् ऎऩ्गिऱ प्रच्नान्दरव्यवदानत्ताल् निरसाम् सॆय्यप्पडुगिऱदु। ऎव्वाऱु कारणम् अऱियत्तक्कदो अव्वाऱु सृष्टिप्रकारमुम् तऩियाग अऱियत्तक्कदॆऩ्ऱु ज्ञाबिप्पदऱ्काग अऱियत्तक्कदऩ्मै इरुन्दबोदिलुम् प्रादाऩ्यत्तै त्योदनम् सॆय्वदऱ्काग प्रकारप्रच्नमाऩदु मुन्दिये सॆय्यप्पट्टदु। यद: ऎऩ्ऱु पञ्जमिया ऩदु हेतुवै उणर्त्तुगिऱदु। अदऩाल् निमित्तोबादानङ्गळ् इरण्डुक्कुम् तन्दि सत्तिऩाल् प्रच्रम्। उळ्ळुक्कुळ् इरुप्पु मुदलियदऱ्कु उबयुक्तमाऩ आत्मशरीरबाव प्रच् नम् यन्मयम् ऎऩ्ऱु, मयट्प्रत्ययम् प्रासर्यत्तै अर्थमागवुडैयदु। इदऩाल् व्याप्ति काट्टप्पट्टदु। व्याप्पत्तैविड व्यापकत्तिऱ्कु प्रासुर्यमाऩदु कडागासम् मुदलिय वऱ्ऱिल् काणप्पट्टिरुक्किऱदऩ्ऱो।आत्मावाग इरुत्तलालऩ्ऱो व्याप्ति। आत्मत्व मावदु तारगत्वम्। अदऩाल् अन्तर्यामियाल् सॆय्यप्पट्टिरुक्किऱ सत्ता अनुवरुत्ति रूपमाऩ स्तिदि प्रच्नम् पलित्तदु। यन्मयम् तारगऩाऩ ऎन्द अन्तर्यामियिऩाल् प्रचुर माग जगत् निलैबॆऱ्ऱिरुक्किऱदॆऩ्गिऱ अर्थम् सॊल्लप्पट्टदाग आगिऱदु। उळ्ळे प्र वेचित्तु प्रसासनत्तिऩाल् तारगत्वम् स्तिदिहेतुत्वमॆऩ्ऱु मुन्दिये विशदमाक् कप्पट्टिरुक्किऱदु। स सप्तत्ताल् वॆळिप्पट्टवर्गळाऩ पोषगर्गळ् मुदलियवर्ग ळाल् सॆय्यप्पट्टिरुक्किऱ पोषणादिरूपमाऩ स्तिदियुम् मादा पिताक्कळ् मुदलिय वर्गळाल् सॆय्यत्तक्क इष्टप्राप्ति अनिष्टनिवारणरूपैयाऩ स्तिदियुम् विऩ वप्पट्टदाग आगिऱदु। यद: ऎऩ्ऱु उबादानमुम् विऩवप्पट्टिरुप्पदाल् मयट् प्रा सुर्यार्त्तत्तिलेये कोबलीवर्द न्यायत्ताल्। यद: ऎऩ्गिऱ ऐन्दाम् वेऱ्ऱुमैप्पॊ रुळाऩदु सुरुक्कत्तक्कदल्ल। पलीवर् तसप्तत्तिऱ्कुप्पोल् मयट्टुक्कु अनन्यदासित् तत्वमिल्लामैयाल् सङ्गोसगत्वम् पॊरुन्दादु। पदान्दरत्तिऱ्कु एऱ्पट्टिरुक्किऱ वैवर्त्यत्तै परिहरिक्कवेण्डुमॆऩ्गिऱ ऎण्णत्तिऩाल् पदान्दात्तिऩ् अर्थ सङ्गोसम् कोबलीवर्द न्यायमॆऩ्ऱु न्यायवित्तुक्कळ् कूऱुगिऩ्ऱऩर्। इङ्गु मयट् टुक्कु अर्थन्दरम् सम्बविप्पदाल् इदु सङ्गोसगमागादु। यद: ऎऩ्गिऱ पदमा ऩदु निमित्तत्तैयुम् उबादारत्तैयुम् पोदिप्पदऱ्कु सक्तियुळ्ळदु। स्तिदिप्रच्न मपेक्षिक्कप्पट्टुमिरुक्किऱदु। आगलाल् अपेक्षिदविधियैविड अनपेक्षिदत्तै विधि प्पदु तुर्बलम् यदोवा इमानि इदुमुदलिय श्रुतियिल्गूड यद: ऎऩ्गिऱ पदत्ति ऩालेये निमित्तोबादानङ्गळ् सॊल्लप्पट्टिरुप्पदालुम् श्रुतियिऩ् सायैयै अनु सरित्तु विदागत्तालुम् यद: ऎऩ्ऱु तन्दिरत्तिऩाल् प्रच्नमादलाल् यन्मयमॆऩ्ऱु विवर्दम् - ऒरु वस्तुवै मऱ्ऱॊरु वस्तुवाग प्रमत्ताल् ऎण्णुदल्, सिप्पि यैप्पार्त्तु वॆळ्ळि ऎऩ्ऱु। इन्द इडत्तिल् सिप्पियिल् तोऩ्ऱुम् वॆळ्ळि प्रादि पासिगम्। इन्द रजदत्तिऱ्कु सिप्पियाऩदु विवर्दोबादाऩम्। परिणामम् - ऒरुवस्तु मऱ्ऱॊऩ्ऱाग माऱुदल् - मण् कुडमागमाऱुवदुबोल् इङ्गु मण्णाऩदु तऩ् निलैमैयैविट्टु कुडमाग माऱियिरुक्किऱदु। इङ्गु कुडत्ति ऱ्कु मण् परिणामि उबादाऩम्, तिगरणम्] मुदल् अत्तियायम्। [रुउऎ स्तिदि प्रच्नम् सॆय्यप्पडुगिऱदु। वेऱु अर्थत्तै ऒप्पुक्कॊळ्ळुम्बक्षत्तिल् अबे क्षिदत्तिऩ् अवसामुम् अरपेक्षिदवचनमुम् उण्डागुम्। स्वार्त्सिगमाऩ माट्टु मल्ल। प्रत्ययत्तिऱ्कु अर्थम् सम्बविप्पदाग इरुक्कैयिल् अदै इऴप्पदु न्याय् यमागाददाल्। आगैयाल् ऎव्वाऱु इङ्गु पॊरुळ्गूऱप्पट्टदो इदे वरियाऩदु। लयस्तानप्रच्रमुम् लयप्रकारप्रच्चमुम् अत्ययनम् सॆय्यप्पट्टिराद वेऱु सागै कळिल् स्तारबेद प्रकारबेद शङ्कैयिऩाल् सॆय्यप्पट्टदु। तेवगान्दरत्तिऱ्कु लयस्तानत्वमुम् अदिलुम् सत्वारगत्व अत्वारगत्व कार्य मरुसदिरूपदै ऎऩ्गिऱ पॆयरुळ्ळ प्रकारबेदमुमऩ्ऱो शङ्कैक्कु आस्पदमाग इरुक्किऱदु। पूग पविष्यत्प्रच्ईमुम् सल्बबेदत्ताल् लयस्तानप्रकारबेद शङ्कैयिऩाल् सॆय्यप्पट् टदु। सगारत्तिऩाल् लयगर्त्रु प्रच्चमुम् सूसिप्पिक्कप्पट्टदु। अदुवुम् कर्त्रु पेद सङ्सैयैक् कारणमागक्कॊण्डदु। स्वरूप प्रच्पेरमाऩ इरण्डु सलोकङ्ग ळैयुम् व्याक्कियानंसॆय्य विरुम्बप्पट्टिरुक्किऱ च्लोकत्तालपेक्षिक्कप्पट्टिरुप्पदु पऱ्ऱि उदाहरित्तु आदि सप्तत्ताल् वेऱु प्रच्ङ्गळिल् प्रधाननोक्कमुळ्ळ सवो कङ्गळ् क्रोडीगरिक्कप्पट्टऩ। सुद हाजीव्विबॆष तविलॆवडिवगारदउारा यनाववविबॊषावjषा हहहा व्विबॊषव पॊषुयदॆसॆयदवरावा तिदि निदि तॊवाषानयॊ? वरुष त । वjषबू तस।वॊदूर् जमव्स् उगि उणु काषाद येबाजि रवॆणात्तया वाविगरदऴ नद वरववरवगयॊव यनयागि उरसॊदावाग ‘जमउ व उ।कि सारे।नायिगराणयनयदि ऐयङ्गु, नविकारायबु, वयसु वरॆॆवय्यागि । नावि वूराणयोषिव षायिबूग?, जमस? तारानववद: तॊरहि विष रॆवॆत् F E षग कदवोव्य पूाय पूणव त “कववनॆ य उ ऐयडिगू उदि व) व, तिववन जऴवसम्’ उदि सागानायिगाण जह्णॊ श्रीरा कलावनिवरुनदिगि निश्रीयदॆ : सुनया निविबूगिबाषवव वऴ वदिवाडिनवरॆयाजॆz)वयै साऩॆय् सवबाणॆ वरदिववनानि नस्उवञॆ त विवरणाव क सुवट् नबउवदॆ मुम तयाहिहदि तानि निव ववऩुवे) किरुषानजि तवा रुङअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जीज्ञासा रव्ॆॆगसल् जॆगॆॆवा ता कविदु त सु । जमउवणॊरॆक्षव कूवरॆव तूर्ग सारे नायिगाणॆ) स्तस कव सू @ कूाऴिगल \रणद -ॆॆणगूदान्दा निवि हॆयलु,त,नी नीगदा ववागियदु स्वबासाडिववह सूऴश्रीरहावऩैवॆष ऊवॆग साजानायिगाण णदु - वक् ह श्रीबाष्यम् - इन्द इडत्तिल् प्रह्मत्तिऩ् स्वरूपविशेषम् अदिऩ् विबूदि पे तङ्गळिऩ् प्रकारङ्गळ् अदिऩ् आरादनस्वरूपम् पलविशेषम् इवैगळ् वि’ ऩवप्पट्टिरुक्किऩ्ऱऩ। प्रह्म स्वरूपलिशेष परच्नङ्गळिल् “यदञ्जै तच्चरासरम्” ऎऩ्ऱु निमित्तम् उबादानम् इरण्डुम् विऩवप्पट्टिरुप्पदाल् ‘यन्मयम्’ ऎऩ्बदऩाल् सृष्टिस् ति किलयङ्गळुक्कु कर्मावाग इरुक्किऱ जग त्ताऩदु ऎदै आत्मावागक्कॊण्डिरुक्किऱदॆऩ्ऱु विऩवप्पट्टदु। ‘ऐग। च्चस:’ ऎऩ्ऱु अदऱ्कु उत्तरम्। इन्द तादात्म्यमाऩदु अन्तर्यामिरूप ऩाग आत्मावाग इरुप्पदाल् व्याप्तियिऩाल् उण्डुबण्णप्पट्टिरुक्किऱदे ऒऴिय व्याप्यव्यापकङ्गळ् इरण्डुक्कुमुळ्ळ वस्तुक्कळिऩ् ऐक्यत्ताल् उण्डुबण्णप्पट्टदऩ्ऱु। ‘जगच्चस:’ ऎऩ्गिऱ सामानादिगरण्यमाऩदु। यन्मयम् ऎऩ्गिऱ विऩावुक्कु विडैयाग इरुप्पदाल्, यन्मयम् ऎऩ्गिऱ मयट् टाऩदु इन्द इडत्तिल् विकारत्तै अर्थमागक्कॊण्डदऩ्ऱु। तऩि त्तु प्रच्नम् प्रयोजऩमिल्लामल् पोगवेण्डि वरुवदाल् मुदलिय इडङ्गळिल्बोल स्वार्त्तिगमुमऩ्ऱु। ‘जगच्चस:’ ऎऩ्गिऱ उत्त रम् पॊरुन्दादलाल्-अप्पॊऴुदु विष्णुवॆऩ्ऱल्लवो उत्तरम् इरुन् दिरुक्कुम्। आगैयाल् प्रासुर्यार्त्तत्तिलेये “तत्प्रकृतवचने मयट्’’ ऎऩ्गिऱ सप्तानुशासनसूत्रत्ताल् मयट् प्रत्ययम्। उलगमऩैत्तुम्। अन्द परमात्मावुक्कुच् चरीरमाग इरुप्पदाल् अन्द परमात्म प्रचुरमे। आगैयाल् यन्मयम् ऎऩ्बदऱ्कु प्रदिवचनमाग इरुक् किऱ जगच्चस: ऎऩ्गिऱ सामानादिगरणयमाऩदु जगत्तिऱ्कुम् प्रह्मत् तिऱ्कुमुळ्ळ शरीरात्म पावत्तैक् कारणमागक्कॊण्डदु ऎऩ्ऱु निच्चयिक् कप्पडुगिऱदु। अप्पडिक्किऩ्ऱि निर्विशेष वस्तुवैप्रदिबादिप्पदिल् प्र ताननोक्कमुळ्ळदाग शास्त्रम् ऒप्पुक्कॊळ्ळप्पडुगिऱदेयागिल् इन्द अदिऩ् विवरणरूपमाऩ ऎल्ला प्रच्नप्रदिवचनङ्गळुम् पॊरुन्दादु।

प्राणमयम् तिगरणम्] मुऴुशास्त्रमुम् मुदल् अत्तियायम्। इसैयादु। अप्पडि इरुक्कुम्बक्षत्तिल् प्रबञ्ज प्रमत्तिऱ्कु अदिष्टाऩम् ऎदु ऎऩ्गिऱ इव्विद रूपमुळ्ळ ऒरु प्रच्चुत् तिऱ्कु निर्विशेष ज्ञानमात्रम् ऎऩ्गिऱ इव्विद रूपमुळ्ळ ऒरे उत्तरम् इरुक्कवेण्डुम्। सामानादिगरण्यमाऩदु जगत् प्रह्मम् इर रण्डुम् ऒरे द्रव्यमॆऩ्ऱु सॊल्वदिल् करुत्तुळ्ळदाग इरुक्कुमेयागिल् सत्य सङ्कल्पत्वम् मुदलिय कल्याण् कुणैगदान्दैयुम् अगिलहेय प्रत्यनीक तैयुम् पादिक्कप्पडुम्। प्रह्ममाऩदु ऎल्ला असुबङ्गळुक्कुम् आस्पदमाग वुम् आगवेण्डियदागुम्- इन्द सामानादिगरण्यमाऩदु आत्मशरीर पावत् तिलेये मुक्यवरुत्तमॆऩ्ऱु स्ताबिक्कप्पडप्पोगिऱदु। च्रुदप्रकाशिगै।- स्व विष्णोस्सगासात्’ ऎऩ्गिऱ सलोकत्तिऱ्कु अर्थान्दा प्रच्नोत् तारूपत्व शङ्कैयिऩ् निरासत्तिऱ्काग अन्द सलोकङ्गळुडैय अर्थत्तै सङ् ग्रहमागक् कूऱुगिऱार् अत् ऎऩ्ऱु। प्रह्मस्वरुब ऎऩ्गिऱ रूपसप्तमाऩदु विबूदिमुदलियवैगळै व्यावर्त्तिक्किऱदु। स्वरूपविशेष सप्तम् प्रह्मादिगळै व्यावात्तिक्किऱदु। विबूदिबेदङ्गळिऩ् प्रकारम् विबूदिबेदप्रकारम्। अदु ज्योदि सुक्रम् पुवङ्गोसम् मुदलिय प्रच्चुत्तिल् उळ्ळडङ्गियदु। वर्णाच्रम धर्मम् मुदलियवऱ्ऱिऩ् प्रच्चत्तिऩाल् अवऩुडैय आरादनस्वरूपम् विऩवप्पट्टदु प्रदिवचनत्तिल् पलविशेषत्तिऩ् उक्तियाऩदु काणप्पडुवदाल् मऱुमॊऴियिऩ् रीदि यिऩाल् विऩाविऩ् पॊरुळ् अऱियप्पडुगिऱदॆऩ्गिऱ नीदियिऩाल् पलविशेषमुम् इङ्गु विऩवप्पट्टदाग आगिऱदॆऩ्ऱु मुऱ्कूऱप्पट्टिरुक्किऱ प्रच्ऩङ्गळिल् उळ्ळडङ्गच् चॆय्विक्कप्पट्टिरुक्किऱदॆऩ्गिऱ अबिप्पिरायत्तिऩाल् पलविशेषङ्गळुम् विऩवप् पट्टऩवॆऩ्ऱु उरैक्कप्पट्टदु। प्रयोजऩत्तुडऩ्गूडिऩ आरादनम विऩवप् पट्टदॆऩ्बदिऩाल् अदिल् अदु उळ्ळडङ्गियदु। इदे अर्थम् सकल श्रुतिगळुक् कुम् इतिहास पुराणङ्गळुक्कुम् प्रदिबात्यमॆऩ्बदु करुत्तु। अदऩाल् प्रस्तुत सलोकार्त्तत्तिऱ्कु ऎऩ्ऩवॆऩ्ऱु अपेक्षै उण्डागिल् यन्मयम् ऎऩ्गिऱ पदत्ति ऩुडैय अर्थत्तै उबबत्तियुडऩ्गूड सॊल्लुगिऱार् - प्रह्मस्वरूप ऎऩ्ऱु। सृष्टि स्तिदिलय कर्मबूदम् ऎऩ्गिऱ पदमाऩदु सृष्टि प्रळयङ्गळ् सॊल्लप् पट्टबडियाल् स्तिदियैच्चॊल्लुदल् अपेक्षिदमॆऩ्ऱु ज्ञाबिप्पदऱ्काग स्तिदिलय सप्तङ्गळ् इरण्डुगालुम् रक्षासम्हारङ्गळ् विवक्षिक्कप्पट्टऩ। स्तिदि लयङ्गळ् इरण्डुम् प्रयोज्य कर्दाविऩुडैय सॆय्गैयादलाल् अवैगळुक्कु आच्रयमाग इरुप्पदुबऱ्ऱि जगत्तुक्कु अन्द स्तिदिलय कर्मत्वमिल्लामैयाल् सृष्टिस्तिदिलय कर्मबूदमाऩ जगत्ताऩदु स्तिदियिऩ्बॊरुट्टु ऎन्द रूपमुऩ्ऩदाग इरुक्किऱदॆऩ् पदु प्रच्चत्तिऩ् अर्थम्। अदऩालॆऩ्ऩवॆऩ्ऱु केट्किल् सॊल्लुगिऱाा - तस्यस ऎऩ्ऱु। जगच्चस: ऎऩ्गिऱ सामानादिगरण्यत्ताल् अऱियप्पट्टिरुक्किऱ तादागम्य माऩदु स्वरूपैक्य रूपमॆऩ्ऱु आसङ्गित्तुप्परिहरिक्किऱार् - इदञ्ज ऎऩ्ऱु। इदम्- सामानादिगरणयत्ताल् अऱियप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। आगायम मुदलियदिल् व्याप्ति मात्तिरत्तिऩाल् तादात्म्यमाऩदु काणप्पडाददुबऱ्ऱि अदै व्यावर्दिप्प तऱ्काग आत्मत्वत्तै विवरिक्किऱार् - अन्तर्यामीनबेण ऎऩ्ऱु। उळ्ळे प्रवे चित्तु नियमनम् सॆय्दलऩ्ऱो आत्मत्वम् व्याप्यव्यापकयो: ऎऩ्ऱु। जगत्रुगूय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जीज्ञासा अदु प्रह्मम् इरण्डुक्कुम् व्याप्पत्वमुम् व्यापकत्वमुम् श्रुतिचित्तमाग इरुप्पदा लॆऩ्ऱु करुत्तु। नदुवस्त्वैक्यकृतम्’ ऎऩ्गिऱ प्रदिज्ञैयै उप्पादिक्कऱार् यन्मयम् ऎऩ्ऱु। विकारमॆऩ्गिऱ अर्थत्तै सन्देहित्तुप् परिहरिक्किऱार् - यन् मयमीदिमयट् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार्-प्रुदक् ऎऩ्ऱु विकारम् पॊरुळ् ऎऩक्कॊण्डाल् उबादानम् विऩवप्पट्टदाग आगुम्। अदु विऩवत्तक्कदल्ल, यद: ऎऩ्गिऱ पञ्जम्यन्दबदत्तिऩाल् उबादारमुम् विऩवप्पट् टिरुप्पदाल्। आदलाल् तऩि प्रच्नगदिऱ्कु वैयर्त्त्पम् सम्बविक्कुम्। वेऱु अर्त् तम् सम्बविप्पदाल् कोबलीवर्द न्यायमुम् सम्बविक्किऱदिल्लै। अपेक्षिग विधियै विड अन्पेक्षिदविदागम् तुर्बलम् ऎऩ्गिऱ न्यायमुम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। प्रह्माज्ञानवादिक्कु अबिमदमाऩ स्वार्त्तिग पक्षत्तैत् तूषिक्किऱार् - नाबि ऎऩ्ऱु। पेदाबेदबक्षत्ताल् ऒप्पुक्कॊळ्ळप्पट्टदै तूषिक्किऱारिल्लै मेले तूषिक्कप्पडप्पोगिऱदु। पॊरुळ् सम्बविक्किऱदाग इरुक्क अदै आच्रयिक्का मलिरुप्पदु पॊरुन्दादॆऩ्ऱु सप्तददालुणर्त्तप्पट्टिरुक्किऱ अर्थत्तै स्वी करित्तु अच्रुदत्तै कल्पिप्पदल्लवो उसिदमाऩदु। सरुगबरित्यागम् उसिदमऩ्ऱु। प्रह्मज्ञानवादियिऩाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ स्वार्ददिगत्वत्तिऱ्कु असा तारणमाऩ तूवणत्तैक् कूऱुगिऱार् - ऐगत् ऎऩ्ऱु स्वार्त्तिगत्वबक्षत्तिल् यदि तम् जगत्तत्तिम्’ ऎऩ् ऱु सॊल्लप्पट्टिरुन्दाल् अऱियप्पट्टिरुगगिऱ जगत्रूपमात्रत् तिऱ्कु विऩवत्तक्क तऩ्मै पॊरुन्दादा तलाल् प्रच्चत्तिऱ्कु वैयर्त्यम् वारामैक् काग अदु सत्यमा? अल्लदु मिदयैया ऎऩ्ऱु विऩवप्पट्टदाग आगिऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु। अप्पॊऴुदु मित्या ऎऩ्ऱु उत्तरम् सॊल्लत्तक्कदु अङ्गु इरण्डिल् ऒऩ्ऱिऩ् आगारत्तै स्ताबिक्किऩ्ऱदुम् आगारान्दर निषेदगमायुमिरुक्किऱ सप्तम् सॊल्लत्तक्कदाग इरुक्क इरण्डु आगारङ्गळुक्कु उबस्ताबगमाऩ सामानादि करणयम् उबबऩ्ऩमागादॆऩ्ऱु अर्थम्। पादार्त्तम् सामानादिगरण्यम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदिल्लै। ऎऩ् तायार् मलडि ऎऩ्बदुबोल् सामानादिगरण् यम् पादार्त्तम् ऎऩ्बदु व्याहदमाग इरुप्पदालॆऩ्ऱु करुत्तु। अप्पडियागिल् ऎव्वाऱु उत्तरम् इरुक्कलामॆऩ्ऱुगेट्किल् सॊल्लुगिऱार्-तदाहि ऎऩ्ऱु। विष्णु वॆऩ्बदु अन्यदरागारोबस्ताबग सप्तम्। आगारान्दरत्तै निषेदिक्किऱ सप्तम् एवगारम्। नेऱाऩ अर्थत्तैच्चॊल्लुगिऱार्- अद: ऎऩ्ऱु। अद: स्वार्त्तिगत्वम् विकारार्त्तम् इरण्डुम् अनुबऩ्ऩमादलालॆऩ्ऱु अर्थम्। सप्तानुशासनानुमति यैक्काण्बिक्किऱार् - तत् ऎऩ्ऱु। प्रकर्षत्ताल् सॆय्यप्पट्टदु। प्रकृतम् प्रबू तम्। प्रचुरमॆऩ्ऱु अर्थम्। अन्नमयोयज्ञ: सगडमयीयात्रा’ ऎऩ्ऱल्लवो अदऱ्कु उदाहरणम्। , इदिल् ऎऩ्ऩ प्रासर्यमिरुक्किऱदॆऩ्ऱु केट्किल् सॊल्लुगिऱार् - किरुत्स्नञ्ज ऎऩ्ऱु। ‘अन्तर्बहिञ्जव्याप्य’ इदुमुदलिय सरुदियिऩाल् अदु उबबऩ्ऩमॆऩ्ऱु करुत्तु। सामानादिगरण्यत्तिऱ्कु प्रदिबादिक्कवेण्डुमॆऩ्ऱु विरुम्बप्पट्टिरुक् शरीरात्मबावनिबन्दनत्वत्तै उबसम्हरिक्किऱार्-तस्मरत् ऎऩ्ऱु। यामयम् ऎऩ्गिऱ प्रच्चमाऩदु प्रासुर्यत्तै अर्थमागक्कॊण्डिरुप्पदाल् जगच्चस: ऎऩ्बदु अदऱ्कु उत्तरमादलाल् सामानादिगरण्यत्तिऱ्कु शरीरामबावरिबन्दनत्वम् हित्तम्। अन्द शरीरात्मबावनिबन्दसोमानादिगरण्यत्ताल् स्वार्त्तिगत्व निवृत्ति। अदऩाल् यन्मयम् ऎऩ्गिऱ मयट् प्रत्ययत्तिऱ्कु प्रासुर्यम् अर्थम् ऎऩ्ऱु अक्योन्याच्रयम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् इव्वण्णमल्ल। मयट् प्रत्ययत्तिऩ् सवार्त्तिगत्व निवृत्तियुम् प्रासर्यार्त्त निर्णयमुम् सामानादिगरण्यत्तिऩुडैय शरीरात्मबाव निबन्दनत्वत्तै अपेक्षियामलिरुप्पदाल्। अर्थवत्त्वम् सम्बविक्किऱदाग इरुक्क तिगरणम्] टदु। मुदल् अत्तियायम्। [रुङग निरत्तात्वत्तै स्वीकरिक्कक्कूडादादलाल् स्वार्त्तिगत्वम् मुऱ्ऱिलुम् वलसैप्पट् जगच्चस: ऎऩ्गिऱ सामानादिगरण्यत्तालुम् निरसिक्कप्पट्टदु। स्रा ति कत्त मिरुक्कुमेयागिल् आगारदयोप्स् ताबगमाऩ सामागादिगायैददिऱ्कु उत्तरत् वम् कूडादादलाल् - शरीरात्मबावनिडन्दनत्वम् कूडादादलालल्ल। सामाग तिगरण् यत्तिऩुडैय प्रवृत्तिनिमित्त पूदागारयोबस् नाबगत्वमाऩदु मयट् प्रत्पयत् ऩुडैय स्वार्त्तिगत्व निवृत्तियै अपेक्षिक्किऱदिल्लै। सामानादिगरण्यत् तिऩ् लक्षणस्वबावत्तिऩालेये अदऱ्कु आगारत्वयोबस्ताबगदवम् सत्तिप्प ताल्। आगैयाल् मयट् प्रदययत्तिऱ्कु स्वार्त्तिगत्व निवृत्ति। सामानादिगरणय माऩदु आगारत्वयोबस्ताबगमादलाल्। ऎऩ्बदिऩाल् इङ्गु अर्योक्याससयमिल्लै। इव्वण्णमाग स्वार्त्तिगत्वम् निरसिक्कप्पट्टिरुक्क तऩियाग प्रच्नददिऱ्कु प्रयो ६९ नमिल्लामैयाल् विकारार्त्तत्वम् पॊरुन्दामल्बोग पारिसेष्यत्ताल् स्तिदिक्कु प्रच्नम् सॆय्यत्तक्क तऩ्मै इरुक्क स्तिदिसवबावत्तालुम् अनुशासनानुसरणत्ता लुम् मयट् प्रत्ययत्तिऱ्कु प्रासुयरूपार्त्त विशेष परत्वम हित्तिक्किऱदु। अदऩाल् जगच्चस: ऎऩ्गिऱ सामानादिगरण्यत्तिऱ्कु शरीरादमबावरूप प्रवृत्तिनिमि त विशेष कबिददि ऎऩ्बदऩाल् अन्योयासरयमिल्लै इव्वण्णम् ामानादिगरण्दिऱ्कु म्रुषावादिक्कु अबिमदमाऩ ऐक्यप्रत्वम् सॊल्लुम्बक्षत्तिल् मयट्टुक्कु आनर्त्तक् यम् सामानादिगरण्बत्तिऱ्कु अऩुप्पत्ति ऎऩ्गिऱ इरण्डु तूषणङ्गळुम् स्वरू पैक्यबरम् ऎऩ्गिऱ पक्षत्तिल् अर्थविरोदम् यन्मयम् ऎऩ्ऱु सॊल्लप्पट्ट प्रच् नोत्तरत्वानुप्पत्ति ऎऩ्गिऱ इरण्डु तूषणङ्गळुम् काण्बिक्कप्पट्टदाग आगिऱदु। तऩ्ऩाल् सॊल्लप्पट्ट अर्थत्तै ऒप्पुक्कॊळ्ळाद पक्षत्तिल् तूषणत्तैक् कूऱुगिऱार् - अन्यदा ऎऩ्ऱु। अप्पडि इल्लाविट्टाल् ऎव्वाऱु प्रच्चप्रदि उ कळ् इरुक्कलामॆऩ्ऱु केट्किल् सॊल्लुगिऱार् - ताहिसदि ऎऩ्ऱु। सामानादिगर यत्तिऱ्कु पेदाबेदवादियाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ एकद्रव्यदाबरत्वददै तूषिक्किऱार् - जगत् ऎऩ्ऱु। इन्द पक्षत्तिलुम् जगत्ताऩदु यन्मयम्, जगत्ताऩदु त्द्रव्यम् ऎऩ्ऱु केऴ्क्कप्पट्टिरुक्कवेण्डुम्। अप्पॊऴुदु मयट्वैयर्त्त्यरु किऱदॆऩ्ऱु काणत्तक्कदु। यद: ऎऩ्ऱु उबादानमगेट्कप्पट्टिरुप्पदाल्। अदिसु तूषणम् कूऱुगऱार् - सत्य इदु मुदलियदाल्। सत्यसङ्गह्ब इदु मुदलियदाल् जीवऩ्गळै अडैन्दुळ्ळ दोषमुम सर्वासुब इदुमुदलियदाल् प्रकृतियै अन् दिरुक्किऱ दोषमुम् प्रह्मत्तिऩिडम् प्रसङ्गिक्कऱदॆऩ्ऱु सॊल्लप्पट्टदु अक्के उबयलिङ्गत्वहागियुम् विपरीतागार प्राप्तियुमॆऩ्ऱु अर्थम्। शरीरत्ै साल्लुगिऱ पदत्तिऱ्कु सरिरिबरत्वम् सॊल्लप्पट्टाल् मुक्यत्वम सर्बवियाळ विऩवप्पडुमेयाऩाल् सॊल्लुगिऱार् -आत्मसर्र ऎऩ्ऱु। ‘स्ताप्यदे’ स्ताबिप् पडप्पोगिऱदु ऎऩ्ऱु पॊरुळ्। अडुत्तुवरप्पोवदरल् स्ताप्पदे ऎऩ्ऱु सॊल् लप्पट्टदु। कूद ६६ त विषॊजगाराडि रुद जक्तॆ व ङग) उदि स्जीहॆणॊगयै ३५ व इसाङ् गरण् वऴिदऴ् (वि_व_क।क। “उरवेराणाऴ् "” उदाराल् विस्ॊण वत्त- वाव त। उऱवऩु विष∞ हॆॆॆनव ारुवॆणावषिगऴ् " अविगाळाय्” उदिजॊगॆङ् वयवै रुङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वरणग, तॆसॆवहिरणव ण, मङ षावतार जररवदि। तिबू वियानगालक्षॆदुक्कु सषिव षिावॆणावषिद वनसे रॊदित्तु ६६ IT। जज्ञानहाव २९ उदया पॊेग क्षॆ”-क्कु उ) वाळै तन षोवहै । क निवि पूबॆषवागिगळ् १ श्रीबाष्यम् - । २९ C पगुब आदलाल् “विष्णोस्सगासादुत्पूदम् जगत्तत्रैवसस्तिदम्, स्तिदिसम्यमगर्दासौ जगदोस्य जगच्चस: (उलगमाऩदु विष्णु विऩ् पक्कत्तिलिरुन्दु ण्उडायिऱ्ऱु। अवरिडत्तिलेये निलैबॆऱ्ऱिरुक् किऱदु। इन्द जगत्तुक्कु स्तिदियैयुम् नासत्तैयुम् सॆय्बवर् अवर् जगत् तुम् अवर्) ऎऩ्ऱु सरुक्कमागच्चॊल्लप्पट्ट अर्थत्तै पर:परा म् ऎऩ्ऱु तॊडङ्गि विस्तारमागच्चॊल्वदऱ्काग परप्रह्ममाग इरुप्पवरुम्। आऱु कुणङ्गळाल् निऱैन्दवरुम् तऩ्ऩुडैयदागवे इरुक् किऱ रूपत्तोडु इरुप्पवरुमाऩ विष्णुवै ‘अविकाराय’ ऎऩ्गिऱ सलो कत्तिऩाल् मुदलिल् प्रणामम् सॆय्दु हिरण्यगर्प्पऩ् तऩ्ऩुडैय अव तारमाग इरुक्किऱ महाविष्णु सङ्गरऩ् ऎऩ्गिऱ त्रिमूर्त्ति रूपमागवुम् पादानम्गालम् क्षेत्रज्ञर्गळुडैय समष्टिरूपमागवुम् व्यष्टिरूप मागवुमिरुक्किऱ अवरैये नमस्करिक्किऱार्। च्रुदप्रकाशिगै इव्वण्णमाग प्रकृत सलोक व्याक्कियाऩत्तिऱ्कु उबयुक्तमाऩ अर्त् तम् विस्तरिक्कप्पट्टदु। अदऱ्कुमेल् शास्त्रार्त्त सङ्ग्रहमाऩवुडऩ् विस्तात् तिऩ् तॊडक्कत्तिल् नमसगारविषयमाऩ ऎऴु च्लोकङ्गळैयुम् अवदरिप्पित्तु व्या क्यानिक्कत्तक्क च्लोकत्तिऱ्कु नमस्कार सलोकान्दरङ्गळोडु सङ्गदियैक्काणबिप्प तऱ्काग ‘अविकाराय इदुमुदलिय आऱु च्लोकङ्गळुडैय वाक्यार्त्तत्तैक्कूऱुगि ऱार् - अद: ऎऩ्ऱु, ‘अद: प्रच्न प्रदि वचनम् मुदलियवैगळाल् शास्त्रमाऩदु विबूदिगळुडऩ् कूडिऩ सगुणवस्तु प्रदिबादगमॆऩ्ऱु अऱियप्पडुवदालुम्, सामानादि करण्यत्तिऱ्कु विशिष्ट वस्तुविल् मुक्कियवृत्तत्वम् इरुप्पदालुमॆऩ्ऱु करुत्तु। अद: ऎऩ्गिऱ पदत्तिऱ्कु व्यष्टिरूपेण अवस्तिदञ्ज नमस्करोदि ऎऩ्बदोडु अन् वयम्। अऩ्ऱिक्के शास्त्रवाक्यार्त्तम् इव्विदमाग रुप्पदाल् विष्णोस्सगा सात् ऎऩ्बदऱ्कु सङ्ग्रह रूपदवमुम्, पर : पराणाम् इदुमुदलियवैगळुक्कु विस् ताररूपत्वमुम् चित्तमॆऩ्ऱु अर्थम्। विष्णो: सगासात् ऎऩ्गिऱ इडत्तिल् सगा सात् ऎऩ्गिऱ पदमाऩदु षष्टिक्कु पञ्जमियिऩ् अर्थत्तै सम्बादिप्पदऱ्काग ऎव् तिगरणम्] मुदल् अत्तियायम्। वाऱु अस्यकृते ऎऩ्ऱु सॊल्लप्पट्टाल् कृते ऎऩ्गिऱ सप्तत्तिऱ्कु सदुर्त्ति यिऩ् अर्थत्तै सम्बादिप्पदिल् नोक्कमो अप्पडिप्पोल। अऩ्ऱिक्के सगासात् ऩुयङ्कल्पात्, कासनम् प्रकाशगम् सङ्कल्परूपज्ञारम्। अन्द सङ्कल्परूपमाऩ ज्ञा कत्तुडऩ् कूडियवरिडत्तिलिरुन्दु ऎऩ्ऱु अर्थम्। इदऩाल् निमित्तत्वम् चित्तित्तदु। अऩ्ऱिक्के सगास सप्तम पार्सवत्तैच्चॊल्लुगिऱदु। अदऩाल् शरीरम् उबलगदिक्कप् पट्टदु। सोबित्यायसरी रात्वस्त् ऎऩ्गिऱ मऩुस्मृति सलोकत्तिल् पोल सरी रत्तिऩिऩ्ऱु ऎऩ्ऱुबॊरुळ्। तत्रैवसस्तिदम् ऎऩ्बदु लयस्तानप्रच्चत्तिऱ्कु उन् दरम्। ‘तत्रस्तिदमिदि ’ स्तिदम् निष्टैयै अडैन्दिरुक्किऱदु। इदऩाल् जगत् तिऱ्कु नित्यत्वमुम् अवस्तैगळुक्कु तोऩ्ऱुदलुम् अऴिदलुम् सुसिप्पिक्कप्पट्टदु। यैस्तागप्रच्चत्तिऱ्कु उत्तरम् कूऱप्पट्टदु। पिऱगु लयत्तैच्चॆय्गिऱवऩ् ऎवऩ् ऎऩ्गिऱ विऩावुक्कुम् पाह्यङ्गळाऩ वस्तुक्कळिऩ् स्तिदि विषयमाऩ विऩावुक्कुम् उत्तरमळिक्किऱार् - स्तिदि ऎऩ्ऱु। जगच्चस : ऎऩ्बदु यक्मयम् ऎऩ्बदऩाल् पलित् तिरुक्किऱ सर्वान्दर्यामि रूपत्ताल् सॆय्यप्पट्टिरुक्किऱ सत्तै अनुरुत्तिरूपमाऩ स्तिदि प्रच्चत्तिऱ्कु उत्तरम्। अऩ्ऱिक्के, यङ्मयम् ऎऩ्ऱु पलित्त स्तिदि प्रच्चत्तिऱ् कुम् स्तिदि सम्यम कर्त्ता ऎऩ्बदे उत्तरम्। जगच्चस; ऎऩ्बदोवॆऩ्ऱाल् यन्मयम् अय्या ! सौक्कियम् मुदलिय निष्कर्षग सप्तङ्गळुक्कु धर्मिपर्यन्तबोद जनकत्वम् काणप्पट्टिरुक्कविल्लै। यन्मयम् जगत् ऎऩ्बदऩाल् जगत् सप्तत्तिऱ्कु किष्कर्षग सप्तत्वम् काणप्पट्टिरुक्किऱदुबऱ्ऱि धर्मिबायन्दाबिदायगत्वमिल्लामै वाल् जगच्चस: ऎऩ्गिऱ सामानादिगरण्यम् उबबङ्गमागादॆऩ्ऱु विऩवप्पडुमेयागिल् मऱुमॊऴि सॊल्लप्पडुगिऱदु। निष्कर्षग सप्तङ्गळ् इरण्डुविदङ्गळऩ्ऱे नियद

  • विष्कर्षगङ्गळॆऩ्ऱुम् वैवक्षिक् निष्कर्षगङ्गळॆऩ्ऱुम्। अवऱ्ऱुळ् सॆऩक्लयम् मुदलिय सप्तङ्गळ् नियदनिष्कर्षगङ्गळ्। मनुष्य शुक्ल मुदलिय सप्तङ्गळ् वैऩ क्षिग निष्कर्षगङ्गळ्। प्रयोगम् इवैगळुक्कु नियामकमाग इरुप्पदाल्, अव्वऩ् मिल्लाविडिल् निष्कर्षगम् अरिष्कर्षगम् ऎऩ्गिऱ विबागमुम् पॊरुन्दादु। अप्पडि ये जगत् सप्तमुम् वैवदिग निष्कर्षगम्। अदऩालेये यन्मयम् ऎऩ्ऱु वैयनि करण्यत्ताल् पिऱन्द प्रसात्तिऱ्कु जगच्चस: ऎऩ्ऱु सामानादिगाण्यत्तिऩाल् उत्तर माऩदु अर्थबेदमिल्लामैयाल् पॊरुत्तमुऩ्ऩदाग आगिऱदु। शुक्ल कुणत्तिऱ्कु आच्चयम् ऎदु ऎऩ्गिऱ विऩावुक्कु शुक्ल: पड: ऎऩ्गिऱ उत्तरम्बोल्, इव्वण्णम् सुरुक्कमागच् चॊल्लप्पट्टिरुप्पदुम्, इऩि विस्तारमाग सॊल्लप्पडप् पोगिऱदु माऩ अर्थत्तिऱ्कु कॊञ्जम् विस्ताररूपमाग सलोकङ्गळाल् नमस्कररम् सॆय्यप्पडु आच्रयम् ऎदु ऎऩ्गिऱ विऩावुक्कु शुक्ल: पड: ऎऩ्ऱॆ उत्तरम्बोल्,इव्वण्णम् सुरुक्कमागच् चॊल्लप्पट्टिरुप्पदुम्, इऩि विस्तारमाग सॊल्लप्पडप् पोगिऱदु माऩ अर्थत्तिऱ्कु कॊञ्जम् विस्ताररूपमाग सलोकङ्गळाल् नमस्कारम् सॆय्यप्पडु किऱदॆऩ्ऱु नमस्कारच्लोक सङ्गदि। स्वेरैवरूपेरै अवस्तिदम् - प्रकृतिमुद वियवैगळोडु कूडियदल्लवॆऩ्ऱु अर्थम्। परप्रह्मत्तिक्कऩ्ऱो हेयसम्बच् तत्तिऩ् इऩ्मै।विष्णुवुक्कोवॆऩ्ऱाल् हेयसम्बन्दत्तिऩ् इऩ्मै किडैयादु ऎऩ्गिऱ सन्देहंवरिऩ् ‘विष्णुनामासवेदे समस्हेयारम् विव्स् वाक्यम् परमम्बदम्’ ऎऩ्गिऱ वसगङ्गळाल् प्रह्ममे विष्णुसप्तवाच्यमादला लुम् विष्णुवुगगे भगवत्सप्तवासियत्मिॆरुप्पदालुम्,विष्णुवुक्कु हेयसम्बक् तम् अनुबबऩ्ऩमॆऩ्गिऱ अबिप्रायत्ताल् पाट्कळ्दम् रमुदलि विरेववणम् उरैक्कप्पट्टदु। अविकाराय विकारसप्तम् तामियैयुम् धर्मत्तैयुम् उणर्त्तुग सुऎ ७१ रुङस] क्कुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा । षोडसरसविकार: इदुमुदलिय प्रयोगत्ताल्। ताऩ् ऒऩ्ऱिऩ् विकारमाग इरुन्दु कॊण्डु र्यमाग आगिऱदिल्लै। ऎऩ्बदऩाल् अविकार : इदऩाल् कार्यमाऩ अचित्तिऩ् व्यावृत्ति एऱ्पट्टदु। अऩ्ऱिक्के विकार: - अवस्तै, महत्त्वम् अहङ्कारत्वम् मुदलियदु। ऎप्पॊऴुदुम् अवैगळिऩ् सम्बन्दमिल्लामैयाल् अविकारऩ् - अदऩाल् विकारमुळ्ळ प्रकृतियाऩदु अविकार पदत्ताल् व्यावृत्तिक्किऱदु। इव्वण्णम् तत्पुरुषबगुव्रीहि समासङ्गळाल् अविकाराय ऎऩ्गिऱ पदत्तिऩाल् काय्यगारण रूपा वस्तात्वयत्तुडऩ् कूडिऩ अचित्तिऩ् व्यावृत्ति चित्तिक्किऱदु। शुद्धाय ऎऩ्बद ऩाल् पत्तव्यावृत्ति एऱ्पडुगिऱदु। नित्याय शुद्धदैयोडु नित्यऩाग इरुक्किऱ अङ्ङऩमिल्लाविडिल् अलिगाराय ऎऩ्बदऩाल् पुनरुक्ति उण्डागुम्। नित्यबदमाऩदु शुद्धियै विशेषियागिऩ्ऱु कॊण्डे शुद्धिमत्ताऩ वस्तुवुक्कु विशेषणम् ऎव् वाऱु महोदरा:ऎऩ्गिऱ इडत्तिल् महत्सप्तमाऩदु ऒौदार्यत्तै विशेषित्तुक् कॊण्डे तादावुक्कु विशेषणमो अप्पडिप्पोल। अदिऩाल् मुक्तव्यावृत्ति चित्तित्तदु। परमात्मन: ऎऩ्बदऩाल् नित्यमुक्तव्यावृत्ति एऱ्पट्टदु। अवर्गळ् परादीरर्गळे ऒऴिय परमर्गळल्ल। ‘प्रधानम् पुरुषऩ् अव्ङक्तम् कालम् इवैगळुक् सॆल्लाम् परमम्’ ऎऩ्ऱु सॊल्लप्पोवदाल् अविकाराय इदुमुदलिय नाऩ्गुबदङ्ग ळाल् प्रदाबुरुष अव्यक्तगालङ्गळुक्कु व्यारुत्ति ऎऩ्ऱु सिलर्। निमेषम् मुदलिय अवस्तैगळुडऩ्गूडिऩ कालमाऩदु व्यक्तमाग इरुन्दबोदिलुङ्गूड अविकारबदत् ताल् व्यावर्त्तिक्कप्पट्टिरुप्पदालुम् पुरुषर्गळुक्कु मूऩ्ऱुवगैप्पट्टिरुत्तवे प्रामणिगमादलालुम् विशेषणङ्गळुक्कु अन्द पुरुषबेद व्यावर्त्तनत्तिल् सा मर्त्यत्तिऩालुम् ऎव्वाऱु इङ्गुसॊल्लप्पट्टिरुक्किऱदो अप्पडिप्पट्ट इन्द अर्त् तङ्गळुक्के व्यावर्दिदत्वम् उसिदम्। विलगणमाऩ विक्रहत्तोडुगूडि इरुत्त लालुम् ऎल्ला वस्तुक्कळैक्काट्टिलुम् वैलक्षण्यत्तैक्कूऱुगिऱार्-स्तैगरुपाय् ऎऩ्ऱु। मुदलावदाऩ रूयसप्तम् स्वबावत्तैच् चॊल्लुगिऱदु। ऒरे स्वबावमुळ् ऩवरॆऩ्ऱु अर्थम्। प्रव्यूसविबवादिगळाऩ ऎल्ला अवस्तैगळिलुम् सैलहेय प्रत्यगेत्वम् मङ्गळास्पदत्वम् त्येयत्वम् मुदलिय स्वबावम् नऴुवामलिरुक्किऱ तॆऩ्ऱु अर्थम्। अऩ्ऱिक्के वारूपम् तिव्यात्म स्वरूपत्तोडु समानस्वबाव मुळ्ळदु। अदऩालुम् हेयप्रत्य नीगत्तुम् मुदलियदु चित्तित्तदु। इन्द पदङ्ग ऩाल् ईक्षदिआनन्दमयादिगरणङ्गळुडैयवुम् अन्तरादित्यविद्यैयिऩुडैयवुम् अर्त् तङ्गळ् विवक्षिक्कप्पट्टऩ। मुऱ्कूऱप्पट्ट आत्मत्तमाऩदु मरुदात्मगोगड ऎऩ्बदुबोल् आगिऱदिल्लै ऎऩ्ऱु अदिऩ् वैशद्यमाऩदु अवयवसक्तियिऩाल् विष्णु सप्तत्तिऩालुम् सर्वजिष्णवे ऎऩ्गिऱ पदत्तालुम् सॆय्यप्पडुगिऱदु। इरण्डु पदङ्गळाल् नृपऩ् नब इरण्डुम् व्यावर्त्तिक्किऱदु। उळ्बुगुन्दु नियमाम् सॆय्वदऩ्ऱो शरीरित्तम्। इदऩालेये आक्मत्वम् विवरिक्कप्पट्टदाग आगिऱदु। विष्णुसप्तम् रूडमाऩ पदमादलाल् देवताविशेषनिर्णयमुम् चित्तित्तदु। अऩ् ऱिच्चे विष्णुसप्तत्तिऩालेये नियमनपर्यन्तमाऩ व्याप्ति कूऱप्पट्टदु। व्या प्तियिऩाल् उण्डुबण्णप्पट्टिरुक्किऱ व्याप्यवस्तुविऩुडैय दोषसम्बन्द सङ् गैयै विलक्कुगिऱार् - सर्वजिष्णवे ऎऩ्ऱु। विष्णुवुक्कु ऎव्वाऱु कारणत् लुम्। हिरण्यगर्प्पऩ् मुदलियवर्गळुक्कऩ्ऱो सृष्टि मुदलियत्तिल् कारणत्व मऱियप्पडुगिऱदॆऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार् - नम: ऎऩ्ऱु। अन्दन्द तिरण्यप्पऩ् मुदलाऩवर्गळै शरीराग उडैयवराऩ विष्णुवे सृष्टि मुद क्कुबण्- अरसऩ्। रबज् आगायम्। ऩैदिगरणम्] ら मुदल् अत्तियायम्। । ।

[रुङुरु । वियदैच् चॆय्गिऱार् ऎऩ्ऱु अर्थम्। ‘रक्षार्त्तम् सर्वबूदानाम् विष्णुत्तुमुब ऐक्मिवान्’ (ऎल्ला पिराणिगळैयुम् काप्पाऱ्ऱुवदऱ्काग अन्द परमबुरुषऩ् विष्णु रूपत्तैप्पॆऱ्ऱार्) ऎऩ्ऱु पगर्न्दिरुक्किऱ विष्णुवॆऩप् पॆयर्वाय्न्द अवदाग विक्रहत्तिऩ् वायिलाग हरिसप्तम् भगवाऩिडत्तिल् पायविक्किऱदु। हिर अयगर्प्प सङ्गरसप्तङ्गळ् जीवऩै निलमागक्कॊण्डु सुदियवरुम् पोदजागम्र लाग इरुक्किऩ्ऱऩ। पाह्मात्ास्कलादेवर्: मऱष्वा पसयल्दऱा विष् मायामहावर्दमोहान्द रमलाक्रुना;’ (ऎऎऩ्मुगऩ् मुदलाऩ ऎल्लरदेवर्गळुम् मऩिदर्गळु: अप्पडिये पसुक्कळुम् विष्णुविऩ् मावैयागिऱ पॆरुञ्जुऴलिल् अगप् पट्टु मोहमागिऱ पॊट्टै इरुट्टिऩाल् मूडप्पट्टिरुक्किऩ्ऱऩ) ऎऩ्ऱुम्। हिर ण्य कर्प्पादिषुस प्रह्मकर्मात्मिगात्विदा ‘हिरण्यगर्प्पोबगवरर्’ (मगिमै तङ्गियवराऩ हिरण्यगर्प्पऩ्) ऎऩ्ऱुम् तॊडङ्गि मूर्त्तमेदत्तरे रूपम् पाव नात्रि तयात्मगम् - अशुद्धास्तेसमस्तास्तु तेवात्या: ऎमयोनय पावनात्ये स्वरूपमाग इरुक्किऱ इदु तॆरियिऩुडैय मूर्त्तमाऩ रूपम्। कर्मबरवसर्गळाग इरुक्किऱ तेवादिगळाऩ अवर्गळ् अऩैवर्गळुम् अगत्तर्गळ्।) इदु मुदलिय इन्द प्रबन्धत्तिलुळ्ळ सलोकङ्गळिऩ् तात्पर्यत्तै अऩुसरित्तलाल् ‘एदॆऩत्वौ विबुदच्रेष्टॆऩ प्रसादक्रोदजॆऩस्म्रुदॆऩ, कदादर् सिदबन्दारौ सृष्टि सम्हारगारगॆऩ, तवान्दरात्मा ममस येसाक्ये तेवम्ज्ञिदर: सर्वे षाम् साक्षिबूदो सौनक्राह्य:कोसित्वेसित्’ तेवर्गळुक्कुळ् सिऱप्पुऱ्ऱवर्ग ऩाऩ इव्विरुवर्गळुम् (मुऱैये) अन्द वासुदेवऩुडैय प्रणरदत्तिऩिऩ्ऱुम् कोबत्तिऩिऩ्ऱुम् उण्डाऩवर्गळाग ऎण्णप्पट्टिरुक्किऩ्ऱार्गळ्। अन्दप्परमबुरुष ऩाल् काट्टप्पट्टवऴियुडऩ् कूडियवर्गळाग सृष्टि सन्हारङ्गळैच् चॆय्गिऩ्ऱार्गळ्। उणक्कुम् ऎऩक्कुम् देहिगळॆऩ्गिऱ पॆयरुळ्ळवर्गळ् मऱ्ऱवर्गळ् ऎवर्गळुण्डो अवर्गळुक्कुम् अवऩ् अन्तरात्मावाग इरुप्पवऩ्। ऎल्लोरुक्कुम् अवऩ्साक्षियाग इरुप्पवऩ्, ऒरुवऩालुम् ऒरुबॊऴुदिलुम् अऱियत्तगादवऩ् ऎऩ्गिऱ पारदम् मुदलिय क्रन्द वसगङ्गळोडु अर्थैक्यत्तालुम् निच्चयिक्कप्पडुगिऱदु। हिरण्यगर्प्पऩ् मुद वियवर्गळोडु समगोदिगरण्यमाऩदु (अबेद निर्देशमाऩदु) व्याप्तियिऩाल् उण्डुबण्णप्पट्टदॆऩ्बदै सुसिप्पिक्किऱार् - वास् तेवर्य ऎऩ्ऱु, प्रह् मा सिवऩ् इव्विरुवर्गळुक्कुम् इडैयिलिरुन्दबोदिलुङ्गूड कुऱैवुबडाद स्वबाव मुळ्ळवर् ऎऩ्ऱु सॊल्लुगिऱार् - नरगाय ऎऩ्ऱु। अऩ्ऱिक्के अम्मूवर्गळुळ् इवरे मोक्षत्तैक्कॊडुप्पवर् ऎऩ्ऱु अर्थम्। ‘अदगस्मादुच्यदेदारम्-यस्मादुच्चार् यमाणएव कर्प्पजन्मजरामाऩ सल्सारमहाबयात्तारयदि तस्मादुच्यदे तारम्’ यादुगारणत्ताल् तारमॆऩ्ऱु प्रह्मम् कूऱप्पडुगिऱदु? यादॊरु कारणत्ताल् उच्चरिक्कप्पडाविऩ्ऱदागवे कर्प्पवासम् पिऱप्पु, मूप्पु, इऱप्भागिऱ संसारबयत्ति ऩिऩ्ऱु सेदावर्क्कङ्गळैत् ताट्टिवैक्किऱदो अक्कारणत्तिऩाल् तारमॆऩ्ऱु सॊल् लप्पडुगिऱदु ऎऩ्गिऱ श्रुतियिऩालुम्। ‘प्रह्म विष्णु सिवा प्रह्मर् प्रदागाप्रह्म सक्तय: ’ हे प्रह्मर्! प्रह्मा,विष्णु,सिवऩ् इम्मूवर्गळुम् प्रदाऩमाऩ प्र ह्मसक्तिगळ् इदुमुदवियवैगळाल् विष्वैक्काट्टिलुम् मेलाऩ तत्वमुम् विष् णुवुक्कु नाण्मुगऩ् मुदलियवर्गळोडु साम्यमुम् सङ्गिक्कत्तक्कदल्ल। सक्ति ऎऩ्बदु (अप्रुदचित्त) वेऱुबडामल् ऎऩ्ऱुमे सेर्न्दिरुक्किऩ्ऱ विशेषणम्। अदिल् धर्मी विसेष्यमाऩदु विशेषणवाचकत्तिऩदु विभक्तियोडु असमागमाऩ विभक्तियिऩाल् सॊल्वप्पडुमेयागिल् धर्मिपर्यन्तमाग अर्थत्तै उणर्त्तुम् तऩ्मैवाय्न्दुळ्ळ सप्तत्तिऱ्कुङ्गूड पडस्य शुक्ल: (वस्तिरत्तिऩ् वॆण्मै) इदुमुदलिय इडङ्गळिल् ६४

रुङग) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा धर्ममात्रत्तै पोदिक्कुम् नण्मै काणप्पडुगिऱदु। अव्वाऱाग विष्णु सप्तमा ऩदु विशेषणमाग इरुक्किऱ विक्रहमात्तिरत्तै उणर्त्तुगिऱदु। समानविभक्तियु टऩ् सेर्न्दिराद प्रह्म सप्तत्ताल् धर्मिक्कुत्तऩित्तु निर्देशमिरुप्पदाल् प्रह्मत् तिऩुडैय सक्तिगळुम् ममैसक्तिगळ्। अदऩाल् असमाग वियक्तियिऩाल् निर्देशिक्कप् पट्टिरुत्तल् ऎऩ्ऱु। अऩ्ऱिक्के भगवाऩुक्कु तेवऩ् मनुष्यऩ् मुदलिय सप्तङ् गऩाल् व्यपदेशम्बोल नऱ्ऱिगीऴ्दि मुदलिय सप्तङ्गळाल् व्यपदेशमुम् विबूदिग ळोडु साजात्परूपत्ताल् एऱ्पडुगिऱदु। इन्द अर्थत्तै जीवत्सा ङ्गमित्राळ् (कूरत्ताऴ्वाऩ्) पगर्न्दिरुक्किऩ्ऱऩर्। सजातीयस्तेषामिदिदुविब वाक्यामबिबजन् ३’ (अन्द विबूदिवर्क्कङ्गळुक्कु सजातीयऩाग इरुन्दुगॊण्डु इव् वण्णमाग रामकृष्णादिवियवरामदेयङ्गळैयुम् अडैयायिऩ् ऱवऩाग) ऎऩ्ऱु आगै याल् ऎप्पडि अर्थम् कूऱप्पट्टदो इदुदाऩ् सरियाऩदु। अदऱ्कुमेल् प्रकृति कारणत्तै व्यावृत्तिप्पदऱ्काग प्रकृतियुडऩ् कूडिऩ परमात्मावै नमस्करिक् किऱार् - एकानेग ऎऩ्ऱु, कारणावस्तैयिल् ऒरुवर्, कार्यावस्तैयिल् अनेकर्। अदऱ्कुयेल् मऩत्तिल् इरुक्किऱ कार्यावस्तैयैक् कूऱुगिऱार् - स्तूल ऎऩ्ऱु। अप् पडिये पुत्तिस्तैयाऩ कारणावस्तैयैक्कूऱुगिऱार् - अव्यक्त ऎऩ्ऱु। अन्द अव स्तैयालुम् तऴुवाद स्वाबावत्तोडुगूडि इरुत्तलैच् चॊल्लुगिऱार् - मुक्तिहे तव: ऎऩ्ऱु - अदऱ्कुमेल् कालविशिष्टमागच्चॊल्लुगिऱार्- सर्ग ऎऩ्ऱु। कालत्ति ऱ्कु कूऱप्पोगिय विशेषणोप्पत्तियिऩाल् प्रगरणम् विगिष्टबरमाग इरुप्पदाल्। वेऱु विशेषणङ्गळोडुगूडियिरुत्तल् प्रदिबादिक्कप्पट्टिरुप्पदिऩाल् कालवैसिष् ट्य तऩत्तिऩदु पारिसेष्यत्तालुम् अदु पादिक्कप्पडामऱ्पोऩाल् अपेक्षित् विधिगळिऩ् अबावम् प्रसङ्गिप्पदालुम् तऩित्त प्रह्मस्वरूपत्तुक्कु कारणबरत् वम् सॊल्लिल् अण्डत्तिऱ्कु उळ्ळडङ्गियिरुक्किऱ सृष्टिमुदलियदु सॊल्लप्पट् टिरुप्पदालुम् अण्डत्तिऱ्कु वॆळिप्पट्टिरुक्किऱ तगसृष्टिमुदलियदु कूऱप् पडप्पोगिऱदाग इरुप्पदालुम् पौनरुक्त्यम् प्रसङ्गिप्पदाल् विस्तरत्तिलुम् प्र तानबुरुषव्यक्त कालङ्गळ् “व्यक्तम् विष्णुस्ताव्यक्तम पुरुष: कालवस, त्ताबुरुषरूपेण कालरूपेण सस्तिदम् प्रह्मादादय: काल:” (व्यक्तमाऩ प्र पञ्जमुम् अव्वाऱे अव्यक्तमाऩ पूदसूक्षममुम् पुरुषऩुम् कालमुम् विष्णुवे। अव्वण्णमे विष्णुरूपियाऩ प्रह्ममाऩदु पुरुषरूपियागवुम् कालरूपियागवुम् इरुक्किऱदु। प्रह्मा तषऩ् मुदलियवर्गळ् कालम्।) इदु मुदलियवैगळाल् व्यक् ताव्यक्तादिगळुडऩ्गूड सॊल्लप्पडप्पोवदाग इरुप्पदाल् इन्द सलोकम् काल परमे। असित्विशिष्टवासियाऩ च्लोकत्तै अडुत्तिरुप्पदाल् इन्द च्लोकत्तिऱ् कुम् कालबरत्वम् तगुन्ददु। मेल्सलोकम् समष्टि स्तिदि विगासमूलबूद जीवबरसलोकत्तुडऩ् सेर्न्दिरुप्पदाल्। कालम् सृष्टि स्तिदि विनासमूलबूद मॆऩ्बदु “प्रहमादादय: काल:, विष्णुर्मन्वादय: काल:, रुत्र :कालान्दग रस” इदुमुदलियवैगळाल् चित्तम् जगन्मय:, अवच्चेद कदैयिऩालुम् अवच्चेत् यदैयिऩालुम् जगत्प्रचुरऩ्। अदऱ्कुमेल् क्षेत्रज्ञसमष्टि रूपमाग इरुक्किऱ पात्मावै नमस्करिक्किऱार् आदारबूदम् ऎऩ्ऱु। असचेतनङ्गळुक्कु सेदाऩ् स्वरूपत्ताल्, आदारमाग इरुप्पवऩ्। “एवमेवैदाबूदमात्रा: प्रज्ञामात्रा स्वर्बिदा:, जीवबूदाम्महाबाहोये नेदम्दार्यदे जगत्’’ (इव्वण्णमागवे इन्द असेदाबदार्त्तङ्गळ् सचेतनङ्गळागिऱ आदारङ्गळिल् वैक्कप्पट्टिरुगगिऩ्ऱऩ। हे महाबागुबलमुळ्ळवऩे! ऎदऩाल् इन्द उलगम् तरित्तिरुक्कुम्बडि सॆय्यप्पडु किऱदो अप्पडिप्पट्ट जीवस्वरूपमाऩ) ऎऩ्गिऱवचनत्तिऩाल् अणीयस्तवम् प्रकृति तिगरणम्] मुदल् अत्तियायम्। [रुगूऎ यैक्कूड व्यापिप्पदऱ्कु योक्यमाऩ सुषमसवबावत्तोडु कूडियिरुन्दल्, अऩ् रिक्के विगासाणुस्वरूपैञ्ज ऎऩ्ऱु सॊल्लप्पट्ट प्रकारम् सृष्टि तसैयिल् पोल ज्ञानविगासमिल्लामैयाल् अणीयस्त्वमे ऎऩ्ऱु अर्थम्। ईर्वबूदस्तम्। पवदि उण्डागिऱदु ऎऩ्गिऱ वयुत्पत्तियिऩाल् पूदम् ऎऩ्ऱु तत्वङ्गळ् सॊल्लप्पडु किऩ्ऱऩ। पूमिपर्यन्तङ्गळाऩ ऎल्ला तत्वङ्गळिलुम् निलैबॆऱ्ऱिरुक्किऱ - अदऱ्कुप् पिऱगु क्षेत्रज्ञव्यष्टि विशिष्टऩै नमस्करिक्किऱार्- ज्ञान ऎऩ्ऱु। यरि।निवि–पॊषक्ताना हायिषान वे, वाडिन् वा यारऴ्, तहि पू-निऴ ऱणवयसॆयस् हणॊ B वडुग पयेस्वबूजावा ना८ स् । २९ तॆ” (विवगङग) उदि वॊडिलुम्। विळक्ागऱॊवरायदॊ तॊ मणला यदॊऩदॊऩु वैयम् वऩिदवदाऩॊ ऒवावगय्यॊषदा’(वि। व कङउ) उदिवरिहार नवडिदॆ : तयाहिस्ति निऱबू णस् णै: कयहबाषिगदjकूऴ्, नवण : वाररै यिबूग-८, कविदञाऩि वरि कविद : उगिवॊडि वरिहारॆरௗ वलर्गाऴि! उत्तषिगाय् पू वसवाऴिदाणयगदा रिण क८वॆबॆषु उरुगि वसदाषिमाणरहित वरिवण स्वर्ग पूवदु र IT )वत्तै उदिवॊडिj, jषग विसजातीयस्, वर्मणॊ ययॊऴिद सहाव ॆॆस वजवाऴिविस्जर तियसादाषॆरौषलाषि भागियॊऱवग सवबूयामा नविय कउगि वरिमारg # श्रीबाष्यम्— अदिल् ज्ञानस्वरूपम् ऎऩ्गिऱ इन्द च्लोकमाऩदु क्षेत्रज्ञ व्यष्टिरूपमाग इरुक्किऱ परमात्माविऩुडैय स्वबावत्तैक्कूऱुगिऱदु। आदलाल् इन्द इडत्तिल् निर्विशेष वस्तुवुक्कु प्रदीदि इल्लै। शास्त्रमाऩदु निर्विशेष ज्ञानरूप प्रह्मादिष्टानप्रह्मत्तैप् पगर्वदिल् नोक्कुळ्ळदाग इरुक्कुमेयागिल् अप्पॊऴुदु ‘निर्गुणस्या प्रमेयस्यशुद्धस्याप्यमलात्मन:कदंसर्गादिगर्त्रुत्वम् प्रह्मणोह् रुङअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ४ युबगम्यदे’ ऎऩ्गिऱ सोत्यमुम्, सक्तयस्सर्वबावानामसिन्द्य ज्ञान कोसरा- यदोदो पाह्मणल् नास्तु सर्गात्या पावसक्तय:’ पलत्ति पदाम् च्रेष्ट पर्वगयामिदोष्णगा ऎऩ्गिऱ परिहारमुम् ऎव्वाऱु पॊरुन्दुम्। अप्पडि इरुक्कुमेयागिल् निक्कुणमाऩ प्रह्मत्तिऱ्कु ऎव् वाऱु सक्कम् मुदलियवऱ्ऱिल् मातृत्वम्? प्रह्मत्तिऱ्कु पारमार्त्तिग माऩ सर्गमिल्लै पिऩ्ऩैयो प्रान्दियिऩाल् कल्पिक्कप्पट्टिरुक्किऱदॆऩ्ऱु सोत्यबरिहारङ्गळ् इरण्डुम् इरुन्दिरुक्कुम्। उत्पत्ति मुदलिय कार्यमाऩदु सत्वम् मुदलिय कुणङ्गळोडु कूडियवर्गळुम् अबरिपूर्णर्गळुम् कर्मवच्यर्गळुमाग इरुक्किऱ सेदार्ग ळिडम् काणप्पट्टिरुप्पदाल् सत्वादि कुणङ्गळाल् विडुबट्टवऩुम् परि पूर्णऩुम् कर्मवच्यऩाग इरादवऩुम् कर्मसम्बन्दत्तिऱ्कु अनर्हऩाग वुमिरुक्किऱवऩुक्कु ऎव्वाऱु सर्गादि कर्त्रुत्वम् ऒप्पुक्कॊळ्ळप्पडुगिऱ तॆऩ्ऱु सोत्यम्। नेरिल् काणप्पडुगिऱ ऎल्ला वस्तुक्कळैक्काट्टिलुम् विजातीयमाग इरुप्पदुम् कूऱप्पट्टवण्णमाऩ स्वबावत्तुडऩ् कूडियदु मागवे इरुक्किऱ प्रह्मत्तिऱ्कु जलम् मुदलियवऱ्ऱैविड वेऱुबट्टिरुक् कुम् तऩ्मैवाय्न्दिरुक्किऱ अक्कि मुदलिय वस्तुक्कळुक्कु औष्ण्यम् मुदलिय सक्तिसम्बन्दम्बोल ऎल्ला सक्तिगळोडुम् सम्बन्दमाऩदु विरुत्तमागादॆऩ्ऱु परिहारम् च्रुदप्रकाशिगै - ‘हिरण्यगर्प्प तु मुदलिय पाष्यत्तिल् सॊल्लप्पट्टिरुक्किऱ अर्थङ् गळिल् इन्द च्लोकमाऩदु ऎदोडुगूडियिरुक्किऱ परमात्माविऩिडत्तिल् नोक्कुऩ् ळदु ऎऩ्गिऱ शङ्कैवरिऩ् समासत्तिल् उळ्ळडङ्गि इरुक्किऱ प्रस्तुत सलोकार्त् तत्तै विवेचित्तुगगाण्बिक्किऱार् - तत्र ऎऩ्ऱु। परमात्मावुक्कु प्रमसम्बन्दम् त्वारगमे ऎऩ्ऱु अर्थम्। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार् - तस्मात् ऎऩ्ऱु। निर्विशेष ज्ञानबरमॆऩ्ऱु सॊल्लुम्बक्षत्तिल् प्रच्कोत्तरवालाबगदगत् तिऩ् अनुप्पत्ति मुगत्ताल् उपक्रमविरोदम् सॊल्लप्पट्टदु। अदऱ्कुमेल् मेलत्तियायत्तिलुळ्ळ सोत्यबरिहारङ्गळिऩ् ऒऱ्ऱुमैयिऩ्मै कूऱप्पडुगिऱदु - यदि ऎऩ्ऱु। अऩ्ऱिक्के शास्त्रररम्बत्तिऱ्कु उपयोगियाऩ प्रच् नोत्तनाऱुप्पत्तियाऩदु उऱैक्कप्पट्टदु। इप्पॊऴुदु इक्त प्रक्कोत्ता विसे षानुबबत्तियाऩदु कूऱप्पडुगिऱदु - यदि ऎऩ्ऱु। मुन्दिऩ अत्तियायत्तिल् ‘जुष न्रजोगुणम्’ इदुमुदलियदाल् कुणसम्बन्दम् सॊल्लप्पट्टिरुन्दबोदिलुम् ‘निर्गु ती समासम् - अनेक सुबन्दबदङ्गळै उळ्ळडक्किक्कॊण्डिरुक्किऱ ऒरु अगण्डबदम् तिगरणम्।] मुदल् अत्तियायम्।

[रुगूगू णस्य’ ऎऩ्ऱु सोदाम् सॆय्ऱवऩुक्कु इदु अबिप्पिरायम्। कुणत्यैम् सत्वारग माग इरुप्पदाल् स्वयम निर्गुणम् निर्विशेष पक्षत्तिल् अप्रमेयस्य इदिमुदलिय पदङ्गळ् पयऩऱ्ऱवैगळ्। निर्गुणस्य ऎऩ्गिऱ पदत्तिऩालेये निर्विशेषत्वम् हित्तिप्पदाल्। परिपूर्णत्वम् मुदलियगुणङ्गळ् ऒप्पुक्कॊळ्ळप्पडामैयालुम् अप्र मेयादि पदान्दरङ्गळिऩ् सेर्क्कैये निर्गुणबदत्ताल् उऱुदिप्पडुत्तप्पट्टिरुक्किऱ निषेदत्तिऩदु विषयसङ्गोसत्तिऱ्कु सादगम्। नगडदेदि ‘सर्गात्याबावसक् तय:’ ऎऩ्ऱु सर्वशक्तियोगत्ताल् सोत्यत्तिऱ्कु परिहारम् वरुवदाल् निर्विशेष पत्तिऱ्कुप् पॊरुत्तमिल्लै ऎऩ्ऱु करुत्तु। अङ्ङऩमागिल् ऎव्वाऱु सोत्यबरि हारङ्गळ् इरण्डुम् सम्बविक्कलाम् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् तदाहिस्ति ऎऩ्ऱु। निर्गुणस्य प्रह्मण: ऎऩ्बदिऩाल् पदान्दरङ्गळुक्कु वैयर्त्त्यम् अबिप्रा यप्पडप्पट्टिरुक्किऱदु। निर्विशेषत्तिऱ्कु कर्त्रुत्वा नुप्पत्तिसोत्यम् सॆय्यप्पट् टाल् कर्त्रुत्वम् परमार्त्तमाग इरुन्दालऩ्ऱो अवऱ्ऱिऩ् अनुबबत्ति, अबर्मार्त्त माग इरुप्पदाल् ऎव्विदत्तालुम् कडियामल्बोवदे पूषणमॆऩ्ऱु परिहारंसॊल् लत्तक्कदॆऩ्ऱु अर्थम्। इन्द सोत्यबरिहारङ्गळ् इरण्डुम् ऎदऱ्काग- इन्द अर्त् तम् प्रदिबादिक्कप्पडामल् पोमेयाऩालॆऩ्ऱु शङ्कैवरिऩ् ताऩे अन्दसोत्य परि हाशरीरत्तैच् चॊल्लुगिऱार् - उत्पत्यादि ऎऩ्ऱु निर्गुणस्य इदु मुदलिय विसे षणङ्गळुक्कु विपरीतागारङ्गऩाल् कदमॆऩ्बदिऩाल् अबिप्रायप्पडप्पट्टिरुक्किऱ कर्त्रुत्वत्तिऩुडैय व्याप्तियैक्काण्बिक्किऱार्- सत्वादिगुण्युक्त इदुमुदलिय ताल्। सत्वादिगुणयुक्ता परिपूर्ण कर्मवसयत्तङ्गळ् निर्गुणत्वादिगळुक्कु यदा क्रममाऩ वीबरीदागारङ्गळ् - अमलात्मग: ऎऩ्बदऱ्कु विपरीतागारमुम् कर्मवच्य ऎऩ्ब तिऩाल् अर्थचित्तम्। अमलात्मत्वम् अमलस्वबावत्वम्, कर्मसम्बन्दानर्हत्म्ै अदऱ्कु विपरीतमाऩ आगारम् कर्मसम् पन्दार्हत्वम् अदुवुम् कर्मवसिय सप्तत्ताल् अर्थबित्तम्। कर्मसम्बन्दार्हत्व कारियमऩ्ऱो कर्मवसयत्वम्, निर्गुणऩ्य इदु मुदलिय पदङ्गळुक्कु वरिसै तवऱामल् अर्थम् कूऱुगिऱार्।-वर्वात्रुणारिदल्य इदुमुदलिय पदङ्गळाल्। कर्मसम्बन्दारर्हस्य’ ऎऩ्गिऱ इन्द पदत्तिऩाव् अमलात्कै :ऎऩ्गिऱ पदम् याक्कियाऩिक्कप्पट्टदाग आगिऱदु। कर्मावुक्कु वसप्पडामलिरुत्तल् मुक्तऩुक्कुम् इरुक्किऱदु। अवऩ् मुन्दिऩनिलमैयिल् कर्मसम्बन्दमुऩ्ऩवऩाग इरुन्दाल् अदऱ्कुत् तगुदियुळ्ळवऩ्। आदलाल् अदऱ्कु व्यावर्दगमाऩ कर्ंसम्बन्दार्हत्तमे अम लात्मत्वम् - अकर्मासयत्वम् कर्माक्कगळाल् उण्डुबण्णप्पट्टिरुक्किऱ सुगदुक्कङ्गळै अडैयामै कर्मवसयर्गळुक्कु विसजातीयऩाग इरुत्तल् कर्णम्बन्दानर्हत्तम् श्री ष्टि मुदलियवऱ्ऱिल् कर्त्रुत्वम् ऒप्पुक्कॊळ्ळप्पट्टाल् मुक्कुणङ्गळुक्कु वसप्पट् टिरुन्दल् अपेक्षैयुळ्ळवऩाग इरुत्तल् कर्मादीऩमाऩ पलऩ्गळै अडैदल्, कर्म सम्बन्दत्तिऱ्कुत् तगुदियुळ्ळवऩाग इरुत्तल् इवैगळ् प्रसङ्गिक्कुमॆऩ्ऱु विशेष विरोद प्रसञ्जात्तिऩाल् सोत्यम्। अक्कियै द्रव्यमॆऩ्ऱु सॊल्लिल् अदु णत्वम् प्रसङ्गिक्कुम् ऎऩ्बदुबोल इन्द तर्गमाऩदु पर्मिक्राहग प्रमाणत्ताल् पादिक्कप्पट्टिरुक्किऱदु। आगैयाल् विसजातीयधर्मिक्कु विलैजातीयमाऩ धर्मत् तोडु सेर्न्दिरुत्तल् तगुदियुळ्ळदु। अक्कित्वम् इरुन्दबोदिलुङ्गूड इडि नॆरुप्पु क्कु जलत्तिऩालणैक्कप्पडत्तक्क तऩ्मै इल्लाददुबोल, आगैयाल् ऎल्ला वण् तुक्कळैयुंविड वेऱुबट्टिरुक्किऱदाऩ प्रह्मत्तिऱ्कु ऎल्ला सक्तिगळुडैय ऎम्।र् तम् उबबऩ्ऩमागिऱदॆऩ्ऱु परिहारमॆऩ्ऱु अर्थम्। सक्तयस्वर्वलरवरगरम् ‘‘C रुसय] कृतप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ऎऩ्गिऱ क्रन्दत्तिऱ्कु इदु अक्षरार्त्तम्। असिन्द्यज्ञानगोसरा: तर्क्कत्तदाग प्रमिदि चित्तङ्गळ्। सर्गात्या: सर्गादिगोसरङ्गळ्। पावसक्तय: - वस्तु सक्तिगळ्। प्रह्मणो वस्तु सक्तय:’ ऎऩ्गिऱ निरदेशमाऩदु प्रह्मदादात्मयम् ऎऩ्बदु पोल। अऩ्ऱिक्के प्रह्मत्तिऩुडैय पावसक्तिगळ् वस्तु सक्तिगळ् प्रह्मत्तिऩु टैय वस्तुत्वप्रयुक्तङ्गळ्। सत्ताप्रयुक्तङ्गळाऩ निरुबादिगसक्तिगळ् ऎऩ्ऱर्त्तम्। ug। त ! ३९ ८ विन्ग ऐदि “वारेय सॆॆॆवसु: " उगयाडि वि न करुवियावाररे। य) वडिगि१ सुविदर करसल क्षडिादगदया तवऴ्गिरॆगॆणा वऴिगसावारजाम् तॆवॊव्वाडियगि - “तॆॆॆवष जहिरे यॆनवाविसॆद वरावाऴ (विव कसङअ) यॆयॆडि वळावाल् वरवू कदषादगजॆवॆडि स्वदिगि कूडिन): कॊzविना : सुदसवबात्तया कू ॆॆॆवग: वारै य–८ १ स।तउडि२-२)तॆ तॆॆॆवष हिरे या व षि, उदि । सव। vajrafo, कन्या तॆॆॆवषा जा रिगि वऴ जमद ेवदॆदिगलत्त ना वषा ना क्षणा व क लीऩायाजही:- अादॊलुऱवदॊ हावारह हस तिव काणविरॊया यद: क] जग आज्ञानादनागूयाzz तयाव कूॆन्दव८ -अदऴदवागा तक्कूाना वसायनयॊद विरहिणऩत्तॆवऩ् सॆवनेष अजिदि राविजदानॆनवऩीदाह यषॆददै उदिर नगॆवऩ कू ८ त ष त ८ सॆ८८१ आरनागाराणारैना सॆवनेष टि।यागार उUनविे ऐ३ उदवाह श्रीबाष्यम् “परमार्त्तस्त्वमेवैग: इदुमुदलियदुङ्गूड प्रह्मत्तैत् तविर्त्त मऱ्ऱदु अऩैत्तुक्कुम् अबारमार्त्त्यत्तैच् चॊल्लुगिऱदिल्लै। पिऩ्ऩैयो ऎल्लाम् प्रह्मात्मगमाग इरुप्पदाल्, प्रह्मात्मगमाग इरामल् प्रह्मत्तैविड तऩित्तिरुक्किऱवस्तुक्कळुक्कु अबारमार्त्त्यत् तैच्चॊल्लुगिऱदु। अदैये उबबादिक्किऱार्। “तवैषमहिमा येनव्या प्तमेदच्चरासरम्” (ऎदऩाल् इन्द जङ्गम स्तावरात्मगमाऩ प्रबञ्जम् तिगरणम्] मुदल् अत्तियायम्। [रुसग व्यापिक्कप्पट्टिरुक्किऱदो इदु उम्मुडैय महिमैदाऩ्) ऎऩ्ऱु या तारु उऩ्ऩाल् इन्द सरासरमऩैत्तुम् व्यापिक्कप्पट्टिरुक्किऱदो अद ाल् वै अऩैत्तुम् उऩ्ऩै आत्मावागक्कॊण्डदे - उऩ्ऩै विड वेऱु ऒऩ्ऱुम् किडैयादु। आगैयाल् ऎल्लावऱ्ऱिऱ्कुम् आत्माव वाग इरुप्पदाल् नी ऒरुवऩे परमार्त्तमाग इरुप्पवऩ्। अदऩाल् इदुगूऱप् पडुगिऱदु- “तवैष महिमा या सर्वव्याप्ति:’ ऎऩ्ऱु। अप्पडि इल्ला विट्टाल् तवैष प्रान्दि: ऎऩ्ऱु सॊल्लत्तक्कदु। ‘जगद: पदे त्वम्’ इदु मुदलिय पदङ्गळुक्कु लक्षणैयुम् एऱ्पडवेण्डियदागुम्। लीलैयिऩाल् पूमियै समुत्तिरजलत्तिऩडियिलिरुन्दु मेले तूक्किक्कॊण्डु वरानिऩ्ऱ महावराहरूपियाऩ भगवाऩुडैय स्तुदिप्रगरण विरोदमुम् वरुम्। यादॊरु सारणत्ताल् उलगम् मुऴुवदुम् ज्ञान वडिवुळ्ळवराऩ उम्माल् आत्मावाग इरुन्दुगॊण्डु व्यापिक्कप्पट्टिरुप्पदाल् उमक्कुमूर्त्तमो अदऩाल् जगत्मुऴुवदुम् तवदात्मगमॆऩ्गिऱ अनुबवत्तिऱ्कु सादनमा युळ्ळ योगमिल्लादवर्गळ् इदै केवल तेवमऩुष्यादि रूपमॆऩ्ऱु प्रा न्दि ज्ञानत्तिऩाल् पार्क्किऱार्गळॆऩ्ऱु सॊल्लुगिऱार् यदेदत् त्रुच् यदे” ऎऩ्ऱु। उळ्ळबडि उऩ्ऩै आत्मावागक्कॊण्डिरुक्किऱ जगत्तै तेवमनुष्यात्यात्मगमागप् पार्प्पदुमात्रमे प्रह्ममल्ल ज्ञानासा रर्गळाऩ आत्माक्कळै तेवऩ् मऩुष्यऩ् मुदलिय अर्थागारमुळ्ळवर् कळागप् पार्प्पदुम् प्रमम् ऎऩ्ऱु सॊल्लुगिऱार्-” ज्ञानस्वरूपमगिलम् ऎऩ्ऱु। च्रुदप्रकाशिगै— ६४ - अदऱ्कुमेल् नाऩ्गु सलोकङ्ळैयुम् व्याक्यानम्बण्णुगिऱार्-परमार्त्त: ऎऩ्ऱु। ऎल्लावस्तुक्कळुम् प्रह्मपर्यन्तमाग इरुप्पदुबऱ्ऱि अन्द प्रह्मत्तिऱ्कुच् चरीरमादलाल् ऎल्लावऱ्ऱैयुम् शरीरमागक्कॊण्ड प्रह्ममे परमात्तम्। अन्द प्रह्म पर्यन्तमल्लाददु मित्त्यै ऎऩ्ऱु अर्थम्। जगद:पदे ऎऩ्बदिऩाल् आगासत् तिऱ्कु व्यावरुत्ति एऱ्पट्टदु। ‘यो व्याप्तम्’ ऎऩ्बदऩाल् अरसऩुक्कु व्या वरुत्ति उण्डायिऱ्ऱु। इदऩाल् जगत्तिऱ्कु शरीरलक्षणम् काण्बिक्कप्पट्टदाग आगिऱदु। व्याप्यत्वधर्मत्तोडुगूडच् चेर्न्दिरुक्किऱ नियाम्यत्वतार्यत्वशेषत्वङ् गळुक्कुळ् ऒऩ्ऱल्लवो शरीरलक्षणत्तिऱ्कु त्योदगम्। जगत्तैच् चरीरमागक्कॊण् डिरुक्किऱ उऩ्ऩैत्तविर्त्तु मऱ्ऱदु मित्यै ऎऩ्ऱु सॊऩ्ऩाल् अन्द प्रह्मपर्यन्त माग इऱाद स्वतन्त्रमाऩ वस्त्वन्दरत्तिऱ्के मित्यात्वम् एऱ्पडुमे ऒऴिय अन्द प्रह्मत्तिऱ्कुच् चरीरमाग इरुक्किऱ जगत्तिऱ्कु मित्यात्वम् एऱ्पडादु। ऎव्वाऱु हे पूबदिये! उऩ्ऩैक्काट्टिलुम् वेऱु ऒरुवऩिल्लै ऎऩ्ऱु सॊऩ्ऩाल् पूमियाऩदु मित्त्यैयाग आगिऱदिल्लैयो अवऩुक्कु तुल्यऩाग वेऱु अरसऩुक्के मित्त्यात्वम् सुअ । रुसउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ऱदु। २ हारत् एऱ्पडुगिऱदो अप्पडिप्पोल अऩ्ऱिक्के एकसप्तम् प्रादान्यत्तैच् चॊल्लुगि “एकादागिनिच्चासहाये " ऎऩ्गिऱ सूत्तिरत्तिलुळ्ळ अस्हाय्बत्त्तिऩाल् व्यवच्चोदिक्कत्तक्कदुप्रादाऩ्यमऩ्ऱो प्रह्मददिऱ्कुप्रादाऩ्यमाऩदु जगत्तैक् कुऱित्तु विसेष्यत्वरूपम्। अप्पॊऴुदु ‘नान्योzस्ति ’ ऎऩ्बदऩाल् प्रदारऩाग इरुक्किऱ अऩ्यऩ् निषेदिक्कप्पडुगिऱाऩे ऒऴिय अप्रदारमाऩ अर्थान्दरम निषेदि क्कप्पडुगिऱदिल्लै कूऱप्पट्टुळ्ळ अर्थत्तिऱ्कु उबबादसमाग इरुप्पदु व्याप्यत्व प्रदिबादगमाऩ उत्तरार्त्तम् ऎऩ्ऱु सॊल्लुगिऱार्; तदेव ऎऩ्ऱु अदिल् तीर्माऩमा कक्किडैत्त अर्थत्तैच् चॊल्लुगिऱार्-येन ऎऩ्ऱु यो यस्मात् ऎऩ्ऱु अर्थम्। वदन्य:-त्वदात्मगमल्लाददु। उऩ्ऩाल् आत्मावाग व्यापिक्कप्पट्टिरुप्पदाल् ऎल् लाम् त्वदा तमगमाग इरुप्पदुबऱ्ऱि उऩक्कुच् चरीरम्। आदलाल् तवदात्मगमाग इल् लाद उऩ्ऩैत्तलिर्त्त पदार्त्तम् वेऱु इल्लै। आगैयाल् ऎल्लावऱ्ऱैयुम् शरीर मागक्कॊण्डिरुक्किऱ नी ऒरुवऩे परमार्त्तमॆऩ्ऱु अर्थम्। तलैष महिमा ऎऩ्गिऱ सलोकत्तिऩदु पादियिऩ् ऒरु अंसमुम् कूऱप्पट्टुळ्ळ अर्थत्तिऱ्कु उब पादगमॆऩ्ऱु सॊल्लुगिऱार् - अद: ऎऩ्ऱु। मगिमैयाऩदु व्याप्तिरूपमाग इरुप्प ताल् ‘या सर्वव्याप्ति: ऎऩ्ऱु उरैक्कप्पट्टदु। व्याप्तियिल् तात्पर्यत्ताल् अल्ल। व्याप्तिक्कु महिमत्वत्तिलऩ्ऱो तादबायम्। अऩ्ऱिक्के व्याप्तिक्कु कूऱप्पट्टिरुक्किऱ अर्ददत्तै उबबादिक्कुम् तऩ्मैयाऩदु महिमळमबिया तालॆऩ्ऱु सॊल्लुगिऱार् - अदइदऴच्यदे ऎऩ्ऱु। अदु अऩयऩुक्कु प्रदिगूल मॆऩ्बदैक्काण्बिक्किऱार् - अन्यदा ऎऩ्ऱु। व्यापिक्कत्तक्क वस्तुक्कळ् व्याप्ति इवैगळ् मित्यैयाग इरुक्कुम् पक्षत्तिल् ऎल्लावऱ्ऱिलुम् व्याप्तियाऩदु उऩ् मगिमै ऎऩ्ऱु सॊल्लत्तक्कदल्ल, पिऩ्ऩैयो प्रान्दि ऎऩ्ऱु सॊल्लत्तक्कदॆऩ्ऱु करुददु। ऎल्लाम् अबरमार्त्तम ऎऩ्ऱु सॊल्लुम्बक्षत्तिल् वेऱु इरण्डु तूष णङ्गळै उबन्यहिक्किऱार् - जगदबदे ऎऩ्ऱु लक्षणा-अदिष्टानलक्षणै। वस्तुक्कळ् अप्रह्मात्मगमाग इरुप्पदु पऱ्ऱि स्वतन्त्रङ्गळॆऩ्ऱु प्रत्यक्षत्ताल् अऱियप्पट्टिरुप्पदाल् अन्द प्रत्यक्षत्तिऱ्कु विरुत्तमाऩ प्रह्मबर्यदत्वत्तै शास्त्रम् प्रदिबादिक्किऱदिल्लै। आदिदयोब: ऎऩ्बदुबोलॆऩ्गिऱ शङ्कैवरिऩ् अबरोक्षरूपैयाग इरुन्दबोदिलुङ्गूड अन्यदाचित्तैयाऩ स्वातन्त्र्य प्रदी तियैविड परोक्षरूपैयाग इरुन्दबोदिलुम् अनन्यदाचित्तैयाऩ पारतन्त्रिय प्रतिपत्तियाऩदु अदिग पलमुळ्ळदॆऩ्गिऱ अबिप्पिरायत्ताल् च्लोकत्तै अवदरिप् पिक्किऱार् - यद: ऎऩ्ऱु। पारतन्त्रिय प्रतिपत्तियाऩदु परमात्मप्रदीदियै अपेक्षित् तुक्कॊण्डिरुक्किऱदु। अन्द परमात्मप्रदीदि इल्लाविडिल् पारतन्त्रिय प्रतिपत्ति सम्बविक्किऱदिल्लै। आदलाल् स्वातन्त्रिय प्रतिपत्ति अन्यदाचित्तै ऎऩ्ऱु अर्थम्। ‘केवलदेवमऩुष्यादिरुबमिदि’ पामात्मावुक्कुच् चरीरमाग इरुत्तलॆऩ्गिऱदऩ्मै यै विट्टॊऴिन्द जगदरूपमादरमॆऩ्ऱु अर्थम्। इदु अर्ददम् ऎव्वाऱु देहात्म प्रममाऩदु प्रत्यक्षमाग इरुन्दबोदिलुम् परोक्षमाऩ सासत्रज्ञानत्ताल् पादि क्कप्पडुगिऱदो अव्वाऱे स्वातन्त्रियप्रममुम् देहत्तैक्काट्टिलुम् वेऱागयिरुक् किऱ तऩ् आत्मावैक्कूड अऱियादवऩुक्कु परमात्म पारतन्त्र्यत्तिऩ् अप्रतिपत्तिया ऩदु ऎव्वाऱु उण्डागुम् ऎऩ्बदैयुम् न्यायचित्तै ऎऩ्बदैयुम् काण्बिप्पदऱ्काग मूऩ्ऱावदु च्लोकत्तिऩ् आरम्बम्। अदै व्याक्कियाऩम् सॆय्गिऱार् नगेवलम् ऎऩ्ऱु। सचेतनासचेतनात्मगमाऩ जगत्तिल् ज्ञानस्वरूपमगिलम् जगत्’ ऎऩगिऱ जगत् सप्तत्तिऩाल् सचेतनरूपमाऩ जगत्ताऩदु सॊल्लक्करुदप्पट्टिरुक्किऱदु। त्रिबिर्गुणमयैर्बावैरेबिस् सर्वमिदम् जगत्, मोहि तम्नाबिजानादिमामेप्य: " ऎव्वाऱु तिगरणम्।] मूदल् अत्तियायम्। परमव्ययम् ’ (इन्द कुणमयङ्गळाऩ मूऩ्ऱुबावङ्गळाल् मोहित्तिरुक्किऩ्ऱ इन्द उलगमऩैत्तुम् ऎऩ्ऩै इन्द कुणमयबावङ्गळैक्काट्टिलुम् वेऱुबट्टवऩॆऩ्ऱुम् अऴिवऱ्ऱवऩॆऩ्ऱुम् अऱिगिऱदिल्लै) ऎऩ्गिऱ इन्द च्लोकत्तिल् ज्ञानस्वरूपऩाऩ परमात्मावै जडरूपमाऩ अर्थ स्वरूपऩाग ऎण्णुदल् प्रमम ऎऩ्ऱु सॊऩ्ऩ तऩाल् अर्थ स्वरूपत्तै अर्थ स्वरूपमाग ऎण्णुदल् प्रममागादॆऩ्बदुम् वित् तमे देहादम प्रममाऩदु संसर्गत्ताल् उण्डुबण्णप्पट्टिरुक्किऱदु। अलम् उष्णम ऎऩ्बदुबोल आदमाविऩ् असादारण धर्ममाग इरुक्किऱ ज्ञानत्तिऩ् प्र कासमिरुन्दबोदिलुम् अन्द धर्मबूद ज्ञानत्तिऩदु असादारणदैयै अऱियामै याल् प्रमत्तिऱ्कु उबबत्ति अऩऱिक्के पावसप्तम् सवबावबरम्। स्वबावसमित्तङ्ग ळाऩसक्तिगळ् ऎऩ्ऱु अरत्तम् न सॆवया, वदडिादग जमषॆव?नाषरव पूङ्जॆव २:१ आा नागाराणागादे ना? सॆवनेषडिलुम्बूर उदवा तु ८० वडिागवा वसाय् यॊयॊऴवरि cc व क० व उस्तॆरु वÜनीषाषि वगJ तिवारिणाग विबॆषारीराव ऱ जमवूरीरा किरिक्क आरनस्र वादग कूवूरीा वयत्त “पॆद आदानविडि: " उदि सुनया योगा नाम् वॆळ् नाग वाा ना @क्षणा, सुयबूविरॊयल्, राजरदायबूविरॊयम् कसा कवरषॆहॆषु सॆदॊवॆगयेऴ’’ उगदु वस्वॆबू षाहु आऩॊॆनगागारया साैनषस् सॆवनषा व क र तिवारिणा? विषाव विणसांसगाैग षॆवाडि कारॆरण ॆॆगडि पून्देय सि।क ऎउ,तॊ विणमद जादमदविे पॆङद न यूगिषियादॆ । षॆवनषयावि विविय विविगु, विणॆषु = वदबूनेन सवबूरेसव वासित्य यॊग। उऴवदा नि वॆव वागॆङ् वळिदासषेरि (नी - रु, कअ ) ‘‘निषॊष, हिलै व।त” (मी-टु,कगू) २।८ रवि तसादवाषॆहॆष सदाषि " ८ ६६ उ रिगॆ वहुनि स्वरविजामसॆ,रगगाग ॥ त २२ ३ २ य उदिदॆहादि यडि नॆलzसि वॆरो? कॊ;वि” उद सूरवि नाऴिक्क उदियॆद ; यॆ उसवो कॊळवन्दु उद सुसिळयॆबु वर रुस स] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वा नवैयॊ: ऒ यॊमायॊमाग तदु वाणव वव किरिगा सन पावस्यावि आर्ॆॆनगागारवाडिनर्गा तववन् व,तिषॆयाय८ !! श्रीबाष्यम् - " ऱु सिऱन्द पुत्तियुळ्ळवर्गळागवुम् आत्मावै ज्ञानस्वरूपऩाग अऱि यानिऩ्ऱवर्गळागवुम् ऎल्लाम् पसुवदात्मगमॆऩ्गिऱ अनुबवत्तिऱ्कु साद नमाऩ योगत्तिऱ्कु योक्यमायुम् परिशुद्धमायुमिरुक्किऱ मऩदै उडैय वर्गळागवुमिरुक्किऱार्गळो अवर्गळ् तेवऩ् मऩुष्यऩ् मुदलिय प्रकृति यिऩ् परिणामविशेषमाऩ ऎल्ला जगत्तैयुम् शरीरत्तैविड वेऱाग इरुक् किऱ ज्ञानस्वरूपात्मगमागवुम् उऩ् शरीरमागवुम् पार्क्किऱार्गळ् ऎऩ्ऱु सॊल्लुगिऱार् (ये तुज्ञानविद:) ऎऩ्ऱु अङ्ङऩमिल्लाविडिल् सलोकङ् गळुक्कु पौनरुगदयमुम् पदङ्गळुक्कु लक्षऩैयुम् अर्थविरोदमुम् प्रगरणविरोदमुम् सम्बविक्कुम्। तस्यात्मबरदेहेष सदोबये कमयम् ऎऩ्गिऱ इडत्तिल् ऎल्ला आऩ्माक्कळुम् ज्ञानैगागारर्गळाग इरुक्क तेवमऩुष्यादि प्रकृति परिणाम विशेष रूपमाऩ पिण्डङ्गळिऩ् संसर्गत्ताल् उण्डुबण्णप्पट्टिरुक्किऱ किऱदाऩ आत्माक्कळ् तेवात्या कारत्ताल् वेऱुबट्टवर्गळ् ऎऩ्गिऱ पेददर्शनमाऩदु अदत्त्यम् ऎऩ्। सॊल्लप्पडुगिऱदु। पिण्डत्तैयुम् आत्मावैयुम् अडैन्दिरुक्किऱदिल्लै। त्वैदम् मऱुक्कप्पडुगिऱदिल्लै। तेवमनुष्यादि रूपमागवुम् पऱ्पलविदङ् गळागवुमिरुक्किऱ पिण्डङ्गळिलिरुक्किऱ आत्मवस्तुक्कळ् अऩैत्तुम् सम माऩवै ऎऩ्ऱु अर्थम्। ‘सुनि सैव सवबागेस पण्डिदास्समदर्सिन (नायिऩिडत्तिलुम् सण्डाळऩिडत्तिलुम् पण्डिदर्गळ् समत्रुष्टियुळ्ळ वऩ्) ‘निर्दोषम् हिसमम् प्रह्म’ (दोषमिल्लाद प्रह्ममाऩदु ऎङ् म् सममागवऩ्ऱो इरुक्किऱदु) इदुमुदलिय इडङ्गळिऩ् भगवाऩाऩ श्री कृष्णऩाल् इव्वण्णम् कूऱप्पट्टदु। तस्यात्मबरदेहेष स्तोबि ऎऩ्ऱु देहत्तैविड वेऱागयिरुक्किऱ वस्तुविऩिडत्तिल् ताऩ् अऩ्यऩ् ऎऩ्गिऱ विडागम् कूऱप्पट्टिरुप्पदाल्। “यत्न्योस्ति पर:सोबि’ ऎऩ्गिऱ इडत्तिल्गूड आत्मैक्यमऱियप्पडुगिऱदिल्लै। ‘यदि मत्त:पर: कोप्यन्य: ऎऩ्ऱु ऒरु अर्थत्तिल् परसप्तम् अन्यसप्तम् इरण्डुक्कुम् प्रयोगम् कूडादादलाल् अङ्गु परसप्तमाऩदु तऩ्ऩैत् तविर्त्त आत्मावैच्चॊल्लुगिऱदु अन्यसप्तमाऩदु अदऱ्कुम् ज्ञा नैगागारत्वमिरुप्पदाल् वेऱु आगारत्तिऩ् प्रदिषेदत्तै पलमागक् कॊण्डिरुक्किऱदु। ,तिगरणम्] च्रुदप्रकाशिगै - ऎऩऱु। ऱदु। मुदल् अत्तियायम्। [रु सरु नाऩ्गावदै व्याक्कियाऩिक्किऱार् -येबुन: ऎऩ्ऱु। विज्ञानञ्जाविज्ञा नञ्ज’ ऎऩ्गिऱ इडत्तिल् विज्ञानसप्तमाऩदु आत्मावैच्चॊल्लुम् स्वबावमुऩ् ळदाग इरुप्पदाल् ज्ञानस्वरूपात्विद: ऎऩ्ऱु उरैक्कप्पट्टदु। अबुत्तय: ऎऩ्ऱु मुऩ् सलोकत्तिल् सॊल्लप्पट्ट अर्थत्तिऱ्कु प्रदियोगियाग शुद्धसेदस: ऎऩ्ऱु सॊल्लप्पट्टदॆऩ्बदै सुसिप्पिक्किऱार् - योगयोगिय परिशुद्धमनस: योगयोक्यत्वत्तिल् हेतु परिशुद्धक्वम् विशुद्धमाऩ मऩदिऩालऩ्ऱो पसुवद साक्षात्काररूपमाऩ उपासात्तिऩ् निष्पत्तियाऩदु श्रुतियिल् कूऱप्पडु मऩदिऱ्कु शुद्धि कर्मयोगत्तालुण्डागिऱदु। योगत्ताल् योक्यदा परि शुद्धि ऎऩ्ऱावदु अर्थम्। मुऩ्च्लोकत्तिल् अगिलजगत् सप्तत्ताल् सेदारूपमाऩ जूददाऩदु सॊल्ल ऎण्णप्पट्टिरुक्किऱदु। इन्द च्लोकत्तिल् अगिल जगत् सप् तत्ताल् असित्रूपमाऩ जगत्ताऩदु सॊल्ल ऎण्णप्पट्टिरुक्किऱदु। ऎल्लावऱ् ऱुक्कुम् अबारमार्त्त्यम् सॊल्ल ऎण्णप्पट्टिरुक्किऱदॆऩ्गिऱ पक्षत्तिल् मुदल् सलोकत्ताल् सुरुक्कमाग उरैक्कप्पट्टिळ्ळ तूषणत्तै सॊल्लप्पट्टिराद तूष णत्तोडुगूड विस्तारमाग ऎल्ला च्लोकङ्गळुक्कुम् सादारणमागक्कूऱुगिऱार्। अन्यदा ऎऩ्ऱु। स्वादन्दर्य प्रमम् देहात्म प्रमम् ऎऩ्गिऱ पिरिविऩै इल्ला विडिल् पॆऩारुक्तयमॆऩ्ऱु अर्थम्। ल ‘परमेच्वर -जगद: पदेदवमहिमा त्वम् इदुमुदलिय सप्तङ्गळुक्कु लक्षणै। त्वम सप्तमाऩदु अबिमुगमाग इरुक्किऱ वेऱु अहमात्तत्तैच्चॊल्लुगिऱदु। अदऩाल् अदऱ्कु लाणिगत्वम् - अर्थ विरोद: प्रत्पम् मुदलियवैगळाल् पादिक्कप्पडाददाग हित्तिक्किऱ पदार्त्तत् तिऱ्कु असदयत्मै सॊल्लप्पडुमेयागिल् प्रमाण विरोदम्। तिरोदागानुप्पत्ति मुदलियदु तर्गविरोदम्, उबयलिङ्गत्व विरोदमुम्। प्रगरणविरोद :- स्तुदिविरो तम्। रोमान्दरङ्गळिलिरुक्किऱ मुऩिगळ् स्तुदिक्किऱार्गळॆऩ्बदल्लवो प्रकृतम्। तुदिक्किऱवर्गळ् अत्वैद ज्ञानमुळैवर्गळाग इरुक्कुम्बक्षत्तिल् तुदित्तल् पॊ रुन्दादु। अत्वैद ज्ञानमिल्लै ऎऩ्ऱु सॊल्लिल् मिगवुम् पॊरुन्दादु। शास्त्र तात्पर्यविरोद: उपक्रमोबसम्हारावान्दर प्रगरणम् उपक्रमोब सम्हारम मुदलियवऱ्ऱिऩ् विरोदम। अदऱ्कुमेल् ऒऩ्ऱोडॊऩ्ऱु व्यवदानमुळ् ळवैग ळाऩ आदिबागरुडैय संवादबरमाऩ नाऩ्गु च्लोकङ्गळै व्याक्यानंसॆय्गिऱार्- तयै इदुमुदलियदाल्।

प्रह्मात्वैदम् जीवात्वैदम् ऎऩ्ऱुम् इरण्डुविदमाऩ अत्वैदम् सास् तिरगदिऩाल् प्रदिबादिक्कप्पट्टिरुक्किऱदु। अवऱ्ऱुळ् प्रह्मात्वैदमॆऩ्बदु प्रकार्यत्वैदम् जीवादवैदमॆऩ्बदु प्रकारात्वैदम्। इदिल् ऎदु नियामक मॆऩ्ऱु विऩवप्पडुमेयागिल् कूऱप्पडुगिऱदु। प्रह्म प्रगरणङ्गळिल् सामानादि करण्यत्ताल् प्रह्मात्वैदम् प्रदिबादिक्कप्पट्टिरुप्पदालुम सामानादिगरण्यमुम् प्रकार ेबदङ्गळुडऩ् कूडिऩ प्रकारियिऩ् ऐक्यत्तै प्रधानमाग प्रदिबादिप्पदा लुम्, एकस्सन्बगुदाविसार: ऎऩ्ऱु प्रकारबगुत्वम् कण्डोत्तमाग इरुप्पदा लुम्, ऐक्यविधिशेषमाऩ ‘नेह नानास्ति’ इदुमुदलिय पचेतनिषेदमाऩदु विधिक् सप्पट्टिरुक्किऱ ऐक्यत्तिऱ्कु विरोदियाऩ पेदत्तै विषयमागक्कॊण्डिरुप्पदा लुम् सामान्य निषेदमाऩदु विहितव्यतिरिक्त विषयमाग इरुप्पदाल् प्रकारियिऩ् पगुत्वत्तै निषेदिप्पदिल् नोक्कुळ्ळदाग इरुत्तालुम् ‘नददसमञ्जाप्यदिगञ्ज क्रुच्यदे’ ऎऩ्ऱु प्रह्मत्तिऱ्कु तुल्यमाऩ वेऱु प्रकारियिऩ् निषेदमाऩदु तॆळिवाग वाचक सप्तत्ताल् सॊल्लप्पट्टिरुप्पदालुम् प्रकार्यत्वैदमे प्रह्मात् रु - सू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा ऎऩ सुेवादि क वैदम्। जीवात्माक्कळुडैय पगुत्वम् श्रुतिचित्तमाग इरुप्पदालुम् अङ्ङऩमिल्ला विमल् पत्तर्गळ् मुक्तर्गळ् ऎऩ्गिऱ व्यवस्तै पॊरुन्दाददालुम्, उपदेशम्बॊरुत् तमिल् लामल् पोवदालुम्, सुगम् मुदलियवऱ्ऱिऩ् व्यवस्तै पॊरुन्दामल् पोल तालु। ‘पुमार्नगेवोग नरोन पसुर्नस पादब:- सदर्विदोबि, पेदोयम् मित्त्या ज्ञाननिबन्दन: (जीवऩ् सेवगैयुमल्ल मऩिदऩुमल्ल पसुवुमल्ल, मरमुमल्ल इन्द नाऩ् कुळिगबेदमुम् मित्क्याज्ञानत्तैक् कारणमागक्कॊण्डदु।) पेदेzपत्वस्के’ (केवऩ् मुदलिय पेदमाऩदु नागंसॆय्यप्पट्टिरुक्क इदुमुद लियवैगळाल् पेदलिलेष निषेसमाऩदु कॆळिवागच् चॊल्लप्पट्टिरुप्पदालुम्, मुक्कर्गळुक्कु साम्यम् सॊल्लि इरुप्पगालुम्। ‘अहम् त्वञ्ज तगान्येस’ (नाऩुम् नीयुम् अप्पडिये ऎऩैयर्गळुम् ‘तत्र महमप्यत्र” (अन्द इडत्तिल् नीयुम् इन् इडत्तिल् नाऩुम्,) ’ धर्मास्समगालम्बि’ (अन्द मऩ ताऩदु साम्बत्तै अवलम् पित्तदाग इदमुसलिय प्रामणिसर्गळुडैय वससङगळै अऩुसरिप्पदालुम् ‘एको व्रीहि:’ किऱ इडत्तिल्बोल एकगप्तत्तिऱ्कु एकजातीय वस्तुक्कळै उणर्सए वदिल् करुत्तु ऎऩ्बदु पॊरुन्दुवदालुम्, इऩि सॊल्लप्पडप्पोगिऱ सलोकत्ति ऩुडैय सप्कस्वबावत्तालुम्, जीवात्वैदम् प्रकारात्वैदमे नित्योनिध्यानाम् सेगऱ्सचेतनानाम् एकोबराम् योविददादिगामाऩ्’ (साच्वदऩागवुम् निगरिल्लाद वऩागवुमिरुक्किऱ ऒरु सेदसऩ नित्यर्गळाऩ अनेक सेदसर्गळुक्कु अबीष्टङ्गळै उण्डुबण्णुगिऱाऩ) ऎऩ्गिऱ पॊरुळुळ्ळ इन्द वाक्यमाऩदु सेदार्गळुक्कु इष् टत्तै विधिप्पदिल् मुक्कियमाऩ नोक्कुळ्ळदाग इरुप्पदाल् नित्यत्तु पगुदवङ्गळिल् ता तबायमिल्लै। इरुक्किऱदाऩाल् वागगियबेदम् एऱ्पडवेण्डिवरुम् ऎऩ्ऱु कूऱप् पडुमेयागिल् अल्ल। यदाक्नेयो ष्टागबाल:’ (ऎट्टु कबालङ्गळाल् पक्कुवम् सॆय्यप्पट्टदुम अक्कियै तेवदैयागक्कॊण्डदुमाऩ पुरोडाबरम्) ऎऩ्गिऱ इडक् तिल् अष्टागबालदव कुणत्तुडऩ्गूडिय आक्नेयबुरोडासविधिबोल, वाक्कियमा ऩदु विशिष्टविधियिल् नोक्कुळ्ळदाग इरुप्पदाल्। इन्द वाक्कियमाऩदु निदय पहुसेदा विशिष्टगाम प्रधानविधियै प्रदाऩमागक् कॊण्डदागवऱे अऱियप् पडुगिऱदु। अदिगयर्गळागवुम् स्वल्बागळागवुमिरुक्किऱ सेदार्गळुक्कु अबीष्टत् तैक् कॊडुप्पदैक्काट्टिलुम् निदयर्गळागवुम् अऩेगर्गळागवुमिरुक्किऱ सेदार्गळु क्कु अबीष्टगाऩम् सॊल्लप्पट्टालऩ्ऱो कामप्रदाऩत्तिऱ्कु अदिसयम् एऱ्पडु किऱदु। जीवर्गळुडैय पडुत्वम् उलगत्तिल् वित्तमाग इरुप्पदाल् अन्द विषयत् तिल सास्तिरत्तिऱ्कु तात्पायम् इल्लै। वेऱु ऒऩ्ऱिऩाल् (प्र माणान्दरङ्गळाल्( कडैक्काद अर्थत्तै उणर्त्तुवदालल्लवो शास्त्रम् पयऩुळ्ळदाग आगिऱदु ऎऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल प्रकृति सम्बन्दमुळ्ळ जीवात्माक्कळ् अनेकर् कळ् ऎऩ्गिऱ ज्ञानम् उलगत्तिल् निलैबॆऱ्ऱुळ्ळदु। प्रकृतियिऩ् सेर्क्कैयऱ्ऱ परि शुद्धात्मस्वरूपङ्गळिऩ पगुत्वमाऩदु उलगत्तिल् हित्तमल्लाददाल् अदिलल्ल वो सास्तिरत्तिऱ्कु तात्पर्यम् सम्बविक्किऱदु। उबादियिऩ् सम्बन्दत्ताल् एऱ् पडुत्तप्पडुगिऱ आगारम् अनित्यमादलालुम् निष्कृष्ट स्वरूपम् नित्यमाग इरुप्प तालुम् निदयदव धर्मत्तोडु सामानादिसरणमाऩ पगुत्वमाऩदु सॊल्लप्पट्टाल् परिशुद्धात्म स्वरूपमल्लवो उरैगगप्पट्टदाग आगिऱदु। उपदेशमुम सम्बविक् ल् कुऱिप्पु - अच्चाबीस् माऱुदलिऩाल् पक्कम् तवऱुदलाय् विऴन्दुविट्टदु। इङ्गु विषयम् ऒऩ्ऱुम् विडविल्लै। तिगरणम्।] मुदल् अत्तियायम्। [रुसगू किऱदिल्लै। गुरु प्राक्तियुळ्ळवराग इरुप्पारेयागिल् उपदेशत्तिऱ्कु प्रसक्ति इल्लै। प्रान्दि इल्लादवराग इरुप्पारेयागिल् त्वैद प्रदीदि इल्लाददऩाल् उपदेशत्तिऱ्कु प्रसक्ति मुऱ्ऱिलुम् इल्लै। त्वैदप्रदीदि इरुन्दबोदिलुङ् गूड कण्णाडियिलिरुक्किऱ तऩ् प्रदिबिम्बत्तैक् कुऱित्तु सॊल्लक्करुदप्पट् टदै उपदेशिप्पदु ऎऩ्बदु सम्बवियादऩ्ऱे। सुगम् तुक्कम् मुदलियवऱ्ऱिऩ् व्यवस्तैयिऩालुम् आत्मबेदम् चित्तिक्किऱदु। ऱदु। सौम्य! सुग तुक्क व्यवस्तै ऎऩ्बदु ऎऩ्ऩ? सुग तुक्क उयव व्यक्तिगळिऩ् पगुत्वमा? अल्लदु सुगदुक्कङ्गळुक्कु आच्रयमाग इरुक्किऱ व्यक्तिगळिऩ् पगुत्वमा? ऒरुवऩुक्के अऩेग सुगदुक्क पयक्ति तर्सऩत्ति ऩाल् सुगादि स्वरूप पगुत्वमाऩदु आऩ्माक्कळिऩ् ऐक्यत्तिर्गु विरोदियल्ल वॆऩ्बदुबऱ्ऱि व्यवस्तै इल्लै। आच्रयबेदमॆऩिल् हेतुवाऩदु सात्यत् तैविड वेऱुबडाददाग आगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। स्तैयाऩदु उऩ्ऩाल् सॊल्लप्पट्टिरुक्किऱ इरण्डु प्रकारङ्गळैक् काट्टि लुम् वेऱुबट्टदाग इरुप्पदाल्। ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ ऒरु आच्रयत्तिलिरुक्किऱ सु=क तुक्कादिगळिल् प्रदिसङ्गाऩम् काणप्पट्टिरुक्कि पिरदिबन्दगमिल्लामलिरुक्कैयिल् ऒरु आच्रयत्तुडऩ् कूडियदाग सुगदुक् कङ्गळ् विषयमाऩ प्रदिसन्दाऩत्तिऩदु इऩ्मै व्यवस्तै ऎऩ्ऱु परि हारम्। ’ एकमयम्’ ऎऩ्गिऱ इडत्तिल् मयट् प्रत्ययमाऩदु स्मार्त्तिगम्। अऩ्ऱिक्के एक सप्तमाऩदु पाव प्रदाऩमाऩदु ऐक्यमॆऩ्ऱु अर्थम्। अदऩाल् प्रचुरमाग इरुप्पदु एकमयम्। शुद्धावस्तैयुळ्ळ आत्मावुक्कल्ल वो ऐक्यप्रासर्यम्। प्रकृतिसंसर्गमुळ्ळ आत्मावुक्को वॆऩ्ऱाल् अदु इल्लै। अवऩुक्कु पत्ति सुगम् तुक्कम् मुदलिय आन्तरबेदत्तालुम् तेवत् तऩ्मै मुदलिय वॆळियिलुळ्ळ पेदत्तालुम् ऐक्यप्रासर्यमिल्लामैयाल्। एकसप्तमाऩदु समाऩऩ् ऎऩ्गिऱ अर्थत्तै उणर्त्तुगिऱदु। ‘एकोव्रीहि: सु निष्पऩ्ऩ: सु पुष्टम् गुरुदेप्रजा:’ इदु मुदलियवाक्कियङ्गळिल् अव्व ण्णमाग प्रयोगम् काणप्पडुवदाल्। ‘तेवमनुष्यादिप्रकृति परिणामविशेष ऎऩ्बदऩाल् ‘तुक्काज्ञानमला धर्म: प्रकृतेश्ते कसात्मा: पुमाऩ् न तेवो ५ नरो न पसुर् रस पादब: - शरीराकृति पेदास्तु पूबैदे कर्मयो नय: ऎऩ्गिऱ इरण्डु वसऩङ्गळुक्कुम् ऒरे अर्थत्तुडऩ् कूडि इरुत्तल् काट्टप्पट्टदु। पिण्ड सप्तमाऩदु ‘पिण्ड: प्रुदक्यद: पुंस:’ ऎऩ्गिऱ प्र करणत्तिलुळ्ळ वसऩत्तैनिऩैक्कच्चॆय्गिऱदु। " एकमयम् ’’ ऎऩ्ऱु आत्माविऩि टत्तिल् एकत्वत्तै विधित्तु पेदम् निषेदिक्कप्पडुमेयागिल् आत्मस्वरूप पेत् मे निषेदिक्कत्तक्कदाग आगुम् ऎऩ्ऱु सॊल्लप्पडुमेयागिल्; विधिक्कप्पडुगिऱ स्वार्त्तिगम् - तऩित्तु वेऱुबॊरुळै उणर्त्तामल् तऩ्ऩुडैय प्रकृतियिऩ् पॊरुळैये ताऩुम् सेर्न्दु उणर्त्तुम् तऩ्मैयुळ्ळ प्रत्ययम्।

  • पावप्रदाऩम् - पावमॆऩ्ऱु धर्मत्तुक्कुप्पॆयर्। अन्द धर्मत्तुडऩ् सेर्न्द धर्मियै उणर्त्तुम् स्वबावमुळ्ळ सप्तमाऩदु सन्दर्प्पत्तिऱ्कुत्तक् कबडि धर्मियैच् चॊल्लामल् अदिऩ् एकदेशमाऩ धर्मत्तै मात्तिरम् उणर् त्तुवदिल् नोक्कुऱ्ऱदु। रुरुय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा एकत्वमाऩदु व्यक्तियिऩ् ऐक्यमाग इरुक्कुमेयागिल् व्वण्णमागलाम्। अदो प्रकारङ्गळिऩ् ऐक्यम्। आगैयाल् पेद निषेदमाऩदु वैजात्य निषेदमे ऎऩ्ऱु करुत्तु। ‘त्वैदिनोगदत्त्य तर्सिन:’ ऎऩ्ऱु पॊदुवाग सॊल्लप्पट्टिरुक्क ऎव्वाऱु तेवादि त्वैद निषेदम् ऎऩ्ऱु कूऱप्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयागिल् ऎव्वाऱु सामाऩ्यमाग त्वैद निषेदम् अऱि यप्पट्टिरुक्क आत्म त्वैद निषेद मॆऩ्ऱु कूऱप्पडुगिऱदु? पिण्डम् आत्मा इव्विरण्डिऩ् पेद निषेदम् कूऱप्पडुगिऱदिल्लै ? पिण्डम् आत्मा इव्विरण् डुक्कुम् पेदमाऩदु प्रमाणचित्तमाग इरुत्तलालॆऩ्ऱु कूऱप्पडुमेयागिल् आत्मबेदमुम् प्रमाणिगमादलाल् अर्थबेद निषेदम् कूऱप्पडुगिऱदिल्लै। पिऩ्ऩैयो तेवादिबेद निषेदम् कूऱप्पडुगिऱदॆऩ्ऱु करुत्तु। आत्मावै अडैन्दिरुक्किऱ त्वैदमाऩदु निषेदिक्कप्पडामलिरुक्कुमेयागिल् सत्तोक्षर ऒरन्द:’ ‘विज्ञानम् यज्ञम् तनुदे’ ऎऩ्गिऱ एकवसऩम् पॊरुन् दादु। इन्द एकवसऩम् जादियैक्कुऱिक्किऱ तॆऩ्ऱु सॊऩ्ऩाल् देह सप्तत् तिलुम् एकवसऩम् वरलामॆऩ्गिऱ शङ्कैयुम् तेवमऩुष्यादि पदत्ताल् परि हरिक्कप्पट्टदु। तेवादिगळिल् उट्पिरिवुबेदङ्गळैच् चॊल्लवेण्डुमॆऩ् कि ऎण्णत्तिऩाल् विविद सप्तम्। अदिलुम् अऩेग विदङ्गळैच्चॊल्लवेण् डुमॆऩ्गिऱ ऎण्णत्ताल् विसित्र सप्तम्। आत्माक्कळिडत्तिल् जादि ऒऩ्ऱाग इरुत्तलाल् एकवसऩम्। पिण्डङ्गळिल् अवान्दरजादिगळ् पलवाऱाग इरुप्प ताल् पगुवसऩमॆऩ्ऱु अबिप्रायम्। सु C आत्मा साम्यत्तिल् प्रमाणत्तैक् कूऱुगिऱार् यदोक्तम् ऎऩ्ऱु। पगुत्वम् विधिक्कप्पट्टिरुप्पदालुम् साम्यम् प्रदिबादिक्कप्पट्टिरुत्तलालुम् आत्मव्यक्ति पचेतनिषेदम् इसैयादु ऎऩ्ऱु करुत्तु। वेऱु हेतुवैयुम् कूऱुगिऱार्। तस्य ऎऩ्ऱु। वेऱुविदमाग अर्थम् सॊल्लप्पडुमेयागिल् इन्द सलोकत्ति लुळ्ळ पदङ्गळुक्कु व्यागादम् उण्डागुमॆऩ्ऱु अर्थम्। उक्तत्वात् ऎऩ्ऱु। ‘समम् इत्यर्त्त:’ ऎऩ्ऱु अऩ्वयम् - एकवसऩम् सॊल्लप्पट्टिरुन्दाल् व्यक्ति कळ् अऩेगङ्गळाग इरुन्दबोदिलुम् जादि ऒऩ्ऱादलाल् अदैक्करुदि एक वसऩम् ऎऩ्ऱु निर्वाहम्। अऩ्यनिषेदत्तिल् तात्पर्यमुळ्ळवसऩत्तिऱ्कु वेऱु विदमाग निर्वाहम् कूडादादलाल् आत्मैगत्वम् हित्तिक्किऱ तॆऩ्गिऱ शङ्कै सम्बविक्क ‘यत्यन्योस्ति’ इदु मुदलिय सुलोकत्तिऩ् अर्थत्तैच् चॊल्लु किऱार् - यदि ऎऩ्ऱु। ऒरु अर्थत्तिल् इरण्डु इरण्डु सप्तङ्गळ् प्रयोगिक्कप् पट्टिरुक्किऩ्ऱऩ मूऩ्ऱु इडङ्गळिल्।अदऩाल् इरण्डिल् ऒरु सप्तमाऩदु आगार परमाग इरुप्पदाल् आत्मबचेतनिषेदमिल्लै ऎऩ्ऱु परिहरिक्कप्पडुगिऱदु। अन्द इडत्तिल् इरणडु सप्तङ्गळुक्कु ऎऩ्ऩ अर्थम् ऎऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार् - तत् ऎऩ्ऱु। परसप्तत्तिऩाल् धर्मियै अनुवदित्तु अदऱ्कु वेऱु सप्तत्ताल् उणर्त्तप्पट्टिरुक्किऱ आगारान्दरत्तोडु अऩ्वयम् निषेदिक्कप् पडुगिऱदॆऩ्ऱु अर्थम्। इवऩ् नाऩ् इवऩ् अयलाऩ् ऎऩ्ऱु सॊल्वदऱ्कु मुडि यामै ऎव्वाऱु ? प्रत्यक्तवम् पराक्त्वम् ऎऩ्गिऱ पेदगधर्मङ्गळ् इरुक्किऩ्ऱऩ वऩ्ऱो वॆऩ्ऱु कूऱप्पडुमेयागिल् इव्वण्णमल्ल। प्रत्यक्त्वम् पराक्त्वम् इरण्डुम् तऩ्ऩैयुम् पिऱऩैयुम् अपेक्षित्तु ऎल्ला आत्माक्कळुक्कुम् पॊदु वाग इरुप्पदुबऱ्ऱि व्यावर्त्तगङ्गळल्लामैयाल्। मुऩ्बु तेवादिगळिल् इवऩ् ऒरुवऩ् ऎऩ्गिऱ अबिप्पिरायत्तिऩाल् अवर्गळुक्कुळ् विशेषत्तै अऱिन्दुगॊळ्ळ प तिगरणम्।] मुदल् अत्तियायम्। [रुरुग वेण्डुमॆऩ्गिऱ ऎण्णत्तालऩ्ऱो सौवीरराजऩाल् आदिबरदर् विऩगूप्पट् टार्। अदऩाल् इन्द सप्तङ्गळ् तेवादिगळुडैय आगारनिषेदत्तिल् नोक्कुळ्ळ वैगळॆऩ्ऱु करुत्तु। ; वादाग वादडि क वैदिडय ८३ किरिगम् कॊदवळादा सोगार रुत्क्कु नागाराष नागारॊबि, कादहॆेॆउरैगार सयवा नाषागारउदि भागदॆ वषॆषऴ् - नॆॆववये; वस्टॆक् षा० जऩानॆगागारगॆन् स्रै नक्षादॆवॆगि ६६ वॆण्ा त उ C ळ क न सरवग वि षॆवा विणववॊगरत्तिग वऴिदॆ; नादॆउरषा नाऩॆ वानॆगा ति-नाम वा या ना न सावॆग-सुवि ागारसादु जॆव । तॆषा वाय- कॆनॆगागाराणा रडि निण सूदॊहि षयाषि सऩोवॆषम् - वऩवळै तना षॆवाषिदालॆडि: ।ययॊॆदௗसा ववायि वे सूरवर ता।ना वदाय ना नॆ जॆव; न ॆॆव विे हावलॆषॊ≤वजनीयम्!! कूॆ तया वायवीया नासो ना सॊनह ङ्गूऴ् “उदि सवरद ना ववॆमाग ता नागारल् तवजॆनवरात्तारनायिगाणॆ, नाहगूगित् तीनायैा ना।जऩानेॆवागार उद उद वादु षॆवाडिवागार वॆडिॆयादसु वॆडिदोह वरिगजॆसूरह । कनया षॆ हा। नअवसिदि वॆडि निषॆ पूबॊ नवडद सुह कूरैषि स्वा नावै ञक्षॆण सवगडिागा वसिगनॆन् सारे नायिगाणा न सडिवदे । हॊरवि ययॊवसॆयगै CC ३३ कदॆबॊष निण्बूय उदि वॆस षॆहा तविवॆसुविषयगूा टिषॆÜस्) । कवू विऩ : वरयडिगवेजिरवोणा रुक्षणम् (वि व - उ- कङु-अगू) उदिवरगग! "” “उरुरुउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा श्रीबाष्यम् - इदु सॊल्लप्पट्टदाग आगिऱदु। ऎऩ्ऩैक्काट्टिलुम् वेऱाऩ ऒरु आत्मावाऩवऩ् ऎऩ्ऩुडैयदाऩ ज्ञानागारत्तैक् काट्टिलुम् वेऱु आगारमुळ्ळवऩाग इरुप्पाऩेयागिल् अप्पॊऴुदु नाऩ् इप्पडिप् पट्ट आगारमुळ्ळवऩ्, इवऩ् वेऱुविदमाऩ इव्विद आगारमुळ्ळवऩ् ऎऩ्ऱु ऎडुत्तु उरैप्पदऱ्कुत् तगुदियुळ्ळवऩ्। इव्वण्णमिल्लै। ऎल् लोरुम् ज्ञानागारमुळ्ळवर्गळाग इरुप्पदुबऱ्ऱि कलमाऩर्गळाग इरुप् पदाल् ऎऩऱु। वेणुरन्द्रविबेदो ऎऩ्गिऱ इडत्तिलुम् आत्माक् कळुक्कु आगारङ्गळिऩ् वेऱुबाडाऩदु स्वरूपत्ताल् C उण्डुबण्णप् पट्टदल्ल। पिऩ्ऩैयो तेवमऩुष्यादि शरीरङ्गळिल् प्रवेशत्तालुण्डु पण्णप्पट्टदॆऩ्ऱु उपदेशिक्कप्पडुगिऱदु। आत्मैक्यमुपदेशिक्कप्पड विल्लै। तिरुष्टान्दत्तिलुम् अऩेग ऒट्टैगळिल् पुऱप्पडुगिऱ वायुविऩ् अंसङ्गळुक्कुस्वरूपैक्यमिल्लै - पिऩ्ऩैयो आगारङ्गळिऩ्साम्यमे। वायुत्तऩ्मैयिऩाल् ऒरे आगारमुळ्ळदाऩ अवैगळुक्कु पऱ्पल ओट् टैगळिऩिऩ्ऱु वॆळिप्पडुदलालऩ्ऱो षट्जम्मुदलाऩ पऱ्पल पॆयर् एऱ्पडुगिऱदु। इव्वण्णमाग आऩ्माक्कळुक्कुम् तेवऩ् मऩुष्यऩ् मुदलिय पऱ्पल पॆयर् सम्बविक्किऱदु। ऎव्वाऱु तेजोमयमायुम् जलमय मायुम् प्रुदिवी मयमायुळ्ळ द्रव्यङ्गळिऩ् अंसङ्गळाग इरुक् किऱ पदार्त्तङ्गळुक्कु अन्दन्द द्रव्यत्तऩ्मैयिऩाल् ऐक्यमे ऒऴिय स्वरूपैक्यङ्गिडैयादो; अव्वाऱे वायुवैच्चार्न्ददायुळ्ळ अंसङ्ग ळुक्कुम् स्वरूपबेदमाऩदु विडत्तगाददु। ‘सोहम् ससत्वम्’ ऎऩ्ऱु ऎल्ला आत्माक्कळुक्कुम् मुऱ्कूऱप्पट्टुळ्ळ ज्ञानागारत्तै तत्सप्तत् ताल् परामर्चित्तु अदऱ्कु समानादिगरणङ्गळाग इरुक्किऱ अहम्, त्वम्, इदुमुदलिय अर्थङ्गळुक्कु ज्ञानमे आगारम् ऎऩ्ऱु उबसम् हरिया निऩ्ऱुगॊण्डु तेवादि शरीरागारबेदत्ताल् आत्माक्कळिडत्तिल् पेदमोहत्तै इऴन्दु विडुऎऩ्ऱु सॊल्लुगिऱार्। अङ्ङऩमिल्लाविडिल् देहत्तैविड वेऱाग उपदेशिक्कत्तक्क स्वरूपत्तिल् नाऩ् नी इवै ऎल्लाम् आत्मस्वरूपम् ऎऩ्गिऱ पचेतनिर्देशमाऩदु इ सैगिऱदिल्लै। नाऩ् नी ऎऩ्गिऱ इदुमुदलिय सप्तङ्गळाल् उपलक्षिक्कत्तक्कदाऩ ‘सर्व मेददात्मस्वरूपम्’ (इवै अऩैत्तुम् आत्मस्वरूपम्) ऎऩ्गिऱ इदोडु सामानादिगरण्यत्ताल् उपलक्षणत्वमुम् इसैगिऱदिल्लै। अवऩुम् उब तेचित्त वण्णंसॆय्दाऩॆऩ्ऱु सॊल्लुगिऱार् - “तत्याजपेदम् परमा र्त्तत्रुष्टि: ऎऩ्ऱु ऎदऩाल् इन्द निर्णयमॆऩ्ऱु विऩवप्पडुमेयागिल् (उत्तरम्) उपदेशमाऩदु देहात्म विषयमाग इरुप्पदाल्। अदुवुम् “पिण्ड: प्रुदक् यद: पुंस: सिर: पाण्यादि लक्षण: " ऎऩ्ऱु तॊडक्कत्तिऩाल्। तिगरणम्। च्रूदप्रकाशिगै— ताग मुदल् अत्तियायम्। (रुरु३ इव्वण्णम् पदार्त्तम् इरुक्क च्लोकत्तिऩाल् ऎऩ्ऩसॊल्लप्पट्ट ऱदु ऎऩ्गिऱ शङ्कैवरिऩ् वाक्कियार्त्तत्तै योजऩम् सॆय्गिऱार्- एत्तुक्तम् ऎऩ्ऱु। एष: ऎऩ्गिऱ सप्तत्तिऩ् अर्थत्तैक् कूऱुगिऱार् - एव मागार: ऎऩ्ऱु। अन्यसप्तत्तिऩ् पॊरुळैक्कूऱुगिऱार् - अन्यात्रुसागार: ऎऩ्ऱु आगारङ्गळुक्कु ऐक्यमावदु आगारङ्गळुडैय नल्ल ऒऱ्ऱुमैऎऩ्गिऱ अबिप्रा यत्ताल् एवमागार:- वेऱुविदमाग इरुक्किऱ आगारमुळ्ळवऩॆऩ्ऱु उरैक् कप्पट्टदु। अप्पडि इल्लाविट्टाल् स्वरूपमात्तिरत्तिऱ्कु प्रतिपत्तियाऩदु ऒरु पदत्तिऩालेये हित्तिप्पदाल् वेऱु पदङ्गळुक्कु प्रयोजऩ मिऩ्मै प्रसङ्गिप्पदाल् वेऱु पदम् आगारबरम् ऎऩ्ऱु अर्थम्। इन्द अर्थत्तिऱ्कु विबर्यत्तिल् निलैबॆऱुदल् मेल् स्लोकत्ताल् कूऱप्पट्टिरुक्किऱदु। अदु इङ्गु उदाहरिक्कप्पडविल्लै। अदऱ्कागच्चॊल्लुगिऱार्- नसैवम् ऎऩ्ऱु। इदल्ल वो अन्द स्लोकम् - ‘यदासमस्त पूदेषु पुमागेगोव्यवस्तिद: तदाहि कोबवाऩ् सोहम् इत्येत्तत् विबलंवस: (ऎप्पॊऴुदु ऎल्ला वस्तुक्कळि टत्तिलुम् पुरुषऩ् ऒरुवऩ् निलैबॆऱ्ऱिरुक्किऱाऩो अप्पॊऴुदु नी यार् नाऩ् अप्पडिप्पट्टवऩ् ऎऩ्गिऱ इन्दवसऩम् पयऩऱ्ऱदु) इङ्गु एकसप्तमाऩदु आगारत्तिऩ् ऐक्यत्तिल्नोक्कुळ्ळदु। स्वयम् पिरगासत्वम् - नित्यत्वम्, अणुत्वम् मुदलियदु ऎल्ला आत्माक्कळुक्कुम् पॊदुवायुळ्ळदु - पेदज्ञारत्तै उण्डु टण्णुगिऱ तेवमऩुष्यादि आगारमोवॆऩ्ऱाल् आत्माविऩिडत्तिलिल्लै। व्या वर्त्तगमिल्लामैयाल् अदैच्चॊल्लुगिऱ सप्तत्ताल् निर्देशिप्पदु पॊरुत्त मुळ्ळदाग आगादु। प्रत्यक्त्वम् पराक्तवम् ए परोक्षत्वम् $ अब रोक्षत्वम् मुदलियवैगळ् व्यावर्त्तगङ्गळॆऩ्बदुबऱ्ऱि ‘कोबवाऩ्’ ऎऩ् किऱ प्रच्ऩमाऩदु अदैविड वेऱाऩ आगारत्तिल् अबिप्रायमुळ्ळदु। ‘नहि पवाऩ्’ ऎऩ्ऱु प्रच्चमिल्लै। पवत् ऎऩ्गिऱ सप्तमाऩदु धर्ममात्तिरत्तै उणर्त्तुगिऱदु।किम् सप्तमाऩदु उयावर्दगदेवादियागारङ्गळैक् कुऱित्तुच् चॊल्लुगिऱदु। आदलाल् अदैक्काट्टिलुम् वेऱाऩ आगारमिल्लामैयाल् अदै च्चॊल्लुगिऱ सप्तत्ताल् निर्देशम् पॊरुन्दुगिऱदिल्लै ऎऩ्ऱु अर्थम्। ज्ञा नैगागररत्वेन समानत्वादेव ऎऩ्ऱु।मुऱ्कूऱप्पट्टुळ्ळ समारत्वत्तिऩाले ये ऎऩ्ऱु करुत्तु। सॊल्लप्पट्ट निर्वाहत्तिऱ्कु अगोसरमाऩ तिरुष्टान्द मुगत्ताल् अत्वैद परमाग अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ स्लोकत्तिऩु टैय अर्थत्तैक् कूऱुगिऱार् - वेणुरन्द्र ऎऩ्ऱु,इयऱ्कैयाग एकारारङ्ग ळाग इरुप्पवैगळुक्कु उबादिसत्तिऩाल् अवान्दरबेदङ्गळ् इरुप्पदिल् त्रुष्टानदोबन्यासम्। अप्पडिक्किऩ्ऱि ऎल्लाविदङ्गळालुम् सात्र्म्यत्तै ऒप्पुक्कॊळ्ळुम् पक्षत्तिल् आत्मावुक्कु अचित्तम् आगासगार्यत्वम् मुदलिय तुम् उण्डागवेण्डियदागुम्। अदु वेऱुप्रमाणङ्गळिऩ् विरोदत्ताल् इऴक् कप्पडुगिऱदऩ्ऱो, अव्वाऱे तिरुष्टान्दत्तै अडैन्दिरुक्किऱ आगारान्दर $ प्रत्यक्तिवम् - तऩक्कुत्ताऩ् प्रकाशित्तल्। पराक्त्वम् - पिररुक्के प्रकाशित्तल्। परोक्षत्वम् - कण् मुदलिय इन्दिरियङ्गळुक्कु विषयमागामलिरुत्तल्। अबरोक्षत्वम् - कण्मुदलिय इन्दिरियङ्गळुक्कु ऎदिर्बट्टिरुत्तल्। रुरुस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा उ सादिक्

मुम् ऎऩ्ऱु करुत्तु।‘तदासौ परमात्मन: ऎऩ्ऱु सॊल्लिल् * षट्जम् मुदलिय नामबेदम् उण्डागवेण्डाम् ऎऩ्गिऱ अबिप्पिरायत्ताल् सॊल्लुगिऱार्- एवमात्मनाम् तेवादिसम्ज्ञाबेद: ऎऩ्ऱु। पेदष्षट्जादिसम्ज्ञिद: ऎऩ्गिऱ पाडमिरुप्पिऩुम्षट्जादिसम्ज्ञाबेद : ऎऩ्ऱु वियाक्कियाऩिक्कप्पट्टदु। अऱिवदऱ्कु मिक्कप्रयासमाऩ षट्जादिरूपबेदप्रतिपत्तिसौकर्यमाऩदु सम्ज्ञाबेदादीऩ मायिरुत्तलाल् ऎऩ्ऱु करुत्तु। तार्ष्टान्दिगत्तिलुम् अप् पडिये। तिरुष्टान्दत्तिल् व्यक्तिगळिऩ् पगुत्वमाऩदु इरुक्किऱदा ऎऩ्गिऱ सन्देहंवरिऩ् वायुविऩ् अंसङ्गळुक्कु अऩेगत्वत्तै तर्गत्ताल् किऱार् - तैजस् ऎऩ्ऱु, स्पर्शत्तुडऩ्गूडिय तिरव्यमाग इरुत्तलाल् ऎऩ्ऱु करुत्तु। ऎन्द इडत्तिल् आगासदिरुष्टान्दम् सॊल्लप्पट्टिरुक्किऱदो अन्द इडत्तिलुम् ऒरु आत्मावुक्कु तिरुष्टान्दमाग आगासत्तैच्चॊल्लि वेऱु आत्माविऩिडत्तिल् अत्तऩ्मैवाय्न्दिरुत्तल् ऎण्णत्तक्कदु। “हितनीलादिबे तोयदैगम् त्रुच्यदोब: प्रान्दत्रुष्टिबिरात्माबि तदैगस्सप्रुदक्प्रुदक्’’ (ऒरे आगायमाऩदु ऎव्वाऱु वॆळुप्पु करुप्पुमुदलिय निऱङ्गळाल् वेऱुबाडुळ्ळ तागक् काणप्पडुगिऱदो अव्वाऱे आत्मावुम् ऒऩ्ऱाग इरुन्दबोदिलुङ्गूड प्रमज्ञानमुळ्ळवर्गळाल् वॆव्वेऱाग क्रहिक्कप्पडुगिऱदु।) आगायत्तिऱ्कु वॆ ळुप्पु करुप्पुमुदलिय निऱङ्गळिऩ् वेऱुबाडाऩदु सरत्कालत्तिलुम् वर्षागालत् तिलुमुळ्ळ सन्द्यासमयङ्गळिल् मेगङ्गळिऩ् सम्बन्दत्ताल् मुऱैये उण्डा किऱदु। अव्वाऱु ऒरे आत्मावुक्कुम् तेवमऩुष्यादि पेदम् ऒऩ्ऱिऩ्बिऩ् ऒऩ् ऱाग वरिसैयाग उण्डागिऱदु। अऩ्ऱिक्के अदिलुम् प्रदेशबेदङ्गळै एऱ्ऱुक् कॊळ्वदऩाल् ऎल्ला आत्माक्कळुक्कुम् तिरुष्टान्दमागलाम्। आगासत्तिल् प्र तेसबेदङ्गळै ऒप्पुक्कॊळ्ळाविडिल् कडम् मुदलियदऱ्कु विबुत्मावदु आगासत् तिऱ्कु अल्बत्वमावदु प्रसङ्गिक्कुम्; कडम् मुदलियवऱ्ऱुक्कु मुऴु आगासत्तोडु सम्बन्दमा? अल्लदु प्रदेशबेदत्तुडऩा? मुदल्बक्षत्तिल् कडम् मुदलियवऱ् ऱुक्कु विबुत्वमावदु आगासत्तुक्कु अल्बपरिमाणत्वमावदु एऱ्पडवेण्डियदाग आगुम्। इरण्डावदु पक्षत्तिल् प्रदेशबेदम् अङ्गीगरिक्कप्पट्टदाग आगुम्। वेदान्दिगळ् आगासत्तिऱ्कु अवयवङ्गळिल्लै ऎऩ्ऱु सॊल्वदु अबचित्तान्दम्। वेदान्दङ्गळिल् अदऱ्कु अंसबेदत्ताल् पञ्जीगरणम् उपदेशिक्कप्पट्टिरुप्प तालुम् ऒरु अंसत्ताल् वायुवाग परिणामम् कूऱप्पट्टिरुप्पदालुम् उत्पत्ति लयङ्गळ् काणप्पडुवदालुम् ऎऩ्ऱु। अदिऩालेदाऩ् ‘कडत्वंसेगडागासोन् पिऩ्ऩोाबसोयदा-प्रह्म्णाहेयवित्वंसे विष्ण्वाक्ये न तदाबुमाऩ्।” (कडम् उडैन्दुबोऩाल् ऎव्वाऱु कडागासम् आगासत्तैविड वेऱुबडुगिऱदिल्लै यो अव्वाऱे जीवऩ् हेयङ्गळ् नासमडैन्दवुडऩ् विष्णुवॆऩ्गिऱ पॆय रुळ्ळ प्रह्मत्तोडु पेदमिल्लादवऩाग आगिऱाऩ्) ऎऩ्गिऱ सॆळनगरुडैय वसऩमुम् आगासत्तिल् अंसबेदङ्गळ् उण्डु ऎऩ्गिऱ अबिप्पिरायत्ताल् जीवऩुक्कु परमात्मावैक्काट्टिलुम् ऒळबादिग पेदमिल्लाविडिल् तिरुष्टान्द समर्प्पण परमाग अऱियत्तक्कदु। यदाक्निरक्कॆळसम्ग्षिप्त: समानत्वमऩुव्रजेत् ’’ (ऎव्वाऱु नॆरुप्पु नॆरुप्पिल् पोडप्पट्टदाय्गॊण्डु साम्यत्तै अडै किऱदो) ऎऩ्ऱु अन्द इडत्तिलेये साम्य तिरुष्टान्दत्तैच् चॊल्लि इरुप्पदऩाल्। ६ षट्जम्-कण्डम् मुदलिय आऱुस्ताऩङ्गळिलिरुन्दु उण्डावदाल् अन्द नादत्तिऱ्कु इन्दप्पॆयर्। तिगरणम्।] मुदल् अत्तियायम्। [रुरुरु ळ: ऎऩ् अदऱ्कु आदि परदरुडैय निगमग परलोकत्तैच्चॊल्लुगिऱार् - सोलुम् ऎऩ्ऱु। पूर्वोक्तम् - नाऩ्गु अत्तियायङ्गळालुरैक्कप्पट्टिरुक्किऱ किऱबदम् ज्ञानागारत्तुडऩ् कूडिऩ वस्तुवैच् चॊल्वदाग इरुन्दबोदिलुम् विषेणांसत्तिल् तात्पर्यत्तैक्काण्बित्तुक् कॊडुप्पदऱ्काग सर्वात्मारम् ज्ञारागारम् ऎऩ्ऱु विरोषणाम्बरत्तुक्कु निष्कर्षित्तु निर्देशम्। अप्पडि इल्लाविट्टाल् “तत्सामागादिगरण्येन” ऎऩ्गिऱ अडुत्त वसऩत्तिऱ्कु विरो तम् वरुवदाल्। ज्ञानमेवागार मित्युब सम्हरऩ् ऎऩ्ऱु। सोहम् इदुमुद लिय परलोकङ्गळुक्कु अडुत्त मुन्दिऩ स्लोकत्तिल्-“एसम् समस्तम् यदि हास्ति किञ्जित् तदच्युदो नास्ति परन्ददोर्यत् " (इन्द प्रबञ्जत्तिल् ऎदु ऒऩ्ऱिरुक्किऱदो अवै अऩैत्तुम् अच्युदऩे। अच्युदऩाल् वयाबिक्कप् पट्टदे अदैक्काट्टिलुम् वेऱु इल्लै) ऎऩ्गिऱ अर्थत्ताल् ऎल्ला आत् माक्कळुम् भगवाऩुडैय शरीरमॆऩ्ऱु सॊल्लि इरुप्पदाल् सोहम् इदुमुद लिय सुलोकमाऩदु भगवदात्मगत्निगमऩबरम् ऎऩ्गिऱ सन्देहम् उण्डाग लाम्। अदु सरियऩ्ऱु-प्रगरणम् शरीरात्मविवेकबरमाग इरुप्पदालुम् अदिऩ् निगमऩमुम् अपेक्षिक्कप्पट्टिरुप्पदालुम् अदिऩ् निगमऩ परमाऩ वेऱु स्लॊग मिल्लामैयालुम् अपेक्षिद विधियैविट्टु अपेक्षिक्कप्पडाददै विधिप्पदु पॊ रुन्दादादलालुम् इन्द सुलोकमाऩदु आत्माक्कळुक्कु देहव्यावर्त्तगमाऩ एकागारत्व निगमऩत्तिल् करुत्तुळ्ळदॆऩ्ऱु अबिप्पिरायम्। ‘त्यजपेदमोहम्’ ऎऩ्गिऱ अंसत्तिऱ्कु अर्थम् सॊल्लुगिऱार् - तेवात्यागार तेन आत्म स्- पेदमोहम् परित्यज ऎऩ्ऱु। तेवादिसप्तमाऩदु पेदसप्तविवरणरूप मायुळ्ळदु। देहत्तै अडैन्दिरुक्किऱ तेवत्वात्यागार पेदमाऩदु आत् माविऩिडत्तिल् पेद मोहत्तिऱ्कु हेतु। अन्द पेदमोहत्तै विट्टुविडु ऎऩ्ऱु अर्थम्। पेदङ्गळ् मुऴुमैयैयुम् निषेदिप्पदिल् करुत्तुळ्ळदॆऩ्ऱु सॊल्लुम्बक्षत्तिल् अनिष्टत्तैक्कूरुगिऱार् - अन्यदा ऎऩ्ऱु, अहम्,त्वम्, मुदलिय सप्तङ्गळ् देहत्तै उणर्त्तुगिऱवैगळल्ल ? तत्सप्तत्ताल् आत्मा वै परामर्चित्तु अन्द आत्मावोडु देहङ्गळुक्कु ऐक्यम् उपदेशिक्कप्पडु रदिल्लै यऩ्ऱो। अन्दक्करणत्तैयुम् पॊरुळागक् कॊण्डडैगळल्। अन्दक्करणङ्गळुक्कु परमात्माविऩिडत्तिल् ऐक्यमो परस्परम् ऐक्यमो उपदेशिक्कप्पडुगिऱदिल्लैयऩ्ऱो। देहत्तुडऩ् कूडि इरुक्किऱ अर्दक्करणत् तैयुम् इन्दसप्तङ्गळ् उणर्त्तुगिऱदिल्लै। देहविशिष्टङ्गळाऩ अन्दक्कर णङ्गळुक्कु ऐक्यम् उपदेशिक्कप्पडुदिल्लैयऩ्ऱो। आदलाल् अहम् तम् मुद लिय सप्तङ्गळ् देहत्तैविड वेऱाऩ आत्मावैच्चॊल्लुगिऩ्ऱऩ वॆऩ्गिऱ अबिप्पिरायत्तिऩाल् देहादिरिक्क’ ऎऩ्ऱु सॊल्लप्पट्टदु। अहम्द्वम् मुद लिय पदङ्गळ् उपलक्षणङ्गळाग इरुप्पदाल् उपलक्षिक्कप्पडत्तक्क टस्तुविल् पेदमिल्लै ऎऩ्ऱु आसङ्गित्तु परिरिक्किऱार् - अहम् ऎऩ्ऱु ‘अहम्मादि ऎऩ्गिऱ इडत्तिलुळ्ळ आदिसप्तत्ताल् सर्वसप्तम् सॊल्लक्करुदप्पट्टिरुक् किऱदु। ‘उपलक्ष्येण’ ऎऩ्ऱु ऒळबसारिगनिर्देशम्। उपलक्ष्यत्तैच् चॊल्लुगिऱ पदत्तोडॆऩ्ऱु अर्थम्। सर्वमेददात्म स्वरूपमित्यनेन ऎऩ्ऱु। अहम् त्वंसर्वम् ऎऩ्गिऱ मूऩ्ऱु पदङ्गळुक्कुम् आत्मस्वरूप सप्तत्तोडु सामा कादिगरण्यम् पलित्तदु। अम्मूऩ्ऱु सप्तङ्गळुक्कुळ् ऒऩ्ऱाऩ अहम् त्वम् ऎऩ्गिऱ सप्तङ्गळाल् उणर्त्तप्पडानिऩ्ऱ अर्थङ्गळुक्कु सजातीयमाऩ अर्थत्तै उणर्त्तुगिऱ ‘सर्वमेदत्’ ऎऩ्गिऱ पदत्तोडु आत्मस्वरूप ६ , रुरुगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा सप्तत्तिऱ्कु सामानादिगरण्य निर्देशत्तालॆऩ्बदैत् ४ तॆरिविप्पदऱ्काग सर्वमेददात्मस्वरूपम्’ ऎऩ्ऱु उबादानम् सॆय्यप्पट्टदु पाष्यत्तिल्। सलोकत्तिल् ‘सर्वमेददात्मस्वरूपम्’ ऎऩ्ऱु काण्बिप्पदऱ्कागक् कूऱप्पट् टदु। आदलाल् अहम् तवम् मुदलिय सप्तङ्गळुक्कु उपलक्ष्यवाचकमाग अबिमा ऩिक्कप्पट्टिरुक्किऱ आत्मस्वरूप सप्तत्तोडु सामानादिगरण्यत्तिऩाल् अहम् त्वम् मुदलिय सप्तङ्गळाल् वासयङ्गळाऩ अर्थङ्गळुक्कु उपलक्षणत्वमा ऩदु इसैयादु।सन्दिरऩ्,किळै सारसबक्षि। केदारम्, इप्पडिप्पट्ट उपलक्षणवासिगळायुम् उपलक्ष्यवासिगळागवुमिरुक्किऱ सप्तङ्गळुक्कु सामानादि करण्यम् मुक्कियमागक् काणप्पट्टिरुक्कविल्लै ऎऩ्ऱु अर्थम्। लक्षणै यिऩाल् आगट्टुमॆऩ्ऱु कूऱप्पडुमेयागिल् लक्षणैये दोषमॆऩ्ऱु करुत्तु। अऩ्ऱिक्के अनेन ऎऩ्गिऱ पदम् उपलक्ष्यविशेषणम्। सर्वमेददात्म स्व रूपम् ऎऩ्गिऱ वाक्कियत्तिलुळ्ळ आत्म सप्तत्ताल् निर्देशिक्कप् पट्टिरुक्किऱ इन्द उपलक्ष्यत्तोडु अहम् त्वम् मुदलिय सप्तङ्गळुक्कु सामानादिगरण्यत् तिऩाल् उपलक्षणत्वम् असङ्गद मॆऩ्ऱु अर्थम्। इन्द योजऩैयिल् अहम् त्वम् मुदलिय सजातीयार्त्तङ्गळैच् चॊल् लुगिऱ सर्उबद सामानादि करण्य निर्देशत्तिऱ्कु हेतुत्वम् अर्थत्ताल् हित् तित्तदु। अहम् त्वम् मुदलिय सप्तङ्गळ् उपलक्ष्य पर्यन्तमाऩ वरुत्तियुळ्ळ वैगळाग इरुक्कुमेयागिल् अप्पॊऴुदु इव्विदमाऩ पॊरुळुळ्ळदाग इरुप् पदुबऱ्ऱि उपलक्ष्यवासियाऩ आत्म स्वरूपम् ऎऩ्गिऱ पदत्तोडु स: ऎऩ्ऱु तऩित्तु सामानादिगरण्यम् काणप्पडुवदाल् उपलक्षणवाचकङ्गळाऩ अहम् त्वम् मुदलिय सप्तङ्गळुडैय सामानादिगरण्यम् पयऩऱ्ऱदु। अहम् सप्तत् तिऱ्कु आपेक्षिगमाऩ प्रत्यक्त्वम् प्रवृत्ति निमित्तम्। त्वम् सप्तत्तिऱ्कु सेत् नत्वमुम् अबिमुगत्वमुम्। आत्म सप्तत्तिऱ्कु व्यापकत्तिल् समर्त्तमाग इरुत् तल् प्रवरुत्ति निमित्तम्। स: ऎऩ्गिऱ पदत्तिऱ्कु प्रकृतज्ञानागारम्। कऱ्ऱु णर्न्दवरे! ‘सससर्वमेददात्मस्वरूपम्’ ऎऩ्गिऱ इडत्तिल् आत्मस्वरूप विसे षणमाऩ तत् सप्तमाऩदु ऎव्वाऱु पुम्लिङ्गमाग इरुक्कक्कूडुम् ? मऱुमॊऴि उरैक्कप्पडुगिऱदु - ‘आत्मा शुद्धोक्षर: सान्द:‘इदु मुदलिय इडङ्गळिल् परज्ञानमयऩाग इरुत्तलाल् प्रकृत्तऩाऩ आत्मावऩ्ऱो तत् सप्तत्ताल् परामर् सिक्कप्पडुगिऱाऩ्। अदऩाल् विरोदमिल्लै। अचित्तोडु सेर्क्कै पॆऱ्ऱ तुम् तेवादिरूपत्ताल् अऱियप्पडुगिऱदुमाऩ इन्द आत्मस्वरूपम् अऩैत्तुम् ज्ञानत्तैये आगारमागक्कॊण्ड अन्द आत्मा ऎऩ्ऱु अर्थम्। नाऩ्गा वदु पादत्तै वियाक्कियाऩिक्किऱार् - सोदबि ऎऩ्ऱु। इन्द प्रगरणमाऩदु जीवात्मा परमात्माक्कळुक्कु अत्वैदत्तै सादिप्पदिल् नोक्कुळ्ळदुमल्ल। आत्मस्वरूपङ्गळुडैय पगुत्वत्तै निषेदिप्पदिलुम् नोक्कुळ्ळदल्ल, प्रगा रैक्यत्तिल् करुत्तुळ्ळदॆऩ्ऱु ऎव्वाऱु अऱियप्पडुगिऱदु? ऎऩ्गिऱ अबिप्पि रायत्ताल् सॊल्लुगिऱार् - कुदशै ऎऩ्ऱु परिहरिक्किऱार्

  • देहात्मा ऎऩ्ऱु। अदुवुम् ऎदऩाल् ऎऩ्ऱु केट्किल् कूऱुगिऱार् - तच्च ऎऩ्ऱु, देहम्। आत्मा इवैगळिऩ् स्वरूपस्वबाव विवेसऩत्तिल् नोक्कुळ्ळदॆऩ्बदै उबबादि प्पदऩाल् जीवात्मबरमात्माक्कळु कळुडैय ऐक्यत्तैक् कूऱुदलिल् नोक्कुळ्ळ तॆऩ्बदुम् आत्माक्कळिऩ् पगुत्वनिषेदत्तिल् नोक्कुळ्ळदॆऩ्बदुम् उत्तर मळिक्कप्पट्टदे। T सारसम् ओर्विदमाऩ जलबक्षि केदारम् नॆल्विळैयुम् वयल्। तिगरणम्।] मुदल् अत्तियायम्। [रुरुऎ कसा ॆॆव वाऴ्! नावि जीववायॊ: । सूसूॆॆव )८करीग निषिङ् । जीव वायॊावि ॆॆव तॆहागनॊऱिव न वसवै। वेदि कया वस्ति” अरसुवण्बूर् यजा स्वाया सरै न। वरक्ष० वरि षजादॆ । कॆयॊ नम् वि ाङ्ग नाऩनॊ सुलिवाग श्रीदि” ( ८० - ३ - क ८त विवदौ सुरदव यॊसॆ उरविषॆ ळ् वासॆ वरायॆ ।ायादवॆळ् ऱ विषॊ वॆडिदि वणूाऴियॊयॆ वदि णावि कॆदा’’ (क “(क०-३-क)t " स विषजाला जनानाडु (GG-K-२०) श्रीबाष्यम्: *) त- ळ ६६ विबेदजऩगे ज्ञाने’ ऎऩ्बदुम् आऩ्माक्कळुडैय स्वरूपैक्यत् तैच्चॊल्वदिल् करुत्तुळ्ळदल्ल। जीवऩुक्कुम् परवस्तुवुक्कुम्। ऐक्यत् तैच् चॊल्वदिलुम् तात्पर्यमुळ्ळदल्ल। आऩ्माक्कळुडैय स्वरूपै क्यमाऩदु मुऱ्कूऱप्पट्ट वण्णम् निषेदिक्कप्पट्टदु। देहत्तिऱ् कुम् आऩ्मावुक्कुम् पोल् जीवात्मा परमात्मा इरण्डुक्कुम् स्रूपै क्यम् सम्बविक्किऱदिल्लै। अव्वण्णम् सुरुगि कूऱुगिऱदु। “त्वा सुबर्णाळयुजा सगायासमानम् वृक्षम् परिषस्वजादे। तयोरऩ् य: पिप्पलम् स्वात्वत्ति अऩच्ऩऩ्ऩऩ्यो अबि सागसीदि। (अबहद पाप् मत्वम् मुदलिय कुणङ्गळाल् अऩ्योऩ्यम् समाऩर्गळुम् सेर्न्दे सञ्जरिप्पवर्गळुम् इरण्डुबक्षिगळ् पोऩ्ऱवर्गळुमाऩ जीवात्माबरमात् मा इरुवर्गळुम् मरम्बोल् वॆट्टत्तगुदियुळ्ळ ऒरु शरीरत्तै आच्र यित्तिरुक्किऱार्गळ्। अव्विरुवर्गळुक्कुळ् ऒ वऩाऩ जीवऩ् अदिबक्वमाऩ कर्मबलत्तै अऩुबविक्किऱाऩ्। मऱ्ऱॊरुवऩाऩ परमात्मावो वॆऩ् ऱाल् कर्मबलत्तै अऩुबवियादवऩागवे ऎदिरिल् प्रकाशिक्किऱाऩ्) “रुदम् पिबन्दौ सुकृतस्पलोके, कुहाम्ब्रविष्टे परमेबरार्त्ये सा यादबौ प्रह्म विदोवदन्दि पञ्जाक्नयो ये स त्रिणासिगेदा: ऎवर्गळ् ऐन्दु अक्ऩिगळिऩ् शुश्रूषैयिऩाल् परिशुद्धमाऩ अन्दक्करण मुळ्ळवर्गळो “अयम् वावय:पवदे " ऎऩ्ऱु तॊडङ्गप्पट्टिरुक्किऱ मूऩ्ऱु अनुवागङ्गळै अत्तिययऩम् सॆय्दिरुक्किऱार्गळो अप्पडिप् पट्ट प्रह्मवित्तुक्कळ् जीवात्मा परमात्मा इरुवर्गळैयुम् सियम् सम्बविक्कत्तक्क कर्म पलत्तै अऩुबविक्किऱवर्गळॆऩ्ऱुम् सु कृतत्ताल् सादिक्कत्तक्क इन्द उलगत्तिल् (पिराणिगळुडैय) ह्रुद यत्तिल् प्रवेशित्तिरुप्पवर्गळॆऩ्ऱुम् अन्द ह्रुदय कमलत्तिलुळ्ळ सिऱन्ददाऩ हार्दागासत्तिलिरुप्पवर्गळॆऩ्ऱुम् सॊल्लुगिऱार्गळ्। अन्द ह्प्रविष्टंस्ताजनानाम् सर्वात्मा’ (ऎल्लावस्तुक्कळुक् । ऎय २९ अव रुरु अ]च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा कुम् अन्तरात्मावाग इरुक्किऱ परमबुरुषऩ् पिराणिगळुक्कुळ्ळे प्र वेचित्तवऩाग इरुन्दुगॊण्डु नियमऩम् पण्णुगिऱाऩ्) इदु मुदलिय सुरुदिगळ्। सुरुदप्रकाशिगै- इदऱ्कुमेल् सास्तिरत्तिऩ् मुडिविलिरुक्किऱ “विबेदजागे ’’ इदु मुदलिय स्लोकङ्गळुक्कुप् पॊरुळैक् कूऱप्पोगिऱवराय्क् कॊण्डु अवैक् ळुक्कु वेऱु अर्थत्तै उणर्त्तुवदिल् करुत्तुळ्ळदाग इरुत्तलै निर सम् सॆय्गिऱार् -विबेद इदु मुदलियदाल्। मुदलिल् आत्मस्वरूपैक् परमा ? जीवबरमात्मैक्य परमा ? ऎऩ्ऱु विकल्पित्तुत् तूषिक्कप्पडुगिऱदु इन्द इडत्तिल् स सप्तमिल्लाददिऩाल् आत्मप्रह्म सप्तङ्गळ् इरण्डुक् कुम् सामानादिगरण्यम् सम्बाविदमाऩदु। अप्पडियागिल् प्रह्म सप्तम ऩदु शुद्धावस्तैयुळ्ळ आत्मबरमाग आगुम्। इव्वण्णम् शुद्धावस्तैयुड ऩ्गूडिऩ आऩ्मावैक्काट्टिलुम् जीवऩुक्कु पोदमाऩदु इल्लै ऎऩ्बदऩाल् जीव स्वरूपैक्यम् सॊल्लप्पट्टदाग आगुम्। आदलाल् शङ्कैक्कु आस्पदमाग आग निऩ्ऱ आत्मैक्य परत्वत्तैत् तूषिक्किऱार्।-आत्मा ऎऩ्ऱु। उक्तरीत्या - सुरुदि स्मिरुदि अर्थबत्ति लौगिगार्त्ताबत्ति मुदलियवैगळाल् ऎऩ्ऱु अर्थम् इरणडादु पक्षत्तै तूषिक्किऱार्। जीव ऎऩ्ऱु। देह ादमऩोरिव ऎऩ्ऱु विशुद्धधर्मत्तुडऩ्गूडि इरुत्तलालॆऩ्ऱु अर्थम्। प्रत्यक्त्कूम् पराक्त्व जडत्कम् अजडत्तम् नित्यत्वम् परिणामित्वम् मुदलिय विरुत्तधर्मङ्गळाल् ऎप्पडि देहत्तुक्कुम् आत्मावुक्कुम् पेदमिरुक्किऱदो अव्वण्णम् जीवऩुक्कुम् प मात्मावुक्कुम् हेयार्हत्वम् उबयलिङ्गत्वम् नियाम्यत्वम् नियर्त्रुत्वम् मु लिय विरुत्त धर्मङ्गळाल् ऐक्यम् उबबऩ्ऩमागिऱदिल्लैयऩ्ऱो।विरुत्तधर्मा कळोडु सेर्न्दिरुत्तलिल् प्रमाणत्तैक् कूऱुगिऱार्-तऱ्से ऎऩ्ऱु। तदा-विरु त्धर्मदम् ऎऩ्ऱु अर्थम्। सगारमाऩदु हि सप्तत्तिऩ् अर्थमुळ्ळदु हेज्यैच्चॊल्लुगिऱदु। सॊल्लप्पडप्पोगिऱ हेतुक्कळुक्कॆल्लाम् पडु समी प्रयोगिक्कप्पट्टिरुक्किऱदु। अन्द पञ्जमी स्ताऩत्तिल् इन्द सप्तम् प् योगिक्कप्पट्टिरुक्किऱदु। समाऩम् वरुम् शरीरम। पिप्पलम् - कर्मबलम् अबिसागसीदि-ताऩ् टजिक्कामलिरुत्तलालुम् अऩ्यऩै पुजिक्कच् चॆय्वित्तल् लुम् मिक्क प्रकाशिक्किऱाऩ् ऎऩ्ऱु अर्थम्। ऎऩ् कऱ्ऱऱिन्दवरे! इन्द मन्दिरत्तिऱ्कु ऎव्वाऱु जीवबरमात्माक्कळिल् पेदप्रदिबादऩत्तिल् करुददु? अन्दक्करण जीवबरमल्लवो इन्द मन्दिरम् पैनगिरळय ब्राह्मणत्ताल् इन्द मन्दिरम् अव्वाऱु अन्दक्करण जीवड मॆऩ्ऱु उयाक्कियाऩिक्कप्पट्टिरुप्पदाल्। ऎव्वादॆऩिल् - " तयोरङ्य: पिट् लम् स्वात्त्ति’ ऎऩ्बदऩाल् ळत्त्वम्, अनच्नऩ्ऩऩ् योबिसागसीदि” तऩाल् ज्ञऩ। अन्द इवर्गळ् इरुवर्गळुम्, सत्तव क्षेत्रज्ञर्गळ् ऎऩ्। स्वात्त्ति’ ऎऩ्गिऱ पदङ्गळै ईऱ्ऱिऩुडैय मर्दिरत्तिऩाल् सत्त्वम् कू पट्टदु। अबिसासदि ऎऩ्गिऱबदत्तै ईऱ्ऱिल्गॊण्ड वाक्कियत्तिऩाल् का पलत्तै पुजियादवऩ् मऱ्ऱॊरुऩ् जीञऩ् ऎऩ्गिऱ क्षेत्रज्ञऩ् अबिबच्चु ऎऩ्ऱु उरैक्कट्टट्टऩ्ऱु अऱियट्टडुगिऱदु। सदत्वसप्तम् जीवऩैच् ॆ ६५ सि न्दु। क्षॆदरज्ञ सट्टम् परमादमावैच् चॊल्लुगिऱदॆऩ्ऱु सॊल्ल ६ H तिगरणम्।] प मुदल् अत्तियायम्। C तीवा कूडादु। सत्त्वसप्तम् क्षेत्रज्ञ सप्तम् इरण्डुम् मुऱैये अन्दक्करणत् तैयुम् जीऩैयुम् उणर्त्तुम् तऩ्मै वाय्ईदुळ्ळदाग प्रळिन्दि इरुप्पदाल्, तदेदत् सत्त्वम् येन स्वप्नम् पच्यदि- अदयोयम् शरीर उबत्रव्टा स क्षेत्रज्ञ:-त्वा वेदौ सत्त्व क्षेत्रज्ञौ’ ऎऩ्गिऱ वाक्कियत्ति लुळ्ळ सत्त्व क्षेत्रज्ञ सप्तङ्गळ् मुऱैये अन्दक्करणत्तैयुम् जीऩैयुम् उणर्त् ऱदॆऩ्ऱु अव्विडत्तिलेये याक्कियाऩिक्कप्पट्टिरुप्पदालुम्, योबच् ऎदऩाल् पार्क्किऱाऩो ऎऩ्गिऱ पॊरुळुडऩ्गूडिऩ काक्कियन्दिऩाल् नर्स ऩत्तिऱ्कु सानगदममाग इरुप्पदु अन्दक्करणमॆऩ्ऱु अऱियप्पडुवदाल् सत्त् वमऩ्ऱो अन्दक्करणम्। स्प्ात्तैक् काण्बवऩाऩ नाल् अर्दक्करणत्तै क्काट्टिलुम् वेऱाग इरुक्किऱ क्षेत्रज्ञऩऩ्ऱो जीऩ्। आगैयाल् सुबर्णा ऎऩ्गिऱ इन्द मन्दिरमाऩदु अन्दक्करणत्तैयुम् जीवऩैयुम् उऩ्ऩर् त्तुगिऱदे ऒऴिय, जीव परमात्माक्कळै उणर्त्तुगिऱदिल्लै ऎऩ्ऱु। मऱुमॊऴि टरैक्कप्पडुगिऱदु। इन्द मन्दिरम् जीव परमात्माक्कळै प्रदिबादिप्पदिल् ताऩ् करुत्तुळ्ळदु ऎऩ्गिऱ विषयम् मऱुक्कवॊण्णादु। एऩॆऩिल् इन्द मन्दिरत् किऩ् अर्थत्तोडु समाऩमाऩ अर्थत्तुडऩ् कूडि इरुत्तलाल् प्रत्यबिज्ञै क्कु विषयमागिऱ ‘समाने वृक्षे पुरुषोनिमक्ऩ:’ ऎऩ्गिऱ अडुत्तमर् निरत् ल् जीवबरमात्माक्कळ् उणर्त्तप्पट्टिरुप्पदालुम् इन्द मन्दिरमाऩदु अन्द न्दिरत्तोडु समाऩार्त्तमुळ्ळदाग इरुप्पदालुम्, समाऩम् उरुक्षम् परि टिस्वजादे समाने वृक्षे पुरुषो निमक्क: ऎऩ्गिऱ अन्द इरण्डु नन्दिरङ्गळुक्कु अर्थैक्यमऩ्ऱो अऱियप्पडुगिऱदु। समाग वरुक्षे’ ऎऩ् ऱ मन्दिरत्तिलुम् पुरुषऩ् जीवऩ्। अन्दक्करणत्तुक्कु पुरुष सप्तत्ताल् सॊल्लत्तक्क तऩ्मै इल्लाददाल्, ‘ोसदि मुह्यमा:, पच्यदि वीदसोग: ऩ्गिऱ पदङ्गळुक्कु अस्वारस्यम् प्रसङ्गित्तलालुम्। अऩ्यऩ् परमात्मा। स सप्तत्तिऩाल् सॊल्लत्तक्कवऩाग इरुप्पदालुम् तऩ्ऩै विषयीगरिक्किऱ नाऩत्तिऩाल् सोगनासत्तिऱ्कुक् कारणमाग इरुप्पदालुम्। मेले अडुत्तुवरप् भागिऱ मन्दिरन्दोडु अर्थैक्यमिरुप्पदिऩाल् मात्तिरम् त्वा सबर्णा ऩ्गिऱ मन्दिरत्तिऱ्कु जीवबरमात्म परत्वमॆऩ्बदिल्लै, पिऩ्ऩैयो अदे न्दिरत्तिल् ‘स्वात्वत्ति, अनसनऩ्ऩय :’ ऎऩ्ऱु पोक्त्रुत्व अबोक्त्रुत्व रवणत्तालुम् अदु निच्चयिक्कप्पडुगिऱदु। कण् कावि मुदलियवैगळुक्कु मऱैये पार्क्कुंसक्ति केट्कुम् तिऱमै मुदलियवैगळ्बोल् अन्दक्करण तुक्कुम् काणमाग इरुप्पदुबऱ्ऱिये पोक्कृत्यम् सम्बविक्किऱदिल्लै। जीव वक्कुम् वृक्ष सप्तत्ताल् सॊल्लप्पट्ट देहसम्बर्दमुळ्ळ तसैयिलेये र्मबलत्तै पुजिक्कामलिरुत्तलुम् पॊरुन्दुगिऱदिल्लै। סי ६ अङ्ङऩमागिल् पैङ्गिरहस्य ब्राह्मणत्तिऱ्कु यादु पॊरुळ्? उरैक् प्पडुगिऱदु। सत्त्वम् - पत्तजीवऩ्। द्रव्यासु व्यवसायेषु सत्वमस्त्री तु न्दुष’ ऎऩ्ऱु निगण्डुगारर्गळिऩ् पाडत्तिऩाल् सत्त्व सप्तम् ऐन्दु वाचक मऩ्ऱु अऱियप्पडुवदाल्, ऐन्दु -सदऩऩ्, “प्राणीदु सेदरोजऩ्मी ऐन्दु त्य शरीरिण:’ ऎऩ्ऱु सचेतन परियायमाग जन्तु सप्तम् पडिक्कप्पट्टिरुप्पदाल्, रददस्ति प्रुदिव्यांवा तिविदेडेषगाबुऩ: सत्त्वम् प्रकृति जैर्मुक् म् यदेबिस् स्यात्त्रिबिर् कुणै:’ ऎऩ्ऱु प्रयोगमिरुप्पदाल् ‘वत्याऩ् रेष्यऩ्ऩिव तुष्ट सत्वाऩ्’ ऎऩ्ऱु पिऱ्कालत्तिलुळ्ळ कविगळिऩ् प्रयोगत् रुगू०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ६ , , C तालुम्। क्षेत्रज्ञ सप्तमाऩदु इन्द इडत्तिल् परमात्मावैच् चॊल्लुगिऱदु। वेऱु अर्थङ्गळिल् प्रसिद्धमाऩ आगासप्राण सप्तङ्गळ्बोल अर्थम् पॊ रुन्दाददऩाल् परमात्म परत्वम् पॊरुत्तमुळ्ळदाग आगिऱदु। ‘विष्णोर् नामसु हस्रम्मे’ ऎऩ्ऱु तॊडङ्गि ‘क्षेत्रज्ञोक्षर एवस ’ ऎऩ्ऱु प्रयोगमिरुप्प ताल्। ‘क्षेत्रम् जानादि’ ऎऩ्गिऱ अवयवार्त्तत्तिऱ्कु अन्द परमात्माविऩिड त्तिलेये नऩ्गुबॊरुत्तमिरुप्पदालुम्। मोक्षधर्मत्तिल् तदस्त्रैगुण्डिय हीनास्ते परमात्मानमञ्जसा प्रविसन्दि त्विजच्रेष्ट क्षेत्रज्ञम् निर् कुणात्मगम् - सर्वावासम् वासुदेवम् क्षेत्रज्ञम् वित्ति तत्वद: - विच्व मूर्त्ता विच्वबुजो विच्वबादाक्षि नाहिग:- एकच्चरदि क्षेत्रेषु स्वैर सारीयदासुगम् क्षेत्राणिस सरी राणि पीजानिस सुबासुबे तानिवेत्ति सयॊ कात्मा तद: क्षेत्रज्ञ उच्यदे - ऎऩ्ऱु प्रयोगमिरुप्पदालुम्, ‘योस्यात्मन कारयिदा तम्ग्षेत्रज्ञम् प्रसक्षदे - य: करोदिस कर्माणि स पूदात्मेदि सोच्यदे’ ऎऩ्ऱु प्रयोगमिरुप्पदालुम्। ‘येन स्वप्नम् पच्यदि ’ ऎऩ्गिऱवाक् कियत्तिलिरुक्किऱ यो ऎऩ्ऱगिबदमाऩदु इत्तम्बावरूपमाऩ अर्थत्तै उण र्त्तुगिऱ त्रुदीयाविभक्तियै ईऱ्ऱिल् कॊण्डदु। ऎदोडु कूडिऩवऩाग इरुन्दु कॊण्डु परमात्मा स्वप्नम् काण्गिऱाऩो ऎऩ्ऱु सॊल्लप्पडुगिऱदु। आगवे काडिऩ्यवाऩ् योबिबर्दि’ ऎऩ्गिऱ इडत्तिल् प्रुदिवियिऩ् वायिलाग काडिऩ्यम् पोल स्वप्रत्रष्ट्रुवमाऩदु जीवात्मावैत् तुवारमागक्कॊण्डु परमात्मा वुक्कु विशेषणमागिऱदादलाल् विरोदमिल्लै। सारीरसप्तमुम् तस्यैषएव सारीर आत्मा’ ऎऩ्गिऱ वाक्कियत्तिल् पोल तऩ्ऩैविड वेऱाऩ समस्त सिदसित् वस्तुक्कळैयुम् शरीरमागक्कॊण्ड परमात्माविऩिडत्तिल् उबबऩ्ऩमागिऱदु। ‘उबत्रष्टा’ ऎऩ्गिऱ सुरुदिवाक्कियत्तिलडङ्गि इरुक्किऱ पदत्ताल् एऱ्पडुगिऱ निरुबादिगमाऩ त्रष्ट्रुत्वमुम् सर्वज्ञऩाऩ अवऩुक्के पॊरुत्तमुळ्ळदाग आगिऱदु। आगैयाल् ‘तवासबर्णा? ऎऩ्गिऱ मन्दिरमाऩदु जीवबरमात्माक्कळ् इरुवर्गळैये सॊल्लुगिऱदु।‘रुदम् पिबन्दौ’ ऎऩ्गिऱ इडत्तिल् पानक्रियैयिल् जीवबरमात्मा इरुवर्गळुक्कु प्रयोज्य प्रयोजग पावत्ताल् अऩ्वयम् पिबन्दॆऩ् ऎऩ्गिऱ पददिलुळ्ळ सत्रुप्रत्ययमाऩदु कर्दावैमात्तिरम् सॊल् लुगिऱदु, कर्त्रु विशेषत्तैक् कुऱिक्किऱदिल्लै। आदलाल् प्रयोज्यऩागवुम् प्रयोजरऩागवुम् इरुक्किऱ इरुवर्गळुम् कर्न्दु विशेषङ्गळाग इरुप्पदुबऱ्ऱि अवर्गळ् इरुवर्गळुम् वेऱ्ऱुमै इऩ्ऱि क्रोडीगरिक्कप्पट्टवर्गळाग आगिऱार्। कळ्। अप्पडि इल्लाविट्टाल् अनच्नन् इदुमुदलियवैगळिऩ् विरोदम् सम्बवि क्कुम्। अऩ्ऱिक्के ‘सत्रिणो कच्चन्दि’ ऎऩ्गिऱ वाक्कियत्तिल् पोल अजहल् लक्षणै। सुकृतस्य - पुण्णियत्तिऩुडैय, रुदम् - पलत्तै, अऩ्ऱिक्के, सुक्रु तस्य ऎऩ्गिऱ पदत्तिऱ्कु लोके ऎऩ्गिऱ पदत्तोडु अऩ्वयम्। अप्पॊऴुदु, रुदम् सुकृतम्, लक्षणैयिऩाल् अदऩ् पलम् सॊल्लप् पडुगिऱदु। ‘पुण्यस्यगन्दो तूरात्वादि’ ऎऩ्गिऱ इडत्तिल् ‘एवम्, अन्रुदादात् मानम् जुगुप्सेत् ‘ऎऩ्गिऱ इडत्तिल् पुण्णियत्तिऱ्कु प्रदियोगियाग! अन्रुद सप्तम् प्रयोगिक्कप्पट्टिरुप्पदाल्। कुहाम्-ह्रुदयगुहैयै। परमे, परार्त् ये, ऎऩ्बदु लोकत्तिऱ्कु विशेषणङ्गळ्। जीवबर विशेषणङ्गळागवावदु इन्द पदङ्गळै अऩ्वयिक्कलाम्। अप्पॊऴुदु लिङ्गम् माऱिइरुप्पदु सान्दस मादलाल् दोषमिल्लै ऎऩ्ऱु समादाऩम् सॊल्लत्तक्कदु। सायादबॆऩ अज्ञ्सर् ज्ञर्गळ् इरुवर्गळ् - ज्ञाज्ञॆळत्वावाजावीसरीबॊळ” ऎऩ्गिऱ वाक्कियत्तोडु एकार्त्तमाग इरुप्पदाल्। प्रह्मविद: - अत्यात्म सास्ति । , एवम्। तिगरणम्।] मुदल् अत्तियायम्। [रुसाग रत्तै नऩ्गु उणर्न्दवर्गळ्। पञ्जाक्किगळुम् त्रिणासिगोर्गळुम् कर्मविशेष निष्टर्गळाऩ प्रह्मवित्तुक्कळ् ऎवर्गळो अवर्गळ् सॊल्लुगिऱार्गळ्। ऎव् वाऱु ऎऩिल्, येसवेदविदो विप्रा येसात्यात्मविदोजना:, देवतादि महात्मागम् कृष्णम् धर्मम् सनादगम्’ ऎऩ्ऱु। " रुदम्बिबन्दौ’ ऎऩ्गिऱ मन्दिरत्तिऩ् वैशद्यत्तिऩ्बॊरुट्टुक् कूऱु किऱार्। अन्दप्:रविष्ट: ऎऩ्ऱु, इत्यात्या ऎऩ्गिऱबदत्तिऱ्कु श्रुति: ऎऩ्गिऱ पदत्तोडु अऩ्वयम् सुळुवि पला “स सव पूदबूदि। विगाळालुमणालि। षॊषाog - ॆउदीदम् ! सुदीद सव्पूावाणॊदविवदादॆ नास्] त। नारा ॆस्कै वणणादगॊदवॆप्ௗ} वा वराणा० सकला न यगु कॊडियवसदि वरावाॊॆ -सु-रु-अन-सि-अरु) कविउलाग ञा नाऩ् करुदीया भागिऩ् षदॆयया क्षजगुबागिहा वॆषिदा नुव सवबूमा (वि- सु-ऎ सुग) उदि वॆडिववउॆयाग, “उलयॊविहि हॆषॆॆॆन अबीयदॆ, जॆडिव)वजॆयावाङ्” (स्ला_व-क-उ- उग,उउ) “कयि कहुमॊनिषासि (__ उ -क-उउ) उग षिहूदु षदु यसूगनिदिषळागनॊरॊ यरो वॆडियर्दास् रीा यसूदानदेरॊय्ये” (व-रु-ऎ-उउ) ञासॆगु नादङ सàरिषगम् (व-कू-कू -उस) वूाजॆगु नागनानारs८” (व] क-कू-ङसु) उदषिषिरयॊानॊङ्वग नीगागारण टु वनिणबूयाग १ नावि सायनाहुषा नॆन् नि२ काविडिल्वस्व रॊण सॊॆवग स्तवर्, सुविस्यगूयॊऴिवा कडिनह कूास्वोगययॊग - “वररैदादनॊयॆबामल् वरैय ष) नॆदिक् वदायग’ (वि। उड क स - उग) उदि श्रीबाष्यम् इन्द सास्तिरत्तिलुम् “प्रह्मस्वरूपत्तै मऩऩम् सॆय्बवऩे! अन्दप् परमबुरुषऩ् सर्वबूदङ्गळुक्कुम् कारणमाग इरुक्किऱ अव्यक्त त्तैयुम् महत्तत्वम् मुदलिय विकारङ्गळैयुम् सत्वम् मुदलिय कुणङ्गउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा ळैयुम् अवैगळिऩ् कार्यङ्गळाग इरुक्किऱ सुगम् ज्ञानम् मुदलियवऱ्ऱै वुम् ताण्डिइरुप्पवऩ्- अविद्यैमुदलिय ऎल्ला आवरणङ्गळैयुम् ताण् इरुप्पवऩ् - सचेतनासचेतनङ्गळ् अऩैत्तुक्कुम् आत्मावाग इरुप्पवऩ्- लगत्तिऩुळ् ऎन्दवस्तु इरुक्किऱदो अवै अऩैत्तुम् अन्दप्परमबुरु ६ " ६ ल् वियाबिक्कप्पट्टिरुक्किऱदु, अन्द परमबुरुषऩ् ऎल्ला कल्याण कुणङ्गळालुम् निऱैन्दवऩ्। सिऱप्पुऱ्ऱवर्गळुक्कुळ् सिऱप्पुऱ्ऱवऩ्- यरावरदत्वङ्गळुक्कु नियन्तावाग इरुक्किऱ ऎन्द परमात्माविऩिड त्तिल् क्लेसम्मुदलियवै अऩैत्तुम् इल्लैयो, अविद्यै ऎऩ्बदु कर् मावॆऩ्गिऱ पॆयरुळ्ळ वेऱु ऒरु मूऩ्ऱावदु सक्तियाग विरुम्बप्पडु किऱदु। अरसे! ऎन्दसक्तियिऩाल् ऎल्लावऱ्ऱैयुम् अडैन्दिरुक्किऱ अन्द क्षेत्रज्ञसक्तियाऩदु सुऱ्ऱप्पट्टिरुक्किऱदो’ ऎऩ्ऱु पेदम् कूऱप्पट् उरुप्पदालुम्, ‘उबयेबिहि पेदेनैनमदीयदे पेदव्यबदे यर च्चन्य: ’ अदिगन्दुबचेतनिर्देशात्’ इदुमुदलिय सू त्रङ्गळिलुम्,‘य आत्मनिदिष्टन्नात्मनोन्दरोयमात्मा नवेद यस्यात्मा शरीरम्,य आत्मारुमर् नीरोयमयदि (ऎवऩ् अक्ाळिऩिडत्तिल् इरुक्किऱाऩो आत् कावुक्कुळ्ळे निलैबॆऱ्ऱु इरुक्किऱाऩा, ऎवऩै आत्मा अऱिगिऱाऩिल्लै यो, ऎवऩुक्कु आत्मा शरीरमो,ऎवऩ् आत्माविऩ् ह्रुदयागासत्तिलि रुन्दु अवऩै नियमऩंसॆय्गिऱाऩो,) ‘प्राज्ञेनात्मना सम्बरिष्वक्त: सुषुप्तियिल्) सर्वज्ञऩाऩ परमात्माविऩाल् आलिङ्गऩम् पण्णिक् कॊळ्ळप्पट्टवऩाग आगिऱाऩ्।‘प्राजिञनात्मना अन्वारूड: (उत्क् सान्दिसमयत्तिल्) (प्राज्ञऩाऩ परमबुरुषऩाल् ऎडुत्तुक्कॊण्डु पो कप्पट्टवऩाग आगिऱाऩ्) इदुमुदलिय वसऩङ्गळाल् जीवात्मा परमात्मा इरुवर्गळुक्कुम् परस्परम् विरुत्तङ्गळाऩ आगारङ्गळाल् स्वरूपम् निर् यिक्कप्पट्टिरुप्पदाल्। सादनानुष्टाऩत्तिऩाल् अविद्यैयिऩिऩ्ऱु वि पॆट्ट जीवात्मावुक्कुम् परमात्मावोडु स्वरूपैक्यम् सम्बविक्किऱदिल् सै। अविद्यैक्कु आच्रयऩाग इरुत्तलॆऩ्गिऱ तऩ्मैक्कुत् तगुदियुळ् जीवऩुक्कु अत्तऩ्मैयै व हिप्पगऱ्कुत् तगुदि इल्लामै सम्बवियादा तलाल्। इन्द विषयत्तैप्पऱ्ऱि अबियुक्तर्गळ् कूऱि इरुक्किऩ्ऱऩर्।अदा वदु-“परमा मात्मावुक्कुम् जीवात्मावुक्कुम् ऐक्यम् परमार्त्तमॆऩ्ऱु (सिल अऱिञर्गळाल्) विरुम्बप्पडुगिऱदु। इदु मुऱ्ऱिलुम् पिसगु - एऩॆ ऩिल् वेऱुवस्तुवाऩदु अदैक्काट्टिलुम् वेऱाऩवस्तुविऩ् तऩ्मै यै अडैगिऱदिल्लैयऩ्ऱो ऎऩ्ऱु।
"
शृतिस्वारस्यत्ताल् मात्तिरमल्ल। इन्दप् पिरबन्दत्तिलुम् काणप्पडु किऱदॆऩ्ऱु सॊल्लुगिऱार्-अस्मिऩ्ऩबि ऎऩ्ऱु। स सर्वबूद’ इदु मुदलिय
ताल् वेयप्रत्य नीगत्वमुम् कल्याणगुणागरत्वमुम् सॊल्लप्पट्टऩ। जीवऩु योस् पदत्तमाऩदु ‘अवित्या ’ इदु मुदलियदाल् उरैक्कप्पट्टदु।
क्कु
तिगरणम्]
मुदल् अत्तियायम्,
[रुगूगू
किणु, विषया ऒगॊॆबागळावर व हदिरॊहित्ति वडिदा ावनाडु वऩवॊाग । व,कारदिराया न ना व काणॊत्ति वदिवयॊ विडिनस्) विनाबॆलावा वयर् वाडिवाल्ल वमैॆऩ कादिरॊयाग वगस्ना
ऱवऩव ।
जा।
आगाय
श्रीबाष्यम्
अप्पडिक्किऩ्ऱि प्रह्मत्तैत्तविर्त्त मऱ्ऱ ऎल्ला वस्तुक्कळुम् मित्त्यै ऎऩ्गिऱ ज्ञानम् अजज्ञानवीरोदि ऎऩ्ऱु सॊल्लप्पडुमेयाऩ ल्,–अल्ल। प्रह्मत्तैत्तविर्त्त मऱ्ऱ वस्तुक्कळऩैत्तुम् मित्यै ऎऩ् किऱ इन्द ज्ञानमाऩदु प्रह्मत्तिऩ् यादात्म्याज्ञानविरोदिया? अल्लदु प्रबञ्जत्तिऩ् सदयत्वरूपमाऩ अज्ञानत्तिऱ्कु विरोदिया? ऎऩ्ऱु पगुत्तऱियत्तक्कदु। अदु प्रह्मयादात्याज्ञानविरोदियल्ल। इन्द ज्ञानमाऩदु अदै विषयीगरिक्काददाल् ज्ञानम् अज्ञानम् इर ण्डुक्कुम् विषयम् ऒऩ्ऱाक् इरुन्दालल्लवो विरोदम्। प्रबञ्जमित्या त्वज्ञानमाऩदु अन्द प्रबञ्जसत्यत्वरूपाज्ञानत्तोडु विरोदमुळ्
ळदु।
टदु,
अन्द प्रबञ्जमित्त्यात्वज्ञानत्ताल् प्रबञ्जसत्यत्वरूपमाऩ अज्ञानमे पादिक्कप्पट्टदाग आगिऱदादलाल् प्रह्मवस्रूपाज्ञानम् इरुक्कवे इरुक्किऱदु। प्रह्मस्वरूपाज्ञानमावदु अदु इरण्डा वदोडुगूडि इरुत्तले तो अन्द प्रह्मत्तैत्तविर्त्तु मऱ्ऱ वस्तुक्कळ् अऩैत्तुम् मित्त्यै ऎऩ्गिऱ ज्ञानत्ताल् निवृत्तित्तु विट् च्वरूपमोवॆऩ्ऱाल् स्वानुबवचित्तम् ऎऩ्ऱु सॊल्लप्पडुमे याऩाल् अदु सरियल्ल: - प्रह्मत्तिऩुडैय अत्विदीयत्वस्वरूपमाऩ तु स्वा नुबवचित्तमाग इरुप्पदाल् अदऱ्कु विरोदियाऩ सत्विदीयत्व रूपाज्ञाऩमुम् अगिऩ् पादमुम् उण्डागादु। अत्विदीयत्वम् धर्ममॆ ऩ्ऱु कूऱप्पडुमेयाऩाल् अदु सरियल्ल। अऩुबवस्वरूपमाऩ प्रह्म त्तिऱ्कु अऩुबाव्यमाग इरुक्किऱ धर्मत्तिऩ् इऩ्मैयाऩदु उऩ्ऩाले ये सॊल्लप्पट्टिरुप्पदाल्, आगैयाल् ज्ञानरूपमाऩ प्रह्मत्तिऱ्कु विरोदत्तालेये अज्ञानाच्रयत्वमिल्लै।
मेलुम् प्रकाशत्तैये स्वरूपमागक्कॊण्ड प्रह्ममाऩदु अवि त्यैयिऩाल् मऱैक्कप्पट्टिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱवऩाल् स्वरूप
रुस) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा
वस्तुवुक्कुम् अजडमागइरुक्किऱ वस्तुवुक्कुम् स्वरूपैक्यम् प्रसङ्गिक्कुम्।‘रुक् यजूस्साम निष्पात्यम् यज्ञकर्ममदम् तव’ ऎऩ्बदुबोल् इष्यदे ऎऩ्गिऱ पदप्रयोगत्तिऩाल् पूर्वार्त्तत्तिल् सॊल्लप्पट्टिरुक्किऱ अर्थम् अऩ्यऩु टैय मदम् ऎऩ्ऱु वॆळियिडप्पट्टदु। अङ्ङऩमिल्लाविडिल् इष्यदेऎऩ्गिऱ पदम् पयऩऱ्ऱदाग आगुम्।
मेलुम्, प्रगरणमाऩदु, परमार्त्तस्तु पूबाल सम्क्षेपाच्च्यदाम् ऎऩ्ऱु इऩि कूऱप्पोगिऱ पक्षत्तैत् तविर्त्त मऱ्ऱ ऎल्लाबक्षङ्गळिऩ् निरागर णत्तिल् नोक्कुळ्ळदाग इरुत्तलाल्। उत्तरार्त्तत्तिऱ्कु इन्द स्लोकत् तिऩदु पूर्वार्त्तत्तिल् सॊल्लप्पट्टिरुक्किऱ अर्थैक्य समर्त्तऩत्तिल् नोक्कमाऩ तु पॊरुन्दुगिऱदिल्लै। ‘धर्माय त्यजद :’ इदु मुदलिय क्रन्दङ् गळाल् अन्दन्द अर्थङ्गळुक्कु पारमार्त्तियमल्लवो निरसिक्कप्पडुगिऱदु। ताऩागवे प्रकृतार्त्तत्तिल् स्वरसमाग इरुक्किऱ एदत् सप्तत्तिऱ्कु प्रक्रु तार्त्त मिरुक्कुम्बॊऴुदुगूड इऩिगूऱप्पोगिऱ पॊरुळिल् नोक्कत्तै आक्र यिप्पदुम् तगुदियुळ्ळ तऩ्ऱु। मेलुम्, अन्यत्द्रव्यम् तत्द्रव्यम् ताम् नैदि इदियत् एदत्मित्त्या - वेऱु ऒरुवस्तुवाऩदु मऱ्ऱॊरु वस्तुविऩ् तऩ्मैयै अडैगिऱदिल्लै ऎऩ्बदु यादॊऩ्ऱुण्डो इदु मित्त्यै ऎऩ्ऱल्लवो अप्पॊऴुदु पॊरुळ्। अङ्ङऩमागिल् यदणप्त स्वारस्यत्तिऱ्कु पङ्गम् वरु किऱदु। यदरबदत्तिऱ्कु हेतुबरत्वमऩ्ऱो स्वरसहित्तमाऩदु। यच् चप्तत्तिऱ्कुप्पोल् प्रकृतार्त्तमाऩ शरीरमात्र परामर्सित्वम् स्वरसचित्त ‘अन्यत् द्रव्यम् तत् द्रव्यदाम् नैदीत्येदत् नमित्त्येदि यद:तद: ऐक्यम् परमार्त्त: ’ ऎऩ्ऱु अऩ्वयित्ताल् इरण्डु इदि सप्तङ्गळिऩ् अत्तिया हारम् प्रसङ्गिक्कुम्। अत्तियरहारमिल्लामले निर्वाहम् सम्बविप्पदाग इरुक्क अत्तियाहारम् पॊरुत्तमुळ्ळदाग आगादु। मुऩ्बु तऩित्ते इरुन्दु कॊण्डिरुन्द परमात्मा जीवात्मा इरुवर्गळुक्कुम् ऐक्यम् परमार्त्तमॆऩ्ऱु विरुम्बप्पडुगिऱदु ऎऩ्ऱु कूऱप्पडुमेयाऩाल् तु मित्त्यै, ऎन्दक्कारणत्ति ऩाल् वेऱु तिरव्यमाऩदु मऱ्ऱॊरु तिरव्यत्तिऩ् तऩ्मैयै अडैगिऱदिल् लैयो आदलाल् मुन्दियुम् परमात्मा जीवात्मा इरुवर्गळुक्कुम् पेदम् इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयागिल् इव्वण्णमल्ल। मुन्दि प्रान्दियिऩाल् तऩित्ति रुप्पवर्गळाऩ इरुवर्गळुक्कुम् ऎऩ्गिऱ इन्द अर्थमाऩदु केऴ्क्कप्पडाम लिरुत्तलाल् अत्तियाहारम् प्रसङ्गिक्कुम्। अन्द अत्तियाहारमाऩदु अत्तिया हारमिल्लामले निर्वाहम् सम्बविक्किऱ इडत्तिल् पॊरुत्तमुळ्ळदाग आगिऱदिल्लै।
मल्ल।
मेलुम् ‘तस्मात् पूर्वमबि पेदो नास्ति’ ऎऩ्ऱु मुऩ्बु कादाल् केट् कप्पडाद ऒरु वाक्कियान्दरत्तिऩ् अत्तियाहारत्तिऩाल् वाक्कियम् निरप्पत् तक्क ताग आगुम्। अदु अदै अपेक्षियामले निर्वाहम् सम्बविक्किऱ इडत्तिल् पॊरुन्दादु। आगैयाल् ‘मुन्दियुम् पेदम् किडैयादु’ ऎऩ्गिऱवाक्कियमाऩदु अत्याहारम् सॆय्दुगॊळ्ळत्तक्कदल्ल। इन्द किरन्दमाऩदु मुऩ्बु वेऱु पट्टिरुक्किऱ परमात्मा जीवात्मा इरुवर्गळुक्कुम् पिऱगु अबेदमॆऩ्गिऱबक्षत् तिऩ् निरागरणमात्तिरत्तिल् अबिनिवेसमुळ्ळदाग इरुप्पदाल् ऎऩ्ऱु कूऱप् पडुमेयागिल् अदऩाल् यादु पयऩ्। मुन्दियुम् ऐक्यम् चित्तित्तिरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल। मुऩ्बु वेऱुबट्टिरुन्द इरण्डु वस्तुक्कळुक्कु पिऩ्बु ऐक्यत्तिऩ् पॊरुन्दामै सॊल्लप्पट्टिरुक्कुमळविल् पिऱगुम् पेदंसित् तित्तिरुप्पदाल्।आदलाल् स्वरसहित्तमाऩ अर्थमे एऱ्ऱुक्कॊळ्ळत्तक्कदु।
तिगरणम्।]
a
न०
मुदल् अत्तियायम्।
न।८- नॆ । विगायबूर त
रुगूडु
?
ादु
क त पूगावदिरॆवैगि ऊऱवन्दाष«ऴ् zq० यसूर् न८-वास्त) २३ साय२ -२) मुगाम् स्कॊबी नावा जा यऩॆ आयॆ न वयऩु व’ (नी -कस-उऎ) उसि । उगावि हावानय उगन तष् यवयिन लोहरेगगॊ यया(वि-वसु-ऎ - ङम् उदि सूदाैव - सून सहावऴि १ नहासावावदिरागरषरैणव) : वक्ष) ति व “जमवारवज पू। आगाणाडिसहिहि तगूवाव्। हॊमरे सा&लविजाव्, ८- कॊववववषॆयादु’’ उगि वर-तिरवि
“ जऱ२लावार वजपू वसरेनॊ जॆ।षा " उदि । ऒ निलमाष) कारस् े"षॆवदासाय्जडिश्रीरावि षॆवदावज् स्वबूाय् साग” उदह स्यय उहागऩ् नाविऩ् उ तॊस् स्क। कारै।षॊ० स्वॆबूषु लॊगॆषु कावोरॊ ऊवदि, (मा- अ-क-क) वहविषावॊदि वाऴ्, सॊz त सवबूङ् गानुसह । हणा विवऴिगा, (ॆॆद-सू) स उदु जॊगादु कारैही का? (ॆॆद-हर-क-रु) सत्तु वरॊदि ( अ - कउ -ङ) ईवॆसावॆ स । हॆ वाय्। वाzz नजीवैदि (ॆॆद)वय्या नडिााजू कलमवऩि नारैवॆ विहाय! तया विवाळारै वाविङ्गम् वरादू ॆॆवगि ऴिवऴ (८-ङ-उ -अ) तयाविलादु वणवावॆ विय वला२ ८ॆॆवदि’ ८-कङ-क-ङु) उगडिय८ * य उ-३ १ १ ८ हु श्रीबाष्यम् । मुक्तऩुक्कु प्रह्मत्तिऩुडैय धर्मम् पोऩ्ऱ धर्मत्तै आच्र वित्तले मुक्तियॆऩ्ऱु भगवत्कीदैमुदलियवैगळिल् कूऱप्पट्टिरुक्किऱदु। इदम्ज्ञानमुबाच्रित्य ममसाधर्म्यमागदा:, सर्गेबि नोबजायन्दे प्रळये नव्यदन्दिस’ (इऩिगूऱप्पोगिऱ ज्ञानत्तै आच्चयित्तु ऎऩ्ऩु उऩ् साम्यत्तै अडैन्दवर्गळ् सृष्टि समयत्तिल्गूड पिऱक्किऱार् कळिल्लै - प्रळयमैयत्तिल्गूड सम्हारविषयमाग आगिऱार्गळिल्लै) ऎऩ्ऱु। इन्द योगप्रगरणत्तिलुम्, ‘आत्मबावम् नयत्येनम् तत् प्रह्मत्यागि नम्मुने - विकार्यमात्मन: सक्त्यालो हमागर्षगोयदा (हेप्रह्म ऎक् रुगूगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा क कूड सुरु स्वरूपत्तै मऩऩम् सॆय्बवऩे! वेऱुबाट्टै अडैयत्तक्कवऩुम् तियाऩम् सॆय्बवऩुमाऩ इवऩै अन्द प्रह्ममाऩदु तऩ्सक्तियिऩाल् विकारत्तै अडैविक्कत्तक्क उलोकत्तै नॆरुप्पुबोल तऩ्स्वबा वत्तै (दोषमऱ्ऱिरुत्तलै) अडैयच्चॆय्गिऱदु।) ऎऩ्ऱु। आत्मबा वत्तै - तऩ्ऩुडैय स्वबावत्तै - इऴुक्कप्पडुगिऱ वस्तुवुक्कु इऴुक् कुम् स्वबावमुळ्ळ वस्तुस्वरूपैक्यम् सम्बवियादऩ्ऱो - इन्द विष यत्तै साक्षात्स अत्रगर्दावाऩ श्रीवेदव्यास महरिषिये कूऱप् पोगिऱार्- (जगत्व्यापारवर्जम् प्रगरणादसऩ्ऩिहितत्वाच्च’ पोग मात्रसाम्यलिङ्गाच्च’‘मुक्तोबस्रुप्यव्यपदेशाच्च’ ऎऩ्ऱु। ‘जगत् व्यापारवर्जम् समानो ज्योदिषा’ (उलगङ्गळै आक्कल् अळित्तल् अऴित्तल् इवैगळैत्तविर्त्तु मऱ्ऱ ऎल्लाविदङ्गळालुम् परमात्मा वोडु समऩाग इरुप्पवऩ्) ऎऩ्ऱु वरुत्ति किरन्दमुम्। त्रमिड पाष्यगार रुम्, देवतासायुज्यादशरीरस्याबि देवतावत्सर्वार्त्तचित्तिस्स् यात्’ (तेवदैयोडु सायुज्यप्राप्तियिऩाल् शरीरमिल्लादवऩाग इरुन्द पोदिलुङ् जीवात्मावुक्कु परमात्मावुक्कुप्पोल ऎल्ला अबीष् टार्त्तङ्गळिऩ् चित्तियाऩदु उण्डागलाम्) ऎऩ्ऱु कूऱुगिऱार्। तिगळुम् ‘यइहात्मानमऩुवित्य व्रजन्द्येदांस्स सध्यान्गामांस् तेषाम् सर्वेषुलोकेषु कामसारोबवदि’ (ऎवर्गळ् इव्वुलगत् तिल् परमात्मावैयुम् नित्पङ्गळाऩ इन्द अबहदबाप्मत्वम् मुदलिय कल्याण कुणङ्गळैयुम् उपाचित्तुप्परलोकत्तै अडैगिऱार्गळो अव र्गळुक्कु ऎल्ला उलगङ्गळिलुम् इष्टप्पडि सञ्जारम् एऱ्पडुगिऱदु)“प्र ह्मविदाप्नोदिबरम्’ (निरतिशयप्रुहत्वाच्रयमाऩ वस्तुवै उबा सिप्पवऩ् ऎल्लावस्तुक्क कळैक्काट्टिलुम् उत्कृष्टमाऩ परप्रह्मत् तै अडैगिऱाऩ्) सोच्नुदे सर्वाऩ्गामाऩ्सह-प्रह्मणाविबसिक् ता’ (अवऩ् सर्वज्ञमाऩ प्रह्मत्तोडुगूड ऎल्लाकल्याणगुणङ् गळैयुम् अऩुबविक्किऱाऩ्) एदमानन्दमयमात्मा नमुबसङ्ग्रम्य (आ नन्दमयऩाऩ इन्द आत्मावै अऩुबवित्तु) ‘इमान्लोकङ्गामाऩ्ऩी कामरूप्यनुसञ्जरन्’ (मुक्तात्मावाऩवऩ् सु कृतसात्तियङ्गळाऩ इन्दउलगङ्गळिल् इष्टरूपत्तुडऩ् तऩ् इष्टप्पडि सञ्जरित्तुक्कॊण्डु वेण्डियबोगङ्गळै अऩुबविया निऩ्ऱवऩागवुम्) “स तत्र पर्येदि अन्द मुक्तात्मा अन्दबरमात्मा वै अऩुबविक्किऱाऩ्।) ‘रसोवैस: रसम् ह्येवायम् लप्त्वानन्दीबवदि’ (अन्दप्परमात्मावे रससप्तत् तिऱ्कु वाच्यऩ्- रसईप्तत्तिऱ्कु मुक्कियवाच्यऩाग इरुक्किऱबरमात्मा वै अडैन्दऩ्ऱे इन्द जीवात्मा आनन्दमुळ्ळवऩाग आगिऱाऩ्) यदा नत्यस्स्यन्दमानास्समुत्रे अस्तम्गच्चन्दिरामरूपेविहाय-तदावित् वान्नामरूपात्विमुक्त: परात्परम् पुरुषमुबैदिदियम्।’ तदावित्वान् पुण्यबाबेवि तूयनिरञ्जन: परमंसाम्यमुबैदि’ (उत्पत्तिस्ताऩङ्ग ळाऩ मलैगळिऩिऩ्ऱु पॆरुगिवरुम् नदिगळ् ऎव्वाऱु तऩ्ऩिडममैन् ६ ६तिगरणम्।] मुदल् अत्यायम् [Dकूऎ तुळ्ळ कङ्गै यमुऩै सरस्वदि ऎऩ्गिऱ पॆयर्गळैयुम् वॆळुप्पु करुप्पु सिगप्पु निऱङ्गळैयुम् इऴन्दु समुत्तिरत्तिल् वीऴ्न्दु अन्द कडल् नीरोडु ऒऩ्ऱुगलन्दु अदोडु ऒऩ्ऱुबट्टवैगळ् पोलागिऩ्ऱऩवो अव् वाऱे परप्रह्मोबासगऩ् पुण्यबाबरूपङ्गळाऩ कर्माक्कळिऩ् नासत् तिऩाल् तेवऩ् मऩुष्यऩ् तिर्यक् स्तावरम् ऎऩ्गिऱ पॆयर्गाळलुम् सुक् लम् कृष्णम् मुदलिय रूपङ्गळालुम् विडुबट्टवऩाग प्रह्मादिगळैक् काट्टिलुम् सिऱप्पुऱ्ऱवऩुम् सर्वप्राणिगळुडैयवुम् ह्रुदबागासत् तिल् वसिप्पवऩुमाऩ तिव्य पुरुषऩै अडैगिऱाऩ्। अव्वाऱु परप्ह् मोबासगऩ् पुण्यबाबङ्गळै उदरिविट्टु हेयगुणङ्गळै इऴन्दवऩाग (परप्रह्मत्तोडु) परमसाम्यत्तै अडैगिऱाऩ्। सीरुदप्रकाशिगै इदऱ्कुमेल् ‘प्रह्मवेद प्रह्मैव पवदि’ इदु मुदलिय वाक्कियङ्ग ळिऩ् निर्वाहत्तै अऩेग श्रुतिवाक्कियङ्गळुक्कु विरोदमऩ्ऱि सॊल्लप् पोगिऱवराग मुक्तऩुक्कु परप्रह्मत्तोडु साम्याबत्तियैक् कूऱुगिऱार्- मुक्तस्य ऎऩ्ऱु। अङ्गु ऐक्य श्रुतिक्कु प्रदिगूलमाऩ अर्थत्तुडऩ् कूडिऩ साम्यश्रुतियाऩदु काण्बिक्कप्पडप्पोगिऱदॆऩ्ऱु ऎण्णि वियाक्कियाऩिक् कत्तक्कदाग इरुत्तलाल् प्रुगिरुदमाग इरुक्किऱ उबप्रुम्ह्णवसऩत्तिऱ्कु सजातीयमाग इरुप्पदुम् प्रदिवादिक्कु अबिमदमाऩ अर्थत्तिऱ्कु प्रदिगूल माऩ अर्थत्तुडऩ् कूडिऩदुमाऩ स्मृतिवसऩत्तैक् काट्टुगिऱार् - इदम् ऎऩ्ऱु। मुक्त परम् ऎऩ्बदैत्तॆळिवागत् तॆरिविप्पदऱ्काग श्रीगेबि ऎऩ्ऱु ऎडुक्कप्पट्टदु। शास्त्रान्दरत्तिल् मात्तिरमल्ल। इन्दसास्तिरत्तिलुम् मुक्त ऩुक्कु पेदप्रतिपत्तियाऩदु इरुक्किऱदॆऩ्ऱु कूरुगिऱार् - इहाबि ऎऩ्ऱु। इह - योगप्रगरणत्तिल्। सुरुक्कमाऩ सॊल्लिऩ् तॊडक्कत्तिल् ऎऩ्ऱु अर्त् तम्। सङ्क्षेपम् विस्तरम् इव्विरण्डुगळैक् काट्टिलुम् वेऱु ऎदु सॆय्यप् पडलाम्। ‘उऩक्कु’ ऎऩ्ऱल्लवो सॊल्लप्पट्टिरुक्किऱदु। आत्मग:-तऩ्ऩु टैय सक्त्या - सामर्त्तियत्तिऩाल्, विकार्यम्- वेऱु अवस्तैयै अडैविक् कच्चॆय्यत्तक्कदु। तियाऩम् सॆय्गिऱ इन्द उपासकऩै अन्द प्रह्ममाऩदु तऩ्ऩुडैयस्वबावत्तै अडैयच्चॆय्गिऱदु। आत्मन: सक्त्या विकार्यम् लोहम् आगर्षगोयदा ऎऩ्ऱु अऩ्वयम्। आगर्षग :- नॆरुप्पु।दोषत् तै इऴुक्कुगिऱदु ऎऩ्गिऱ व्युत्पत्तियिऩाल् नॆरुप्पुक्कु इन्दप्पॆयर्। कृतदग: कक्षम् तहदि सानिल :- तदाचित्तस्तिदो विष्णुर्योगिराम् सर्व किल्बिषम्’ (ऎऴुन्दु ज्वलिक्किऩ्ऱ ज्वालैगळुडऩ् कूडिऩ नॆरुप्पाऩदु कात्तु टऩ् सेर्न्दुगॊण्डु ऎव्वाऱु उलर्न्दगाट्टै ऎरिक्किऱदो अव्वाऱेयोगि कळुडैय उळ्ळत्तिल् निलै पॆऱ्ऱिरुक्किऱ विष्णुवाऩवर् ऎल्लाबाबङ्गळैयुम् नासम् सॆय्गिऱार्। ऎऩ्ऱल्लवो मेले सॊल्लप्पोगिऱार्। श्रीविष्णुधर्मत् तिलुम् ‘यदाक्निसङ्गात् कनगमबदोषम् प्रजायदे’ (ऎव्वाऱु) नॆरुप्पिऩ् २ सङ्क्षेपम् - सुरुक्कम् यदा रुसा अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा सेर्क्कैयाल् स्वर्णम् दोषमऱ्ऱदाग आगिऱदो?) ऎऩ्ऱु। अन्द अक्ऩि याऩदु आत्मबावम् - तऩ्ऩुडैय स्वबावत्तै निर्दोषत्तऩ्मैयै उलो हत्तै ऎव्वाऱु अडैयच्चॆय्गिऱदो अप्पडि ऎऩ्ऱुबॊरुळ्। इदु नल्ल पॊरुळ्। अऩ्ऱिक्के आत्मसप्तमाऩदु ताऩ् ऎऩ्गिऱ अर्थत्तैच् चॊल्ला निऩ्ऱुगॊण्डु अऩ्ययोगयवच्चेदत्तिल् तात्पर्यत्तैक् काण्बिक्किऱदु। ऎप्पडि अक्ऩियाऩदु उलोकत्तै आत्मबावत्तै अदावदु स्वबावत्तै इयऱ्कैयाग इरुक्किऱ रूपत्तै अडैयच्चॆय्गिऱदो अप्पडिप्पोल वॆऩ्ऱु अर्थम्। अऩ्ऱिक्के आगर्षगम्, अयस्कान्दम्। उलोकत्तै तऩ्स्वबावत्तै अडैयच्चॆय्गिऱदु। उलोकत्तै तऩ् वियाबारत्तैच्चॆय्विक्किऱदु। तऩ्ऩै अऩुगरिक्कुम्बडि सॆय्विक्किऱदु। ‘स्तिद:स्तिदा मुच्चलिदह्प्रयादाम्’ ऎऩ्बदु पोल्। अयस्कान्दम् असैवऱ्ऱु निऱ्कुमेयागिल् उलोहम् असैवऱ्ऱु निऱ् किऱदु। कान्दम् विरैवागच्चॆल्लुङ्गाल् उलोकम् अदै अऩुसरित्ते ताऩुम् विरैवागच् चॆल्लुगिऱदु। इव्वण्णम् ‘कामाऩ्ऩी कामरूप्यनुसञ्जरन्, सर् वेषुलोकेषु कामसारोबवदि’ इदुमुदलिय सुरुदिगळुक्कु अऩुगुण माग परमात्मा उपासकऩैत् तऩ्सेष्टैयै अऩुगरिक्कुम्बडि सॆय्विक्किऱाऩ्। तऩ्ऩोडु समान सेष्टैयुळ्ळवऩागच् चॆय्गिऱाऩ् ऎऩ्ऱु पॊरुळ्। अऩ्ऱिक् के आत्मसप्तम् तऩ्ऩैच्चॊल्लुगिऱदु। निच्चयिक्कप्पट्टिरुक्किऱ स्वरूपत्तै उणर्त्तुवदिल् नोक्कुळ्ळदु। उपासकऩैप् परमात्मा आत्मबावत्तै अडैयच् चॆय्गिऱाऩ्। प्रकृतिसम्बन्दमिऩ्ऱिच्चुत्तऩाग इरुक्कुम् तऩ्मैयै अडैयच् चॆय्गिऱाऩ्। केवलत्तैयै अदावदु तऩित्तिरुत्तलै अडैयच्चॆय्गिऱदु। ऎव्वाऱु अयस्कान्दमाऩदु कट्टैयिल् अमिऴ्न्दिरुन्द उलोकत्तै अन्द कट्टैयिऩिऩ्ऱु मेले पिडुङ्गिऎडुत्तु तऩित्तिरुक्कुम् तऩ्मैयै अडैयच् चॆय्गिऱदो अप्पडिप्पोल् ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के ‘पूप्राप्तौ आत् मनेबदम्’ ऎऩ्गिऱ वसगबलत्ताल् पावसप्तम् प्राप्तियैच्चॊल्लुगिऱदु। आत् मप्राप्तियै अडैयच्चॆय्विक्किऱदु। ऎप्पडि अयस्कान्दमाऩदु उलोकत् तै स्प्राप्तियै अडैयच्चॆय्गिऱदो ऎऩ्ऱु अर्थम्। ‘प्राप्तिम्नयदि ऎऩ्गिऱ निर्देशमाऩदु ऒदाबागम्बसदि’ ऎऩ्बदुबोल। जीवऩुक्कुप्परमात्मा विऩ् सक्तियिऩाल् वेऱुबाट्टैयडैयत्तगुदियुळ्ळवऩाग इरुत्तल् पॊरुत्त मुळ्ळदु। जीवऩुक्कु पन्दत्तिलुम् मोक्षत्तिलुम् ज्ञानसङ्गोस विगासरूप् माऩ विकारत्तिऱ्कुत्तगुदि इरुप्पदाल्, ४ इन्द सलोकत्तिल् तादात्म्य प्रतिपत्तियिऩ् इऩ्मैयैक् काण्बिक् किऱार् - नहि ऎऩ्ऱु। ‘आगर्षगस्वरूपाबत्तिराक्रुष्यमाणस्य’ ऎऩ्गिऱ निर्देश माऩदु सॊल्लप्पट्टुळ्ळ ऎल्ला अर्थङ्गळुक्कुम् पॊदुवाऩदु। अक्ऩि सु वर्णम् इवैगळै तिरुष्टान्दमाग ऎडुत्तु उरैक्क विरुम्बुङ्गाल् आक्रुष्य माण सप्तमाऩदु विकारार्हमाऩ वस्तुवै उणर्त्तुगिऱदु। स्मानो ज्योत्षो ऎऩ्ऱु। ज्योदि:-परप्रहमम्। ‘परम्ज्योदिरुबसम्बत्य अदय तद:परोदिवो ज्योदिर् तट्यदे ऎऩगिऱ मरुदि इरुप्पदिऩाल् त्रमिड ऎऩ्ऱु, अशरीर: शरीरमिल्लादवऩ् - अदावदु मुक्तऩ्,कर्माविऩाल् उण्डुबण्णप्पट्ट शरीरमल्लामैयाल्। हितदि- अऩुबवम्, मुक्तियिल् जीवात्मा परमात्मा इरुवर्
  • तादात्म्यम् – अबेदम्। तिगरणम्।] मुदल् अत्तियायम्। २ [रुसागू कळुक्कुम् पेदत्तैच्चॊल्लुगिऱ सुरुदिलमैाक्काट्टुगिऱार् - अरुयच्च ऎऩ्ऱु’। आप्नोदि, परप्रह्मत्तै अऩुबविक्किऱाऩ् ऎऩ्ऱु पॊरुळ्। इदऱ्कु विवरण पमाऩ वाक्कियत्तैक्काण्बिक्किऱार् - सोच्नुगे ऎऩ्ऱु। अदुसञ्जरक् ऎऩ् पदिऩाल् पेदम् काण्बिक्कप्पट्टदु। रसोवैस्: ऎऩ्गिऱ इन्दच्चुरुदिस ऩत्तिऩाल् आऩन्दित्वागारत्तिऩाल् साम्यम् ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। परमसाम्यत्तिऱ्कु उपयोगिनियाऩ वैधर्मय निवृत्तियैक् काण्बिक्किऱार्- यदानत्य: ऎऩ्ऱु। नदिगळ् नदीस्वरूपत्तै इऴन्दु समुत्तिरत्तुडऩ् सेर्क् कै पॆऱुवदाल् वैधर्म्यत्तै इऴन्दु सेर्क्कै पॆऱुदल् तिरुष्टान्दत्तिल् उबजीव्यम्। प्राकृतङ्गळाऩ नामरूपङ्गळिऩ् $ प्रहाणत्तै मुऩ्ऩिट् टदऩ्ऱो परमात्मप्राप्ति। अव्वळवु मात्तिरत्तिऩाल् पेद निवृत्ति इल्लै। पुरुषमुबैदि ऎऩ्ऱु कर्मगर्त्रुदाबाव मऱियप्पडुवदाल्। साम्याबत्तियै क्काण्बिक्किऱार् -तदा ऎऩ्ऱु। अऱिविल् सिऱन्दवरे ! ‘परमम् साम्य मुबैदि ’ ऎऩ्ऱु ऐक्याबत्ति सॊल् लप्पडुगिऱदु। समसप्तमाऩदु समाऩ सप्त परियायमादलालुम् समाऩसप्तत् तिऱ्कुप्पोल ऐक्यत्तिल् प्रयोगमिरुप्पदालुम् सम सप्तत्तिऱ्कु ‘समगालवर्दी इदु मुदलिय इडङ्गळिल् ऐक्कियत्तिल् प्रयोगम् काणप्पडुगिऱदु। अव्वाऱे समसप्त पर्यायमाग अऱियप्पट्टिरुक्किऱ समाऩ सप्तमुम् ऐक्कियत्तिल् प्र योगिक्कप्पडुगिऱदु। “समानम् वृक्षम् परिषस्वजादे” ऎऩ्ऱु। “एकस्मि ऩ्ऩर्त्ते वरुत्ति स्सामानादिगरण्यम्” ऎऩ्ऱुम्, ऒरु अदिगरणत्तिलिरुत्त लऩ्ऱो सामानादिगरण्यम्। ‘एकस्मिऩ्ऩर्त्ते’ ऎऩ्ऱु सॊल्लि इरुप्पदाल्- अदऱ्कु पर्यायम् समसप्तम्। ऎऩ्ऱालुम् सम सप्तम् सात्रुयत्तिऱ्कुम् वाचकम्। आयिऩुम् मुक्तिवाक्कियत्तिलुळ्ळ साम्य सप्तमाऩदु ऐक्कियत्तै उणर्त्तु’ व वदिल् करुत्तुळ्ळदु। प्रह्मवेद प्रह्मैवबवदि’ इदु मुदलिय वेऱु श्रुतिवाक्कियङ्गळोडु अर्थैक्कियत्तिऩालुम्, लयसायुज्य सप्तश्रवणत्ति ऩालुम्, कदी समुत्तिरम् कडागासम् मडागासम् मुदलिय तिरुष्टान्द श्रवणत् तालुम्। “साधर्म्य मागदा: ऎऩ्गिऱ स्मृतियो वॆऩ्ऱाल् सगुणप्रह्म प्राप्तियै विषयमागक्कॊण्डदु। अङ्ङऩमिल्लाविडिल् प्रत्यक्ष श्रुतिविरो तत्तालुम् स्वरूपैक्य विषयमाऩ पगुश्रुति विरोदत्तालुम् अदऱ्कु पलक्कुऱैवु एऱ्पडुवदाल् ऐक्याबत्तिये इन्द वाक्कियत्ताल् प्रदिबादिक्कप् पट्टदु। ऐक्यत्तिऱ्कु पारम्यमावदु मऱुबडि पेद प्रमत्तिऩ् अङ्गुरमऱ्ऱि रुत्तल्। इन्दविषयत्तिल् मऱुमॊऴि कूऱप्पडुगिऱदु। इन्द इडत्तिल् साम्य सप्तमाऩदु सात्रुच्यत्तैये सॊल्लुगिऱदु। ऐक्यत्तैच् चॊल्लुगिऱ तिल्लै। ऐक्यम् मुक्कियार्त्तमॆऩ्ऱु ऒप्पुक्कॊण्डबोदिलुम् स्वारस्य मिल्लामैयाल् समसप्तत्तिऱ्कु सात्रुच्यत्तिले यऩ्ऱो प्रासर्यम्। अद ,, ऱ्कु अबवादमिल्लामलिरुक्कुम् तरुणत्तिल् अस्वरसमाऩ अर्थत्तै एऱ्ऱुक् कॊळ्ळुदल् पॊरुत्तमुळ्ळदाग आगादु। उऩ्ऩाल् सॊल्लप्पट्ट अबवाद हेतुक्कळुम् अडुत्ते परिहरिक्कप्पडुगिऩ्ऱऩ। समम् मुदलिय सप्तङ्गळुक्कु उबजीव्यम्-प्रदाऩम्। पारम्यम् - मेऩ्मै, सिऱप्पु। प्रासुर्यम्
  • आदिक्यम्। नी प्रहाणम् - इऴत्तल् सात्रुच्यम् - सममाग इरुत्तल्। रुऎ०] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा ऐक्यम् मुक्कियार्त्तमल्ल। एकत्वत्तै सॊल्लवेण्डु मॆऩ्गिऱ विरुप्पमिरुक् कुन्दरुणत्तिल् ‘एकोगड: ’ इदुमुदलिय इडङ्गळिल् प्रयोगमिल्लामैयाल्, समम् मुदलिय सप्तङ्गळुक्कु ऐक्यम्मुक्कियार्त्तमाग इरुक्कुरेयागिल् एकसप् तत्तिऱ्कुप्पोल समादि सप्तङ्गळुक्कुम् ऎ प्रदियोगियै अपेक्षियादप्रयो कम् वरवेण्डियदागुम्। सामानादिगरण्यम्, समगालवर्दी, इदुमुदलिय इडङ् गळिल् यादॊरु समादिसप्त प्रयोगमुण्डो, अदु सादारण्यमॆऩ्गिऱ अर्थमुळ्ळदु, ऐक्यार्त्तमुळ्ळ तऩ्ऱु। सादारण्यरूपमाऩ अर्थत्तिलुम् प्रयोगम् अमुक्कियमाऩदु, प्रयोगम् वेऱुविदत्ताल् उबबऩ्ऩमागुम् स्तलत् तिल् सक्तिकल्पऩम् पॊरुन्दादादलाल्। अप्पडियऩ्ऱो अऩेगप्रदियोगिग ळुडऩ्गूड एकरूपमाऩ सम्बन्दत्तुडऩ् कूडि इरुत्तलऩ्ऱो, सादारण्यम्। ऎव्वण्णम् तऩमाऩदु तेवदत्तऩ् यज्ञदत्तऩ् इरुवर्गळुक्कु शेषमाग इरुप्पदाल् (इरुवर्गळुडैय ) सम्बन्दम् पॆऱ्ऱिरुप्पदुबऱ्ऱि सादारणमो अव्विरुवर्गळुक्कुम् तऩत्तैक्कुऱित्तु शेषित्वमिरुप्पदाल् सात्रुच्यमो, अव्विरुवर्गळुडैय सम्बन्दमुळ्ळदाग तऩम् आगिऱदो, अव्वाऱे नीलत्वम् उत्पलत्वम् ऎऩ्गिऱ इव्विरण्डु धर्मङ्गळैयुम् अपेक्षित्तु आदारमाग इरुत्त लाल् + सम्बन्दि द्रव्यम् सादारणम् अव्विरण्डु धर्मङ्गळुक्कुम् द्रव्यत् तैक्कुऱित्तु आदेयत्वमिरुप्पदाल् सात्रुच्यमिरुक्किऱदु। अन्द इरण्डु तर् मङ्गळिऩ् सम्बन्दम् पॆऱ्ऱदु तिरव्यम्। अव्वाऱे इरण्डुगळोडु सम्योग मुळ्ळदाग इरुप्पदालावदु अवच्चेत्यावच्चेदग पावत्तालावदु सम्बन्द मुळ्ळ कालमाऩदु अव्विरण्डुक्कुम् सादारणम्। अन्दगालत्तोडु सम्बन् दम् पॆऱ्ऱिरुत्तलॆऩ्गिऱ आगारत्ताल् अव्विरण्डुक्कुम् सात्रुच्यमिरुक्कि अव्विरण्डुगळोडु सम्बन्दमुळ्ळदु कालम्। आदलाल् ऒऩ्ऱोडॊऩ्ऱु सत्रुसङ्गळाऩ वस्तुक्कळिऩ् सम्बन्दमुळ्ळदाग इरुत्तलाल् तिरव्यम् कालम् मुदलियवैगळिल् समम् समाऩम् मुदलिय सप्तङ्गळ् लक्षणैयिऩाल् प्रयोगिक्कप् पडुगिऩ्ऱऩ वॆऩ्बदुबऱ्ऱि मुक्कियङ्गळल्ल। आदलाल् ऐक्यत्तिल् प्रयोगमिल् लामैयाल् समसप्तत्तिऱ्कु ऐक्यम् मुक्कियार्त्तमल्ल। मुक्कियमाऩ अर्थम् सम्बविक्किऱदाग इरुक्क लाक्षणिकमाऩ अर्थत्तै स्वीकरिप्पदु पॊरुत्त मुळ्ळदाग आगादु। आगैयाल् साम्य सप्तमाऩदु सात्रुच्यत्तैये सॊल्लु किऱदु। मुक्तात्मगोसरमाऩ सामानादिगरण्यत्तिऱ्कु उबबत्तियुम् अडुत्ते पाष्यत्तिल् उरैक्कप्पडप्पोगिऱदु। सायुज्य सप्तत्ताल् मुक्तियिल् अबेद मॆऩ्ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदु युक्तमऩ्ऱु। सायुज्य सप्तमाऩदु समाऩगुणसम्बन्दत्तैच् चॊल्लुम् सक्तियुळ्ळदरग इरुत्तलाल्, युज्यदे ऎऩ्गिऱ व्युबत्तियिऩाल् युक् सप्तम् कुणबरमाऩदु। धर्मियिलऩ्ऱो कुणम् सम्ब न्दित्तिरुक्किऱदु। समाऩगुणमुळ्ळवऩ् सयुक्-अवऩुडैय तऩ्मै सायुज्यम् ऎऩ्ऱल्लवो व्युत्पत्ति। प्रयोग विरोदत्तालुम् सायुज्यम् ऐक्यबरमल्ल। एदासामेव देवतानाम् सायुज्यम् - सार्ष्टिदाम् समाऩ लोकदामाप्नोदि’ ऎऩ्ऱु अनेक तेवदैगळोडु ऒरुवऩुक्कु सायुज्याबत्तियाऩदु केऴ्क्कप्पडु ऱदु। प्रदियोगि - ऒऩ्ऱोडु नित्यसम्बन्दमुळ्ळ मऱ्ऱॊरु वस्तु। अल्लदु ऒऩ्ऱिऩाल् तवऱामल् अपेक्षिक्कप्पडुम् वस्तु। सम्बन्दि - सम्बन्दमुळ्ळ वस्तु।
  • व्युत्पत्ति - अवयवार्त्तत्तिऩाल् पॊरुळै उणर्त्तुम् सप्तसक्ति। तिगरणम्।] मुदल् अत्तियायम्। [निऎग ऱदु। अवयवमिल्लाददुम् वॆट्टत्तगाददुमाऩ ऒरु आत्मावुक्कु अऩक् तेवदैगळोडु ऐक्यम् पॊरुन्दाददऩ्ऱो।क्रमबावियाग इरुन्दिलाल्विरोद मिल्लै ऎऩ्ऱु कूऱप्पडुमेयागिल्, अङ्ङऩमागिल् अक्ऩियुडऩ् एकिऴ्दऩाऩ ऒरु वऩुक्कु वरुणसायुज्यम् उरिऩ् अक्ऩित्वरूपमाऩ उबादियिऩ् परित्यागत्ताल् अक्कि तेवदैक्कु अबावमाऩदु उण्डाग वेण्डियदागुम्। अक्रि्र्वरुबमाऩ उबादि इरुक्कुम् तरुणत्तिल् वरुणऩोडु ऐक्यमडैवदु पॊरुन्दादु। ऒौबादिगमाऩ पेदत्तै इऴत्तल् ऐक्याबत्तिये ऒऴिय मुन्दि इरुक्किऱ ऐक्यम् उण्डागिऱदिल्लै। अक्कि इरुक्कुम्बॊऴुदे अदिऩिऩ्ऱु वेऱुबट्टि रुक्किऱवऩुक्कु उरुणसायुज्यमॆऩ्ऱु सॊल्लप्पडुमेयागिल् ऒऩ्ऱागप्पोऩ वऩुक्कु वेऱुबडुदलॆऩ्बदु उबादियिऩालुण्डागत् तक्कदु। उबादियाऩदु देहम् अन्दक्करणम् मुदलियदु, अवैगळिऩ् सम्बन्दम् कारणमल्लवॆऩ्ऱु सॊल्लप्पडुमेयागिल् अदिप्रसङ्गम् वरुवदाल् हेतु सॊल्लत्तक्कदु। कर्मा वे हेतुवॆऩ्ऱु कूऱप्पडुमेयागिल् अक्कि सायुज्यदशैयिल् अन्द कर्मा माऩदु रष्टमाय्विट्टदा? इल्लैया? नष्टमागप्पोय् विट्टदेयागिल् मऱुबडि उबादियिऩ् उदयमिल्लामल् अक्कियिऩिडत्तिऩिऩ्ऱु वेऱुबाट्टैदल् पॊरुन्दा तादलाल् अक्कित्वोबादियिऩ् अबरित्यागत्ताल् मुन्दिऩ उबादियिऩ् परित्याग रूपमाऩ वरुणसायुज्याबत्तियाऩदु अडैविले वरुगिऱदॆऩ्बदुम्बॊरुत्त मुळ्ळदाग आगादु। कर्मावाऩदु कष्टमागविल्लै ऎऩ्ऱु सॊल्लप्पडुमेया किल् अदऩाल् उण्डुबण्णप्पट्ट उबादियाऩदु कष्टमागाददऩाल् अक्कियोडु ऐक्याबत्ति सम्बविक्किऱदु। ऒौबादिगबेदमाऩदु पेदबरित्याग रूपमाऩ ऐक्याबत्तिक्कु विरोदियादलाल् अन्द कर्मावाऩदु नक्कामलिरुन्द पोदिलु ङ्गूड अग्निसायुज्याबत्ति तसैयिल् अदिऩिडत्तिऩिऩ्ऱु पेदत्तै उण्डुबण् उबादियै उण्डुबण्णुगिऱदिल्लै। कर्माक्कळुक्कु कार्यगारित्वमा ऩदु कालविशेष नियदमाग इरुप्पदालॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पडि इरुन्दबोदिलुङ्गूड व्यवस्तिदमाऩ कर्मविशेषत्ताल् कट्टप्पट्टडिरुक्किऱ जीवऩुक्कु अन्द कर्माविऩाल् कट्टप्पट्टिराद अक्किऩिडत्तिऩिऩ्ऱु अदे कर्मा वाऩदु पेदत्तै उण्डुबण्णुगिऱदॆऩ्बदऩाल् अक्ऩियोडु ऐक्याबत्ति याऩदुबॊरुत्तमुळ्ळदाग आगा। मेलुम् प्रुदिवियोडु ऒऩ्ऱाग इरुन्दु तऩित्तिरुक्किऱ कडत्तिऱ्कु प्पोल अक्ऩियोडु ऒऩ्ऱाग इरुन्दु वेऱाग आय् इरुक्किऱ जीवऩुक्कु अजत्व मुम् नित्यत्वमुम् पॊरुन्दादु। आदलाल् पेदम् इरुक्कैयिलेये अक्ऩि मुदलियवैगळोडु सायुज्यम्। समागलोकदा साहसर्यत्तालुम् सायुज्यम् ऐक्यमल्ल। ऒरु वस्तुवुक्कु ताऩ् इरुक्कुम् उलगत्तोडु समाऩमाऩ उल कत्तिल् वहित्तल् सम्बवियादऩ्ऱे। आगैयाल् समानलोकत्वम् पोल् पेदम् चित्तमाग इरुक्कैयिलेदाऩ् सायुज्यम् उण्डागिऱदु। समारलोक तैयै अडैन्द पिऱगु सायुज्य प्राप्तिये ऒऴिय ऒरे समयत्तिलेये मुन् कूऱप्पट्टिरुक्किऱ इरण्डुम् सम्बविक्किऱदिल्लै। आदलाल् अव्विरण्डुगळु क्कुम् विरोदमिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल सायुज्यम् सार्ष्टि ताम् समाऩलोकदाम् ऎऩ्ऱु सायुज्यम् मुन्दि केऴ्क्कप् पट्टिरुप्पदाल्। प्रुदिवी - पूमि।रुऎउ) च्रुगप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा अर्थक्रमत्ताल् पाडक्रमत्तिऱ्कुप्पादम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् अल्ल। अवयवसक्तियिऩाल् उबस्ताबिक्कप्पट्ट अर्थमाऩदु पाडक्रमत्तिऱ्कु अऩुगु णमाग इरुप्पदालुम् वेऱु अर्थङ्गळै कल्पिप्पदु कारणमिल्लाददाग इरुत् तलालुम्। पाडक्रमत्तै पादिप्पदऱ्काग सायुज्य सप्तत्तिऱ्कु ऐक्याबत्ति लक्षणार्त्त विषयैयाऩ रूडि सक्तियाऩदु कल्पिक्कप्पडुमेयागिल् अप्पॊ ऴुदु अऩ्योऩ्याच्रयदोषम् एऱ्पडुम्:- सायुज्यत्तिऱ्कु ऐक्याबत्ति लक्ष णत्व निच्चयम् वरिऩ् पाडक्रमत्तिऱ्कु पादम् - पाड किरमत्तिऱ्कु पादम् वरिऩ् सायुज्यत्तिऱ्कु ऐक्याबत्ति लक्षणत्व निच्चयम् ऎऩ्ऱु। ‘एदेषामेव स लोकदाम् सायुज्य मच्नुदे’ ऎऩ्गिऱ वाक्कियत्तिऱ्कु मुन्दि उदाहरिक्कप् पट्टिरुक्किऱ वाक्कियत्तिलिरुक्किऱ क्रमत्तिऱ्कुप् पादमॆऩ्ऱु सॊल्लप्पडुमे याऩाल् अल्ल। विरुत्तार्त्त विषयैयाऩ रूडि सक्तियाऩदु निच्चिदमाग इल्लाददुबऱ्ऱि विरोदम् सबुरिक्कामल् पोवदाल्। कदु। मेलुम् “अक्ऩेर्वा एदानि नामदेयानि अक्के रेव सायुज्यम् सलोक ता माप्नोदि, वायोरेव, इन्द्रस्यैव, प्रुहस्पदेरेव, प्रजाबदेरेव प्रह्मऩ ण एव, सायुज्यम् सलोकदा माप्नोदि " ऎऩ्ऱु अऩेग वाक्किय ङ्गळुक्कु अदिग पल मिरुप्पदाल् उऩ्ऩाल् सॊल्लप्पट्ट क्रममे पादिक्कत्तक् मेलुम् ‘एदेषामेव स्लोकदाम् सायुज्यमच्नुदे। अक्ऩेरेव सा युज्यम् सलोकदा माप्नोदि’ इदु मुदलिय वाक्कियङ्गळ् कर्म विधिशेषमाग इरुक्किऱ अर्थवाद रूपङ्गळ् कर्मबलमाग इरुत्तलाल् अग्नि आदित्यऩ् मुद लिय े तवदैगळोडु सायुज्यम् अनित्यम्। आदलाल् कर्मबलत्तिऩ् मुडिविल् अग्नि मुदलियदेवदैगळिडत्तिऩिऩ्ऱु अन्द तेवदैगळोडु सायुज्यत्तै अडैन्दवर्गळुक्कु वेऱुबडुदल् वर्जिक्कत्तगाददाग इरुत्तलाल् मोक्षम् वरैयिल् जीवबेदस्तिदि उङ्गळुक्कुम् इष्टमाग इरुप्पदाल् अक्कि मुदलिय तेवदैगळोडु सायुज्यदशैयिलुङ्गूड पेदस्तिदियाऩदु वर्जिक्कत्तक्क तल्ल। अक्कि मुदलिय तेवदैगळोडु सायुज्यत्तै अडैन्दवर्गळुक्कु अन्द तेवदैगळिडमिरुन्दु मीण्डुम् वेऱुबाडु एऱ्पडुदल् उबादियिऩालॆऩ्ऱु कूऱप्पडुमेयाऩाल् उत्तरम् मुन्दिये कॊडुबट्टिरुक्किऱदु। अक्ऩि मुदलिय तेवदैगळोडु सायुज्यत्तैच्चॊल्लि इरुत्तल् अर्थवादमादलाल् आद रिक्कत्तक्कदल्लवॆऩ्ऱु सॊल्लत्तक्कदल्ल। वेदान्दिगळ् अर्थवादङ्गळुक्कु सप्तत्ताल् उणर्त्तप्पडुगिऱ अर्थत्तिल् प्रामण्यत्तै ऒप्पुक्कॊण्डिरुप् पदाल्। आगैयाल् सायुज्यम् ऐक्यमल्ल। पिऩ्ऩैयो समाऩगुण सम्बन्दमे। लयमुम् स्वरूपैक्यमल्ल। लय सप्तत्तिऱ्कु अन्द अर्थमिल्लामैयाल् सप्त ङ्गळुक्कु अर्थङ्गळिल् व्यवस्ताबऩमाऩदु प्रयोगङ्गळुक्कु अऩुगुण माग सॆय्यत्तक्कदु। नित्यनैमित्तिग महा प्रळयङ्गळिलुम् लयसप्तम् प्रयो किक्कप्पडुगिऱदु। अन्द इडङ्गळिल् स्वरूपैक्याबत्ति किडैयादु, नित्यप्रळ यत्तिलुमिल्लै। स्वर्गम् नरगम् मुदलिय स्ताऩङ्गळैक्कुऱित्तुप् पोक्कुवा वैच्चॊल्लुगिऱ सास्तिरत्ताल् कैमित्तिग प्रळयत्तिलुम् इल्लै। मुन्दिऩ व्यवस्ताबऩम् - इन्दप्पॊरुळैत्ताऩ् इन्दसप्तम् सॊल्लुमॆऩ्ऱु कुऱिक्कप्पट्ट ऒरुबॊरुळिलो पलबॊरुळ्गळिलो सप्तङ्गळुक्कु रूडि सक्तियैक्कल्पित्तल् - इदैत्ताऩ् अबिदावृत्तिऎऩ्ऱु लक्षणगारर्गळ् कूऱुगिऩ्ऱऩर्। तिगरणम्।] मुदल् अत्तियायम्। (रूऎगू कल्पत्तिल् प्रळयमडैन्दवर्गळाऩ नारदर् मुदलियवर्गळ् मुन्दिऩ जऩ्म वृत्तान्द स्मरणमुळ्ळवर्गळागवे मऱुबडियुम् पिरुक्किऱार्गळॆऩ्ऱु अऱियप् पडुगूदाल्। पुराणङ्गळिल् नारदराल् मुन्दिऩ कल्पत्तिलुळ्ळ तऩ् पिऱप्पु नडत्तै मुदलियदु इन्द कल्पत्तिल् सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु अऱियप् पडुगिऱदु। महाप्रळयत्तिलुमिल्लै।वैषम्य सैर्क्रुण्यङ्गळ् परमबुरु षऩै अणुगामलिरुप्पदऱ्काग जीवात्माक्कळिऩ् नित्यत्वमुम् पगुत्यमुम् कर्म वासऩैगळुम् इरुप्पदाग ऒप्पुक्कॊळ्ळत्तक्कदाग इरुप्पदाल्। अप्पडिये ‘प्रश्रुतिर्या मया क्यादा उयक्ताव्यक्तस्उरूपिणी। पुरुषर् साप्युबावेदौ लीयेदे परमात्मगि’ (व्यक्तमाऩ प्रबञ्ज स्वरूपिणियागवुम् अव्यक्तमाऩ महदहङ्गारदऩ्मात्र स्वरूपिणियागवुमिरुक्किऱ यादॊरु प्रकृतियाऩदु ऎऩ्ऩाल् सॊल्लप्पट्टदो अन्द प्रकृति, पुरुषऩ्, इन्द इरुवर्गळुम् पा मात्माविऩिडम् लयिक्किऩ्ऱार्गळ्) ऎऩ्ऱु सॊल्लुगिऱ परासरबगवाऩालेये हिंस्राहिंस्रे मरुदुक्रूरे धर्माधर्मवरुदार्रुदे - तत्पाविदा: प्र पत्यन्दे तस्मात् तन् दस्य रोसदे, प्रदाऩ कारणीबूदायदो वैस्रुज्य सक्तय तेषाम् हेयागि कर्माणि प्राक्सृष्टा: प्रदिबेदिरे’ (हिंसै यै उण्डुबण्णुगिऱदुम् उण्डुबण्णाददुमाऩ इरण्डु वस्तुक्कळैयुम्, मॆदु वायुम्, क्रूरमायुमुळ्ळ इरण्डु वस्तुक्कळैयुम्, धर्माधर्मङ्गळैयुम्, सत्याकृतङ्गळैयुम्) ( अदऩाल् प्रेरणम् सॆय्यप्पट्टवर्गळाग अडैगि ऱार्गळ्। आदलाल् अदु अवऩुक्कु रुचिक्किऱदु ) ( यादॊरु कारणत्ति ऩाल् सृष्टिक्कत् तक्क वस्तुक्कळिडमिरुक्किऱ सक्तिगळ् प्रदाऩगारणङ्ग ळाग इरुक्किऩ्ऱऩवो; अवैगळुक्कुळ् मुन्दि सृष्टिक्कप्पट्टवैगळ् हेयङ्गळाऩ कर्माक्कळै अडैन्दऩ) इदु मुदलियवैगळाल् अप्पॊऴुदु वासऩैयुडऩ् कूडिऩ धर्म सम्बन्दम् पॆऱ्ऱजीवर्गळुडैय पगुत्व माऩदु काट्टप्पट्टदु। अदऩालेये पेदत्तै इऴत्तलुम् लय सप्तार्त्त मऩ्ऱु। प्राकृत प्रदिसञ्जरत्तैयुम् मोक्षत्तैयुम् विषयमागक्कॊण्ड प्रळय सप्तङ्गळ् इरण्डुक्कुम् अर्थवैरूप्यम् सॊल्वदु उसिदमऩ्ऱु। सक्ति पेदकल्पऩम् अमुक्यत्वम् इव्विरण्डिऩुळ् ऒऩ्ऱु प्रसङ्गिप्पदाल्। अव्विडत् तिलुम् महाप्रळयादिगळिल् लय सप्तत्तिऱ्कु अमुक्कियत्म् सॊल्लत्तक्क तल्ल। अऩेग अर्थङ्गळिल् अमुक्कियत्वत्तै आच्चयिप्पदैविड मुक्ति मात्तिरत्तै विषयमागक्कॊण्ड प्रळयसप्तत्तिऱ्के अमुक्यत्वाच्रयणम् पॊरुत्तमुळ्ळदाग इरुप्पदाल्। आदलाल् ऎल्ला प्रयोगङ्गळुक्कुम् अऩु कुणमाऩ अर्थम् स्वीकरिक्कत्तक्कदु। आगैयाल् विजातीयमाऩ अवस्तै यै इऴप्पदऩाल् पिरिदलुक्कु अबादाऩमाग इरुक्किऱ कारणत्व धर्मियाऩ तिरव्यत्तुडऩ् सेरुदले लयम्। आगैयाल् ऐक्यम् लयसप्तार्त्तमल्ल। कल्पम् – प्रळयगालम्, उलगमऴियुम् कालम्। वैषम्यम् - सममाग इल्लामलिरुत्तल्। कैर्क्रुण्यम् - करुणै इल्लामै। प्रदिसञ्जरम्-लयम्। अबादाऩम् - विबागम् ऎन्द वस्तुविऩिडत्तिलिरुन्दु उण्डागिऱदो अन्द (विबागत्तिऱ्कु अवदियाग इरुक्कुम्) वस्तु। इन्द अबादाऩ स्वरूपत्तै त्रुवमबाये≤पादागम् “(क-स-उस) ऎऩ्ऱु पाणिनिमहरिषि कूऱि इरुक्किऱार्। ६६ ऎउ ऎस]च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा रगासम् मुदलिय तिरुष्टान्दोबऩ्यासमाऩदु ऒौबादिगमाऩ वैष यैत्तिऩिऩ्मैयैक् कारणमागक्कॊण्डदु आगासम् मुदलिय तत्वङ्गळ् कूड अंसङ्गळुडऩ् सेर्न्दिरुप्पदाल् पञ्जीगरण वसऩत्तिऩाल् अवैगळुक्कु परदेश पेदङ्गळोडु कूडि इरुत्तल् वेदान्दिगळाल् अङ्गीगरिक्कत्तक्कदु। आगैयाल् मोक्ष विषयश्रुतिगळिल् स्वरूपैक्यमाऩदु ओरिडत्तिलुम् अऱियप् वडुगिऱदिल्लै, निर्गुण प्राप्ति विषयगमाऩ रुदियाऩदु ऒऩ्ऱुगूड इल्लै ऊऩ्गिऱ इन्द अर्थम् अडुत्ते उबबादिक्कप्पडप्पोगिऱदु। आदलाल् सा धर्म्यस्मरणमाऩदु सगुणप्राप्ति विषयमाग इरुत्तलाल् अदऱ्कुप्परममोक्ष विषयत्वमिल्लै। अप्पडिक्कु इल्लाविट्टाल् निर्गुण प्राप्तिविषयमाऩ श्रुति विरोदम् वरुवदाल् स्मृतिक्कु तौर्बल्यम् प्रसङ्गिक्कु मॆऩ्ऱु सॊऩ्ऩ तुम् तुरुक्तमाग एऱ्पडुम्। आगैयाल् ‘यदा पल्य:’ ऎऩ्गिऱ वाक्कियत्तिल् साम्य सप्तम् सात्रुच्यत्तै उणर्त्तुवदिल् करुत्तुळ्ळदु। ऎन्द आगारत् ताल् साम्यमो अन्द आगारत्तिऩ् निरवदिगत्वम् परम सप्तत्ताल् अबिप्रायप् टप्पट्टिरुक्किऱदु। आगैयाल् इन्द वाक्कियमाऩदु परप्रह्म प्राप्तिरूप माऩ परममोक्षत्तै परप्रह्मसाम्याबत्ति लक्षणमागवे प्रदिबादिक्किऱदु। ॆॆङगर अव्ेॆव I १ “ माष कूदा विग उदि सूगु काॊणॆव सूननाडिय आया नस्), विऩॊदविष वलाग’ उदवि षूऴ् १ वासु)कारॆणव सहुण्डुवॆवॊवागू विडिय विग वनॊयै उणगॊवास् नाग उदि कूगा वावलूर् तवि “यावि विद " ऐ उदाऴिना ! “वह वॆडि हॆव वदि’ उग कुावि " नारे वावि क ेवरा ता Uॆॆवगि षिव),े निादुन वा ८ वसा२ ८ –ॆॆवगि, वा।जॊ।किरवसत्टि) नॊवॆणामि निषागॆ ‘‘उगर षिषिरॆगाय–àाग वाग।ना¥ेवाा० किरगदगॆहॆडिस) उदगुावि जञॊॆनगागार्दया ८ वि।नि८-३-कवल) तॊदॆ । आगॊॆरगॆव तदव)वहारॊ ८–व) पयावॆय मौरिदि कार मूवूग वऩव सुदावि “विक्ञा। न। वूावग वूावौवरॆऩु जणि वा मि-व वूावणियस्ॆॆयवादा वूणाबॆक्षषमा वन्”(वि कू-ऎ-कूङ) उदि वा हयानाषादा वाऩु वसु वूणा ह ८ षॆलावन कलोव ना हजाव नाउजय लावनॆदि लावना ञावणिय उदवियाय “क्षॆगुक्कु: काणीक्कु न कुयरहित: ८ तिगरणम्।] मुदल् अत्तियायम्। १८ करण कवॆॆवयिB ।निषा)८-तिगायबूहि करक्करग निवग–२ यॆसु; (वि-व्सु-ऎ-कूस) उदिगरणस्) वास् हयाराव व) वूक्षिणाबॆषमाव।ना। ावञावूर् कर-क्कर-क) कॆ निवरदिववनाग यावदिल् नषॆयददा, “कावहावरेवण ऒडिावौ वररचेतना हवद जॆ मॆडि कान्दगॊ (विवसु-ऎ-कूरु) उदि २ कावरेह ताणी लाव न तॆॆवगऴ,कपूर्वमाऩ कावळु उदि विदीय जावावाग नयाग, वॆबागाय् विनॊ यग व जण वूक्षक्षिणाबॆषलावनगू कावदिस् वलावाव तियॆॆॆषवरैवॆस्टिासौ वागादु ना सुलॆ ति हॆषाहितॊ जीवदि] ऐवॆदु " ८० याव १ णाला श्रीबाष्यम्। ६ १ कू परविद्यैगळिल् ऎल्लावऱ्ऱिलुम् सगुणप्रह्ममे उपास्यमॆऩ् निच्चयिक्कप्पट्टिरुक्किऱदु। पलमुम् ऒरेविदम्। आगैयाल् वित्या विगा मॆऩ्ऱु सूत्रगाररालेये आनन्दादय: प्रदाऩस्य’ ‘विकल्पो शिष्ट पलत्वात्’ इदु मुदलियवैगळिल् सॊल्लप्पट्टिरुक्किऱदु। वाक् कियगाररालुम् सगुणत्तिऱ्के उपास्यत्वमुम् वित्या विकल्पमुम् कूऱवि ट्टिरुक्किऱदु। युक्तम् तक्कुणगोबासनात्’ ऎऩ्ऱु पाष्यगारऩ् वियाक्कियाऩम् सॆय्यप्पट्टिरुक्किऱदु। ‘यत्यबि सच्चित्त:‘इदु मुदल् ताल्। ‘प्रह्मवेद प्रह्मैवबवदि’ ऎऩ्गिऱ इडत्तिलुङ्गूड रूपात् विमुक्त: परात्परम् पुरुषमुबैदि तिव्यम्’ निरञ्जन: पसुमण् साम्यमुबैदि’ ‘परम्ज्योदिरुबसम्बत्य स्वेनरूपेण अबिनिष्यत् यदे’ इदुमुदलियवैगळोडु अर्थैक्यत्तिऩाल् प्राकृतङ्गळाण नामरूपङ्गळाल् विडुबट्टवऩुम् अन्द नामरूपङ्गळाल् उण्डुबण्णय् पट्ट पेदत्तै इऴन्दवऩुमाऩ जीवात्मावुक्कु ज्ञानैगागारमुळ्ळ । क इरुत्तलाल् प्रह्मप्रकारत्वम् (प्रह्मसात्रुच्यम्) कूऱप्पडुगिऱदु। प्रकारैक्यमुळ्ळ इडत्तिल् प्रकारिद्रव्यैक्य व्यवहारम् मुक्कियमे ‘सेयम् कौ:‘ऒरु पसुबोऩ्ऱ वेऱु पसुवैप्पार्त्तु इदु ‘अदे पणि ऎऩ्ऱु इन्द इडत्तिलुम् ‘अरसे! अडैयत्तक्कदाऩ परप्रह्मत्तिल् ऩिडत्तिल् विज्ञाऩम् जीवात्मावुक्कु प्राप्ति सादऩमाग इरुक्किऱ अप्पडिये मुऱ्ऱिलुम् अऴिन्दुबोऩ पावऩैगळै उडैयवऩाऩ जीव त्मा (प्रह्मत्तै अडैविप्पिक्कत्तक्कवऩ्। परप्रह्म तियाऩत्तिऩाल् आत्मा परप्रह्मम्बोल् मुऱ्ऱिलुमऴिन्दुबोऩ ऎल्लाबावऩैगळोडु रुऎगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा कूडियवऩाग आगिऱाऩ्। कर्मबावऩै, ट्रह्मबावऩै, उबयबावऩै ऎऩ् किऱ मूऩ्ऱु पावऩैगळालुम् विडुबट्टवऩ् प्राबणीयऩ् (अदावदु प्रह् मत्तै अडैविप्पिक्कत्तक्कवऩ्) ऎऩ्ऱु सॊल्लि ‘क्षेत्रज्ञ: करणी ज्ञानम् करणम् तस्यवैत्विज - निष्पात्यमुक्तिगार्यम्हि कृतकृत् यम् निवर्दयेत्’ (ब्राह्मणा ! क्षेत्रज्ञऩ् उपासकऩ्। ञाऩम् अव ऩुक्कु सादनम्। अन्द ञाऩमाऩदु मुक्तिगार्यत्तै उण्डुबण्णिवि ट्टु कृतकृत्यमाग आगि निवर्त्तिक्किऱदु। अदावदु सॆय्यवेण्डिय कार्यत्तैच् चॆय्ददाग आगि तिरुम्बिविडुम्।) ऎऩ्ऱु परप्रह्मत्याऩ रूपमाऩ करणत्तिऱ्कु प्रणा शेषबावनात्मस्वरूप प्राप्तियिऩाल् कृतकृत्यमाग आगि निवृत्तित्तल् सॊल्लि इरुप्पदऩाल् चित्तिवरैयिल् अऩुष्टिक्कत्तक्कदॆऩ्ऱु सॊल्लि ‘तत्पाव पावमाबऩ्ऩ स्तदासौ परमात्मऩा - पवत्यबेदी पेदर्स तस्याज्ञान कृतोबवेत्’ (अन्द जीवात्मा अन्द प्रह्मत्तिऩिडत्तिलुळ्ळ प्रक्षणाशेषबावरत्व रूप माऩ स्वबावत्तिऱ्कु समाऩमाऩ स्वबावत्तै अडैन्दवऩाग अप् पॊऴुदु परमात्मावोडु पेदमिल्लादवऩाग आगिऱाऩ्। अवऩुक्कु पेद माऩदु अज्ञाऩत्तालुण्डु पण्णप्पट्टदाग आगुम्।) ऎऩ्ऱु मुक्तऩु टैय स्वुरूपत्तैक् कूऱुगिऱार्। तत्पावम् - प्रह्मत्तिऩुडैय पावम् स्वबावम् - स्वरूपैक्यमल्ल। तत्पाव पावमाबऩ्ऩ:’ ऎऩ्गिऱ वाक्कि यत्तिलुळ्ळ इरण्डावदु पाव सप्तत्तिऱ्कु अऩ्वयमिल्लामल् पोवदा लुम् मुऱ्कूऱप्पट्ट अर्थत्तिऱ्कु विरोदम् वरुवदालुम्। प्रह्मत्ति ऩुडैय यादॊरु प्रक्षणाशेषबावऩत्व रूपमाऩ पावमुण्डो, अदऩ् आबत्तिदाऩ् तत्पावबावाबत्ति। ऎप्पॊऴुदु इव्वण्णमाग प्रह्मत्तिऩुडैय प्रक्षणा शेषबावनत्वरूपमाऩ पावत्तै अडैगि ऱाऩो अप्पॊऴुदु अन्द जीवात्मा परमात्मावोडु अबेदमुळ्ळव ऩाग आगिऱाऩ्। पेदमऱ्ऱवऩाग आगिऱाऩ्।

६ अदऱ्कुमेल् सगुणप्रह्मोबासगऩुक्कु सगुणप्रह्मप्राप्तियै इन्द सुरुदिगळ् सॊल्लुगिऩ्ऱऩवे ऒऴिय परप्रह्मोबासगऩुक्कु परप्रह् मप्राप्तियैच् चॊल्लुगिऱदिल्लै ऎऩ्गिऱ शङ्कैवरिऩ् सॊल्लुगिऱार्। पा वित्यास्– ऎऩ्ऱु, प्रह्मविद्यैगळिलॆऩ्ऱु अर्थम्। सर्वास्, अऩ्यऩाल् सगुणविषयमागवुम् निर्गुणविषयमागवुम् सॊल्लप्पट्टिरुक्किऱ तहरविद्यै सत्विद्यै अक्षरविद्यै मुदलिय ऎल्लाविद्यैगळिलुम् ऎऩ्ऱु पॊरुळ्। ‘अत् रुचियत्वादिगुणग: ऎऩ्गिऱ परवित्या वाक्यविषयसुत्रस्वारस्यत्ताल् अदऱ्कु सगुणविषयत्वम् अऱियप्पडुगिऱदु। आनन्दादय: प्रधानस्य ऎऩ्गिऱ सूत्रमाऩदु उपास्यऩुक्कु सगुणत्वत्तिऱ्काग उदाहरिक्कप्पट्टदु। ‘विगल् पो≤विशिष्टबलत्वात्’ ऎऩ्गिऱ सूत्रमाऩदु प्राप्यमाऩ प्रह्मत्तिऱ्कु सगुणत्वत्तिऱ्काग ऎडुत्तुक् कॊळ्ळप्पट्टदु। इदु पॊरुळ्। अऩ्यऩाल् “तिगरणम्।] मुदल् अत्यायम् [रुऎऎ निर्गुणविषयमॆऩ्ऱु अबिमाऩिक्कप्पट्टिरुक्किऱ ‘सत्यम् ज्ञाऩम्, आरन्दो परह्म’ इदुमुदलिय वाक्कियङ्गळुक्कु आऩन्दम् मुदलियगुणङ्गळोडु कूडिऩ् परप्रह्म विषयत्वत्तैयुम् अन्द कुणङ्गळ् ऎल्ला विद्यैगळिलुम् तॊडर्न्दु वरुगिऩ्ऱऩ वॆऩ्बदैयुम् सॊल्लि अवैगळुक्कुळ् ऒरु विन्बैये पलत्तै अडैयच् चॆय्वदिऩ् पॊरुट्टु पोदुमाऩ तिऱमैयुळ्ळ तॆऩ्ऱु लीत्या विकल्पमुम् कूऱप्पट्टदु। आगैयाल् अऩ्यऩाल् निर्गुणविषयम् ळगुणविषय मॆऩ्ऱु अबिमाऩिक्कप्पट्टिरुक्किऱ सत्विद्यै तहर विद्यै मुदलियवैगळिल् उपासिक्कत्तक्क वस्तुवुम् पलमुम् सगुणमाग इरुप्पदाल् वगुण प्राप्तियै विड वेऱाग निर्गुणप्राप्ति उण्डु ऎऩ्ऱु सॊल्वदु प्रमाणमिल्लाददु। आदलाल् मुक्तियिल् पेदबरङ्गळाऩ सुरुदिगळुक्कु अर्यदाषित्तियाऩदु उब पऩ्ऩमागादु। अडैयत्तक्कवस्तु विषयत्तिल् वॆऱ्ऱुमै इल्लामैयाल् सूत्रगाररुडैय अबिप्पिरायत्तै अऱिन्दवर्गळुडैय वसऩत्तैक् काण् पिक्किऱार् - वागिय ऎऩ्ऱु। युक्तम् तत्कुणगोबासनात् ऎऩ्ऱु। युगिदर्-कुणङ् गळोडु कूडिय प्रह्ममे अडैयत्तक्कदु। एऩॆऩिल् अन्द कुणङ्गळोडु कूडिऩ प्रह्मत्तै उपासिप्पदालॆऩ्ऱु अर्थम्। वित्याविकल्पमुम् अव्वि टत्तिले काणत्तक्कदु। सच्चित्तऩ् - सत्विध्यानिष्टऩ्, अप्पडियाऩाल् मुक्तियिल् अबेद सुरुदिक्कु ऎऩ्ऩ अर्थ मॆऩ्ऱु केट्किल् कूऱुगिऱार्- प्रह्म ऎऩ्ऱु। “सयो हवै तत्परम् प्रह्मवेद प्रह्मैव पवदि’ ऎऩ्ऱु। प्रकृतऩाऩ प्रम्हवेदऩमुळ्ळवऩुक्कु प्रह्मपर्यन्त स्वरूपाविर्प्पावत् तैच् चॊल्वदिल् मुक्किय नोक्कमुळ्ळदु इन्द वाक्किय मॆऩ्ऱु ऎप्पडिसित् तिक्कुमो अप्पडि मेले सॊल्लप्पडप्पोगिऱदु। इव्विडत्तिलो मॆऩ्ऱाल् वेऱु अर्थम् उरैक्कप्पडुगिऱदु। प्राक्कुद नामरूपङ्गळिऩ् त्यागत्तै ज्ञाबिप्पदऱ्काग ‘कामरूपात् विमुक्त:’ ऎऩ्गिऱ शृति उदाहरिक्कप्पट्टदु साम्य प्रतिपत्तियिऩ् पॊरुट्टु ‘निरञ्जन:’ ऎऩ्गिऱ वाक्कियम् ऎडुक्कप्पट्टदु। ‘परम्ज्योदि:’ ऎऩ्गिऱ वाक्कियमाऩदु अदे साम्यम् स्वाबाविग मॆऩ्बदऱ्कु ज्ञाबगम्। अङ्ङऩमागिल् अमुक्क्यत्वम् एऱ्पडुमॆऩ्ऱु सॊल्लप्पडुमेयागिल् कू ऱुगिऱार् - प्रकारैक्येस ऎऩ्ऱु। इन्द उदाहरणमाऩदु “सोयम् व्रीहि:’’ इदु मुदलियदऱ्कु उपलक्षणम्।‘यदर्दुष्व्रुदु लिङ्गानि नागारूपाणि पायये। त्रुबयन्दे तानि धान्येव त्ता पावा युगादिषु (इरुदुक्कळिल् अन्दन्द रुदुवुक्कु उरित्तदाऩ तळिर् पुष्पम् काय्गऩिमुदलिय पऱ्पलविदङ्गळाऩ रुदु सिऩ्ऩङ्गळ् अन्दन्द रुदुक्कळ्माऱि माऱिवरुम् तरुणत्तिल् अन्दन्द सिऩ्ऩङ् गळे ऎव्वाऱु काणप्पडुगिऩ्ऱऩवो अव्वाऱे * युगम् मुदलियवैगळुम् मुऱै येमाऱि माऱिवरुङ्गाल् अन्दन्दयुगम् मुदलियवैगळुक्कु उऱित्तदाऩ अदे वस्तुक्कळ् अप्पडिये काणप्पडुगिऩ्ऱऩ) इदु मुदलिय प्रयोगम् पारदम् मुदलिय किरन्दङ्गळिल् काणत्तक्कदु। तिरुष्टार्दत्तिल् प्रकारैक्यत्तिल् कूडप्रकारिगळै ऒऩ्ऱु पडुत्तिच्चॊल्वदु मुक्कियमाग इरुन्दबोदिलुम् कूड स्वरसमऩ्ऱु। मुऩ् पार्क्कप्पट्ट कोविऩिडत्तिल् व्यक्त्यंसत्तै विट्ट रुदुक्कळ् - इरण्डु इरण्डुमादङ्गळडङ्गिय काल विशेषङ्गळ्। इवै कळ् ओषदिगळैयुम् विरुक्षङ्गळैयुम् पक्कुवप्पडुत्ति तळिर्क्कवुम् पुष्पिक्कवुम् पलिक्कवुम् सॆय्युम् परुवगालङ्गळ्। इवैगळ् वचन्दम् क्रीष्मम् वर्षै सरत्- हेमन्दम् सिसिरम् ऎऩ अऱुवगैप्पट्टिरुक्किऩ्ऱऩ। युगम् तेवमाऩत्ताल् पऩ्ऩीरायिरम् वरुषम् कॊण्ड कालम्। कृतम्, त्रेद, त्वाबरम्, कलि, ऎऩ नालुवगैप्पट्टुळ्ळदु। रुऎअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा इरुत्तल् व्य तऩाल् अस्वारस्यम्, जात्यंसत्तिऱ्कु मिक्क ऒऱ्ऱुमैयुळ्ळदाग ऎऩ्गिऱ तऩ्मैयिऩ् ऐक्यत्ताल् मुक्कियत्वम्। तार्ष्टान्दिगत्तिलोवॆऩिल् ‘कङ्गैयिल् ऎडैच्चेरि’ ऎऩ्गिऱ वाक्कियत्तिलुळ्ळ कङ्गाबदत्तिऱ्कुप् पोल मुऱ्ऱिलुम् प्रवृत्ति निमित्तत्तिऩ् परित्यागमिल्लामैयालुम् परमात्मरविऩि टत्तिल् पोल परवृत्ति निमित्तबौष्कल्य मिल्लामैयालुम् प्रवरुत्ति निमित् तत्तिऩ् एकदेशत्तिल् अऩ्वयिक्किऱ मुक्तात्माविऩिडत्तिल् मुक्कियगोडि ऎऩ्गिऱ अबिप्पिरायत्तिऩाल् मुक्कियमॆऩ्ऱे उरैक्कप्पट्टदु। लाक्षणिकमाऩ कङ्गाबदम्बोल अत्यन्त अमुक्कियमल्ल वॆऩ्ऱुबॊरुळ्। मुन्दऩुक्कु अब रिच्चिऩ्ऩ ज्ञानागन् दङ्गळिरुन्दबोदिलुम् जगत्कारणत्वत्तिऱ्कु अऩुगुणमाऩ कुणप्रुहत्तवमुम् स्वरूप प्रुहत्तवमुमिल्लै यऩ्ऱो, आगारैक्कियमुळ्ळ इडत्तिल्गूड आगारियाऩ वस्तुवोडु मऱ्ऱॊऩ्ऱै ऒऩ्ऱुबडुत्ति व्यवह रिप्पदु अत्यन्तम् अमुक्कियमऩ्ऱु ऎऩ्बदिल् ‘सोयम्गौ:’ ऎऩ्बदु तिरुष् टान्दम्। योगसङ्ग्रहारम्बत्तिल् मात्तिरमल्ल। विस्तरत्तिल्गूड ए वदाऩमिल्लाद मुन्दिऩ सुलोकङ्गळिल् पेदप्रतिपत्तियाऩदु इरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् - अत्राबि ऎऩ्ऱु। मुक्तात्मावै विषयमागक्कॊण्ड प्रगर णान्दरङ्गळिल् मात्तिरमल्ल। इन्द प्रगरणत्तिलुमॆऩ्ऱु पॊरुळ्। इन्दसुलो कत्तिल् अप्पडिये ऎऩ्ऱु प्रह्मसाधर्म्योपदेशम् उपयोगिक्कप्पडुगिऱदु। परप्रह्मवत् ऎऩ्गिऱबदत्तै मुदलिल्गॊण्ड किरन्दमाऩदु तदैव ऎऩ्गिऱ इन्दबदत्तिऱ्कु वियाक्कियाऩम्। प्रक्षणाशेषबावन सप्तत्तै वियाक्किया ऩम् सॆय्गिऱार्-कर्मबावना ऎऩ्ऱु, ‘परप्रह्मवत् प्रrणाशेषकर्म पावग: ऎऩ्गिऱ पाडत्तिल् कर्मसप्तमाऩदु यागम्मुदलिय क्रियैगळुक्कुम् उपासकङ् गळुक्कुम् पॊदुवाग अऩुष्टिक्कत्तक्क मन्दिरमात्तिरत्तिल् करुत्तुळ्ळदु। अप्पॊऴुदु कर्मसप्तत्ताल् ‘त्रिविदाबावबावना’ ऎऩ्गिऱ इडत्तिलुळ्ळ पा वसप्तमाऩदु वियाक्कियाऩिक्कप्पट्टदाग आगिऱदु।इन्द इडत्तिल् इदु पॊरुळ्। अडैयत्तक्क परप्रह्म विषयज्ञागमाऩदु प्राप्तियै उण्डु पण्णुगिऱदादलाल् शुद्धस्वरूपमुम् प्राप्यमॆऩ्ऱु अदु अऩुसन्दिक्कत्तक्कदु। काग सॆय्दु ऎऩ्ऱु। इन्द व्यदिरेगमाऩदु तत्पावबावित्वात् ऎऩ्गिऱ अदिगरणत्तिऩ् अर्त् तम्। अव्विडत्तिल् पत्तस्वरूपम् सिन्दिक्कत्तक्कदॆऩ्ऱु पूर्वबक्षम् कॊण्डु मुक्तस्वरूपम् सिन्दिक्कत्तक्कदॆऩ्ऱु चित्तान्दम् सॆय्यप्पट्टिरुक् किऱदु। इन्द सुलोकम् ऒरु प्रगरणत्तिलिरुक्किऱ तॆऩ्बदैत् तॆऱिविप्पदऱ् अडुत्तबलोकमुम् वियाक्कियाऩिक्कप्पडुगिऱदु। क्षेत्रज्ञ: ऎव्वळवुवरैयिल् क्षेत्रज्ञावस्तैयुळ्ळवऩो अव्वळवुवरैयिल् करणी उपासकऩ्, अवऩुक्कु ज्ञानम् करणम्, करणमागइरुक्किऱ ञागमाऩदु मुक्ति कार्यत्तै उण्डुबण्णिविट्टु तिरुम्बिविडुमे ऒऴिय मुक्तिक्कु मुन्दिये तिरुम्। पादु ऎऩ्दु करुत्तु, मुक्तऩुक्कु उपासऩत्तिऩिऩ्ऱु निवृत्तियाऩदु विधिक् कत्तक्कदल्लवऩ्ऱे। आगैयाल् मोक्षंवरैयिल् अऩुष्टिक्कत्तक्कदाग इरुत्तल् सॊल्लप्पट्टदु ऎऩ्ऱु करुत्तु। तत्पावबावसप्तत्ताल् प्रह्म साम्याबत्ति ज्ञाबनत्तिऱ्कागवुम् ‘विबेदजनकेज्ञारे’ ऎऩ्गिऱ इडत्तिल्, व्यवदाऩम्। विलक्कम्। तिगरणम्।] मा मुदल् अत्तियायम्। [ईऎगू ज्ञानेऎऩ्ऱु पदम् पिऱिक्कप्पडवेण्डुमॆऩ्गिऱ शङ्कैयै विलक्कुवदऱ्कागवुम् ‘तत्पावबावम्’ ऎऩ्गिऱ सुलोकम् वियाक्कियाऩिक्कप्पडुगिऱदु। ‘तत्पाव’ ऎऩ्गिऱ सुलोकत्तिल् तत्पाव ऎऩ्ऱु उबमाऩ पूर्वबद पगुव्रीहि, तस्य पावइव पाव: यस्यस: तत्पाव:, तत्पावस्यबाव: तत्पावबाव:, ऎऩ्ऱु विक्रहम् सॊल्लत् तक्कदु। ‘तत्पाव’ ऎऩ्गिऱ पदत्तिलुळ्ळडङ्गि इरुक्किऱ तच्चप्तबावसप्तङ्गळ् इरण्डैयुम् वियाक्कियाऩम् सॆय्वदऱ्कागच् चॊल्लुगिऱार्-तत्पाव ऎऩ्ऱु। पाष्यत्तिलिरुक्किऱ तत्पर्वसप्तम् पगुव्रीहियल्ल, पिऩ्ऩैयो तत्पुरुषसमा सम् - समासमाऩ तुवियाक्कियाऩिक्कप्पडवेण्डुमॆऩ्ऱुविरुम्बप्पट्टिरुक्कुम् तरु णत्तिलऩ्ऱो पगुव्रीहिविशिष्टरूपत्ताल् पदत्तै ऎडुक्कवेण्डुम्। तत्सप्त ात्तिरङ्गळ् वियाक्कियाऩिक्कप् पडवेण्डुमॆऩ्ऱुविरुम्बप्पट्टिरुप्पदाल्बगुव् रीहि विशिष्टरूपत्ताल् पदमॆडुक्कप्पडविल्लै। तत्सप्तत्ताल् प्रह्मम् सॊल् लप्पडुगिऱदु। मुदऩ्मैवाय्न्दिरुक्किऱ पावसप्तत्ताल् स्वबावम् कूऱप्पडुगि ऱदु ऎऩ्ऱु पॊरुळ्। ‘पावोलीलाक्रिया सेष्टा पूत्यबिप्रायजन्तुषु - पदार्त् तमात्रे सत्तायामात्मयोनिस्वबावयो: ‘ऎऩ्ऱु निगण्डुगारर्गळ् कूऱुगिऩ्ऱ ऩर्। अऩ्ऱिक्के पाष्यत्तिलिरुक्किऱ तत्पावसप्तमुम् पगुव्रीहि विशिष्ट माऩदु। तत्पावोप्रह्मे णाबाव: स्वबाव: ति ‘तत्पाव’ ऎऩ्गिऱबदत्तिल् तत्सप्तत्ताल् सॊल्लत्तक्क प्रह्म सम्बन्दम् पॆऱ्ऱदाग अऱियप्पट्टिरुक् किऱ पावम् स्वबावम् ऎऩ्ऱु अर्थम्। अल्लदु स्लोकत्तिलुम् तत्पाव सप्तम् तत्पुरुषम् इरण्डावदु पावसप्तम् सत्तैयैच्चॊल्लुगिऱदु।व्या वर्त्तिक्कत्तक्कदैच् चॊल्लुगिऱार् - नदु ऎऩ्ऱु, ऎदऩालॆऩ्ऱु केट्किल् कूऱु किऱार् - तत् व ऎऩ्ऱु।वेऱुहेतुवैच्चॊल्लुगिऱार् - पूर्वोगीदगर्त्तविरो ताच्च ऎऩ्ऱु,हेयप्रत्य नीगत्वम् हेयार्हत्वम् मुदलिय विरोदम् अर्थ विरोदम्। इव्वण्णम् सप्तबर्यालोसऩत्तालुम् अर्थबर्यालोसऩत्तालुम् पावसप्तत्तिऱ्कु स्वबाववासित्वम् उबबादिक्कप्पट्टदु। स्पावसप्तत्ताल् सॊल्लत्तक्कदु मुऩ्सुलोकत्तिल् सॊल्लप्पट्ट प्रक्षणाशेषबावऩत्वम् ऎऩ्ऱु सॊल्लुगिऱार्-यत् ऎऩ्ऱु। तत्सप्तत्तिऩ् सामर्त्तियत्तिऩाल् तत्तै आषेबित्तु वियाक्कियाऩिक्किऱार् -यदैवम् ऎऩ्ऱु, अबेदी ऎऩ्गिऱ इडत्तिल् पेदसप्तत्तिऩ् वियाक्कियाऩत्तिऱ्काग पेदसप्तत्तै इरण्डुरञ् प्रत्ययङ्गळाल् पिरित्तु निर्देशिक्किऱार् - पेदरहितोबवदि ऎऩ्ऱु। अऩ्ऱिक्के पेदमिल्लादवऩाग आगिऱाऩ् तादात्म्य मुळ्ळवऩाग आगिऱाऩिल्लै ऎऩ्ऱु पॊरुळ्। अप्पडिइल्लाविट्टाल् पेदर्सदस्याज्ञागकृत:’ ऎऩ्ऱु अडुत्त निर्देशम् पॊरुन्दुगिऱदिल्लै। यत्व्रु ८ जञर्ॆॆनगागार् तया वारैगनॆगवूगार तलादॆ षॊ षॆवाषिरवम् तडिनबॊ नवगद षॆवाऴिलॆडि वावू हया।न।कसा आञा वॆ कवुणि विनषॆहॆलवाषिव पूद उ उग।हॆजीवै वदिययॊगवागावॆव कबूवर तिआज षॆवा विवॆलॊवॆय ॆनालु,नगावाणॊहिस& (वि-वउ -उ-ङङ) उदि वऩत्तॆव विवरणॊदिविवॆडिऐनॆगॆज्ञान नाबरैग पाह रुअo] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञावा षिग मॆदे सूत्नॊ हणॊ वॆडिवेसहुा कगोरिषj-ति” उगि विवॆडि - विवियॊ हॆडि:- षॆव्तिय पुजनाष,सावरागिययॊग पौङ्गॆनावि, “वदवि पूयॊरवि हॆषॊदय कियाजदा ननि वरुन उदि१ सूऴ्नि जान्हा वॆ षॆवानव्विवियवॊ नवालु जयाननाग तिग हण वालागव रुनॊ षॆ हद २२ तसदि हवलावाडिसगु उदिह ॆॆगुवॊगऴ्! O ० नास् “क्षॆदक्कु। वावि रे- विजि” उदाऴिनाळुय पूागिरवॆण् सव्पूसागगॆॆयग रषिया नडि कया “षरवबाणि हूदा नि टúॆz उवदॆ ।an। नवम् २७ विबूरॊयम् कऩुयबूगरॆॆवण् स्वॆबूषारे तुगूल तॆव ऒऱवदाzuहितऴ् व उ न किषगि’’ (नी-कअ - सुग) सवाह हरदिसहिविष८” (मी- -करु ) उदिव “सहो ता लागॆ स्वबूदाय तॆ’ उगि व तॆडिॆवॊव्।ॆ करु J। ( IT। "” Us उदि; वार काहुषॆह ववनीये तस्वॆषायोेगा तदऩव स्वॆबूषा तवरीादया वरयमवषा॥ षिल् कॆ” नदडिवऴिविना यदु वासु मैवहूग हारजायसिदिदॆॆयवा वऱऩवगत् उउ -वदॆ “यडि)विलगियगग श्रीषेजिबूगॆेॆव वा कससॆ वावमवू कू ८८ तॆजॊZस्तवऴि विषषा केॆगा० ता जऱसु” (मी-क०-सग-सउ उ) उदिय कू O ह न् निविबूबॊषववूदिवाडिनवेऴि नावम्बुजा।क।) ाळुगूवू किवाडिगऴ। नावि विडिविÅाराणास हाववॊषॆयम् श्रीबाष्यम्:- ञाऩत्तैये वडिवमागक्कॊण्डिरुत्तलाल् परमात्मावोडु एकप्रकार क इरुक्किऱ इन्द जीवात्मावुक्कु तेवमऩुष्यादि रूपङ्ग ळाल् अन्द परमात्मावैक्काट्टिलुम् वेऱुबाडु इरुक्किऱदु। अन्द तिगरणम्।] मुदल् अत्तियायम्। [रुअग पेदसम्बन्दमाऩदु इवऩुक्कु कर्मरूपमाऩ अज्ञाऩत्तै मूलमागक् कॊण्डदु। स्वरूपत्तालुण्डुबण्णप्पट्टदल्ल। अन्द तेवादि पेदमोवॆऩ्ऱाल् परप्रह्मत्याऩत्तिऩाल् मूलबूदमाऩ अज्ञाऩरूप माऩ कर्मावाऩदु नष्टमाऩवुडऩ् कारणमिल्लामैयाल् निवर्दिक्किऱ तादलाल् अबेदमुळ्ळवऩाग आगिऱाऩ्। अव्वाऱे कू ऱप्पट्टिरुक्किऱदु। एकस्वरूपबेदस्तु पाह्यकर्मव्रुदिप्रज:-तेवादिबेदोबत्वस्ते नास्त्य नावरणो हिस (ज्ञाऩैगागारऩाग इरुप्पदुबऱ्ऱि एक स्वरूपऩाऩ जीवऩुक्कु तेवादिबेदमाऩदु पाह्यमाऩ कर्मावरणत् तिऩालुण्डागिऱदु कर्माविऩालुण्डु पण्णप्पट्टिरुक्किऱ तेवादिबेदम् नासम् सॆय्यप्पट्टुविट्टदेयागिल् पेदमे किडैयादु। एऩॆऩिल्, अवऩ् कर्मरूपमाऩ आवरणमिल्लादवऩ्) ऎऩ्ऱु। इदैये विवरिक्कि ऱार् - ‘विबेदजऩगेzज्ञाने नासमात्यन्दिगम् कदे- आत्मनो प्रह्म णा पेदमसन्दम् क : करिष्यदि’ (तेवादिरूपमाऩ पऱ्पल पेदत्तै उण्डुबण्णुगिऱ अज्ञाऩमाऩदुमुऱ्ऱिलुम् नासमडैन्द पिऱगु जीवात् मावुक्कु इल्लाददाऩ प्रह्मबेदत्तै ऎवऩ् उण्डुबण्णुवाऩ्) ऎऩ्ऱु। विबेद:- तेवदिर्यङ् मऩुष्यस् तावरात्मगमाऩ पऱ्पलबेदम्। सौनगरुम् सॊल्लि इरुक्किऱार् - ‘सदुर्विदोz पेदोयम् मित्त्या ज्ञान निबन्दऩ:’ (तेवदिर्यङ् मऩुष्यस्तावरात्मगमाऩ नाऩ्गुविद माऩ इन्द पेदमाऩदु मित्याज्ञानत्तै कारणमागक्कॊण्डदु)। ज्ञानरूपऩाऩ आत्माविऩिडत्तिलुळ्ळ तेवादिरूपमाऩ पऱ्पल पेदङ्ग कळुक्कु हेतुवाग आगानिऩ्ऱ कर्मावॆऩ्ऱुबॆयरुळ्ळदाऩ अज्ञाऩ माऩदु परप्रह्म त्याऩत्तिऩाल् मुऱ्ऱिलुम् नासमडैन्दवळविल् हेतु विल्लामैयाल् परप्रह्मत्तैक् काट्टिलुम् जीवात्मावुक्कु इल्लामलिरु क्किऱ तेवादिरूपमाऩ पेदत्तै ऎवऩ् उण्डुबण्णप्पोगिऱाऩ् ऎऩ्ऱु अर्थम्। अवित्याकर्मसम्ज्ञान्या’ ऎऩ्ऱु इव्विडत्तिलेये कूऱप् पट्टिरुक्किऱदऩ्ऱो। ‘क्षेत्रज्ञञ्जाबि माम् वित्ति’ इदुमुदलियदाल् अन्तर्यामि रूपत्ताल् ऎल्लोरुक्कुम् आत्मावाग इरुप्पदुबऱ्ऱि ऐक्यम् कूऱप्पट्टिरुक्किऱदु। अङ्ङऩमिल्लाविडिल् क्षरस्सर्वाणि पूदानि कूडस्तोक्षर उच्यदे - उत्तम: पुरुषस्त्वन्य: इदुमुदलिय वसऩ ङ्गळोडु विरोदम्। अन्तर्यामि रूपत्ताल् ऎल्लावऱ्ऱुक्कुम् आत्मा वाग इरुत्तल् अन्द इडत्तिलेये भगवाऩाल् उरैक्कप्पट्टिरुक्किऱदु। ईच्वरस्सर्वबूदानाम् ह्रुत्तेसेर्≤जऩदिष्टदि’ ऎऩ्ऱुम् ‘सर्वस्य साहम् ह्रुदि सऩ्ऩिविष्ट:’ ऎऩ्ऱुम् ‘अहमात्मा कुडागेस सर्व पूदासयस्स्तिद:’ ऎऩ्ऱुम् अदे कूऱप्पडुगिऱदु। पूद सप्तमाऩदु आत्मपर्यन्तमाऩ देहत्तैच् चॊल्लुगिऱदु। ऎक्कारणत्ताल् ऎल् लावस्तुक्कळुक्कुम् इवऩ् आत्मावाग इरुक्किऱाऩो अक्कारणत्तिऩा लेये ऎल्लाम् अन्द परमबुरुषऩुक्कु शरीरमाग इरुप्पदुबऱ्ऱि अवैग ळुक्कु तऩित्तु इरुप्पु निषेदिक्कप्पडुगिऱदु। ‘नददस्ति विनाबत्स्यात् ६ ऎङ ६रुअउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा (अवऩिऩ्ऱि ऎन्द वस्तु उण्डो अन्द वस्तु (ऎङ्गुम्) इल्लै) ऎऩ्ऱु। इदु भगवाऩुडैय विबूदियिऩ् उबसम्हारमॆऩ्ऱु अव्वाऱे ऒप्पुक् कॊळ्ळत्तक्कदु। अदऩाल् इदु कूऱप्पडुगिऱदु। ‘यत्यत् विबूदिमत्सत्वम् श्रीमदूर्जिद मेववा -तत्तदेवावगच्च त्वम् ममदेजोंससम्बवम्। ईगिदव्यङ्गळाऩ वस्तुक्कळुडऩ् कूडिय ऎन्द ऎन्द ऐन्दुवाऩदु कान्दियु ळ्ळदागवावदु, तऩदाऩ्यङ्गळाल् निऱैन्ददागवावदु, मङ्गळगारियङ् गळिल् मुयऱ्सियुळ्ळदागवावदु इरुक्कुमो अन्दन्द ऐन्दुवै ऎऩ्ऩु टैय (नियमऩसक्तियिऩ्) एकदेशत्ताल् उण्डाऩदॆऩ्ऱु नी तॆरिन्दु कॊळ्वायाग। ‘विष्टप्याहमिदम् कृत्सनमेगांसो स्तिदोजगत्’। (नाऩ् कारणावस्तैयिलुम् कार्यावस्तैयिलुम् मुऱैये सूक्ष्म मागवुम् स्तूलमागवुमिरुक्किऱ सिदसिदात्मगमाऩ इन्द प्मबञ्जमऩैत्तै युम् ऎऩ् महिमैयिऩुडैय ऒरु अंसत्ताल् तरित्तु निऱ्कुम्बडि सॆय्दु कॊण्डु इरुक्किऱेऩ्) ऎऩ्ऱु। आगैयाल् शास्त्रङ्गळिल् निर्विशेष वस्तुविऩ् प्रदिबादऩमिल्लै। उलगत्तिलुळ्ळ ऎल्लाबदार्त्तङ्गळुम् प्रान्दिचित्तङ्गळ् ऎऩ्ऱुम् सॊल्लप्पट्टिरुक्कविल्लै। सित् असित् ईच्व रऩ् इन्दमूऩ्ऱु तत्वङ्गळुक्कुम् स्वरूपबेद निषेदमुम् इल्लै। सुरुदप्रकाशिगै तेवमऩुष्यादि पेदत्तिऩ् इऩ्मैयाऩदु ऎव्वाऱु ऎऩ्ऱु शङ्कै वरिऩ् " पेदंस तस्य ’’ इदु मुदलिय वियाक्कियाऩम् सॆय्गिऱार्- ज्ञादै कागारदया ऎऩ्ऱु परमात्मावोडु अबेदमुळ्ळवऩाग आगिऱाऩॆऩ्ऱु परमात्मा प्रस्तु अदऩाग इरुप्पदालुम् आत्मन: प्रह्मण: ऎऩ्गिऱ इडत्तिलुम् पञ्जमी विवक्षैयिऩालुम् अवऩिडत्तिऩिऩ्ऱु पेदमॆऩ्ऱु उरैक्कप्पट्टदु। प्रह्मत् तुक्कुम् मुक्तात्मावुक्कुम् वेऱु आगारत्ताल् पेदमाऩदु पिरमाणचित्तमाग इरुप्पदालुम् निरक्षिक्कत्तक्क पेद विशेषमाऩदु वेऱुवसऩङ्गळाल् हित्त माग इरुप्पदालुम् पेदम् तेवादि रूपमॆऩ्ऱु उऱैक्कप्पट्टदु। कर्म रूप सप्तत्ताल् अज्ञान सप्तम् वियाक्कियाऩिक्कप्पट्टदु। ज्ञान विरोदि ऎऩ्ऱु। व्युत्पत्ति ऎऩ्ऱु अर्थम्। “अवित्यया म्रुत्युम् तीर्त्वा” ऎऩ्ऱल्लवो ति इरुक्किऱदु। इन्द इडत्तिलुम् “अवित्या कर्मसम्ज्ञान्या” ऎऩ्ऱल्ल वो पडिक्कप्पडुगिऱदु। अदऩाल् पेदराहित्यत्तिऱ्कु ऎऩ्ऩ वॆऩ्ऱु शङ्कै वरिऩ् “पेदस तस्याज्ञानकृतो पवेत्’’ ऎऩ्गिऱ इन्द किरन्दत्ताल् अर्थवहित्त मॆऩ्ऱु अबिप्रायप्पडप्पट्टिरुक्किऱ कारणाबावत्तै विळक्किक् कॊऩ्डु कार्या पावत्तै उबबादिक्किऱार् - स्तु ऎऩ्ऱु। पेदम् तेवादिरूपम् ऎऩ्बदिलुम् अज्ञानसप्तम् कर्म परम् ऎऩ्बदिलुम् प्रमाणत्तैक्कूऱुगिऱार्- यदोक्तम् ऎऩ्ऱु। आदि पाद सरित्तिरत्तिल् इन्द सुलोकमिरुक्किऱदु। अदिल् मुन्दि देहम् इन्दिरियङ्गळ् मुदलिय पाह्य वस्तुक्कळोडु पेदमिऩ्मै आत्मावुक्कु उरैक्कप्पट्टदु। ‘हितनीलादि’ इदु मुदलियदाल् इन्द सुलो कत्तिल् पुत्ति सुगम् तुक्कम् इच्चै मुदलिय आन्तरवस्तुक्कळोडु पेदमु मिल्लै ऎऩ्ऱु सॊल्लप्पडुगिऱदु।एकस्वरुब ऎऩ्ऱु।कर्मावे वरुदि आवरणम् कर् मञ्ञदि - कर्मावाऩदु पाह्यम् आन्तरम् ऎऩ इरु वगैप्पट्टुळ्ळदु। आन्तरमाऩ तिगरणम्।] किऱदु ए मुदल् अत्तियायम्। [रुअङ कर्मावाऩदु आत्य प्रावण्यत्तिऱ्कु हेतुवाग इरुक्किऱदु। पाह्यमाऩ कर्मावाऩदु वॆळियिलिरुक्किऱ रूपरसगन्द स्पर् सप्तङ्गळागिऱ विषयङ्गळिल् प्रावय मुण्डावदऱ्कुक् कारणमाग इरुक्किऱदु। अऩ्ऱिक्के पाह्यम् स्वाबाविगमाग इल्लाद कर्म। अदे वरुदि - अदऩाल् अदिगमाग उण्डायिरुक् एकस्वरूपबेदम्। पाह्य कर्मावाऩदु शरीरत्तै त्वारमागक्कॊण्डु एकस्वरूपमाऩ आत्मावुक्कु आन्तरमाऩ पेदत्तै उण्डुबण्णुगिऱदॆऩ्ऱु अर्थम्। त्वारबूदमाऩ तेवादि शरीरबेदम् नष्टमागप्पोऩवळैविल् आन्दा पेदमिल्लै। तेवादिबेदम् कष्टमागिल् ऎव्वाऱु कर्मवरुदियै हेतुवाग क्कॊण्ड आन्तरबेद नासम् उण्डागुम्? ऎऩ्ऱु विऩवप्पडुमेयागिल् सॊल् लुगिऱार् - अन वरणोहि स: ऎऩ्ऱु। स: तेवादि पेदत्तै इऴन्द आत्मा। कर्मावरणत्तिऩिऩ्ऱु विडुबट्टवऩल्लवो वॆऩ्ऱु पॊरुळ्। अऩ्ऱिक्के कर्मवरुदि: कर्माविऩालुण्डागिऱ उरुदि। तेवादि शरीरम्। अन्द सम्बन्दत्तिऩालु ण्डाऩदु आन्तरबेदम्। तेवादिबेदम् नष्टमायिऩ् अदु इल्लै। कर्मा विऩालुण्डागिऱ आरणत्तै हेतुवागक्कॊण्ड आन्तरबेदमाऩदु तेवा तिबेदम् नासमडैन्दाल् ऎव्वाऱु उण्डागिऱदिल्लै ऎऩ्ऱु केट्किल् कूऱु किऱार् - अनावरणोहि स; ऎऩ्ऱु, कर्मजायवरुदि: तेवादिशरीर रूपै ऎऩ्ऱु अर्थम्। एददेव - “पेदर्स तस्या ज्ञानच्रुदो पवेत्’ ऎऩ्ऱु सॊल्लप् पट्टदागवे इरुक्किऱ अर्थत्तै ‘विबेदजागे’ ऎऩ्गिऱ पदत्तै मुदलिल् कॊण्डिरुक्किऱ सुलोकत्तिऩाल् “अनावरुत्तिक्ाप्तात्” ऎऩ्गिऱ अदिगरणार् त्तम् सॊल्लप्पडुगिऱदु। परप्रह्मत्तिऩाल् नासमडैयुम्मडि सॆय्यप्पट्टिरु क्किऱ जीवात्मा विऩिडत्तिलिरुन्द तेवादि पेदत्तिऱ्कु मीण्डुवरुदलै ऎवऩ् सॆय्यप्पोगिऱाऩ् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। विबेद सप्तत्तै वियाक्कियाऩम् सॆय्गिऱार् - विबेदो विदो विबेद: ऎऩ्ऱु। पेदम् तेवादि रूपमॆऩ्बदिल् प्रमाणान्दरत्तैक् कूऱुगिऱार् - यदोगिदम् ऎऩ्ऱु मित्त्याज्ञान निबन्दऩ मित्त्याज्ञारम् आत्मविषयमाऩ प्रान्दिज्ञारम्, अदु कर्मत्तिऩ् वायिलाग मेल् मेल् वरुगिऱ तेवादि पेदत्तिऱ्कु हेतुवॆऩ्ऱु अर्थम्। इदऱ्कु उत्तरार्त्तम्- “तेवदिर्यङ्मऩुष्याक्यस्तदैउक्रूप नारग: ’’ ऎऩ्ऱु। विया क्कियाऩिक्कत्तक्क सुलोकत्तिऩ् वाक्कियार्त्तत्तै सॊल्लुगिऱार्

  • आत्मनि ऎऩ्ऱु। प्रह्मण: ऎऩ्गिऱ पदम् पञ्जम्यन्द मॆऩ्बदैक् काट्टुवदऱ्काग पर स्मात् ऎऩ्ऱु कूऱप्पट्टदु। इरण्डु पदङ्गळुक्कुम् वैयदिगरण्यत्ताल् षष्ट्यन्ददवम् युत्तमल्ल, ससप्तमल्लामैयाल्। अडुत्त मुन्दिऩ सुलोकत् तिल् ‘परमात्मा पवत्यबेदि’ ऎऩ्ऱु परमात्मा प्रदियोगियाग निर्देशिक्कप् पट्टिरुप्पदालुम् अदऩालेये समागादिगाणमाऩ षष्ट्यन्दत्वमुम् युक्त मल्ल। मुऩ विस्तरिक्कप्पट्टिरुक्किऱ अर्थ विरोदत्तालुम् ऐन्दाम् वेऱ्ऱु मै उरुबै ईऱ्ऱिल् कॊण्डिरुत्तलुम् आऱाम् वेऱ्ऱुमै उरुबरै ईऱ्ऱिल् कॊ ण्डिरुत्तलुम् विबत्तिऩाल् इरुक्कलामॆऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल। परप्रह्मत्तुक्कुक्कूड हेय कुणार्हत्वाबादगमाऩदु स्वाबाविगमाग आग वेण्डियदाग प्रसङ्गिक्कुम्। अदऩाल् ‘परस्मात् प्रह्मण:” ऎऩ्ऱु कूऱप् पट्टदु। असन्दम् सत्सप्तमाऩदु परमार्त्त पर्यायम्। “अनासी परमार्त् तसै” ऎऩ्गिऱ इडत्तिलेये सॊल्लप्पट्टिरुक्किऱदऩ्ऱो। अनित्यमॆऩ्ऱु उ प्रावण्यम् - पऱ्ऱुदल्। रुअ स] च्रुदप्रकाशिगा सहिता श्रीबाष्यम्।!जिज्ञासा पॊरुळ्। अदऩाल् स्वाबाविगमाऩ नित्यबेदत्तिऱ्कु व्याकृत्ति एऱ्पट्टदु। अनित्यत्वम्। ऒरु समयत्तिल् उण्डागुदल्। अनित्यमाग इरुप्पदाल् तेवा तिबेदमाऩदु हेतुवै अपेक्षित्तिरुक्किऱदु। अदै ऎवऩ् सॆय्यप्पोगि ऱाऩ् ? ऒरुवऩुम् सॆय्यप्पोगिऱदिल्लै। हेत्वबावात्-कर्मरूपमाऩहेतु इल्लामैयाल् ऎऩ्ऱु अर्थम्। एकार्त्त विषयत्तिल् मात्तिरमल्ल। “पाह्य कर्मव्रुदि प्रज:’ ‘अज्ञानकृतो पवेत्’ ऎऩ्गिऱ इडङ्गळिल् अज्ञानसप्तम् कर्म सप्तम् इव्विरण्डुम् प्रयोगिक्कप्पट्टिरुप्पदऩाल् अज्ञान सप्तमाऩदु कर्मावॆऩ्गिऱ पॊरुळै उणर्त्तुन्दऩ्मै वाय्न्दुळ्ळदु। इन्द प्रगरणत् तिलुम् स्पष्टमाग सॊल्लप्पट्टिरुक्किऱ तॆऩ्ऱु सॊल्लुगिऱार् - अवित्या कर्म सम्ज्ञान्येगिह्यत्रैवोसिदम् ऎऩ्ऱु। आत्मावुक्कु उण्डायिरुक्किऱ ऒॆळबादिग पेदमाऩदु उबादि विलगिऩवुडऩ् अऴिन्दु विडुगिऱ तॆऩ्ऱु सुलो कत्तिऩ् अर्थम्। उबादि इल्लामैयाल् इल्लादबेदत्तै ऎवऩ् उण्डु पण्णक्कूडु मॆऩ्ऱावदु अर्थम्। इन्द सुलोकम् म्रुषावादिगळुक्कु अत्यन्तम् अस्वरसम्। अप्पडियऩ्ऱो- विबेदजनके’ ऎऩ्गिऱ इडत्तिल् जनकसप्तमाऩदु उत्पादगऩिडत्तिल् स्वरसम् - अत्यासहेतुविल् स्वरस मऩ्ऱु। अज्ञानसप्त त्तिऱ्कु उलगत्तालुम् शास्त्रत्तिऩालुम् अनिर्वसऩीयमॆऩ्गिऱ अर्थत्तै उणर्त्तुम् तऩ्मैयाऩदु अऱियप्पट्टिरुक्कविल्लै। कर्मावैच् चॊल्लुम् तिऱमैयुळ्ळदाग इरुत्तल् ऎऩ्गिऱ व्युत्पत्तियाऩदु इन्दप्रबन्धत्तिलेये काण्बिक्कप्पट्टिरुक्किऱदु। नाससप्तत्तिऱ्कु पादत्तैच् चॊल्लुम् तऩ्मै याऩदु मुक्कियमल्ल। असन्दम् ऎऩ्गिऱ पदमुम् व्यवच्चोदिक्कत्तक्कदु इल् लामैयाल् पयऩऱ्ऱदु। इरुक्किऱ पेदत्तै ऒप्पुक्कॊळ्ळामैयाल्। अदै ऒप्पुक्कॊण्डालल्लवो अदऱ्कु साबल्यम्। करिष्यदि ऎऩ्गिऱ पदमुम् अस् वरसम् - अत्यासवासित्व मिल्लामैयाल्। इदऱ्कुमेल् अत्वैद परमाग अऩ्य ऩाल् कूऱप्पट्टिरुक्किऱ कीदावसऩत्तै वियाक्कियाऩिक्किऱार्- क्षेत्रज्ञ ञ्जाबि ऎऩ्ऱु। अऩ्यऩुक्कु अबिमदमाऩ अर्थम् ऎदो अदऱ्कु मुऩ्बिऩ् विरोदत्तैक्काट्टुगिऱार् - अऩ्यदा ऎऩ्ऱु। “उत्तम: पुरुषस्त्वन्य:” ऎऩ्ऱु पेदत्तै स्पष्टमागच्चॊल्लि इरुप्पदऩाल् अदिऩ् विरोदत्ताल् स्वरूपै क्यबरत्वमिल्लै ऎऩ्बदु मात्तिरमल्ल, सामानादिगरण्यत्तिऱ्कु उप्पादग माऩ अन्तर्यामित्वम् कण्डोक्तमागवुमिरुक्किऱ तॆऩ्ऱु सॊल्लुगिऱार्। अन्तर्यामि ऎऩ्ऱु। ‘ईश्वरस्सर्वबूदानाम् ह्रुत्तेसेर्जुऩ तिष्टदि’ ऎऩ् किऱ सुलोकत्तिल् पूद सप्तत्तिऱ्कु आत्मपर्यन्त देह परत्वमाऩदु “प्राम यऩ् सर्वबूदानि’ ऎऩ्गिऱ इन्द सुलोकत्तिऩुडैय उत्तरार्त्तत्ताल् अऱियप् पडुगिऱदु। ‘रहिंस्यात् सर्वाबूदानि’ ऎऩ्गिऱ इदुमुदलिय प्रयोगत्ता “सर्उस्यसाहम् ह्रुदि सऩ्ऩिविष्ट:’ ऎऩ्गिऱ सुलोकत्तिलुम् सर्व सप्तत्तिऱ्कु आत्मपर्यन्तत्वमाऩदु मत्तस्स्मृतिर्ज्ञानमबोहऩञ्ज ऎऩ्गिऱ वसऩत्तालऱियप्पडुगिऱदु। ह्रुत्तेसे - ह्रुदयदेशत्तिलिरुक्किऱ आत्माविऩिडत्तिलॆऩ्ऱु अर्थम्। “सर्वस्यसाहम् ह्रुदि “ऎऩ्गिऱ तिलुम् अप्पडिये। लुम्। ६४ अव्वाऱे “अहमात्मा कुडागेस” ऎऩ्गिऱ इडत्तिलुम् अन्तर्यामित्वबरदैयैक् कूऱुगिऱार् - अहम् ऎऩ्ऱु, ऎदऩालॆऩ्ऱु केट्किल् कूऱुगिऱार् - पूदसप्तेर्हि ऎऩ्ऱु। मुऩ्गाट्टप्पट्टिरुक्किऱ सर्वसप्तत्तोडु अर्थैक्यत्तालुम् ऎऩ्ऱु करुत्तु। तिगरणम्।] मुदल् अत्तियायम्। [रु अरु ऎल्लाम् भगवदात्मगमॆऩ्ऱु अऩ्वयरूपत्ताल् कूऱप्पट्टिरुप्पदऱ्कु तु शेषबूदमाऩदु। ‘नददस्ति’ ऎऩ्गिऱ व्यदिरेगनिर्देशमाऩदु अदऱ्कु अऩुगुणमे ऎऩ्गिऱ अबिप्पिरायत्ताल् सॊल्लुगिऱार् -यदस्सिर्वेषाम् ऎऩ्ऱु। अविनाबावसप्तमाऩदु सम्बन् दनियमत्तैच्चॊल्लुगिऱ तऩ्मैवाय्त्ति रुप्पदाल् ऎऩ्ऱु करुत्तु। वेऱु हेतुवैयुम् कूऱुगिऱार् -भगवत् ऎऩ्ऱु, ‘एदांविबूदिम्योगञ्ज’ ऎऩ्ऱु तॊडङ्गिइरुप्पदाल् विबूदिबरत्वमऱियप्पडु किऱदु। आदलाल् उबक्किरमत्तिऱ्कु अऩुगुणमे उबसम्हारमॆऩ्ऱु पॊरुळ्। विबूदियै विधित्तुविट्टु अदैये मऱुप्पदु सक्यमल्लवॆऩ्ऱु अर्थम्। प्रगा णम् विबूदिबरमॆऩ्बदैक् काण्बिक्किऱार्- यत्यत् ऎऩ्ऱु। विबूदिमत्, नियाम् यवस्तुक्कळुळ्ळदु। श्रीमत्, पोक्यसम्रुत्तियुळ्ळदु। ऊर्जिदम् पलमुळ् कल्याण कुणारम्बङ्गळिल् मुयऱ्सियुळ्ळदु। तेज: सत्तुरुक्कळै अवम् तिक्किऱ सामर्त्तियम्, प्रसासऩम्। तेजोंससम्बवम् नियमऩसक्तिरुबमाऩ ऎऩ्ऩुडैय आज्ञैयिऩ् पेसत्ैेदच् चार्न्दिरुक्किऱदॆऩ्ऱु अर्थम्। ळदु। सास्तिरत्तिऱगु पिऱर्गळाल् कूऱप्पट्टिरुक्किऱ अर्थत्तिल् करुत्तिल् लामैयै उबसम्हारम् सॆय्गिऱार् - अन : ऎऩ्ऱु। अद:, श्रुतियोजऩै मुद लियदाल् प्रदिबादिक्कप्पट्टिरुक्किऱ न्यायङ्गळाल् ऎऩ्ऱु अर्थम्। परान्दत् वम्, प्रान्दियिऩाल् हित्तित्तल्। जगत् प्रह्मम् इरण्डुम् ऒरेत्रङ्बम् ऎऩ् किऱ पक्षत्तिल् प्रह्मत्तिऱ्कु सविशेषत्वमुम् जगत्तिऱ्कु सत्पत्वमुम्बॊ रुत्तमुळ्ळदाग आगिऱदु ऎऩ्गिऱ शङ्कैवरिऩ् अदैविलक्कुवदऱ्काग सॊल्लु किऱार् - नाबि ऎऩ्ऱु। सचेतनर्गळिडङ्गळिल् असित्धर्मङ्गळै ऎण्णुदलुम् पर तन्द्रङ्गळाऩ वस्तुक्कळिडङ्गळिल् स्वतन्त्रङ्गळॆऩ्गिऱ ऎण्णमुम् प्रम मेयॊऴिय सवरूपबेदबुत्तियाऩदु प्रममल्लवॆऩ्गिऱ अबिप्पिरायत्ताल् ‘रस् वरूपबेद: निषेद:’ ऎऩ्ऱु कूऱप्पट्तु। अऩ्ऱिक्के म्रुषावादियैये उत्तेचित्तु जीवऩ् परमात्मा इव्विरुवर्गळुडैय सवरुप्पचेतनिषेदत् तिऩ् इऩ्मैयैक्कूऱुगिऱार्-नाबि ऎऩ्ऱु।अचित्तै ऎडुत्तदु तिरुष्टान्दमाग, ओ म्रुषा - पॊय्।तिगरणम्) तु नीयाz नाडिलुविष T मुदल् अत्तियायम्। g ८ [रुअऎ यडिव )आदॆड निवि पॊषॆ ऐवू, काबॆय वऴनि षॊ
  • पवर् षवरिग वित्तीयरॆरिदवलाडि नओ। स्व जग: षॊष हरवदिरॊया नविवियविविग, विक्षॆवगरी स्ॆडिस्टिनिवबूव सावाद नीया “सुनगॆन हि वरदूवा८” उदवषिमि स् तिमिल्, जणस्कशेषिवागला जा नायिगाण ावद कीॆॆव नवदावि साद नदि। षिवाययॊायॊमागि नाव स्ति-वागिवाययॊळायॊमाग सुद: कॊडिवयवि नि२ पू– कॆयविैषौगि तजीविडि:- उदि कडिय सूऴ जीवरेऱिग कविडियवरिक्कि तवा जीवमाव नाविल्, मारिददव)स्का। नव वन १ -८० ८० नहर कूॆ नाविडिलाविरॊयिाग सा हि जानवाय वाzवियदा १ा षादगऴ् सज्ता नवॆगिर नाववर्व हदळुवद। १५१० I 향 यबाद ेव,कर् न। -हेगि वॆदु आर्न८क्ता नस्) निवद कऴ - हव तग वूगावा त ) निवद पूगऴऎ आञर् क। हॆगि विआर् नवेसम् सरस् जॆयदा व ८ ८ ह ८। आऱ हवारुवूगाबा नॆ।कि विरॊ वजॆहद।नॆ।न हण: वय वा वा किजऩर् न। तसा सुविषयाया वायगऴ, नहा वरुद आऩनदिसि वॆस; न - उलयॊरवि कूदि सुन्दराविडि लाविरॊयिङ् नेक्का षानवमबोग वर्दाङ्ग। ऊवदि। जाना जानॆन व,मणिय ललावॊवद८तॆ उगास्वॆन् वयवे काद उद।विडिलाविळॊयि ॆगजि विबॆष: सादविषयजानयॊरिदि किणु, नवा व्स् व-उहणॊz नीवादूराननाव कॆन्वैदॊरु तवि षयजर् न८वऴि सुदो आर्।आेदा नविरॊयिवॆगि ऐयेॆव विरॊ यि वैदीगि नासा वरमास्ऩाय्गूसवै: ! लाडियहु या यादगाॊ ऐयसे जादो नाविरॊयिनषिवदबू नॆदु आगुम् नादाागवॆक्षदे । ऐहद हान वसिलसयाया तासिगि हाजा नविरॊयॆव, कत् वणव निवत्पूगादाऩु वॆदॊ IT ८ ना रुअअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा श्रीबाष्यम् - कूडिऩ् ताष विशेषमऱ्ऱदुम् स्वयम्बरगासमागवुमिरुक्किऱ वस्तुविऩिडत्तिल् ईच्वरऩ् ईसिदव्यङ्गळ् मुदलिय अळविऱन्द विकल्पङ्गळुडऩ् इन्द उलगम् अऩैत्तुम् दोषत्ताल् एऱ्पडुत्तप्पट्टिरुक्किऱदु। े मऩ्बदु स्वरूपत्तै मऱैक्किऱदुम्, पऱ्पलविदङ्गळागवुम् विचित्तिरङ्ग ळागवुमिरुक्किऱ विक्षेपङ्गळै उण्डुबण्णुगिऱ तऩमैवाय्न् दुळ्ळदुम्, सत्तॆऩ्ऱावदु असत्तॆऩ्ऱावदु निर्वसऩम् सॆय्यत्तगाददुमाऩ अना याग रुक्किऱ अविद्यै। अन्द अविद्यै अवसियम् ऒप्पुक्कॊळ्ळत् तक्कदु; “अन्रुदेन हि प्रत्यूडा:’ इदु मुदलिय श्रुतिगळालुम्, प्र ह्मत्तिऱ्कु ‘तत् त्वमसि’ इदु मुदलिय वाक्यसामाना तिगरण्यत्ति ऩाल् अऱियप्पट्टिरुक्किऱ जीवैक्यत्तिऩदु अऩुप्पत्तियिऩालुम्, अन्द अविद्यैये वॆऩ्ऱाल् सत्तल्ल, प्रान्दि पादम् इरण्डुम् पॊरुळ् तामल्बोगवेण्डुवदाल्। अदु असत्तुमल्ल, क्यादि पादम्। इन् ६। रण्डुम् पॊरुन्दामल् पोग वेण्डुवदाल्। आगैयाल् रण्डु कोडि कळिऩिऩ्ऱुम् विडुबट्टदु इन्द अविद्यै ऎऩ्ऱु तत्वत्तै उणर्न्द वर्गळ् कूऱुगिऩ्ऱऩर् ऎऩ्ऱु यादॊऩऱु उरैक्कप्पडुगिऱदो, अदु युक् तमऩ्ऱु; अन्द अविद्यैयाऩदु ऎदै आच्रयित्तु प्रमत्तै उण् डुबण्णुगिऱदु? जीवऩै आच्रयित्तु प्रमत्तै उण्डुबण्णुगिऱदिल्लै। जीवबालमाऩदु अविद्यैयिऩाल् एऱ्पडुत्तप्पट्टिरुप्पदाल्। प्रह्मत्तै आच्रयित्तुम् प्रमत्तै उण्डुबण्णुगिऱदिल्लै; अन्द प्रह्ममाऩदु तऩक्कुत्ताऩागवे पिरगासिक्किऱ ज्ञानस्वरूपमाग इरुप्पदु पऱ्ऱि अवित् याविरोदियाग इरुप्पदाल्। अन्द अविद्यैयाऩदु ज्ञानत्तिऩाल् पादि क्कत्तक्कदॆऩ्ऱल्लवो (उऩ्ऩाल्) अबिमाऩिक्कप्पट्टिरुक्किऱदु। ज्ञा नरूपम् परम्ब्रह्म तन्निवर्त्यम् म्रुषात्मगम्, अज्ञानञ्जेत् तिरस्कु र्यात् क: प्रबुस्तन्निवर्दग:। ज्ञानम् प्रह्मेदि सेत् ज्ञानमज्ञानस्य निवर्दगम्। प्रह्मवत् तत्प्रकाशत्वात् तदबिह्यनिवर्त्तगम्, ज्ञानप्रह् मेदिविज्ञानमस्ति सेत् स्पात् प्रमेयदा,प्रह्म मणो ननुबूदित्वम् त्व तुक्त्यैव प्रसज्यदे’। (अन्द प्रह्मत्तिऩाल् निवर्, त्तिक्कत्तक्क म्रु षात्मगमाऩ अज्ञानमाऩदु जज्ञानरूपमाऩ परप्रह्मत्तैये मऱैक् कुमेयाऩाल् अदै विलक्कत्तिऱमैयुळ्ळवऩ् ऎवऩ्? प्रह्मम् ज्ञानस् वरूपमायुळ्ळदु ऎऩ्गिऱ प्रमाणज्ञानम् अज्ञानत्तैप्पोक्कडिक्कुम् तिऱमैयुळ्ळदु, स्वरूपज्ञानम् अज्ञाननिवर्त्तगमल्लवॆऩ्ऱु कूऱप्पडु मेयाऩाल्, प्रह्मम्बोल् अन्द प्रमाणज्ञानमाऩदु अन्द प्रह्मत् तिगरणम्।] मुदल् अत्तियायम्। रुअगू तिऩ् स्वरूपत्तैविड वेऱाऩ प्रकाशमल्लादादलाल्?अदुवुम् अज्ञानत् तिऱ्कु निवर्त्तगमागा। प्रह्ममाऩदु ज्ञानम् ऎऩ्गिऱ विज्ञानमिरुक्किऱ तेयागिल् प्रह्मत्तिऱ्कु प्रमाविषयत्वम् सम्बवित्तुविडुम्। उऩ्ऩुडैय सॊल्लिऩालेये अनुबूदिस्वरूपमाऩ प्रह्मत्तिऱ्कु अननुबूदित्वम् प्र सङ्गिक्किऱदु) प्रह्ममाऩदु ज्ञानस्वरूपम् ऎऩ्गिऱ ज्ञानमे अन्द अ विद्यैक्कु पादगम्, स्वरूपबूदमाऩ ज्ञाऩम् पादगमल्लवॆऩ्ऱु कूऱप् पडुमेयाऩाल्, अल्ल ; इरण्डुम् प्रह्मस्वरूपप्रकाशमाग इरुक्क ऒऩ्ऱु अवित्याविरोदि मऱ्ऱॊऩ्ऱु अवित्याविरोदियल्लवॆऩ्गिऱ विसे षम् अऱियप्पडामैयाल्। इदु सॊल्लप्पट्टदाग आगिऱदु - ‘प्रह्म माऩदु ज्ञाऩरूपम्’ ऎऩ्गिऱ इन्द ज्ञानत्तिऩाल् प्रहमत्तिऩिडत्तिल् ऎन्द स्वबावम् अऱियप्पडुगिऱदो, अदु प्रह्ममाऩदु स्वयम्ब्रगास मादलाल् ताऩे प्रकाशिक्किऱदु। आगैयाल् प्रह्मस्वरूपज्ञानम् अन्द प्रहमविषयज्ञानम् इव्विरण्डुम् अवित्याविरोदिगळॆऩ्गिऱ विषयत् तिल् विशेषम् यादॊऩ्ऱुमिल्लै। मेलुम्, स्वयम् प्रह्ममाऩदु वेऱु अऩुबवत्तिऩाल् अऩुबविक्कत्तगाददाग इरुप्प तुबऱ्ऱि उऩक्कु अन्द प्रह्मविषयज्ञानम् उण्डागिऱदिल्लै। आगै याल् ज्ञानम् अज्ञानविरोदियाग इरुक्किऱदेबाऩाल् ताऩे विरोदियाग इरुक्किऱदु, आदलाल् इन्द अविद्यैक्कु पाह्मत्तै आच्रयित्तिरुत् तल् सम्बवियादु। सिप्पि मुदलियवैगळो वॆऩ्ऱाल् तऩ्ऩुडैय उण् मैयाऩ स्वरूपत्तै प्रकाशप्पडुत्तुवदिल् ताऩ् सामर्त्तियमिल्लाद वैगळागवुम्, स्वाज्ञानाविरोदिगळागवुम् इरुन्दु काण्डु, स्वविषय माऩ अज्ञानत्तै विलक्कुवदिल् ज्ञानान्दरत्तै अपेक्षक्षिक्किऩ्ऱऩ प्रह्ममोवॆऩिल् स्वाऩुबवत्ताल् चित्तमाऩ स्वयादार्त्त्यमुळ्ळ रुप्पदु पऱ्ऱि स्वाज्ञ नविरोदिये। अदऩालेये वेऱु निवर् त्तगज्ञानत्तै अपेक्षिक्किऱदिल्लै। ताग च्रुदप्रकाशिगै - अनुबवस्वरूपमाऩ इदऱ्कु मेल् अविद्यैयैत् तूषिप्पदऱ्काग अदु विषयत्तिल् अऩ्यऩाल् कूऱ प्पट्टुळ्ळ अर्थत्तै अनुवदिक्किऱार् - यदबि ऎऩ्ऱु। निर्विशेषत्तिऱ्कु ऎव्वाऱु प्रमम् सम्बविक्कलामॆऩऱु केट्किऩ्, कूऱुगिऱार् - दोष ऎऩ्ऱु, प्रह्मत्तैत्तवि र्त्तु दोषमॆऩ्गिऱ ऒरु वस्तु तऩित्तु इरुक्कुमेयागिल् अत्वैदत्तिऱ्कु हानि वरुगिऱदॆऩ्ऱु केट्कप्पट्टाल् सॊल्लुगिऱार्- दोषस ऎऩ्ऱु इन्द अर्थत् तिल् अन्यऩाल् सॊल्लप्पट्टिरुक्किऱ श्रुतिगळैयुम् स्मृतिगळैयुम् अर्थाबत्तिगळै रुगूय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासर टमै युम् काण्बिक्किऱार् - अन्देन् ऩ्ऱु, स्तसदविलक्षणत्वददै उबबादिक्किऱार्- सादु ऎऩ्ऱु,प्रान्दिबादयोरयोगात् प्रान्दि विषयदवमुम् पादविषयत्वमुम् इल्लामल् पोगवेण्डियदाग वरुवदाल्। प्रमिदि प्रान्दि पादङ्गळिऩ् इऩऱि यामैयिऩाल् सदस्तनिर्वसऩीयत्वमॆऩ्ऱु अर्थम् ‘सदबाव एव म पव ता मयो क्त:’ ऎऩ्बदुबोल परमदमल्लवॆऩ्बदैक् काण्बिप्पदऱ्काग तत्वविद: ऎऩ्ऱु सॊल्लप्पट्टदु।तूषिक्किऱार् - तदयुक्तम् ऎऩऱु। आच्रयानुप्पत्ति, तिरोदरना। नुप्पत्ति, स्वरूपर्नुप्पत्ति, अनिर्वचनीयवानुप्पत्ति, प्रमाऩानुप्पत्ति, निवर्त्तगा तुप्पत्ति, निव्रुदयनुप्पत्ति इवैगळाल् तूषिक्कप्पोगऱवराग, मुदलिल् आसर यानुप्पत्तियैक् कूऱुगिऱार् - साहि ऎऩ्ऱु किमाच्रित्य ऒऩ्ऱैयुम् आच्रयित्तु प्रमत्तै उण्डुबण्णुगिऱदिल्लै ऎऩ्ऱु अर्थम्, जीवऩै आसायिदगा? अल् लदु प्रह्मत्तै आसरयित्ता? ऎऩ्गिऱ विकल्पाबिप्रायत्ताल् कूऱुगऱार् - नदा वत् ऎऩ्ऱु। जीवऩ् हित्तित्ताल् अविदयै गतिक्कऱदु। अविद्यै चित्तित् ताल् जीवऩ् चित्तिक्किऱाऩ् ऎऩ्बदऩाल अऩ्योक्याच्र दोषमॆऩ्ऱु अर्थम्। जीवाज्ञानवाद * निरासमाऩदु मेले (आरम्बणादिगरणत्तिल्) विरिवागक् कूऱप् पडप्पोगिऱदादलाल् इङ्गु सुरुक्कमाग उबन्यसिक्कप्पट्टदु। इदऱ्कु मेल् प्री ह्माच्रयबक्षत्तैत् तूषिक्किऱार् - नाबि ऎऩ्ऱु विरोदिदवम ऎव्वाऱॆऩ्ऱु केट्किऩ् कूऱुगिऱार् - साहि ऎऩ्ऱु परह्मविषयाज्ञानददिऱ्कु अन्द प्रह्म प्रकाशत्ताल् पादिक्कत्तक्कदऩ्मै इरुप्पदाल् विरोदम्। इन्द इडत्तिल श्रीमन् नाद मुऩिगळाल् सॊल्लप्पट्टुळ्ळ सुलोकङ्गळैच् चॊल्लुगिऱार् - ज्ञानरुबम् ऎऩ्ऱ स्वप्रकाशत्वम् सॊल्लक् करुदप्पट्टिरुक्किऱदु ज्ञानददिऩाल् विलक्कत्तगुदियुळ्ळ तॆऩ्बदिल् हेतुवैक् कूऱुगिऱार् - म्रुषात्मगम् ऎऩ्ऱु स्वरूपज्ञान। अज् ज्ञानविरोदियल्लवऩ्ऱो। पिऩ्ऩैयो प्रमाणज्ञानमे विरोदि। ऎऩ किऱ प त्तै अनुवदित्तुत् तूषिक्किऱार् -ज्ञानम् ऎऩ्ऱु, प्रह्मवुत्तत्प्रकाशत्वात् स्वरूपत्तैविड वेऱुबडाद प्रकाशमाग इरुत्तलाल् ऎऩ्ऱु अर्थम् ऱमुळ्ळदुम् कान्दियुळ्ळदुमाऩ तिरव्यमाऩदु क्रहिक्कप्पट्टिरुक्कुम् तरुणद तिल्, आप्तवाक्कियम् मुदलियवैगळाल् तिरव्यम् शुक्लबास्वरम् ऎऩ्ऱु इव्वळवुमात् तिरम् नूऱुदडवै अऱिविक्कप्पट्टिरुन्दबोदिलुङ् गूड प्रमनिवृत्ति उण्डागिऱ तिल्लैयऩ्ऱो। वेऱु तूषणत्तैयुम् सॊल्लुगिऱार् - ज्ञादम् ऎऩ्ऱु। लॆऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार् प्रह्मण: ऎऩ्ऱु। इन्द सुलोक्ङ्गळुक्कुळ्। मुदलावदु सुलोकत्तिऩुडैय अर्थमाऩदु मुऩ्बु ‘ज्ञानबात्याबिमदा’ ऎऩ्गिऱ किरन्दत्तै ईऱ्ऱिल्गॊण्ड पाष्यत्तिऩाल् सॊल्लप्पट्टदु। इरण्डावदु सुलोकत्तै वियाक्कियाऩिक्किऱार्-ज्ञानस्वरुबम् ऎऩ्ऱु, प्रह्मस्वरुबबिरगा सत्वेसदि स्वरूपविषयज्ञानत्वम् इरुक्कैयिल् ऎऩ्ऱु अर्थम। विशेषङ नवगमात् विषयवैषम्यमिल्लामैयाल् ऎऩऱु अर्थम्। एऩ् विशेषम् अऱि यप्पडुगिऱदिल्लै? ज्ञानत्तिऱ्कु प्रमाणजन्यदवम् ऎऩ्गिऱ विशेषमिरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्? अदऩाल् ऎऩ्ऩ? विषयवैषम्यम् इल्लै यऩ्ऱो, स्व रूपबूदमाऩ ज्ञानत्तैक् काट्टिलुम् निवर्त्तगज्ञारत्तिऱ्कु विषयवैषम्यमिरुक्कि इल्लैया ?इरुक्किऱदॆऩ्ऱु ऱदा? सॊल्वायेयागिल् सविशेषत्वम् वन्दुवि। टुगिऱदु। इल्लै ऎऩ्ऱु सॊऩ्ऩाल् स्वरूपमे निवर्त्तगमाग आगलाम्। प्रमाण
  • निरासम् - विलक्कुदल्। वॆण्णि अदऩा तिगरणम्।] मुदल् अत्तियायम्। रुगूस ऐन्यज्ञानमाऩदु अव्वर्त्तगमागवावदु आगलाम्। मुऩ्ऩिगैयिलिरुक्कऱ पास्वर वस्तुवै विषयीगरिक्किऱ ज्ञानम्डोल्। प्रमाणजक् ज्ञासदवम् निवर्दगैत् वत्तिल् प्रयोजसम्। इदु * शुक्ल + पास् वरद्रव्यम् ऎऩ्गिऱ वाक्किय तिऩुण् डागिऱ ज्ञानत्तिऱ्कु निवर्त्तगत्वमिल्लामैयाल्। आगलाल् प्रमत् ैसहिक्किऱ आगार सदैक्काट्टिलुम् वेऱाऩ आगारत्तै विषयमागक्कॊण्डिरुत्तल् निवर्त्तग त्वत्तिल् प्रयोजम्। अऱिवुडैयवर्गळाल् पुगऴत्तक्कवरे! विषय ओ वैष मयमिल्लाविट्टालुम् ऒरु ज्ञारत्तिऱ्कु प्रमाविरोदिगवमुम् ऒरु ज्ञान तिऱ् कु परमविरोदित्वमुम अबिज्ञै प्रदयबिज्ञैगळिगणडिलुम् काणप्पट्टिरुक् किऱदु। ‘इवऩ् ऒरु तेवदत्तऩ्” ऎऩ्गिऱ अबिज्ञैक्कु विषयम् ऒऩ्ऱग इरु न्दबोदिलुम्, मुऩ् पार्क्कप्पट्टवऩैक् काट्टिलुम् इवऩ् अन्यऩॆऩ्ऱु पुरुषत्वि त्व प्रमम् काणप्पट्टिरुक्किऱदु। प्रत्यबिज्ञैक्कोवॆऩ्ऱाल् ‘सोयमेगो तेवदत्त’ (अऩ्ऱु नाऩ् कण्ड तेवदत्तऩुम् इवऩुम् ऒरुवऩे ) ऎऩ्ऱु तेवदत्तैक्यम् विषयमायिरुन्दबोदिलुङ्गूड तवित्तविरोदित्तुम् काणप्पट्टि रुप्पदाल्, विषयवै षम्यमिल्लामलिरुन्दबोदिलुम् प्रमाण ज्ञागत्तिऱ्कु प्रमनिव र्त्तगत्तिम् युक्तम् ऎऩ्गिऱ शङ्कैवरिऩ् कूऱुगिऱार् - एददुगीदम् ऎऩ्ऱु, सत्यत्वम् ज्ञानत्वम् मुदलिय स्वबावमिरुक्किऱदॆऩ्ऱु कूऱप्पडुमेयाऩाल्, अदु स्वरूपत् तैक्काट्टिलुम् वेऱुबडाददु ऎऩ्बदैक् काण्बिप्पदऱ्काग स्वबाव सप्तम्। इ ऩाल् अबिज्ञै प्रत्यबिज्ञै इव्विरण्डुक्कुम् विषयवैषम्यम् उरैक्कप्पट् टदाग आगिऱदु। अबिज्ञैयिल् ऒरु धर्मिक्कु ऒरु तेसत्तुडऩुम् ऒरु कालत्तुडऩुम् सम्बन्दम् अऱियप्पट्टिरुक्किऱदु। इरण्डु कालङ्गळोडुम् इरण्डु तेसङ्गळो रुम् सम्बन्दम् अऱियुप्पट्टिरुक्कविल्लै। प्रत्यबिज्ञैयिलोलॆऩ्ऱाल् अदु अऱि यप्पट्टिरुक्किऱदु। इदु ऒरु तेसत्तोडुम् ऒरु कालत्तोडुम् सम्बन्दम् पॆऱ्ऱुऩ् ळदु ऎऩ्गिऱ ज्ञागमाऩदु वित्वविरोदियल्ल, ऒरु धर्मिक्कु इरण्डु कालङ्ग ळोडुम् इरण्डु तेसङ्गळोडुम् सम्बन्दमल्लवो ऐक्यम् अदो त्वित्विरो ति ऎऩ्बुदऩाल् अन्द ञारमाऩदु वित्वप्रमत्तै विलक्कुगिऱदु आगैयाल् अङ्गुम् विषयवैषम्यमिरुक्किऱदॆऩ्ऱु पलित्तदु। इदऱ्कु मेल् मूऩ्ऱावदु सुलोकार्त्तत्तिऱ्कु विरोदत्तिल् पायवसाऩत्तैक्कूऱुगिऱार् - किञ्ज ऎऩ्ऱु। प्रमाणज्ञानत्तम् निवर्त्तगत्व व्यापकमाम्। आगैयाल् अदिष्टाऩबूद माऩ प्रह्मस्वरूपत्तिऱ्कु प्रमाणज्ञानत्वमिल्लामैयाल् प्रमत्तैप्पो क्कडिक्कुम् तिऱमै इल्लै। अदिष्टाऩमाग इरुप्पदाल् सिप्पि मुदलियदुबो ल् प्रह्मस्वरूपमाऩदु प्रमविरोदियल्लाददाल् प्रमाणान्दाज्ञानत्तै अबे किऱदॆऩ्गिऱ शङ्कै वरिऩ्? सॊल्लुगिऱार् - सुगीत्यादयस्तु ऎऩ्ऱु। अदिष्
  • शुक्लम् वॆण्णिऱमुळ्ळदु। निवर्दगम् - विलक्कत्तिऱमैयुळ्ळदु। ऎप्रयोजगम् सादगम्। पास्वरम् - नल्ल ऒळियुळ्ळदु। $ आगारम् - उरुवम्। वैषम्यम् - ऒऱ्ऱुमै इल्लामै। ओ प्रत्यबिज्ञै - मुन्दि अऩुबवित्तवस्तुवै नेरिल् कण्डवुडऩ् अदुदाऩ् इदु ऎऩ्ऱु ऎण्णुदल्।धर्मि तामङ्गळुडऩ् कूडियवस्तु।रुगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जीज्ञासा टाऩत्वत्तिऱ्कु जज्ञानान्दरविषयत्तम् * व्यापकम्, आगलाल् व्यापकनिव्रु त्तियाल् अगिष् ट ा नत्वत्तिऩ् निवृत्ति,अदिष्टानमाग इरुत्तलालेये प्रह् यमाऩदु स्वरूपत्तिऩ् प्रकाशमिरुन्दबोदिलुङ्गूड वेऱु प्रमाणत्तै अपेक्षि क्कुम्। इव्वण्णमल्ल:- जडमाग इरुत्तलालेये यऩ्ऱो सिप्पि मुदलियवऱ्ऱुक्कु स्वरूप स्पुरण रिरुक्कुम् पॊऴुदु कूड प्रमाणार् तरापेक्षै, अदिष्टानत्वत्ता लल्ल आदलाल् अदिष्टानदवम् उबादियोडु कूडियदु। इन्द इडत्तिल् अजडमाग इरुप्पदाल् स्वरूपस्पुरणत्तिल् प्रमाणान्दरापेक्षै इल्लै ऎऩ्ऱु सॊल्लप्पडु मेयागिल् अप्पॊऴुदु जडमाग इरुत्तलालेये प्रम निवृत्तियिल् सिप्पि मुदलिय वऱ्ऱुक्कु जज्ञानान्दरापेक्षै - अदिष्टानत्वत्तालल्ल आगैयाल् अदु उबा तियोडु कूडियदु, आदलाल् अजडत्तिलोवॆऩ्ऱाल् प्रमाणान्दरापेक्षै प्रम निरुत्तिविषयत्तिलुङ्गूड उण्डागादु ऎऩ्ऱु अबिप्पिरायम्। सुक्त् यादयस्तु” ऎऩ्गिऱ इडत्तिलुळ्ळ ‘‘तु’’ सप्तमाऩदु प्रह्मत्तिऱ्कु सिप्पि मुदलियवऱ्ऱैक्काट्टिलुम् वेऱ्ऱुमैयै उणर्त्तुवदिल् करुत्तुळ्ळदु। प्रह् मविषयप्रमाणज्ञानमुम् प्रमत्तै नीक्कुगिऱदु। प्रबञ्जमित्त्या तवविषयज्ञा नमुम् प्रमत्तै नीक्कुगिऱदॆऩ्ऱु अत्वैदिगळिऩ् गति इरण्डुविदमऩ्ऱो। अवऱ्ऱु ळ् मुदलावदु पक्षम् तूषिक्कप्पट्टदु। कयॊवॆग- उ तऱव किरिक्कु ८ ८ IT जियवादो न जानवि रॊयीदि न।उडि वरवै किरिक्क तियागूवजदा न। कि। वया यादा नानविरॊयि, उद वव वऩु त्वाजानविरॊ यीगि विवॆव् नीयऴ न तावग हयायादादा नविरॊयि-कूद विषयवाग- आऩा नाजदाङ्यॊॊग विषयगूॆङ हि विरॊयम् ! वूवजियाङ्गर् न। कग, वावाजानन वि नाना तऴगारुवाानॆन् विर तनववस्त कू पणुदला अवाददा नेॆव वायित्जि हहा वाजदान तिषदॆव ावादा न ना तस्स्विक् यगूजॆव-त्त तव तिरित्तल जियवागूजदानॆन् निव व ५० तु ८ ९ त व षाग हव्सिलगिवॆस, न वी, हणॊzवि।तीयगूजाव सान वैहिजिदि तॆविरॊयि सविधिया अवाजर् ना त त सूरिय नादाऴ कविदीयगू यदु उदि वॆसु, न-नवहाव z नहावया पूविरहस वैॆॆदव तिवाऴि तगूाग १ कूदॊ नारुव् ह्णॊ विरॊयाषॆव् नाजा नास्यगूऴ्!! ह B कु ८
  • व्यापकम् - अदिग तेसत्तिल् इरुक्किऱवस्तु। व्याप्यम् - स्वल्पदेशत्तिलिरुक्किऱ वस्तु। t जडम् - ज्ञाऩमिल्लाददु। जी सबुरणम्-प्रकाशम्। तिगरणम्] मुदल् अत्तियायम्। ८ [रुगूगू किणु, सुविडिया वूक्काबॊगलूाव वहगिरॊहितऴि।कि वडिदा वरवे नाम् वॊसाग वगाादिरॊयाग काज् वगाणॊत्ति व वयॊ विडिन) वि।नाराा-वूगास्ण ५ तााम) वऴनॆ वगास्किरोयान उगना ญ श्रीवऩव । ญา श्रीबाष्यम् - ळदु। अप्पडिक्किऩ्ऱि प्रह्मत्तैत्तविर्त्त मऱ्ऱ ऎल्ला वस्तुक्कळुम् मित्त्यै ऎऩ्गिऱ ज्ञानम् अजज्ञानवीरोदि ऎऩ्ऱु सॊल्लप्पडुमेयाऩा ल्, – अल्ल। प्रह्मत्तैत्तविर्त्त मऱ्ऱ वस्तुक्कळऩैत्तुम् मित्यै ऎऩ् किऱ इन्द ज्ञानमाऩदु प्रह्मत्तिऩ् यादात्म्याज्ञानविरोदिया? अल्लदु प्रबञ्जत्तिऩ् सत्यत्वरूपमाऩ अज्ञानत्तिऱ्कु विरोदिया? ऎऩ्ऱु पगुत्तऱियत्तक्कदु। अदु प्रह्मयादात्म्याज्ञानविरोदियल्ल। इन्द ज्ञानमाऩदु अदै विषयीगरिक्काददाल् ज्ञानम् अज्ञानम् इर ण्डुक्कुम् विषयम् ऒऩ्ऱाक् इरुन्दालल्लवो विरोदम्। प्रबञ्जमित्या त्वज्ञागमाऩदु अन्द प्रबञ्जसत्यत्वरूपाज्ञानत्तोडु विरोदमुळ् अन्द प्रबञ्जमित्त्यात्वज्ञानत्ताल् प्रबञ्जसत्यत्वरूपमाऩ अज्ञानमे पादिक्कप्पट्टदाग आगिऱदादलाल् प्रह्मवस्रूपाज्ञानम् इरुक्कवे इरुक्किऱदु। प्रह्मस्वरूपाज्ञानमावदु अदु इरण्डा वदोडुगूडि इरुत्तले अदो अन्द प्रह्मत्तैत्तविर्त्तु मऱ्ऱ वस्तुक्कळ् अऩैत्तुम् मित्त्यै ऎऩ्गिऱ ज्ञानत्ताल् निवृत्तित्तु विट् टदु, स्वरूपमोवॆऩ्ऱाल् स्वानुबवचित्तम् ऎऩ्ऱु सॊल्लप्पडुमे याऩाल् अदु सरियल्ल:प्रह्मत्तिऩुडैय अत्विदीयत्वस्वरूपमाऩ तु स्वानुबवचित्तमाग इरुप्पदाल् अदऱ्कु विरोदियाऩ सत्विदीयत्व अत्विदीयत्वम् धर्ममॆ ज्ञाऩमुम् अगिऩ् पादमुम् उण्डागादु। ऩ्ऱु कूऱप्पडुमेयाऩाल् अदु सरियल्ल। अऩुबवस्वरूपमाऩ प्रह्म त्तिऱ्कु अऩुबाव्यमाग इरुक्किऱ धर्मत्तिऩ् इऩ्मैयाऩदु उऩ्ऩाले ये सॊल्लप्पट्टिरुप्पदाल्, आगैयाल् ज्ञानरूपमाऩ प्रह्मत्तिऱ्कु विरोदत्तालेये अज्ञानाच्रयत्वमिल्लै। मेलुम् प्रकाशत्तैये स्वरूपमागक्कॊण्ड प्रह्ममाऩदु अवि त्यैयिऩाल् मऱैक्कप्पट्टिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱवऩाल् स्वरूप रुगूस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासर् नासमे सॊल्लप्पट्टदाग आगुम्, प्रकाशत्तिऩ् तिरोदाऩमावदु प्रकाशत्तिऩुडैय उत्पत्तियिऩ् परदिबन्दम्, अल्लदु इरुक्किऱ प्रकाशत् तिऩ् नासम्। प्रकाशत्तिऱ्कु उण्डुबण्णप्पडत्तक्क तऩ्मै ऒप्पुक्कॊ ळ्ळप्पडाददाल् प्रकाशत्तिऩ् तिरोदाऩम् प्रकाशत्तिऩ् नासमे।

इदऱ्कु मेल् इरण्डावदु पक्षत्तैक् तूषिप्पदऱ्कागच् चङ्गिक्किऱार् - अदेर् येद ऎऩ्ऱु, तूषिक्किऱार् - न इदु मुदलियदाल्। इदमिदि, अय्या ! ऎव्वाऱु प्रबञ्जसत्यत्वम् अज्ञानमॆऩ्ऱु सॊल्लप्पडुगिऱदु? अज्ञानमॆऩ्बदु ज्ञर् नप्रदिबन्दगमऩ्ऱे। प्रबञ्जसत्यत्वमाऩदु ऒरुवऩुडैय ज्ञान्द्तैयुम् प्रदि पक्तिक्किऱदिल्लैयऩ्ऱो। वास्तवम् ताऩ्। + आच्चादसाज्ञानम् इप्पडिप्पट्ट स्वबावमुळ्ळदु। प्रबञ्जसत्यदवमुम् अदऩ् प्रदिबासमुम् विक्षेपरूपाज्ञा नमॆऩ्ऱु अऩ्यऩ् ऒप्पुक्कॊण्डिरुप्पदाल् इव्वण्णम् उरैक्कप्पट्टदु। मुद लावदु पक्षत्तैत् तूषिक्किऱार् - अददी ऎऩ्ऱु। अदै विषयमागक्कॊण्डिराद ताल् ऎव्वाऱु प्रह्मस्वरूपाज्ञानाविरोदिदवम्? ऎऩ्ऱु केट्किल् कूऱुगिऱार् ज्ञानाज्ञानयो: ऎऩ्ऱु। विरोदम् वरुगिऱ इडत्तिलऩ्ऱो निवृत्ति ऎऩ्ऱु अर्थम्। इरण्डावदु पक्षत्तैत् तुळषिक्किऱार् - प्रबञ्ज ऎऩ्ऱु प्रबञ्जमित् यात्वज्ञानत्ताल् प्रह्मस्वरूपाज्ञाननिवरुत्ति पलित्तदॆऩ्ऱु आसङ्गिक्किऱार् - प्रह्मस्वरुब ऎऩ्ऱु, सत्विदीयत्तुम् सत्विदीयत्वज्ञानडुमऩ्ऱु अर्थम्। तैयिऩाल् सत्विदीयत्कम् प्रह् मस्वरूपाज्ञानमाग आगादऩ्ऱो। पारमार्त्त्यम ल्लाददाल्। सत्विदीयत्व विशिष्ट प्रह्मसोसरज्ञानमाऩदु निरुत्तित्तवुडऩ् विसेष्यांसगोसरमाऩ ज्ञानमुम् निवृत्तित्तुविट्टबडियाल् स्वरूपचित्ति ऎव् वाऱु ऎऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार् - स्वरुबम् तु ऎऩ्ऱु। तूषिक्किऱार् - न ऎऩ्ऱु। अत्विदीयत्वमॆऩ्बदु स्वरूपमा? अल्लदु धर्ममा? ऎऩ्गिऱविकल्पाबि प्रायत्ताल् मुदलावदाऩ स्वरूपबक्षत्तैत् तूषिक्किऱार् - न ऎऩ्ऱु, धर्मबक्षत् तिल् अबचित्तान्दत्तैक् कूऱुगिऱार् - अत्विदीयत्वम् ऎऩ्ऱु। आच्रयानुबबत्तियै मुडिक्किऱार् - अद: ऎऩ्ऱु। विरोदादेव मुऩ् सॊऩ्ऩ विरोत्तालेये ऎऩ्ऱु अर्थम्। इव्वाऱाग आच्रयानुप्पत्तियाऩदु निरूपिक्कप्पट्टदु। स्त् इदऱ्कु मेल् तिरोदाऩानुबबत्तियैक् कूऱुगिऱार् - किञ्ज ऎऩ्ऱु। कऱ्ऱुणर्न् दवरे! उम्मुडैय पक्षत्तिलुम् जीवात्माक्कळुक्कु नित्यमाग स्पुरणमिरुक्किऱदु आयिऩुम् अवर्गळुक्कु स्वरूप तिरोदाऩमिऩ्ऱि देहात्मप्रममुण्डागिऱदिल्लै। आदलाल् अनुप्पत्तियाऩदु समाऩम्। तिरोदाऩम् - मऱैवु। प्रदिबर्सम् - प्रकाशम्, * उण्मै। स्वरूपस्पुरणमिरुक्कवे इरुक् आच्चादगम् - मऱैक्किऱस्वबावमुळ्ळदु। सत्तै - स्वरूपत्तिऩ् निलै। तिगरणम्।] मुदल् अत्तियायम्, [रुगूu किऱदु। अदऱ्कुत् तिरोदाऩम् ऒप्पुक्कॊळ्ळप्पडुगिऱदिल्लै। स्वरूपस्पुरणम् प् मविरोदियल्ल पिऩ्ऩैयो नित्पवत्वम् अणुत्वम् निरवयवत्वम् मुदलियऩै कळे प्रमविरोदिगळ्। अवैगळ् सास्तिरत्तिऩालऱियत्तक्कवैगळ्। अवैगळुक्कु तिरोदाऩमावदु अदु विषयमाऩ ज्ञानप्रसराबावरूपमाऩ सङ्गोसम् आगैयाल् स्वरूपत्तैक्काट्टिलुम् वेऱाऩ आगारान्दरत्तिऩ् तिरोदाऩत्तै ऒप् पुक्कॊळ्ळाददाल् आत्मनासत्तिऱ्कु प्रसक्ति इल्लै आत्माविऩ् असादारणागार माऩ ज्ञानत्तिऩुडैय स्पुरणत्तिऩाल् प्रमम् उबबऩ्ऩमागादॆऩ्ऱु सॊल्लप्पडु मेयाऩाल् अल्ल। अदऱ्कु असादारणत्वम् स्पुरिक्काददाल्, असादारणमाग स्पु रिक्किऩ्ऱ धर्मत्तिऱ् कऩ्ऱो प्रमविरोदम् काणप्पट्टिरुक्किऱदु। सुक्तित्वम् मुदलि यदऱ्कुप्पोल, सुक्तित्वमोवॆऩ्ऱाल् सुक्तियिऩ् असादारणधर्ममाग मुन्दि अऱि यप्पट्टदाग इरुन्दुगॊण्डु पिऱगु प्रमत्तैप् पोक्कडिक्किऱदु। ज्ञागमाऩदु देहत्तैक्काट्टिलुम् वेऱाऩ आत्माविऩ् असादारण धर्ममाग ओरिडत्तिलुम् मुन्दि पार्क्कप्पट्टिरुक्कविल्लै। आगैयाल् प्रमम् सम्बविक्किऱदु। ज्ञाऩम् आत् माविऩुडैय असादारणधर्ममागक् काणप्पट्टिराददाल् * अत्यासम्, अत्यासत् ताल् असादारणधर्ममाग क्रहिक्कप्पडामै ऎऩ्ऱु अन्योक्यासायदोषमाऩदु अनादियाग इरुत्तलाल् परिहरिक्कप्पट्टदु, धर्मबूदज्ञानत्तिऱ्कु नित्यत्वमुम् तिरोदाऩमुम् उङ्गळाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदु। अप्पॊऴुदु ज्ञाननासम् प्रसङ्गिक्कुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्। अल्ल। ज्ञानम् द्रव्यमऩ्ऱो - अदऱ् कु स्वरूपत्तैत् तविर्त्तु वेऱाग सङ्गोसम् विगासमॆऩ्गिऱ इरण्डु अवस् कैगळ् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऩ्ऱऩ। आगैयाल् अदऩ् तिरोदाऩमावदु कर् माविऩाल् अदऩ् सङ्गोसम् अदऩ् निरुत्तियोवॆऩिल् ज्ञानत्तिऩ् विगासम्, अदे प्रकाशम्। अदुवुम् अनित्यम्, अदु अनित्यमाग इरुन्दबोदिलुम् नित्यमाऩ ज्ञानद्रव्यत्तिऱ्कु स्वप्रकाशत्ववादमाऩदु स्वप्रकाशरूपप्रसरणार्हदैयै हेतुवागक् कॊण्डदु, आदलाल् इरण्डु अवस्तैगळुम् तोऩ्ऱुवदुम् अऴि वदुमाग इरुप्पदु पऱ्ऱि द्रव्यम् नित्तमे, नम्मुडैय अवस्तैगळिऩ् स्ताऩ त्तिलऩ्ऱो उम्मुडैय प्रकाशम्। अदे स्वरूपम्, अदऩाल् तिरोदाऩम् अदऩ् निवृत्तिये। इव्वाऱाग इन्द अर्थत्तै मऩदिल् करुदि ‘प्रकाशैगस्वरूपम् प्र ह्म’ ऎऩ्ऱु कूऱप्पट्टदु, आगलाल् स्वरूपत्तैविड वेऱाऩ प्रकाशम् तिरो ताऩम् ऎऩ्गिऱ इरण्डु अवस्तैगळै ऒप्पुक्कॊळ्ळाददाल् स्वरूपगासमे तिरो ताऩमाग आगुमॆऩ्ऱु अर्थम्, कविऩ्॥ निविबूषया निरास्या स्वर्गाबॊय ना वाऩायदॊषवराडिन्दाऱाय् नविषयाैगान् नोवदीग।) किरुबा वास्ायदॊष: वायै पूद: उद कवररैयबू त उदि विवॆव् नीयऴ नदावतारैयुम्, सन वादायम्, तयासदि हि ऒष] नॆवा P सनष्वगै नावल्

  • अत्यासम् - ऒऩ्ऱिऩ् मीदु मऱ्ऱॊऩ्ऱै एऱिडुदल्। वा उj रुगूगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा कूॆनवाषवद नीब ेनदावगJJॊववॆषा नष वमाैस उरैयिषानअदाबालु साक्ष]ॆ नाय क्ष स्षॆनावाराैय्वा नवमरै वJJ)पॊ वट्टि वविळाया टिगॊल् निगगॆन् द रुदॊषादरावॆक्षयाzन वसा य उ रॆव हनरुवॊ तॊष उदि वॆस व,ॆॆहव्वॆदॊष: ८ क कि। ८ 우 व्वडिया पूनॆॆव त®वरसु । वरवऩुद। ङ तावि टियादावरि नॆन ञु हणॊषॊषगॆस्ति त निद कूॆ नाडुबूक्षयाग कॆदॊयव वू क कॆदा यूहव क१ २) तिरिक्कवारजायि पूग षॊषान,वय,ै नदावग राऩ् ववाऴिदा वैदि । श्रीबाषयम् - मेलुम्, विषयमिल्लाददुम् आच्रयमिल्लाददुम् ताऩाग प्रकाशिक्किऱ स् वबावमुळ्ळदुमाऩ इन्द अनुबूदियाऩदु तऩऩै आच्रयित्तिरुक्किऱ तो षवसत्तिऩाल् मुडिवऱ्ऱ आच्रयङ्गळुळ्ळदागवु & मुडिवऱ्ऱविषयङ्गळुळ्ळ तागवुम् तऩ्ऩै अऩुबविक्किऱदॆऩ्गिऱ विषबत्तिल् इन्द अनुबूदियै आच् रयित्तिरुक्किऱ दोषमाऩदु उण्मैयाग इरुक्किऱदा अल्लदु असत् यमाग इरुक्किऱदा? ऎऩ्ऱु विवेसऩम् सॆय्यत्तक्कदु। अदु उण्मैया ऩदल्ल - अप्पडि ऒप्पुक्कॊळ्ळामैयाल् - असत्य मुमल्ल, अप्पडि अस त्यमाग ऒप्पुक्कॊळ्ळुम्बक्षत्तिल् अदु *त्रष्ट्रुरूपम कवावदु त्रु च्यरूपमागवावदु त्रुचिरूपमागवावदु ऒप्पुक्कॊळ्ळत्तक्कदु। अदु त्रुचियल्ल - त्रुचियिऩ् स्वरूपबेदम् ऒप्पुक्कॊळ्ळप्पडामैबाल्, प्र मत्तुक्कु अदिष्टाऩमाग आगि यिरुक्किऱ साक्षात् त्रुचिक्कु $ मात्यमि कबक्षप्रसङ्गत्ताल् अबारमार्त्त्यम् ऒप्पुक्कॊळ्ळप्पडामैयालुम्, त्रष्टा,तिरुच्यम् अवैगळोडुगूडिऩ त्रुचि इवै मूऩ्ऱुम् काल्बनिग ङ्गळादलाल् इन्द कल्पऩैक्कु मूलमाऩ वेऱु दोषमपेक्षिक्कप्पडुव त्रष्टा - पार्प्पवऩ् त्रुचि - ज्ञानम् अल्लदु तर्सऩम् त्रुच्यम् - पार्क्कत्तक्कदु $ मात्यमिगऩ् - पुत्तऩुडैय सीडर्गळ् नाल्वरुळ् ऒरुवऩ्। सर्वसूऩ्यवादि, गतिगरणम्] मुदल् अत्तियायम्। पयऩ् ताल् अनवस्तै उण्डागुम्। अदऱ्कु मेल् इदैप्परिहरिक्कवेण्डु मॆऩ्गिऱ विरुप्पत्तिऩाल् परमार्त्तमाग इरुक्किऱ प्रह्मरूपैयाऩ अनु पूदिये दोषमॆऩ्ऱु कूऱप्पडुमेयाऩाल्, प्रह्ममे दोषमाऩाल् प्स पञ्जदर्शनत्तिऱ्के अदु मूलमाग आगवेण्डियदाग आगुम्। प्रबञ्जत् तिऱ्कु समानमाऩ वेऱु ऒरु अवित्पैयै कल् पिप्पदाल् यादु प्रह्ममे दोषमाऩाल् अदु नित्यमादलाल् अदऱ्कु अविद्यैयिऩिऩ्ऱु विडुदलै ऒरुक्कालुम् उण्डागादु। आदलाल् ऎव्वळवु वरैयिल् प्रह् मत्तैक् काट्टिलुम् वेऱाऩ पारमार्त्तिगमाऩ दोषम् ऒप्पुक्कॊळ्ळप् पड विल्लैयो, अव्वळवु वरैयिल् प्रान्दियाऩदु उबबादिक्कप्पट्टदाग आगिऱदिल्लै। च्रुदबरगासिगै - इदऱ्कु मेल् स्वरूपानुबबत्तियैक् कूऱुगिऱार्-अबिस ऎऩ्ऱु। ज्ञात्रुत् वम् मुदलियवैगळ् अबरमार्त्तङ्गळाग इरुप्पदिऩालऩ्ऱो वेऱु दोषम् अबे क्षिक्कप्पडुगिऱदु। अप्पडिप्पोलिव्विडत्तिलुमॆऩ्ऱु तिरुष्टान्दमाग इऩि कूऱप् पोगिऱ अनवस्तैक्कु सादगमाग “निर्विषय’’ ऎऩ्गिऱ पदत्तैत्तॊडक्कत्तिल् कॊण्डवाक्य परिबाडियिऩ् प्रगडऩम् सॆय्यप्पट्टदु, अऩ्ऱिक्के, विषयाच्रय पेदङ्गळुक्कु असत्त्वम् प्रदिबासम् इवै इरण्डुगळिऩ् उक्तियाऩदु दोष कल्पऩैक्कुक् कारणमागच् चॆय्यप्पट्टिरुक्किऱदु। अनप्युबगमात् इदि।परमार्त्त मॆऩ्ऱु सॊल्लुम् पक्षत्तिल् अत्वैदत्तिऱ्कु हाऩिप्रसङ्गिक्कुम् ऎऩ्ऱु करुत्तु, अबरमार्त्त पक्षत्तैत् तूषिप्पदऱ्काग मूऩ्ऱुगोडिगळे सम्बाविदङ्गळॆऩ्ऱु सॊल्लुगिऱार् - तदास्ति ऎऩ्ऱु। परमार्त्तमल्लाददाग इरुप्पदु पऱ्ऱि मूल दोषान्दरम् अपेक्षिक्कप्पडुवदाल् अनवस्तै ऎऩ्गिऱ तूषणमाऩदु मूऩ्ऱु कोडिगळुक्कुम् पॊदुवाऩदु त्रुत्वबक्षत्तिल् अदिग तूषणमिरुक्किऱदॆऩ्ब तैक् काण्बिक्किऱाा-नदावत् ऎऩ्ऱु, रुचियाऩदु अरवच्चिऩ्ऩैया? अवच्चि ऩ्ऩैया? त्रुचि अनवच्चिऩ्ऩै ऎऩ्ऱु सॊल्लिऩ् अदु स्वरूपत्तैक् काट्टिलुम् वेऱाऩदा? अल्लदु स्वरूपमेया? ऎऩ्गिऱ विकल्पत्तै ऎण्णि अगवच्चिक्कबक्ष त्तिल् स्वरूपत्तैक्काट्टिलुम् वेऱु ऎऩ्गिऱबक्षत्तै तूषिक्किऱार् - सिस्व रुबबेदा नप्युबगमात् ऎऩ्ऱु। अनवच्चिन्दैयाऩ इरण्डु रुचिगळै ऒप्पुक्कॊळ् ळामैयालॆऩ्ऱु अर्थम्। अनवच्चिन्नबक्षत्तिल् सवरूपत्रुचिबक्षत्तै तूषिक् किऱार् - प्रम ऎऩ्ऱु, अवच्चिक्क रुचिक्कु तूषणमाग इऩि कूऱप्पोगिऱ असव स्तैयाऩदु अनवच्चिन्नबक्षत्तिलुम समानमाऩदु। इन्द इडत्तिल् अदिगमाग इरण्डु तूषणङ्गळिरुप्पदाल् अदु सॊल्लप्पडविल्लै। अवच्चिन् दरुचियागवुम् ज्ञात्रुत्वम् - ज्ञानवाऩुडैय तऩ्मै परीबाडि सै ली रुगूअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा त्रष्टावागवुम्, त्रुच्यमागवुम् ऒप्पुक्कॊळ्ळुदलै तूषिक्किऱार् - त्रष्ट्टुत् सीययॊ: ऎऩ्ऱु, काल्बनिगत्वेन - अबरमार्त्तमाग इरुप्पदालॆऩ्ऱु अर्ददम् इन्द काल्बनिगत्वमाऩदु दोषान्दरापेक्षैक्कु हेतु। अवच्चिन्नत्रुचिबक्षत् तिलुङ्गूड स्वरूपमा? अदैक्काट्टिलुम् वेऱाऩदा? ऎऩ्गिऱ विकल्पत्तिलुम्, स्वरूपबक्षत्तिलुम अनप्युबगमरूपदूषणम् तुल्यम्, प्रह्मस्वरूपमाऩदु अवच्चिन्नमॆऩ्ऱुम् अबरमार्त्तमॆऩ्ऱुम ऒप्पुक्कॊळ्ळप्पडाददाल्, आगैयाल् अवच्चिन्नबक्षत्तिल् विकल्पिक्कप्पडविल्लै। स्वरूपत्तैक्काट्टिलुम् वेऱु ऎऩ्गिऱ, पक्षत्तिल् अनवस्तै कूऱप्पट्टदु - अदैदत् ऎऩ्ऱु। अबामार्त्तिगमॆऩ्ऱु सॊऩ्ऩाल् अनवस्तै, परमार्त्तमॆऩ्ऱु सॊऩऩाल् अत्वैदत्तिऱ्कु हाऩि वरू किऱदु ऎऩ्गिऱ इन्द दोषङ्गळै परिहरिक्कवेण्डुमॆऩ्गिऱ ऎण्णत्तिऩालॆऩ्ऱु अर्थम्। अनुबूदिये दोषमादलाल् अत्वैदत्तिऱ्कु हाऩि इल्लै। मार्त्तमादलाल् अनवस्तैयुमिल्लै ऎऩ्ऱु करुत्तु। इदै तूषिक्किऱार् -प्रह् मैव ऎऩ्ऱु। अबरमार्त्तमाग इरुप्पदऩालेये दोषान्दरत्तै अपेक्षित्त लॆऩ्गिऱ साम्यत्तैक्करुदि प्रबञ्जदुल्यसप्तम् कूऱप्पट्टदु। अद:– प्रदिबक्षत् तिल् कूऱप्पट्टिरुक्किऱ तूषणङ्गळालॆऩ्ऱु अर्थम् दोषत्तिऩिऩ्ऱु विडुब टामै प्रसक्तमागवे अदैप् परिहरिप्पदऱ्काग प्रह्मव्यतिरिक्तत्वम्। अवै स्तैयै परिहरिप्पदऱ्काग पारमार्ददिगत्वम्। अदु पर अन्यर्गळाल् अवस्तैयाऩदु मूऩ्ऱुविदमाग परिहरिक्कप्पट्टदु। जीवाज् ज्ञानवादियिऩाल् ती पीजाङ्गुर न्यायत्ताल् प्रवाहानादियाग इरुत्तलालॆऩ्ऱु परिहरिक्कप्पट्टदु। अविद्यैयिऩाल् जीवऩ् जीवऩाल् अविद्यैयॆऩ्ऱल्लवो अवर्गळिऩ् मदम्। प्रह्माज्ञानवादियिऩाल् स्वरूपम् अनादि ऎऩ्ऱु परिहरिक्क प्पट्टदु। इरुवर्गळालुम् तुर्गडत्वमॆऩ्गिऱ तऩ्मैयिऩाल् परिहरिक्कप्पट्टदु। तुर्गडत्वम् अविद्यैक्कु पूषणम् तूषणमल्लवॆऩ्ऱु परमार्त्तत्तिऱ्कल्ल वो उबबत्तियिऩ् अपेक्षै। पॆरियमाळिगैगळै विऴुङ्गुदल् मुदलिय सॆय्गैग ळिल् “सिऱियवायुळ्ळ मऩिदऩ् पॆरियमाळिगैयै विऴुङ्गुवदॆऩ्बदु पॊरुन्दा’ तॆऩ्गिऱ युक्ति प्रवृत्तिक्किऱदिल्लै। आदलाल् उबबत्तियै अपेक्षियामलिरुत्तल् अबारमार्त्यत्तिऱ्कु सादगम्। दोषत्तिऱ्कु स्वबरनिर्वाहगत्वम् इरुप्पदा लुम्, वेऱुदोषत्तै अपेक्षित्तलिल्लामैयालुम् अनवळ्दै इल्लै। इन्द विषयत्तिल् मऱुमॊऴि उरैक्कप्पडुगिऱदु। प्रवाहानादित्वमाऩदु प्रह्माज्ञा नवादियिऩाल् मुऩ्बे अऱिविक्कप्पट्ट उत्तरत्तुडऩ् कूडियदु: जीवऩ्गळुक्कु नित् यत्तुत्तैच् चॊल्लुगिऱ सुरुदिगळालुम्, सॆय्यप्पट्टिराद विऩैप्पयऩ्गळिऩ् वरवु सॆय्यप्पट्टिरुक्किऱ विऩैप्पयऩ्गळिऩ् अऴिवु मुदलियवैगळै उणर्त्तुगिऱ च्रुत् यर्त्ताबत्तियिऩालुम् मोक्षम् वरैयिल् जीवऩ्गळुक्कु इष्टमाऩ स्तायिवमाऩ इऴक्कप्पडवेण्डियदाग आगुम्। अबारमार्त्यत्तिल् स्वरूपानादित्वमुम् अनव स्तैक्कुप् परिहारमिल्लै, अङ्ङऩमागिल्, मात्यमिगऩुडैय पक्षत्तिऱ्कु विजयम् प्रसङ्गिप्पदाल्; अव्विडत्तिल् अदिष्टाऩमाऩदु प्रात्तियिऩाल् निलै पॆऱ्ऱिरुक्कि ऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अन्द प्रान्दिक्कु वेऱु अदिष्टाऩापेक्षै उण् डागवेण्डिवरुम्, अदिष्टानान्दामुम् प्रान्दि चित्तमॆऩ्ऱु सॊल्लप्पडुम् पक्षत्

अनप्युबगमम् - अङ्गीकारम् पीजम् - वित्तु अङ्गुरम् मुळै, तिगरणम्।] मुदल् अत्तियायम्। रुगूगू तिल् अनवस्तै एऱ्पडुमॆऩ्बदु पऱ्ऱि, अनवस्तैयिऩाल् अदिष्टाऩ पारमात्त् यमऩ्ऱो सादिक्कप्पट्टदायिऱ्ऱु। मात्यमिगऩाल् अबरमार्त्तादिष्टाऩत्तिऱ्कु स्वरूपानादित्वम् एऱ्ऱुक्कॊळ्ळप्पट्टाल् अनवस्तै परिहरिक्कप्पट्टदाग आगि ऱदादलाल्, अदिष्टानाबारमार्त्त्यमे एऱ्पडुम्। मेलुम् स्वरूपारादित्वम् ऒप् पुक्कॊळ्ळप्पट्टबोदिलुम्, मूलदोषापेक्षै इरुक्कवे इरुक्किऱदु। जीवऩ् अनादियायिरुक्कैयिलुम् अन्द अनादित्वमाऩदु अवित्तैयिऩाल् कल्पिक्कप्पट्टदॆ ऩ्ऱु उङ्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल्। तुर्गडत्वमुम् पॊरुत्तमुळ्ळ तऩ्ऱु; तुर्गडत्वमावदु उबबत्तियै अपेक्षियामै, अदु अबारमार्दत्यसादगमाग आगुमेयाऩाल्, अबरमार्त्तमाऩ प्रबञ्जम् तुर्गडमाग इरुप्पदु पऱ्ऱि उबबत्ति यै अपेक्षियामलिरुप्पदाल् मूलदोषापेक्षैयुम् उण्डागादु। निवर्दगज्ञान मिरुक्कुङ् पॊऴुदुगूड अदु इरुक्कलाम्। विरोदत्ताल् अदु इरुक्किऱदिल्लै ऎऩ् ऱु सॊल्लप्पडुमेयाऩाल्, अङ्ङऩमागिल्, अविद्यैयाऩदु उबबत्तियै अऩुवर्दि क्किऱ तऩ्मैवाय्न्ददाग आय्विडुम्। उबबत्तियाऩदु परमार्त्तत्वप्रयुक्तमॆऩ्ऱुम्, अबरमार्त्तत्वप्रयुदमॆऩ्ऱुम् इरण्डुविदमाऩदु। अदिल् तुर्गडत्तमावदु परमार् त्तत्वप्रयुक्तमाऩ उबबत्तियै अपेक्षियामलिरुत्तल्, अबरमार्त्तत्वप्रयुक्तमाऩ उबबत्तियल्लवो दोषापेक्षै, आदलाल् प्रबञ्जददिऱ्कु मूलदोषबरिकल्पऩ म् युक्तमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् - अङ्ङऩमागिल्, अबरमार्त्तत्वप्रयुक्तमा ऩ उबबत्तिरूपदोषापेक्षैयाऩदु अबरमार्त्तबूददोषत्तिऱ्कुम् इरुक्कलाम्, आदलाल् अनवस्तैयाऩदु अन्द निलमैयुळ्ळदे) तुर्गडत्वम् अनवस्ताबरिहा रमागुमेयाऩाल्, अगिष्टरनाबारमार्त्यत्तिलुम् अनवस्तै परिरिक्कप्पट्टदा क आगलाम्। अङ्गु अबारमार्त्यप्रयुक्तमाऩ उबबत्तियाऩदु विडत्तगाददाग इरु प्पदु पऱ्ऱि, अदिष्टानापेक्षै उण्डागवे उण्डागलाम् ऎऩ्बदऩाल् अनवस् तै ऎऩ्ऱु सॊल्लत्तक्कदु, अदु इन्द दोषत्तिलुम् तुल्यमादलाल् अनवस् तै ऎव्विदत्तालुम् परिहरिक्कमुडियाददु। प्रवाहानादित्वबक्षत्तिलुम्, अदिष् टाऩम् अबरमार्त्तमाग इरुन्दबोदिलुङ्गूड अनवस्तैयाऩदु ऎळिदिल् परिहरिक् कत्तक्कदु, पिता पुत्तिरऩ् मुदलियवर्गळुडैय परम्बरैबोल् अदिष्टानबरम्ब रैक्कु अनादित्वम् ऒप्पुक्कॊळ्वदाल्, जीवाज्ञानवादियैक् कुऱित्तु परह्माज् ज्ञानवादियिऩाल् तुर्गडत्व विषयत्तिल् ऎन्द तूषणम् कूऱप्पट्टदो, अदु प्रह् माज्ञानवादत्तिलुम् समाऩम्। अविद्यैक्कु तुर्गडत्वमिरुक्कुमेयाऩाल्, मुक्तर् कळैयुम् परप्रह्मत्तैयुम् अविद्यैदाऩदु आच्रयिक्कुम्। शुद्धस्वरूपमाऩ प्र ह्मत्तै अशुद्धरूपैयाऩ अविद्यैयाऩदु विरोदत्ताल् आच्रयिक्किऱदिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अङङऩमागिल् अविदयैयाऩदु उबबत्तियुडऩ् कूडि यदु। आदलाल् मुऱ्कूऱप्पट्टुळ्ळ अन्योक्याच्रयणम् मुदलिय तूषणङ्गळ् वन्दुविऴुन्दुविडुमॆऩ्ऱल्लवो उरैक्कप्पट्टदु। अदु उऩक्कुम् तुल्यम्। मो क्षत्तिल्गूड अविदयैयाऩदु प्रह्मत्तै आच्रयिक्कुम्, पादगज्ञानमिरुक्कैयिल् अबरमार्त्तमाऩ अविद्यैयाऩदु इरुक्किऱदिल्लै यऩ्ऱोवॆऩ्ऱु सॊल्लप्पडु मेयाऩाल्, पादगमिरुक्कुम्बॊऴुदु अदऩ् पक्कत्तिल् पादिक्कत्तक्कवस्तु निलैबॆऱ् ऱिऱादॆऩ्गिऱ इव्विदमाऩ उबबत्तियुळ्ळदे अविद्यै ऎऩ्बदऩाल् नम्माल् सॊल् लप्पट्टिरुक्किऱ अगवस्तै मुदविय तूषणङ्गळ् वन्दुविडुमॆऩ्ऱु सॊल्वदऱ्कु सक्यमाऩदु। दोषम् स्वबरनिर्वाहगमागुमागिल् अदिष्टाऩमुम् अव्वाऱु आगलाम्। वेऱॊऩ्ऱैक् कुऱित्तु अदिष्टानत्वम् चित्तमाऩालऩ्ऱो स्वनिर्वा हगत्वम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् वेऱॊऩ्ऱैक् कुऱित्तु दोषत्वम् चित्तित् काळ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा तालऩ्ऱो स्वनिर्वाहगत्वम्, अदे इल्लै ऎऩ्बदऩाल् तुल्यमाग आय्विडलाम्। अदिष्टाऩत्तिऱ्कुम् आरोबिक्कत्तक्कदऱ्कुम् पेदमाऩदु काणप्पट्टिरुक्किऱदु। अङ्गु अदिष्टानत्तिऱ्कु स्वबरनिर्वाहगत्वम् सॊल्लुम्बक्षत्तिल्, अदिष्टाऩम् अदयस्तम् इरण्डुक्कुम् ऐक्यम् प्रसङ्गिक्कुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, दोष मागवुम् दोषगार्यमागवुम् इरुक्किऱ * तिमिरम् तविचन्द्रत्वम् इव्विरण्डुक्कुम् पेदम् काणप्पट्टिरुक्किऱदु। दोषत्तिऱ्कु स्वबरनिर्वाहगदवम् सॊल्लुम् पक्षत् तिल् दोषम् अत्यस्तम् इरण्डुक्कुम् ऐक्य प्रसङ्गम् वरुवदाल् तुल्यम्, इन्द अबि प्रायत्तिऩाल् “ऎव्वळवुवरैयिल् प्रह्मत्तैत्तविर्त्तु वेऱाऩ पारमार्त्तिग तो षमॊप्पुक्कॊळ्ळप्पडविल्लैयो अव्वळवुवरैयिल् प्रान्दियाऩदु उबबादिक्कप्प ट्टदाग आगादॆऩ्ऱु ‘‘उरैक्कप्पट्टदु। आचार्यर्गळाल् इव्वाऱु कूऱप्पट्टिरुक् किऱदु - “स्वरूपानादि तवस्वबरगडऩे तुर्गडन्दा, प्रवाहाळत्तित्वम् पुनरिदि सद स्रोहिगदय: असत्याविदयाया गतिदुमनवस्ताबरिह्रुदौ मदास्त्वेदास्तु ल्या: स्पुडमसत्तिष्टानसरणौ’ ऎऩ्ऱु। १६ व कूनिवबूव नीयगूळु किषिवॆ तऴ् स्टिसषिक्षणदिदिवॆ १ तयाविय वऴ : णेन्दुगूॆ नानिव पूवनीयॆॆदव वऩत्टिङ्ग,वैदि। सवबूहि वऴजाग। वरदीदिवव साव-सव्पाव्वरदीदि स्टिस्षागारा । स्षषागारायाषु विषय ऐद उदउवत्तलगा नॆ सवबू सवबूव, तीदॆवि पूषयस् ा व? श्रीबाष्यम् - अनिर्वचनीयत्वम् ऎऩ्ऩवॆऩ्ऱु अबिप्रायप्पडप्पट्टिरुक्किऱदु? सत्तैयुम् असत्तैयुम् विड विलक्षणमाग इरुत्तल् अनिर्वचनीयत्वम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अप्पडिप्पट्ट वस्तु ऒऩ्ऱु उण्डु ऎऩ्ब तिल् प्रमाणमिल्लामैयाल् अनिर्वचनीयदैये इदु सॊल् लप्पट्टदाग आगिऱदु। ऎल्लावस्तुक्कळुम् प्रदीदियिऩाल् व्यवस्ताबिक्कत् तक्कवैगळ्। ऎल्ला $ प्रदीदिगळुम् सदस्तागारमाग इरुक्किऩ्ऱऩ। सद सदागारमाऩज्ञानत्तिऱ्कु सदसत्विलक्षणम् विषयमॆऩ्ऱु ऒप्पुक्कॊ

  • तिमिरम् - कण्रोगम् $ प्रदीदि ज्ञानम् तिगरणम्] मुदल् अत्तियायम्। । [कळग ळ्ळप्पडुम्बक्षत्तिल् ऎल्लाम् ऎल्लाप्प तीदिगळुक्कुम् विषयमाग आगवे ण्डियदाग आगुम्

ऎऩ्ऱु। त इदऱ्कुमेल् अनिर्वचनीयत्वा नुप्पत्तियैच्चॊल्लुगिऱार् - अनिर्वचनीयत्वञ्ज अगर्वचनीयदा विदवाऩ्गळुडैय सऩ्ऩिदियिल् ऎव्विदत्तालुम् उप्पादक् कमुडियामलिरुत्तल्।ऎव्वाऱु प्रमाऩसूऩ्यमॆऩऱु विऩवप्पडुमेयागिल् सॊल्लु ऱार् - एत्तुक्तम् ऎऩ्ऱु। सर्वम् सर्वप्रदीदेर्विषयस्स्यात् इदि, स्त सत्विलक्षणमॆऩ्ऱु यादॊरु प्रत्तयुण्डो अन्द प्रदीदियिलुम् सदसत्ते विष यमाग आगलामॆऩ्ऱु पॊरुळ्। नीलम् पीदम् मुदलियदु प्रदीदिक्कु अऩुगुणमाग वल् लवो व्यवस्ताबिक्कप्पडुगिऱदु। आगैयाल् सदस्तागारैयाऩ प्रदीदिक्कु सदस तागारमे विषयम् सदसत्विलक्षणमाग इरुक्किऱ वस्तु विषयमल्ल। इन्द विषयम् क्यादि विवेकत्तिल् सॊल्लप्पट्टिरुक्किऱदु - नह्यन्यद अवबास्यम्, अन्योविषय: अवबासनव्यवस्ताप्यत्वाद विषयस्य” (ऒऩ्ऱु विषयमाग इरु क्क मऱ्ऱॊऩ्ऱु अवबालिक्कत्तक्गतिल्लैयऩऱो,विषयङ्गळ् अवबाऩैत्ताल् व्यव सदाबिक्कत्तगगदाग इरुप्पदाल्) ऎ ऱु। ऒरे विषयत्तिऱ्कु समुमायुम् असत्तायु यिरुक्कु - तऩ्मै पॊरुत्तमुळ्ळदाग आगादु। व्यापदविरोदददालॆऩ्ऱु सॊल्ल प्पडुमेयाऩाल्, स्तसदविलक्षणत्वमुम् व्पाप्ति विरोत्त्ताल् पॊरुन्दादु। त्ॆ तुक्कु असदविलषणगळमुऱ असत्तुक्कु सत्विलक्षणदवमुमल्लवो काणप्पट् टिरुक्किऱदु, ऒऩऱुक्कु सत् असद इन्द इरणडैगगाट्टिलुम् विलक्षणमाग त्तल् काणप्पट्टिरुगलविल्लै ऎऩ्ऱु व्याप्तिविरोदम्। इदु विशेषम् – सदसत् विलक्षणदवम् ओरिडत्तिलुम् काणप्पट्टदिल्लै। सदसदात्मगत्वुम् काणप्पट्टि रुक्किऱदु - ऎऩ्ऱु - इन्दविषय-माऩदु साविदसत्तु ऎऩ्गिऱ करनत्तदिल् उरैक्कप् पट्टिरुक्किऱदु। ‘नासदप्रदीदेर्बादाच्च नसदित्यबियक्क तदु।मत्तेरेव सत्यै न पादान्नासक् कुदोजगत्’’ ऎऩ्ऱु, उळ्ळबडि पॊरुळ्गलैयै परामर्सुक्कुम्बॊऴुदु सत्ताग इरुत्तल् अल्लदु असतताग इरुत्तल् ऎऩगिऱ इव्विरण्डु कुणङ्गळुक्कुळ् ऒऩ्ऱुदाऩ् इरुक्कवेण्डुम्। इप्पडिगगिऩ्ऱि सत् असत् इव्विरण्डैविड वेऱाग इरुत्तल् ऒरुबॊऴुदुम् कूडादु। सत्ताग इरुक्किऱगडम् मुदलियवसदुक्कळुक्कु सत् असत् इव्विरण्डुगळैयुम् विड विलक्षणमाग इरुत्तल् ऎऩ्ऱुम् तऩ्मै काणप्पट्टि रुक्किऱदे ऎऩ्ऱाल्, अल्ल अप्पडियाऩाल् प्रह्मत्तुक्कुङ्गूड सततागवुमसत्ता कवुमिरुक्किऱ वस् तु क्कळैक्काट्टिलुम् विलक्षण माग इरुददल् ऎऩ्ऱुम् तगमै प्र सङ्गिप्पदाल् इरण्डिऩुळ्ळॊऩ्ऱाग इरुत्तल् ऎऩ्बदै सहिक्किऱ सदस्त्विल् क्षणत्वम इष्टमे ऎऩ्ऱु कूऱप्पडुमेयाऩाल्, अदु इरुवरुक्कुम् तुल्यम्। इप् पडिप्पट्ट सदसत् वैलक्षण्यत्तैच् चॊल्लुगिऱ उऩ्ऩाल् वेऱु सप्तत्ताल् सत् वमे अङ्गीगरिक्कप्पट्टदाग आगिऱदु। आगैयाल् उऩक्कु इष्टमाग इरुक्किऱ स्त सत्विलक्षणमाग इरुत्तल् ऎऩ्ऱुम् तऩ्मैयाऩदु विरोदत्ताल् तूरत्तिल् विलक् कित्तळ्ळप्पट्टदु। सत्वमावदु इरुक्किऱदॆऩ्ऱु अऱियप्पडडिरुत्तल्, इल्लै ऎऩ्गिऱ पुत्तिक्कु विषयमाग इरुप्पदु असत्त्वम् अदावदु पादिदत्वम् ऎऩ्ऱु। ऒऩ्ऱुक्के इरुक्किऱ सत्वासत्वविरोदमाऩदु सदसत्विलक्षणमाग इरुक्कुम्गळउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जीज्ञासा ऎल्ला इडङ्गळिलुम् तऩ्मैयै एऱ्पडुत्तुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, पूर्वबक्षचित्तान्दज्ञानङ्गळ् इरणडुक्कुम् अऩ्योऩ्यम् विरुत्तङ्गळाऩ आगार ङ्गळ् विषयमाग इरुप्पदाल् इरण्डु आगारङ्गळै काट्टिलुम् विलक्षणमागवे इरुक्किऱ अर्थम् सादिक्कत्तक्कदॆऩ्गिऱ चित्तान्दत्तै समर्त्तिप्पदु पयऩऱ्ऱ ताग आगुम्। अव्वाऱाऩ पिऱगु पेदम् ऎळिदिल् निरूपिक्कक्कूडियदॆऩ्बदै पूर्वब क्षमागच्चॆय्दु, पेदम ऎव्विदत्तालुम निरूपिक्कमुडियाददॆऩ्ऱु उऩ्ऩाल् वहित्तान् दम् सॆय्यप्पट्टिरुप्पदिल् इरण्डु प्रदीदिगळिऩ् विरोदत्तिऩाल् पेदमाऩदु ऎळि तिल् निरूपिक्कत्तक्कदुम् ऎव्विदत्तालुम् निरूपिक्कत्तगाददुमाऩ पेदत्तैक्काट्टिलु म् विलक्षणमाग आगवेण्डियदागुम्। इव्विदम् संवित्तिऩ् सत्यत्वम् मित्यात् वम् जडत्वम् अजडत्वम् नित्यत्वम अनित्यत्वम् मुदलियवादङ्गळिल् संवित्तुक्कु पूर्वबक्षचित्तान्दागारविलक्षणमाऩ आगारत्तुडऩ् सेर्न्दिरुत्तल् एऱ्पडवेण्डि यदाग आगुम्। अगो (उऩक्कु) सम्मदमल्लाददु। आगैयाल् ऒऩ्ऱोडॊऩ्ऱु विरुत्तङ्गळाऩ आगारप्रदीदिगळ् इरण्डिऱ्कुम् एऱ्कऩवे मुन्दि अऱियप्पट्टुळ्ळ आगारङ्गळैविड विलक्षणमाऩ आगारत्तै कल्पित्तल् व्याप्तिविरुत्तमादलाल् स तसत्वैलक्षण्यळित्ति इल्लै, अप्पडियाऩाल् इऩ्ऱियमैयादवैगळाऩ क्यादि $ पादम् इव्विरण्डुक्कुम् यादु परिहारम् कूऱप्पट्टदु ऎऩ्ऱु विऩवप्पडुमे यागिल्, वेऱुविदमागवे उबबत्तियाऩदु सॊल्लप्पट्टदाग आगिऱदु। सत्त्वम् इरुक्क अन्दन्द वादिगळुक्कु अबिमदङ्गळाग इरुक्किऱ अऩ्यदाक्याऩम् मुदलियवै कळालेये क्यादि पादम इव्विरण्डुक्कुम् उबबदि एऱ्पडुवदाल्। सत्ताऩ वस्तु वुक्कु ऎव्वाऱु पादम्? वेऱु इडत्तिल् प्रसिद्धमायिरुत्तलाल् अय्या! वेऱु इडत्तिल् सतताग इरुक्कुमेयाऩाल् पादमिल्लै सत्तिल्लामल् पोगुमेयाग ऩा असत्क्यादियाऩदु प्रसङ्गिक्कुमॆऩऱु उरैक्कप्पडुमेयाऩाल् अल्ल- वेऱु इ तिल् सत्ताग इरुप्पदाल्, ओरिडत्तिल् सत्ताग इरुक्किऱ वस्तुवुक्कु मऱ्ऱोरिडत् तिल् प्रसिद्धमाग इरुत्तलऩ्ऱो अन्यदाक्यादत्वम्। वेऱु ओरिडत्तिल् सत्ताग इरुक्किऱ ऒरु वसदुवुक्कु मऱ्ऱोरिडत्तिल् क्यादियाऩदु दोषत्तिऱ्कु अदीऩमा क इरुप्पदाल् उण्डागिऱदु। वेऱु इडत्तिल् क्यादि उण्डावदऱ्कु दोषम् कारणमा ऎऩ्बदु काणप्पट्टदिल्लै ऎऩ्ऱु केट्कप्पडुमेयाऩाल्, दोषत्ति ऱ्कु इदु इव्विदमॆऩ्ऱु निच्चयमागच् चॊल्वदऱ्कु योक्यमल्लाद वस्तुविऩ् तोऱ्ऱत्तिऱ्कु दोषम् कारणम् ऎऩ्बदु विवादास्पदमाग इरुक्किऱ पदार्त्तत् तैत्तविर्त्तु वेऱु ऒरु इडत्तिलुम काणप्पट्टदिल्लै ऎऩ्बदाल् तुल्यम्। ऒऩ् ऱोडॊऩ्ऱु विरुत्तङ्गळॆऩ्ऱु अऱियप्पट्टिरुक्किऱ इरण्डु आगारङगळैक् काट्टि लुम् विलक्षणमाग इरुत्तल् ऒऩ्ऱुक्कु विरुत्तमऩ्ऱु ऎऩ्गिऱ इन्द अमसम् उऩक्कु अदिगम्। अक्यादि पक्षत्तिल् सत्वम् इरुक्कैयिल् पेदक्रहणमिल्लामैयाल् * क्यादि - जज्ञानम्। टागिऱ निषेद पुत्ति। ल् $ पादम् - दोषमिल्लाद कारणत्तिऩालुण् आत्मक्यादि: असत्क्यादि, अक्यादि, अन्यदाक्यादि, अनिर्वचनीयक्यादि ऎऩ्ऱु ऐन्दु क्यादिगळै भगवत् रामाऩुजचित्तान्दिगळैत् तविर्त्तु मऱ्ऱ वर्गळ् ऒप्पुक्कॊण्डिरुक्किऱार्गळ्। भगवत् रामानुजचित्तार्दत्तिल् स्त्क् यादि ऒऩ्ऱे ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। तिगरणम्] १। मुदल् अत्तियायम्। [काळङु “आत्मक्यादि रसत्क्यादिरक्यादि: क्यादिरन्यदा ! तदानिर्वसऩ क्यादिरित् येददक्यादि पञ्जकम् ३’ ऎऩ्ऱु अवैगळै सङ्ग्रहित्तुक्काट्टुगिऱ सुलोकम्। इन्द क्यादिगळै मुऱैये योगासारऩ्, मात्यमिगऩ्, मीमाम् सगऩ्, सैयायिगऩ्, मायावादि इवर्गळ् ऒप्पुक्कॊळ्ळुगिऱार्गळ्: योगासारा मात्यमिगास्तदा मीमांसगा अबिगैयायिगा मायिस प्राय: क्यादी: क्रमाज्ऐगु: ]] ऎऩ्ऱु मुऱ्कूऱप्पट्टुळ्ळ विषयत्तैक् काट्टुगिऱ प्रमाण सुलोकम्। आक्मक्यादियावदु - आत्मावुक्कु अदावदु पुत्तिक्कु विषयरूपमाग प्रदि पासम् इदु रजदम् ऎऩ्गिऱ पुत्तिये रजदरूपमाग पासिक्किऱदु। इदु योगासार मदम्। २।असत्क्यादियावदु - असत्ताऩ अदावदु इल्लाददाऩ रजदम् मुदलियवऱ् ऱुक्कु क्यादि, अदावदु प्रदीदि ऎऩ्ऱु सूऩ्यवादिगळाऩ पौत्तर्गळ्, अदा वनु मात्यमिगर्गळ्। वासस्पदि मिच्रर्गळुम इदै अङ्गीगरित्तार्गळ्। सिप्पि यिल् इदु वॆळ्ळि ऎऩ्ऱु ज्ञागम् उण्डागुम् तरुणत्तिल् प्रसिद्धङ् गळाऩ सुक्तित्वम् रजदत्वम् ऎऩ्गिऱ इरण्डु धर्मङ्गळुक्कुम् समवायमाऩदु पॊय्यागवे पासिक्किऱदु। आदलाल् इदु असत्क्यादि। ३। अक्यादियावदु - क्यादि: अक्यादि:- अप्रदीदि। सुक्तिरजदस्तलत्तिल् इ इदम् रजदम् ऎऩगिऱ इडत्तिल् इदमंसमे परत्यक्षप्रदीदिक्कु विष यम्, रजदांसम् विषबमल्ल। अदऱ्कु अदावदु अन्द रजदांसत्तुक्कु क्कण् मुदलियवैगळिऩ् सऩ्ऩिगर्षमिल्लामैयाल्। रजदम् ऎऩ्गिऱ प्रदीदि योवॆऩ्ऱाल् स्मृतियिऩ् आगारत्तैक् काट्टुगिऱदु। इदु मीमांसगऩु टैय मदम्। ४। अन्यदाक्यादियावदु - ऒरु वस्तुवाऩदु मऱ्ऱॊरुवस्तुवाग अऱियप्पडु तल्। तेसान्दरत्तैयुम् कालान्दरत्तैयुम् अडैन्दिरुक्किऱ रजगमे सुक्ति युडऩ् सेर्क्कै पॆऱ्ऱदाग दोषत्ताल् कॆडुक्कप्पट्टिरुक्किऱ इन्दिरियत् तिऩाल् शुद्धियाग क्रहिक्कप्पडुगिऱदु। अङ्ङऩमागिल् मुऩ् अऩुबविक्कप्पट् टिराददऱ्कुम् क्रहणम् वरट्टुमॆऩ्ऱु सॊल्लत्तक्कदल्ल। वऩ्दुक्कळिऩ् सात्रुच्यम् मुदलियदु नियामकमाग इरुप्पदाल्। इदु नैयायिक मदम्। गौतममहरिषियाल् प्रवर्त्तिक्कप्पट्ट ताक्क शास्त्रम् न्यायमदमॆऩ्ऱु सॊल्लप्पडुगिऱदु। ५। अनिर्वचनीयक्यादियावदु - सत् ऎऩ्ऱावदु असत् ऎऩ्ऱावदु निर्वचनम् सॆय्यत्तगाद रजदम मुदलियवऱ्ऱिऩ् क्यादि, प्रदीदि,सुक्ति रजदस्तलत्ति लोवॆऩ्ऱाल् रजदमाऩदु सत्तऩ्ऱु। प्रान्दियुम् पादमुम् सम्बवियामल् पोगवेण्डिवरुवदाल्, अन्द रजदम् असत्तुमऩ्ऱु। क्यादियुम् पादमुम् सम्बवियामल् पोगवेण्डिवरुवदाल्, पादम् प्रदियोगियै मुऩ्ऩिट्टु क्कॊण्डिरुप्पदु पऱ्ऱि असत्तुक्कु अदु समबवियादादलाल्। पिऩ्ऩैयो सुक्तियिऩदु अज्ञानबरिणाममाग इरुप्पदुम् सत्तॆऩ्ऱावदु असत्तॆऩ् ऱावदु निर्वसऩम् सॆय्यत्तगाददुमाऩ अपूर्वमाऩ रजदम् उण्डागिऱदु। अन्द रजदमे अन्द इडत्तिल् रजदज्ञाऩत्तिऱ्कु विषयम्। इन्द विषयम् च्लोकत्ताल् वङ्ग्रहिक्कप्पट्टिरुक्किऱदु। ऎ कळ४] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा स्तन हाषिवायौ जॊ नादॆ वागिवायन! व सूविॆॆषௗjå सुविडिलावरिणाऩे:ॆ ाजा ६। सत्क्यादियावदु रामानुज मदम्। हह ! ऎऩ्ऱु। ज्ञाऩविषयत्तिऱ्कु सत्यत्वम्। तु तु मायावादिगळिऩ् मदम्। भगवत् क्यादि पादम् इव्विरण्डुक्कुम् उबबत्ति एऱ्पडुगिऱदु। सत्तुक्के पेदम् क्रहिक्क प्पडामैयाल् क्यादि-पेदत्तिऩ् क्रहणम् पादम्। प्रवृत्तिक्कु पात्यत्वमुम्। यदार्त्तक्यादिबक्षत्तिलोवॆऩ्ऱाल्, सुक्ति रजदम् स्वप्नावस्तैयिल् काणप्पडु किऱवस्तु तु मुदलियवऱ्ऱिल् इरुप्पदालुम् अदिगमायिल्लामै, निलैयायिल्लामै, अवऩॊरुवऩालेये अऩुबविक्कत्तक्कदाग इरुत्तल् इवैगळिऩ् क्रहणत्तालुम् क्यादि पादम् इवैगळुक्कु उबबत्ति। मुऩ्ऩिलैयिल् इरुक्किऱवस्तुविल् सत्ताग वे इरुक्किऱ रजदत्तिऱ्कु क्यादि। सुक्तियिऩ् प्रासर्यत्तिऩ् क्रहम् पादम्। अन्द प्रासुर्यक्रहत्ताल् (रजद विषय) प्रवृत्तियाऩदु पादिक्कत्तक्कदाग आगिऱदु। अन्द पादम् प्रवृत्तियिऩ् अनुत्पत्ति। अलादसक्किरम् मुदलियदिलोवॆऩ्ऱाल् अक्यादिबक्षत्तिल् पोल् अदऱ्कु उबबत्ति। आगैयाल् वेऱुविदमागवे उबबत्ति याऩदु चित्तमाग इरुप्पदाल् अनिर्वचनीयत्वत्तै कल्पिप्पदु युक्तमल्ल। इव्व ण्णम् आच्रवानुबबत्ति तिरोदाना नुप्पत्ति स्वरूपा नुबबत्ति नुप्पत्तिगळ् कूऱप्पट्टऩ। * * अलादसक्किरम् - वट्टमाग कॊळ्ळिक्कट्टैयैच् चुऱ्ऱुदल्। कयस्सुव अ प अनिर्वानीयत्वा सुवादिरॊयानगरजाऩा व्विवियाय्याहॊवाषा न। वसडिसा निवबूव नीयविेलाz जानालिवा वाव वऴियाया-कजाग निवबूजागवरामलावागिरॆगॆण ानाजा व,तीयदॆ कावमिग,हॊवाषा नजाविगाऩॆ स्काविनागुवव षि तॆऩॆव किऱॊमिदावॆ वदमादनहजारदा नॆजॆयविामावॊzयासम्, तॆॆव वावसाविॆॆषणा यावॆ जमदि जानवायदु सवबूाजदाषिवत्तमान ईवायलासॊzवि जायदे । करुजीवगियवरारु) कडिवा ८ ap तसू तिगरणम्] मुदल् अत्तियायम्। ३ षानणु, न्यायवरुगवे कारणऊवि त-है पूत्ति हॆदवञाडिवयल २० त कारणाजदा नविषय तावुग “सहज जॊ या न जानाजि” उ ‘जदवरॊ क्षावुला१ सुयहु न जान् वरामलावविषयम् / सहि षषवर काणमॊवरम् सुयहु सुह सुवीदिवडिवाक्ष साव्स् सू,तक्षक्षामॆऩवि सुय नवो नादनि ता नामावलि षय: १ सनहव्वॊैयागिवि न) विडिलरै नाग काङ्ङॆ जानामाववूगीद नाववदॆव श्रीबाष्यम् - वैग अऩ्ऱिक्के इव्विदमिरुक्कलाम्। वस्तुविऩ् स्वरूपत्तिऱ्कु तिरो ताऩत्तैच् चॆय्गिऱदुम् उळ्ळुक्कुळ्ळिरुप्पवैगळुम् वॆळियिलिरुप्प कळुमाऩ पऱ्पलवस्तुक्कळिऩ् $ अत्यासत्तिऱ्कु उबादाऩ कारण माग इरुप्पदु सत् ऎऩ्ऱावदु असत् ऎऩ्ऱावदु निर्वसऩञ्जॆय्यत्तगु तियऱ्ऱदुम्, अविद्यै अज्ञानम् मुदलियबदङ्गळाल् सॊल्लत्तक्कदुम्, वस्तुविऩ् उण्मैयै अऱिदलाल् विलक्कत्तक्कदुम् ज्ञानत्तिऩ् प्राग पावत्तैविड वोऩ पावरूपमागवे इरुक्किऱ ऒरुवस्तुवाऩदु प्रत् यक्षम् अनुमाऩम् ऎऩ्गिऱ इरण्डु प्रमाणङ्गळाल् अऱियप्पडुगिऱदु। अन्द वस्तुविऩाल् मऱैक्कप्पट्ट प्रह्मत्तै उबादाऩमाग उडैय तुम्, विकारमिल्लाददुम्, ताऩे प्रकाशिक्किऩ्ऱदुम्, ज्ञानमात्रत्तै ये उरुवागक्कॊण्डदुम्, अन्द अत्यासहेतुविऩालेये मऱैक्कप् पट्ट स्वरूपत्तुडऩ् कूडियदुमाऩ प्रत्यगात्माविऩिडत्तिल् तऩित्तऩि यागप् पिरिक्कप्पट्टिरुक्किऱ अहङ्कारम् ज्ञानम् ज्ञेयमॆऩ्गिऱ यादॊ रु अत्यासमुण्डो, अन्द दोषत्तिऩुडैयदागवे इरुक्किऱ ऒरु समयत्तिलुण्डागिऱ अवस्ताविशेषत्तिऩाल्, अत्यासरूपमाऩ जगत्

  • तिरोदाऩम् - मऱैवु। अत्यासम् - कल्पऩै अल्लदु आरोबम्। ‡ प्रागबावम् - ऒरु वस्तु उण्डावदऱ्कु मुन्दिऩ क्षणत्तिलिरुक्किऱ अव् वस्तुविऩ् इऩ्मै। काळसा] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मित् मित्या तिल् ज्ञानत्तिऩाल् पादिक्कत्तक्क सर्प्पम् रजदम् मुदलियवस्तुक्कळुम्, अन्दन्द वस्तुविषयगज्ञानरूपमाऩ अत्यासमुम् उण्डागिऱदु। यारूपमाऩ अवै अऩैत्तुक्कुम् अन्द दोषमे उबादाऩम्। पूदमाऩ अर्थत्तिऱ्कु मित्याबूदमे कारणमाग आवदऱ्कुत्तगुदियुळ्ळ तऩ्बदु हदुबलत्तालऱियप्पडुगिऱदु। कारणमाग इरुक्किऱ अज्ञा नविषयगमाऩ प्रत्यक्षमोवॆऩ्ऱाल् सहाजम्’ (नाऩ् ज्ञानमिल् लादवऩ् ) जा।न।ऩु न जानाजि’ (नाऩ् ऎऩ्ऩैयुम् मऱ्ऱवऩैयुम् अऱिगि ऱेऩिल्लै ) ऎऩ्गिऱ प्रत्यक्षज्ञानम। ६ अन्द ज्ञानप्राग तु कार इन्द प्रत्यक्षवबाऩमोवॆऩ् ऱाल् ज्ञानप्रागबावत्तै विषयमागक्कॊण्डदाल। पावमोवॆऩ्ऱाल् आऱावदु प्रमाणत्तिऱ्कु कोसरमाऩ णाज्ञानमोवॆऩ्ऱाल् ‘नाऩ् सुदियाग इरुक्किऱेऩ्’ ऎऩबदुबोल् अबरोक्षमाग इरुक्किऱदु। अबावत्तिऱ् प्रत्यक्षत्वम् ऒप्पुक्कॆ ण्डबोदिलुङ्गूड इन्द अऩुबवमाऩदु आत्माविऩिडत्तिल् ज्ञानाबा वत्तै विषयीगरिक्किऱदिल्लै। अऩुबववेळैयिलुङ्गूड ज्ञानमिरुप्पदाल् ज्ञानमिल्लै ऎऩ्ऱु सॊल्लिऩ् ज्ञानाबावप्रत्तियाऩदु पॊरुन्दामल् पोगवेण्डिवरुदलाल्।

का अदऱ्कुमेल् नहि उ]षॆ कनवव ना२ (ऒरु वस्तुवाऩदु इव्विदमाऩ स्तरूपस्वबावमुळ्ळदॆऩ्ऱु नेरिल् पार्क्कप्पट्टिरुक्क, अन्द वस्तु व्विदमाऩ स्वरूपस्वबावमुळ्ळदल्लवॆऩ्ऱु सॊल्वदु सरियल्लवऩ्ऱो) ऎऩ् ऱ न्यायत्तिऩाल्, प्रमाणत्तिऩाल् निलैबॆऱ्ऱिरुक्किऱ ऒरुवस्तुवुक्कु तर्क्कत्तिऩाल् पादम् सॊल्वदु युक्तमल्ल ऎऩ्गिऱ अबिप्रायमुळ्ळ अऩ्यऩाल् प्रमाणप्रदिज्ञै सङ्गिक्कप्पडुगिऱदु - अद स्यात् ऎऩ्ऱु। मुऩ्बु तूषिक्कप्पट्टिरुक्किऱ आगारङ्ग ळै सादिप्पदऱ्कागच् चॆल्लुगिऱार् - वस्तुस्वनब ऎऩ्ऱु। इदऩाल् तिरोदाऩम् कूऱप्पट्टदु- आन्दा पाह्य ऎऩ्ऱु स्वरुबम् उरैक्कप्पट्टदु तै उबादाऩमागक् कॊण्डिरुप्पदऩाले मित्यात्वम् पलित्तुविट्टदऩ्ऱो अवि त्यैक्कु सत् ऎऩ्ऱावदु असत्तु ऎऩ्ऱावदु निर्वसऩम्बण्णुवदऱ्कुत् तगुदि इल् लामलिरुत्तल् उरैक्कप्पट्टदु। सास्तिरङ्गळिल् इन्द अविद्यैयै प्रदिबादिक्किऱ सप्तङ्गळै ञाबगप्पडुत्तुवदऱ्काग अविद्यै अज्ञाऩम् मुदलिय पदङ्गळाल् सॊ ल्लत्तक्कदॆऩ्ऱु पगरप्पट्टदु। चित्तान्दियिऩाल् तूषिक्कप्पडप्पोगिऱ आगारा न्दरत्तैयुम् सात्तियमागच् चॊल्लुगिऱार् वस्तुयादात्म्यज्ञान ऎऩ्ऱु। पहित ऎऩ्ऱु आच्ायमुम्। आन्तरमाऩ अत्यासम् ऎदु? पाह्यमाऩ अत्यासम् ऎदु

अत्यासत् तदु ?तिगरणम्।] मुदल् अत्तियायम्, [काळऎ मऱ् प्रबञ्जमाऩदु अविद्यैयै उबादाऩमागक् कॊण्डिरुक्क ऎव्वाऱु प्रबञ्ज त्तैक्कुऱित्तु प्रह्मत्तिऱ्कु उबादाऩ कारणत्वम् ऎऩ्ऱु केट्कप्पट्टाल्, कूऱु किऱार् - तदुबहित ऎऩ्ऱु। निष्कर्षिक्कप्पट्टिरुक्किऱ प्रह्मत्तिऱ्कु उबादाऩगा रणत्वरूपमाऩ धर्मम् पॊरुन्दादॆऩ्बवद सुसऩम् पण्णुऱ अविलारे स्वप्रकाशसिऩ्मात्रवबुषिप्रत्यगात्मनि ऎऩ्ऱु विकारमिल्ला।मयाम् ऱॊरुवस्तुविऩ् प्रकाशत्तै अपेक्षियामल् ताऩे पिरगासिप्पदालुम्, प्रागोग इरुप्पदालुम् अदावदु तऩ्बॊरुट्टुत् ताऩागवे पिरगासिप्पदालुम्, विसारत्तिऱ्कु आस्पदमागवु जडमागवुम् परागरूपमागवुम् इरुक्किऱ परिणामम् पॊरुन्दुगिऱाल्लै ऎऩ्ऱु पॊरुळ्, ताऩागवे पिरगाचित्तुक् कॊण्डिरुक्किऱ वस्तुवुक्कु ऎव्वण्णम् अविद्यैयिऩाल् उण्डु पण्णप्पट्ट प्रबञ्जात्यासम सम्बविक्कलाम् ऎऩ्ऱु विऩव प्पडुमेयागिल्, अदऱ्कु उत्तरम् कूऱुगिऱार् - तिरेर्हितस्वरुब ऎऩ्ऱु। मऱैक्किऱ पदार्त्तम् ५ तु ऎऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार् - तेवै ऎऩ्ऱु। नैव अत्यासत्तिऱ्कु हेतुविऩालेये ऎऩ्ऱु अर्थम्। अहङ्कारमुम् ज्ञान मुम आन्तरमाऩ क्यासम्ज्ञेयम् अदावदु अऱियत्तक्कदु पाह्यात्यासम् अदयासरूपे, अत्यस्तरुबे ऎऩऱु अर्थम्: कर्मार्त्तत्तिल् कप्रदययम् वन्दिरुक् किऱदु। तस्यैव दोषत्तिऩुडैयवे। अवस्ताविशेषेण् एदो ऒरु समयत्तिलुण्डाऩ ऒरुविद निलैमैयिऩाल्, रज्जुविल् सर्प्पम् मुदलियवऱ्ऱिऩ् अत् यासम्। इव्वण्णम् निगर्षिक्कप्पट्टुळ्ळ प्रह्मत्तिऱ्रू उबादाऩत्वम् ऎऩ्ब तिल् अऩुप्पत्ति सॊल्लप्पट्टदु, दोषमे उबादाऩम् ऎऩ्गिऱ विषयत्तिल् युक् ति सॊल्लुगिऱार् - कृतस्नस्य ऎऩ्ऱु। सुवर्णत्तिऩ् वगुप्पैच् चार्न्द आबरण ङ्गळुक्कु स्वाणमे उबादाऩमागग काणप्पट्टिरुक्किऱदऩ्ऱो, अप्पडिप्पोलॆ ऩ्ऱु करुत्तु, हेतुबलात् कार्यगारणम् इरण्डुक्कुम् सजातीयत्वदर्सऩरूपमाऩ हेतुबलत्तिऩाल्, अदऱ्कुमेल् प्रत्यक्षत्तैक् कूऱुगिऱार्- कारण ऎऩ्ऱु ‘‘अहम् अज्ञ: ’’ ऎऩबदऱ्कु ‘‘माम् अन्यञ्ज न जानामि " ऎऩ्बदु विवरणम्। ‘“अहम् अज्ञ:’’ ऎऩ्ऱु अज्ञानस्वरूपत्तैक् कीर्त्तऩम् सॆय्दबडि। “माम् अन् यञ्ज न जानामि > ऎऩ्ऱु अदऩुडैय मऱैत्तलॆऩ्गिऱ कार्यत्तैक् कूऱियबडि। कारणसबदत्तिऩाल् कार्यरूपमाऩ अज्ञानत्तै विलक्कियबडि। आगैयाल् सु प्तिगालत्तिलुळ्ळ अज्ञानम सॊल्लक्करुदप्पट्टदु। * जागरणम् मुदलिय अवस् तैयिल् सविकल्पप्रदयक्षत्तिऩाल् कडम् मुदलिय वस्तुक्कळै विषयीगरित्तुक्कॊ ण्डिरुक्किऱ अज्ञानम् अऱियप्पडुगिऱदु। सुषुप्तियिलोवॆऩ्ऱाल् ऒरु वस्तु वैयुम् विषयीगरिक्काद अज्ञानत्तिऩ् प्रदीदि ऎऩ्ऱु ; तत्वशुद्धिगारर् मुदलियवर्ग ळाल् उरैक्कप्पट्टदु, जागरिदावस्तैयिलेये इन्द अज्ञानाऩुबवमॆऩ्बदु सम्बादायम्। मऱ्ऱवऩैयुम् नाणऱिगिऱेऩिल्लै ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदाल्, स्वप्ऩत्तिल् अऩ्यवस्तुविऩ् परामर्सम् इल्लै यऩ्ऱो, ( न जानामि) नाऩ् अऱिगि ऱेऩिल्लै ऎऩ्ऱु आच्चादगमाग अऱियप्पडानिऩ्ऱ अज्ञानम् कारणमाग इरुप्प ताल् कारणाज्ञानविषयम् ऎऩ्ऱु कूऱप्पट्टदु, अप्रत्यक्षरूपमाऩ अऩुमाऩम्

  • जागरणम् - विऴित्तिरुत्तल्, ! तत्वशुद्धि - ऒरु वेदान्द किरन्दम्, सुषुप्ति- जीवात्मा परमात्माविऩिडम् लयित्तु आनन्दवळ्ळत्तिलमिऴ्न्दु पाह्यमाऩ प्रबञ्जददै मऱन्दिरुक्कुम् निलैमै। काळ अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा टदु। मुदलिय प्रमाणङ्गळै विलक्कुवदऱ्काग अबरोषावबासम् ऎऩ्ऱु सॊल्लप्पट् ज्ञानप्रागबावत्तै विषयीगरित्तुक्कॊण्डिरुत्तलॆऩ्बदै आसङ्गित्तु परिहरिक्किऱार् - अयन्दु ऎऩ्ऱु- इदुवुम् आऱावदु प्रमाणत्तिऱ्कु विषयमाग इरुक्कलामॆऩ्ऱु सन्देहित्तुक् कूरुगिऱार् - अयम्दु ऎऩ्ऱु, प्रदयक्षप्रमाणत् तैक् काट्टिलुम् वेऱुबट्टिरुप्पवैगळ् परोक्षप्रमाणङ्गळ्, आगैयाल् परोक्ष प्रमाणत्तिऱगु विषयमाऩ प्रागबावमाऩदु अप्रोक्षप्रमाणत्तिऱ्कु विषयमाग इरुक्किऱ अज्ञानमाग आवदऱ्कुत्तगुदियुळ्ळ तल्लवॆऩ्ऱु पॊरुळ्। पावबदार्त्तङ् गळै क्रहिक्किऱ प्रमाणत्तिऩाल् अबावम् अऱियत्तक्कदाग आगलामॆऩ्बदिलुम् तूषणम् कूऱुगिऱार् - अबावस्य ऎऩ्ऱु, हेतुवैच् चॊल्लुगिऱार् - अनुबव ऎऩ्ऱु। अबावत्तिऩुडैय अऩुबववेळैयिल् ज्ञानमिरुक्किऱदा? इल्लैया? इरुक्किऱदेयाऩाल् काहिक्कददक्क पदार्त्तमिल्लामैयाल् अबावप्रदीदि इल्लै, इल्लै ऎऩ्ऱाल् क्रहिक्किऱ वस्तु ल्लामैयाल् अदऩुडैय अबावप्रदीदि इल् लै ऎऩ्ऱु पॊरुळ्। ८ वादागद ऐवदि। सहज उग नहवॆ सह तनॊzमावयगिया आगस् ญ व อ नवी त व,तियॊऴिदया सुवत्तिरसि वा न वा, कूऴिवॆविरॊयाडिॆव न आर्नावावागवै जीवऩ् १ नॊवॆलगिबूव,तियॊमिक्ञा नसव वॆक्ष: आदा नालावान लव: हुदरा नस्वेदि ! ऐदा नालावैॆयगूॆ कावाव व करणविषयगूॆ वॆयनैववदिसरे ना I १ सुयाजऩा न।) वावाव्कूॆ यगिव,कियॊमिदोन् सजावॆzवि विरॊया हावायम् नालुवम् लावा अवादो न विषय वरवाल् वात्ताव उदि ! नन-व मावा ववे)आऩा न व्यायाव हा ई-वॆण् साक्षिॆॆवगॆन् विदवॆडि क्षिॆॆवङ् न वऴियायाद विषयम्! सुवि त नविषयडि, कूनया जियवाय पावमासावदनलआदरङ् विषयॆण आदानॆ नॊ कानॆ नारैग। निवद त उगि नविरॊय: नन वॆडि मावारुववे न। विषयविबॆषव वjकेॆव क्षिॆॆवदन रेणा नयीनहिलि विषयॊ ऊवदि ; सविषय: व ; साक्षिॆॆव।कॆनॆ।नाडिय-वावाग कू निदि कयऱिव त सा वसा षयीगि यदॆ ॆॆनषषॊष सवबूैॆव वऴजग जऩाद तया तसू सुजदात्तया वा साक्षिॆॆवनदु विषयदऴ् १ त वऩव करणव वयाना जलगूॆन् आरत्तया सित् तिगरणम्।] वॆक्षा सुजवल् PG मुदल् अत्तियायम्। साणववयानावॆक्षॆगि नावमासॊ यज ॆ त। हूo_ व काग तानव सॆॆॆषवाज्ञान वावग पूगॆगूॆ तसासायॊव्वjहितॆन वद तॆ १ B क्षण जावावसॆवाजा न। वयद श्रीबाष्यम् - तु सॊल्लप्पट्टदाग आगिऱदु।-अहम् अज्ञ: ऎऩ्गिऱ इन्द अऩुबवत्तिल् अहम् ऎऩ्ऱु आत्मा अबावकर्मियागवुम्, ज्ञानम् प्रदि योगियागवुम् अऱियप्पडुगिऱदा? इल्लैया? अऱियप्पडुगिऱदेयाऩाल् विरोदत्तिऩालेये ज्ञानाबावानुबवम् सम्बविक्किऱदिल्लै। माऩमा इल्लैये याऩाल् धर्मिज्ञानत्तैयुम् प्रदियोगिजज्ञानत्तैयुम् अपेक्षिक्किऱ ज्ञा नाबावाऩुबवमाऩदु मिगवुम् सम्बविक्किऱदिल्लै। ज्ञानाबावम् अऩुमा ऩप्रमाणत्तिऩाल् अऱियत्तक्कदु ऎऩ्ऱु पदिलुम्, अबावमॆऩ्गिऱ पॆय रुळ्ळ प्रमाणत्तिऱ्कु विषयमॆऩ्बदिलुम् इन्द अऩुबबत्तियाऩदु स इन्द अज्ञानम् पावरूपमागिल् धर्मिप्रदियोगिगळिऩ् ज्ञानमिरुन्दबोदिलुम् विरोदमिल्लामैयाल् इन्द अनुबवमाऩदु पाव रूपमाऩ अज्ञानविषयमॆऩ्ऱे ऒप्पुक्कॊळ्ळत्तक्कदु ऎऩ्ऱु। वादत् तिल् वलिमै वाय्न्दवरे! पावरूपमाग इरुन्दबोदिलुम् अज्ञानमा ऩदु वस्तुविऩुडैय यदार्त्तस्वरूपप्रकाशरूपमाऩ साक्षिसैदऩ्य त्तोडु विरोदप्पडुगिऱदु। इप्पडियल्ल। साक्षिसैदऩ्यमाऩदु वस् तु यादात्म्यत्तै विषयमागक्कॊण्डदऩ्ऱु। पिऩ्ऩैयो अज्ञानत् तविष्यमागक्कॊण्डदु। अप्पडि इल्लाविट्टाल् मित्यारूपमाऩ अ त्तत्तिऩ् तोऱ्ऱम् पॊरुन्दामल् पोगवेण्डियदाग एऱ्पडुवदाल् अज्ञाऩत्तै विषयमागक्कॊण्ड ज्ञानत्तिऩाल् अज्ञानमाऩदु निवर् त्तिक्कप्पडुगिऱदिल्लैयऩ्ऱो, आदलाल् विरोदमिल्लै। अय्या! इन्द अज्ञानम् पाव्रूपमाग इरुन्दबोदिलुङ्गूड विषयविशेषत्तिऩिऩ्ऱु विलगिऩदागवे साक्षिसैदऩ्यत्तिऱ्कु विषयमाग आगिऱदु। अन्द विष यमाऩदु प्रमाणत्तिऱ्कु अदीऩमल्ला तचित्तियुडऩ् कूडियदाग इरुक्किऱ तादलाल् ऎव्वाऱाग साक्षिसैदऩ्यत्तिऩाल् अस्मदर्त्तत्तिऩिऩ्ऱुम् वे ऱुबट्टिरुक्किऱ अज्ञानम् विषयीगरिक्कप्पडलाम्? इदु दोषमल्ल, ऎल् ला वस्तुक्कळुम् अऱियप्पट्टदागवो अऱियप्पडाददागवो साक्षिसै काळय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा तऩ्यत्तिऱ्कु विषयमाग आगिऩ्ऱऩ, अवऱ्ऱुळ् जडमाग अऱियप्पडुवदि ल् चित्तिक्किऱ वस्तुवुक्के प्रमाणत्ताल् * व्यवदाऩम् अपेक्षिक्कप् ऱदु। ताऩागवे चित्तिक्किऱ अदुडमाऩ प्रत्यक् वस्तुवुच्कोवॆ ऩ्ऱाल् प्रमाणव्यवदानापेक्षै इल्लै। आदलाल् ऎप्पॊऴुदुमे अज्ञाऩत्तिऱ्कु ऎल्लावसदुक्कळैक्काट्टिलुम् वेऱुबाडुळ्ळदाग काचित्तल् पॊरुत्तमुळ्ळदाग आगिऱदु। आदलाल् न्यायत्तिऩाल् अदा वदु परमाणददिऱ्कु सादगमाग इरुगिऱक्तर्क्कत्ताल् पोषिक्कप्पट्टुळ् ळ प्रत्यक्षत्तिऩाल् अज्ञानम् पावरूपमागवे अऱियप्पडुगिऱदु। च्रुदप्रकाशिगै प् पावाबावङ्गळ् इरण्डुक्कुम् विषयम् ऒऩ्ऱाग इरुन्दालऩ्ऱो विरोदम्, इङ् गु विरोदमिल्लै, अबावत्तै विषयीगरित्तुक्कॊण्डिरुक्किऱ ज्ञानम क्राहगमाद लाल्, वेऱुवस्तुक्कळै विषयीगरिक्किऱ ज्ञाऩमाऩदु अबावप्रदियोगियाग निलै पॆऱ्ऱिऱामैयाल् ऎऩ्गिऱ शङ्कैयै परिहरियानिऩ्ऱवराग, अऩुबववेळैयिल् ज्ञानत्तिऩुडैय इरुप्पैयुम्, इल्लाविडिल् जज्ञानाबावप्रदीदियिऩ् अनुप्पत्तियै युम्, अज्ञारम् पावरूपमॆऩ्ऱु सॊल्लुम्बषत्तिल् विरोदददिऩ् इऩ्मैयैयुम् विवरिक्किऱार्- एत्तुक्तम्बवदि ऎऩ्ऱु। ज्ञानप्रागबावमाऩदु क्राहगम् ऎऩ्ऱु सॊऩ्ऩाल् विरुप्पमिल्लामलिरुन्दालुङ्गूड पावाबावम् इरण्डुक्कुम् विषयैक्य माऩदु वन्दुविडुगिऱदॆऩ्गिऱ अबिप्पिरायत्ताल् सॊल्लुगिऱार्- अहम् ऎऩ्ऱु ‘ज्ञानस्पर्श’ ऎऩ्गिऱ इडत्तिलुळ्ळ ज्ञानसप्तमाऩदु आत्मा कडम् मुदलियवऱ् ऱै विषयीगरिक्किऱ ज्ञानत्तोडु समाऩमाऩदु। इहबूदलेगडोनास्ति” (इन्द तरैयिल् कुडम् इल्लै) ऎऩ्गिऱ इदु मुदलिय सप्तप्रयोगस्तलङ्गळिल् अबावत् तै क्रहीक्कैयिल् प्रदियोगिज्ञानम् धर्मि ज्ञानम् इवैगळिऩ् अबेगै साण प्पट्टिरुक्किऱदु। आगैयाल् इन्दविडत्तिलुम्। अबावत्तिऱ्कु धर्मियाग आत्माविऩु टैयज्ञानम् इरुक्किऱदॆऩ्ऱु सॊल्लत्तक्कदु। आदमा अबावत्तैक्काट्टिलुम् वेऱुबट्टिरुक्किऱदऩ्ऱो, आगैयाल् अन्द अबावविषगज्ञानम् इरुक्कुम् तरुणत् तिल् कूड अबावत्तैत्तविर्त्तु वेऱुवस्तुक्कळै विषयीगरित्तुक्कॊण्डिरुक्किऱ ज्ञाऩम् अबावत्तिऱ्कु प्रदियोगि ऎऩ्गिऱ वसऩम् वि तिरुत्तमाग आगुम्। अबावम्, धर्मि, प्रदियोगि, इम्मूऩ्ऱैत्तविर्त्तु वे वरुग इरुक्किऱ पदार्त्तङ्गळै विषय मागवुडैय ज्ञानम् अबावत्तिऱ्कु प्रदियोगि ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अप् पॊऴुदु अबावत्तिऱ्कु प्रदियोगियाग ज्ञानत्तिऱ्कुम् प्रदीदि ‘इरुक्किऱदॆऩ्ऱु सॊल्लत्तक्कदु, अऱियप्पडुगिऱ ज्ञाऩमाऩदु तऩ्ऩुडैय विषयत्तुडऩ् कूडिय ताग अऱियप्पडुगिऱदादलाल् विषयङ्गळुक्कुम् प्रदीदि इरुक्किऱदु। इव्वण्णम् अबावत्तिऱ्कु प्रदियोगियाऩ ज्ञानत्तिऱ्कु अवच्चेदगमाग विषयङ्गळ् अऱियप् पडुन्दरुणत्तिल् अन्द विषयङ्गळै विषयीगरिक्किऱ ज्ञानत्तिऩुडैय अबावम्

व्यवदाऩम् - विलक्कम् तिगरणम्] ऎऩ्ऱु। मुदल् अत्तियायम्।

[सळयग पॊरुन्दादॆऩ्ऱु करुत्तु। अबावम् वेऱु * प्रमाणङ्गळुक्कु विषयमॆऩ्गिऱबक्ष तदिलुम् मुऱ्कूऱप्पट्ट तूषणत्तै अदिदेशम् सॆय्गिऱार् - ज्ञानरबावस्य वेऱु प्रमाणङ्गळुक्कु विषयङ्गळ् इरुक्कवेण्डुमॆऩ्गिऱ नियममिल्ला विडिऩुम् इरुक्किऱदागक् काणबिप्पदऱ्कु सक्यमल्लवॆऩ्ऱु करुत्तु। नाऩ् अज्ञऩ् ऎऩ्गिऱ व्यवहारत्तिल् अज्ञानमाऩदु इरुक्किऱदागवऩ्ऱो अऱियप्पडुगिऱदु। इन्द पक्षत्तिल् अदिगमाऩ वेऱु तूषणम् मुऩ्बु उरैक्कप्पट्टदु। अबरोक्षत् तिऱ्कु परोक्षरूपमाऩ प्रमाणत्तिऱ्कु विषयमाग इरुत्तलिऩ् अनुबबत्तिरूपमा ऩदु अर्थत्तिऩाल् चित्तित्तुविट्टदु। अज्ञारत्तिऱ्कु पावरूपत्वम् सॊऩ्ऩाल् मुऱ्कूऱप्पट्ट तूषणम् इल्लै ऎऩ्ऱु सॊल्लुगिऱार् - अस्य ऎऩ्ऱु। धर्मि प्रदियोगियै विषयीगरिक्किऱ ज्ञानम् धर्मिप्रदियोगिज्ञानम्, अदऩोडु पावरूपाज्ञानत्तिऱ्कु विरोदमिल्लै कडत्तै मऱैक्किऱ अज्ञानम् कडज्ञा नत्तोडऩ्ऱो विरोदिक्किऱदु। कडज्ञानविषयमाऩ ज्ञानत्तोडुम् धर्मिज्ञा नददोडुम् विरोदप्पडुगिऱदिल्लै ऎऩ्ऱु पॊरुळ्। वस्तुक्कळिऩ् यदार्त्तस्वरू पत्तै विषयीगरिक्किऱ ज्ञानत्तिऩाल् निवर्त्तिक्कत्तक्क अज्ञानमाऩदु वस्तुक्क ळिऩ् यदारत्तस्वरूप प्रकाशरूपमाऩ साक्षिसैदऩ्यत्तोडु विरोदिक्किऱदॆऩ्ऱु विऩवुगिऱार् - नुस ऎऩ्ऱु परिहरिक्किऱाा - मैवम् ऎऩऱु। यादादम्य सप्तत् तिऩाल् निच्चयिक्कप्पट्टिरुगगिऱ तऩक्कुच् चमाऩमाऩ इरण्डावदु वस्तुविल्लामलि रुत्तलॆऩगिऱ स्वरूपम् सॊल्लक् करुदप्पट्टदु, प्रबञ्जत्तिऩुडैय मित्यादव तदिऩ् चित्तवत्कारत्ताल् हेतुवैक् कूऱुगिऱार् - अन्यदा ऒऩ्ऱु। अन्यदास्व साक्षिस्वरूपप्रकाशमात्तिरत्तिऱ्के वस्तु यादात्म्यविषयत्वम् सॊऩ्ऩाल् ऎऩ्ऱु अर्थम्। अज्ञानविषयत्तम् इरुक्कट्टुम्। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट्कप्पडु मेयागिल् सॊल्लुगिऱार् - नहि ऎऩ्ऱु। रजदविषयगमाऩ ज्ञानत्तिऩाल् रजदम् निवर्त्तिक्कत्तक्कदल्लवऩ्ऱोवॆऩ्ऱु अर्थम्। कण्णाल् पार्क्कत्तक्क कडम् पडम् मुदलिय वस्तुक्कळुक्कु विशेषणमाग इरुक्किऱ रूपम् मुदलियवऱ्ऱुक्कुङ्गूड कण् णाल् पार्क्कत्तक्क तऩ्मै काणप्पट्टिरुक्किऱदु। त्रुक्यमाऩ अज्ञानत्तिऱ्कु अवच्चेदगमाऩ अस्मदर्त्तत्तिऱ्कु कण्णाल् पार्क्कत्तक्कदाग इरुक्कुम् तऩ्मैयै ऒप्पुक्कॊळ्ळप्पडाददाल् अस्मदर्त्तावच्चिङ्गमाऩ अज्ञागम् विषयीगरिक्कप्पडुगिऱ तिल्लै ऎऩ्गिऱ अबिप्पिरायत्ताल् मऱुबडियुम् सोदऩञ्जॆय्गिऱार् - ननु सेदम् ऎऩ्ऱु। विषयविशेषम्। अवच्चेदगविशेषम्। ‘स’ ऎऩ्ऱु अन्द विषयविशेषमे परामर्सिक्कप्पडुगिऱदु। परिहरिक्किऱार् - नैषदोष: ऎऩ्ऱु। अस्मदर्त्तमुम् सर्वसप्तत्तिऱ्कु वासयङ्गळाग इरुक्किऱ वस्तुक्कळिल् उट्पट्टिरुक्किऱदु। ज्ञा तदया अज्ञाददयावा- वेऱुज्ञानत्तै अपेक्षिक्किऱदागवावदु अल्लदु अदै अपेक्षियामलिरुक्किऱदागवावदु। सरक्षिचैतन्यस्य विषयबूदम् आण क्षिचैतन्यत्तिऩाल् प्रकाशिक्किऱदॆऩ्ऱु पॊरुळ्। अस्मदर्त्तत्तिऱ्कु साक्षिसैद न्यविषयत्वम् उबसारत्ताल् कूऱप्पट्टदु। ताऩागवे प्रकाशिक्किऱ स्वयम् प्रगा सवस्तुवुक्कु विषयत्वम् पॊरुन्दाददाल्, जडवस्तुवुक्कु स्वयम् प्रकाशत्वमिल्

  • प्रमाणम् - प्रमैयै उण्डुबण्णुगिऱ वस्तु। s अदिदेशम् -ओरिडत्तिल् सॊल्लि इरुप्पदै मऱ्ऱॊरुडत्तिल् एऱिडुदल्। $ प्रमै-यदावस्तिदवस् तुव्यवहारानुगुणमाऩ ज्ञानम्। ऎऩगाळयउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा लामैयाल् अदु प्रमाणादीऩमाऩ चित्तियुळ्ळदाग इरुन्दुगॊऩ्डु तिरुसयत्तिऱ्कु विशेषणमाग आगिऱदु। अस्मदर्त्तमोवॆऩ्ऱाल् तऩक्कुत्ताऩाग प्रकाशिक्कुम् तऩ्मै वाय्न्ददाग इरुप्पदाल् ताऩे चित्तियानिऩ्ऱुगॊण्डु अज्ञानावच्चे तगमाग आगिऱदॆऩ्ऱु पॊरुळ्। त्रुच्यत्तिऱ्कु अवच्चेदगमाग इरुप्पदाल् त्रुच्य मॆऩ्ऱु केळ्वि। अदु जडत्वत्ताल् उण्डुबण्णप्पट्टदाग इरुक्किऱदादलाल् (सोबादिगम्) उबादियोडुगूडियदॆऩ्ऱु परिहारम्। आगैयाल् अज्ञानम् अबा वरूपमॆऩ्गिऱ पक्षत्तिल् मुऱ्कूऱप्पट्ट विरोदत्तालुम् अदु पावरूपमॆऩ्गिऱ पक्षत्तिल् अन्द विरोदमिल्लामैयालुम् ऎऩ्ऱु अर्थम्। न्यायोबम्नम्हि तेन ऎऩ्ऱु। इरण्डुबक्षङ्गळिलुम् विरोदम् विरोदददिऩ् इऩ्मै ऎऩ्गिऱ न्यायत्तिऩाल् उदविबुरियप्पट्टिरुक्किऱ ऎऩ्ऱु अर्थम्। इव्वाऱाग न्यायत्तिऩाल् उपकरिक्कप्पट्टिरुक्किऱ प्रत्यक्षत्तिऩाल् अज्ञाऩत्तिऱ्कु पावरूपत्वमुम् " मि” ऎऩ्बदऩाल् आत्माच्रयत्वमुम् हित्तित्तदु। सास्तिरङ्गळिल् अज्ञानसप्तत् तिऱ्कु वाच्यमाग इरुप्पदाल् अन्यऩुक्कु अबिमदमाऩ कर्माविऩ् विलक्कमाऩदु प्रत्यक्षमाग चित्तित्तदु, इदऱ्कुच् चास्तिरङ्गळिल् अज्ञानम् मुदलिय सप्त ङ्गळाल् सॊल्लत्तक्कदाग इरुप्पदाऩदु ज्ञानविरोदियाग इरुप्पदालुम् नाऩ् अज्ञऩ् ज्ञानमिल्लादवऩॆऩ्ऱु स्पष्टमाग अऱियप्पट्टिरुप्पदालुम् चित्तम्। न्जाना तउ वावा वागऩा न कनाैननावि सि कि विवा षाय रक्षिद। वगाणआर् न। स्वराममावव तिरिक्क व्विषयावा ण स्निवद- वट्षामदवलुदावबूगऴ्सु,कासिदाय सनगारॆ उयबॊदळ ववव मावषिगि । व व रगाक्कवाग १ जॊगाजावाैदु। वऴ्ददु कय I वा वडिाबूनाषावाैदुवा तैॊ न सायनॆ निन्दया वाजदाऩ् उवनदुद त उदि वॆग; उवदॆवहुउविरउणा वा यॊमॆन् ववदया वॊव्वॆऒ वााैॆव तॆय् उदि श्रीबाष्यम् - अप्पडिप्पट्ट इन्द पावरूपमाऩ अज्ञानमाऩदु अनुमाऩत्ता लुम् चित्तिक्किऱदु। विवादत्तिऱ्कु आस्पदमाग इरुक्किऱ प्रमाणज्ञान माऩदु तऩ्ऩुडैय प्रागबावत्तैक् काट्टिलुम् वेऱाग इरुक्किऩ्ऱदुम् तऩ्ऩुडैय विषयत्तै मऱैक्किऱदुम् तऩ्ऩाल् पोक्कडिक्कत्तक्कदुम् तऩ्ऩुडैय तेसत्तै अडैन्दिरुप्पदुमाऩ वेऱु वस्तुवै मुऩ्ऩिट् टुक्कॊण्डिरुक्किऱदु - प्रकाशिक्कप्पट्टिराद अर्थत्तै भागासिक्कच् तिगरणम्] मुदल् अत्तियायम्। [सूळयगू सॆय्वदाल्, इरुट्टिल् मुदलिलुण्डाऩ प्रदीबत्तिऩ् ऒळिबोल् ऎऩ्ऱु, इरुट्टॆऩ्बदु प्रकाशत्तिऩ् इऩ्मैये, अल्लदु रूपदर्सऩत्तिऩ् इऩ् मैये इव्विरण्डुविद अबावङ्गळैक्काट्टिलुम् वेऱाऩ ऒरु त्रव् यमल्ल, इव्वाऱिरुक्क ऎव्वण्णम् पावरूपमाऩ अज्ञानत् सादिप्पदिल् तिरुष्टान्दमाग सॊल्लप्पडुगिऱदु ऎऩ्ऱु केट् कप्पट्टाल्, उत्तरम् कूऱप्पडुगिऱदु। अदिगमाग इरुत्तल् स्वल्ब माग इरुत्तल् इदु मुदलिय निलैमैगळिऩ् सम्बन्दत्तिऩालुम् रूपत् कूडि इरुप्पदागवुम् अऱियप्पडुवदाल् तमस्वेऱु ऒरु तिरव् यमे ऎऩ्बदऩाल् मुऱ्कूऱप्पट्टुळ्ळ अनुमाऩम् दोषमऱ्ऱदु ऎऩ्ऱु। तै तुडऩ् च्रुगप्रकाशिगै- अदऱ्कु मेल् तऩ्ऩुडैय विषयत्तै मऱैत्तल्, तऩ्ऩाल् पोक्कडिक्कत्तक् कदाग इरुत्तल् ऎऩ्गिऱ स्वबावङ्गळोडुगूड उबबादिक्कप्पट्टिरुक्किऱ आगारत् तोडुगूडियुमिरुक्किऱ अज्ञानमाऩदु अनुमाऩत्तालुम् सादिक्कप्पडुगिऱदु। विवा तात्यासिदम् इदु मुदलियदाल्। ज्ञानम् ऎऩ्ऱु सॊऩ्ऩाल् प्रह्मस्वरूपत् तिऱ्कु तऩक्कु मुऱ्कालत्तिल् निलैयुळ्ळ वेऱु वस्तुवुडऩ् सेर्न्दिरुत्तल् सम्बवि यादादलाल् अदै विलक्कुवदऱ्काग प्रमाणज्ञानमॆऩ्ऱु सॊल्लप्पट्टदु। अप् पडिच् चॊऩ्ऩबोदिलुम् तारावाहिगज्ञानत्तिल् मेल् मेल् वरुगिऱ विज्ञानङ् गळुक्कु सादिक्कवेण्डुमॆऩ्ऱु विरुम्बप्पट्टिरुक्किऱ वेऱु वस्तुवै मुऩ्ऩिट्टुक् कॊण्डिरुत्तलॆऩ्गिऱ तऩ्मै इल्लामैयाल्, अदै विलक्कुवदऱ्काग विवादरत् यासिदम् ऎऩ्ऱु सॊल्लप्पट्टदु अन्द ज्ञानम् ऎदु ऎऩ्ऱु अपेक्षिक्कुङ्गाल् स्पष्टमागत्तॆऱिन्दुगॊळ्वदिऩ् पॊरुट्टु प्रमाणज्ञानमॆऩ्ऱु उरैक्कप्पट् टदु। इदु धर्मी काण्बिक्कप्पट्टदु। इदऱ्कु मेल् सात्तियधर्मत्तैच् चॊल् लुगिऱार् - स्वप्रागबाव ऎऩ्ऱु। वस्त्वन्दरपूर्वकम् ऎऩ्ऱु सॊऩ्ऩाल् कडम् मुदलिय स्वविषयङ्गळै तऩक्कु मुन्दिऩवैगळागक् कॊण्डिरुप्पदऩाल् चित्तसाद नमागुमॆऩ्ऱु अदै व्यावर्त्तिप्पदऱ्कागक् कूऱुगिऱार् - ‘स्वदेशगद ऎऩ्ऱु। ‘स्वासरयगद’ ऎऩ्ऱु सॊऩ्ऩाल् कृष्टान्दत्तिऱ्कु सात्यवैगल्यम् वरुम्, इरुट् टाऩदु तीबत्तै आच्रयित्तदल्लवऩ्ऱो, अदऩाल् ‘स्वदेशगद’ ऎऩ्ऱु सॊल्लप् पट्टदु। धर्माधर्मङ्गळै विलक्कुवदऱ्कागक् कूऱुगिऱार् - ‘स्वनिवर्त्य’ ऎऩ्ऱु। कऱ्ऱऱिन्दवरे! स्वनिवर्त्य सप्तत्ताल् ऎव्वाऱु धर्माधर्मङ्गळुक्कु व्यावृत्ति एऱ्पडुगिऱदु? ज्ञानोत्पत्तिक्कु हेतुवाग इरुक्किऱ अत्रुष्टम् ज्ञागोत् पत्तियिऩालऩ्ऱो नासमडैगिऱदु। इव्वण्णमल्ल। ऎल्ला धर्मधर्मङ्गळुक्कुम् ज्ञारत्तै पलमागक् कॊण्डिरुत्तलिल्लामैयाल्। ज्ञानत्तै उण्डुबण्णुगिऱ 冬 तारावाहिगज्ञानम् - स्तम्बम् स्तम्बम् ऎऩ्ऱु ऒरे विषयत्तै तॊड र्चियाग विषयीगरित्तुक्कॊण्डुवरुगिऱ ज्ञानम्। काळयस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा वस्तुक्कळैक् काट्टिलुम् वेऱाग इरुक्किऱ धर्मम् मुदलियवैगळुक्कु मुन्दिऩक्षणत् तिल् ताऩिरुक्कुमिडत्तिल् इरुत्तलालुम्। अऩ्ऱिक्के स्वनिवर्त्य ऎऩ्गिऱ पदत्ति ऩाल् संस्कारत्तै विलक्कियबडि। संस्कारमाऩदु ज्ञानददाल् निवर्त्तिक्कगदक्क तल्लवऩ्ऱो। पयम् मुदलियवऱ्ऱै व्यावरुत्तिप्पदऱ्कागक् कूऱुगिऱार्- ‘स्वविष यावरण’ ऎऩ्ऱु। प्रागबावम् इव्विद स्वबावमुळ्ळदाग इरुप्पदाल् अदै विल क्कुवदऱ्कागच् चॊल्लुगिऱार्- ‘स्वप्रागबावव्यतिरिक्त’ ऎऩ्ऱु। इदु प्रदिलोम व्यावृत्ति।वस्त्वन्दा पूर्वकम् ऎऩ्ऱु सॊऩ्ऩाल् अबावमुम् पदार्त्तमाग इरु प्पदु पऱ्ऱि वस्तु सप्तवाच्यमाग इरुप्पदाल् अदै विलक्कुवदिऩ्बॊरुट्टुक् कूऱि किऱार्- ‘स्वप्रागबावव्यदिरित्त ऎऩ्ऱु। कडम् मुदलिय स्वविषयङ्गळै विल क्कुवदऱ्कागक् कूऱुगिऱार् - “स्वविषयावरण” ऎऩ्ऱु। सुवर् मुदलियवऱ्ऱै विल क्कुवदऱ्कागच् चॊल्लुगिऱार् - ‘स्वनिवर्त्य’ ऎऩ्ऱु। अऱियत्तक्क वस्तुवै अडैय न्दिरुक्किऱ (वित्तियिऩ्) ज्ञानत्तिऩुडैय अबिव्यक्तियिऩ् प्रागबावत्तै विलक्कु वदऱ्कागक् कूऱुगिऱार् - ‘स्वदेशगद ऎऩ्ऱु। प्रमाणज्ञानत्ताल् अज्ञाऩमाऩ तु विलक्कप्पट्टवुडऩ् अऱियत्तक्कवस्तुवै अडैन्दिरुक्किऱ सैदऩ्यमाऩदु नऩ्गु अबिव्यक्तमाग आगिऱदॆऩ्ऱल्लवो अवर्गळिऩ् मदत्तिऩदु कॊळ्गै। अबिव्यक्तियिऩ् प्रागबावत्तिऱ्कु विषयत्तै मऱैत्तलावदु प्रकाशविरोदियाग इरुत्तले ऒऴिय अदऱ्कु प्रदिबन्दगमाग इरुत्तलऩ्ऱु। इव्वाऱाग अनुलोम् व्यावृत्ति। हेतुवैच्चॊल्लुगिऱार्- अप्रकाशिद’ ऎऩ्ऱु। नेरागवो पाम्ब रैयागवो पादिक्कत्तगाद व्यवहारा नुगुण्यत्तिऱ्कुक् कारणमाग इरुत्तलागिऱ प्रकाशगत्वम् इङ्गु सॊल्लक् करुदप्पट्टिरुक्किऱदु। नेरागवो अल्लदु परम्बरै यिऩालो ऎऩ्ऱु सॊल्लप्पट्टालऩ्ऱो तीबप्रबैयिलुम् ज्ञानत्तिलुम् हेतुविऩ् ऒऱ्ऱुमै चित्तिक्किऱदु। इदु वॆळ्ळि ऎऩ्गिऱ ज्ञानददिल् अदिव्याप्तिदोषत् तैप्परिहरिप्पदऱ्काग ‘अबात्यव्यवहारा नुगुण्यहेतुत्वम्’ ऎऩ्ऱु सॊल्लप्पट् टदु। हेतु शरीरत्तिल् विशेषणमिऩ्ऱि तऩित्तु ‘प्रकाशगत्वाद’ ऎऩ्ऱु मात्ति रम् सॊऩ्ऩाल्,तारावाहिगज्ञानत्तिल् मेल् मेल् वरुगिऱ ज्ञानङ्गळुक्कु प्रकाश कत्वमिरुन्दालुम् सादिक्कवेण्डुमॆऩ्ऱु विरुम्बप्पट्टिरुक्किऱ धर्ममिल्लादगारण त्ताल् व्यबिसारम् वरुमॆऩ्ऱु अदै विलक्कुवदऱ्कागक् कूऱुगिऱार्- ‘अप्रकाशिदार्त् तप्रकाशगत्वात्’ ऎऩ्ऱु। इन्दिरियङ्गळिल् वियबिसारदोषत्तै व्यावृत्तिप्पदऱ् काग हेतुवाऩदु ‘पासमाऩत्वेसदि ऎऩ्ऱु विशेषिक्कप्पडुगिऱदॆऩ्ऱु ऎण्णत् तक्कदु। तिरुष्टान्दत्तैच् चॊल्लुगिऱार्- अन्दगारे’ ऎऩ्ऱु। तीबप्रबैबो ल् ऎऩ्ऱु सॊऩ्ऩाल् मेल्मेल् उण्डागिऱ प्रबैगळुक्कु प्रकाशिक्कप्पट्टिराद अर् त्तङ्गळै प्रकाशिक्कच् चॆय्दलॆऩ्गिऱ तऩ्मै इल्लामैयाल् सादऩ $ वैगल्यम् उण्डागुम्। तऩ्ऩाल् विलक्कत्तक्क वेऱुवस्तुवैदाऩ् निलैबॆऱ्ऱिक्कुम् क्षणत् तिऱ्कु मुन्दिऩक्षणत्तिल् उडैत्ताऩदाग इरुत्तल् ऎऩ्गिऱ तऩ्मै इल्लामै याल् सात्यविगलदैयुम् उण्डागुमॆऩ्ऱु अन्द दोषङ्गळै विलक्कुवदऱ्काग मुदलिलुण्डाऩ प्रदीबत्तिऩ् कान्दिबोलॆऩ्ऱु कूऱप्पट्टदु। अप्पडिच् चॊऩ् लुम् पगलिलिरुक्कुम् तीबत्तिऩ् प्रबैक्कु अव्विदमाऩ तऩ्मै काणप्पडामै $ अदिव्याप्ति - अलक्ष्यत्तिल् लक्षणमिरुत्तल्, *प्रबै-ऒळि वैगल्यम् - इऩ्मै। तिगरणम्।] मुदल् अत्तियायम्। [काळयारु याल् अदै विलक्कुवदऱ्काग अन्दगारे ऎऩ्ऱु सॊल्लप्पट्टदु। तिरुष्टान्दत् तिऱ्कु सात्यत्तिऩ् इऩ्मैयै सन्देहित्तु परिहारम् सॆय्गिऱार् -आलोकम् इदु मुदलियदाल्। प्रकाशमिरुन्दाल् कोट्टाऩ् मुदलिय पक्षिगळुक्कु इरुळ्सम्ब विप्पदाल्, ऎल्ला इडङ्गळिलुम् ऒऩ्ऱुबोल् तॊडर्न्दु वरुगिऱ आगारत्तैक् कू ऱुगिऱार् - रुबदर्सऩाबावमात्रम् वा ऎऩ्ऱु। अऩ्ऱिक्के कण्ळै मूडिक्कॊण टवऩुक्कु इरुट्टुविषयमाऩ ज्ञान निर्वाहत्तिऱ्कागक् कूऱुगिऱार् - नबदर्सऩ ऎऩ्ऱु। व ताग इन्द इडत्तिल् गौतममदानुसारिगळाऩ तार्क्किगर् मुदलियवर्गळ् सॊल् लुगिऱ तूषणत्तै अनुसन्दाऩम् सॆय्गिऱार्। अन्द तमस्विषयत्तिल् उत् पादग ज्ञाबगानुबत्तियिऩाल् वेऱु तिरव्यमॆऩ्बदु तूषिक्कप्पट्टदु। रूपमु ळ्ळदाग इरुन्दबोदिलुम् परमाणुक्कळुक्के उण्डुबण्णत्तगाददाग इरुत्त लॆऩ्गिऱ तऩ्मै। इरुट्टुक्कोवॆऩ्ऱाल् रूपमुळ्ळदाग इरुत्तलालुम् पॆरि इरुप्पदालुम् उण्डुबण्णत्तक्क तऩ्मै इरुक्कलाम्। अदिल् रूपमुळ्ळदाग इरु प्पदाल् अन्द रूपमिल्लाद वायु आगासम् मुदलिय वस्तुक्कळ् उत्पादङ्गळाग आगिऱदिल्लै। स्पर्शम् रसम् कन्दम् ऎऩ्गिऱ कुणङ्गळिल्लामैयाल् मऱ्ऱ तिरव्य ङ्गळुम् उत्पादगङ्गळाग आगिऱदिल्लै। कारणवस्तुविल् कुणारम्बत्तिऩालऩ्ऱो कार्यत्तिल् वैशेषिक्कुणत्तिऩ् तॊडक्कम्। इदु उत्पत्तियिऩ् अनुप्पत्ति। पाह्यङ्गळाऩ तीबप्रबै सूर्यगान्दि सन्दिरगान्दि इवैगळाल् उदविबुरियप्प टामलिरुप्पदाल् कण्णाऩदु विषयङ्गळै क्रहिक्कुम् सक्तियुळ्ळदाग आगिऱदिल्लै। प्रकाशत्तिऩ् समीबत्तिल् इल्लामैयाल् इदऱ्कु क्रहिक्कप्पडत्तक्क तऩ्मैयुमि ल्लै। रूपत्तोडुगूडि इरुक्किऱदॆऩ्गिऱ प्रदीदियो वॆऩ्ऱाल् प्रान्दिये। कण्गळै मूडिक्कॊळ्ळुगिऱ समयत्तिल् करुप्पु निऱत्तिऩ् तोऱ्ऱम् पोल्।इव् वाऱाग ज्ञप्तियिऩ् अनुप्पत्ति। इन्द विषयत्तिल् परिहारमाऩदु वार्त्तिक्क र्गळाल् उरैक्कप्पट्टिरुक्किऱदु। *तम: कल सलम् नीलम् पराबरविबागवत्–प्रहित् त धर्मवैदाम्यात् नवप्यो पेत्तुमर्हदि” ऎऩ्ऱु, इन्द सुलोकत्तिऩ् पॊरु इरुळाऩदु सलऩमुळ्ळदु। करुप्पुनिऱमुळ्ळदु। अदिगम् सॊञ्जम् ऎऩ्ऱु सॊल्लक्कूडिय भागुबाडुळ्ळदु, प्रसिद्ध द्रव्यङ्गळुक्कुळ्ळ धर्मङ्गळैक् काट्टि लुम् विरुत्तधर्मङ्गळुळ्ळदाग इरुप्पदु पऱ्ऱि प्रसिद्धमाऩ ऒऩ्बदु द्रव्यङ्ग ळैक् काट्टिलुम् वेऱुबडुत्तुवदऱ्कुत् तगुदियुळ्ळदु - ऎऩ्ऱु। अदे इव्विडत् तिल् सॊल्लप्पडुगिऱदु। अङ्गे पगुत्तु विरळत्वसप्तङ्गळाल् परावरसप्तार् त्वम् सॊल्लप्पट्टदु। आदिसप्तत्ताल् सविक्कुम् तऩ्मै कूऱप्पट्टदु। “रूपवत् तया” ऎऩ्बदऩाल् नीलसप्तार्त्तम् सॊल्लप्पट्टदु। द्रव्यान्दरसप्तत्तिऩाम् पत् ळ्
  • आलोकम् - प्रकाशम्, $ उत्पादगम् - उण्डुबण्णुगिऱ वस्तु।
  • ज्ञाबगम् - ज्ञानत्तै उण्डुबण्णुगिऱ वस्तु। कगार परमाणु - अदि नुट्पमाऩ अणु। इन्दबरमाणुक्कळ् अनेकङ्गळ् ऒऩ्ऱु कूडि वरिसैयाग त्व्यणुगम् त्रयणुगम् मुदलियबॆयर्गळैप् पॆऱ्ऱु स्तूलमाऩ कार्यङ्गळाग आगिऩ्ऱऩवॆऩ्ऱु कैयायिगर्गळिऩ् कॊळ्गै। इदऱ्कु पीलुवॆऩ्ऱु अवर्गळ् पॆयरिट्टिरुक्किऱार्गळ्।

पगुळत्वम् - आदिक्यम्। $ विरळत्वम् - स्वल्बमाग इरुत्तल्। काळयगा] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा तावदु द्रव्यमाग इरुत्तल् कूऱप्पट्टदु, द्रव्यङ्गळ् ऒऩ्बदु ऎऩ्ऱु सॊल् वदऱ्कुक् कारणम् अन्द प्रुदिवी मुदलिय द्रव्यङ्गळिलुळ्ळ अऩ्योऩ्यविरुत्तङ् गळाऩ धर्मङ्गळे। अप्पडि इल्लाविट्टाल् प्रुदिवी ऒऩ्ऱे द्रव्यम्। वेऱु ऒऩ् ऱुम् द्रव्यमल्ल कन्दगुण मिल्लामैयाल् ऎऩ्ऱु सॊल्वदऱ्कु सक्यम्। इव्वण् णम् द्रव्यङ्गळ् इरण्डे इदु मुगलियदु सॊल्वदऱ्कु सक्यम्। अदो अबिमदम ल्लाददु द्रव्यङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु विरुत्तङ्गळाऩ धर्मङ्गळ् इरुप्पदाल्। इव्वण्णम् ऒऩ्बदु द्रव्यङ्गळिलुळ्ळ धर्मङगळैविड विरुत्तङ्गळाऩ धर्मङ् गळिरुप्पदाल् तमस् पत्तावदु द्रव्यमॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदॆऩ्ऱु वार्त्तिगत् तिऩ् पॊरुळ्। कण्णै मूडिक्कॊळ्ळुगिऱ तरुणत्तिल् नीलरूपत्तिऩ् तोऱ्ऱमाऩदु पादिदवि षयम्। इदोवॆऩ्ऱाल् अबादिदमाग इरुप्पदाल् अप्पॊऴुदु इरुप्पदऱ्कुत् तगु। युदिळ्ळदऩ्ऱु। अप्पडि इरुन्दबोदिलुम् रूपत्तै नऩ्गु कण्डऱिगिऱ वेळैयिल् ज्ञानम् इल्लामैयाल् प्रत्यक्षमाऩदु कण्मूट्टम् पोलवुम् सर्बविक्किऱ तॆऩ्ऱु सन्देहिक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, नम् मुदलियवर्गळुक्कु रूपत्तिऩ् उबलप्ति उण्डागुम् समयत्तिल् कोट्टाऩ् मुदविय पक्षिगळुक्कु रूपत् तिऩ् उबलप्ति इल्लामलिरुक्कैयाल् अन्द कोट्टाऩ् मुदलियवऱ्ऱिऩ् रूपोबलप् तिक्कुङ्गूड सन्देहास्पदमायिरुत्तल् ऎऩ्ऱ शङ्कै वन्दुविडुवदाल्। कोट्टाऩ् मुदलियबक्षिगळुक्कु रूपत्तिऩ् उबलप्ति उण्डागुम् तरुणत्तिल् नम् मुदलियवर्गळु क्कु रूपत्तिऩ् उबलप्ति इल्लामैयाल् नम् मुदलियवर्गळुडैय रूपोबलप्तिक्कुङ् गूड शङ्कैक्कु आस्पदमाग इरुत्तल् प्रसिङ्गिप्पदाल्। आगम स्वारस्यत्तालुम् शङ्कैयाऩदु विलक्कप्पट्टिरुप्पदाल् तमस्साऩदु पत्तावदु द्रव्यमॆऩ्ऱु निच्च यिक्कप्पडुगिऱदु। “तमस्सैप् भगवाऩ् पडैत्तार्। पगलुमिल्लै। इरवुमिल्लै, आसा यमुमिल्लै, पूमियुमिल्लै- इरुळुमिल्लै। ज्योदिस् इरुन्ददु - मऱ्ऱॊऩ्ऱुमिरुक्क विल्लै। ऎवऩुक्कु तेजस् शरीरमो- ऎवऩुक्कु तमस् शरीरमो” ऎऩ्ऱु सृष्टिक्क त्तक्कदाग इरुत्तल्, सम्हरिक्कत्तक्कदाग इरुत्तल्, शरीरमाग इरुत्तल् मुदलियवैग ळऩ्ऱो सुरुदियिल् कूऱप्पडुगिऩ्ऱऩ। प्रकाशत्तै अपेक्षियामलिरुत्तल् ऎव्वा ऱु अऱिगिऱ पिराणिविशेषत्तैप् पॊरुत्तिरुप्पदागक् काणप्पडुगिऱदो, अव्वाऱे अऱियत्तक्क वस्तु विसे शेषत्तैप् पॊरुत्तिरुप्पदुम् पॊरुत्तमुळ्ळदाग इरुक्किऱ तु। उलगत्तिल् कार्यमाऩदु ऎव्विदमाग अऱियप्पट्टदाग आगिऱदो अव्वण्णम् कारणत्तै कल्पिप्पदिल् पिरमाणमाग आगिऱदे ऒऴिय नऩ्गु स्पष्टमाग निच्चयिक्क प्पट्टिरुक्किऱ कार्यमाऩदु कारणनिरूपणत्तिऩ् पॊरुट्टु अबलाबत्तै अडैवद ऱ्कुत् तगुदियुळ्ळदाग आगिऱदिल्लै ऎऩ्गिऱ न्यायत्तिऩाल् पादिक्कप्पट्टिराद प्रदीदि यिऩाल् हित्तित्तिरुक्किऱ तमस्सुक्कु उत्पादगवस्तुवाऩदु कल्पिक्कत्तक्कदादलाल् उत्पादगानुबत्तियावदु ज्ञाबगा नुबबत्तियावदु इल्लै। ऎप्पडि ऎऩ्ऱाल्।“तमो नाम द्रव्यम् पगुळ विरळम् मेसगसलम् प्रदीदम् केनाबि वेसिदबिन् पादच्चददिरुसे अद: कल्पयो हेतु: प्रमिदिरबिसाप्ती विजयदे निरालोकम् सक्ष: प्रदयदिहित त्तर्सऩवसात्’, इन्द सुलोकत्तुक्कुप् पॊरुळ्-नॆरुक्कमुळ्ळदागवुम् १ द्रव्यम् - कुणत्तुक्कु आसिरयमाग इरुक्किऱ वस्तु। & आगमम् - शास्त्रम्। टैवॆदिगरणम्।] मुदल् अत्तियायम्, [काळयऎ ळियुळ्ळदाग अङ्गुमिङ्गुम् स्वल्बमाग इरुप्पदागवुम् करुत्तगिऱमुळ्ळदागवुम् सलि क्किऱदागवुम् अऱियप्पडुवदाल् इरुळ् ऒरु द्रव्यम् ऒरुवरालुम् ओरिडत्तिलुम् इन्द प्रदीदिक्कु पादम् काणप्पट्टिरुक्कविल्लै। आगैयाल् हेतुवाऩदु कल्पिक्कत्तक् कदु इव्विषयत्तिल् सप्तप्रमाणत्ताल् उण्डाऩ प्रमिदियुम् विळङ्गुगिऱदु। सूर्यऩ् सन्दिरऩ् तीबम् मुदलिबवैगळिऩ् प्रकाशत्तिऩाल् पोषिक्कप्पट्टिरुक्किऱ सहजप्रकाशत्तै इऴन्दिरुक्किऱ कण्णाऩदु अन्द इरुळै तर्सऩवसत्ताल् वॆ ळिप्पडुत्तुगिऱदऩ्ऱो, तमस् द्रव्यम् ऎऩ्बदे पाष्यगाररुडैय मदम्- चित्ता न्दत्तिल् अदु तूषिक्कप्पट्टिराददालुम् उण्डुबण्णत्तक्कदाग इरुत्तल् सम्ह रिक्सत्तक्कदाग इरुत्तल् शरीरत्वम् इवैगळ् केट्कप्पट्टिरुप्पदाल् स्वच्च द्रव्य माग इरुप्पदाल् इरुळ् आगासत्तिऩुडैय कार्यम्। पञ्जीगरणत्तिऩाल् इरुट्टिल् रूपत्तोडु कूडियिरुत्तल् पॊरुत्तमुळ्ळदाग आगिऱदु। अऩ्ऱिक्के रूपमुळ्ळदाग इरुप्पदाल् तमस्साऩदु तेजस्वरिऩ् कार्यम्। स्वच्च द्रव्यमाग इरुप्पदाल् स्पर्शत्तिऩदु उबलप्ति इल्लै। इदि निरवत्यम् ऎऩ्ऱु। प्रमाणत्तिऩाल् वत् तित्तिरुप्पदाल् प्रमाणविरुत्तमाऩ तर्क्कम् अदडियाग सम्बविक्कक्कूडिय पादम् इवैगळ् पॊरुन्दादादलाल् दोषमिल्लै ऎऩ्ऱु अर्थम्। त त। सुदॊवदॆ। सुहाऩॊ काय्नणु न जानासी। तिसहितन् सॆवयन व व-तक्षॆ न लावा अ न० वर त्यद यानादजाव्विषयगूॆ विळॊय उद:- स हि हावा वागदानॊवि तम् विषयगूॆ नारायवॆन् वाजा नस्। वळावद पूगदया वदमयबु: व।तिवळॊवा सु,कि वळॊवा - किवळुग तसु जावान निवत् ताजा ना तक्षिनु वगिवषे कमऱिव तिषगि। सदिवळुसॆयवावदआ कास्य विषयजानारुङ्जाग कयनोयॆद सुय विडि रवावमालॊजा नविरॊ विडिवरुवसुवदिय त उदरस्ाब विषयजानॆ सदल्वि नाजानानविव्विरॊय उदि। हऩ तहि जानवूाममावॊरवि विषलूाव्विषयम्- सूस्रायलु कियॊमिजा नगूविडिहा व्विषयजिदि न कजिविॊ ८ IT। कु निगि ल् क : वाममावसिलाविव सावॆक्ष?वॆज्)व श्रीबाष्यम् - इन्द विषयत्तिल् चित्तान्दम् कूऱप्पडुगिऱदु। “अहमज्ञ:, माम न्यञ्ज न जानामि " ऎऩ्गिऱ इडत्तिल् उबबत्तियुडऩ् कूडियदायुम् तऩित् काळय अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा तुमिरुक्किऱ प्रत्यक्षत्तिऩाल् पावरूपमाऩ अज्ञाऩम् अऱियप्पडविल्लै। ‘अहमज्ञ: मामन्यञ्ज न जानामि” ऎऩ्गिऱ वाक्य जन्यज्ञानत्तिऱ्कु ज्ञानप्रागबावम् विषयमॆऩगिऱ पक्षत्तिल् यादॊरु विरोदम् सॊल् लप्पट्टदो, अदु पावरूपाज्ञानत्तिलुम् समाऩम्। विषयमागवुम् आच्रयमागवुम् इरुन्दुगॊण्डु अज्ञानत्तिऱ्कु व्यावर्त्तगमाग प्रत्यक् वस्तुवाऩदु नऩ्गु पासिक्किऱदा? पासिक्कविल्लैया? पासिक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अन्द प्रत्यक्वस्तुविऩ् स्वरूपज्ञानत्तिऩाल् निवर्त्तिक्कत्तक्क अन्द अज्ञानमाऩदु अदु पासिक्कुम् तरुणत्तिल् ऎव्वाऱु निलै पॆऱ्ऱिरुक्कुम्। प्रत्यक् वस्तुवाऩदु पासिक्कविल्लै ऎऩ् ऱु कूऱप्पडुमेयाऩाल्, व्यावर्त्तगाच्रयविषयमाग ज्ञानशून्यमाऩ अ ज्ञाऩमाऩदु ऎव्वाऱु अऩुबविक्कप्पडलाम् अप्पडिक्किऩ्ऱि विशदमा ऩ स्वरूपत्तिऩुडैय प्रकाशमे अज्ञानविरोदि। अविशदमाऩ स्वरू पमोवॆऩ्ऱाल् अऱियप्पडुगिऱदादलाल् आच्रयविषयज्ञानमाऩदु इरुक् कुम्बॊऴुदुगूड अज्ञानानुबवविरोदमिल्लै ऎऩ्ऱु। सन्दोषम्, यदु, अप्पडियाऩाल् ज्ञानप्रागबावङ्गूड विशदस्वरूपत्तै विषयमाग उडै आच्रयप्रदियोगिज्ञानमोवॆऩ्ऱाल् अविशदमाऩ स्वरूपत्तै विषयमागक् कॊण्डदॆऩ्बदु पऱ्ऱि वेऱु इडत्तिल् पिडिवादत्तैत्त विर्त्तु ऒरु विशेषमुमिल्लै। अज्ञानमॆऩ्ऱु चित्तिक्किऱ पावरूपमाऩ अज्ञानत्तिऱ्कुम् प्रागबावचित्तियिल् पोल् सापेक्षत्वम् इरुक्कवे इरुक्किऱदु। च्रुदप्रकाशिगै— पिऱगु चित्तान्दम् सॊल्वदऱ्कुत् तॊडङ्गुगिऱार् - अत्रोच्यदे ऎऩ्ऱु। केवलेनसप्रत्यक्षेण ऎऩ्बदु तिरुष्टान्दमाग ऎडुत्तुक् कूऱप्पट्टदु। उबबत् तियुम् तूषणमुम् सॆय्यप्पट्टऩ, तऩित्तदाऩ प्रत्यक्ष सादगमल्लवॆऩ्ऱु पॊरुळ्। ज्ञानप्रागबावम् विषयमॆऩ्ऱु सॊल्वदिल् उबबत्तियऩ्ऱो विरो तम्। अदु अज्ञानम् पावरूपमॆऩ्ऱु सॊल्लुगिऱ तरुणत्तिलुम् तुल्यमॆऩ्ऱु सॊल्लुगिऱार् - यस्तु ऎऩ्ऱु, तुल्यत्वत्तै उबबादऩम् सॆय्गिऱार्- विषयत् वेन ऎऩ्ऱु। प्रदिबऩ्ऩसप्तत्ताल् पासऩम् अदावदु प्रकाशम् कूऱप्पडुगिऱदु- तदीस्वरुबज्ञरननिवर्त्यम् ऎऩ्ऱु, स्वरूपज्ञानम्। स्वरूपत्तिऩ् अवबासम् अदावदु प्रकाशम्। तऩ्ऩालेयो वेऱु प्रमाणत्तिऩालेयो स्वरूपत्तिऩ् सापेक्षत्वम् - ऒऩ्ऱिऩ् अपेक्षैयोडु कूडि इरुत्तल्। तिगरणम्] मुदल् अत्तियायम्। [सळयगू अळबासत्तिऩाल् पोक्कत्तक्कदु अल्लदु विलक्कत्तक्कदॆऩ्ऱु अर्थम्। इ वॆळ्ळि ऎऩ्गिऱ ज्ञारमुण्डायिरुक्किऱ इडत्तिल् इदु वॆण्मैनिऱत्तुडऩ् कूडि ऩ प्रकाशमुळ्ळ वस्तु ऎऩ्गिऱ इप्पडिप्पट्ट नूऱुप्रमाणज्ञानङ्गळ् उण्डायिरु न्दबोदिलुङ्गूड प्रमनिवृत्तियिऩदु इऩ्मै काणप्पडुवदाल्, प्रमाणज्ञानम् प्रयोजऩमऱ्ऱदॆऩ्ऱु वहित्तवत्कारत्ताल्, अदु स्वरूपज्ञानत्ताल् निवर्त्तिक्क त्तक्कदॆऩ्ऱु उरैक्कप्पट्टदु।व्यावर्दगाच्रय विषयज्ञानशून्यम्। आच्रयमा कवुम् विषयमागवुम् इरुत्तलाल् प्रत्यगर्त्तम् $ व्यावर्त्तगम् ऎऩ्ऱु पॊरुळ्। तद - + अवबासमिल्लाददु। विषयत्वेन ऎऩ्गिऱ पदत्तै मुदऩ्मैयागक् कॊण्डि ञक्किऱ पाष्यत्ताल् स्वात्मविषय अज्ञान प्रतिपत्तियिल् विरोदत्तिऩ् साम्यम् काण्बिक्कप्पट्टदु। कडम् मुदलियवस्तुक्कळै विषयमागक् कॊण्डिरुक्किऱ ज्ञा नत्तिऩ्प्रदीदियिलुङ्गूड अज्ञानम् विषयमाग इरुप्पदाल् व्यावर्त्तगमाग कडम् पा सिक्किऱदा, इल्लैया? पासिक्किऱदाऩाल् कडस्वरूपज्ञानत्तिऩाल् विलक्कत्तक्क कडर् ज्ञानमाऩदु अन्द कडम् पाचित्तुगगॊण्डिरुक्कैयिल् ऎव्विदमाग निलैबॆऱुम्। कडम् पाळियामलिरुक्कुमेयागिल् व्यावर् तगविषयज्ञानसूऩ्यमाऩ अज्ञानमाऩदु ऎव्वाऱु अऩुबविक्कप्पडलाम् ऎऩ्ऱु अर्थचित्तमाऩ विरोदम् काणत्तक्कदु। इव्वण्णमाग अऩ्यऩाल् पावाबावङ्गळुडैय विरोदमाऩदु काण्बिक्कप्पड वे, अदऱ्कु प्रदिबन्दियाग निवर्त्य निवर्दगविरोदम् सॊल्लप्पट्टदु। अदऱ्कु मेल् विशदम् अविशदम् ऎऩ्गिऱ भागुबाट्टिऩाल् विरोदत्तिऩिऩ्मैयै सङ्गिक्कि ऱार् - अद ऎऩ्ऱु। प्रत्यगर् त्तत्तिऱ्कु प्रमाणज्ञानत्ताल् अवबासम् विशदाव पासम्। अदु तऩ्बक्षत्तिलुम् तुल्यम् ऎऩ्ऱु सॊल्लुगिऱार् - हन्ददर्हि ऎऩ्ऱु। विशदस्वरूपमाऩदु ऎदऱ्कु अवच्चेदगमाग इरुक्किऱदो अदु विशदस्वरूपविषयम्। विशदस्वरूपत्तिऱ्कु स्वविषयमाऩ ज्ञानत्तिऩ् वायिलाग प्रागबावावच्चेदगत् वम्। ज्ञानप्रागबावमुम् विशदस्वरूपज्ञानावच्चिऩ्ऩम् ऎऩ्ऱु अर्थम्। ज्ञा नत्तिऱ्कु अबावावच्चेदगत्वम् प्रदियोगियाग इरुत्तलाल्। विशदस्वरूपज्ञागम् प्रागबावत्तिऱ्कु प्रदियोगि ऎऩ्ऱु तात्पर्यम्। विरोदत्तिऩ् इऩ्मै। वलित्तिप् पदिऩ्बॊरुट्टु इरुक्किऱज्ञानमाऩदु अदैक्काट्टिलुम् वेऱु पदार्त्तम् ऎऩ्ऱु सॊल्लुगिऱार्- आसीरिय ऎऩ्ऱु आच्रयम् प्रदियोगि इव्विरण्डुगळिऩ् ज्ञानम् आच्रयप्रदियोगिज्ञानम्। अविशदस्वरुबविषयम् ऎऩ्ऱु। आच्रयज्ञानत्तिऱ्कु अवीसदस्रूपविषयत्वमावदु अविशदमाऩप्रत्यगर्त्तत्तिऱ्कु विषयमाग इरुत्तल् प्रदियोगिज्ञानत्तिऱ्कु अविशदस्वरूपविषयत्वमावदु अबावत्तिऱ्कु प्रदियोगि याग इरुक्किऱ अविशदमाऩ ज्ञागत्तिऱ्कु विषयमाग इरुक्कै। विषयत्तुडऩ् कूडिऩ निवर्त्तगज्ञागमाऩदु अबावत्तिऱ्कु प्रदियोगियाग इरुत्तलाल् इप्पॊ ऴुदु ज्ञानत्तै अवलम्बिक्किऱदु। अदिल् निवर्दगज्ञानविषयमाऩ प्रत्यगर्त्त त्तिऱ्कु इप्पॊऴुदु विशदबावमिल्लामैयालुम् निवर्दगज्ञानम् इप्पॊऴुदु इल् लामैयालुम् प्रदियोगिज्ञानत्तिऱ्कु अवैशद्यम्। आच्रयत्तुडऩ् कूडिय ज्ञाग माऩदु इरुन्दुगॊण्डऩ्ऱो अबरोक्षाव्यासरूपमाग आगिऱदु। आदलाल् अद ** चित्तवत्कारम् - निच्चयम्, $ व्यावर्दगम् - वेऱ्ऱुमैयै उण्डुबण्णुगिऱ वस्तु। अवबासम् प्रकाशम्।

  • प्रदियोगि - तवरामल् ऒरुवस्तुविऩाल् अपेक्षिक्कप्पडुगिऱ वस्तु। ऎअ काळउय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ऱ्कु निगऴ्गालत्तिल् इल्लामैयिऩाल् वैशद्यत्तिऩ् इऩ्मै एऱ्पडुगिऱदु। इव् वण्णम् आच्रयमागप्रकाशिक्किऱस्वरूपम् अविशदमाऩदु। प्रदियोगियाग स्मरिक्क प्पडुगिऱज्ञानमाऩदु इप्पॊऴुदु अविशदविषयमाग इरुप्पदालुम् तत्कालत्तिलि ल्लाददालुम् अविशदम् ऎऩ्बदुबऱ्ऱि अन्द इरण्डु विषयमाऩ ज्ञानमुम् अविशदस् वरूपविषयमाऩदु। अदो इरुक्किऱदु। विशदज्ञानमोवॆऩ्ऱाल् इल्लाददाग अबावत्तिऱ्कु प्रदियोगि ऎऩ्बदऩाल् विरोदमिल्लै ऎऩ्ऱु अर्थम्। तु अर्त् तम् - अज्ञाननिवर्दगमाग अबिमाऩिक्कप्पट्टिरुक्किऱ प्रमाणज्ञानत्तिऩ् अबावमा ऩदु मुऱ्ऱिलुम् उऩ्ऩालुम् ऒप्पुक्कॊळ्ळत्तक्कदु। अप्पडि ऒप्पुक्कॊळ्ळाविट्टाल् प्रमाणज्ञानत्तिऩाल् विलक्कत्तक्क अज्ञानानुबवम् सम्बवियामल् पोवदादलाल्, अप्पडियाऩबिऱगु उऩ्ऩालॊप्पुक् कॊळ्ळप्पट्टिरुक्किऱ प्रमाण ज्ञानाबावमे अहम् अज्ञ: ऎऩ्गिऱ ज्ञाऩत्तिऱ्कु विषयमाग आवदऱ्कुत्तगुदियुळ्ळदाग आगिऱ तॆण्बदुबऱ्ऱि अबावक्रहणानुप्पत्तियिऩाल् पावरूपत्वम् कल्पिक्कत्तक्कदल्ल वॆऩ्ऱु पूर्वबक्षत्तिल् सॊऩ्ऩ विरोदम् ऎव्वण्णम् परिहरिक्कप्पट्टदाग आगि ऱदु ऎऩ्ऱु विऩवप्पडुमेयाऩाल् इव्वाऱाग परिहरिक्कप्पट्टदु। अव्विडत्तिल् ऎन्द अर्थत्तै विषयीगरित्तुक्कॊण्डिरुक्किऱ ज्ञाऩम् अबावत्तुक्कु प्रदियो कियाग सॊल्लप्पडुगिऱदो अबावत्तुक्कु प्रदियोगियाग इरुक्किऱ ज्ञानत्तिऱ्कु विषयमाग इरुक्किऱ अन्द अर्थत्तिऩदु प्रतिपत्ति इरुक्कुम् तरुणत्तिल् अन्द ज्ञाऩत्तिऩ् अबावमाऩदु उप्पऩ्ऩमागिऱ तिल्लैयॆऩ्ऱल्लवो विरोदम्। अन्द विषयत्तिल् इदु परिहारम्। स्मृतियिल् वन्दु उदित्तिरुक्किऱ अबावप्रदि योगिज्ञाऩमऩ्ऱे निषेदिक्कप्पडुगिऱदु। ऎप्पडि ऎऩ्ऱाल्, कडत्तिऩ् सत्का रम् इल्लै ऎऩ्ऱु निषेदमिरुक्कुन्दरुणत्तिल् कडत्तिऩ् साक्षात्कारम् स्मरिक्कप् पडुगिऱदु। निऩैक्कप्पडुगिऱ वस्तुवुक्कु निऩैवु ऎन्दगालत्तिलुण्डागिऱदो अदे कालत्तिलिरुत्तलॆऩ्गिऱ नियममिल्लामैयाल् निषेद वेळैयिल् निऩैक्कप्पडुगिऱ पदार्त्तत्तिऱ्कु अबावप्रदियोगित्व विरोदमिल्लै। उऩ्ऩालुम् स्मृतियिल् उदि त्तिरुक्किऱ निवर्दग ज्ञाऩत्तिऱ्कु स्मृति समाऩ कालत्तिल् इरुत्तविल्ला मैयाल् अज्ञानत्तिऱ्कु अवच्चेदगमाग प्रतिपत्ति इरुन्दबोदिलुङ्गूड, स्मृति यिल् वन्दु उदित्तिरुक्किऱ निवर्दग ज्ञाऩमाऩदु अज्ञान विरोदियल्लवॆऩ्ऱु सॊल्लत्तक्कदु। आगैयाल् तऩ्ऩै विषयीगरिक्किऱदुम् कडम् मुदलिय वस्तुक्कळै विषयीगरिक्किऱदुमाऩ प्रमाणज्ञाऩमाऩदु तऩक्कु विषयमाऩ आत्मावोडु कूडवुम्, कडम् मुदलिय वस्तुक्कळोडुगूडवुम् स्मृतियिल् आरूडमाय् अविशदमागत् तोऩ्ऱिक्कॊण्डु अबावत्तिऱ्कु प्रदियोगियाग आगिऱदादलाल् मिगवुम् पॊरुत्त मुळ्ळदाग आगिऱदॆऩ्ऱु, अऩुबविक्कप्पट्टिरुक्किऱदऱ्कऱो स्मरणम् उण्डा कुम्। प्रमाण ज्ञाऩम् याराल् अऩुबविक्कप्पट्टदॆऩ्ऱु विऩवप्पडुमेयाऩाल्, उऩ्ऩुडैय निवर्दग ज्ञाऩम् याराल् अऩुबविक्कप्पट्टदु। आगमत्तिऩालॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् नमक्कुम् आक्मसाक्षात्कारम् अदै विधिक्किऱ वाक्कियत्तालऱि यप्पट्टिरुक्किऱदु।कडम् मुदलिय वस्तुक्कळिऩ् साक्षात्कारमोवॆऩ्ऱाल् प्रत्य क्षम् मुदलियवैगळिल् यारो ऒरुवऩाल् अऩुबविक्कप्पट्टिरुक्किऱदु। मेरु पर्व तत्तिऩ् साक्षात्कारम् ऎव्वाऱु निषेदिक्कप्पडुगिऱदु? अदोवॆऩ्ऱाल् ऒरु प्प $ साक्षात्कारम् -प्रत्यम्
  • स्मृति
    पूर्वानुबवत्तालुण्डाऩ संस्कारमात्तिरत्तिऩालुण्डागिऱ
    ज्ञाऩम्।
    तिगरणम्।]
    मुदल् अत्तियायम्।
    [काळउग
    माणत्तालुम् मुऩ्बु अऩुबविक्कप्पट्टदऩ्ऱु सॊल्लप्पडुगिऱदु। इन्द इडत्तिल् मुऩ्बु याऩैयैक् कण्डिराद मऩिदऩाल् ऎव्वाऱु इन्द नऱ्सन्दिवीदियिल् याऩै इल्लैयॆऩ्ऱु सॊल्लप्पडुगिऱदु। संसर्गत्तिऩ् अऩुबवमिल्लाविडीऩुम् संसर् किगळाऩ इरण्डु वस्तुक्कळिऩ् अऩुबवमात्तिरत्तिऩाल् वेऱु इडत्तिल् इरण्डिल् ऒऩ्ऱिऩ् निषेदम् पॊरुत्तमुळ्ळदाग आगिऱदॆऩ्ऱु कूऱप्पडुगिऱदेयाऩाल्, इङ् ऩमागिल् सुमेरुविऩ् साक्षात्कार संसर्गा नुबवमिल्लाविडिऩुम् मेरुविऩुडैय वुम् साक्षात्कारत्तिऩुडैयवुम् स्वरूप ज्ञाऩम् यारो ऒरुवऩुक्कु वन्दिरुप्पदि ऩाल् अवैगळिऩ् समसर्ग निषेगमाऩदु पॊरुत्तमुळ्ळदाग आगिऱदु। प्रमाण ज्ञानङ्गळ् अबावप्रदियोगळाग इरुप्पदाल् अबावत्तिऱ्कु अप्पॊऴुदु क्राहग वस्तुविल्लैयॆऩ्ऱु ऎदु कूऱप्पट्टदो अदुऎल्लाप्रमाण ज्ञानाबावङ्गळुक्कुम् ऒरे समयत्तिल् अऩुबवम् सम्बवियादादलाल् सिल ज्ञानाबावत्तिऱ्कु वेऱु प्रमा णत्तिऩाल् क्रहणम् उबबऩ्ऩमावदालुम् परिहरिक्कप्पट्टुविट्टदु। इव्वण् णम् पावरूप पक्षत्तिल् विरोद परिहारसाम्यम् काण्बिक्कप्पट्टदु। ऐया विरोदसाम्यम् सॊल्वदऱ्कु सात्तियप्पडादु। अज्ञाऩमाऩदु नञर्त्तमाऩ अबावत्तिऱ्कु प्रदियोगियाऩ ज्ञाऩत्तुडऩ् कूडियदागवे अऱियत्तक्कदाग इरुन्दालऩ्ऱो नञर्त्त प्रदियोगियाऩ अन्द ज्ञानमाऩदु तऩक्कु विषयमाग वुम् आच्रयमागवुमिरुक्किऱ प्रत्यगर्त्तत्तुडऩ् कूडियदाग प्रकाशिप्पदाल् विषयमाग वुम् आच्रयमागवुमिरुक्किऱ प्रत्यगर्त्तज्ञाऩमिरुक्कुम्बॊऴुदु अदऩाल् पोक्कडिक् कत्तक्क अज्ञानत्तिऩ् स्तिदि ऎऩ्ऱु सॊऩ्ऩाल् विरोदम्। पावरूपमाऩ अज्ञा नत्तिऱ्कु ज्ञानप्रतिपत्तियिऩ् अपेक्षै इल्लैयऩ्ऱो, स्वरूपत्तिऩालेये प्रतिपत्ति सम्बविप्पदाल्, पावरूपमाऩ कडत्तिऱ्कु आच्रय ज्ञाऩम् प्रदियोगि ज्ञाऩम् इवैगळै अपेक्षित्तुक्कॊण्डिरुददल् काणप्पट्टदिल्लैयऩ्ऱो ऎऩ्ऱु सॊल्लुगिऱार् - पावनबस्य ऎऩ्ऱु।
    !
    तयाहि

ईन טת IT। याल्वि सूयाणावे काव नावॆक्षर सुवस्ायणीयाग या कारुवानावॆक्षर तजोवगिवदॆळ् काणावॆक्षानविडियदॆ तयाविल् काविरॊयील्, नॆनागारॆण वूगिङ्गॆळ व,काणव, तिवद वॆक्षासुसॆव वैडिवि ताऩाम्। नक्षाविदूारुवॆण् वङ् गविजगान्दॆव तयास्तिजऩा नाषाववगवॆक्षदु। हरेमिऴ जऩानवरादजावल्वदावववदॊदॆ,व,तियदवग या)वॆदॊआानव राममावऩव सहसजॊगाऩ् षजानादि तनायदउद ष) वऱऩुवऴ! निग, ८–सद-कास्ॆॆवत् ॆॆनगलूरवस् ऒ हणॊzआा ना नी ८वदि नवलूरवगागि ान अवरवविे।किरॆरा।हि तरव जाननलवदीदिवॆस सिजिडिय तिरॊहितस्वावगऴ्?सुव वगाळउउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जीज्ञासा कालिगा अऱिगिवॆस, वानव्रव् कियवै कालि व् व रव८-ववडिदउदिवॆस, वऩवदहिबूलु कालावयबू वऩवस्ति ववबूजॆवॊऴि श्रीबाष्यम् — व पे। उबबादिक्कप्पडुगिऱदु - अज्ञाऩमॆऩ्बदु ज्ञानाबावमा? अ तैक्काट्टिलुम् वेऱु ऒऩ्ऱा? अल्लदु अदऱ्कु विरोदिया? मूऩ्ऱु कळुक्कुम् अदऩ् स्वरूप ज्ञानापेक्षै अवसियम् आच्रयिक्कत्तक्कदु। ऎऩ्ऱालुम्, तमस्सिऩ् स्वरूपत्तै अऱियुंविषयत्तिल् प्रकाशत्तिऩ् अ पेक्षैइल्लै। आयिऩुम् प्रकाशत्तिऱ्कु विरोदिऎऩ्गिऱ आगारत्ताल् प्रदि पत्ति एऱ्पडुम् समयत्तिल् अन्द प्रतिपत्तियिल् प्रकाशत्तिऩुडैय अ क्षै इरुक्कवे इरुक्किऱदु। उमक्कु अबिमदमाऩ अज्ञाऩमाऩदु ऒरु पॊऴुदुम् स्वरूपत्ताल् चित्तिबॆरुगिऱदिल्लै।पिऩ्ऩैयो अज्ञाऩ मॆऩ्ऱे चित्तिक्किऱदु। अप्पडियागिल् ज्ञानाबावत्तिऱ्कुप्पोल् अदै अपेक्षित्तल् समाऩम्, ज्ञाऩत्तिऩ् प्रागबावमो वॆऩ्ऱाल् उऩ्ऩा लुम् ऒप्पुक्कॊळ्ळप्पडुगिऱदु। प्रदीदिक्कु विषयमागवुमागिऱदादलाल् इरुवर्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ ज्ञानप्रागबावमे अम् अज्ञऩ्, अदावदु नाऩ् अऱिविल्लादवऩ्, ऎऩ्ऩैयुम् मऱ्ऱवऩैयुम् नाऩ् अऱिगिऱेऩिल्लै ऎऩ्ऱु अऩुबविक्कप्पडुगिऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक् कदु। ऎप्पॊऴुदुमे दोषत्ताल् विडुबट्टदुम् तऩक्कुत्ताऩागवे प्र कासिक्किऩ्ऱदुमाऩ सैदऩ्यत्तैये तऩ् उरुवागक्कॊण्डिरुक्किऱ प्र ह्मत्तिऱ्कु अज्ञानाऩुबवमाऩदु सम्बविक्किऱदिल्लै। स्वाऩुबव स्व रुबमाग इरुत्तलाल्, स्वा नुबवस्वरूपमायिरुन्द पोदिलुम् अविद्यैयि ल् मऱैक्कप्पट्ट स्वरूपत्तोडु कूडियदाग इरुन्दुगॊण्डु अज्ञा ईत्तै अऩुबविक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् मऱैक्कप्पट्टिरुक् किऱ तऩ् स्वरूपत्तुडऩ् कूडियिरुत्तल् ऎऩ्बदु ऎऩ्ऩ? अदु प्रकाशप् पडुत्तप्पडाद स्वरूपत्तुडऩ् कूडि इरुत्तल् ऎऩ्ऱु सॊल्लप्पडुमेया ऩाल्, तऩ्ऩुडैयदाऩ अऩुबवस्वरूपत्तिऱ्कु ऎव्वाऱु प्रकाशप्पडुत्तप् पडाद स्वरूपत्वम् सम्बविक्कुम्? तऩ्ऩुडैयदाऩ अऩुबव स्वरूपत् तिऱ्कुङ्गूड मऱ्ऱॊऩ्ऱिऩाल् प्रकाशिक्कप्पडाद स्वरूपत्तोडुगूडि इरुक् तिगरणम्।] मुदल् अत्तियायम् [काळउङ तल् पॊरुत्तमुळ्ळदाग आगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् इप्पडिया किल् प्रकाशम् ऎऩ्गिऱ पॆयरुळ्ळ धर्मत्तै एऱ्ऱुक्कॊळ्ळाददिऩाल् प्र कासमे स्वरूपमादलाल् मऱ्ऱॊऩ्ऱिऩाल् स्वरूपनासमे एऱ्पडुमॆऩ्ऱु मुन्दिये सॊल्लप्पट्टदु।

ऎव्वाऱु अबेेैयाडु कूडि इरुत्तल् ऎऩ्ऱु विऩविऩाल् कूऱुगिऱार् तदाहि ऎऩ्ऱु। अबावम् नञ्ऩुक्कु अर्थमाग सम्बविप्पदाल् अप्पडि सॊल्लप् पट्टदु। प्रमाण्ज्ञासत्तैविड वेऱु ऎऩ्ऱावदु अल्लदु प्रमाणज्ञागत्तिऱ्कु विरोदि ऎऩ्ऱावदु अन्द प्रतिपत्ति, अप्पॊऴुदु अन्द ज्ञाऩमाऩदु तऩ्ऩु टैयदाऩ विषयत्ताल् अवच्चिऩ्ऩमागवे अऱियप्पट्टिरुप्पदाल् प्रत्यगर्त्तत्ति ऩुडैयवो कडम् मुदलिय वस्तुक्कळुडैयवो ज्ञानम् इरुक्कुम् तरुणत्तिल् अन्द ज्ञानत्ताल् पोक्कत्तक्क अज्ञाऩम् क्रहिक्कप्पडमाट्टादॆऩ्ऱु अर्थम्। ऎप्पडि इरुट्टुक्कु प्रकाशविरोदमिरुन्दबोदिलुम् अन्द इरुट्टु विषयमाऩ ज्ञा नत्तिल् प्रकाशाबेगै इल्लैयो अप्पडिप्पोल् इङ्गेयुमॆऩ्ऱु कूऱप्पडुमेया ऩाल् अदऱ्कु उत्तरम् सॊल्लुगिऱार् - यत्यबि ऎऩ्ऱु। पावरूपमाऩ अज्ञाऩमुम् स्वरूपत्ताल् चित्तिक्किऱदॆऩ्गिऱ विषयत्तिल् मऱुमॊऴि उरैक्किऱार् - पवदबिमद ऎऩ्ऱु। मुक्योस्मि - मूडोस्मि ‘मोहमुऩ्ळवऩाग इरुक्किऱेऩ्, मूडऩाग इरुक्किऱेऩॆऩ्ऱु प्रयोगबलत्ताल् अज्ञाऩम् स्वरूपत्ताल् चित्तिक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल; ऒरुमऩिदऩुक्कु एदो ऒरु विषयत्तिलल्लवो मोहम्। निर्मलमाऩ मदियैयुडैयवऩ् ऎवऩो अवऩ् आत्ममोहत्तै अडै किऱाऩिल्लै। ‘तिङ्मोहालादसक्रादि प्रान्दयसगदम्बुन: ’ इदु मुदलिय ङ्गळिल् मोहमाऩदु विषयत्तुडऩुम् आच्रयत्तुडऩुम् कूडियदागवऩ्ऱो अऱि यप्पडुगिऱदु। मुक्योस्मि नाऩ् मोहमुळ्ळवऩाग इरुक्किऱेऩ्, ऎऩ्बदऩाल् आच् रयत्तुडऩ् कूडि इरुत्तल् अऱियप्पडुगिऱदु। विषयमुम् अर्थत्तिऱ्कु अदीऩमाग इरुत्तलाल् चित्तित्तिरुक्किऱदु। इन्द तूषणमाऩदु ‘संवित् चित्तिक्किऱदा इल् लैया?’ ऎऩ्गिऱ इडत्तिल् सॊल्लप्पट्टिरुक्किऱ वऴियिऩाल् पलित्तदु। आगैयाल् स्वात्मविषयमाऩ अज्ञाऩमाऩदु विषयमागवुम् आच्रयमागवुमिरुक्किऱ प्रत्यगर् त्तत्तिऩुडैय प्रतिपत्तियिऩ् इरुप्पिऩाल् नासम् पण्णप्पट्टुविट्टदु।कडम् मुद लियवऱ्ऱिऩ् अज्ञाऩमोवॆऩ्ऱाल् विषयमागइरुक्किऱ कडम् मुदलियवऱ्ऱिऩ् ज्ञा नत्तिऱ्कु विरुत्तम्। मायासप्तम् मुदलियवैगळाल् अज्ञाऩप्रतिपत्ति उण्डा कुम् तरुणत्तिल् विषयम् आच्रयम् इवैगळिऩ् अपेक्षै इल्लै ऎऩ्ऱु सॊल्लप् पडुमेयाऩाल्, इल्लै। मायैमुदलिय सप्तङ्गळुक्कुम् व्युत्पत्तियै अपेक्षियामल् अर्थत्तै उणर्त्तिवैक्कुम् तऩ्मैसम्बवियाददाल् अज्ञाऩम् मुदलिय पदङ् गळुक्कु पर्यायमागवुम् व्युत्पऩ् ऩमाग इरुप्पदाल् स्वरूपत्ताल् वित्तियाऩदु ऎव्विदत्तालुम् सॊल्लमुडियादॆऩ्गिऱ अबिप्पिरायत्ताल् ऒरुक्कालुम् स्वरूपत्ताल् चित्तिक्किऱदिल्लैयॆऩ्ऱु सॊल्लप्पट्टदु। ऐयऩे ! स्वरूपावच्चिऩ्ऩमाऩ अज् ञाऩप्रदीदियाऩदु नञर्त्तत्तिऱ्कु प्रदियोगियादलाल् ज्ञागावच्चिऩ्ऩमागचित्ति त्तबोदिलुम् निवर्त्य निवर्दगविरोदमिल्लै। स्वरूपबूदमाऩ ञासत्तैक्काट्टिलुम् वेऱाग अदुचित्तिप्पदाल्, स्वरूपज्ञाऩमाऩदु अविद्यैक्कु निवर्त्तगमल्लवऩ् काळउस) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ऱो, पिऩ्ऩैयो रमण ज्ञानमे अवित्या निवर्दगम्। आगैयाल् विरोदमिल्लै ऎऩ्ऱु। इप्पडियल्ल ; ऎऩ्ऩैयुम् मऱ्ऱवऩैयुम् नाऩऱिगिऱेऩिल्लै ऎऩ्ऱु विषयम् आच्रयम् इवैगळुडऩ् सम्बन्दित्त जञाऩत्तुडऩ् कूडियदाग प्रदीदिवरुवदाल्। स्वरूपबूदमाऩ ज्ञाऩमाऩ आच्रयत्तुडऩुम् विषयत्तुडऩुम् कूडियदॆऩ्बदु उऩ्ऩुडैय मदमल्लवऩ्ऱो। स्वरूपमाऩदु आच्रयमाग इरुप्पदालेये अज्ञा ऩत्तिऱ्कु अवच्चेदगमा? अल्लदु विषयमाग इरुत्तलालुङ् गूडवा? मुदल् पक्षत् तिल् उऩ्ऩुडैय अबिमदम् चित्तिक्किऱदिल्लै। अप्पॊऴुदु प्रत्यगर्त्तत्तिऱ्कुत् तऩ्ऩैक्काट्टिलुम् वेऱाग इरुक्किऱ एदो ऒऩ्ऱोडुसेर्न्दिरुत्तलेयऩ्ऱो चित्तिक् किऱदु। विषयमाग इरुप्पदाल् अवच्चेदगमागुम् पक्षत्तिल् प्रदयगर्त्तत्तिऱ्कु अज्ञाऩम् आवरणमाग आगुम्। आवरणमाग इरुत्तलावदु प्रत्यगर्त्त विषयग माऩ ज्ञाऩत्तिऱ्कु प्रदिबन्दगमाग इरुत्तल्। आगैयाल् अदै विषयमागक्कॊ ण्डिरुक्किऱ प्रमाण ज्ञाऩत्तिऩ् प्रदीदियाऩदु अवसियमाग इरुक्कवेण्डियदाद लाल् मुऱ्कूऱप्पट्टुळ्ळ विरोदमाऩदु ताण्डप्पट्टदाग आगविल्लै। आगैयाल् स्वरूपबू तज्ञाऩ विषयगमाऩ प्रदीदियै ऒप्पुक्कॊळ्वदु पॊरुत्तमुळ्ळदऩ्ऱु। इरण्डु पक्षङ्गळिलुम् सादऩम् तूषणम् इरण्डुम् तुल्यमाग इरुप्पदाल् पाव रूपमाऩ अज्ञाऩम् एऱ्ऱुक्कॊळ्ळप्पडलाम् ऎऩ्ऱु आसङ्गित्तु लागवन्यायत्ताल् परिहरिक्किऱार् - ज्ञाऩप्रागबावस्तु ऎऩ्ऱु। ऒप्पुक्कॊळ्ळप्पडुगिऱदु। अहम् अज्ञ: ऎऩ्गिऱ ज्ञाऩम् अबावरूपम् ऎऩ्ऱुसॊल्वदिलऩ्ऱो विप्रतिपत्ति। अबा वत्तिऩ् अनङगीगारमो इल्लै। अप्पडि इल्लाविट्टाल् प्रमाण ज्ञाऩत्तिऱ्कु प्रागबावमिल्लामैयाल् अनादियाग इरुप्पदुबऱ्ऱि अदऩाल् निरसऩम् सॆय्यत्तक्क पावरूपाज्ञानत्तिऱ्कु उदयमिल्लामै प्रसङ्गिप्पदाल्। आगैयाल् ज्ञानाबावम् उऩ्ऩाल् ऒप्पुक्कॊळ्ळप्पट्टुविट्टदु ऎऩ्ऱु पॊरुळ् अऱियवुम्बडुगिऱदु। उलगत् तिल् अन्द अन्द ज्ञाऩत्तिऩदु इऩ्मैयैच्चॊल्लवेण्डुमॆऩ्गिऱ विरुप्पत्ताल् ज्ञाऩम् नास्तिऎऩ्गिऱ व्यवहारम् काणप्पडुवदाल्। प्रतिपत्ति इल्लाविडिल् सॊ ल्लवेण्डुमॆऩ्गिऱ विरुप्पम् पॊरुन्दादादलाल् ज्ञानाबावप्रदीदियाऩदु इरुक्क वे इरुक्किऱदॆऩ्ऱु अर्थम्। आगैयाल् ऎल्लोरालुम् विवादमिऩ्ऱि ओप्पुक्कॊ ळ्ळप्पट्टिरुक्किऱ ज्ञानाबावत्तिऩालेये अहम् अज्ञ: ऎऩ्गिऱ प्रदीदियाऩदु पॊरुन्दुगिऱदादलाल् इदैविड वेऱाऩ ऒऩ्ऱैक्कल् पिप्पदिल् हेतुविल्लामै याल् लागवत्तिऩाल् अदे ‘अहम् अज्ञ:’ ऎऩ्गिऱ प्रदीदिक्कुविषयमाग ऒप्पुक्कॊळ् वत्तक्कदु ऎऩ्ऱु पॊरुळ्। अऱिञर्गळाल् पुगऴत्तक्कवरे! इरण्डुबेर्गळालुम् ऒप् पुक्कॊळ्ळप्पट्ट अबावमॆऩ्गिऱ ऒरुबगार्त्तम् किडैयादु नम् मदत्तिल् अबावमॆ ऩ्बदुवेऱु ऒरु पावरूपमाऩवस्तु। अऩ्यऩुडैय मदत्तिलो पावत्तैक्काट्टिलु म् वेऱाऩदु। आदलाल् ऎव्वाऱु इरण्डुबेर्गळुडैयसम्मदियिऩाल् ‘अहम् अज्ञ:’ ऎऩ्गिऱ प्रदीदिक्कु उबबत्तिएऱ्पडुगिऱदु? उत्तरम्गूऱप्पडुगिऱदु। इरण्डुबेर्गळालु म् ऒप्पुक्कॊळ्ळप्पट्टदॆऩ्ऱु कूऱप्पट्टिरुक्कविल्लैयऩ्ऱो। पिऩ्ऩैयो उऩ्ऩाल् ऒप्पुक्कॊळ्ळप्पडुगिऱदॆऩ्ऱु उरैक्कप्पट्टदु। अबावसप्तत्तिऱ्कु वाच्यमाग ऒरु अर्थम् इरुवर्गळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अदु पावरूपमाऩदु अल्ल। अदैक्काट्टिलुम् वेऱाऩदु ऎऩ्ऱु इव्वळवे अदिल् विवादम्।इन्द इडत्तिल् ऎदु पावरूपमाग तऩ्ऩाल् अबिमाऩिक्कप्पट्टिरुक्किऱदो, ऎदु अदैक्काट्टिलुम् वेऱाग अबावसप्तत्तिऱ्कु वाच्यमाग अऩ्यऩाल् अबिमाऩिक्कप्पट्टिरुक्किऱदो, अव्वीरण्डि

  • विप्रतिपत्ति - विवादम्। तिगरणम्] मुदल् अत्तियायम्। [काळउरु ऩुळ्ऒऩ्ऱिऩाल् अहम् अज्ञ:ऩ्गिऱ प्रदीदिक्कु उबबत्तिवरुवदाल् अव्विरण्डैक् काट्टिलुम् वेऱाऩ ऒरु अर्थत्तै कल्पिप्पदु पॊरुत्तमुळ्ळ कागआगादॆऩ्ऱु कूऱ प्पट्टदाग आगिऱदु ऎऩ्बदऩाल् विरोदमिल्लै। ऐयऩे! अबावदै पावान्दरमाग विरुम्बुगिऱ उऩ्ऩाल् ज्ञाऩप्रागबाव सप्तत्ताल् पावरूपमाऩ अज्ञाऩमाऩदु अङ्गीगरिक्कप्पट्टदाग आगुम्। इप्पडि अल्ल। इन्द आक्षेपमाऩदु इरण्डु सित् तान्दङ्गळैयुम् अऱियामैयिऩालऩ्ऱो सॆय्यप्पट्टिरुक्किऱदु स्वयम्ब्रगासमाग वे इरुक्किऱ ज्ञानत्तिऩुडैय सङ्गोसरूपमाऩ ऒरु किलैमै प्रागबाव सप्त त्ताल् सॊल्लप्पडुगिऱदॆऩ्बदु नमक्कु अबिमदम्। स्वप्रकाशमाऩज्ञाऩमल्लामै याल् अज्ञाऩम् पावरूपमॆऩ्बदु अऩ्यऩुक्कु अबिमदम्। आगैयाल् अव्विरण् डुक्कुम् ऎव्वाऱु ऐक्यम्। अङ्ङऩमागिल् ज्ञाऩङ्गोस रूपमाऩ निलैमैयै विट्टु अज्ञाऩसप्तत्ताल् सॊल्लत्तक्कदॆऩ्ऱु अऩ्यऩाल् सॊल्लप्पट्टिरुक्किऱ पावरूपमाऩ अज्ञाऩम् स्वीकरिक्कप्पडलाम्। पावरूपत्तम् ऎऩ्गिऱ अंसत्तिल् इरुवरुक्कुम् वेऱ्ऱुमैप्पाडु इल्लामैयाल् ऎऩ्ऱु विऩवप्पडुमेयाऩाल् *प्रामा णिगबदार्त्तत्तै विट्टुविट्टु अप्रामणिसम् स्वीकरिक्कप्पडलामॆऩ्गिऱ इन्दविष यम् पॊरुत्तमिल्लाददु (नविज्ञादुर्विज्ञादेर् विबरिलो पोवर्त्ते) विज्ञादा विऩुडैय विज्ञाऩत्तिऱ्कु अऴिविल्लै ऎक्कालत्तिलुमिरुक्किऱदु। साक्षात्करिक्किऱ वल्लमैयुळ्ळवऩ् ऎल्लावऱ्ऱैयुम् पार्क्किऱाऩऩ्ऱो। वेन्दऩे! अन्द अविद्यै यिऩाल् मऱैक्कप्पट्टिरुप्पदऩाल् क्षेक्रज्ञऩ् ऎऩ्गिऱबॆयरैयुडैय सक्तियाऩदु ऎल्ला प्राणिगळिडङ्गळिलुम् एत्तत्ताऴ्त्तियुळ्ळदाग इरुक्किऱदु। अदु प्रसस्तप्रा णऩिल्लाद वस्तुक्कळिडत्तिल् स्वल्बमागइरुक्किऱदु ऎऩ्गिऱ अर्थमुळ्ळ (अप्रा णिमत्सुस्वल्बासा) ऎऩ्ऱु तॊडङ्गि (हिरण्यगर्प्पोदिदराम्बुंस: सक्त्युबल क्षिद:) नाऩ्मुगऩ् पुरुषर्गळुक्कुळ् अदिगमाऩ सगदियुडऩ् कूडियवरागक् काणप्पट् टिरुक्किऱार् ऎऩ्ऱु श्रुतिगळालुम् सम्रुदिगळालुम् चित्तमाग इरुप्पदाल् प्रामाणिग माऩ ज्ञाऩ नित्यत्वमुम् अदऩ् सङ्गोसम् मुदलियदुम् ऎव्वाऱु इऴक्कक्कूडिय ताग आगुम्। पावरूपमाऩ अज्ञाऩमो कल्पिक्कत्तक्कदु। कल्पऩैक्कु सादग माऩ वस्तु अऩ्यदाचित्तमाग इरुप्पदाल् अप्रामाणिगमाऩ अन्द वस्तु ऎव् वाऱु स्वीकरिक्कप्पडलाम्। कल्पऩैयिलोवॆऩ्ऱाल् लागवन्यायम् प्रवर्त्तिक्किऱदु। प्रमाणत्तिऩाल् हित्तित्त अर्थत्तिलोवॆऩ्ऱाल् अन्द लागवगियायम् प्रवृत्तिक् किऱदिल्लै। आगैयाल् अहम् अज्ञ: ’ ऎऩ्ऱु ज्ञानप्रागबावमे प्रदीदिविषय मागिऱदु। इव्वण्णमाग अहम् अज्ञ:’ ऎऩ्गिऱ प्रत्यक्षमाऩदु पावरूपमा ऩ अज्ञाऩत्तिऱ्कु विषयमॆऩ्बदिल् पावरूपमाऩ पक्षत्तिऱ्कु उबबत्ति, अबाव रूपमाऩ पक्षत्तिऱ्कु अऩुप्पत्ति रूपमाऩ अऩुगूलदर्क्कत्तिऩदु अबावम् कूऱप्पट्टदु। अदऱ्कु मेल् प्रदिगूल तर्क्कत्तिऩाल् पराहदि कूऱप्पडु किऱदु - नित्य ऎऩ्ऱु। ‘नित्यमुक्त स्वप्रकाशसैदऩ्यैग स्वरूपस्य’ ऎऩ्गिऱ पदम् हेतुवै उळ्ळडक्किक्कॊण्डिरुक्किऱदु। नित्यमुक्तत्वमाऩदु परमार्त्तमा कवे दोषत्ताल् तॊडरप्पडामलिरुत्तल्, आदलाल् परमार्त्तदोषम् सम्बविक् किऱदिल्लै। स्वानुबवस्वरूपमाग इरुप्पदाल् अबरमार्त्तमाऩबाऩुबवम् सम्ब विक्किऱदिल्लै ऎऩ्ऱु पॊरुळ्। अन्याऩुबवरूपमाऩप्रदेशबेदमिल्लामैयालुम् ऎऩ्बदु एकसप्ताबिप्रायम्। एकसप्तत्ताल् अऱियत्तक्कदऩ्मैयिऩ् इऩ्मैयुंसॊल्ल सङ्गोसम् - सुरुङ्गुदल्
  • प्रामणिगम् - प्रमाणत्तिऩाल् वहित्तित्त वस्तु काळउग) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा विरुम्बप्पट्टिरुक्किऱदु। अबिप्रायप्पडप्पट्टिरुक्किऱ हेतुकर्प्पवत्तै विवरिक् किऱार्-स्वानुबवस्वरूपत्वात् ऎऩ्ऱु। अविद्यैयिऩदु निवृत्तिदशैयिल् तॊडर् न्दुवरुगिऩ्ऱ अविदयावबासविरोदियाऩ स्वानुबवत्तैये स्वबावमागक्कॊण्डि रुत्तलॆऩ्गिऱ तऩ्मैहेतुवागच् चॊल्लक्करुदप्पट्टिरुक्किऱदे ऒऴिय प्रममुण्डा किऱ वेळैयिलुङ्गूड इरुक्किऱ स्वयम्ब्रगासत्वम् मादरंसॊल्लक्करुदप्पट्टिरुक्क विल्लै। आगैयाल् स्वानुबवत्तैये स्वबावमागक्कॊण्डिरुत्तल् मुन्दियुमिरुप्प ताल् ऎऩ्ऱुबॊरुळ्। स्वानुबव स्वरूपत्तिऱ्कुङ्गूड तिरोदाऩत्ताल् अज्ञानानुब वंसम्बविक्किऱदॆऩ्ऱु सङ्गिक्किऱार्-स्वानुबवऎऩ्ऱु। तऩ्ऩबिप्पिरायत्तिऱ्कु इसै न्द अर्थत्तै विवरिप्पदऱ्कु तिरोदाऩ सप्तत्तिऱ्कु वेऱु अर्थमिल्लै ऎऩ्गिऱ तै ज्ञाबिप्पदऱ्काग विऩवुदलै मुऩ्ऩिट्टुक्कॊण्डु तिरोदाऩ सप्तार्त्तत्तैच् चॊल्लुगिऱार् - किमीदम्दिरोहितस्वस्वरुबत्वम् अप्रकाशिद स्वरूपत्वमिदि सेत् ऎऩ्ऱु। स्वानुबवस्वरूपत्तिऱ्कु प्रकाशिक्कप्पडामलिरुत्तल् व्याहदमॆऩ् किऱ पुत्तियाल् तूषिक्किऱार् - स्वानुबव ऎऩ्ऱु। अऩ्यद: ऎऩ्ऱु परिहारत्तै सङ्गिक्किऱार्
  • स्वानुबव ऎऩ्ऱु। वेऱु वस्तुविऩाल् प्रकाशिप्पिक्कप्पडाद स्वरू पत्तुडऩ् कूडियिरुत्तल् ऎऩ्ऱु सॊल्लुम्बक्षत्तिल् मुऱ्कूऱप्पट्टुळ्ळ तूषणत्तै अदिदेशिक्किऱार् - एवम् तर्हि ऎऩ्ऱु। व _व हलूाव तिरॊयान् हॆदहत्रदा ८ ह ८ , रस ८ ऐय कडिनव्विषयॊ वैदीदनॊननररायण् सॆवदिरस्रोदिदिवॆस, यऴि सदिरॊहिता वॆैॆव ह आर्न८नीलवदि तषादिरॊया नानिषयॊजनायाग सुजादा नावग नाव । IT -हणॊzआदा नडिबुनवडिऩो नगारत् सहवा९ १ किञु, उ,ह यावित्तववऩुडिनस्रवि हणॊz आदा नानी वै: कि।तॊन्दॊवा? तबॆजेदा नानष्व्व वु ववय ८ TH स j - ऩॆ णादो नागलवाव्कॆन् दिय वारज तवा यगदोनॆन् रजदा नी हव्स् वावि निव] तिवळिवदबूगदानना ८ व सज्ता नाऩाऴिगिवॆस, क नवसा स व д किरर ]ॆॆगव य ेन व्विषयॊवैत्तिवॆस, तयास्कि उउयजदा न। कावालिवग विस्तया वहगिरस्रॊत्ति आा व८ IT साक्षि I नवा वहसावदिर] तिव यदवषॆव करोदि,तिगरणम्) B मुदल् अत्तियायम्।

[काळउळ हे व सदॊ नागवहाडिबॊ षॊषाउदि नॆदस सा। रव्, व,हण: हावगिरक्रॆण साक्षिा वाडि नायॊदाग हॆरॆण किरहjऴिमिवॆगि, तम नाषिवोलुम्, सनवाव् वरुवॊञा सुदिरष रक्षा वॆॆसव्साक्षिावाडि नॆ जानमॆॆवत्तान्दाव २ स ह ३ काब सविऩ् सुविडिया वूरणि किरषरुदॆ तष्ह नगिषि उवि वू,कादॆ - उदगिङ्ग वूगा वरुवबूवॆसिङ् गॆञॆ कालाव्स् कणॊगआगाबॊ तदावदिर क]उ=ता! उदाऱिदु कवे जिषानॆॆजजासे वणि कॊz यहिरषियदॆ, कॊवावू काऩवावि पूरॊषॆ व काणला वऴ नागारयास्वॆन् दिरषार? व-का ओय् मवळुस्सूडुवदो कय सविषागॆॆनगास् उऱाविडि यादिरॊदवूरडविडिऱिय वक्षऱुगउगिल् आगायागुव रुव)विडित्त कविदावा किरुवा कडिक्क लवगि यसास् विबॊष: वरगाबविषयम्, तसगावा सॊवि साव्लास्: गतिवयवियॆषाहि तावमासञाविडाव्मास्! कय सूगारॊzव, सिवळुषहिऩासॆ काणामावाषॆव्वू, काबुलॊॆवट्टि, टिल्मुद याऩ किवळषसिहु पॊद विषयवु,कासॊ विक्षऩव! सुदवबूद कास्साबॊ सुॆेव त। ८ UDA j नसजीवगि । विषबॊविलूा टुवॆ कियरेदॆ तक्सुगि वयविसॆषालुत्तिरॆवॊॆवडिj५ १ कसाडिविषये निवि पॊषॆ कादादॆव हणिओरवॆ वरगारलाम कूदि वयविबॊषावरत्तिर वॊॆवj नाळाजदाङ्गार कस २वदि श्रीबाष्यम्

मेलुम् प्रह्मस्वरूपत्तै मऱैप्पदऱ्कुक् कारणमाग इरुक्किऱ इन्द अज्ञाऩमाऩदु ताऩ् अऩुबविक्कप्पट्टदाग इरुन्दुगॊण्डु प्र ह्मत्तै मऱैत्तुत्ताऩ् अदऩ् अऩुबवविषयमागिऱदु ऎऩ्बदऩाल् काळउअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा अन्योन्याच्रयदोषम् वरुगिऱदु। अऩुबविक्कप्पट्टदागवे इरुन्दु कॊण्डु अज्ञाऩम् प्रह्मत्तै मऱैक्किऱदॆऩ्ऱु सॊल्लप्पडुमेया ऩाल् मऱैक्कप्पडाद स्वरूपत्तुडऩ् कूडियदागवे प्रह्ममाऩदु अज् ञाऩत्तै अऩुबविक्किऱदेयागिल्, अप्पॊऴुदु तिरोदाऩ कल्पऩै प्ा योजऩमऱ्ऱदाग आगुम्। अज्ञानस्वरूपालबऩैयुम्, प्रह्मत्तुक्कु अज्ञाऩ तर्सऩम्बोल अज्ञानत्तिऩ् कार्यमाग अबिमदिक्कप्पट्टिरुक्किऱ प्रबञ्ज तर्सऩमुम् सम्बविप्पदाल्। मेलुम्, प्रह्मत्तुक्कु अज्ञाना नुबवमाऩदु ताऩागवे इरुक्किऱदा? वेऱॊऩ्ऱिऩाल् एऱ्पडुगिऱदा? तऩ्ऩालेये उण्डागिऱदॆऩ्ऱु सॊऩ्ऩाल् प्रह्मत्तुक्कु अज्ञानानु पवमाऩदु तऩ् स्वरूपत्तिलुण्डुबण्णप्पट्टदादलाल्, प्रह्मत् तुक्कु अज्ञाऩत्तिऩिऩ्ऱु विडुदलै इल्लामल् पोगवेण्डियदागुम्। अदुबूदि स्वरूपमाऩ परह्ममाऩदु अज्ञानानुबव स्वरूपमाग इरुप् पदाल् मित्त्यारजदबादग ज्ञाऩत्ताल् रजदानुबवत्तिऱ्कुङ्गूड निवृत्ति उण्डावदुबोल्, निवर्दगज्ञानत्ताल् अज्ञानानुबूदिरूपमाऩ प्रह्म स्वरूपत्तिऩ् निवृत्तियावदु उण्डागलाम्। वेऱॊऩ्ऱिऩालॆऩ्ऱाल् अन्द वेऱाऩ वस् तु ऎदु? वेऱॊरु अज्ञानमॆऩ्ऱु कूऱप्पडुमेया ऩाल् अनवस्तै उण्डागुम्। प्रह्मत्तै मऱैत्तेदाऩ् अऩुबवविष यमाग आगिऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल्, अङ्ङऩमागिल् इन्द अज्ञा ऩमाऩदु कासम्मुदलिय नेत्तिररोगम्बोल्, तऩ्ऩुडैय इरुप्पिऩाले प्रह्मत्तै मऱैक्किऱदादलाल् अज्ञानत्तिऱ्कु ज्ञानत्ताल् पादिक्क त्तक्क तऩ्मै उण्डागामल्बोगुम्। अप्पडिक्किऩ्ऱि इन्द अज्ञानमा ऩदु ताऩ् अनादियाग इरुन्दुगॊण्डु प्रहमत्तिऱ्कु तऩक्कुच्चाक्षियाग इरुक्कुम् तऩ्मैयैयुम् प्रह्म स्वरूपत्तिऩ् मै मऱैत्तलैयुम् यत्तिलेये सॆय्गिऱदु, अदऩाल् अनवस्तै मुदलिय दोषङ्गळिल्लै ऎऩ्ऱु। इदल्ल, स्वानुबव स्वरूपमाऩ प्रह्मत्तुक्कु स्वरूपत्तिऩ् तिरस्कारमिऩ्ऱि साक्षियाग इरुक्कच्चॆय्दल् पॊरुन्दाददाल्। वेऱु कार णत्ताल् मऱैक्कप्पट्टुविट्टदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अप्पॊ ऴुदु अनादियाग इरुत्तल् ऎऩ्गिऱ तऩ्मैयाऩदु विलक्कित्तळ्ळप्पट्टु विट्टदु, अनवस्तैयुम् मुऩ्बुगूऱप्पट्टदु। अज्ञानत्तिऩाल् मऱैक्कप् पडाद स्वरूपत्तुडऩ् कूडिऩ प्रह्मत्तुक्के सा लक्षित्वत्तै कल्पित् ताल् प्रह्मत्तिऱ्कु स्वाऩुबवत्तैये मुक्कियमागक् कॊण्डिरुत्तलुम् इल्लामल्बोगुम्। ऒरु सम् तिगरणम्] मुदल् अत्तियायम्। [काळउगू मेलुम् अविद्यैयिऩाल् प्रह्मम् मऱैक्कप्पट्टाल् अन्द प्रह्म माऩदु कॊञ्जङ्गूड प्रकाशिक्किऱदिल्लैया? अल्लदु कॊञ्जम् प्रकाशि क्किऱदा? मुदलावदु कल्पत्तिल् प्रकाशमात्तिरत्तैस्वरूपमागवुडैय प्र ह्मत्तुक्कु प्रकाशमिल्लाविडिल् तुच्चदै एऱ्पडुमॆऩ्ऱु अडिक्कडि नम्माल् सॊल्लप्पट्टिरुक्किऱदु। पिन्दिऩ कल्पत्तिलोवॆऩ्ऱाल् सच्चिदानन्दत्तै ये स्वरूपमागक्कॊण्ड प्रह्मत्तिऩिडत्तिल् ऎन्द अंसम् मऱैक्कप्प टुगिऱदु? ऎन्द अंसम् प्रकाशिक्किऱदु? अंसङ्गळिल्लाददुम् विशेषङ्ग ळिल्लाददुम् प्रकाशमात्रत्तै स्वरूपमागवुडैय वस्तुविऩिडत्तिल् इ रण्डु आगारङ्गळ् सम्बवियादादलाल् प्रकाशत्तिऩुडैयमऱैदलुम् प्रगा समुम्ऒरे समयत्तिल् पॊरुन्दादु। अप्पडिक्किऩ्ऱि सच्चिदानन्दत्तैये स्वरूपमागक्कॊण्ड प्रह्ममाऩदु अविद्यैयिऩाल् मऱैक्कप्पट्टिरुक् किऱ स्वरूपत्तुडऩ् कूडियदाग इरुन्दुगॊण्डु अप्रकाशम्बोल् काणप्प टुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयागिल् प्रकाशमात्तिरत्तै स्वरूपमागक्कॊ ण्ड प्रह्मत्तिऱ्कु वैशद्यमावदु अवैशद्यमावदु ऎव्विदमायुळ् ळदु? इदु सॊल्लप्पट्टदाग आगिऱदु। ऎदु अंसङ्गळोडुम् विसे षङ्गळोडुङ्गूडियदाग इरुन्दुगॊण्डु प्रकाशत्तिऱ्कु विषयमाग आगि ऱदो अप्पडिप्पट्ट अंसङ्गळुडऩुम् विशेषङ्गळुडऩुम् कूडिय अन्द वष्तुविऩ् सम्पूर्णमाऩ अवबासम् विशदावबासम्। सिलविशेषङ्ग ळाल् विडुबट्टिरुक्किऱ वस्तुविऩ् अवबासम् अविस तावबासम्। अदिल् ऎन्द आगारमाऩदु अऱियप्पट्टिरुक्कविल्लैयो अन्द अंसत्तिल् प्रकाश मिल्लामैयिऩालेये प्रकाशावैशद्यमिल्लै। ऎन्द अंसम् अऱियप्पट्टि रुक्किऱदो अन्द अंसत्तिल् अदु विषयमाऩ प्रकाशम् विशदमे। आगै याल् ऎल्ला इडत्तिलुम् प्रकाशांसत्तिल् अवै सत्यमाऩदु सम्बविक्किऱ तिल्लै। विषयत्तिलुम् स्वरूपम् अऱियप्पडानिऩ्ऱिरुक्कुम् तरुणत्तिल् अदिलुळ्ळ सिल विशेषङ्गळिऩ् अप्रदीदिये अवैशद्यम्। आगैयाल् विषयमल्लाददुम् विशेषङ्गळिल्लाददुम् प्रकाशमात्रमागवुमिरुक्किऱ प्रह्मत्तिऩिडत्तिल् स्वरूपम् प्रकाशिक्कुम्बॊऴुदु सिल विशेषङ्गळिऩ् प्रदीदिरूपमाऩ अवैच्त्यमॆऩ्गिऱ अज्ञान कार्यम् सम्बविक्किऱदिल्लै।

१ वेऱु तूषणत्तै सॊल्लुगिऱार् किञ्ज ऎऩ्ऱु। अबरमार्त्तमादलाल् ताऩिरुन्दुगॊण्डु तऩ् सत्तैयिऩाल् मऱैक्किऱदिल्लै। पिऩ्ऩैयोवॆऩ्ऱाल् अऱियप्पडानिऩ्ऱुगॊण्डु प्रह्मस्वरूपत्तै मऱैक्किऱदु। आदलाल् तिरस्कार काळङुय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा माऩदु अऩुबवत्तै मुऩ्ऩिट्टुक्कॊण्डिरुक्किऱदु। अऩुबवमुम् तिरस्कारत्तै मुऩ्ऩिट्टुक् कॊण्डिरुक्किऱदु। मऱैक्कप्पडामलिरुक्किऱ स्वाऩुबव स्वरूपमाऩ प्रह्मत्तिऱ्कु अज्ञानानुबवम् सम्बवियादादलाल् अन्योन्याच्रयणमॆऩ्ऱुबॊ रुळ्। इदैप् परिहरिक्कवेण्उयविरुप्पदाल् तिरस्कारत्तै अऩुबवपूर्वकमॆऩ्ऱु सङ्गिक्किऱार् - अनुबूदमेव ऎऩ्ऱु अदिल् तूषणम् सॊल्लुगिऱार् यदि ऎऩ्ऱु। मऱैक्कप्पडामलिरुन्दबोदिलुङ्गूड अज्ञानाऩुबवम् सम्बविप्पदाल्। अदऱ्काग तिरोदाऩ कल्पऩैयुम्, अदऱ्काग आच्चादगमाऩ अवित्याकल्पऩैयुम् पयऩऱ्ऱदॆ ऩ्ऱु पॊरुळ्। अदै उबबादिक्किऱार् - प्रह्मण्: ऎऩ्ऱु। ऎव्वाऱु मऱैक्कप्प टाद स्वरूपत्तुडऩ् कूडियदाग इरुन्दबोदिलुङ्गूड प्रह्मत्तुक्कु परमार्त्तमल् लाद अज्ञाऩत्तिऩ् अऩुबवम् सम्बविक्किऱदो, अव्वाऱे अबरमार्त्तमाग इरुक् किऱ प्रबञ्जानुबवमुम् मऱैक्कप्पडाद प्रह्मस्वरूपत्तुक्कु सह्बविक्किऱदॆऩ्ऱु। अदऱ्काग तिरोदाऩकल्पऩैयुम् अदऱ्काग आच्चादगवित्पाकल्पऩैयुम् पयऩऱ्ऱदॆऩ् ऱु अर्थम्। अनुबवपूर्वमागवे तिरस्कारम् सम्बविक्किऱदॆऩ्गिऱ पक्षत्तिलेये विकल्पमुगत्ताल् तूषणम्गूऱुगिऱार्-किञ्ज ऎऩ्ऱु, स्वद: पक्षत्तिल् प्रह्मत्तुक्कु अज्ञाऩत्तिऩिऩ्ऱु विडुमुऱै इल्लामै, प्रह्मस्वरूपनिवृत्ति ऎऩ्गिऱ इरण्डु तूषणङ्गळ्,रजदा पस्याबि ऎऩ्गिऱ इडत्तिलुळ्ळ अबिसप्तत्तिऩाल् रजदत्तिऱ्कु म् निरुत्तियाऩदु सूसिप्पिक्कप्पट्टदु। अन्यद: पक्षत्तिल् अनवस्तै, तिरस्सा रत्तैमुऩ्ऩिट्टुक्कॊण्डिरुक्किऱ अनुबवबक्षत्तैच्चङ्गिक्किऱार्। प्रह्म ऎऩ्ऱु प्र ह्मस्वरूपत्तै मऱैत्तु अऩुबवविषयमागिऱदॆऩ्ऱुसॊऩ्ऩाल् सत्तैयिऩाल् प् रह्मस्वरूप तिरस्कारमॆऩ्ऱु सॊल्लप्पट्टदाग आगुम्। अऱियप्पडानिऩ्ऱदाग इरु न्दुगॊण्डु प्रह्मस्वरूपत्तै मऱैक्किऱदॆऩ्ऱु सॊल्लप्पट्टदाग आगादु अप् पॊऴुदु कासम् मुदलियदुबोल् परमार्त्तमाग इरुप्पदाल् ज्ञाऩत्ताल् निवर् त्तिक्कत्तक्कदाग इरुत्तल् चित्तियादॆऩ्ऱु अर्थम्। अदऱ्कुमेल इरसारम्ऩु पवम् इरण्डुक्कुम् ऒरे समयत्तिलिरुत्तल् सङ्गिक्कप्पडुगिऱदु - अदेदम् ऎऩ्ऱु। नैदत् इदुमुदविय किरन्दत्तिऩाल् तूषिक्किऱार्। स्वानुबवस्वरूपस्य ऎऩ्बदु हेतुकर्प्पमाऩ विशेषणम्। स्वानुबवस्वरूडमाऩदु स्वबावचित्तमाग इरुक् पराऩुबवमाऩदु हेतुविल्लामल् पॊरुन्दुगिऱदिल्लै ऎऩ्ऱु अर्थम्। वेऱुहेतुविऩाल् तिरस्कारगदै आसङ्गित्तु तूषिक्किऱार्-हेतु ऎऩ्ऱु। तिरस् कारम् अनुबवम् इरण्डुम् ऒरे समयत्तिल् सम्बविक्किऱदु ळऩगिऱ पक्षत्तिल् मुऩ् सॊल्लप्पट्ट इरण्डु पक्षदूषणमुम् वरुगिऱदु। ऎऩ्गिऱ अबिप्रायत्तिऩाल् सॊल्लुगिऱार् - अनवस्तास पूर्वोक्ता ऎऩ्ऱु। इन्द अनवस्तैयाऩदु, ज्ञा नत्तिऩाल् निवर्त्तिक्कत्तगाददाग इरुगदलॆऩ्गिऱ तूषणत्तिऱ्कुम् उपलक्षणम्। अडुत्तु मुन्दि कूऱियिरुप्पदऩाल्, स्वरूपत्तिऩ् तिरस्कारमिल्लामल् प्रह्मत्तिऱ्कु साक्षित्लत्तै एऱ्पडुत्तुवदिल् अरिष्टत्तैक्कूऱुगिऱार् - अदिरस्कृत ऎऩ्ऱु किऱदु। म मुऩ्बु विशदा विशदावबाळत्तै ऒप्पुक्कॊण्डु तूषणम् उरैक्कप्पट्टदु। इप्पॊऴुदो वॆऩ्ऱाल् अदैये तूषिप्पदऱ्कुत् तॊडङ्गुगिऱार् -अबिस ऎऩ्ऱु। विकल्पिक्किऱार्- अवित्यया ऎऩ्ऱु। मुऱ्कूऱप्पट्टुळ्ळ तूषणत्तै अदिदेशिक्किऱार् र्वस्मिऩ् ऎऩ्ऱु। उत्तरस्मिऩ् ऎऩ्ऱु। किंसप्तमाऩदु निन्दैयिल्।पॊरुन्दा तॆऩ्ऱु करुत्तु। सत्सित्आऩन्दम् मुदलिय सप्तङ्गळुङ्गूड स्वरूप मात्रबरमॆऩ्ऱु कासम्- नेत्ररोगम्। तिगरणम्।) मुदल् अत्तियायम्। [InTheB । निरम् ऒप्पुक्कॊळ्ळप्पट्टिरुप्पदाल् मऱैक्कप्पट्टुळ्ळदु मऱैक्कप्पट्टिऱदु ऎऩ्गिऱ पिरिवाऩदु पॊरुगमुळ्ळ नाग आसादु ऎऩ्ऱु ईरुत्तु कोयमंस तिस्क्रिय (त कोवाप्रकाशदे ऎऩ्ऱु। इदु ऎन्द विसेवम् मऱैच्चप्पडुगिऱ ऎन्द विशेषम् प्रकाशित्तुरदु ऎऩ्बदऱ्कुव कूड उपलक्षणार्त्तमाग इरुक्किऱदु से निर्विऩेषे ’ ऎऩ्ऱु। अडुत्तु उऱैत्तिरुप्पदऩाल् - कोयमम् ई: ऎऩ्ऱु। अरसबॆ तमाऩदु सॊल्वदऱ्कु सक्यमल्लवॆऩ्ऱु अबिप्पिरायम्। अदै उबबादऩम् सॆय् किऱार् - निरंसे ऎऩ्ऱु, भागासमात्रे - मात्रप्रत्पयत्तिऩाल् अविषयत्तुम् सॊल्लक्करुदप्पट्टदु। अविषयमाग इरुक्किऱ ऎऩ्ऱु पॊरुळ् युगबत् नसङ् गच्चेदे ऎऩ्ऱु। उऩ्ऩाल् कालबेदत्ताल् प्रकाशमुम् अदऩ् तिरस्कारमुम् सॊल् लप्पडुगिऱदिल्लैयऩ्ऱो पिऩ्ऩैयोवॆऩ्ऱाल् ऒरु समयत्तिलेये अप्पॊऴुदु अंसबेदमिल्लामैयालुम् आचारबेदमिल्लामैयालुम् अव्विरण्डुम् सङ्गदङ्ग ळाग आगिऱदिल्लै ऎऩ्ऱु करुत्तु। इव्वण्णम् प्रकाशम् तिरस्कारम् इरण्डुक्कुम् ऒरे समयत्तिलिरुत्तलुक्कु अऩुप्पत्ति इरुन्दबोदिलुङ्गूड अविशद सप्तत्तिऩाल् ऎदिर्त्तु विवादम् सॆय्गिऱाऩ्- अद ऎऩ्ऱु। अद ऎऩ्गिऱ सप्तमाऩदु अऩुमदिसॊ टुत्तलॆऩ्गिऱ अर्थत्तिल् इरुक्किऱदु। तूषिक्किऱार् - परगास ऎऩ्ऱु। किम्रूपा- पॊरुन्दादॆऩ्ऱु अर्थम्। अऩुबबगदि ऎव्वाऱाग वरुगिऱदॆऩ्गिऱ शङ्कैवरिऩ् वैसत्पा वैशद्यसवरूपत्तैच् चिक्षिप्पगऱ्काग इङ्गे अगिऩ् अऩुबबत्तियैयुम् काण्बिप्पदऱ्कागच् चॊल्लुगिऱार् -एददुगीदम् ऎऩ्ऱु। वै।सत्या वैसत्स्वरूप त्तै सिक्षिक्कऱार्। यस्सांस: इदु मुदलियदाल्। ज्ञाऩगदिल् असिऩदु अऩुप्पत् तियैक्कूऱुगिऱार्-तदीर ऎऩ्ऱु, प्रकाशाबावदेव प्रकाशावैच्चसियम् नवित्य ते ऎऩ्ऱु।धर्मि इल्लामैयाल् धर्ममिललै ऎऩ्ऱु पॊरुळ। अऱियत्तक्कवस्तुविऩि टत्तिलुम् अऱियप्पट्ट अरसमाऩदु विशदमाग इरुप्पदालुम् अऱियप्पट्टिराद अम् समाऩदु अऱियप्पडामलिरुप्पदालुम् ओरिडत्तिलुम् अवैशद्यम् सम्बविक्किऱदिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - विषयेबि ऎऩ्ऱु, ऒरु वस्तुविल् सिल अंसत्तिऱगावदु सिल आगारत्तिऱ्कावदु प्रकाशगदिऩ् इऩ्मैयाऩदु समुगिदरूपत्तिऩुडैय अवै सत्यमेऒऴिय अन्द इडत्तिलुम् प्रकाशिक्किऱ अंसत्तिऱ्कु अवैशद्यमॆऩ्बदिल्लै ऎऩ्ऱु पॊरुळ्। तस्मात् ऎऩ्ऱु। स्वरूपे प्रकाशमाऩे ऎऩ्बदऱ्कु प्रहमणि ऎऩ्गिऱ मुन्दिऩ पदत्तोडु अऩ्वयमिललै, पिऩ्ऩैयोवॆऩ्ऱाल् पिन्दि इरुक्किऱ तिल् अऩ्वयम्, स्वरूपम् प्रकाशित्तुक्कॊण्डिरुक्कैयिल् सिलविशेषङ्गळिऩ् अप् रदिबत्तिरूपमाऩ अवैशद्यम् प्रह्मत्तिऩिडत्तिल् सम्बवक्किऱदिल्लै ऎऩ्ऱु अर्त् तम्। सिल विशेषङ्गळिऩ् अप्रतिपत्ति ऎऩगिऱ सप्तमाऩदु सिल अंसङ्गळिऩ् अप् रदिबत्ति ऎऩ्बदऱ्कुम् उपलक्षणमाग इरुक्किऱदु। क व कूषिङ_ उडिविेडियासार्ॆॆवदगनॊडियाविव नदे नवा - सुनिव]तौ सव्वऴबूवा निदौवै तळÜवसु कि। वऴिदि विवॆव नीयऴ ! विसा वजिसिवॆस। तसविडिव ईवामहिनवा, सुषिवॆडिविडि वासाा,ॆॆवदहिव] तिनादाऴ, नॊवॆनॊक्षस्कार, कया सास्पूर्ग णाषॆवासव: वरुवबुसॆवॊ नस या।काळङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा क कविव कवाजाय षॊष: वोऴि ना निायिषान् ऒरे सहवॊzवि वा । क्हॆडिवरुत्षॊषायगूव उयिषानावारायॆ jzविञजॊवॆवॆदगेदसवबू कूजॆव स श्रीबाष्यम् - मेलुम्, इन्द अविद्यैयिऩ् कार्यमाग इरुक्किऱ अवैशद्यमा ऩदु तत्वज्ञानत्तिऩ् उगयत्ताल् विलगुगिऱदा इल्लैया? विलगुगिऱदि ल्लै ऎऩ्ऱु सॊऩ्ऩाल् मोक्षमिल्लै। विलगुगिऱदॆऩ्ऱु सॊल्वायेया किल् वस्तुवाऩदु ऎव्विदमाऩ स्वरूपमुळ्ळदॆऩ्ऱु पगुत्तऱियत्तक्कदु। विशदस्वरूपमॆऩ्ऱु सॊल्वायाऩाल् अन्द विशदस्वरूपमाऩदु मुऩ् इरुक्किऱदा इल्लैया? इरुक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अवित् यैयिऩ् कार्यमाऩ अवैशद्यमुम् अदिऩ् निवृत्तियुम् उण्डागमाट् टादु। इल्लै ऎऩ्ऱु सॊल्वायेयागिल् मोक्षमाऩदु कार्यमाग आव ताल् अन्द मोक्षत्तिऱ्कु अनित्यत्वम एऱ्पडुम् इन्द अञ्ञाऩत्तिऱ्कु आच्रयत्तै निरूपणम् सॆय्यामैयिऩालेये असम्बवम् मुन्दिये उरै क्कप्पट्टिरुक्किऱदु। मेलुम्, परमार्त्तमाग इराद दोषत्तिऩडियाग प्रमत्तैच्चॊल्बवऩाल् आच्रयमिल्लाद प्रमत्तिऩ् असम्बवमुम् ऎव् विदत्तालुम् उबबादिक्कमुडियाददु प्रमत्तुक्कु हेतुवाग इरुक्किऱ दोषम् पोलवुम् दोषाच्रयत्वम् पोलवुम् अदिष्टाऩम् अबरमार्त्त माग इरुन्दबोदिलुङ्गूड प्रमम् पॊरुत्तमुळ्ळदाद इरुप्पदाल्। अद ाल् सर्वसूऩ्यत्वमे उण्डा टागुम्।

वेऱुविदत्ता तूषणम् कूऱुगिऱार् - अबिस ऎऩ्ऱु। अवित्यागार्यम् तऩ्ऩिवरुत्तिसदस्यादाम् ऎऩ्ऱु विशदस्वरूपमुळ्ळ वस्तुवाऩदु अवित् यैक्कु विरोदियाग इरुप्पदाल् ऎऩ्ऱु करुत्तु - मोक्षस्यगार्यदया ऎऩ्ऱु मोक्षस्य -मुक्तस्वरूपत्तिऱ्कु। पावरूपत्वमिरुक्कैयिल् कार्यमऩ्ऱो अनित्यम् वैशद्यमो पावरूपमाऩदु। आगैयाल् अऩ्यमदत्तिल् उऩ्ऩाल् सॊल्लप्पट्ट तूषणम् उऩक्के वन्दुसेरुगिऱदु ऎऩ्ऱु अर्थम्। मुन्दि इल्लादिरुन्दु पिन्दि उण्डाय् इरुक्किऱ वैशद्यत्तिऱ्कु अनित्यत्व प्रसङ्गम् पादिदमाऩदु। सास्ति रत्तिऩाल् अदु नित्यमॆऩ्ऱु प्रदिबादिक्कप्पट्टिरुप्पदाल् ऎऩ्ऱु सॊल्वायेयाऩाल् अप्पॊऴुदु प्रह्मत्तिऱ्कु विशेषङ्गळोडु सेर्न्दिरुत्तलुण्डागुमॆऩ्ऱु अबिप् तिगरणम्।] मुदल् अत्तियायम्, रायम्। मुऱ्कूऱप्पट्टुळ्ळ आच्रयानुबबत्तियै अऩ्यऩाल् सॊल्लप्पट्टिरुक्किऱ प्रत्यक्षप्रमाणत्तिऱ्कु प्रदिगूल तर्क्कमागच्चॊल्लुगिऱार्- अस्य ऎऩ्ऱु, स्वरूपा नादित्वम् मुदलिय वऴिगळाल् परिहारङ्गळुक्कु प्रदिबन्दि पावत्तै उळ्ळत्तिल् वै त्तुक्कॊण्डु वेऱु तूषणम् कूऱुगिऱार् - अबिस ऎऩ्ऱु, ऎप्पडि दोषम् दोषा सरयत्वम् मुदलियदु अबरमार्त्तमाग इरुन्दबोदिलुङ्गूड प्रमम सम्बविक्किऱदो अप्पडिप्पोलवे अदिष्टाऩम् अबरमार्त्तमाग इरुन्दबोदिलुलगूड प्रमम् स् ह्बविक्किऱदु। अदिष्टाऩम अबरमार्त्तमागिल् अदुवुम् प्रबञ्जम्बोल अबार मार्त्यमागप्पोय्विट्टदुबऱ्ऱि वेऱु अदिष्टाऩापेक्षै उण्डावदाल् अनवस् तै उण्डागुमॆऩ्ऱु सॊल्वायेयाऩाल् अङ्ङऩमागिल् दोषत्तिऱ्कुम् प्रबञ्जत् तिऱ्कुप्पोल् पारमार्त्तयमिललामैयाल् दोषान्दरापेक्षैयिऩाल् अनवस्तै उण्डागुम्। दोषम् अबरमार्त्तमाग इरुन्दबोदिलुम् स्वरूपम् अनादियाग इरुप्पदाल् अनवस्तै इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अङ्ङऩमागिल् अदिष् टाऩम् अबरमार्त्तमाग इरुन्दबोदिलुम् स्वरूपम् अनादियाग इरुप्पदाल् अऩ वस्तै इल्लै। प्रवाहम्बोल् अनादियाग इरुप्पदालुम् तुर्गडमाग इरुप्पदा लुम् परिहारम् ऎऩ्बदुम् तुल्यम्। दोषमाऩदु प्रबञ्जदर्सऩत्तिऱ्कुम् सवदर् सऩत्तिऱ्कुम् ताऩे निर्वाहगमाग इरुप्पदुबऱ्ऱि दोषान्दरापेक्षैडियिऩाल् अन वस्तै इल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल, अबरमार्त्तमाग इरुक्किऱ इद ऱ्कु स्वबर निर्वाहगत्वम् सम्बवियादादलाल्। स्वप्नत्तिल् त्विसन्दरज्ञानत्तिऱ्कु हेतुवाग इरुक्किऱ विरल्गळिऩ् विऩ्यास विशेषमाऩदु स्वकल्परददिल् दोष त्तै अपेक्षियाददाग इल्लैयऩ्ऱे। अबरमार्त्त वस्तुवुक्कु स्वबरनिर्वाह कत्वम् सम्बविक्कट्टुम्। अप्पडियाऩाल् अदिष्टाऩबारमार्त्त्यमिरुन्दबोदिलुम् स्वबरनिर्वाहत्वमिरुप्पदाल् अनवस्तै उणडागादु। अबरमार्त्त वस्तुवुक्कु वेऱु ऒरुवस्तुवैक्कुऱित्तु अदिष्टाऩदवम् चित्तित्तिरुन्दालऩ्ऱो स्वनिर्वा हगत्वम् हित्तिक्कुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अबरमार्ददत्तिऱ्कु मऱ्ऱॊऩ्ऱै क्कुऱित्तु दोषदवम् चित्तित्तिरुन्दालऩ्ऱो स्वनिर्वाहगत्वम् ऎऩ्बदिऩाल् तुल् मित्यैयाग इरुक्किऱ जगत्तिऩुडैय तोऱ्ऱत्तिऩाल् दोषत्वम् चित्तमॆ ऩ्ऱु कूऱप्पडुमेयाऩाल् अप्पॊऴुदु अदऩालेये अदिष्टाऩत्वमुम् चित्तमाद लाल् अदिष्टानत्तुक्कु स्वबर निर्वाहगत्वम् चित्तिक्किऱदु अदिष्टाऩम् अबा मार्त्तमाग इरुन्दाल् प्रमम् ऎङ्गुम् काणप्पट्टदिल्लै ऎऩ्ऱु सॊल्लप्पडुमेया ऩाल् दोषदोषाच्रयत्वङ्गळ् अबरमार्त्तङ्गळाग इरुन्दबोदिलुम् प्रमम् काण प्पट्टदिल्लै ऎऩ्बदऩाल् सर्सैदुल्यमॆऩ्ऱु अबिप्रायम् अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट्किऩ् कूऱुगिऱार् - तदस ऎऩ्ऱु। इव्वण्णम् नाऩ् अज्ञऩ् ऎऩ्ऩैयुम् मऱ् ऱवऩैयुम् अऱिगिऱेऩिल्लै ऎऩ्गिऱ प्रत्यक्षत्तिऱ्कु प्रदिगूल तर्क्कत्तिऩाल् अऴिवु सॊल्लप्पट्टदु। यम्। नाऩ् इन्द इडत्तिल् सिलर् कूऱुगिऱार्गळ् - तूङ्गि ऎऴुन्दिरुप्पवऩुडैय ऒऩ्ऱैयुम् अऱिन्देऩिल्लै’ ऎऩ्गिऱ परामर्सत्तिऩ् इऩ्ऱियमैयामैये पाव रूपाज्ञानत्तिल् प्रमाणम्। ऎव्वाऱु इऩ्ऱियमैयामै? इव्वाऱाग, नाऩ् ऒऩ् ऱैयुम् अऱिन्देऩिल्लै ऎऩ्गिऱ परामर्समाऩदु ज्ञानाबावत्तै विषयमागक्कॊ ण्डदल्ल। स्वाबत्तिल् ज्ञानाबावमाऩदु अऩुबविक्कप्पट्टिऱाददाल्, ज्ञाना पावानुबवत्तिल् विषयावच्चिऩ्ऩमाऩ प्रदियोगियाग इरुक्किऱ ज्ञाऩत्तिऩुडैय अबवासमऩ्ऱो ऒप्पुक्कॊळ्ळत्तक्कदु। अदै ऒप्पुक्कॊण्डाल् सुषुप्तिक्कु व्यागादम् वरुगिऱदु। इदु अस्मरणलिङ्गत्तिऩाल् उण्डागिऱदुम् ज्ञानाबाव कळङुगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा आगैयाल् त्तै विषयमाग उडैयदुमाऩ अऩुमिदिरूपमाऩ ज्ञाऩमॆऩ्ऱु सॊल्लत्तक्क तल्ल। अस्मरणत्तिऱ्कु अन्नुबवव्याप्य तवमिल्लामैयाल्, वऴियिल् सॆल्लुगिऱ वऩाल् तॊडप्पट्ट तरुणम मुदलियदु स्मरिक्कप्पडुगिऱदिल्लैयऩ्ऱो सुषुप्तियिल् अऩुबविक्कप्पट्टिरुक्किऱ पावरूपमाऩ अज्ञानमाऩदु नाऩ् ऒऩ ऱैयुमऱियेऩ् ऎऩ्गिऱ प्रत्यवमासत्ताल् स्मरिक्कप्पडुगिऱदु। आदलाल् अन्द स्म रणत्तिऩ् इऩ्ऱियमैयामैयाल् पावरूपमाऩ अज्ञाऩम् हित्तिक्किऱदु - ऎऩऱु। इदु पॊरुन्दुगिऱदिल्लै। अज्ञानम् पावरूपमाग इरुन्दबोदिलुङ्गूड अदऱ्कु प्रदियोगियिऩ् अपेक्षैयाऩदु उबबादिक्कप्पट्टिरुप्पदाल्। प्रदियोगिक्कु सु षुप्तियिल् अवबासमिल्लामैयाल् अदिऩ् स्मरणम पॊरुन्दादादलाल् प्रदियो कियाऩ ज्ञानत्तिऩुडैय अवबासमवरिऩ् सुषुप्तियागादम् उऩ्ऩालेये उरैक्कप्पट्टदु। अदैक्काट्टिलुम् वेऱाग इरुक्किऱ वस्तुवैच्चॊल्लुगिऩ्ऱ नञर्त्तत्तिऱ्कु प्रदियोगिस्वरूपमाग इरुक्किऱ ज्ञानमाऩदु अप्पॊऴुदु प्रगा सिक्किऱदॆऩ्ऱु सॊल्लत्तक्कदल्ल। नाऩ् ऒऩ्ऱैयुम् अऱिन्दिलेऩ्। ऎऩ्ऩैयुम् मऱ्ऱवऩैयुम् अऱिगिऱेऩिल्लै ऎऩ्ऱु विषयङ्गळोडुगूडिय ज्ञानददिऱ्कु प्रदि योगित्वम् अऱियप्पडुवदाल्। आदलाल् अदु अवबासिक्काविडिल् अज्ञानानुबऩ् मिल्लामैयाल् अदिऩ् स्मरणम्बॊरुन्दादु। मेलुम् सुषुप्तियिल् पावरूप माऩ अज्ञाऩत्तिऩ् अऩुबवमाऩदु निर्विकल्पमऩोव्यापारत्तिऩाला? सविकल्पग मऩोव्यापारददिऩाला? मुदल् पक्षत्तिल् तऩक्कु अबिमदमाग इरुक्किऱ साक्षि सैदऩ्यावबासरूपमाऩ निर्विकल्पत्तिऱ्कु संस्कारत्तै उण्डुबण्णुम् तिऱमै ऒप्पुक्कॊळ्ळप्पडाददाल् प्रदिसदाऩमाऩदु पॊरुन्दादु इरण्डावदु पक्ष मुम् सरियल्ल। सुषुप्तिविरोदत्तिऩाल् अप्पॊऴुदु मऩो वियाबारम् सम्बवि यादाददाल्। अदऩाल् नगिञ्जिदवेदिषम् ऎऩ्गिऱ ज्ञाऩम् स्मरणमल्ल। ऩैयो अस्मरणत्तै * लिङ्गमाग उडैयदुम् ज्ञानाबावत्तै विषयमाग उडैयदुमाऩ अऩुमिदिरूपम्। वऴियिल् सॆल्लुगिऱवऩाल् तॊडप्पट्टिरुक्किऱ तरु णम् मुदलिय वस् तु क्कळिऩ् अस्मरणत्तिऩाल् व्यबिसारमिल्लै वेऱु व्यास ङ्गम् मुदलिय संस्कारविरोदिगळिऩ् अबावत्ताल् विशेषिक्कप्पट्टिरुक्किऱ अस् मरणत्तिऱ्कु व्यबिसारमिल्लामैयाल्। तदन्यदीरनात्पर्यम् पडुत्वविरहोदिय! तुक्कादिदीव्रमुन्मादोनप्यासोदीर्क्कगालदा, एदैच्चात्रुष्टवै कुण्यमगल्प् संस्काररोदिषु, एदेष्वसदस्व स्मरणात्ज्ञानाबावोनुमीयदे’ इन्द सुलोकङगळुक्कुप् पॊरुळ्। ऎन्द वस्तु स्मरिक्कत्तक्कदो अदैविट्टु वेऱु वस्तुविऩिडम् पुत्तियैच्चॆलुददुदल्, तात्पर्यत्तिऩ् इऩ्मै, पुत्तियिऩ् अबाबवम्, तीव्रमाऩ तुक्कम् मुदलियदु। चित्तविप्रमम्, अडिक्कडि पऴक्कमिल्लामै कीण्डगालम् - इवैगळ् संस्कारत्तै तलैयॆडुक्कविडामल् सॆय्युम् सक्तियुळ्ळवै कळ्। इवैगळोडु अत्रुष्टत्तिऩ् वैगुण्यमुम् एऱ्पडुत्तत्तक्कदु। संस्का रत्तैत् तडुक्किऱ वैगळ् इल्लामलिरुक्कुम् तरुणत्तिल् स्मरणमिल्लामैयाल् ज्ञाऩत्तिऩ् इऩ्मै अदावदु ज्ञानाबावमाऩदु अनुमिक्कप्पडुगिऱदु। मार्गत् तिल् सॆल्बवऩाल् तॊडप्पट्ट तरुणम् मुदलियदु पडुदरमाऩ संसगारोदयत्ति ऱ्कु विरोदिगळिरुप्पदाल् स्मरिक्प्पडुगिऱदिल्लै। वऴियिल् सॆल्बवऩ् नडन्दु अणु कत्तक्क इडत्तिल् सादिक्कत्तक्क कार्यविषयमाऩ सिन्दै मुदलियदाल् कवरप्पट्ट यम् पिऩ् * लिङ्गम् – हेतु। व्यबिसारम् - तवरुदल्। तिगरणम्।] मुदल् अत्तियायम्, काळङुरु मऩदुडऩ् कूडियवऩाग आगिऱाऩऩ्ऱे।णम् मुदलियवऱ्ऱिल् आदरमुमिल्लै; प्र योजऩमिल्लामैयाल्, प्रयोजऩमिल्लामलिरुन्दबोदिलुङ्गूड याऩैमुदलियव स् तुक्कळिऩ् काक्षिबोल् त्रुणम्मुदलियवऱ्ऱिऩ् ज्ञाऩमाऩदु पडुदरमऩ्ऱु। विष यत्तिऩ् वैबुल्यम् वैसित्रियम् मुदलियदु इल्लामैयाल्। जऩ्मान्दराऩुबवत्ता लुण्डाऩ $ संस्कारमोवॆऩ्ऱाल् वॆगुवाय् नरगाऩुबवङ्गळालुम् पिऱप्पिऩालु मुण्डाऩ तीव्रमाऩ तुक्कङ्गळिऩ् आक्रमणत्तिऩाल् अस्पष्टमाग इरुक्किऱदु। उऩ्मादमुम् संस्कारत्तिऩ् उत्पोदत्तिऱ्कु विरोदि। अाप्यासमुम् अप्प टिये। अदऱ्कु विस्मरणहेतु त्वम् काणप्पट्टिरुप्पदाल्–कालत्तिऩ् तैर्क्यमुम् संस्कारत्तै अडियोडु पोक्कुम् तिऱमैयुळ्ळदागक् काणप्पट्टिरुक्किऱदु। इळ मैप्पर्वत्तिल् अऩुबविक्कप्पट्ट विषयङ्गळुक्कु वार्त्तगत्तिल् स्मरणमिल्लामल् पोवदाल्–इन्द हेतुक्कळ् सुषुप्तियिल् इल्लै। संस्कारत्तिऩ् उत्पोत्त् तिऱ्कु विरोदियाऩ ऒराऩॊरु अदिर्ष्टम् कल्पिक्कत्तक्कदल्ल; कल्पगमिल्लामै याल् - सौषाप्तिग ज्ञाऩत्तिऱ्कुम् अदु विषयमाऩ अर्थ स्मरणत्तिऱ्कु विरोदियाऩ अत्रुष्टत्तिऱ्कुम् कल्पऩै कूडादादलाल्-एदावदु ऒऩ्ऱु कल्पगमाग उत्रेक्षिक्कप्पडुमेयागिल् अप्पॊऴुदुम् कल्पऩै इल्लामले निर्वाहम् सम्ब विक्किऱदाग इरुक्क कल्पऩम् उबबऩ्ऩमागिऱदिल्लै। नाऩ् ऒऩ्ऱैयुम् अऱिन्दि लेऩ् ऎऩ्गिऱ इन्द ज्ञानमाऩदु इव्वण्णम् अऩ्यबरत्वम मुदलिय संस् कार निरोदग हेतुक्कळिऩ् इऩ्मैयिऩाल् विशेषिक्कप्पट्टिरुक्किऱ अस्मरणरूप हेतुविऩाल् उण्डागिऱ ज्ञानाबावानुमिदिरूपमायुळ्ळदु। उऩ्ऩालुम् ज्ञा नाबावमाऩदु सुषुप्तियिल् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अदुवुम् सॊल्लप् पट्टिरुक्किऱ लिङ्गत्तिऩाल् अनुमिक्कत्तक्कदे ऎऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु। अदु नमक्कुम् तुल्यम्। आगैयाल् स्मृतित्वानुबबत्तियिऩालुम् अऩुमिदिरूपत्वोब पादऩत्तालुम्, ‘न किञ्जिदवेदिषम् ’ ऎऩ्गिऱ ज्ञानमाऩदु वेऱुविदमागवे पऩ्ऩमावदाल्। अदऩाल् पावरूपाज्ञानचित्ति इल्लै - ऎऩ्ऱु। इप्पडिप्पट्ट तुर् वादङ्गळ् पॊरुत्तमिल्लादवैगळ् ऎऩ्बदु पावरूपाज्ञानविषयगमाऩ प्रत्य क्षत्तिऩ् निरागरणत्ताल् हित्तम्। य सूऴ् यडि कनैरेनॆनावि लावा ता न । वसिल् तिगि १। त सुनरेनास् २ वाग G न १ R।UI निवार १ सुजदानzव नवि ताजानादासायनॆन् विरगूवाग हॆदॊ: १ तदाजदा नाऩूरासायनॆ हॆदॊ नॆॆनगाऩु सायनॆव तडिऩानाऩा ानाजदानसाक्षि यदि तदोजानगल् ना निषा ळाग उjषादञ् कूदीववू ऊाया कवगास्लिदाया कागैगूालावाग स्व १ सायनवि $ संस्कारम् - वासऩै। उऩ्मादम् - पैत्तियम् अल्लदु चित्तप्रमम्। अय काळङगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा १ १ आर्गॆॆवव हि कागैगूऴ् । सगवि जीवॆ आानॆन् विना विषयव, कायामावाग उनि पाणा ऩाविे जानॊत्तिहॆद कूेॆव, न,कागैगूडि वजीव व,माया वरिD य) आर्न्८वाडियदॊ विरॊयिदैॆर निरस्न्वारॆण उवगारगगू ८।सू-ेॆव १ वगागोनात्तॆळ् वालिबबोणवरिङ् यॊवगारग हॆद वॆक्षदीस् व कागैगू वलुवहारत् नासाविजगुनद व काबागगूा) व८ॆ५ तीव्व,जा निडि पूदा १ कविदर नॆॆवसव वव्विषयावरण निरनवव कवि काागऱीग]तॆडुगिवॆसु ; न -नहिविरॊ निरसगळै वगासुगूऴ् ! कविद कियबूवरिवॆडि १ ववहारयॊऴुगा वाडिनजिदियावसु; त।त आानॆॆव १ यडि jवगारगाणावे) आगास्सिदायगागै वजीग ] तऴ्, हीबू, याणा वगार कद नॊलु-कालिदाय् वूग कारगवऩ् जी काणीयम् ८ १ त। ५० तयासदि । तॆषा वऱ्निवद वलुदाव पूक्कूाजावा ॆदॊरनॆगा १ श्रीबाष्यम् अऩुमाऩत्तालुङ्गूड पावरूपमाऩ अज्ञाऩम् चित्तिक्किऱ तॆऩ् ऱु यादॊऩ्ऱु कूऱप्पट्टदो अदु युक्तमल्ल। अऩुमाऩम् सम्ब वियामैयाल्, अय्या ! अऩुमाऩम् कूऱप्पट्टदऩ्ऱो, कूऱप्पट्ट तॆऩ्बदु उण्मै, आऩाल् अदु दोषमुळ्ळदागक् कूऱप्पट्टिरुक्कि ऱदु। अज्ञानत्तिलुम् अबिमदमल्लाद वेऱु अज्ञानत्तै सादिप्प तुबऱ्ऱि ते तुवाऩदु t विरुत्तमाग इरुप्पदाल्। अव्विडत्तिल् वेऱु अज्ञाऩत्तै सादिक्का विडिल् हेतुवुक्कु * अनैगान्द्य दोषम्। सादित्ताल् अन्द अज्ञाऩमाऩदु अज्ञाऩ साक्षित्व त्तै निवारणम् सॆय्गिऱदु। अदऩाल् अज्ञानकल्पऩैयाऩदु ऩऱ्ऱदाग आगुम्। त्रुष्टान्दमुम् सादनत्ताल् विडुबट्टदाग आगि तीबत्तिऩुडैय ऒळिक्कु प्रकाशिक्कप्पट्टिराद वस्तुवै प्र ऱदु। पय विरुत्तम् - विरोदमॆऩ्गिऱ दोषमुळ्ळहेतु। अदावदु सात्याबाव व्या पयमाग इरुक्किऱ हेतु वॆऩ्ऱु करुत्तु। * अनैगान्द्यम् -व्यबिसारम्।तिगरणम्] मुदल् अत्तियायम्। [काळगूऎ कासप्पडुत्तुम् तऩ्मै इल्लामैयाल्। ऎल्लाविडत्तिलुम् ज्ञानत्तिऱ्के यऩ्ऱो वस्तुक्कळै पिरगासिक्कच्चॆय्युम् तऩ्मै। तीबमिरुक्कुम् समयत् तिलुङ्गूड ज्ञानमिल्लाविडिल् विषयप्रकाशमिल्लामैयाल्। ऐ। इन्द्रियङ् गळुक्कुङ्गूड ज्ञानोत्पत्तियिल् हेतुत्वम् मात्तिरमे, प्रकाशगत्वम् किडैयादु। तीबत्तिऩ् ऒळिक्कोवॆऩ्ऱाल् ज्ञानत्तै उण्डुबण् इ किऱ सक्षुरिन्द्रियत्तिऱ्कु विरोदियाऩ इरुळै ऒट्टुदलिऩ् वायिलाग उपकारत्तैच् चॆय्दल् मात्रमे - $ विषयप्रकाशगमाऩ ज्ञानत्तिऩ् उत्पत्तियिल् व्यापरिक्किऩ्ऱ सक्षरिन्द्रियत्तिऱ्कु उपकारकहेतुवाग इरुत्तलै अपेक्षित्तु तीबत्तिऱ्कु प्रकाशगत्व व्यवहारम्। नाम् ज्ञा ऩत्तिऱ्कुत् तुल्यमाऩ प्रकाशगत्वत्तै ऒप्पुक्कॊण्डु ज्ञाऩत्तिऱ्कु निदर्सऩमाग तीबप्रबैयैक्काट्टिऩो मिल्लै, पिऩ्ऩैयो ज्ञानत्तिऱ्के तऩ् विषयङ्गळै मूडुगिऩ्ऱ वस्तुक्कळिऩ् निरासत्तै मुऩ्ऩिट्टुक्कॊ टिरुक्किऱ प्रकाशगत्वत्तै ऒप्पुक्कॊण्डु ऎऩ्ऱु सॊल्लप्पडुमेया ऩाल्, अल्ल। विरोदियिऩ् निरासमे प्रकाशगत्वमल्ल वऩ्ऱो, पिऩ्ऩै यो अर्थङ्गळिऩ् परिच्चेदम्। अदावदु व्यवहारत्तिऱ्कु योक्य माग इरुत्तलै एऱ्पडुत्तुदलॆऩ्ऱु अर्थम्। अन्द व्यवहारयोक्य ताबादऩमो ज्ञाऩत्तिऱ्के। उपकारम् सॆय्गिऱ वस्तुक्कळुक्कुङ्गूड प्रकाशिक्कप्पट्टिराद वस्तुक्कळै प्रकाशप्पडुत्तुम् तऩ्मै ऒप्पुक्कॊळ् ऩप्पडुमेयागिल् अप्पॊऴुदु इन्द्रियङ्गळुक्कुम् ज्ञानोत्पत्तियिल् अदिमाग उपकारकत्व सक्ति इरुप्पदाल् अप्रकाशिदार्त्त प्रकाशगत्वम् ऒप्पुक्कॊळ्ळत्तक्कदु। अप्पडि ऒप्पुक्कॊण्डाल् अन्द इन्द्रियङ्ग ळुक्कुत्तऩ्ऩाल् निवर्त्तिक्कत्तक्क वेऱु वस्तुक्कळै मुऩ्ऩिट्टुक्कॊण् डिरुत्तल् इल्लामैयाल् हेतुवुक्कु अनैगान्द्य दोषम् वरुगिऱदु। आदलाल् इन्द विसारम् वेण्डाम् पोदुम्।

अदऱ्कुमेल् अऩुमाऩत्तै तूषिक्किऱार्। यदुक्तम् इदु मुदलिय क्रन्दत्ति ऩाल्। अऩुमानासम्बवात् ऎऩ्ऱु। उऩ्ऩाल् सॊल्लप्पट्ट अऩुमाऩमाऩदु आबासमॆऩ्ऱु करुत्तु। नाऩ् सॊऩ्ऩ अऩुमाऩमाऩदु ऎव्वाऱु उम्माल् ऎदुरु क्तमॆऩ्ऱु सॊल्लप्पडलाम् ऎऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगिऱार् - अक्ज्ञानेबि ऎऩ्ऱु। वेऱु अज्ञाऩत्तै सादित्तलॆऩ्बदु ऎव्वाऱु अवच्यमाग सम्बविक्कुम्?
ओ इन्द्रियम् -इन्द्रऩ् जीवऩ्, अवऩुडैय सत्तैक्कु लिङ्गम् ज्ञाबगमाऩ सिऩ्ऩम् अदावदु अडैयाळम्।
ओ सरीन्द्रियम् - कण्। नी विषयम्- इन्द्रियङ्गळाल् क्रहिक्कप्पडुम् वस्तु। * आबासम् - तुष्टम्।
तुरुक्तम् - दोषत्तुडऩ् कूडिय सॊल्।
कळङअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा
अन्द अज्ञानान्दरसादऩमाऩदु ऎव्वाऱु इष्टमल्लाददु ऎऩ्गिऱ शङ्कैवरिऩ्, अदऩुडैय अवच्यम्बावत्तै उबबादऩम् सॆय्गिऱार् - तत्र ऎऩ्ऱु। अज्ञा ऩम् अनबिमदम् ऎऩ्बदै उबबादिक्किऱार्- सादनेस ऎऩ्ऱु। अदऩाल् ऎऩ्ऩ वॆऩ्ऱु केट्किऩ् सॊल्लुगिऱार् -तदञ्ज ऎऩ्ऱु इन्द प्रमाण ज्ञाऩत्तिऱ्कु प्रकाशिक्कप्पट्टिराद वस्तुक्कळै प्रकाशिक्कच् चॆय्युन्दऩ्मै इरुप्पदाल्। स्व विषयङ्गळै मऱैक्किऱ अज्ञानान्दरत्तिऱ्कु सादगत्वमिरुक्क अन्द अज्ञाऩमा ऩदु, प्रह्मस्वरूपददै मऱैक्किऱदुम् सादिक्कवेण्डुमॆऩ्ऱु विरुम्बप्पट्टि रुप्पदुमाऩ अज्ञाऩत्तै मूडुगिऱदु। अदऩाल् मूडप्पट्टिरुप्पदाल् अन्द अज् ञाऩम् प्रह्मत्तिऩाल् साक्षात् करिक्कप्पडुगिऱदिल्लै। परमार्ददमल्लाददुम् प्र तीदिविषयमाग आगामलुमिरुक्किऱ पदार्त्तत्तिऱ्कु कार्य करत्वम् पॊरुन्दादादलाल् अज्ञाऩत्तिऩ् कल्पऩै पयऩिल्लाददु। तिरोदाऩ रूपमाऩ कार्यार्त्तमाग अल्ल वो अन्द अज्ञाऩत्तिऩ् कल्पऩै। साक्षात्करिक्कप्पडामले अदु कार्यगरमाग आगुमेयाऩाल् अप्पॊऴुदु सत्तैयिऩाल् कार्यगरमाग इरुप्पदुबऱ्ऱि $ कासम् मुदलियदुबोल् सत्यमाग इरुप्पदाल् ज्ञाऩत्तिऩाल् निवर्त्तिक्कत्तक्कदाग आगा तु। इव्वण्णम् अज्ञाऩत्तिऱ्कु ज्ञाऩत्तिऩाल् निवर्त्तिक्कत्तगामैयुम् पय ऩिल्लामैयुम् कारणमाग अबिमदिक्कप्पट्टिराद अज्ञानान्दा सादगत्वमुम् अदै सादिक्काविडिल् अनैगान्द्यमुम् सॊल्लप्पट्टदु।
अय्यऩे! कूऱप्पट्टुळ्ळ हेतुविऩाल् उण्डागिऱ ज्ञाऩमाऩदु नऩ्गुनिच्चय रूपमाग इरुक्कुमेयाऩाल् अदऩ्विरोदत्तिऩालेये हेतुवुक्कु अनैगान्द्यदो षम् वरुगिऱदिल्लै। नऩ्गु निच्चयरूपमाग इल्लामलिरुन्दबोदिलुम् अप्पडियुम् हेतुवुक्कु अनैगान्द्यदोषमिल्लै। अप्रकाशिदार्त्त प्रकाशशुद्धुम्
ऎऩ्गिऱ हेतुवाऩदु अङ्गु निलैबॆऱ्ऱिराददाल्, मऱुमॊऴि उरैक्कप्पडुगिऱदु - हेतु विऩ् अनैगान्द्यदोषबरिहारमाऩदु सात्यविषय ज्ञाऩत्तिऱ्कु प्रमिदिरूप त्वत्तै विलक्कुगिऱदु। ज्ञाऩत्तिऩ् सम्यक्त्तमोवॆऩ्ऱाल् हेतुविऩ् अनैगान्द्यदोष परिहारत्तै विलक्कुगिऱदु। आदलाल् ज्ञाऩत्तिऱ्कु सम्यक् त्वमिरुन्दाल् अदऱ्कु सॊल्लप्पट्टुळ्ळ हेतुविऩाल् उण्डायिरुत्तल् व्याह तम्। हेतुवुक्कु अनैगान्द्य दोषमिरुप्पदाल्। नल्ल ज्ञाऩमाऩदु तुष्ट हेतुविऩाल् उण्डाऩदल्लवऩ्ऱो। मुऱ्कूऱप्पट्टुळ्ळ हेतुवुक्कु अगैगान्द्य मिल्लैयाऩाल् अदऱ्कु असम्यङ् निच्चयरूपमाऩ ज्ञाऩत्तै उण्डुबण्णुम् तऩ् मैयाऩदु व्याहदमागिऱदु। अदुष्टमाऩ हेतुवुक्कु असम्यक् ज्ञाऩत्तै उण्डुबण्णुम् तऩ्मै पॊरुन्दाददाल्, इव्वण्णम् हेतुविऩ् अनैगागत्य परिहारम् ज्ञाऩत्तिऩ् सौष्टवम् इव्विरण्डुगळुक्कुम् अऩ्योऩ्य विरो तत्ताल् अव्विरण्डुगळुक्कुम् इन्द इडत्तिल् सेर्न्दु हित्ति इल्लामैयाल् इरण्डुक्कुळ् ऒऩ्ऱु इल्लामलिरुन्दबोदिलुम् सात्यचित्ति इल्लामैयाल् अऩु माऩम् असमञ्जसम् ऎऩ्ऱु अबिप्रायम्।अय्या! हेतुवुक्कु अनैगान्द्य मिल्लै। सात्य विषयज्ञानत्तिल् हेतुवुक्कु वरुत्ति इल्लामैयाल्। अप्रकाशि तमाऩ अञ्ञाऩमाऩदु इदऩाल् प्रकाशिक्कप्पडुगिऱदिल्लैयऩ्ऱो। आऩाल् ऎऩ्ऩ? साक्षिसैदऩ्यत्तिऩाल् चित्तमागवे इरुक्किऱ अज्ञाऩत्तिऩ् इऩ्मैयाल् विवे

कासम् - नेत्तिररोगम्। तिगरणम्] मुदल् अत्तियायम्। [काळङुगू साऩ सऩम् मात्रम् सॆय्यप्पडुगिऱदु। इप्पडि अल्ल। अहमर्त्तत्तिऱ्कु धर्मबूदमाऩ प्रकाशत्तिऩिऩ्ऱु वॆळिप्पट्टिरुक्किऱ स्वारूप सैदऩ्यत्तिऩाल् अज्ञा स्तदि वरिऩ् अऩुमाऩत्तिऱ्कु प्रामण्यम्। अन्द प्रामण्यत्ताल् पावरूपमाऩ अज्ञाऩत्तिऩ् चित्ति। अदु चित्तित्ताल् ज्ञादावुम् अदऩाल् कल्पिदाऩदाल् अदऩिऩ्ऱु वॆळिप्पट्टिरुक्किऱ साक्षिसैदऩ्यत्तिऩाल् अज्ञ नानुबवचित्ति ऎऩ्ऱु ताण्डमुडियाददाऩ सक्रगदोषम् वरवेण्डियदाग एऱ्पडुवदाल्। ? वेऱु तूषणत्तैच् चॊल्लुगिऱार् - त्रुष्टान्दञ्ज इदुमुदलियदाल्। अन्द इडत्तिल् (अदऱ्कु) साक्षात्ताग प्रकाशगदवमा? अल्लदु परम्बरैयिऩाला? अल् लदु साक्षात्तागवो परम्बरैयिऩालो प्रकाशगत्वम् मात्तिरमा? अल्लदु तऩ् ऩुडैय विषयङ्गळै मऱैक्किऱ पदार्त्तत्तै विलक्कुदल् प्रकाशगत्वमा? ऎऩ्ऱु नरऩ् कु कल्पङ्गळ् एऱ्पडुगिऩ्ऱऩ। अवऱ्ऱुळ् मुदलावदु कल्पत्तिल् तिरुष्टान्द माऩदु सादऩत्तिऩाल् विडुबट्टदु। इरण्डावदु पक्षत्तिलो वॆऩ्ऱाल् अवहित्ति। मूऩ्ऱावदिलो वॆऩ्ऱाल् इन्द्रियङ्गळिल् अनैगान्द्यम्। अन्द इन् द्रियङ्गळुक्कु तङगळाल् विलक्कत्तक्क वेऱु वस्तुवै मुऩ्ऩिट्टुक्कॊण्डिरुत् तविल्लामैयाल्। अन्द इन्द्रियङ्गळ् नेरागवो परम्बरैयिऩालो प्रकाशङ् गळाग इरुक्किऱ इरण्डु वस्तुक्कळुक्कुळ् ऒऩ्ऱाग इरुप्पदाल्। इन्द्रियङ्गळै युम् पक्षङ्गळागच् चॆय्दुगॊण्डु अवैगळुक्कुम् अप्पडिप्पट्ट वस्त्वन्दर पूर्वकत्वत्तै कल्पिप्पदु युक्तमऩ्ऱु। * अहङ्कार तत्वत्तिऩिऩ्ऱु उण्डायिरुक् किऱ इन्द्रियङ्गळुडैय उत्पत्तिक्कु स्वविषयावरणस्वदेशगदवस्त्वन्दर पूर्वकत्वमिल्लामैयाल्। आलोकमेयऩ्ऱो अप्पडिप्पट्टदु। नाऩ्गावदुबक्षत् तिलोवॆऩ्ऱाल् सात्याबाव विशिष्टदै ऎऩ्ऱु अबिप्पिरायप्पट्टु मुदलावदु कल्पत्तिल् तूषणम् सॊल्लुगिऱार् - त्रुष्टान्दञ्ज सादऩ विगल: ऎऩ्ऱु। ऎव्वाऱु ज्ञाऩत्तिऱ्के साक्षात् प्रकाशगत्वम् ऎऩ्गिऱ सन्देहम वरिऩ् अदै उबबादऩम् सॆय्गिऱार् - सत्यबि ऎऩ्ऱु। ज्ञाऩत्तिऱ्के प्रकाशगत्वम् ऎऩ् पदऩाल् इरण्डावदु कल्पत्तिल् हेतुवुक्कु पक्षददिल् अचित्तियाऩदु पलित्तदु। इन्द्रियाणाम् ऎऩ्ऱु सॊऩ्ऩदिऩाल् मूऩ्ऱावदु पक्षत्तिल् इन्द्रियङ्गळिल् अनैगान्द्यम् सॊल्ल विरुम्बप्पट्टिरुक्किऱदु। तीबत्तिऩुडैय ऒळिक्कु परम्बरै यिऩालुङ्गूड वस्तुक्कळै प्रकाशिक्कच्चॆय्युम् तऩ्मैयाऩदु तूरत्तिलिरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् - प्रदीब ऎऩ्ऱु। तीबप्रबै प्रकाशिक्कच्चॆय्गिऱ तॆऩ्गिऱ व्यवहारम् ऎप्पडि ऎऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् कूऱुगिऱार्- प्रकाशग ऎऩ्ऱु। पक्षत्तैच् चङ्गिक्किऱार् - नास्माबि : ऎऩ्ऱु, निरसनपूर्वक ऎऩ्ऱु, निरसऩत्तै $ पक्षम् - सन्देहास्पदमाऩ सात्यत्तुडऩ् कूडियदु। * नाऩ्गावदु अहङ्कारम् - महत्तत्वत्तिऩ् विकृति - इदु सात्वीगम् राजसम् तामसमॆ ऩ्ऱु मूऩ्ऱु वगैप्पट्टुळ्ळदु। सात्विगाहङ्गारत्तिऩिऩ्ऱु इन्द्रियङ्गळ् उण् डागिऩ्ऱऩ। तामसाहङ्गारत्तिऩिऩ्ऱु तऩ्मात्रङ्गळॆऩ्ऱु सॊल्लप्पडुगिऱ पूद सूक्ष्मङ्गळ् उण्डागिऩ्ऱऩ। अन्द पूदसुक्ष्मङ्गळिडमिरुन्दु पञ्ज महाबूदङ् गळ् उण्डागिऩ्ऱऩ। आवरणम् - मऱैत्तल्। आलोकम् - प्रकाशम्। ओ उबबादऩम् - निरूपणम्। काळसय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा वारमागक्कॊण्डिरुक्किऱ ऎऩ्ऱु अर्थम्। सात्याविशिष्टदैयैच् चॊल्लुगि ऱार् - नहि ऎऩ्ऱु। ज्ञाऩत्तिऱ्कु विषयावरण निरसऩरूपमाऩ प्रकाशगत्व मिल् लैयऩ्ऱो। अदु सादिक्कत्तक्कदऩ्ऱो। सम्ब्रदिबऩ्ऩमल्लवॆऩ्ऱु अर्थम्। मात्रच्प्रत्ययत्तिऩाल् अर्थबरिच्चेदत्तिऩ् व्युदासम् सॆय्यप्पट्टदु। हि सप्त त्ताल् विषयावरण निरासगत्वत्तिऱ्कु सात्यत्वम् पलित्तदु। अदिल् उबयवादि कळालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ प्रकाशसुत्वत्तैक् कूऱुगिऱार् - अबिदु ऎऩ्ऱु। परिच्चेदसप्तमाऩदु परिमिदि ऎऩ्गिऱ अर्थमुळ्ळदु ऎऩ्गिऱ सन्देहत्तै नीक्कु वदऱ्कागक् कूऱुगिऱार् - व्यवनार ऎऩ्ऱु। व्यवहारयोक्यदा - व्यवहारत्तिऱ् कु प्रदिसम्बन्दियाग इरुत्तल्। अय्या! हेतुवुक्कु सात्याविशिष्टत्वमिल्लै। स्वविषयावरण निरसऩ सप्तत्ताल् स्वप्रागबाव निरासगत्वम् सॊल्लक्करुदप् पट्टिरुक्किऱदु, अदऩाल् पावरूपमाऩ निरसऩीय पूर्वकत्वम् सात्यम् ऎऩ्ऱु। अल्ल। स्वप्रागबाव निरासगत्वरूपमाऩ हेतुवुक्कु इन्द्रिय सम्योगत्तिल् अनैगान्द्य दोषम् सम्बविप्पदाल्। हेतुवाऩदु पासमाऩत्वमिरुक्क अप्रकाशि तार्त्त प्रकाशगत्वात् ऎऩ्ऱु विशेषिक्कप्पट्टबोदिलुम् मुऩ्बोल् विकल्पम् उण्डागुम्। अवऱ्ऱुळ् साक्षात् पक्षत्तिल् तिरुष्टान्दम् सादऩविगलम्। परम् परैयिऩाल् ऎऩ्गिऱ पक्षत्तिल् हेतुवुक्कु अचित्ति। मूऩ्ऱावदिल् *विङ्गम् मुद वियदिल् व्यबिसारम्, नाऩ्गावदिल् सात्या विशिष्टदै। पासमाऩत्तु सप्तत्ताल् विशेषिक्कप्पट्टिरुक्किऱ विषयावरणनिराससत्वत्तिऱ्कु सम्ब्रदिबत्ति इल्ला मैयाल्। न व, आयॊमा, विवाषायाग। आर्नरेगु व, हास्पायऴ्; सुजा नाग; किगाडि, आदानवग १ ऐदादाश्री कोडि)जदा या हि तग " र Fan Бо हावस विषयावाण हि तग विवाषाय जागनिवगजान विष रण ס־ त र काउ IT। तगूविरमाग; वडाषिवग विषयाग १ का त בסט याजदर् नावरण ह ८ ता। न त। नानविषयाव ई। ह नाजदा नावाणg; आरना तदु आदानविषयग; यया किगाऴि ! विवाषायवासिग। काणक्का न । स्वूरामवावागि

  • लिङ्गम् - हेतु। तिगरणम्।] मुदल् अत्तियायम्। [कळसग रिगाक्तानववबूग न लवदि; सगरण्जा नवासु, वैडिविदो आदानसायनव,काणआदानवग ई। आदर् न। न वहुनॊ विनायगऴ्; भागिवियॊषॊव्वJoह णविरहॆ सदि आदा नाग यहुनॊ विनायग, तवगिवि पॊषॊववरहित तान् जदा नणु उjष; ययायो यया व रा लावा अवजेदा ना न जानगिनाम्; ऊावहुवाग, वडालिवऴिदि । कॆयॊवॆग- वाय्गदानॆन् ववबूदोनॊदानाय ऐया ना पॆया S विना उदि ॆॆनव’ऴ्। न् हिजज्ञानन् दॆषा विना ८ ; क्षणिकगूॆन् दॆषा येॆव विनाप्लासु; कारण निव]ता क्षणिक्कूणु षॊनवादिगार व वयाडिनत्त य व सक्षणिकगूॆ वऐया ना ऐयाविहॆदत्तानसदाववि पॊषॆण स्वॆबूषा आऩा नाना ऐयाडि )त्ति हॆदगूॆ ना नॆगयॆ यावगुविल् स्ताव त स्वरामवावव किरिगवस्ऩावरुवबूदिदि वम्बूविबॆयष णॊवाडिानॆन व,यॊग जानॆनावि न जावा अवादानवजि: श्रीबाष्यम् - वाzविषदा १ कदॊडन प्रत्यऩुमाऩङ्गळुम्- विवादत्तिऱ्कु आस्पगमाग इरुक्किऱ अज्ञा ऩमाऩदु ज्ञाऩमात्रमाऩ प्रह्मत्तै आच्रयित्तदल्ल। अज्ञाऩ माग इरुप्पदाल्। सुक्तिगैमुदलियवऱ्ऱिऩ् अज्ञाऩम्बोल्। अदु ज्ञा तावैयऩ्ऱो आच्रयित्तिरुक्किऱदु। विवादास्पदमाऩ अज्ञाऩमाऩदु ज्ञाऩमात्र स्वरूपमुळ्ळ प्रह्मत्तै मऱैक्किऱ तिऱमैयुळ्ळ तल्ल; अज्ञानमाग इरुप्पदाल्, सुक्तिगै मुदलियवऱ्ऱिऩ् अज्ञाऩम्बोल। अन्द अज्ञाऩमाऩदु विषयत्तैयऩ्ऱो मऱैक्कुम् तिऱमैयुळ्ळदु। विवादास्पदमाऩ अज्ञाऩमाऩदु ज्ञाऩत्ताल् निवर्त्तिक्कत्तक्कदल्ल, ज्ञाऩविष्यङ्गळै मऱैक्कामलिरुप्पदाल्, ऎन्द अज्ञाऩम् ज्ञाऩत् ताल् विलक्कत्तक्कदो अदु ज्ञाऩविषयङ्गळुक्कु आवरणम्। सुक्ति कै मुदलियवऱ्ऱिऩ् अज्ञाऩम्बोल। प्रह्ममाऩदु अज्ञाऩत्तिऱ्कुगाळसउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा आस्पदमल्ल, ज्ञात्रुत्व मिल्लामैयाल्, कडम् मुदलियदुबोल्। प्र ह्ममाऩदु अज्ञनावरणमुळ्ळ तल्ल ज्ञाऩत्तिऱ्कु विषयमाग इल् लाददाल्, ऎदु अज्ञानावरणमुळ्ळदो अदु ज्ञानविषयमाग इरुक् कुम्। शुद्धिगै मुदलियदुबोल प्रहममाऩदु ज्ञानत्तिऩाल् निवर्त् तिक्कत्तक्क अज्ञनमल्ल, ज्ञाऩत्तिऱ्कु विषयमाग इराददाल्। ऎदु ज्ञाऩत्तिऩाल् निवर्त्तिक्कत्तक्क अज्ञाऩमो अदु ज्ञाऩत्तिऱ्कु विषयमाग इरुक्कुम्,सुक्तिगै मुदलिय तुबोल्। विवादत्तिऱ्कु इरुप् पिडमाऩ प्रमाण ज्ञाऩमाऩदु तऩ्ऩुडैय प्रागबावत्तैक्काट्टि लुम् वेऱाऩ अज्ञाऩत्तै मुऩ्ऩिट्टुक् कॊण्डदाग इरुक्किऱदि ल्लै। प्रमाण ज्ञानमादलाल्। उऩ्ऩाल् अबिमाऩिक्कप्पट्टुळ्ळ अ ज्ञाऩत्तिऱ्कु सादऩमाग इरुक्किऱ प्रमाण ज्ञाऩम्बोल। ज्ञा ऩमाऩदु वस्तुवुक्कु विनासगमल्ल। सक्ति विशेषत्तिऩाल् पोषण मिल्लामै इरुक्क ज्ञाऩमाग इरुप्पदाल्, ऎदु वस्तुक्कळुक्कु विना सगमो अदु सक्ति विशेषत्ताल् उबप्रुम्हणम् सॆय्यप्पट्टिरुक् किऱ ज्ञाऩमागवुम् अज्ञाऩमागवुम पार्क्कप्पट्टिरुक्किऱदु। ईच्वरऩ् योगिगळ् मुदलियवर्गळिऩ् ज्ञाऩम् पोल। $ मुत्करम् मुदलि यदुबोलवुम्। पावरूपमाऩ अज्ञाऩमाऩदु ज्ञाऩत्तिऩाल् अऴि यच् चॆय्यत्तक्कदल्ल, पावरूपमाग इरुत्तलाल्, कडम् मुदलियदु पोल। अप्पडिक्किऩ्ऱि पादगज्ञाऩत्तिऩाल् मुन्दिऩ ज्ञाऩत्तिऩाल् उण्डुबण्णप्पट्टिरुक्किऱ पयम मुदलिय वगळुक्कु विनासम् काणप्पडु ऱ तॆऩ्ऱु सॊल्लप्पडलाम्। व्वण्णमल्ल। ज्ञाऩत्तिऩाल् अवै कळुक्कु विनासम् इल्लैयऩ्ऱो, अवैगळ् ऒरु क्षणगालम् इरुप्पुळ्ळ वैगळाग इरुप्पदुबऱ्ऱि ताऩे विनासमडैवदाल् कारणमिल्लामै याल् पिऱगु उण्डाव वदिल्लै। ज्ञाऩम्बोल् उत्पत्तिक्कुक् कारणमाग इरुक्किऱ वस्तुविऩ् सऩ्ऩिदाऩत्तिलेये उबलप्ति वरुवदाल् अवै कळुक्कु क्षणिकत्वम् चित्तिक्किऱदु। मऱ्ऱगालङ्गळिल् उबलप्ति इल् लामैयालुम् क्षणिकत्वमऱियप्पडुगिऱदु। पयम् मुदलियवैगळुक्कु क्षणिकत्वत्तै ऒप्पुक्कॊळ्ळादबक्षत्तिल् पयम् मुदलियवऱ्ऱुक्कुहे इरुक्किऱ ज्ञाऩ सन्ददियिल् विशेषमिऩ्ऱि ऎल्ला ज्ञाऩङ्ग ळुम् पयम मुदलियवैगळिऩ् उत्पत्तिक्कु हेतुवाग इरुप्पदाल् अ पयङ्गळिऩ् उबलप्तियाऩदु प्रसङ्गिप्पदालुम्। तऩ् प्रागबाव त्तैविड वेऱाऩ वस्तुवै मुऩ्ऩिट्टुक् कॊण्डिरुक्किऱ ऎऩ्गिऱ पय ऩऱ्ऱ विशेषणत्तै ऎडुत्तुक्कॊळ्वदऩाल् प्रयोग विषयत्तिल् साम र्त्त्यम् वॆळियिडप्पट्टदु। आगैयाल् अनुमाऩत्तालुम् पावरूप क तुवाग ऩेग यवैग माऩ अज्ञाऩम् चित्ति पॆरुगिऱदिल्लै। मुत्करम् - उरुट्टुत्तडि तिगरणम्।] च्रुदप्रकाशिगै - मुदल् अत्तियायम्। अदऱ्कुमेल् इन्द अऩुमाऩददिऱ्कु प्रदिगूल तर्क्कत्ताल् पराहदियैक्कूऱु किऱार् - प्रदिप्रयोगास ऎऩ्ऱु। तर्क्कमुम व्याप्तिमूलमाग इरुप्पदाल् प्र योगा: ऎऩ्ऱु पगरप्पट्टदु। स्वदेशगदत्व, सव विषयावरणत्व, स्वरिवर् त्यत्वङ्गळुक्कु प्रदिगूलमाग वरिसैयाग मूऩ्ऱु अऩुमाऩङ्गळुम् अज्ञाऩत्तै पमाग वैत्तुक्कॊण्डु सॊल्लप्पडुगिऩ्ऱऩ। विवादात्यासिदमाऩ - अज्ञाऩ माऩदु प्रह्मददै आच्रयित्तदु आच्रयित्तिररददु ऎऩ्गिऱ विवादत्ताल् आच्र यिक्कप्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। अदऩाल् सुक्तिमुदलियदिऩ् अज्ञाऩत्तिऱ्कु विलक्कम् एऱ्पडुगिऱदु। अदु जीवऩैयल्लवो आच्रयित्तिरुक्किऱदु। अप्रामणि कमाग इरुन्दबोदिलुम् पावरूपमाऩ अज्ञाऩत्तैयुम् ज्ञाऩमात्र प्रह्मत् तैयुम् ऒप्पुक्कॊण्डु प्रदिगूल तर्क्कङ्गळ् सॊल्लप्पडुगिऩ्ऱऩ। सुक्ति मुदलिय वऱ्ऱिऩ् अज्ञाऩत्तिऱ्कु ज्ञाऩददै आसायित्तिरामै ऎव्वण्णमॆऩ्ऱु केट् क्कप्पडुमेयागिल् कूऱुगिऱार्-ज्ञात्राच्रयम् ऎऩ्ऱु। इव्विदम् व्याप्तियाऩदु काण्बिक्कप्पट्टदु। अज्ञाऩमॆऩ्ऱु सॊल्लुम्बक्षत्तिल् ज्ञानानाच्रयत्वम् प्र सङ्गिक्कुम् ऎऩ्ऱु सॊल्लप्पट्टदाग आसिऱदु। वेऱु प्रदिगूल तर्क्कत्तैक्कूऱु किऱार् - विवलद ऎऩ्ऱु व्याप्तियैक्काण्बिक्किऱार् - विषयावरणम् ऎऩ्ऱु। अज् ञाऩमॆऩ्ऱु सॊल्लुम् पक्षत्तिल् ज्ञानानावरणत्तुम् प्रसङ्गिक्कु मॆऩ्ऱु अर्त् तम्। मूऩ्ऱावदु प्रयोगत्तिल् अऱियत्तक्क वस्तुक्कळै मऱैक्किऱ स्वबावमुळ्ळ तल्लवॆऩ्ऱु सॊऩ्ऩाल् ज्ञाऩत्ताल् निवर्ददिक्कत्तगामै प्रसङ्गिक्कु मॆऩ्ऱु अर्थम्। इदऱ्कुमेल् प्रह्मत्तैप् पडिमागच् चॆय्दुगॊण्डु मूऩ्ऱु प्रदिगूल तर्क्कङ्गळ् उरैगगप्पडुगिऩ्ऱऩ-प्रह्म इदु मुदलियदाल्। अज्ञाऩत्तिऱ्कु आच्चयमॆऩ्ऱु सॊऩ्ऩाल् प्रह्मादिऱ्कु ज्ञात्रुत्वम् प्रसङ्गिक्कु मॆऩ्ऱु पॊरुळ्। इरण्डावदु प्रयोगत्तिलुम् प्रह्मददिऱ्कु अज्ञानावाणत्वम् सॊ ल्लिऩ् ज्ञेयत्वम् प्रसङ्गिक्कुमॆऩ्ऱु पॊरुळ्। मूऩ्ऱावदिलुम् प्रह्ममाऩदु ज्ञानददिऩाल् निवर्त्तिक्कत्तक्क अज्ञानमॆऩ्ऱु सॊल्लप्पडुमेयागिल् ज्ञेयत्वम् प्रसङ्गिक्कु मॆऩ्ऱु अर्थम। अदऱ्कुमेल् प्रमाणज्ञाऩत्तै पक्षमाक्कि प्राग पावव्सदिरिक्कत्वत्तिऱ्कु प्रदिदर्च्कत्तैच् चॊल्लुगिऱार्- विवादात्यासिदम् ऎऩ्ऱु। प्रमाणज्ञाऩम् पक्षमॆऩ्ऱु सॊल्लुम्बक्षत्तिल् प्रागबावत्तैक्काट् टिलुम् वेऱाग इरुक्किऱ अज्ञाऩत्तै मुऩ्ऩिट्टुक् कॊण्डिरुत्तलिऩ् अबावम् प्रसङ्गिक्कुमॆऩ्ऱु अर्थम्। अऩ्ऱिक्के इदु अऩुमाऩमे, तारावाहिग ज्ञा नङ्गळिल् मुदलिल् उण्डायिरुक्किऱ ज्ञाऩत्तिऱ्कु पक्षत्वमुम् मेल्मेल् वरुगिऱ ज्ञानङ्गळुक्कु सबक्षत्वमुमल्लवो पॊरुत्तमुळ्ळदाग आगिऱदु। ज्ञाऩम् न वस्तुनॊ विनासगम् इदुमुदलियदाल् । व्यदिरेगि अऩुमाऩम् कूऱप्पट्टदु। व्य तिरेग व्याप्तियै इरण्डुविदमागक् काट्टुगिऱार् - यत्वस्तुन: ऎऩ्ऱु, ‘सक्तिविसे षोब प्रुम्हण विरहेसदि ज्ञानत्वाद’ ऎऩ्ऱु विशिष्टमऩ्ऱो हेतु। अदिल् सक्तिविशेषत्तिऩाल् वरुत्तिबण्णप्पट्टिराद ज्ञानत्तैक् काट्टिलुम् वेऱुबट्टिरुत्तल् ऎऩ्ऱुम् तऩ्मैयाऩदु विशेषमिऩ्ऱि इरुप्पदाल् सक्तिविसे षत्ताल् उबप्रुम्हितमाऩ ज्ञाऩम् सक्ति विशेषत्ताल् उबप्रुम्हणम् सॆय् यप्पट्टिराद अज्ञाऩम् इव्विरण्डुम् व्यदिरेग व्याप्तिक्कु पूमि ऎऩ्ऱु इरण् अग कळच्च] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा टिडत्तिलुम् व्याप्ति काण्बिक्कप्पट्टदु। पावरूपमाऩ अज्ञाऩत्तै पक्षमाग वैत्तुक्कॊण्डु कूऱुगिऱार्-पावरुबम् वऩ्ऱु। अज्ञाऩमाऩदु पावरूपमॆऩ्ऱु उण्डा सॊल्लप्पट्टाल् ज्ञानमात्रत्ताल् निवर्त्तिक्कत्तक्क तऩ्मै अदऱ्कु कादॆऩ्ऱु करुत्तु, पावरूपत्वम ज्ञाना निवर्त्यत्वम् इव्विरण्डुगळुक्कुम् व्या प्ति इल्लै। पावरूपमाऩ पयम् मुदलियवऱ्ऱुक्कु ज्ञाऩ निवर्त्यत्वम् काणप्पडु वदाल् ऎऩ्ऱु व्याप्ति पङ्गत्तै आसङ्गिक्किऱार् – अदोसीयेद ऎऩ्ऱु। पूर्व ज्ञानोत्पन्नानाम् - मुन्दिऩदाऩ प्रान्दि ज्ञानत्तिऩाल् उण्डायिरुक्किऱ ऎऩ्ऱु अर्थम्। पादगज्ञाऩत्तिऩ् उदयत्तालुम् मुन्दिऩ पयम तॊडर्न्दु अऩुवर्त्ति प्पदालुम् अदिऩ् उत्पत्तिक्कुप् पिऱगु पयम् मुदलियवैगळ् निवर्ददिबालु मॆ नैवम् ऎऩ्ऱु। तऩक्कु आच्रयमाग इरुक्किऱ ऩ्ऱु करुत्तु। परिहरिक्किऱार्- वस्त्तुविऩ् विनासादीऩमाऩ विनासमुळ्ळ नच्वरङ्गळैविड वेऱाग इरुक्किऱ क्षणि विशेषणत्ताल् ज्वा कङ्गळ् पलत्ताल् विराच्यङ्गळऩ्ऱो। सॊल्लप्पट्टुळ्ळ लैक्कु व्यावृत्ति एऱ्पडुगिऱदु। अप्पडिये पयम् मुदलियदुम् नडुक्कम् मुदलिय कार्यत्तै उण्डुबण्णिविट्टु ताऩ् अऴिगिऱदु ऎऩ्ऱु अर्थम्। पयम् मुदलिय तऱ्कु क्षणिकत्वमिल्लै। नॆडुङ्गालम् उबलप्ति इरुप्पदावॆऩ्ऱु सॊल्लप्पडु मेयाऩाल्, अल्ल- कारणबूदमाऩ प्रान्दिज्ञाऩम् मुदलियदिऩ् अऩुवृत्तियिऩाल् पयम् मुदलियदिऩ् सन्ददियिऩ् उत्पत्तियिऩालऩ्ऱो नॆडुङ्गालम् उबलप्ति उण् डागिऱदु। अङ्ङ्ऩमागिल् ऎप्पॊऴुदुम् पयसन्ददियाऩदु उबलप्तिक्कु विषय माग आगवेण्डियदागुमे ऎऩ्ऱु केऴ्क्कप्पट्टाल् इन्दविषयत्तिल् सॊल्लुगि ऱार् - कारणनिवरुत्यासबञ्जादनुत्पत्ते: ऎऩ्ऱु- कारणबूदमाऩ प्रान्दिज्ञा ऩम् मुदलियदिऩ् निरुत्तियिऩाल् कार्यबूदमाऩ पयम् मुदलियवऱ्ऱिऩ् सन्ददिया ऩदु उण्डागाददाल् ऎप्पॊऴुदुम् उबलप्ति इल्लै ऎऩ्ऱु अर्थम्। पञ्जादनु त्पत्ते:’ ऎऩ्गिऱ पञ्जमिक्कु मुन्दि इरुक्किऱ ‘क्षणिकत्वो’ ऎऩ्गिऱ पदत्तोडु अन्वयम्। कारण निवृत्तियिऩालुम् पिऱगु उत्पत्ति इल्लामैयाल् चित्तमाऩ क्षणिक स्वबावत्ताल् ताऩे अऴिवदालॆऩ्ऱु अर्थम्। अऩ्ऱिक्के क्षणिकत्व मिल्लै ऎऩ्गिऱ शङ्कैवरिऩ् क्षणिकत्वम् उबबऩ्ऩमॆऩ्ऱु अर्थवसत्ताल् इऴु क्कप्पट्टिरुक्किऱ वाक्कियत्तोडु अऩ्वयम्। इव्वण्णमाग क्षणिकत्वत्तै ऒट् टिवन्दु विऩावुक्कु परिहारम् सॆय्यप्पट्टदु। अऩ्ऱिक्के इव्वाऱु अल्लवॆऩ्ऱु तूषणप्रदिज्ञैयै उबबादऩम् सॆय्वदऱ्काग पादमेऱ्पडुम् वरैयिल् पयस्व रूपत्तिऩ् तॊडर्चि इरुप्पदाल् अवचित्तियैक् कूऱुगिऱार् - क्षणिकत्वे नऎऩऱु। पादग ज्ञाऩत्तिऱ्कु अडुत्तक्षणत्तिल् निवृत्तिवरुवदाल् अन्यदाचित्तियैच् चॊल्लुगिऱार् - कारण निव्रुत्यास ऎऩ्ऱु। अन्द क्षणिकत्वम् ऎदऩाल् चित्ति त्तदॆऩ्गिऱ शङ्कैवरिऩ् अदै उप्पादिक्किऱार् - क्षणिकत्वञ्ज ऎऩ्ऱु। स्तायि कळाऩ कडम्मुदलियवगळऩ्ऱो तणडम् सक्किरम् मुदलिय कारणङ्गळिऩ् निव्रुत् तियिलुङ्गूड उबलप्ति विषयङ्गळाग आगिऩ्ऱऩ। ज्ञाऩम् तीबज्वालै मुदलियदु अव्वाऱाग अऱिवुक्कु विषयमागिऱदिल्लै। अव्वाऱागवे पयम् मुदलियदु कार णङ्गळिऩ् सऩ्ऩिदाऩत्तैयुम् अवैगळिऩ् निवृत्तियैयुम् अऩुसरित्तु वरु किऱ सत्पावासत्पावङ्गळुळ्ळ ताग इरुप्पदाग क्षणिकत्वम् निच्चयिक्कप् पट्टिरुक् किऱदॆऩ्ऱु अर्थम्।विबक्षत्तिल् पादत्तैक्कूऱुगिऱार् - अक्षणिकत्तेस ऎऩ्ऱु। स्तिरमाऩ कडम् मुदलिय यवैगळऩ्ऱो ऒव्वॊरु क्षणन्दोरुम् उण् डागिऩ्ऱवैगळागवुम्, अऩे कङ्गळागवुम् ऒरे समयत्तिल् अऱियप्पडुगिऩ्ऱऩ। अव्वण्णम् इङ्गुम् प्रसङ्गिक्कुम् ऎऩ्ऱु करुत्तु। आदलाल् पयम् मुदवियदु ज्ञाऩत्तिऩाल् निवर्त्तिक्कत्तक्कदल्ल। क्षणिक्माग इरुप्पदाल् ताऩागवे नसित् तिगरणम्।] मुदल् अत्तियायम्, [कासरु तुविडुगिऱदु। प्रान्दिज्ञाऩ परम्बरा रूपमाऩ कारणत्तिऩ् निरुत्तियिऩाल् पयसन् ददियिऩ् नासमुण्डागिऱदु। दोषत्तिऩ् निवृत्तियिऩाल् अदऩ् निरुत्ति सम्ब विक्किऱदु। इदु सर्प्पमल्ल, इदु कयिर् ऎऩ्गिऱ ज्ञाऩमाऩदु तऩ्ऩै विषय मागक्कॊण्डिरुक्किऱ व्यवहारत्तिऱ्कु हेतुवे ऒऴिय नेराग पयम् मुदलियवऱ् ऱिऩ् निवृत्तिक्कु हेतुवल्ल। रज्जुत्वमऩ्ऱो सर्प्पव्यावृत्ति। आगैयाल् सर्प्पव्यावृत्तिरूप रजजूत्वज्ञाऩत्तिऩदु इऩ्मैयिऩाल् सर्प्पुत्तियिऩ् तॊडर्चि इरुप्पदुबऱ्ऱि पिऱ्कालत्तिल् पयत्तिऩ् तॊडर्चि सर्प्पव्यावृत्ति रूपमाऩ रज्जुत्व ज्ञाऩत्तिऩाल् परमार्त्त सर्प्पाबिमाऩ निवृत्तियिऩाल् पय निवृत्ति ऎऩ्ऱु ऎल्लोरालुम् ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ रीदियिऩाल् तूषणम् कूऱप्पट्टदु। तऩ्बक्षत्तिलोवॆऩ्ऱाल् ज्ञाऩ विशेषमागवे इरुक्किऱ पयम् मुदलियदु षणिगमाग इरुत्तीलाल् ताऩाग नशिक्किऱदु। पयादिरुबमाऩ ज्ञाऩ त्तिऩ् अऩुवरुत्तियोवॆऩ्ऱाल् दोषत्तिऩाल् उण्डाऩ सर्प्पादि प्रमत्तिऩ् तॊडर्चियै मूलमागक्कॊण्डदु। अन्द प्रम निरुत्तियिऩालुम् अन्द पयसन्द तियिऩ् निवृत्ति ऎऩ्ऱु परिहारम्। इव्वण्णम् अर्थदूषणमाऩदु कूऱप्पट् टदु। अदऱ्कुमेल् प्रयोग तूषणत्तैक् कूऱुगिऱार्- स्वप्रागबाव ऎऩ्ऱु, स्व ऎऩ्गिऱ सप्तमुम्, प्राक् सप्तमुम्, पावव्यतिरिक्त सप्तमुम्, अन्तरसप्तमुम् प्र योजऩमऱ्ऱवैगळ्। वस्तु सप्तम् पाववासियऩ्ऱो। अऩुमाऩत्ताल् पावरूप माऩ अज्ञाऩत्तिऩ् अहित्तियै निगमऩम् सॆय्गिऱार् - अद: ऎऩ्ऱु ५० B पूव किषाऩ्जदा नावलिलिानदरजव वक्षदॆ जियाम्बु) हि जियॆ वॊवाषा नाविग हेबूगीदॆवि ,न विलक्षणक्षासु’ उदयिराण् नायॆ वरिहि,यॆद सुॆदाz निवबूवनीयाजानविषया न काविडिवि वक्किरहि वत्।किजा विवॊॆयावि न तयाz) वऴ८ नीयडि ! व तियजानजॆव हि वक्किहाषिवायविषबा ! त्वि: वत्तऩरे ण वा रैसा विषय उदिन यजऎद क अयिद ऴय कूउनीय सुषिषु ाजदाविलु,त्तॆ॥ ऒत्तिगाऩॆवि तञा जीगि वायॆङ् वानस्र्नयाला नायॊमाव् सडिस्टि निवबूवनी यवेवबूसॆवॆडि, रजद। षॊषवाग वक् तियद उदि कू विधिवॆग नडत्तवे नायावेङ्स्लाङूयावाग वज पू नीबक्षवागि, सनयावा नावूवदोषॆल् वऴदिलुवरगिवायऩुाो ना८- व्वगॊत्ञावरिडि Jष कारणगवसुग नायॊमाग क न् दावडि निवबूवनीयजिदि व,तियदॆ; कविद वरैयज व स। पूव नीयऱिदॆ व वूगीग हॆसु, ऊ-ाषिवाय्यॊल् वरुदॊवस्तवम् : कूदॊ काळससा] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा IT वलूर्,मानविाहॆ वरगिगिववरदिवायागेवा ना८नावव तस्यावरिहाय्बू कूवाव्, रॆव जदाषलागारॆणा उदि वैदाzजूवल हाद श्रीबाष्यम् S ळ कासु निर्वचनीयमाऩ प्रदीदि प्रान्दि अऱियप्पडुगिऱव इन्द प्रदीदिग श्रुतियिऩालुम्। सुरुत्यर्त्ताबत्तियिऩालुम् अज्ञाऩत्तिऩ् अचित्ति याऩदु अडुत्ते सॊल्लप्पडप्पोगिऱदु। मिरुत्यैयाग इरुक्किऱवस्तु वुक्कु मित्त्यैयाऩ वस्तुवे उबादाऩमाग आवदऱ्कुत् तगुदियुळ् इरुक्किऱदु ऎऩ्गिऱ इन्द विषयमुम् ‘न विलक्षणत्वात्’ ऎऩ्गिऱ अदि करण न्यायत्ताल् परिहरिक्कप्पडुगिऱदु। आगैयाल् अज्ञाऩत्तै विषयमागवुडैय ऒरु परदीदियुम् इल्लै। पादङ्गळालुङ्गूड अप्पडि ऒप्पुक्कॊळ्ळत्तक्कदल्ल। स्तुवेयऩ्ऱो प्रदीदि प्रान्दि पादङ्गळुक्कु विषयम्। ळालुम् वेऱुप्रदीदियिऩालुम् ऎदु अऱियप्पट्टदऩ्ऱो अदु इन्दप्रदीदि कळुक्कु विषयमॆऩ्ऱु कल्पिप्पदु युक्तमऩ्ऱु। सुक्ति मुदलियवैगळिल् ५ज तम् मुदलियवऱ्ऱिऩ् प्रदीदि वरुवदाल्, प्रदीदिगालत्तिलुङ्गूड अदु इल्लै ऎऩ्गिऱ पादत्तालुम् वेऱु वस्तुवुक्कु वेऱु वस्तुवागत्तोऱ्ऱम् पॊ रुन्दाददालुम् सत् ऎऩ्ऱावदु असत् ऎऩ्ऱावदु निर्वसऩञ् जॆय्यत्तगा त्ताऩ अपूर्वमागवे इरुक्किऱ इन्द रजदमाऩदु दोषवसत्ताल् अऱिय प्पडुगिऱदॆऩ्ऱु। कल्पिक्कत्तक्कदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल। अन्द कल्पऩैयिऩालुङ्गूड वेऱु वस्तुवुक्कु वेऱुविदमागत् तोऱ्ऱम् विडत्तगाददाग इरुप्पदाल् वेऱुविदमाग पाऩत्तै ऒप्पुक्कॊण्डदिऩा लेये क्यादि, प्रवृत्ति,पादम्, प्रमम्,इवैगळ् उबबऩ्ऩङ्गळाव ताल् ऒरुक्कालुम् काणप्पट्टिऱाददुम् कारणमिल्लाददुमाऩ वस्तुविऩ् कल्पऩै पॊरुत्तमुळ्ळदाग आगादु।कल्पिक्कप्पडा निऩ्ऱबोदिलुङ्गूड इन्द अनिर्वसऩीयम्, अनिर्वचनीयमॆऩ्ऱु अऱियप्पडुगिऱदिल्लैयऩ्ऱो। पिऩ्ऩैयो परमार्त्त रजदमॆऩ्ऱे अऱियप्पडुगिऱदु। अनिर्वचनीयम् ऎऩ्ऱे अऱियप्पडुमेयाऩाल् प्रान्दिबादम् इव्विरण्डिऩ् प्रवृत्ति क्कुङ्गूड सम्बवमिरादु। आगैयाल् वेऱु वस्तुवुक्कु वेऱुविदमाग पानमिल्लाविडिल् प्रदीदि, प्रवृत्ति, पादम्, प्रमम् वैगळुक्कु उब पत्ति इल्लाददालुम् अदु परिहरिक्कत्तक्कदाग इराददालुम् सुक्ति मुद लिय वस्तुक्कळे रजदम् मुदलिय वस्तुक्कळिऩ् उरुवत्ताल् विळङ्गु किऱदॆऩ्ऱु उऩ्ऩाल् ऒप्पुक्कॊळ्ळत्तक्कदु।तिगरणम्।] मुदल् अत्तियायम्। [कळसऎ च्रुदप्रकाशिगै

अङ् सुरुदियिऩालुम् अर्थाबगदियिऩालुम् असऩ् सत्तियै आसागित्तार्ऴिगिऱार्- श्रुति ऎऩ्ऱ अगिर्वसऩीयमॆऩ्गिऱ त्तिल् अत्तल् सॊल्गट्पट्टिरुक्किऱ हेतुवै विस्ररामल् तूषिच्चुऱाबानीदि ऎऩ्ऱु। प्रदीबदु–प्रार्त्’ अप्रा न्दि इव्विरण्डुक्कुम् पॊदुवाऩ रूपत्तुडऩ् कूडियदु। प्रानदियाऩदु - इरुक्किऱ पेदत्तै उळ्ळबडि अऱियामैयै मुऩ्ऩिट्टुक्कॊण्डिरुक्किऱ पॊदुवाऩ आगारत् तै मात्तिरम् कालहिप्पदाल् उण्डाऩदुम् तऩक्कु विषयमाग इरुक्किऱ वस्तु विऩ् अन्बदाबावत्ताल् विशेषिक्कप्पट्टदुम् प्रवृत्ति मुगलियवऱ्ऱुक्कु हेतु वायुमिरुगगिऱ स्वबावदुडऩ् कूडियदु। भागमावदु- आरोबिक्कप्पट्टिरुक्किऱ वस्तुस्वबावददिऱ्कुम् विरुत्तमाऩ अदिष्टाऩगारत्तै अलगाहिक्किऱबुत्ति। अप्पडि ऒप्पुक्कॊळ्ळत्तक्कदल्ल - अनदवनडेमॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदल्ल वॆऩ्ऱु अर्थम्। पादीक् प्रान्दि पादङ्गळुक्कु अवर्वचन्य चित्तियाऩदु स्वविष विकल्पत् योल्लेग मात्तिरत्तिऩालेया अन्यदानुबबत्तियिऩालेया वॆऩ्गिऱ तै ऎण्णि मुदल् पगगदै तूषिक्किऱाा-प्रदीयमादम् ऎऩ्ऱु। प्रदीयमाऩम् - प्रदीदियिऩाल् उल्लेगिच्चप्पडुगिऩ्ऱ किलोल्लेसमाऩदु पीदोल्लेगमाग कीगरिक्कत्तक्कदल्ललऩ्ऱो। अव्वारुग अङ्गीगरिक्कप्पट्टाल् ऎल्लावऱ्ऱुक्कुम् उब पलवम् प्रलैगिप्पदालॆऩ्ऱु करुत्तु। इरण्डावदै तूषिक्किऱार् -आबी: ऎऩ्ऱु। आबि: प्रसीदिप्रान्दि पादसप्तङ्गळाल् ऎडुक्कप्पट्टिरुक्किऱ प्रत्यप्रदीदिगळाल्। प्रदीत्यन्दरेऩ-प्रमाणान्दरददिऩाल् उणडाऩ। अऩ्ऱिक्के आबि: लौगिगप्रदी तिगळाल्। प्रदीत्यन्दरेण - आगमऩेऩुण्डाऩ अऩ्ऱिक्के। आबि: प्रदीदिबि: रज्जु रूपमाऩ ऒरु अगिष्टाऩत्तिल् प्रदीय माऩमाग इरुक्किऱ सर्प्पम्- पूमि यिऩ् पिळवु ऐलगारै मुदलिय वस्तुक्कळिलुळ्ळ पहुत्रत्तैक् करुदि प्रदीदि यिल् वसऩम्,प्रदीत्यन्दरेण पादज्ञारत्ताल् सुरुक्कमागच्चॊल्लप्पट् पह मगत्तै विरिवागच्चॊल्वदऱ्काग अन्यऩुडैय टदूषणत्कै अऩुवदिक्कि ऱार् - सुगीत्यादिषु ऎऩ्ऱु। अन्यस्य अत्यदाबानायोगाच्च ऎऩ्ऱु। अय् यऩे ! वेऱुविदमाग पानम् पॊरुन्दादॆऩ्बदु ऎव्वण्णम्? कूऱप्पडुगिऱदु। धर्मधर्मिगळ् इरण्डुगळुक्कुम् ऒऩ्ऱोडॊऩ्ऱु तादागम्य पाऩम् अन्यदाक्या नमल्ल। मुऩ्ऩिलैयिलिरुक्किऱ वॆण्णिऱ मुळ्ळदुम् पळबळप्पुळ्ळदुमाऩ ऒरु वस्तुविऩ् तुण्डाऩदु। रज्तत्वजादियाग अऱियप्पडुगिऱदिल्लै रजदत्वमुम् पळबळप्पुळ्ळ ऒरु तुणुक्काग अऱियप्पडुगिऱदिल्लै। सकलम् सकलमागवुम् जादि जादियागवुमऱियप्पडुगिऱदु। आगैयाल् इव्विरण्डिऩुळ् ऒऩ्ऱुक्कु मऱ्ऱॊरुवस् तुवाग पाऩमिल्लै। वेऱु धर्मिक्कु वेऱु धर्मियोडु * तादात्म्यमुम् अऩ्य तात्वमऩ्ऱु। अदु विषयत्तै नाडि इरुक्किऱदा? अल्लदु ज्ञानत्तै नाडि प्रदीदियाऩदु इरुक्किऱदा? विषयत्तिल् अन्द अन्यदात्वमिरुक्कुमे यागिल् यदार्त्तमे। इल्लैयॆऩ्ऱु सॊल्वायेयाऩाल् असत्क्यादि प्रसङ्गिक्कुम्। ज्ञा नत्तैये अडैन्दिरुक्किऱदेयागिल्, विषयम् वेऱु ज्ञाऩम् वेऱु ऎऩ्बदु पॊरुन्दुगिऱदिल्लै। कडविषयगमाऩ ज्ञाऩत्तिऱ्कु पडविषयगमाऩ जञाऩत् वम् सम्बवियादऩ्ऱो। आत्मक्यादि प्रसवगमुम्, रजदम् मुदलियदु जज्ञानागारमाग इरुप्पदाल्। तऩ्ऩिडत्तिलिल्लामलिरुक्किऱ आगारत्ताल् प्रकाशम् क्याऩम् अऩ्

  • तादात्म्यम् - ऐक्यम्।

काळ स अ ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा मॆऩ्ऱु निच्चयिक्कप्पट्टाल् यदाक्याऩ मॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् - अल्ल। असत् क्यादि प्रसङ्गिप्पदाल्। वेऱु इडत्तिल् इरुप्पदऱ्कु वेऱुइडत्तिल् क्याऩम् ताऩ् क्याऩत्तिऱ्कु अऩ्यदा त्वम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल - ऒरु कॊम्बुमुऱिन्द पसुविऩिडम् काणप् पट्टिरुक्किऱ अवयवसंस्ताऩ रूपमाऩ कोत्वत्तिऱ्कु इरण्डुगॊम्बुम् मुऱिन्दि रुक्किऱ पसुविऩिडम् काण्गुगलुम् प्रममाग वेण्डिवरुवदाल्। वेऱुइडत्तिले ये इरुक्किऱ वस्तुवुक्कु वेऱु इडगदिल् क्याऩम् पानम् अन्यदादवम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् वेऱु इडत्तिलेये इरुप्पु ऎव्वाऱु निच्चयिक्कप्पडुगि ऱदु। इङ्गु पादत्तिऩाल् ऎऩ्ऱु। कूऱप्पडुमेयाऩाल्। अल्ल-प्रान्दि ज्ञाऩत्ति ऩाल् पादिक्कप्पट्टिरुक्किऱ सत्य रजदत्तिऱ्कुङ्गूड इन्द इडत्तिल् असत्व निच्च यम् प्रसङ्गिप्पदाल्। प्रवृत्ति पादत्ताल् वेऱु इडत्तिलेये स्तव निच्चय सॊल्लप्पडुमेयाऩाल् अल्ल। मन्दिरम् ऒळषदम् मुदलिय वस्तुक्कळाल् तडैप्पट्टिरुक्किऱ सक्तियुळ्ळ अक्ऩिक्कुम् ऒळ्ष्ण्यत्तिऩाल् कॊप्पळत्तै उण् डुबण्णुदल् मुदलियवऱ्ऱिल् सक्ति इल्लामैयाल् मित्यादव निच्चयम् प्रसङ्गिप्प ताल्। तुष्टगारण जन्यमाऩ ज्ञाऩदिऱ्कु विषयमाग इरुप्पदाल् इङ्गे पा तिक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, ऎव्वाऱु तुष्टगारण जन्यत्व निच्च यमुण्डायिऱ्ऱु। पादगमाऩ ज्ञाऩत्तिऩदु उदयत्तिऩालॆऩ्ऱु सॊल्लप्पडुमे याऩाल् मुन्दिऩज्ञारमे पादगमाग आगलाम्। पिन्दि इरुत्तलॆऩ्गिऱ तऩ्मैक्कु ऒऩ्ऱुम् सॆय्यत्तिऱमै इल्लामैयाऩदु काट्टप्पट्टिरुक्किऱदऩ्ऱो। मुन्दिऩ ज्ञाऩम् तुष्टगारणत्तिऩालुण्डाऩदॆऩ्ऱु निच्चयिक्कप्पट्टाल् पिन्दिउण्डागिऱ ज्ञानत्तिऱ्कु पादगत्वनिच्चयम् वरुम्। अदऱ्कु पादगत्वम् मुन्दिऩ ज्ञाऩददिऱ्कु तुष्टगारणत्तिऩालुण्डायिरुत्तल् निच्चयिक्कप्पडुगिऱदे ऩ्बदऩाल् अन्योन्याच्रयमुम् उण्डागुम् मेलुम् मुऩ्ऩिलैयिलिरुक्किऱ सुक् तियिल् ऎन्द रजदम पाचित्तदो अदेरजदम् वेऱिडत्तिलिरुक्किऱ तॆऩ्बदिल् ऎऩ् ऩप्रमाणम्। मुन्दिऩ ज्ञाऩम् प्रमाणमल्ल। इन्द इडत्तिलिरुप्पदागवऩ्ऱो अदै अऱिविक्किऱदु। पादगज्ञाऩमुम् प्रमाणमऩ्ऱु। अन्द पादग ज्ञाऩमो वॆऩ्ऱाल् मुऩ्ऩिलैयिलिरुक्कुम् वस्तुविऩ्गऩ् अदिऩ् असत्वत्तै अऱिविक्किऱदु। रजदक्राहग प्रमाणमुम् इदिल् प्रमाणमल्ल। अदुगडैयिल् रजदसत्तैयै यऩ्ऱो अऱियुम्बडि सॆय्विक्किऱदु। कडैयिलिरुक्किऱ अन्द रजदत्तिऱ्कुम् मुऩ् ऩिलैयिल् पाचित्तिरुक्किऱ रजदत्तिऱ्कुम् ऐक्यमिल्लैयऩ्ऱो। ओरिडत्तिलुमिल्लाद वस्तुवुक्कुत्तोऱ्ऱमॆऩ्बदु पॊरुन्दादलाल्। वेऱु इडत्तिल् इरुप्पुळ्ळवस्तु वुक्के पाऩम् तोऱ्ऱम् निच्चयिक्कप्पडुगिऱदॆऩ्ऱु कूऱप्पडुमेयाऩाल्, अल्ल–इल् लाद वस्तुवुक्कु क्याऩम् कूडादॆऩ्बदु सम्बन्दत्तिल् इऴक्कप्पट्टिरुप्पदाल्। मुऩ्ऩिलैयिलिरुक्किऱ वस्तुविल् अऱियप्पडानिऩ्ऱ रजदरूपमाऩ धर्मिसम्बन्द मो रजदत्वरूपजादि सम्बन्दमो वेऱु इडत्तिलिल्लै यऩ्ऱो। अय्या ! वेऱु इडत्तिल् सम्बन्दमात्रमिरुक्किऱदु, अदु इङ्गे पिरगासिक्किऱदादलाल् वेऱु इडत् तिलुळ्ळदऱ्के वेऱु इडत्तिल् क्याऩमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल-इरण्डु सम्बन्दङ्गळुक्कु अवबासमिल्लामैयाल्। वेऱु इडत्तिल् इरुक्किऱ सम्बन्दत्तु क्कु वेऱु इडत्तिल् क्पाऩमॆऩ्ऱु सॊल्लिऩ् सम्बन्दिक्कुप् पोल सम्बन्दत् तिऱ्कुम् वेऱु सम्बन्दम् अपेक्षिक्कप्पडुम्। वेऱु सम्बन्दम् अवबासिक्किऱ तॆऩ् ऱु सॊल्लुम् पक्षत्तिल् वेऱु इडत्तिलिरुप्पदऱ्कु क्याऩम् उण्डागादु। टावदु सम्बन्दमाऩदु ओरिडत्तिलुमिल्लाददाल्। सम्बन्दम् वेऱुसम्बन्दत्तै $ धर्मि - धर्मङ्गळुडऩ् कूडिय वस्तु। इरण् तिगरणम्।] मुदल् अत्तियायम्। [काळसगू अपेक्षियामल् वेऱु सम्बन्दमिल्लामल् पोऩ पोदिलुङ्गूड मुऩ्ऩिलैयिलिरु क्कुम् वस्तुविल् पाऩमाऩदु युक्तमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्; इव्ङऩमागिल्, वेऱु सम्बन्दियिऩ् सम्बन्दमुम् मुऩ्ऩिलैयिलुळ्ळ वस्तुवुम् इडैवॆळि इऩ् ऱिदॊडर्चियाग प्रकाशिक्किऱदादलाल् यदार्त्त क्यादिये सॊल्लप्पट्टदाग आगुम्। क्यादिक्कु विषयमाग इरुक्किऱ अमसमिरुप्पदालुम् असत्ताऩ ऒऩ्ऱुक्का वदु क्यादि विषयत्वमिल्लामैयालुम्। मेलुम् सिप्पित्तुण्डुक्के रजदज्ञाऩ विष यत्वम्। रजदोबायत्तैक्काट्टिलुम् वेऱाग इरुक्कैयिल् रजदार्त्तमाऩ प्रव्रुत् तिक्कु विषयमाग इरुत्तलाल् ऎऩ्ऱु सादिप्पदुम् युक्तमागादु। इदु निरूपिक्कप् पडुऱदु- इदंसप्तत्ताल् सॊल्लप्पडुगिऱ वस्तुवुक्कु रजगत्वजादि विशिष्ट ताज्ञाऩविषयत्वमऩ्ऱो सात्यम्। अदु पादिक्कप्पट्टिराद प्रवृत्तिक्कु विष यमाग इरुददल् ऎऩ्बदऩाल् उण्डुबण्णप्पट्टिरुक्किऱ तॆऩ्गिऱ कारण त्तिऩाल् हेतु उबादियुडऩ् कूडियदाग आगिऱदु। शुद्धियाऩदु रजदमाग प्रकाशिक्किऱदिल्लै। सुक्तियाग इरुप्पदाल्। सक्प्रदिबऩ्ऩम्बोल्, ऎऩ्ऱुम् पादम् इदुमुदलिय तूष णाबिप्रायत्ताल् वेऱुवस्तुवुक्कु वेऱुविदमाग पाऩम पॊरुन्दादादलालुमॆऩ् ऱु कूऱप्पट्टदु। तूषिक्किऱार् -न ऎऩ्ऱु। मुऩ्ऩिलैयिलिरुक्किऱ ऎस्तुवुक्कुवेऱु इडत्तिलेये इरुक्किऱ आगारत्तोडु कूडियदाग ज्ञाऩम् अऩ्यदाबाऩम्। प्र तिबऩ्ऩागारत्तिऱ्कु मुऩ्ऩिलैयिलिरुक्किऱ पदार्त्तत्तिल् अबाव निच्चयमुम् प्रव्रुत् तिबादत्तिऱ्कुत् तुणैयाग इरुक्किऱ इल्लै ऎऩगिऱ प्रत्ययत्ताल् मन्दरत्तिऩालुम् ओषदिगळालुम् तडैबट्टिरुक्किऱ औष्ण्यसक्तियुडऩ् कूडिऩ अक्ऩिक्कु अक्ऩित्त ऩ्मै इल्लै ऎऩ्गिऱ ज्ञाऩम् उण्डागादॆऩ्बदु प्रसिद्धमऩ्ऱो। अदैकल्पि त्तालुङ्गूड वेऱुविदमाग पासिप्पदु ऎव्वाऱु विलक्कत्तगाददु ऎऩ्गिऱ अबेषै वरिऩ् सॊल्लुगिऱार् – कल्प्यमानम् हि ऎऩ्ऱु। अनिर्वचनीय मॆऩ्ऱे प्रदीदिव रुगिऱ तॆऩ्ऱु ऒप्पुक्कॊण्डाल् प्रदीदिक्कुप्रमरूपत्तमुम् पादमुम् एऱ्पडुवदुडऩ् प्रवृत्तियुम् उण्डागामल्बोगुम् अनिर्वचनीयमाऩ वस्तुवाऩदु निर्वचनीय मॆऩ्ऱु अऱियप्पडुमेयाऩाल् वेऱु वसदुवुक्कु वेऱुविदमागत् तोऱ्ऱमाऩदु विडत्तगाददाग आगुमॆऩ्ऱु पॊरुळ् - तस्याबरिहार्यत्वाच्च ऎऩ्ऱु। अन्यदाबात्तिऱ्कु। इदु अबिप्रायम् - वेऱु वस्तुवुक्कु वेऱु विदमाग पानम् किडैयादु। इरुक्किऱ वस्तुवुक्के प्रदीदि वरुवदाल्। अलौगिगमाऩसत्तॆऩ् ऱुम् लौगिगमाऩ सत्तॆऩ्ऱुम् सत्ताऩदु इरण्डुविदम्। अगिर्वचनीयत्तिलुम् अलौगिगमाऩ सत्वमिरुक्किऱदु। इन्द इडत्तिल् अन्द अलौगिग सत्ताऩ रजदम् प्रदीदि विषयमागिऱ तॆऩऱु सॊल्लप्पडुमेयाऩाल् अलौगिग सत्ताऩदु अलौ किग सत्तागवे अऱियप्पडुगिऱदा? अल्लदु लॆळगिग सत्ताग अऱियप्पडुगिऱदा? मुदल् पक्षत्तिल् प्रमत्वम् पादम् प्रवृत्तियिऩ् असम्बवम् इवैगळ् सम्बविक् किऩ् ऱऩ। अलौगिग सत्ताऩदु लौगिग सत्तॆऩऱु अऱियप्पडुमेयाऩाल् वेऱु वस्तुवुक्कु वेऱुविदमागत् तोऱ्ऱमेऱ्पडुम्। अलौगिग सत्तुक्कु लौगिगसत् तोडु पेदम् क्रहिक्कप्पडाददाल् प्रवृत्ति मुदलियवैगळुक्कु सम्बवमॆऩ्ऱु मऱुमॊऴि उरैक्कप्पडुमेयाऩाल् अप्पॊऴुदु अन्द इडत्तिल् अनिर्वसयेमाऩ वस्तुवै कल्पित्तु अदिल् पेदक्रहणमिल्लामैयाल् प्रवृत्तिबादम् प्रमम् वैगळै उबबादिप्पदैविड मुदलिलेये सम्ब्रदिबऩ्ऩ रजदत्तैक् काट्टिलुम् सुक्तित्व रूपबेदक्रहणमिल्लामैयाल् प्रवृत्ति पादम् प्रमम् इवैगळै उब पा तिप्पदिल् कल्पनालागवत्ताल् अनिर्वचनीयमाऩ वस्तुवाऩदु उप्पऩ्ऩमागादु। तस्य इदु मुदलिय पदङ्गळुडऩ् कूडिय पदग परम्बरैयै अबिप्रायप्पट्टु अदु अबरि हार्यमाग इरुप्पदालुमॆऱुऩ् सॊल्लप्पट्टदु काळरुय] च्रुदप्रकाशिगासहितम् श्रीबाष्यम्।(जिज्ञासा षावालिनाणु रवि रवा ७ न यावासॆ zवस्ऩाप् पणिय:- FN- क तिवक्षॆ टिाग नासू तवागिवक्षॆ यबूादना; सुवादिवक्षॆzवि स।न।विबॊषण उन्।विबॊषण कून ई। तवि u- कनिव पूव। नीयवे अवबुजद जादजिदि वादा त ऐन्गारण वगवच्; न कावगळूक्कि: न तसबावक् विष यगूॆन् सुये तडिददॆ: वाऴादलालायॊमाग : निविबूषया जादा त ता उ) कॆषॆव विषयीगळॊ तीदिस्हदाऴिल्-व्वाडिन् याविऱदॊ षॊषम्, कळु - ताषास्ऩयगूॆ नाय पूद कायबूसॊदाडिक्कायॊमाग : नावीऱि, याणि,तॆषा। जा- कारणाग १ नावि षामी नि, याणि, तॆषाविे रुदॆ आर वऩव हि विबॊषगरगूऴ् सुनाऴियादोनॊवा तान वरुवबूेॆव निरन् काय् वळिजाद रजदाऴिव जिवाला। सुरुदि विषयीयैदॆ, न वडागिऱवावाऴ! रजगाषिसाडिराऴिदि वॆस कवऱि तगा रञ्जिदॆ,व वऴक्कि वॆळ् ताऴ् रजसाषिजा तियॊमाषिऴि वॆण् ळ यहुदा सुवादाय पूहुदा वा वाऴ् } उ सा कि।वराै न ताव तरदायबूदा, तञर् सुवाजाय पाङयायॊमाग नाववामै कायऊदा, वरयै आय्यायॊयासु कवाळा ॆवादायिवागियवयॊ निबूव पाह कायॊमाजॆग ववेरिणक्कदगबूनिरसनॆन् श्रीबरष्यम् यदार्त्तच्पादियै विट्टु वेऱु क्यादियैच् चॊल्लुगिऱवर्गळुक्कुम् वॆगुदूरम् सॆऩ्ऱुम् अन्यदा क्यादियाऩदु अवच्यमाच्रयिक्कत् तक्कदु। असत् क्यादि पषत्तिल् अदावदु * मात्यमिग पक्षत्तिल् सत्रूपत् तालुम्। आत्मक्यादि पक्षत्तिल् अदावदु योगासारबक्षत्तिल् अर्थ स्वरूपत्तालुम् अक्पादि पक्षत्तिलुम् अन्य विशेषणम् अन्यविसे षणमाग प्रदीदि विषयमावदालुम् इरण्डु ज्ञानङ्गळुम् ऒऩ्ऱाग * मात्यमिगऩ् – पॆळत्तऩ। तिगरणम्।] मुदल् अत्तियायम्, [काळरुग अऱियप्पडुवदालुम् विषयासत्पाव पक्षत्तिलुम् विषयम् इरुप्पदाग क्रहिक्कप्पडुवदालुम् अऩ्यदाक्यादि अवच्य माच्रयिक्कत्तक्कदु। मे लुम् अनिर्वचनीयमाऩ अपूर्व रजदम् इङ्गु उण्डायिऱ्ऱु ऎऩ्ऱु सॊल्बवऩाल् अन्द अपूर्व रजदत्तिऩ् उत्पत्तिक्कु कारणम् सॊल्लत्त क्कदु। अदऱ्कु अन्द रजदविषय प्रदीदियाऩदु कारणमागादु। अन्द प्रदीदियाऩदु अन्द रजद विषयगमादलाल्। अन्द रजदोत्पत्तिक्कु मुन्दि प्रदीदिक्कु स्वरूपलाब मिल्लाददाल्। विषयमिल्लाददागवे प्रदीदि याऩदु पिऱन्दु अन्द रजदत्तै उण्डुबण्णि अदैये विषयीगरिक् किऱ तॆऩ्गिऱ इन्द उबबादऩम् मगाऩ्गळुडैयदु। अप्पडिक्किऩ्ऱि इन्द्रियम् मुदलियवैगळै अडैन्दिरुक्किऱ दोषम् अन्द रजदत्ति ऱ्कु $ उत्पादगमॆऩ्ऱु उरैक्कप्पडुमो अदल्ल - अन्द दोषम् पुरु षऩै आच्रयित्तिरुप्पदाल् अर्थत्तै अडैन्दिरुक्किऱ कार्यत्तै क्कुऱित्तु अदऱ्कु उत्पादगत्वम् सम्बवियादादलाल्। इन्द्रियङ्गळुम् अन्द रजदत्तिऱ्कु उत्पादङ्गळागा। अवैगळ् ज्ञाऩ कारणङ्गळाग इरुप्पदाल्। तुष्टङ्गळाऩ इन्द्रियङ्गळुम् अन्द रजदत्तिऱ्कु उत् पादगङ्गळल्ल, अन्द तुष्टेन्द्रियङ्गळुक्कुम् तऩ्ऩुडैय कार्यमाग इरुक्किऱ ज्ञाऩत्तिलेयेयऩ्ऱे विशेषत्तै उण्डुबण्णुम् तिऱमै अनादियाऩमित्या ज्ञाऩम् अदऱ्कु उबादाऩ कारणमॆऩ्बदु मुन्दिये रसऩम् सॆय्यप्पट्टिरुक्किऱदु। मेलुम् इदऱ्कु मुऩ्ऩिल्लाददुम् अनिर्वचनीयमागवुमिरुक्किऱ इन्द वस्तुवाऩदु तोऩ्ऱि रजदम् मुदलिय वस्तुविषयगमाऩ पुत्तियिऩालुम् सप्तत्तालुम् ऎव्वाऱु विषयीगरिक्कप्पडु किऱदु? कडम् मुदलिय वस्तुविषयगमाऩ पुत्तियिऩालुम् सप्तत्तालुम् एऩ् विषयीगरिक्कप्पडुगिऱदिल्लै। रजदम् मुदलिय वस्तुक्कळिऩ् ऒऱ्ऱु मै इरुप्पदाल् रजदबुत्ति सप्तङ्गळाल् विषयीगरिक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु रजदसन्रुसमॆऩ्ऱे प्रदीदियुम् सप्तमुम् उण्डागवेण्डुम्। रजदम् मुदलिय जादियिऩ् सम्बन्दत्ता लॆऩ्ऱु सॊल्लप्पट्टाल् अन्द जादियाऩदु परमार्त्तमाग इरुक् किऱदा? अल्लदु अबरमार्त्तमा? अदु परमार्त्तमल्ल। अदऱ्कु अब रमार्त्तवस् तुसम्बन्दम् पॊरुन्दादादलाल्, अबरमार्त्तमुमऩ्ऱु; परमार्त्त वस्तुवोडु अऩ्वयम् कूडाददालुम् अप्रमार्त्तत्तिल् परमा र्त्तबुत्तिसप्तम् इव्विरण्डुगळुक्कुम् निर्वाहगत्वम् कूडादादलालुम्। इव्वाऱाग अबरिबक्वमाऩ कुदर्क्कङ्गळिऩ निरसऩत्तिऩाल् यादु पयऩ्। व्वळवोडु पोरुम्, निर अनिर्वचनीयम् -सत्तॆऩ्ऱावदु असत्तॆऩ्ऱावदु सॊल्लत्तगाददु। जी महदाम् - ज्ञाऩमिल्लादवर्गळुडैय इन्द पदमाऩदु इङ्गु विरुत्तमाऩ अर्थत्तै उणर्त्तुगिऱदु। $ उत्पादगम् - कार्यत्तै उण्डुबण्णुगिऱ वस्तु अउगाळरुउ] च्रुदप्रकाशिगासहितम् श्रीबाष्यम्।[जिज्ञासा च्रुदप्रकाशिगै – यदार्त्तक्यादि पक्षत्तैत्तविर्त्त पक्षङ्गळिल् अऩ्यदाक्यादि पक्षम् प्रब लम् ऎऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार् - कियात्यन्दा ऎऩ्ऱु। सुदूरम्बि कत्वा - पदगबरम्बरैयैच् चॊल्लियुमॆऩ्ऱु पॊरुळ्। अदै उप्पादिक्किऱार्। असत् ऎऩ्ऱु। इदु * माऱ्पमिगळुडैय पक्षम्। असत्तॆऩ्ऱे प्रदीदि विषयमा किऱदा? अल्लदु तैवदऩ्दु अऱियप्पडुगिऱदा? असत्तॆऩ्ऱु प्रदीदि विषय मागिऱदॆऩऱु सॊल्लप्पडुमेयाऩाल्, प्रमत्वम् पादम् प्रवृत्ति इवैगळुक्कु सम्बवमिल्लै। सत् ऎऩ्ऱु प्रदीदि विषयमागिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् वेऱु वस्तुवुक्कु वेऱुविदमाग पारमुण्डागलामॆऩ्ऱु पॊरुळ्। आत्मा ऎऩ्ऱु। इदु योगासारऩुडैय पक्षम्। आत्मसप्तम् ज्ञानत्तै उणर्त्तुवदिल् मुक्किय नोगगमुळ्ळदु ज्ञाऩमॆऩ्ऱे परदीरु विषयमागिऱदा? अल्लदु अर्थमॆऩ्ऱु प्रदिदि विषयमागिऱदा? मुदल् पक्षत्तिल् प्रवृत्ति पादम् पामत्वम् इवैगळु क्कुसम्बवमिल्लै। इरण्डावदु पक्षत्तिल् अऩ्यवस्तुवुक्कु अऩ्यदावाग पान् मॆऩ्ऱु अर्थम्। अक्यादिबक्षे ऎऩ्ऱु। ‘इदु ईऐदमॆऩ्बदु ऒरु ज्ञानमा? अल्लदु इरण्डु ज्ञागमा? ऎऩगिऱ विकल्पत्तै मऩदिल् करुदि एकज्ञाऩम् ऎऩ्गिऱ प्क्षत्तिल् ज्ञेयददिल् अर्यमागयादियै प्रसञ्जिक्कच् चॆय्गिऱार्- अऩ्मविशेषण मऩ्य विशेषणत्वेन ऎऩ्ऱु। इदु रजदम् ऎऩ्ऱु ऒऩ्ऱाग ऎल्लोरालुम् विवादमिऩ्ऱि ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱ सत्य रजदम्बोल आ रोबिक्कत्तक्कमित्या रजद विगैत्तै अऩुसरित्तु वरुगिऱ प्रयोगाऩुगुणमाऩ वामानादिगरण्यत्ताल् प्रदीदमाग इरुप्पदु पऱ्ऱि अऩ्य विशेषणम् अऩ्यवि शेषणमाग परदीदि विषयमागिऱदॆऩ्ऱु आबादऩम् सॆय्यप्पट्टदे ऒऴिय अन्द पक्षम् उबऩ्यसिक्कप्पडविल्लै। इरण्डु ज्ञाऩङ्गळ् ऎऩ्गिऱबषत्तिल् ज्ञाऩ त्तिल् - अन्यदा क्यादियै प्रसञ्जऩम् सॆय्गिऱार्-ज्ञाऩ ऎऩ्ऱु, ज्ञाऩत्व यम् ज्ञाऩत्वय मॆऩ्ऱे पादीदि विषयमागिऱदा? अल्लदु वगमॆऩ्ऱु प्रदिदी विषयमागिऱदा? वॆऩ्गिऱ विकल्पत्तिल् मुऩ्बोल् तूषणम् - विषयासत्पाव् इल्लै ऎऩ्ऱु अऱियप्पडुगिऱदा? अल्लदु इरुक्किऱदाग अऱियप्पडुगिऱदा? मुदल् पक्षत्तिल् प्रवरुगदि मुगलिबदऱ्कु अवम्बवम एऱ्पडुगिऱदु। इरण्डावदु पक्षत्तिल् वेऱु वस्तुवुक्कु वेऱुविदमाग पाऩमॆऩ्ऱु अर्थम्। अदऱ्कुमेल् कारणत्वत्तै उबबादऩम् सॆय्गिऱार् - किञ्ज ऎऩ्ऱु। तस्पा:-प्रदयक्षप्रदीदि क्कु। तत्विषयत्वेग - इरुक्किऱ विषयत्तैक् कारणमागक्कॊण्डिरुत्तलाल्, सार णमाऩदु कार्यत्तिऱ्कु मुन्दिऩगणत्तिल् तवऱाद इरुप्पुडऩ् ऎऩ्ऱु करुत्तु। महदामिद मुप्पादऩम् ऎऩ्ऱु। अन्द वरुत्तिज्ञाऩत्तिऱ्कु विषयङ्गळाल् विडुबट्टिरुक्किऱ निलमैयै स्वीकरित्तलाल् कारणदवत्तै ऒप् पुक्कॊळ्ळिल् अबहित्तार्दम् वन्दु विऴुवदाल्। निर्विषय क्यादिवादिगळुक्कु ऎऩ्ऱु। * वादि। कूडियदल्लवो मात्यमिगऩ् - पुत्तऩुडैय शिष्यर्गळुक्कुळ् सिऱप्पुऱ्ऱवऩ्। इवऩ् सर्वसूऩ्य योगासारऩ् - इवण् पौत्त एकदेशि। वैबाषिगऩालुम् सौत्रात्तिगऩा लुम् मुऱैये क्षणिक् मॆऩ्ऱुम् अनुमेयमॆऩ्ऱुम् सॊल्लप्पट्टिरुक्किऱ पञ्जत्तै मित्यै ऎऩ्ऱु सॊल्बवऩ्। $ ज्ञेयम् - अऱियत्तक्क वस्तु। प्र तिगरणम्] मुदल् अत्तियायम्। [काळरुङ प्पोल् अदऩ् पाल् परवरुत्ति मुदलियवऱ्ऱिऩ् हित्ति वरिऩ् अनिर्वस नीय कल्पऩै पयऩऱ्ऱदाग आवदालुम्, विषयरूपमाऩ कारणमिल्लामल् उत्पत्ति सॊल्लप्पट्टिरुप्पदालुम् सप्तङ्गळुक्कु ऒरु अर्थत्तै उणर्त्ति ओय्न्दु मऱु मडि मऱ्ऱॊरु अर्थत्तै उणर्त्तुवदऱ्काग व्यापारम् सॊल्लप्पडुवदालुम् मि ष अऩुप्पऩ्ऩमॆऩ्ऱु अर्थम्। अदेन्द्रियादि ऎऩ्ऱु। आदिसप्तत्ताव् ळिवु यत्तै अडैन्दिरुक्किऱ दोषमो पुरुषऩुडैय अरवदाऩमो क्रहिक्कप्प टुगिऱदु।तस्य पुरुषाच्ायत्वेद ऎऩ्ऱु। तूरददिलिरुत्तल् मुदविय दोष माऩदु विषयङ्गळै अडैन्ददाग इरुन्दबोदिलुङ्गूड अन्द दोषत्तिऱ्कु पूरु ऩै नाडि इरुत्तलुम् सम्बविप्पदाल् इरण्डु इडङ्गळिलुम् कार्यमाऩदु उण्डु पण्णत्तक्कदु। विषयमात्तिरत्तिल्अल्ल। नियामकमिल्लामैयाल्। आगैयाल् पुरु षऩिडत्तिल् पोल् विषयत्तिलुम् सम्बविक्किऱदिल्लैयॆऩ्ऱु करुत्तु।अय्यऩे!कण् पुरुषऩै आच्रयित्तिरुन्दबोदिलुम् वॆळियिल् प्रसरित्तु विषयत्तिल् सम्बन्दित्ति रुक्किऱ कणणिऩ् ऒळिक्कु अगिल कार्यगरत्वम् काणप्पट्टिरुक्किऱदु, अल्ल, अदऩ् कार्यमाऩ ज्ञाऩमाऩदु पुरुषऩै आच्रयित्तिरुप्पदाल् दोषाङ्गत्तिऱ्कु कार्यगर त्वमिल्लामैयाल्, अय्यऩे! सात्रुसयम् मुदलिय दोषङ्गळ् विषयमात्रत्तै अडैन्दवैगळाल् इरुक्किऩ्ऱऩ। अवैगळुक्कु अन्द विगयङ्गळिलेये कार्य करत् वमाऩदु उबबऩ्ऩमागिऱदु। तव्वण्णमल्ल। द्रव्यस्वरूपळत्तै युळ्ळवरै यिल् अन्द तिरवयत्तैविट्टु विलसात्ताऩावात्रूसियम् मुदलियवऱ्ऱुक्कु ऎप्पॊऴुदुम् उत्पादगत्लम् प्रसवदिप्पदाल्। पुवियदाग वन्दिरुक्किऱ मऱ्ऱॊऩ्ऱु अङ्गु काणप् पडात्ताल्। इन्द्रिय समयोगत्तिऱ्कुप् परुषऩिडत्तिलिरुक्किऱ ज्ञानत्तैत्तविर् त्त मऱ्ऱदऱ्कु हेतुवम् हितदियाददाल्। तिरुष्टिविषम् मुदलिय न्यायम् इङ्गु सम्बवियादगालुम्, सुबवित्तबोगिलुम् ऎल्लोरालुम् । उबलम्बम् प्रसङ्गिप्पदालुम्। अऱिविल् सिऱन्दवरे! इन्दरियङ्गळ् ऎप्पडि पुरुषविशेष सम् पन्दत्ताल् अन्द पुरुष विशेषत्तिलेये कार्य विशेषसदै उण्डुबण्णुगिऩ्ऱ ऩवो इप्पडिये विषयविशेष सम्बन्दत्ताल् अक्कु विषय विशेषत्तिलेये एदो विशेषत्तै उण्डुबण्णट्टुम्। अदु विषयत्तिल् सॊल्लुगिऱार्- नाबी न्द्रियाणि ऎऩ्ऱु, पुरुषऩै अडैक् टैन्दिरुक्किऱ ज्ञाऩमॆऩ्गिऱ कार्यत्तै उण्डुबण्णुगल् अऩ्वय वयदिरेगङ्गळाल् निलैबॆऱ्ऱिरुक्किऱदु। विषयोत्रि यजऩ्यमाऩ कार्यरन्दरम् काणप्पट्टिरुक्कविल्लै। अदऩ् नल्बऩैयाऩदु वेऱु विदत्तिऩालेये एऱ्पडुगिऱ उबबगदियिऩाल् विलक्कप्पट्टुविट्टदु ऎऩ्ऱु करुत्तु। अप्पडि इरुक्कबोदिलुङ्गूड तुष्टबुरुषऩुडैय सऩ्ऩिदाऩत्तिऩाल् ऎव्वाऱु तेसम् मुदलियवैगळिल् दोषङ्गळ् तोऩ्ऱुगिऩ्ऱऩवो अव्वाऱे तुष्टङ्ग ळाग इरुक्किऱ इन्द्रियङ्गळिऩ् सऩ्ऩिदाऩत्ताल् विषयत्तिल् कार्य विशेषम् उण्डागलामॆऩ्ऱु सॊल्वप्पडुमेयाऩाल् सॊल्लुगिऱार्- नाबिदुष्टानि ऎऩ्ऱु अ ऩ्वय व्पदिरेगङ्गळ् मुदलियवऱ्ऱैत्ताणडि तरुष्टागदमात्तिरत्तिऩाल् ऒऩ् ऱुंसादिप्पदऱ्कु सक्यमागादॆऩ्ऱु करुत्तु। इन्द विषयत्तिल् वेऱुहेतुवैत् तेडुवदऩाल् यादु पयऩ्- अनादियाग इरुक्किऱ पावरूपमाऩ अज्ञाऩमे ऎल्ला

  • अनवदाऩम् - कवऩमिल्लामै। + सात्रुच्यम् - ऒऱ्ऱुमै। $ उबलम्बम् - अऱिवु। ओ अऩ्वयव्यदिरेगङ्गळ् - इदु इरुन्दाल् अदु इरुक्कवेण्डुमॆऩ्बदु अऩ् वयम्। इदु इल्लाविट्टाल् अदु इरादु ऎऩ्बदु व्यदिरेगम्। काळरुस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा वऱ्ऱुक्कुम् उबादाऩमाग इरुन्दुगॊण्डु सुक्तिरजदम् मुदलिय विसित्रम रमाऩ कार्य त्तैयुम् उण्डाक्कलामॆऩ्ऱु कूऱप्पडुमेयाऩाल् सॊल्लुगिऱार् कू अदादि ऎऩ्ऱु। अदु स्वरूपानादियाग इरुप्पदाल् अदऩ् कार्यमुम् मुन्दिये उण्डागलाम्। तुणैक् कारणमॆऩ्ऱु सन्देहिक्कत्तक्क इन्द्रियम् मुदलियदो वॆऩ्ऱाल् निरसऩम् सॆय्यप्पट्टदु। मित्याबूदमाऩ् वस्तुवुक्कु अर्थक्रियागारित्तमाऩदु युक्त मऩ्ऱु। आच्रयानुप्पत्ति मुदलियवैगळ् मुन्दिये उरैक्कप्पट्टुविट्टऩवे ऩ्ऱुगरुत्तु, इव्विदमाग अगिर्वसऩीयमाऩ रजदम् मुदलियवऱ्ऱुक्कु उदबादगानुप्पत्ति यैच् चॊल्लि अदऩ् उत्पत्तियिल् कूड रजदादि पुत्ति सप्ताऩ्यै नियमानुबबत्ति यैच् चॊल्लुगिऱार् - किञ्ज ऎऩ्ऱु। अदु विषयत्तिल् व्यवस्तैयै उण्डुबण् णुगिऱ पदार्त्तत्तै सङ्गिक्किऱार् - रजदादि ऎऩ्ऱु प्रादिबासिगमाऩ रजदम् मुद लियदऱ्कु अर्थक्रियागारियाऩ व्यावहारिगरजदम् मुदलियदोडु ऒऱ्ऱुमै इरु प्पदाल् ऎऩ्ऱु अर्थम्। सॊल्लप्पट्टदऱ्कु व्यवस्ताबगत्वाबावत्तै ऎण्णि सात्रुच्यत्तिऱ्कुक्काणप्पट्टिरुक्किऱ वेऱु सात्यत्तैक् कूऱुगिऱार् - तर्हि ऎऩ्ऱु अन्द वस्तुवुक्कु तुल्यमाग इरुक्किऱ वस्तुविऩिडम् अन्द वस्तुबुत्ति उण् डागुमेयागिल् अप्पॊऴुदु कवयत्तिऩिडम् कोबुत्तिबोल् अऩ्य ताक्या तिया ऩदु उण्डागलामॆऩ्बदु एवगाराबिप्रायम्। सात्रुचियत्तिऱ्कु निर्वाहगत्वमि ल्लाविडिऩुम् अन्द जादि सम्बन्दत्तिऱ्कु अन्द पुत्ति विषयत्तिल् निर्वाहगत्वम् काणप्पट्टिरुक्किऱ तॆऩ्ऱु सङ्गिक्किऱार् - रजदादि ऎऩ्ऱु सा- अन्द रजदम् मुद लिय जादिया ऩ तु। अबरमार्त्तार्वयायोगात् - अबरमार्त्तमाऩ व्यक्तियुडऩ् अऩ्वयम् पॊरुन्दादादलाल् ऎऩ्ऱु अर्थम्। व्यक्तिबादम् वन्दबोदिलुम् जा तिक्कु अबादिदत्वम् प्रसङ्गिक्किऱदॆऩ्ऱु करुत्तु। जादियुमऩ्ऱो पादिक्कप्पडुगिऱदु व्यक्ति किडैयादु। जादियोवॆऩ्ऱाल् इरुक्किऱदॆऩ्ऱु प्रदीदि उण्डागिऱ तिल्लै यऩ्ऱो। जादियुमिल्लै ऎऩ्ऱे यल्लवो प्रतिपत्ति वरुगिऱदु जादियाऩदु मुन्दि अऱियप्पट्टदाग इरुन्दबोदिलुम् अबिव्यञ्जग व्यक्ति इल्लामैयाल् अदऱ्कुप्पिऱ्पाडु प्रदीदि इल्लैये ऒऴिय जादि इल्लामैयालल्लवॆऩ्ऱु सॊल्लत् तक्कदल्ल। जादियाऩदु अबिव्यञ्जगत्तुडऩ् कूडिऩ पूर्वकरलत्तिल् अऱियप्पट् टिरुन्दबोदिलुम् अदु अक्कालत्तोडु सम्बन्दम् पॆऱ्ऱदागवे पादग प्रत्ययत् तिऩ् नास्तिदैक्कु कोसरमाग इरुप्पदाल्। प्रदिबऩ्ऩमाऩ उबादियिल् नास्ति ऎऩ्गिऱ प्रत्यमऩ्ऱो पादम्। अबरमार्त्त पक्षत्तै तूषिक्किऱार् - नाबि ऎऩ्ऱु परमार्त्तान्वयायोगात् - कडैयिलिरुक्किऱ रजद व्यक्तियोडु सम्बन्दम् पॊरुन् दादादलाल् ऎऩ्ऱु अर्थम्। व्यक्ति इरुन्दबोदिलुङ्गूड जादिक्कु एदावदु ऒरु समयत्तिल् पादिदत्वम् प्रसङ्गिक्किऱ तॆऩ्ऱु करुत्तु। ऒरु समयत्तिलावदु कडै यिलिरुक्किऱ रजदत्तिल् रजदत्वम् पादिक्कप्पडुगिऱदिल्लै यऩ्ऱो। परमार्त्त व्यक्तियु टऩ् अऩ्वयमिल्लै ऎऩ्ऱु सॊल्लिऩ् पादगत्तैक् कूऱुगिऱार् - अबरमार्त्त ऎऩ्ऱु। परमार्त्त पुत्ति सप्तयो:- परमार्त्त विषयमाऩ पुत्ति सप्तम् इव्विर ण्डुगळुक्कुम्। परमार्त्तमाऩ व्यक्तियिल् जादियाऩदु अऩ्वयिक्कामल् पोमेया मित्या॥ असत्यम्। प्रादिबासिगम् - प्रमत्तिऩाल् ऒरुवस्तुविऩिडम् तोऩ्ऱुगिऱ मऱ्ऱॊरु वस्तु। अदावदु शुद्धियिल् प्रान्दि चित्तमाऩ रजदम्। ऎ कवुयम् - पसुबोऩ्ऱ मिरुगम्। तिगरणम्] मुदल् अत्तियायम्। [कारुरु ऩाल् अदऱ्कु ओरिडत्तिलावदु परमार्त्त पुत्ति सप्तम् इवैगळिल् हेतुत्वम् काणप्पडामैयाल् प्रान्दिस्तलत्तिल्गूड परमार्त्त पुत्ति सप्तम् इवैगळिऩ् विषयत्तिल् निर्वाहगत्वम् उण्डागादॆऩ्ऱु अर्थम्। अऩ्ऱिक्के, जादियिऩ् अबा रमार्त्त्यत्तिलेये वेऱु तूषणत्तैयुम् पुत्ति सप्तङ्गळिऩ् अऩ्वयानुब पत्तियैयुम् कूऱुगिऱार् - अबरमार्त्त ऎऩ्ऱु। परमार्त्त पुत्ति सप्तयो:- परमा र्त्तमाग इरुक्किऱ पुत्ति सप्तम् इव्विरण्डुगळुक्कुम् ऎऩ्ऱु अर्थम्। असत्यत्त् ऩिडत्तिऩिऩ्ऱु सत्यवस्तुविऩुडैय उत्पत्तियिऩ् निरासत्तै उबजीवित्तु इन्द तूषणम् उरैक्कप्पडुगिऱदु। व्यक्तिक्कु अन्द पुत्ति सप्त निर्वाहगत्व त्तिऩ् असम्बन्दत्तैक् काण्बिप्पदऱ्काग अबरमार्त्त ऎऩ्ऱु सॊल्लप्पट्टदु। अबरमार्त्त जादिक्कु परमार्त्तबूदमाऩ पुत्तिसप्त निर्वाहगत्वम् पॊरुन्दादाद लाल् जादियिऩ् अबारमार्त्यम् अयुक्तमॆऩ्ऱु अर्थम्। पुत्ति, सप्तम् इव्विरण्डु कळुक्कुम् पारमार्त्यमाऩदु अवैगळुक्कु पादग तर्सऩमिल्लामैयालेये चित्तम्। कूव सुयवा- ययाय् पू वसव पूविजदान्जिदि वॆडिविषा उदऴश्री क व पग ॥ व। १ वहुर् जिदि तासा किवदसॆॆॆग काजिगिस्ऩॊॆदव्व वॊऴिग तिवन्दाणजॆवाहि उद क्षणावदॆ यॊजॆरॊहितनव तॆजसाडिवा& वि सु कषु वरयिवाबॊदजावॆव तिराद श्रीॆॆदௗव उबूदा तसागवॆबू सव्पूद स्ता८ १ वीरा णॆ ॆॆववसॆवॊक्। ॆॆवषवॆ “Jषुवसॆ नाना विना ११ नागवदु व, जासषसेजामदु,) कर्दम् सॆजॆ।त नॆ।सॆनसयॊ व ररररसरैस्य हेषा विबॊषाञाहण सिदाना रुदानदिरागू तयाzव उग तलदगवाया विधि तॆनावियाविषा । सॊ कालावॆ व वरुगहण श्री तिवॊऴिदऴ् । सॊजावायवस् जावाऴिदिरु वायविषॊविडि-८ !! वी, षावॆ Γε तद १ ११ सूगारॊzवि ११ ם’ य। नीवारल्। हण ॆॆव कडिॆययवागि!! सुसूषॆळ ईजदाषॆयमाव: श्री तॆव वॊयिद: : ७व) Uऴि निषॆ मॆडॊ हुयसूहॆदग: उवि उ ९ कूद १२ तिदर नित् विवक्षराषॆहु षॊषावा काळरुग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा वजिद: १ रजदाबॆरा म]हीदॊzतॊ ईजदाय्बू व,वदबू Pan तॆ षॊषहानौ त कगिरा महीदे तषिवदबूदॆ कूगा यक्षावॊzवि विऩवादुवा सॆनॊव् त यलागहावद: कूनिवालन् ! श्रीबाष्यम् - F नादॊ जियायबूस्काम् विषब मुऱ्कूऱप्पट्टुळ्ळ पऱ्पल क्यादिबक्षङ्गळै आक्षेपित्तु साम्ब्र तायिगमाऩ स्वमदत्तै अदावदु यदार्त्त क्यादियै इङ्गु स्पष्ट माग अरुळिच्चॆय्गिऱार्- ऎल्ला ज्ञाऩङ्गळुम् यदार्त्तङ्गऩॆऩ्बदु पसुवत्पोदायऩ नादमुऩिमिच्रर् मुदलिय वेदार्त्त तवदर्सिगळाऩ परमाचार्यर्गळुक्कु अबिमदम्। श्रुतिगळालुम् स्मृतिग कळालुम् ऎल्ला वस्तुक्कळिडत्तिलुम् ऎल्ला वस्तुक्कळिऩ् अंसङ्गळिरुप्पगाग अऱियप् पडुगिऱदु तेव तिर्यङ् मऩुष्य स्तावरात्मग प्पञ्जरूपमाग नाऩ् पगु वाग आगक्कडवे ऩॆऩ्गिऱ पल सङ्कल्पत्तै मुऩ्ऩिट्ट सृष्टि, नाम रूपव्यागरणम्, मुदलियवैगळै तॊडक्कत्तिल् कॊण्डिरुक्किऱ प्रगर णत्तिल् “तालाम् त्रुव्रुद मेगैगाम्” ऎऩ्गिऱ श्रुतियिऩालेये क्रु व् रुक्करणम् सॊल्लप्पट्टिरुक्किऱदु। रुवरुत्करणमॆऩ्बदु पञ्जीग रणत्तिऱ्कु उपलक्षणम्। इन्द तिरुवरुक् करणमाऩदु इन्द श्रुतियिल् सॊल्लियिरुक्किऱ वण्णमागवे प्रत्यक्षत्तालऱियप्पडुगिऱ तऩ्ऱो। अक् णियिऩिडत्तिल् यादॊरु सिवप्पुनिऱम् काणप्पडुगिऱदो अदु तेजस्सि ऩुडैयदु। वॆण्मै निरम् यादॊऩ्ऱुण्डो अदु जलत्तिऩुडैय यदु। करुप्पु निरम् प्रुदिवियिऩुडैयदु, ऎऩ्ऱु इव्वाऱाग अक्ऩियिले ये मूऩ्ऱु रूपङ्गळ् सरुदियिऩालेये काट्टप्पट्टिरुक्किऩ्ऱऩ। आगै याल् ऎल्ला वस्तु स्वरूप स्वबावङ्गळुम् ऎल्ला वस्तुक्कळिलुम् सेर् न्दिरुक्किऩ्ऱऩ। विष्णु पुराणत्तिलुम् सृष्टियिऩ् तॊडक्कत्तिल् इव् विदमागवे सॊल्लप् पट्टिरुक्किऱदु। पऱ्पल वीर्यमुळ्ळवैगळाऩ अन्द महत्मुदलिय तत्वङ्गळ् सेर्क्कै इऩ्ऱि तऩित्तऩियाग वेऱुब ट्टिरुन्दऩ पिऱगु अवैगळ् मुऴुमैयुम् सेर्क्कै पॆरामल् प्रजैगळै उण्डुबण्णुवदऱ्कु सक्तियऱ्ऱवैगळाग आयिऩ। महत् तत्वम् मुद लाग विशेषङ्गळै ईऱागक्कॊण्डिरुक्किऱ इरुबत्तुमूऩ्ऱु तत्वङ्ग ळुम् अऩ्योऩ्यम् सेर्क्कैयैप् पॆऱ्ऱु ऒऩ्ऱै मऱ्ऱॊऩ्ऱु आच्र यित्तवैगळाग इरुन्दुगॊण्डु अण्डत्तै उण्डुबण्णुगिऩ्ऱऩ, इदु मुदलियदाल् अप्पडिये सूत्रगाररुम् पूदङ्गळुक्कु मूऩ्ऱु वस्तुदिगरणम्।] मुदल् अत्तियायम्। [काळरुऎ स्वरूपस्वबावत्तुडऩ् सेर्न्दिरुत्तलैक्कूऱि इरुक्किऱार्। मूऩ्ऱु ऎऩ्ऱु सॊऩ्ऩदु ऐन्दुक्कु उपलक्षणमागक् कॊळ्ळत्तक्कदु। ऎल्ला वस् तुक्कळुम् पञ्जीगरणत्तिऩाल् ऐन्दु पूद स्वरूपङ्गळाग इरुप्पदऩाल् ऎल्ला वस्तुक्कळिडत्तिलुम् ऎल्ला वस्तुक्कळिऩ् व्यवहारम् पॊरुत्त मुळ्ळदाग आगुम्। पञ्जपूद सङ्गादात्मगङ्गळाऩ वस्तुक्कळिडत्तिल् ऎन्द पूदांसम् ऎदिल् अदिगमाग इरुक्किऱदो, अदै अऩुसरित्तु अ न्द वस्तुविऩिडम् अन्द व्पवहार मॆऩ्ऱु व्यवस्तै अऱियत्तक्कदु। इव्वण्णम् मुदलिल् पूदङ्गळिल् पूदरन्दर सत्पावम् सॊल्लप्पट्टदु। इऩिमेल् सत्रुसमाऩ वस्तुविऩिडम् सत्रुसान्दर वस्तु सत्पावत् तैच्चॊल्लुगिऱार् - सोमलदै इल्लाविडिल् पूदिगमॆऩ्ऱु वऴङ्गप् पडुगिऱ सीन्दिक्कॊडियाऩदु यागङ्गळिल् उपयोगिक्कत्तक्कदॆऩ्ऱु च्रु तियिऩाल् सॊल्लप्पट्टिरुक्किऱदु। णोमलदैयिऩ् अवयवांसमाऩदु पूदीगत्तिलिरुप्पदाल् सोममिल्लाविट्टाल् अन्द सोमलदास्ताऩ त्तिल् पूदीगत्तै उपयोगिक्क वेण्डुमॆऩ्ऱु श्रुति कूऱि इरुक्किऱदे ऩ्ऱु प्रमाणाङगुणमाऩ न्यायत्तै अऱिन्दवर्गळ् अऱिगिऱार्गळ्।नॆल् इल्लाविट्टालुम् नॆल्लिऩ् अंसम् इरुप्पदाल् नीवारम् क्रहिक्कत्तक्क तॆऩ्ऱुम् श्रुति सॊल्लुगिऱदु। ऎन्द द्रव्यम् ऎन्द तिरव्यत्तिऩ् ओरंसत्तै अडैन्दिरुक्किऱदो, अन्द द्रव्यमे अदऱ्कु सत्रुसम्। सिप्पि मुदलियदिल् रजदम् मुदलिय वस्तुविऩ् सत्तैयाऩदु श्रुतियिऩा लेये अऱिविक्कप्पट्टिरुक्किऱदु। वॆळ्ळि सिप्पि मुदलिय वस्तुक्कळिऩ् व्यवहारबेदमाऩदु अन्द अन्द वस्तुक्कळिऩ् आदिक्यत्तै हे तुवागक्कॊण्डदु। नेरिल् काणप्पडुगिऱ सिप्पि मुदलियदु वॆळ्ळि मुद लिय वस् तुक्कळुक्कु सत्रुसमायुम् अऱियप्पडुगिऱदु। आगैयाल् अन्द रजदत्तिऱ्कु इन्द सिप्पियिल् इरुप्पाऩदु प्रदीदियिऩालुम निच्चयिक्कप् पट्टिरुक्किऱदु। ऒरु समयत्तिल् कण् मुदलियवऱ्ऱिऩ् दोषत्ताल् सिप् पियिऩ् अंसत्ताल् विडुबट्ट रजदांसम् क्रहिक्कप्पडुगिऱदु, अदऩाल् रजदत्तिल् विरुप्पमुळ्ळवऩ् प्रवृत्तिक्किऱाऩ्। कण्णिऩ् दोषम् नचित्तु रजदांसम् क्रहिक्कप्पट्टाल् अदिऩिडत्तिऩिऩ्ऱु निवृत्तिक् किऱाऩ्। आगैयाल् सिप्पि मुदलियवैगळिल् वॆळ्ळि मुदलिय वस्तुक्क ळिरुप्पदाग अऱियप्पडुवदु यदार्त्तम्। तु सिप्पि ऎऩ्गिऱ ञाऩत् ताल् मुन्दि उण्डाऩ वॆळ्ळि ऎऩ्गिऱ प्रमात्मग ज्ञाऩम् पादिक्कप्प टुगिऱ तॆऩ्बदुम् सिप्पि अंसत्तिऩ् आदिगय क्रहणत्ताल् पॊरुत्त मुळ्ळदाग आगिऱदु। इदु वॆळ्ळि ऎऩ्गिऱ मुदऩ्मैयाऩ ज्ञाऩमुम् इदु वॆळ्ळियल्ल, सिप्पिताऩ् ऎऩ्गिऱ पिन्दिऩ कालत्तिलुण्डागिऱ ज्ञा ऩमुम् सिप्पियिऩुडैय अदिगांसत्तिऩ् कुऱैवु निऱैवुगळै क्रहिक्का मैयाल् एऱ्पडुगिऱदे ऒऴिय, रजदम् पॊय्, सिप्पियाऩदु मॆय्प्पॊ रुळ् ऎऩ्गिऱ ज्ञाऩत्तिऩालुण्डागिऱदऩ्ऱु। काळरु अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जीज्ञासा च्रुदप्रकाशिगै - अदऱ्कुमेल् सॊल्लप्पडप् पोगिऱ यदार्त्त क्यादिये तऩ् चित्तान्द मॆऩ् पदैक्काट्टुगिऱार् - अदवा ऎऩ्ऱु। अन्द यदार्त्तक्यादिये गुरुबरम्बरोपदेश क्रमत्ताल् प्राप्तमायिरुक्किऱ तॆऩ्बदैक्काण्बित्तुक् कॊण्डु अदै प्रदिज्ञै सॆय्गिऱार् - यदार्त्तम् ऎऩ्ऱु। वेदविदाम् - भगवत्पोदायनर् नादमुऩिमिच्रर् मुदलियवर्गळुडैय ऎऩ्ऱु अर्थम्। ऎदऩालॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल् लुगिऱार् - सीरुदिस्मिरुदिप्य: ऎऩ्ऱु सुरुदियैक् काण्बिक्किऱार्-पहुस्याम् ऎऩ्ऱु। आगि सप्तत्ताल् नामरूप व्यागरणम् सॊल्लप्पडुगिऱदु। अप्पडिक्किऩ्ऱि; सन्मुला: इदु मुदलाऩ वाक्यङ्गळाल् सॊल्लप्पट्टिरुक्किऱ स्तिदि प्रळयम् मुदलियदु क्र हिक्कप्पडुगिऱदु, सृष्टि मुदलियदु तॊडक्कम् ऎन्द प्रगरणत्तिऱ्को अदु सृष्ट्यात्युबक्रमम्। इन्द च्लोकार्त्तम् ऎदऱ्काग वॆऩ्ऱु विऩवप्पडुमेया ऩाल् सॊल्लप्पडुगिऱदु। पाडक्रमत्ताल् अण्डसृष्टिक्कुप् पिऱगु तिरुवरुत्कर णम् एऱ्पडुगिऱदु। अण्डसृष्टिक्कु मुन्दियुम् त्रुव्रुत्करणमिरुक्किऱदु। अण्ड सृष्टिक्कागवे तरुवरुत्करणम् परमात्माविऩाल् सॆय्यप्पट्टिरुप्पदाल् त्रु व्रुत्करणम् उपायम्। अण्ड सृष्टियाऩदु अन्द त्रुव्रुत्करणरूपमाऩ उबा यत्तिऱ्कुप्पलम्। उत्पत्तियिल् पलम् पिन्दि उण्डागिऱदु, सङ्कल्पत्तिलो अदा वदु अदुविषयमाऩ मऩोबावत्तिलो मुन्दि उण्डागिऱदु। उपायमो वॆऩ्ऱाल् उत्पत्तियिल् मुन्दि उण्डागिऱदु। सङ्कल्पत्तिल् पिन्दि उण्डागिऱदॆऩ्बदु ऎदु ऎदऩाल् ऎव्विदम्, इदु मुदलियदिल् लोकप्रसिद्धम्। आदलाल् ‘नामरूपे व्यागरवाणि तासाम् तिरुवरुदमेगैगाम् करवाणि’ ऎऩ्गिऱ इन्द व्यष्टि स्रु ष्टिसङ्कल्प वाक्कियत्तिल् अण्ड सृष्टिक्कु उपायमाग इरुक्किऱ तरुवरुक्कर णमाऩदु पिऱ्पाडु सॊल्लप्पट्टिरुक्किऱदु। ‘नामरूपे व्यागरोत्, तासाम् तिरुवरु तमेगैगाम करोत्’ ऎऩ्गिऱ उत्पत्तिवाक्कियत्तिल् नामरूपव्यागर करणमाऩदु मुन्दिसॊल्लप्पट्टिरुन्दबोदिलुङ्गूड पलमाग इरुप्पदाल् तिरुवरुत्करणमाऩदु रूपमाऩ सृष्टिक्कु मुन्दिऩदॆऩ्ऱु निच्चयिक्कप्पडुगिऱदु। अर्थक्रम त्ताल् पाडक्रमत्तिऱ्कु पादम् न्याय्यमाग इरुप्पदाल्। अक्ऩिहोत्रम् जुहोदि, यवागूम् पसदि ऎऩ्बदुबोल - इन्द अर्थत्तिल् निदर्सऩम् तॊडक्कत्तिल् पहु स्याम् प्रजायेय’ ऎऩ्गिऱ वाक्कियम्। इन्द इडत्तिल् पहुस्याम् ऎऩ्ऱु पलसङ्ग ह्बम्। अदऱ्काग ‘प्रजायेय’ ऎऩ्ऱु अन्द पलत्तिऩुडैय उपाय सङ्कल्पम्। इदऩाल् ‘ऎदु ऎदऩाल् ऎदऱ्काग’ इदु मुदलिय उलगप्रसिद्धियिऩाल् मात्तिरम् इन्द इडत्तिल् तरुवरुक्करणत्तिऱ्कु पलबूद सृष्टिक्कु मुन्दिऩ कालत्तिलिरुत्तल् निच्च यिक्कप्पडविल्लै। तॊडक्कत्तिलिरुक्किऱ सङ्कल्प वाक्कियत्तिऩ् आऩुगुण्यत्ता लुम् इव्वाऱु ज्ञाबिक्कप्पट्टदु। इव्विदमागत्रुव्रुत्करणत्तिऱ्कु अण्ड स्रु ष्टिक्कु मुन्दि इरुत्तलै ज्ञाबिप्पदऱ्काग तॊडक्कत्तिलिरुक्किऱ स्ङ्कल्प वाक्कि यम् अदऱ्कु अनुगुणमॆऩ्बदै तॆरिविप्पदऱ्काग पहुस्याम् इदु मुदलियत् ऱ्काग ऎडुक्कप्पट्टदु। अण्डत्तिऱ्कुळ्ळडङ्गि इरुक्किऱ अक्ऩिमुदलिय वस्तुक् कळिल् तिरुवरुक्करणम् काट्टप्पट्टिरुप्पदाल् अण्ड सृष्टिक्कुप्पिऱगु तरुवरुत् करणम् ऎऩ्गिऱ शङ्कैवर सरुदियिऩ् अर्थत्तैक्कूऱुगिऱार्- एवम्हि प्रत्यक्षे ण् उबलप्यदे ऎऩ्ऱु। अक्ऩिमुदलिय सिल व्यक्तिगळिल् मूऩ्ऱु रूपङ्गळैक्काट् टिऩदु इव्वळवु ताऩॆऩ्गिऱ पुत्तियिऩालऩ्ऱु - पिऩ्ऩैयो अण्डत्तिऱ्कुळ्ळ टङ्गि इरुक्किऱ वस्तुवे प्रत्यक्षमागक् काण्बदऱ्कु योक्यमाग इरुप्पदाल् मुऱ्कूऱप्पट्टिरुक्किऱ क्रुवरुक्करण सम्बावऩैयैक्काण्बिप्पुऱ्काग वॆऩ्ऱु करु पल करणम्।] मुदल् अत्तियायम्, । AT [कळरुग त्तु अण्डसृष्टिक्कु मुन्दिये रुवरुगरणमिरुक्किऱदॆऩ्बदै स्पष्टमाग ज्ञाबिक्किऩार् - पुराणेस ऎऩ्ऱु। इन्द उपनिषत्तिल् मूऩ्ऱुबूगङ्गळुक्कु सृष्टि कॊल्लप्पट्टिरुप्पदाल् सृष्टिक्कप्पट्टदागक्कूऱप्पट्टिरुक्किऱ वस्तुक्कळुक्कुगल वै उरैक्कप्पट्टदु इदु वेऱु तत्वङ्गळिऩ् सृष्टियै ऎडुत्तुक् कूऱुम् प्रगर। णङ्गळिल् अवैगळुक्कुम् मिच्रणत्तैक् काण्बिप्पदऱ्काग वॆऩ्डदै ज्ञाबिप्प तऱ्काग पुराणवसऩङ्गळ् उनरहरिक्कप्पट्टऩ। ‘वैष्णवे’ ऎऩ्ऱु सॊऩ्ऩदऩा ल् राजस्तामस पुराणङ्गळैक्काट्टिलुम् सत्वोत्तरमागइरुप्पदाल् विष्णुबुराण। त्तिऱ्कु प्रामण्यम् सिप्पिक्कप्पट्टदु। सात्विगेषस सर्वेषु विष्णोर् माहात्म्यमिष्यदे’सत्कुण प्रदाऩङ्गळाऩ ऎल्लाप्पुराणङ्गळिलुम् विष्णुवु, क्कुमाहात्म्यम् पगरप्पडुगिऱदु ऎऩ्ऱुगॊल्लप्पट्टिरुप्पदाल्। सम्हदत्वम्,समाग तत्म् ऎऩ्ऱु इरण्डु अवस्रैगळि नर्गिऩ्ऱऩ। सम्ह तत्वमावदु – तऩियागप् पिरित्तु इरुप्पदऱ्कुत्तक्कदाऩ सम्योगमात्रम्। समरगदत्वमाव तु -तऩित्तु इरुप् पदऱ्कुत् तगाददाऩ सम्च्लेष विशेषम्। इन्द इरण्डु तऩ्मैगळुमिल्लामैयाल् सृष्टिप्पदऱ्कु सक्तियऱ्ऱवैगळाग आयिऩवॆऩ्ऱु सॊल्लुगिऱार्-नानावीर्या: ऎऩ्ऱु। इवैगळ् इरण्डुगळैयुम् अडैन्ददऩाल् सृष्टित्तऩवॆऩ्ऱु सॊल्लुगि ऱार्-स्मेत्य ऎऩ्ऱु, ऒव्वॊरु पूदत्तिऩिडत्तिलुम् ऎल्लाबूगङ्गळुम् इरुक्किऩ्ऱ तुगळेयाऩाल् ऎल्लासप्तङ्गळुम् ऎल्लावस्तुक्कळिडङ्गळिलुम् प्रयोगिक्कप्पडला के ऎऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल्लुसिऱार्–परस्परसमरसीरया: ऎऩ्ऱु, आसर यिक्किऩ्ऱ मऱ्ऱबूदङ्गळुक्कु ऒरुबूदमाऩदु आगारम्। आच्रि नाच्रय पावमाऩदु कुऱै न्दिरुत्तल् अदिगमाग इरुत्तल् ऎऩ्गिऱ तऩ्मैयैक्कारणमागवुडैयदु - सप्त व्य वस्तै अदऩाल् उण्डुबण्णप्पट्टिरुक्किऱदॆऩ्ऱु सरुमदि। ऎडुक्कप्पट्टिरुक् किऱ वचनत्तिऱ्कुप् पिऱगु “सम् प्राप्यैक्यमशेषद: " ऎऩ्ऱु। मुऴुमैयुम् समा कदत्तुम् कूऱप्पट्टदु। ‘महादय: " ऎऩ्गिऱ पाडमिरुक्कुम्बॊऴुदे वरुत्तबङ् गत्तैप्परिहरिप्पदऱ्काग तऩ् क्रक्कत्तिल् पाष्यगारर्गळाल् ‘महदात्या:’ ऎऩ्ऱु सॊल्लप्पट्टदु। इदुदाऩ् श्रुतियिऩ् अबिप्रायम् ऎऩ्बदै उऱुदिप्पडुत्तुवदऱ् कागसूत्रगाररुडैय वसऩत्कैक् काण्बिक्किऱार्- सूत्र: ऎऩ्ऱु ‘तद:सूत्र सारोबि अवदत्’ ऎऩ्ऱु अक्वयम्। तद:- इन्द अर्थम् श्रुति स्मृति चित्त माग इरुप्पगाल् ऎऩ्ऱु अर्थम्। इव्विदमाग मुदलिल् पूदक्तिल् वेऱु पूदङ्ग ळिऩ् इरुप्पु कूऱप्पट्टदु। सत्रुस वसदुविल् इऩिमेल् सॊल्लप्पडप्पोगिऱ सत्रुसान्दर वस्तुविऩ् सत्पावत्तिऱ्कु उपयोगियाग इरुप्पदाल्। तेनाबिदा पिगा - आदिक्कत्ताल् अबिदाऩ व्यवस्तै ऎऩ्ऱु अर्थम्। तुल्ब वस्तुविऩिडम् तुल्यमाऩ वेऱु वस्तुविऩ् सत्पावत्तैच्चॊल्लुगिऱार्-सोम ऎऩ्ऱु।न्याय त: परीक्षगर्गळ्। सोमाबावे पूदिगानबिषुणुयात् ’ ऎऩ्गिऱ इन्द विधि याऩदु नियमत्तिऩ् पॊरुट्टु एऱ्पट्टिरुक्किऱदु। सोममिल्लाविट्टाल् अदऱ्कु समाऩमाग इरुक्किऱ वेऱु वस्तुक्कळिडत्तिल् ताऩाग पिरवृत्ति वरुवदाल् इदऱ्कु तुल्यमाऩ न्यायत्तार्त्तत्तैच् चॊल्लुगिऱार् - व्रीहि ऎऩ्ऱु। व्रीहि पावद:- व्रीहियिऩ् अवयवङ्गळिरुप्पदाल्। अप्पडियाऩाल् ऎव्वाऱु सत्रुस वस् तुविऩिडम् सत्रुसमाऩ वेऱु वस्तुविऩ् इरुप्पु ऎऩ्ऱु सॊल्लप्पट्टाल् कूऱु किऱार् - तदेव ऎऩ्ऱु। इदऩाल् सिप्पि मुदलियवऱ्ऱिल् रजदम् मुदलिय वस्तुक्क ळुडैय अवयवङ्गळिऩ् इरुप्पु पलित्तादॆऩ्ऱु सॊल्लुगिऱार् - सुगीत्यादॆळ च्रुत्यैव पोदिद :- प्रदिनिदि श्रुतियिऩालेये अबिमदमाग पलित्तु विट् टदु। अऩ्ऱिक्के तरुवरुक्करण सरुदियिऩालेये अऱिविक्कप्पट्टिरुत्तल् पलित् सिप्पियिल् तेजस्सिऩाल् प्रचुरमाऩ रूप्यांसमाऩदु त्रुव्रुत्काणत्तिऩाल् अङ ऎऩ्ऱु, तदु, "” काळगाय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा चित्तिक्किऱदॆऩ्ऱु अर्थम्। ऎव्वाऱु सप्तप्रयोगत्तिऱ्कु व्यवस्तै ऎऩ्ऱु केट्किल् कूऱुगिऱार् - नप्य ऎऩ्ऱु, सिप्पिवॆळ्ळि इव्विरण्डुगळुक्कुम् सात्रुच्यमि रुन्दालऩ्ऱो सिप्पियिल् वॆळ्ळियिऩ् सत्पावचित्तियुम् सप्त व्यवस्तैक्कु पूय स्त्वहेतुकत्वचित्तियुमॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् सॊल्लुगिऱार्– नप्यादि ऎऩ्ऱु। इल्लैयेल् सिप्पियिल् वॆळ्ळियैच्चार्न्द ओरंसमिरुप्पदिल् वेऱु पिरमाणत्तैक् कूऱुगिऱार् -नप्यर्दि ऎऩ्ऱु। अदऩालॆऩ्ऩ मॆऩ्ऱुक्सुट्किल् सॊ ल्लुगिऱार् - अन्: ऎऩ्ऱु। प्रदीदे: - वॆळ्ळिक्कु समाऩमॆऩ्ऱु प्रदीदि वरुव ताल्। सिप्पि मुदलियवऱ्ऱिल् वॆळ्ळिमुदलिय वस्तुक्कळिऩ् अवयवसत्तैयाऩदु ऎप्पॊऴुदुम् क्रहिक्कप्पडुमेयाऩाल् प्रवृत्तियुम् ऎप्पॊऴुदुमुण्डागुम्। पादमुम् पॊरुन्दामल् पोगुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् कूऱुगिऱार्–कदासित् ऎऩ्ऱु। सक्तिबीऩ् अंसत्तै क्रहियामलिरुप्पदऱ्कुदोषम् कारणम्। सिप्पियिऩ् प्रा सर्यज्ञानत्तिऩाल् अबिबवमिल्लामैयालुम् अत्रुष्टवसत्तालुम् रजदम् क्रहिक् कप्पडुगिऱदु। अत्रुष्टवसत्तालुम् अन्द सिप्पियिल् ऐलम् ऎऩ्गिऱ क्रहणमिल्ला मैयालॆऩ्ऱु सॊल्लप्पडप्पोगिऱ तऩ्ऱे। वेऱु उदाहरणङ्गळिल्गूड उब जीव्यत्ऩत्तिऩ् पॊरुट्टऩ्ऱो अन्द इडत्तिल् अदु सॊल्लप्पट्टिरुक्किऱदु। पूय स्त्वेन त्यबादगबाव: ऎऩ्ऱु। सिप्पियिऩ् आदिक्यत्ताल् अन्द सिप्पि विषय माऩ ज्ञाऩत्तिऱ्कु पादगत्वम्। अदऩालेये जादत्तिऱ्कु अल्बत्वम् हित्तम्। अदऩाल् रजद ज्ञाऩत्तिऱ्कु पात्यत्वमॆऩ्ऱु करुत्तु। पूयस्त्वेन ऎऩ्ऱु सॊ ऩ्ऩदऩाल् प्रान्दि ज्ञाऩत्तिऱ्कु रजद पूबस्त्व मिरुप्पदाल् अदऩाल् सिप्पिऎऩ् किऱ ज्ञानत्तिक्कु पात्यत्तु शङ्कैवर अदै विलक्कुवदिऩ् पॊरुट्टु पूयस्त्व त्ताल् पात्यबादगबाऩत्तै उप्पादिक्किऱाा-सुक्ति ऎऩ्ऱु। अय्यऩे ! निऱैवु इरुक्कैयिल् कुऱैवु क्रहिक्कप्पट्टदे यरऩाल् अयदा क्यादियऩ्ऱो - इव्वण्णमल्ल। कुऱैविऩ् कहम् अदावदु वैगल्यत्तिऩ् क्रहम् वैकल्पक्रहमल्लवऩ्ऱो - पिऩ्ऩैयो सिप्पियिळ् अदिगांस वैगल्यत्ताल् क्रहम्। अदावदु अन्द अदिगांसत्तै विट्टु क्रहम् - अदऩ् अक्रहमॆऩ्ऱु पलित्तदु। पूयस्त्वत्तै मुऴुमैयुम् क्रहित्तल्। अन्द पूयस्त्वसागल्यत्तु टऩ् कूडियदाग क्रहम्। अन्द इरण्डु क्रहङ्गळुडैय रूपात्-स्वबावत्ताल्। अप्पडिप्पट्ट क्रहणात्मगमाग इरुप्पदालॆऩ्ऱु अर्थम्। अल्लदु पगुव्रीहि समासम्। पाप्रदाऩमाऩ निर्देशम्। मुऱ्पट्टुम् पिऱ्पट्टुमिरुक्किऱ इरण्डु ज्ञा नङ्गळुम् अप्पडिप्पट्ट रूपत्तुडऩ् कूडि इरुप्पदाल् पात्यबादगबावम् ऎऩ्ऱु पॊ रुळ्। ज्ञानत्तुक्कु पादिक्कप्पडत्तक्क तऩ्मैयाऩदु स्वरूपत्तालऩ्ऱु, विष यत्तालुमऩ्ऱु, पिऩ्ऩैयो पादिक्कप्पडत्तक्क प्रवृत्तियुडऩ् कूडि इरुत्तल्। पिन्दि उण्डागिऱ ज्ञानत्तिऱ्कु पादगत्वमावदु मुन्दिऩ ज्ञानत्तिऩाल् उण्डा किऱ प्रङ्गुत्तियैत् तडुत्तल्। अन्यदायादि वादत्तिलुम् ज्ञानत्तिऱ्कु स्वरूपत् ताल् पादिक्कप्पडत्तक्क तऩ्मैयाऩदु अबिमदमल्लाददु। पिऩ्ऩैयो विषय पात्यत्वमे अबिमदम्। नमक्कोवॆऩ्ऱाल् ज्ञानत्तिऱ्कु पलबूदमाऩ प्रव्रुत् तिक्कु पात्यत्वमॆऩ्ऱुबेदम्। प्रवृत्तिक्कु पादिदत्वमावदु तडै सॆय्यप्पट् टिरुक्किऱ उत्पत्तियुडऩ् कूडिइरुत्तल् अल्लदु पयऩिल्लामलिरुत्तल्। नाद: ऎऩ्ऱु मित्यार्त्त सत्यार्त्त सप्तङ्गळाल् अऩ्यऩुक्कु अबिमदमाऩ मित्यात्व सत्यत्वङ् गळ् सॊल्लक्करुदप्पट्टिरुक्किऩ्ऱऩ। तिगरणम्।] मुदल् अत्तियायम्। वऩव, सव् सवबूगूॆ ववहार्व वव्हारव वलिगि: स्वॆव वाणि ना। वण,वावा नादाण उऴवॆॆदव तत्तरष जागानावल तत्तालावसानाम् तियावअदाबुऱाय पा] इ)हॆ तया हि स्ति: स्व्विषया ययॊमा न वनानॊ जीवगि त रजदॆ १ नद z नना नाउ व,२]जदॆ १ न सवदॆ २′′ स हि कदबूर टि उदि : यडिवि रयादु नययॊमाऩय : व -टॊ वदि कयानना तसू वॊहा: वषरिण ह तॊवरषानीर्व तया तषा नी। नलवदि : तयावि तत्तरषरैनीरव तया तयावियायबूर नीरास् जदि १ सव स हि कदबूर- तविल् स्त स्उ स्यै। कू५] सवत्त य: १ षॊ निदि अर्ण: १ तदॆव “य ऩषुहुवॆषु जादि पूगा८। कागू वर D ८० ता ह तॆडिॆवाळद ८ अ उदि व १ हूसूगारॊzवि “सॆनॆय्) सषिराह हि, निज ळ तारॆॆङगॆ उद। व ताडिया उदि ऐयॆन सावॆल् ष यॆषु जीव षjरैययउ यारषु कॊ नानविववा वाग” उदाविना न जीवस त उ क ऐोदॆण सष] ववडि तॆ जीव षाहाविगसग છે ससोरडिप्पाया नविल् वारुवगूाग कव : सुद ॆॆवव तदरदर तरव तया सूऴयबूारु ता सषिरिय “तवयिऱुजॊगाजि काल्वॆ नॆडि नादॆडुगि उदि वराैॆॆदवत्तु स,षॆ तवत्तुगॆ- उदि व « Tas कडल् रिहरदि I स्षॆहॆ ॆॆव टिॆयादात् ेनारजवाविषॆगसिरमॊडिय वणवा व १५१० व्वडिओनॆ तगळङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा श्रीबाष्यम्

इव्वण्णमाग ऎल्ला वस्तुक्कळुक्कुम् ऎल्लावस्तुक्कळिऩ् अंस ङ्गळोडु सेर्न्दिरुत्त लॆऩ्गिऱ तऩ्मै इरुन्दबोदिलुम् अन्दन्द वस् तुक्कळुडैय अंसङ्गळिऩ् पूयस्त्व सुवागल्य वैसल्य क्रहङ्गळाल् अन्दन्द वस्तु विषयमाऩ व्यवहारम् उलगत्तिल् निलै पॆऱ्ऱिरुक्किऱदु। स्वप्नत्तिलुम् प्राणिगळिऩ् पुण्यबाबानु कुणमाग परम पुरुषऩालेये अन्दन्द पुरुषऩाल् मात्तिरम् अऩुबविक्कत्तक्कदायुम् अन्दन्द कालत् तिले मुडिवुळ्ळवैगळुमाऩ अप्पडिप्पट्ट वस्तुक्कळ् सृष्टिक्कप्पडु किऩ्ऱऩ। इन्द विषयत्तिल् श्रुति प्रमाण संवादमिरुक्किऱदु। स्वप्न विषयमाऩ सरुदियावदु। अन्द स्वप्नत्तिल् नेराग जाक्रत्तसैयिल् काणप्पट्टिरुक्किऱ रदम् मुदलियवैगळुक्कु सजातीयङ्गळाऩ रदङ्ग ळुम् रत्यङ्गळाऩ असवङ्गळुम् मार्गङ्गळुम् इल्लै। अन्द समयत् तिल् विजातीयङ्गळाऩ रदङ्गळैयुम् रत्यङ्गळाऩ अवङ्गळैयुम् मार्क् कङ्गळैयुम् उण्डुबण्णुगिऱार्। अन्द स्वप्नत्तिल् प्रत्यक्षमाग जाक्रत् तसैयिलऩुबविक्कप्पट्टिरुक्किऱ आनन्दम् मुदलियवैगळुक्कु सजातीयङ्गळाऩ आनन्दङ्गळुमिल्लै। मुत्तुक्कळुमिल्लै + प्रमुत् तुक्कळुमिल्लै। अन्द समयत्तिल् विजातीयङ्गळाऩ आनन्दङ्गळैयुम् मुत्तुक्कळैयुम् प्रमुत्तुक्कळैयुम् सृष्टि पण्णुगिऱाऩ्। अन्द स्व नत्तिल् तरुष्ट सजातीयङ्गळाऩ सिऱु कुट्टैगळुम् पुष्करिणिगळुम् नदिगळुमिल्लै। विजातीयङ्गळाऩ सिऱियगुट्टैगळैयुम् पुष्करिणिगळैयुम् नदिगळैयुम् सृष्टिक्किऱाऩ्। अन्द परमबुरुषऩल्लवो कर्त्ता ऎऩ्ऱु। स्वप्नावरत्तिल् सुप्तऩालऩुबविक्कप्पडुगिऱ वस्तुक्कळ् अवऩैत् तविर्त्तु मऱ्ऱवर्गळ् ऎल्लोरालुम् अऩुबविक्कत्तक्कवैगळाग आगिऱ तिल्लै। आयिऩुम् अन्द सुप्तऩाऩ पुरुषऩाल् मात्तिरम् अऩुबविक्कत्त क्कदाग अप्पडिप्पट्ट वस्तुक्कळै ईच्वरऩ् सृष्टिक्किऱाऩ्। अन्द परमबुरुषऩल्लवो स्वाबगालिग वस्तुक्कळै सृष्टिप्पवऩ्। सत्य सङ्कल्पऩागवुम् आच्चर्यगरमाऩ सक्तियुळ्ळवऩागवुमिरुक्किऱ अन्द परम पुरुषऩुक्कु अप्पडिप्पट्ट कर्त्रुत्वम् सम्बविक्किऱदॆऩ्ऱु अर्थम्। ऎन्द पुरुषऩ् इन्द पिराणिगळ् उऱङ्गिक्कॊण्डिरुक्कुम्बॊऴुदुदाऩा कवे सङ्कल्पित्तु सङ्कल्पित्तु विचित्तिरमाऩ पदार्त्तङ्गळै पण्णा निऩ्ऱुगॊण्डु विऴित्तुक्कॊण्डिरुक्किऱाऩो अन्द परमबुरुष ऩे ज्योदिर्मयऩ्। अवऩे प्रह्मसप्तत्ताल् सॊल्लत् तक्कवऩ्। अवऩे अऴिविल्लादवऩ् अल्लदु मोक्षत्तै अळिप्पवऩ् ऎऩ्ऱु सॊल्लप्पडुगिऱाऩ् अन्द पाम पुरुषऩै ऎल्ला उलगङ्गळुम् अडै न्दि ऐ आननदम् - विनियोगत्तिऩालुण्डागुम् प्रीति। । मुत्पॆरदुवाऩ पोक्य वस्तुवैप् पार्प्पदऩालुण्डागिऱ प्रीति। प्रमुत् - असादरणमाऩ पोक्यत्व ज्ञानत्तिऩालुण्डागिऱ प्रीति उण्डु तिगरणम्।] मुदल् अत्तियायम्। क रुक्किऩ्ऱऩ। अन्द परम पुरुषऩै ऒरुवऩुम् ज्ञानत्तिऩालुम् पलत् तिऩालुम् सक्तियिऩालुम् अदिक्कमिक्किऱाऩिल्लै ऎऩ्ऱुम्, सूत्रगाररुम् सन्द्येसृष्टिराहहि - निर्मादारञ्जैगे पुत्रादयंस ऎऩ्गिऱ इ ण्डु सूदङ्गळाल् स्वप्न मैयत्तिल् अबिव्यक्तङ्गळागिऱ वस्तुक्कळ् विषयत्तिल् जीवऩुक्कुस्रष्ट्रुत्वत्तै आसङ्गित्तु ‘मायामात्रन्दुगार्त् स्न्येना नबिल्यक्तस्वरूपत्वर्त्’ तु मुदलियदाल् जीवऩुक्कु सङ् कल्पमात्तिरत्तिऩाल् स्रष्ट्रुत्वम् पॊरुन्दुगिऱदिल्लै। जीवऩुडैय स्वाबाविगमाऩ सत्यसङ्कल्पत्वम् मुदलिय ऎल्ला कुणङ्गळुम् संसा रदशैयिल् अबिव्यक्त स्वरूपमाग इल्लाददाल्, अन्द जीवऩुक्कु विसित्र पदार्त्त सृष्टियाऩदु पॊरुन्दादु। उऱङ्गिक् कॊण्डिरुक्किऱ अन्दन्द पुरुषऩाल् मात्रमऩुबविक्कदक्कदाग एऱ्पट्टिरुक्कुम् इन्द आच्चर्य करमाऩ इन्दप्पदात्त सृष्टियाऩदु ईसुवरऩुडैयदे। तस्मिऩ्लो काच्रिदास् सर्वे तदु नादयेदि कऱ्सन= ऎऩ्बदऩाल् परमात्मावे अन्द स्वाप् पदार्त्तङ्गळुक्कु स्रष्टावॆऩ्ऱु अऱियप्पडुगिऱाऩॆऩ्ऱु परि हरिक्किऱार् - अवरगम् मुदलिय इडङ्गळिल् पडुत्तुक्कॊण्डिरुक्किऱ वऩुम् स्वप्नम् काण्बवऩुमाऩ मऩिदऩुक्कु अवऩ् सॆय्दिरुक्किऱ पुण्य पाबङ्गळुक्कु पलमाग इरुक्किऱ तेसान्दरगमऩम् राज्याबिषेगम् सिरच्चेदम् मुदलियवैगळ्। तऩ् देहत्तालेये अऩुबविक्कत् तगादवै कळाग इरुप्पदाल् पडुत्तिरुक्किऱ देहत्तिऱ्कु समाऩमाऩ रूपम् अव। यवङ्गळिऩ् अमैप्पु इवैगळुडऩ् कूडिय वेऱु तेगत्तिऩ् सृष्टियि ऩाल् पॊरुत्तमुळ्ळदाग आगिऩ्ऱऩ।

एवम् ऎऩ्ऱु। सर्वस्य सर्वत्वेबि व्यवहार व्यवस्तिदि:-ानम् उबादा ऩम् मुदलिय नियमम्। इव्वण्णम् पूबस्त्व सागल्य वैगल्यङ्गळालॆऩ्ऱु अर्त् तम्। सादारणागार क्रहणम, पोक्कह दोषम्, अत्रुष्टम् इवैगळ् ऎल् लावादिगळालुम् ऒप्पुक्कॊळ्ळत्तक्कवैगळ्, अव्वळविऩाले प्रवरुत्ति मुदलिय वऱ्ऱुक्कु सम्बवमिरुक्कैयिलुङ्गूड अदिग कल्पऩैयिल् अऩ्यर्गळुक्कु कॆळरवम् एऱ्पडुम्। अदिल् इष्टमाऩ रूपरूपिगळिऩ् तॊडर्चियाऩ पानत्ताल् प्रवृत्ति त्वेषिक्कप्पट्ट रूपरूपिगळिऩ् निरन्तर पारत्ताल् निवृत्ति।रूपम् रूपि इव्वि रण्डुगळुक्कुम् वेऱु धर्मियिऩिडमिरुत् तलुक्कु विरोदियाऩ वेऱु धर्मत्तालाच्र विक्कप्पट्टिरुत्तलिऩ् पानविरहत्ताल् पानम् निरन्तरबानम्, अदऩालेये पेदत् तिऩ् क्रहणमिल्लामैयाल् पावृत्ति सॊल्लप्पडुमेयाऩाल् रज्जु सर्प्पङ् गळिऩ् पेसत्तै महिक्क मलिरुक्कुम् समयत्तिल् निवृत्ति उण्डागक्कूडादु ऎऩ्गिऱ तु मुदलिय केळ्विगळ् अवगासत्तै अडैगिऱदिल्लै। ऎदु अऩ्य $ अबवरगम् - ताऴ्वारम्। काळसास) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासर मदत्तिल् वेऱुक्यादिक्कु हेतुवाग ऒप्पुक्कॊळ्ळप् पट्टिरुक्किऱदो, अदे नमक्कुम् प्रवृत्ति मुदलियवऱ्ऱुक्कु हेतु। प्राबागार्गळाल् मन्दरार्त्तवाद ङ्गळुडैय अर्थङ्गळिऩ् तात्पर्यत्तै ऒप्पुक्कॊळ्ळामैयाल् पेदक्रहमॊ ऩ्ऱिऩालेये निर्वाहम् सॆय्यप्पट्टदु। इन्द इडत्तिलोवॆऩ्ऱाल्, मन्त्रा र्त्त वादङ्गळुक्कु प्रदीयमाऩमाऩ अर्थत्तिल् परामाणयत्तै ऒप्पुक्कॊळ् वदाल् उपनिषत् भागङ्गळाल् अऱियप्पट्टिरुक्किऱ त्रुव्रुत्करणत्तैयुम् अद ऩाल् काण्बिक्कप्पट्टिरुक्किऱ पञ्जीगरणत्तैयुम् ईच्वरऩाल् सॆय्यप्पडुम् स्रु ष्टि विशेषत्तैयुम् अव्वाऱे प्रदिनिदि न्यायत्तैयुम् पेदत्तिऩदु अक्रह त्तैयुम् आदरामागक्कॊण्डु निर्वाहम् सॆय्यप्पट्टिरुक्किऱदॆऩ्ऱु वैषम्यम्। अन्द इडत्तिल् ऒरु पूदत्तिल् वेऱु पूदप्रममुऩडावदऱ्कु तिरुवरुत्करणत्ताल् निर्वाहम् स्पष्टमाग सॆय्यप्पट्टिरुक्किऱदु। तुल्यमाऩ वस्तुविऩिडम् तुल्य माऩ वेऱुवस्तु प्रममुण्डावदऱ्कोवॆऩ्ऱाल् निर्वाहमाऩदु प्रदिनिदि निया यत्तिऩालेये सॆय्यप्पट्टिरुक्किऱदु। त्रुव्रुत्करणत्तिऩालोवॆऩ्ऱाल् उपयोग मिल्लै ऎऩ्ऱु सिल आचार्यर्गळ्। तिरुवरुत्करणमुम् विजातीयमाऩ पूदङ्गळालारम्बि क्कप्पट्टिरुक्किऱ सत्रुसवस्तुविल् विजातीय पूदङ्गळालारम्बिक्कप्पट्टिरुक्किऱसत्रु सान्दर वस्तु प्रम निर्वाहत्तिऱ्कु उपायमॆऩ्ऱुम् सम्ब्रदायम्। श्रुतिगळालुम् स्मृतिगळालुम् सर्वस्य ऎऩ्गिऱ पदत्तै तॊडक्कत्तिल् कॊण्डिरुक्किऱ करन्दङ् गळिऩ् स्वारस्यत्ताल् अव्वाऱु अऱियप्पडुगिऱदु॥आदलाल् त्रुव्रुत्काण सरव णत्तालुम् पञ्जीगरण स्मरणत्तालुम् प्रदिनिदिन्यायत्तालुम् सत्रुस वस्तु विल् सत्रुसान्दर वस्तु पुत्तियिऩ् यादार्त्त्यम् निरूपिक्कप्पडुगिऱदु। अऱिञरे! सत्रुसवस्तुविल् सत्रुसमाऩ वेऱुवस्तु प्रममुण्डावदऱ्कु ऎव्वाऱु तिरुवरुत् काणत्ताल् उपयोगम्? त्रुव्रुत्करणत्तिऱ्कु मुन्दि रजदम् मुदलिय वस्तुक् कळिऩ् अवयवङ्गळिल्लै यऩ्ऱो - अप्पडि इरुन्दालऩ्ऱो तिरुवरुत्करणमडि याग सिप्पियिल् रजदम् मुदलिय वस्तुक्कळिऩ् सेर्क्कै उण्डागलाम्, अदो इल्लै, त्रुव्रुत्करणम् अण्ड सृष्टिक्कु मुन्दियदाग इरुप्पदाल्। सॊल्लप् पडुगिऱदु। पाञ्ज पॆळदिगङ्गळाऩ पदार्त्तङ्गळिल्गूड ऒरु कार्यमाऩदु परिणाम विशेषमुळ्ळदुम् प्रासुर्यत्तुडऩ् कूडियदुमाऩ ऒराऩॊरु पूदत्ताल् आरम्बि क्कप्पडुगिऱदु। अदिल् ऎन्द कार्यमाऩदु ऎव्विद परिणाममुळ्ळ ऎन्द पूदत्तिऩ् अदिगांसमुळ्ळदो अव्विदमाऩ परिणाममुळ्ळ अन्द पूदमाऩदु वेऱु कार्यङ्गळि लुङ्गूड इरुप्पदाल् अवैगळिल् अप्पडिप्पट्ट अन्द पूदत्तिऩुडैय अदिगाम् ङ्गळुळ्ळ अन्द कार्य विषयमाऩबुत्ति उबबऩ्ऩमागिऱदु। ऎऩ्ऱालुम् अवान्दा आगार विशेषमाऩदु तिरुवरुत्करणदशैयिलिल्लै। अप्पडि इरुन्दबोदि लुम् तिरुवरुक्करणत्तिऩाल् कार्यत्तिल् अऩुप्रविष्टमाऩ अन्द पूदत्तिऱ्कु कार्यान्दरङ्गळिऩ् अवयवङ्गळुक्कु समाऩमाऩ परिणामम् सम्बविप्पदाल् वेऱु पौदिगत्तिल् उण्डागिऱ वेऱु पौदिग पुत्तिक्कु यादार्त्तयम् पॊरुन्दुगिऱदु। अव्वाऱे सिप्पियिल् उळ्ळडङ्गि इरुक्किऱदुम् शुक्लबास्वर रूपमाग परिणमित्तिरुक् किऱदुमाऩ तेजोंसत्तिऱ्कु रजदत्तोडु नऩ्गु ऒऱ्ऱुमै इरुप्पदाल् रजदावय वङ्गळोडु सेर्न्दिरुत्तल् तिरुवरुक्करणत्तिऩाल् पॊरुत्तमुळ्ळदाग आगिऱदु। रजदम् मुदलिय वस्तुक्कळ् अव्विदमाऩ आगारत्तुडऩ्गूडिय अन्दन्द पूदविशेष ङ्गळोडु कूडियवैगळागवे यऩ्ऱो नऩ्गु काणप्पडुगिऩ्ऱऩ। अदऩाल् सिप्पिमु तलिय वस्तुक्कळित्तिल् वॆळ्ळि मुदलिय वस्तुक्कळुडैय अवयवङ्गळिऩ् सत् पावम् इसैवुऱ्ऱदाग आगिऱदु। ऐया सिप्पि मुदलिय वस्तुक्कळिल् अऱियप्पडुगिऱ माऩ तिगरणम्] मुदल् अत्तियायम्। [काळसूरु अवयवङ्गळुक्कु ऎव्वाऱु वॆळ्ळि मुदलिय वस्तुक्कळिऩ् अवयवमाग इरुत्तल् सम्बविक्कुम्? अन्द सिप्पियिलुळ्ळ अवयवङ्गळ् वॆळ्ळि मुदलिय वस्तुक्कळिडत् तिलिरुन्दु इऴुत्तुक्कॊण्डु वन्दु वैक्कप्पट्टदल्लवऩ्ऱो। उत्तरम् कूऱप्पडु किऱदु। सिप्पियिलिरुक्कुम् अन्द अवयवङ्गळुक्कु सम्ब्रदिबऩ्ऩमाऩ वॆळ्ळि मु तविय वस्तुक्कळिऩ् अवयवङ्सळुडऩ् मिक्क ऒऱ्ऱुमैयुळ्ळ आगारत्तोडुगूडि इरु त्तले रजदात्यवयवत्तुमे ऒऴिय रजगम्मुदलिय वस्तुक्कळिडत्तिलिरुन्दु ऎडुत्तुक् कॊण्डु वन्दु वैक्कप्पट्टिरुत्तलल्ल सम्ब्रदिबऩ्ऩमाऩ वॆळ्ळि मुदलिय वस् तुक्कळिऩ् अवयवङ्गळुक्कुप्पोल। कडैयिलिरुक्किऱ वॆळ्ळिमुदलिय पदार्त्तङ्गळिऩ् अवयवङ्गळ् वेऱु ऒरु वॆळ्ळि मुदलिय वस्तुक्कळिऩिडत्तिऩिऩ्ऱुगॊण्डु वन्दु वैक्कप्पट्टवैगळल्लवऩ्ऱो- इव् वण्णमागवे पूदिगै मुदलिय कॊडिगळिडङ्ग ळिल् अऱियप्पडा निऩ्ऱ सोमलदै मुगलियवऱ्ऱिऩ् अवयवङ्गळुक्कुम् सोमात्यव यवत्वमाऩदु सम्ब्रदिबऩ्ऩमाऩ सोमलदै मुदलियवऱ्ऱिऩ् अवयवङ्गळुक्कुमिक्क ऒऱ्ऱुमैयुळ्ळदाग इरुत्तले। अदुवुम् मिक्क स्पष्टमाऩ पादीदियिऩाल् चित्तम् अबादिदमागवुमिरुक्किऱदु। सिप्पित्तुण्डु पूदिगैमुदलियवैगळिल् मुऱैये वॆळ्ळि सोलदै मुदलियवऱ्ऱिऩ् ऒऱ्ऱुमै इल्लैऎऩ्ऱु पादगप्रत्ययमाऩदु उण्डागिऱ तिल्लै यऩ्ऱो। अन्द रऐगावयवङ्गळ् विजातीयङ्गळाऩ सिप्पियिऩ् अवयवङ्गळि ऩ् प्रासर्यत्ताल् अदिग पालिल् कलन्द स्वल्बजलम्बोलवुम् अदिग स्वर्णत्तिल् कलन्द स्वल्ल वॆळ्ळि पोलवुम् कार्यगरङ्गळाग आगिऱदिल्लै। अय्या! इऩ मागिल् सिप्पि ऎऩ्ऱु अबिमाऩिक्कबट्टिरुक्किऱ सिप्पिक्कुवियलुक्कु सिप्पित्तऩ्मै याऩदु पुरुषमिरुगत्तिल् परुषत्वम्बोल विजातीयङ्गळाऩ अवयङ्गळिऩ् सेर् क्कैयिऩाल् परिपूर्णमल्लाददाग आगवेण्डुम्। पुरुष म्रुगत्वमावदु पुरुषत्वम् मरुगत्तुम् इवैगळैक्काट्टिलुम् विलक्षणमाऩ वेऱु जादिये ऒऴिय कुऱै वुळ्ळबुरुषत्वमुमऩ्ऱु म्रुगत्वमुमऩ्ऱु ऎऩ्ऱुसॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु सुक्ति ऎऩ्ऱु अबिमाऩिक्कप्पट्टिरुक्किऱ सुक्ति समूहत्तिऱ्कुम् सुक्तित्वम् रजदत्वम् ऎऩ्गिऱ जादिगळैक्काट्टिलुम् विलक्षणमाऩ वेऱु जादियोडुगूडि इरुत्तल् उण् अङ्गऩमाऩ पिऱगु पुरुषम्रुनत्तिल् पुरुषव्यवहारम्बोल सिप्पि ऎऩ् किऱ व्यवहारमाऩदु मुक्कियमल्लाददाग आगलाम्। विजातीय वस्तुविऩ् अवयव ङ्गळोडु सेर्क्कै पॆऱ्ऱदुम् प्रमत्तुक्कु अदिष्टमाऩमागवुमिरुक्किऱ सुक्तिक्कु पुरुषऩोडु पुरुषमिरुगत्तुक्कुप्पोल वेऱु सुक्तियोडु मिक्कनॆरुङ्गिऩ ऒऱ्ऱुमै इल्लामैयाल्। शौचात्रुच्यमिरुन्दालऩ्ऱो अन्दन्द व्यवहारङ्गळुक्कु मुक्यत् वम् एऱ्पडुगिऱदु। अदिल्लामैयालऩ्ऱो “सिंहो तेवदत्त:’ ऎऩ्गिऱव्यवहारम् अमुक्कियमाग आगिऱदु। सुक्तियिऩुडैय अवयवङ्गळिऩ् प्रासर्यत्ताल् सुक्तित्वम् पुष् कलमाग इरुक्किऱदु। अदऩालेये अन्द सुक्तिऎऩ्गिऱ व्यवहारमुम् मुक्कियमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु रजदांसम् प्रचुरमाग इल्लामैयिऩालेये रजगत्वमिल्लै ऎऩ्गिऱ रजदबुत्तिक्कु यादार्त्यम् उण्डर्गामल् पोगट्टुम्। सॊल् लप्पडुगिऱदु। पुरुषत्त्तिऱ्कुप्पोल शुद्धित्वत्तिऱ्कु अवयवङ्गाद विशेषत्तिल् इरुप्पिल्लामैयाल् अणुप्रमाणमुळ्ळ सुक्तियिऩिडत्तिलुम् सक्तित्वम् पुष्कल टागलाम्। माग इरुक्किऱदु। पुरुषत्वत्तिऱ्को वॆऩ्ऱाल् सङ्गाद विशेषत्तिल् निलैबॆऱ्ऱि रुक्कुम् स्वबावमिरुप्पदाल् सङ्गादत्तिऱ्कु वैगल्य मुण्डागिल् अन्द पुरुषत्व त्तिऱ्कु अबौष्कल्यम्। अल्लदु अन्द इडत्तिल् वेऱु जादि इरुक्कलाम् - सुक्ति त्वमो वॆऩ्ऱाल् अव्वाऱल्लवॆऩ्ऱु सॊल्लप्पट्टदु। आगैयाल् सुक्तियिऩ् सळससु) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जीज्ञासा । अवयवङ्गळिल् सुक्तित्कमुम् अन्द सुक्ति व्यवहारमुम् उबबऩ्ऩङ्गळाग आगिऩ्ऱऩ। अन्द इडत्तिल् विरुत्त जादियिऩ् सम्बन्दमिल्लामैयाल्, सक्ति ऎऩ्ऱु निच्चयिक्कप् पट्टिरुक्किऱ सङ्गागगदिलो वॆऩ्ऱाल् सुक्तियिऩ् अवयवङ्गळुडैय प्रासुर्यत्ताल् अर्थ क्रियैयिऩ् व्यवस्तैयुम् सप्त व्यवस्तैयुम् पॊरुत्तमुळ्ळदाग आगिऩ् तऩ् अदिगमाऩ सिप्पियिऩ् अंसङ्गळाल् कवरप्पट्टिरुप्पदु पऱ्ऱि रजदांसम् क्र हिक्कप्पडाददरिल् क्रहिक्कप्पट्टिरुक्किऱ सुक्तियैच् चॊल्लवेण्डुमॆऩ्गिऱ इच् चैयिऩाल् अन्द सुक्ति विषयमाग प्रयोगिक्कप्पट्टिरुक्किऱसप्तमाऩदु मुक्कियमॆ ऩ्ऱु उप्पऩ्ऩमागिऱदु। प्रमत्तिऱ्कु अदिष्टाऩमाग इरुक्किऱ सुक्तिक्कु विजातीय माऩ रजदत्तिऩ् अवयवङ्गळोडु सेर्क्कै उण्डायिरुप्पदाल् वेऱु सुक्तियोडु शौचात्रुच्यत्तिऱ्कुहानि एऱ्पडुगिऱदु। सुक्त्यन्दरत्तिऱ्कुम् अल्बरजदांसत्तोडु कलन्दिरुप्पदऩाल् रजदाट्चत्तिऩ् तिरोदाऩत्ताल् सुक्त्यन्दर शौचात्रुच्य प्रदीदियाऩदु उबबऩ्ऩमागिऱदु। सिप्पियिऩ् अवयवङ्गळुक्कोवॆऩ्ऱाल् परस्प सम शौचात्रुच्यमाऩदु मिक्कप् पॊरुत्तमुळ्ळदु। कूऱप्पट्टुळ्ळरीदियिऩाल् रज तांसत्तिऱ्कुम् रजदत्वम् मुक्कियम्। अन्द अंसत्तिल् विरुत्तजादि समबन्दमिल्ला मैयाल् वेऱु रजगत्तिऩ् अवयवङ्गळुडैय सॊसात्रुसयमुम् प्रममुण्डागिऱ तसैयिल् क्रहिक्कप्पडा निऩ्ऱ अन्द रजदांसत्तिऱ्कु प्रचुर सुक्ति क्रहणत्ताल् मऱैक्कप्पट्टिरुत्तलिल्लामैयाल् रजगावयव सॊसात्रुच्य प्रदीदियाऩदु पॊ रुत्तमुळ्ळदाग ऱदु। अदऩालेये रजदव्यवहारमुम् मुक्कियम्। आदलाल् सुक्तिमुदलियदिल् रजदम् मुदलिय वस्तु विषयग पुददिक्कु यादार्त्यम् पॊरुत्तमुऩ्

य अल्बमाग इरुक्किऱ रजगत्तै अदिगमॆऩ्ऱु क्रहिक्कुम् पक्षत्तिल् अन्यदा क्यादि प्रसङ्गिक्कुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। प्रासर्य क्रहण मिल्ला मैयाल्। अल्बत्त्ैदिऩ् अक्रहणमेयऩ्ऱो अन्द इडत्तिलिरुक्किऱदु। प्रासर्य माऩदु प्रदियोगियै अपेक्षित्तिरुप्पदालुम् प्रदियोगियाग इरुक्किऱ सुक्तियिऩ् क्रहणमिल्लामैयाल् अन्द प्रासर्य क्रहणत्तिल् प्रवृत्ति सम्बवियामैया लुम् सुक्तियैविड रजदांसत्तिऩ् प्रासुयम् क्रहिक्कप्पडविल्लै ऎऩ्बदऩाल् अऩ्य ताक्यादि इल्लै। अय्या ! अल्बवत्तिऩ् क्रहणाबावमाऩदु प्रचुरत्वक्रहण माग आगलाम्। उऩ्ऩुडैय मदत्तिल् अबावम् पावान्दरमऩ्ऱॊ। अदऩाल् अन्य ताक्यादि ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल- अल्बत्वाक्रहणमाऩदु प्रासु यगरहणमल्ल। पिऩ्ऩैयो अल्बत्व विषयज्ञाऩ सङ्गोसमॆऩ्बदऩाल् अन्य ताक्रहमिल्लामैयाल्- नेदम् रजदम्, इदु रजदमल्ल वॆऩ्गिऱ इडत्तिल् नञ्ऱु क्कु ऎऩ्ऩ पॊरुळॆऩ्ऱु विऩवप्पडुमेयाऩाल् सुक्तित्वमॆऩ्ऱे सॊल्लुगिऱोम्। ऎन्द आगारक्रहणत्तिऩाल् मुन्दिऩ ज्ञारत्तिलुण्डाऩ प्रवृत्तिक्को निव्रु त्तिगगो निवारणम् उण्डागिऱदो अन्द आगारमे नञ्ऩुक्कु अर्थम्। अन्द आगारमाऩदु परदियोगियै अपेक्षिक्किऱ नेदम् रजदम् इदु मुदलिय सप्तङ् गळालुम् अन्द परदियोगियै अपेक्षियामलिरुक्किऱ सुक्ति मुदलिय सप्तङ्गळा लुम् व्यवहरिक्कप्पडुगिऱदु। इव्वण्णम् पूदत्तिल् वेऱुबूदङ्गळिरुप्पदालुम् स-रा ऩवस्तुविऩिडम् समाऩमाऩ वेऱु वस्तुक्कळिरुप्पदालुम् सुक्ति रूप्यादिबुत्तिक्कु यादार्त्त्यम् उबबादिक्कप्पट्टदु। स्वप्नगालत्तिल् काणप्पडुगिऱ वस्तुक्कळुक्कु समाऩमाऩवस्तुविऩिडत्तिव् समाऩमाऩ वेऱुवस्तुविऩ् $ सत्पावमो पूद * प्रदियोगि - ऒरु वस्तुविऩाल् तवऱामल् अपेक्षिक्कप्पडुगिऱ प्रदि सम्बन्द मुळ्ळ वस्तु। L सत्परवम्- इरुप्पु।

तिगरणम्।] मुदल् अत्तियायम्। [काळगऎ त्तिल् वेऱु पूदत्तिऩ् सत्पावमो सॊल्वदऱ्कु मुडियादऩ्ऱो वॆऩ्ऱु सॊल्ल प्पडुमे भागिल् सॊल्लुगिऱार्-स्वप्नेस ऎऩ्ऱु। ऎव्वाऱु सिल वस्तुक्कळ् सुग रूपङ्गळागवुम् सिल वस्तुक्कळ् तुक्करूपङ्गळागवुम् इरुक्किऩ्ऱऩवॆऩ्ऱु केट्कप्प टुमेयागिल् सॊल्लुगिऱाा-पुण्यबाबाऩुगुणम् ऎऩ्ऱु। भगवदैव- उलगत्तै सृष्टिक्किऱ परम पुरुषऩालेये, अङ्ङऩमागिल् मऱ्ऱवर्गळालुम् अऱियप्पडलाम्। ऎप्पॊऴुदुमऱियप्पडलाम् ऎऩ्ऱु ऱु केट्किल् सॊल्लुगिऱार्- तत्तत्ऎऩ्ऱु। ऎव्वाऱु केळिल् कण्डऩुबविक्कप्पट्टिरुक्किऱ वस्तुक्कळैविड वेऱुबाडुळळवैगळाग इरुक् किऩ्ऱऩवॆऩ्ऱु केट्कप्पडुमेयागिल् सॊल्लुगिऱार् - तदाबूदा: ऎऩ्ऱु। श्रुति यैक्काट्टुगिऱार् - तदाहि ऎऩ्ऱु। इन्द वाच्चियददिऱ्कु ऎवनविषयदवम् ऎप्पडि सम्बविक्किऱदॆऩ्ऱु सन्देहमवरिऩ् ‘स्वप्नम् पस्यदि ऎऩ्गिऱ पूर्व वाक्कियत्तै निऩैक्कुम्बडि सॆय्विक्किऱार्-स्वप्नविषय ऎऩ्ऱु। रदयोगा:- कुदिरै मुदलिय वैगळ्,

५ पवन्दि - जागरदशैयिल् पार्क्कप्पट्टिरुक्किऱ वस्तुक्कळुक्कु समाऩङ्ग ळाग इरुक्किऱदिल्लै ऎऩ्ऱु अर्थम्। आनन्दा ऴदप्रमुद: ऎऩ्ऱु।सादारणमाऩ पोक्य वस्तुक्कळैप्पार्प्पदिऩालुण्डागिऱ प्रीतियाऩदु मुत् ऎऩ्ऱु सॊल्ल प्पडुगिऱदु।$ अलादारण पोक्यत्व ज्ञानत्तालुण्डागिऱ प्रीतियाऩदु प्र मुत् ऎऩ्ऱु सॊल्लप्पडुगिऱदु। विनियोगत्तालुण्डागिऱ प्रीतियाऩदु आनन्दम् अऩ्ऱिक्के - + विलक्षणमाऩ विषयत्तैप् पार्प्पदऩालुण्डागिऱ प्रीतियाऩदु ऴत्, अदऱ्कु तऩ्ऩुडैय विनियोगत्तिऱ्कुत्तक्कदाग इरुन्दलॆऩ्गिऱ ज्ञानत्ति ऩालुण्डागिऱ प्रीतियाऩदु प्रऴत्, विरियोगत्तालुण्डागिऱ प्रीतियाऩदु आनन्दम् ऎऩ्ऱु, इन्द सप्तङ्गळाल् विषयङ्गळ् ! लक्षणावृत्तियिऩाल् अऱिविक्कप्पडुगिऩ्ऱऩ। इवैगळुक्कु मुक्किय वरुत्तियिऩाल् अन्द्तबोदगत्वत्तै ऒप्पुक्कॊण्डाल् जागर तसैयिल् नेरिल् कण्डऩुबविक्कप्पट्टिरुक्किऱ वस्तुक्कळुक्कु समाऩङ्गळाग इरु त्तल् ऎऩ्बदुबॊरुन्दादलाल्। ‘वेसन्दा:‘क्रुहङ्गळ् अल्लदु सिऱुगुट्टैगळ्ऎऩ्ऱु पॊरुळ्।ऎव्वाऱु पॊरुन्दुगिऱ तॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् कूऱुगिऱार्–सहि कर्त्ता ऎऩ्ऱु। ऎल्लासक्तिगळुम् वाय्न्द वऩऩ्ऱो कर्त्ता-ऎदुबॊरुन्दामल् पोगु मॆऩ्ऱु करुत्तु। तत् ऎऩ्गिऱ सप्तमाऩदु प्रकृतऩाऩ जीवऩै पोदिक्किऱ तिल्लै। पिऩ्ऩैयो प्रसिद्धमाऩ परमात्मावै उणर्त्तुगिऱदु। व्यागादम् पॆळन् रुक्त्यम् ऎऩ्गिऱ दोषङ्गळ् वरुगिऱदॆऩ्गिऱ शङ्कैयै परिहरिप्पदऱ्काग इन्द श्रुतिक्कु अर्थम् कूऱुगिऱार्–यत्यबिसकल ऎऩ्ऱु। स्रुजदे ऎऩ्गिऱ पदविरो तबरिहारत्तिऩ् पॊरुट्टु न पवन्दि ऎऩ्गिऱ निषेदत्तिऱ्कु सङ्गोसमऩ्ऱो उत् § सादारणम् - पॊदुवाऩदु। विनियोगम् - उपयोगम्। पोक्यम् - -अऩुबविक्कत्तक्कदु।

  • असादारणम् - पॊदुवाग इल्लामल् ऒरुवऩुक्के उरित्तदागत् तऩित्तिरुक्किऱ वस्तु। विलक्षणम् - वेऱुबाडुळ्ळदु। लक्षणङ्रुत्ति - सक्यस पॆन्दत्ताल् वेऱु अर्थत्तै उणर्त्तुम् सप्तसक्ति उदाहरणम् - कङ्गैयिल् इडैच्चेरि ऎऩ्गिऱ प्रयोगम्। इन्द इडत्तिल् कङ्गै ऎऩ्गिऱ पदमाऩदु प्रवाह मॆऩ्गिऱ अर्थत्तै उणर्त्तुवदिल् पाददोष ळ्ळदाग इरुप्पदाल् प्रवाहरूपमाऩ सक्यार्त्तत्तिऱ्कु समीबित्तिरुत्तलॆऩ्गिऱ सम्बन्दत्तै मुऩ्ऩिट्टु कङ्गाबदम् कङ्गादीरत्तिलिरुक्किऱ इडैच्चेरियै उणर् त्तुगिऱदु। अस पौनरुक्त्यम् - सॊऩ्ऩदै मऱुबडियुम् सॊल्लुदल्। काळङअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा र स्तिरमाग ऎऩ्ऱु सर्गाबवाद न्यायत्ताल् सॆय्यप्पट्टदु। आदलाल् वरुङ्गालत्तिल् इरुत्तल् वेऱु पुरुषऩाल् अऩुबविक्कत्तक्कदाग इरुत्तल् ऎऩ्गिऱ आगारविषयमाग निषेदमे यॊऴिय अक्कालत्तिलुळ्ळ अन्द पुरुषऩाल् मात्तिरम् अऩुबविक्कत्तक्क ताग इरुत्तलाल् स्वरूप निषेदमिल्लै। आदलाल् जागरावस्तैयिलऩुबविक्कप्प ट्ट वस्तुक्कळुक्कु समाऩङ्गळागवुम् अऩेग पुरुषर्गळालऩुबविक्कत्तक्कवैगळा कवुम् कालान्दरत्तिल् स्तिरगमाग इरुप्पवैगळागवुम् आगिऱदुगळिल्लै अर्थम्। ‘सहिगर्त्ता’ ऎऩ्गिऱ वाक्किय कण्डत्तै कूऱप्पट्टिरुक्किऱ अर्थत्तिऱ् कु उबबादगमाग वियाक्कियाऩम् सॆय्गिऱार् - तस्य ऎऩ्ऱु: स्वप्नगालत्तिलुळ्ळ वस्तुक्कळिऩ् सृष्टियाऩदु ईश्वरऩुडैयदे ऎऩ्बदै वॆळिप्पडुत्तुवद ऱ्काग वेऱु श्रुतियै ऎडुत्तुक्कूऱुगिऱार् - यएषु सुप्तेषु ऎऩ्ऱु। स्व प्नगालत्तिलुळ्ळ पदार्त्तङ्गळ् परमार्त्तङ्गळॆऩ्बदै पूर्वबक्षमाक्कि सुत्रगा रराल् अबारमार्त्त्यम् चित्तान्दम् सॆय्यप्पट्टिरुक्किऱ तॆऩ्गिऱ व्याक्कियादाक्क ळुडैय मदबेदत्ताल् इन्द श्रुतिक्कु इदु अर्थमल्लवॆऩ्गिऱ शङ्कैयैविल क्कुवदऱ्काग सॊल्लप्पट्टिरुक्किऱ अर्थमाऩदु सूत्रगाररुक्कु सम्मदमॆऩ्ब तैक्कूऱुगिऱार् -सुत्र ऎऩ्ऱु। सूत्रार्त्तत्तैच्चॊल्लुगिऱार् - स्वाप्नेष ऎऩ्ऱु, जीवऩुक्कुङ्गूड सवप्तेसैयिल् सत्य सङ्कल्पत्वम् मुदलिय कुणङ्गळिऩ् आविर्बावमाऩदु कल्पिक्कप्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् सॊल्लुगिऱार्- तस्मिन्लोका ऎदु अन्यदाचित्तमो अदु ताऩ् कल्पगम्। पर मात्मलिङ्गम् केऴ्क्कप्पडुवदऩाल्। स्वप्नगालत्तिलऩुबविक्कप्पडुगिऱ वस्तुक्कळिऩ् सृष्टियाऩदु परमात्माविऩालेये सॆय्यप्पट्टिरुक्कवेण्डुमॆऩ्बदु पॊरुत् तमुळ्ळदाग इरुप्पदाल् जीवऩुक्कु स्वरूपाविर्प्पावम् कल्पिक्कप्पडुगिऱदिल्लै ऎऩ्ऱु अर्थम्। ताऴ्वारत्तिल् पडुगदिरुक्किऱवऩुक्कु तेसान्दरगमऩम् मुदलियसॆ य्गैगळ् यदार्त्तङ्गळाग आगिऩ्ऱऩवॆऩ्बदु ऎव्वाऱु पॊरुत्तउळ्ळदाग आगु मॆऩ्ऱु केट्कप्पडुमेयागिल् सॊल्लुगिऱार् - अबवागादिo ऎऩ्ऱु। तऩक्कु तुक्कत्तै उण्डुबण्णक्कूडिय वस्तुक्कळैत्ताऩे उण्डुबण्णिक्कॊळ्वदॆऩ् पदु पॊरुन्दाददाल् अप्पॊऴुदु जीवऩुक्कु स्वरूपाविर्प्पावमा वमाऩदु पडुगिऱदिल्लै ऎऩ्बदुम् अर्थत्ताल् चित्तिक्किऱदु। तलै वॆट्टुदल् मुदलियवै सॊल्लप्पट्टिरुप्पदाल्। समाऩमाऩ वेऱु देहत्तिल् पडुत्तिरुक्किऱदेहव्यव हारमाऩदु इरण्डुक्कुमुळ्ळ पेदत्तै क्रहियामैयाल् उण्डुबण्णप्पट्टिरु क्किऱदे ऒऴिय अन्यदाक्यादियिऩाल् सॆय्यप्पट्टदल्ल। इव्वण्णम् स्वप्नावस् तैयिल् तोऩ्ऱुगिऱ पदार्त्तङ्गळिडत्तिल् अन्दन्द पुरुषऩालऩुबविक्कत्तक्कदाग इरुत्तल्, अक्कालत्तोडु मुडिवुळ्ळदाग इरुत्तल्, ऎऩ्गिऱ पेदक्रहमिल्लामै याल् पावरुत्ति मुदलियदु सम्बविक्किऱदु। ऎऩ्ऱु। वीदजाषौ ह BB व कल्पिक्कप् नाय्नर् नयनवगि पूविदरुव स्तिऩा त्कु वित्तवीदिजाविरुदजऱ कदहुवण पूानलिवाजवग वीद विदवददवीगिरै वागिसौक्ष त ज, १ १ उ उदि व वदीयदॆ १ ओ अनन्यदाचित्तम् - वेऱुविदत्ताल् निलैबॆऱाददु। ५० मुदल् अत्तियायम्। तिगरणम्।] वायॆॆयू तॆ १ सा ८ [काळसागू विदॊवहदॆन् द स्नयन् I निगस्सारस्विवनाय नाऴिडिवि ऩ् ह तॆ। जवागहुसेजीववदि पूहऴिगणिैरवि त्त मावित्त ป या ळक्क उदिऱ व म]हदॆ जवाग हुवे,जा वित्तावि सदु त उद वषियवै सयागद याग तया षावागिऴ् ! १ ८रीविगाजजानॊवि तॆज: वरयिवॊऩव वावायनॊहणाडिjयाय् कूऴ् १ ऩूद उ तदादनॆन सवबूषॆससयॊमाडिञ सॆ-zववाद ☯ उ रहणादिया वदिगिराव्वादॆ: वसूवरदीदावव रालाद ऎ व। प तदसु व कविञराडाजावाडिदाराउा हण्डि, कविॆॆव लाउउउ णजिदि विबॊष; I कूदसवि ययाय्बूऴ् उव्पूणाषिषु निज वाऴि,कीगिरवि סד उवबूणाऴिञु,तिहदमुदयॊ निज?–वा हिनाय नाायॊ टिव्पूणाषिषॆयरुहणववबूग S ति महदि : तदावि सुदिॆॆबाव वडिहुराडारुहणादया ८ २ S व त १ सदॊ पॆनदऴिऴविय - कॊ विऱञरायॊ महगॆ निऱदावत्तिय पूयायबूव श्रीबाष्यम् - व ह मञ्जळ् निऱमुळ्ळ सङ्गु मुदलियदिलो वॆऩ्ऱाल् कण्णिलिरुक्किऱ पित्तवस्तुवुडऩ् कलन्द कण्णॊळिगळ् सङ्गु मुदलियवैगळोडु सेर् क्कै पॆरुगिऩ्ऱऩ। अच्चमयत्तिल् पित्तत्तैच् चार्न्द मञ्जळ् निऱत्ताल् कवरप्पडड सङ्गिऩिडत्तिलुळ्ळ वॆण्मै निऱम् क्रहिक्कप्पडुगिऱदिल्लै। अदऩाल् तङ्गत्तिऩाल् पूसप्पट्ट सङ्गुबोल् सङ्गाऩदु मञ्जळ् निऱ मुळ्ळदाग अऱियप्पडुगिऱदु। पित्त द्रव्यमुम् अदै अडैन्दिरुक्किऱ काळऎय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ल मञ्जळ् निऱमुम् मिगवुम् नुट्पमाग इरुप्पदाल् पक्कत्तिलिरुप्पवर्ग ळाल् क्रहिक्कप्पडुगिऱदिल्लै। पित्तत्ताल् कॆडुक्कप्पट्ट कृष्टियैयु टैयवऩालो वॆऩ्ऱाल् अन्द मञ्जळ् निऱमाऩदु तऩ् कण्णिऩिऩ्ऱे वॆळिप्पट्टिरुप्पदऩाल् मिक्क अरुगामैयाल् सूक्ष्ममाग इरुन्द पोदिलुम् क्रहिक्कप्पडुगिऱदु। अदै क्रहिप्पदऩाल् उण्डुबण्णप् पट्टिरुक्किऱ संस्कारत्तुडऩ् कूडिय कण्णिऩदु ऒळिगळाल् तूरत्ति लिरुन्दबोदिलुङ्गूड क्रहिक्कप्पडुगिऱदु। काऩ सॆम्बरुत्तिप्पूविऩ् पक्कत्तिलिरुक्किऱ स्पडिगमणियुङ्गूड अदऩ् ऒळियिऩाल् कवरप्पट्टिरुप्पदाल् सिवप्पु निऱमुळ्ळदॆऩ्ऱु अऱियप्प टुगिऱदु। सॆम्बरुत्तिप्पूविऩ् ऒळियाऩदु विस्तीर्णमाग नालाबक्क ङ्गळिलुम् परवि इरुन्दबोदिलुङ्गूड निर्मलमाऩ द्रव्यत्तुडऩ् से र्क्कै पॆऱ्ऱिरुप्पदाल् अदिस्पष्टम अऱियप्पडुगिऱदु ऎऩ्गिऱ इन्द विषयमाऩदु उबलप्तियिऩाल् व्यवस्तै सॆय्यत्तक्कदु, लिलुण्डागुम् जलज्ञानत्तिलुङ्गूड तेजस्सिलुम् परुदिवियिलुङ्गू ट जलमिरुप्पदऩाल् इन्दिरिय दोषत्तिऩाल् तोस्पृदिवी इवै कळ् इरण्डुम् क्रहिक्कप्पडामलिरुप्पदालुम् अत्रुष्ट वसत्तालुम् जलमे क्रहिक्कप्पडुवदाल् अन्द ज्ञाऩम् यदार्त् त म्। टवडिवमागच् चुऱ्ऱप्पडुगिऱ कॊळ्ळिक्कट्टैयिलुम् अन्द कॊळ्ळिक्क ट्टैयिऩ् अदिवेगमुळ्ळ गतियिऩाल् ऎल्लाप्रदेशङ्गळोडुम् सेर्क् कै एऱ्पडुवदऩाल् इडैवॆळियै क्रहिक्कामैयाल् अव्वाऱु प्रदीदि पॊरुत्तमुळ्ळ ताग आगिऱदु। सक्रप्रदीदियिलुङ्गूड इडैवॆळियै क्र हियामलिरुप्पदै मुऩ्ऩिट्टु अन्द अन्द इडत्तोडु सेर्क्कै पॆऱ्ऱिरुक्किऱ अन्द अन्द वस्तुविऩ् क्रहणमे। सिलसमयत्तिल् अल् लदु सिल इडत्तिल् इडैवॆळि इल्लामैयाल् इडैवॆळि क्रहिक्कप् पडुगिऱदिल्लै। सिल इडत्तिल् अल्लदु सिल समयत्तिल् सैक्रयत्ताल् वट् टैवॆळि क्रहिक्कप्पडुगिऱदिल्लै ऎऩ्ऱु विशेषम् - आदलाल् अदुवुम् यदार्त्तम् - कण्णाडि मुदलिय वस्तुक्कळिल् तऩ् मुगत्तै अऱिदलुम् यदार्त्तमे कण्णाडि मुदलियवैगळाल् तिरुप्पियडिक्कप्पट्ट गतियुडऩ् कूडियवैगळाऩ नयनरश्मिगळ् कण्णाडि मुदलिय वस्तु प्रदेशङ्गळिऩ् क्रहणत्तै मुऩ्ऩिट्टु तऩ् मुगम् मुदलियदैयुम् क्रहिक्किऩ्ऱऩ, अव्विडत्तिलुम् अदिसैगायत्तिऩाल् इडैवॆळियै क्रहिक्कामैयाल् अव्वाऱु प्रदीदि उण्डागिऱदु। तिक्प्रमत्तिलुङ्गूड वेऱु तिसैगळ् इन्द तिसैयिलिरुप्पदाल् अत्रुषडवसत्ताल् इन्द तिसैयिऩदु अंस त्ताल् विडुबट्टिरुक्किऱ वेऱु तिसैगळिऩ् अंसम् क्र हिक्कप्पडुगि ऱदु। आदलाल् ऒरु तिसैयिल् मऱ्ऱॊरुदिसैयै क्रहिप्पदुम् यदा र्त्तमे तिगरणम्।] च्रुदप्रकाशिगै - मुदल् अत्तियायम्। ऎऩ्ऱु, [काळऎग मञ्जळ् निऱमुळ्ळ सङ्गु मुदलियदिल् ईच्वरऩाल् सृष्टिक्कप्पट्टवस्तु वॆऩ्ऱु सॊल्लुगिऱ सरुवसऩमाऩदु ऎडुत्तुरैक्कमुडिया तॆऩ्ऱु केऴ्क्कप्पडु मेयागिल् सॊल्लुगिऱार्- पीद: मञ्जळ् निऱम्बोल् वॆण्मै निऱ मुम् क्रहिक्कप्पडलामे ऎऩ्ऱु केट्चिल् सॊल्लुगिऱार्- तत्र ऎऩ्ऱु। अङ्ङऩमा किल् पक्कत्तिलिरुप्पवर्गळाल् कूड पित्त द्रव्यमाऩदु क्रहिक्कत्तक्कदाग आगला मॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल्लुगिऱार्-पित्त ऎऩ्ऱु। अङ्ङऩमागिल् सु क्ष्ममाग इरुत्तलाल् अवऩालुम् पित्तमाऩदु क्रहिक्कत्तगाददाग आगलामॆऩ्ऱु केट्तिल् सॊल्लुगिऱार् - पित्तोबषदेनदु ऎऩ्ऱु। तूरत्तिलिरुक्कुम् सङ्गु क्कु मिक्क सामीप्यमिल्लामैयाल् ऎव्वाऱु अन्द सङ्गिल् इरुक्किऱ पित्तद्रव्यम् क्र हिक्कप्पडुगिऱदॆऩ्ऱु केऴ्गगप्पडुमेयाऩाल् सॊल्लुगिऱार् - ‘तत्कीरसण’ ऎऩ्ऱु, वॆगुदूरम् ऎऴुन्दु अगायत्तिल् पऱक्किऱबऱवै ऎव्वण्णम् पार्क्क इयलादो, अव् वाऱु इरुन्दबोदिलुङ्गूड पक्कत्तिलिरुन्दुमेले ऎऴुम्बिप्पऱक्किऱ कालन्दॊडङ्गि इडैवॆळि इऩ्ऱि तॊडर्चियागप्पार्क्कप्पडा निऩ्ऱ अन्द पक्षियाऩदु अन्द तर्सऩत्तिऩालुण्डाऩ वासऩैयुडऩ् कूडिऩ कण्गळाल् ऎव्वाऱु तूरत्तिलुम् क्रहिक्कप्पडुगिऱदो अप्पडिप्पोलॆऩ्ऱु अर्थम्। प्राबागार्गळाल् पित्तत्तिऩदु पीदवर्णमुम् सङ्गुम् इडैवॆळि इल्लामल् क्रहिक्कप्पडुगिऩ्ऱऩ वॆऩ्ऱु कूऱप् पट्टदु। इन्द इडत्तिलो वॆऩ्ऱाल् रूपत्तिऩिडत्तिल् पोल द्रव्यत्तिल् कण् णुक्कु सामर्त्तियमिरुप्पदाल् पित्त द्रव्यम् क्रहिक्कप्पडुगिऱ तॆऩ्ऱु कूऱप्पट्टि रुक्किऱ तॆऩ्बदु विशेषम्। तङ्गत्ताल् पूसप्पट्टिरुक्किऱ सङ्गुबोलॆऩ्गिऱ क्रु ष्टान्दत्तिलुम् इदु करुत्तु। ऐया! पित्त द्रव्यम् सङ्गु इव्विरण्डुगळुक्कुमु ळ्ळबेदम् क्रहिक्कप्पडामलिरुप्पदाल् पीदसङ्ग व्यवहारम् एऱ्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु वस्त्रत्तिल् पीदव्यवहारम् एऩ् उण्डागक् कूडादु। अन्यदा क्यादियिलावदु वस्तिरत्तिल् ऎव्वाऱु पीद व्यवहारत्तिऩदु इऩ्मै? प्रममिरुक्कुम् पक्षत्तिल् अन्द प्रमत्तिऱ्कु ऎदु मूलमो अदऩ् निरूप णम् सॆय्यत्तक्कदे ऒऴिय ऎल्ला इडत्तिलुम् प्रम मिरुक्कवेण्डु पॆऩ्बदिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयागिल् तुल्यम्। यऩ् जपागुसुमम् सॆम्बरुत्तिप्पू स्पडिगम् मुदलियदिल् कण्णिऩदु षत्तिऩ् सेर्क्कै ऎव्विदत्तालुम् सॊल्ल मुडियाद तॆऩ्ऱु विऩवप्पडुमेया किल् सॊल्लुगिऱार्-जपा ऎऩ्ऱु जपागुसुमम् स्पडिगम्, मरीसिगाजलम्, अलाद सक्रम्। तिङ्मोहम्, इवैगळिल् वेऱु द्रव्यत्तोडु सम्बन्दत्ताल् प्रदीदि यदा र्त्तमॆऩ्ऱु निर्वाहम्, सॆम्बरुत्तिप्पूविऩदु ऒळियिऩ् सम्बन्दत्ताल् स्पडिगम् सिवप्पु निऱमुळ्ळदॆऩ्गिऱ प्रदीदि वरुगिऱदॆऩ्ऱाल् अन्द पुष्पत्तिऩ् सम्ब न्दत्ताल् कल् मुदलियवैगळिलुम् अव्वाऱु ज्ञाऩमुण्डागलामॆऩ्ऱु केट्कप्पडु मेयागिल् कूऱुगिऱार् - स्वच्च ऎऩ्ऱु। मरीसिगा ऎऩ्ऱु। क्यात्यन्दसवादिगळ् अऩै वर्गळालुम् अत्रुष्टत्तुक्कु नियामकत्वम् ऒप्पुक्कॊळ्ळप्पडत्तक्कदु। अङ्ङऩ मिल्लाविडिल् ऎल्लोरुक्कुम् ऎल्ला इडत्तिलुम् ऎप्पॊऴुदुम् ऎल्ला वस्तुविष यगमाऩ प्रमम् प्रसङ्गिप्पदाल्। ऒरु समयत्तिलावदु प्रमाबावत्तिऱ्कु प्रसङ्ग मिल्लामल् पोगवेण्डि वरुवदालुम्। अलाद ऎऩ्ऱु। अन्तराळाक्रहणात् -मुऩ् पिऩ् समयङ्गळिल् उण्डागिऱ अन्द अन्द प्रदेश विशेषङ्गळ् अलाद सम्योगम् इवैगळिऩ् इडैवॆळियै क्रहियामैयाल्।क्रमत्तै क्रहियामैयाल् ऎऩ्ऱु र्त्तम्। अन्द राळत्तैक् क्रहियामलिरुक्कुम् तरुणत्तिल् ऎव्विदम् यादार्त्त्यम्गाळऎउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा माराट्ट ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् - सगीर ऎऩ्ऱु। सक्रप्रदीदि:- नल्ल सक्रागार ज्ञाऩम्। ऎऩ्ऩ विशेषमॆऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार्– क्वसित् ऎऩ्ऱु, तर्बणा तीषु ऎऩ्ऱु। इडम् वलम् मारुदल् ऎव्वाऱु ऎऩ्ऱु केऴ्क्कप्पडुमेया किल् सॊल्लप्पडुगिऱदु। इडदु भागम् वलदु भागम् ऎऩ्गिऱ व्यवहररमॆल्लाम् कुऱिप्पिडुगिऱ ऒरु इडत्तैक्करुदियऩ्ऱो एऱ्पडुगिन्दु। अदिल् तऩक्कु ऎदिऱाग इरुप्पदऩाल् माऱि इरुक्किऱ इडदु वलदु भागङ्गळैयुडैय कण्णाडियि ऩुडैयवुम् मुगत्तिऩुडैयवुम् इडैवॆळियिऩ् अगरहणमे। माऩदु कण्णाडियै अडैन्दिरुक्किऱदु। अदऩाल् मुगमाऩदु करहिक्कप्पट्टिराद इडैवॆळिडऩ् कूडियदाग इरुप्पदुबऱ्ऱि अबिमुगमाग इरुक्किऱ कण्णाडियिऩु टैयवुम् मुगत्तिऩुडैयवुम इडैवॆळियै क्रयामैयाल् आबिमुक्यप्रदीदि याऩदु यदार्त्तम इव्वण्णम् मालिऩ्यमुम् अल्बत्वम् मुदलियदुम्। तीङ्मेर् हेबि ऎऩ्ऱु। ऎल्ला तिक्कुगळुम्, ऒरे इडत्तिलिरुन्दबोदिलुम् किऴक्कुमेऱ्कु मुदलिय तिसैगळिऩ् व्यवहारम् प्रदिसम्बन्दियाऩ वस्तुवै अपेक्षित्तुवरु किऱदु। अन्द इडत्तिल् तिगन्दर प्रदियोगिक्कुम् तिसुन्दरत्तुक्कुम् टै इऩ्ऱि पानम्, अदऩाल् यदार्त्त विषयत्वम् ऎऩ्ऱु। तिसैगळ् अऩेगङ्गळॆऩ् पदु ‘पदप्याम् पूमिर्दि रोत्रात्’ ऎऩ्गिऱ शृतिवसऩत्ताल् अऱियप्पडुगिऱदु। J वॆळि विउजी, जानाषाववि उव्षञ् अदिदिराक्षिविन पूायन्दॆ जॊऴुदिलॆषॆग साजम् जॆषादासम्, अयऩ्नॊननिरवॆक्ष वसू सणै इयहॆद पूवदि तॊदॆ का साåj,सषय विष वऴि महागि विधिया त किषिङ् गत्तिऩारु सगी वष अणैवबूग व, षॊविय सदहासमी, यॆन् यव्षौवयविसिषव णवॆडिॆन् साहागारषॆषाडॆगगूऱु हणाजावाव् رت O व ५। हणॆ ण् ति { Io IO १५ नाविगि वैगि वरदीदिविबॊष: षॆस्याऩुरस्) तविबौषण कू षॆबादरविल् 史 व निादाह णग वैगि त्तु सादऴी, विगू। वाराैयिबूगऴ् तॆन् षॆय यविसिषवणजयऩु वारजरलि पूगऴ् ! णवि वॆन व,ॆॆसव ाहागारजिवऩु वारदामिबूगऴ्ददु विबॊषण वयविषव, हण अ उदि S कवल अयॆॆसग वनादा हॆणव,त विजऩा नवस कॆवावक्षसायै मावावाषआदान तॆॆॆयवावदिषदॆ । अयॊरुषॊ रॆगसा८०तावॊवि तिदिराषिषॊषविञु वाक्ष १ तॆ जसा?मी ऐय वैत्तिगाय् पूगऎलम् सुवऱद त षॊषॆ षॆयाविरिष) वङू, ॆॆवग, मणवॆडि वाषॆगा उगि ऩवॆडियवाषॆगा तिगरणम्।] लुवदि ५ व।त। या १ मुदल् अत्तियायम्। षॊषग]तञ सा२मी विगू तदद। हणविगू तदल्द उर्हागारषिक्षिगूuॆदि निरवयम् १ ह #१ श्रीबाष्यम् - कण् सन्दिरऩ् इरण्डु ऎऩ्गिऱ ज्ञाऩम् मुदलियदिलुम् विरल्गळै णॊळिबोगुम् इडत्तिल् वैत्तु अदिऩ् प्रसरणत्तै तडुत्तल्। तिमिरम् मुदलियवैगळाल् कण्गळिऩुडैय ऒळिगळिऩ् गतिबेदम् एऱ्पडुवदाल् सामक्रिगळिऩ् पेदत्ताल् इरण्डु सामक्रिगळुम् ऒऩ्ऱै मऱ्ऱॊऩ्ऱु अपेक्षियामल् सन्दिर क्रहणत्वयत्तिऱ्कु हेतुवाग आगिऱदु। अवऱ् ऱुळ् ऒरु सामक्रियाऩदु ताऩिरुक्कुमिडत्तोडुसेर्न्दिरुक्किऱ सन्दिरऩै क्रहिक्किऱदु। इरण्डावदो वॆऩ्ऱाल् कॊञ्जम् कोणिऩ गतियुडऩ् कूडियदाग इरुन्दुगॊण्डु सन्दिरऩिरुक्किऱ इडत्तिऱ्कु स मीबत्तिलिरुक् किऱ इडत्तिऩ् क्रहणत्तै मुऩ्ऩिट्टु सन्दिरऩै ताऩिरुक्कुमिडत्तै विट्टु विलगिऩदाग क्रहिक्किऱदु। अदऩाल् सामक्रिगळिऩ् इरट्टै यिऩाल् ऒरे समयत्तिल् इरण्डु प्रदेशङ्गळोडु कूडिऩ सन्दिरऩ् क्र हिक्कप्पडुवदिल् क्रहण पेदत्ताल् क्रहिक्कत्तक्क वस्तुविऩ् आगार पेदत्तालुम्, एक क्ाहण मिल्लामैयालुम्,सन्दिरऩ् इरण्डु ऎऩ्गिऱ प्रदीदिविशेषमुण्डागिऱदु। तेसान्दरत्तिऱ्कु अन्द चन्द्रविशेष णत्वमाऩदु तेसान्दरत्तिऩुडैयवुम् क्रहिक्कप्पट्टिराद स्वदेश त्तैयुडैयदाऩ सन्दिरऩुडैयवुम् निरन्तर क्रहणत्तालुण्डागिऱदु। अन्द इडत्तिल् इर सामक्रिगळिरुप्पदु उण्मै। अदऩाल् तेसङ्गळुडऩ् कूडिऩ इरण्डु सन्दा क्रहणमुम्, पारमार्त्तिगम् क्रहणत्वित्वत्तिऩाल् सन्दिरऩुक्कु सम्बविक्किऱ क्राह्यागारित्वित्व मुम् पारमार्त्तिगम्। अन्द इडत्तिल् विशेषण त्वयत्तुडऩ् कूडिऩ चन्द्र क्रहणत्वयत्तिऱ्कु ऒरे सन्दिरऩ् क्रहिक्कत्तक्कवऩ् ऎऩ्गिऱ क्रहणत्तिल् प्रत्यबिज्ञाऩत्तिल्बोल् केवलमाऩ कण्णुक्कु सामर् त्तियमिल्लामैयाल् साक्षज्ञाऩम् अव्वण्णमे निलैबॆऱ्ऱिरुक्कि ऱदु। C रण्डु इरण्डु कण्गळुगगुम् ऒरु सामक्रियिल् अन्तर्प्पालमिरुन्दबोदि लुम् तिमिरम् मुदलिय दोषङ्गळाल् वेऱुबट्टिरुक्किऱ कण्गळिऩ् ऒळिये इरण्डु सामक्रिगळाग आगिऩ्ऱऩवॆऩ्ऱु कार्यत्तिऩाल् कल्पिक्कत्तक्कदु। दोषम् विलगिऩ तरुणत्तिलो वॆऩ्ऱाल् ताऩिरुक्कुमिडत्तुडऩ्गूडिऩ सन्दिरऩ् ऒऩ्ऱु ऎऩ्गिऱ ज्ञाऩत्ताल् अऱियत्तक्कदाग इरुत्तलाल् सन्दिरऩ् ऒऩ्ऱु ऎऩ्गिऱ ज्ञाऩम् वरुगिऱदु सामक्रिगळिऩ् त्वित्वमा ऩदु दोषत्तालुण्डुबण्णप् पट्टिरुक्किऱदु। अन्द सामक्रिगळिऩ् कळऎस च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा वित्वत्तिऩाल् क्रहणत्वित्वम् सम्बविक्किऱदु अन्द क्रहण त् त्वत्तिऩाल् क्राह्यागार तत्वम् सम्बविक्किऱ तॆऩ्ऱु यदार्त्त क्यादि समर्त्तिक्कप्पट्टदु। विज्ञाऩ जादमऩैत्तुम् यदार्त्त मॆऩ्ऱु चित्तित्तदु।

आदलाल् त्विसन्द् ऎऩ्ऱु। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार्। ऎऩ्ऱु। तत्रैग इयऱ्कैयिल् नेराग प्रसरिक्किऱ स्वबावमुळ्ळदाग इरुन्दबोदिलुम् कण् णॊळिक्कु वक्रमाग इरुत्तल् सम्बविक्किऱदु। कण्णाडि मुदलियदाल् अदु काण प्पडुगिऱबडियाल्। इव्विडत्तिलुम् विरल्गळाल् तडुत्तल् अदरुष्टम् मुदलिय ताल् अदऱ्कु उबबत्ति एऱ्पडुगिऱदु। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार्- अद: ऎऩ्ऱु। सन्दिरऩिडत्तिलुळ्ळ एकत्वाक्रहणमाऩदु सन्दिरऩिरुक्किऱ कळ् इरण्डु ऎऩ्गिऱ प्रदीदियिऩ् इऩ्मैक्कुक् कारणम्। तेसान्दरत्तै अडैन्दिरु क्किऱ सन्दरऩुक्कु अन्द तेसत्तै विशेषणमागक् कॊण्डिरुत्तल् ऎव्वाऱु सम्ब विक्कुमॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल्लुगिऱार् - तेस ऎऩ्ऱु। अदऩाल् प्रदीदि यिऩ् यादार्त्त्यत्तिऱ्कु ऎऩ्ऩवॆऩ्ऱुगेट्किल् सॊल्लुगिऱार् - तत्रसामक्रि ऎऩ्ऱु तेन्देश त्वयविशिष्ट चन्द्रक्रहण्द्वयञ्ज पररमार्त्तिगम् ऎऩ्ऱु। सैक्र्य त्तिऩाल् पौर्वाबायक्रमम् क्रहिक्कप्पडाददु पऱ्ऱि क्रहणत्वयम् ऎऩ्गिऱदु अदऩालेये क्रहिक्कप्पडाद परस्पर पेदत्तुडऩ् कूडियदागवुमिरुक्किऱदॆऩ्ऱु करु त्तु। विशेषणत्वयत्तुडऩ् कूडिऩ विषयक्रहणम् इरण्डाग इरुन्दबोदिलुम् विसेष्यैक्यमाऩदु ऎव्वाऱु अऱियप्पडुगिऱदॆऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लु किऱार् - तत्र ऎऩ्ऱु। तेवदत्तऩ् मुदलियवर्गळिडङ्गळिल् तऩित्तिरुक्किऱ कण् णाऩदु ऐक्य प्रतिपत्ति समर्त्तमागक्काणप्पट्टिरुक्क विल्लैयऩ्ऱो। पिऩ्ऩैयो वॆऩ्ऱाल् संस्कारत्ताल् संस्करिक्कप्पट्टदागवे समर्त्तमागक् काणप्पट्टि रुक्किऱदु। संस्कारमाऩदु विलम्बित्तु उण्डागप्पोवदाल् अप्पॊऴुदु ऐक्य प्रतिपत्ति ऎऩ्ऱु अर्थम्।साक्षज्ञाऩम् तदैवावदिष्टदे ऎऩ्ऱु। क्रहि क्कप्पडाद एकत्वत्तुडऩ् कूडिऩ सन्दिरऩै मात्तिरम् विषयमागक्कॊण्ड साक्ष→ षज्ञाऩम् इरुक्किऱदॆऩ्ऱु अर्थम्। तस्यैव ऎऩ्गिऱ पाडत्तिल् सन्दिरमात्ति रत्तिऱ्के क्राहगमाग इरुक्किऱदॆऩ्ऱु अर्थम्। ऒरु सामक्रियाग इरुक्किऱ इरु कण्गळुक्कुम् ऎव्वाऱु इरण्डु सामक्रिगळाग इरुक्कुम् तऩ्मै ऎऩ्ऱु केट् कप्पडुमेयाऩाल् सॊल्लुगिऱार् - त्वयोस् सक्ष-षॊ: ऎऩ्ऱु इयऱ्कैयिल् दोषमिल्लाद इन्द्रियत्तिऱ्कु दोषत्तुडऩ्गूडि इरुत्तल् कार्यत्तिऩाल् कल्पि क्कत्तक्कदऩ्ऱो। अव्वाऱागवे सामक्री त्वित्वमुम् ऎऩ्ऱु करुत्तु। अङ्ङऩमागिल् ऎप्पॊऴुदुमे सन् वित्वम् काहिक्कप्पडलामॆऩ्ऱु विऩ वप्पडुमेयागिल् कूऱुगिऱार् - अबगदेदु ऎऩ्ऱु। दोषम पोऩबिऱगु ऎव्वाऱु ऐक्य प्रतिपत्ति सम्बविक्कलामॆऩ्गिऱ सङ्गगैवरिऩ् त्वित्व प्रतिपत्तियाऩदुउबा तियिऩाल् उण्डागिऱ तॆऩ्ऱु सॊल्लुगिऱार् - दोषकृतम् ऎऩ्ऱु। क्राह्या कारत्वित्वम् ऎऩ्ऱु। तऩ् तेसत्तोडु कूडि इरुत्तल् ऒरु आगारम्। करिहिक्कप् पट्टिराद इडैवॆळियुडऩ् कूडिऩ लेऱु प्रदेशम् ऒरु आगारम्। अदऱ्कु आगार तिगरणम्।] मुदल् अत्तियायम्, [काळऎरु त्वमावदु विशेषणत्वम् आगारमल्लाददै आगारमाग क्रहिप्पदाल् सम्बविक् किऱ अऩ्यदाक्यादि इल्लै। करहिक्कप्पट्टिराद इडैवॆळियुडऩ् कूडि इरुत्त लॆऩ्गिऱ तऩ्मै इरुक्क अप्रदाऩमाग पासिक्किऱ वस्तुवुक्के विशेषणत्वमि रुप्पदाल्। प्राबागरागळ् नेदावृत्तियाऩदु वित्तियै अडैन्दिरुक्किऱ त्वि त्वत्तैयुम् क्रहिक्कप्पट्टिराद पेदत्तुडऩ्गूडिऩ सन्दिरऩैयुम् क्रहिक्किऱदॆऩ्ऱु पगर्गिऩ्ऱऩर्। संवित् चित्तियिल् प्राबागरमदत्तै उबन्यसिक्कुम् सन्दर्प्पत्ति ल् ‘‘नेत्रवृत्तिर् तविदाबूदा त्वेदु वित्ती - विदन्वदी तवित्वम् चन्द्रञ्ज युगबत् निर्बासयदि तत्र नll’’ ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। तेसत्तै अडैन्दिरुक् किऱ त्वित्वत्तैयुम् क्रहिक्कप्पट्टिराद पेदत्तुडऩ् कूडिऩ सन्दिरऩैयुम् क्रहिक् किऱदॆऩ्ऱु अदैक्काट्टिलुम् इव्विडत्तिल् वैषम्यम्। सष तेजससिऩ् गतिबेद रूपमाऩ इरण्डु सामक्सिगळाल् उण्डायिरुक्किऱदुम् अदिसैगरियत्तिऩाल् क्रहिक्कप्पट्टिराद क्रमत्तुडऩ् कूडियदुम् क्रहिक्कप्पट्टिरुक्किऱ पेदत्तुडऩ् कूडियदुमाऩ इरण्डु ज्ञाऩङ्गळ् क्रहिक्कप्पट्टिराद एकत्वत्तुडऩ् कूडिऩ सन्दि रऩैयुम् करहिक्कप्पट्टिराद इडैवॆळियुडऩ् कूडियदाऩ तेसान्दरत्तैयुम् तॊडर्चियाग क्रहिक्किऱदु। अदऩाल् सन्दिरऩ् इरण्डॆऩ्गिऱ व्यवहारम् ऎऩ्ऱु पॊरुळ्। इदि निरवत्यम्। यदार्त्तक्यादि समर्त्तऩमॆऩ्ऱु पॊरुळ्। वादगााणा। उषणानि तॆॆॆवस्व पूाषिषिरॆव व वळुदानीदि न् ददु यद: कियदॆ सुयवा किळनॆन् वहु नॊव्वाडिनव नव कारॆण । वक्षान्जानामऩैव व जादरैमऱैजu निरनिवि तॊषदाल नवगदिाैयास् यगल ाणण्मण कू जाण व वडिव तागि न वॆलगि किल्नॊव्वडि तॆ ऱवदाहि वरुॆ ण व हणा क्षॆदु वैणवावा तदॊडिगूाया विजयग]जदा हुवा ह्वॊवॆक्षामलानवा नहावर् वडिाय पूरस्वबूसायारणा न लव्विषया:, कॆवन तददा षाैसानव्ैविषयालुत्ताऩावला नालुयादया Z नीवा वाय् ओवाय्गावस्वबा न लव्विषयदया ह त साज जjतॊ १ त्तु ऒहित्तया वॊवावालुत् श्रीबाष्यम्

उदि तव वेऱु क्यादिक्कु तूषणङ्गळ् अन्द अन्द वादिगळालेये विस्तरि क्कप्पट्टिरुक्किऱबडियाल् अन्द विषयत्तिल् यत्ऩम् सॆय्यप्पडुगिऱदिल्लै। इल्लैयेल् अऩेगमाऩ इन्द उबबादऩप्रकारत्ताल् यादुबयऩ्? प्रत्य अरु काळऎसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा क्षम् अनुमाऩम् आगमम् ऎऩ्गिऱ प्रमाणवर्क्कङ्गळैयुम्, शास्त्रत्ता लेये अऱियत्तक्कदुम्, विलक्कित्तळ्ळप्पट्ट समस्त दोषन्दङ्गळु मुळ्ळदुम् ऎल्लै इल्लाद अदिसयत्तुडऩ् कूडियदुम्, ऎण्णमुडियाददु माऩ कल्याणगुणसमूहङ्गळुडऩ् कूडियदुम्, ऎल्लावऱ्ऱैयुम् अऱिन्द तुम्, सत्यसङ्कल्पत्तुडऩ् कूडियदुमाऩ परप्रह्मत्तै ऒप्पुक्कॊळ्ळु किऱवर्गळुक्कु ऎदुदाऩ् चित्तियादु? ऎदुदाऩ् पॊरुत्तमुळ्ळदाग आगिऱ तिल्लै? क्षेत्रज्ञर्गळुडैय पुण्यबाबङ्गळुक्कु अऩुगुणमाग अन्द क्षेत्रज्ञर्गळिऩ् पोगत्तिऱ्कागवे ऎल्ला उलगङ्गळैयुम् उण्डुबण् णुगिऱदुम् आऱु कुणङ्गळाल् निऱैन्दिरुप्पदुमाऩ परप्रह्मत्तिऩाल् सुगदुक्कबला नुबवत्तिऩ् पॊरुट्टुम् उपेक्षाबलानुबवत्तिऩ् पॊरु ट्टुम् अऩुबविक्कप्पडत्तक्कवैगळुम् ऎल्लोरुक्कुम् पॊदुवाऩ अ ऩुबवत्तिऱ्कु विषयमाग इरुप्पवैगळुमाऩ पदार्त्तङ्गळुम् अन्दन्द पुरुषर्गळिऩ् अऩुबववमात्तिरत्तिऱ्कु विषयमाग इरुप्पवैगळुम् अन्द अन्दगालत्तोडु मुडिवुडैयवैगळुमाऩ सिलबदार्त्तङ्गळुम् अप्पडि अ प्पडि अऩुबविक्कप्पडत्तक्कवैगळाग उण्डुबण्णप्पडुगिऩ्ऱऩ। अदिल् पात्य पादगबावमाऩदु ऎल्लोरुडैय अऩुबवत्तिऱ्कुम् विषयमाग इरु प्पदालुम् ऎल्लोरुडैय अऩुबवत्तिऱ्कुम् विषयमागामलिरुप्पदालुम् पॊरुत्तमुळ् ळदाग आगिऱदॆऩ्बदऩाल् ऎल्लाम् समञ्जसमाग आगिऱदु। च्कुदप्रकाशिगै- ६ अदवा किमनो “> ऒरुवर् ऒरुवर्मीदु कूऱप्पट्टुळ्ळ क्यात्यन्दर तूषणङ्गळ् तऩक्कु अबिबदमाग इरुप्पदाल् अन्द विषयत्तिल् तऩ्ऩुडैय मुयऱ्सियिऩदु इऩ्मैयैक्कूऱुगिऱार्- क्यादि ऎऩ्ऱु। ऎऩ्गिऱ पदादुपूर्वियै मुऩ्ऩिट्टवाक्कियत् तिऩ् पाडमाऩदु अऩेग कोसङ्गळिल् काणप्पडुगिऱदु। व्याक्यादाक्कळाल् व्याक् कियाऩम् सॆय्यप्पट्टु मिरुक्किऱदु। अदिल् परागर्त्त विषयमाऩ अबरोक्षप्रमङ् गळिल् ऒव्वॊरु उत्तरत्तिऩालेये परिहारम् सॆय्यप्पट्टिरुप्पदाग ऱदु। “किम् न सेत्स्यदि ऎऩ्गिऱ वाक्कियत्तिऩाल् प्रमाणत्तिल् अस्तित्वम्गूऱप्पट्टदु। किम् नोबबत्यदे ऎऩ्बदऩाल् उबबत्ति कूऱप्पट्टदु। प्रमाणम् ऎदु ? ऎव् उबबत्ति ऎऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार्- भगवदाहि ऎऩ्ऱु। अगिलम् ‘जगत् स्रुजदा ऎऩ्गिऱ पदङ्गळाल् इन्द अर्थत्तिऱ्कु श्रुति मूलत्वम् सिप्पिक्कप्पट्टदु। प्रह्ममाऩदु ऎल्ला कार्यङ्गळुक्कुम् कारणमाग इरुप्प ताल्। ‘इदम् सर्वमस्रुजद’ ऎऩ्ऱल्लवो श्रुति वसऩम्। प्रदीयमाऩत्वम् विशेषमिऩ्ऱि इरुप्पदाल् इदुवुम् अन्द प्रह्मत्ताल् सृष्टिक्कप्पट्टदॆऩ् ऱु अर्थम्। अङ्ङऩमागिल् पात्य पादगबावत्तिऱ्कु व्यवस्तै ऎव्वाऱागवॆऩ्ऱु केट्कप्पडुमेयागिल् कूऱुगिऱार् - तत्र ऎऩ्ऱु, अन्दन्द पुरुषऩाल् अऩुब विक्कप्पडत्तक्कवैगळुम् अन्दन्द कालत्तोडु मुडिवडैगिऱवैगळुमाऩ सुगम् मुदलियवैगळुक्कु मित्यात्वमिल्लैयऩ्ऱो वॆऩ्ऱु करुत्तु। वाऱुदिगरणम्।] मुदल् अत्तियायम्। [कळ ऎऎ यदु नस्टिस्टिनिल पूव नीयजोन श्रीदिवलगिगि: तडिससु, सुन]तॆन् हित वा८ " उदाषन तनिवबूव नीबा नवियायिवाग ऐदॆत्रविषयो हन: ऐ।तदिगि क२वाजि ‘त। विवदौ” उदि ववनास I विऩाविसालिरहित वावैषारायनवॆष त सुग तवबूदिरिग सासारिग क२१ सुनदव स्वरावि विरॊयि, त। व हऩॊग नवि सुन्दॆन् वह उदि ववु नाग १! יעו हि ञा सषासीग " उद उद तावि वडिसव्वौ विडिविअ षिविषयौ । उत्तिवॊया। स्त व्वा श्रीडिवि षिगयॊव पूषुनॊरवओय्गॊलॊ तॆ अ सव्वाजिहितयॊ सुविदषिेहु तणैवाषियॆयॆ व नि व,वयवूदिवाडिनवागवाडिस वागविल्) १ना क विडिस्टि निव पूवे नीयदॊवदॆ:स्टिस् ता: काविबॊषे कस्टावदाग,ववना तुववमाग तु कावाषि हिताविदषि श्रीदञाराडिवल्, तॆ- जीयदॆ य १९९ ६६ IT सुक्षनॆ उदि / सदऴ - तऩेषॆ तषिेरवाय्वेग] तॆहुक्षावजॊव तॆदालु हुक्षाव्हॊव)तॆदलरलू ाैया त वग ति । विषाग उदि कायावॆ नाविया नाडि नि वबूव नीयगूऴिदि वॆळि; ॆॆनदॆडिॆवऴि - यावनिवबूव नीय वाविगू न रुषदिदि : कायागियावयबूाय्वॆनानिव वनीयवाविऴिगि वॆस: तडिवि नाषि; न हि सम्बूद वॊ किय लाविषयम्; सुहुरराक्षसावूराषिषु सदॆ षॆव ाैयाव्वू,यॊमाग १ ययागऴ्- तॆन रैयर्सहस् I वास रक्षदा षॆहॆॆॆसॆॆग कयन सूक्षिगऴ्’ उगि अदो कायाबुवो विविगु ाय्बुसु पूगराजियायी !! श्रीबाष्यम् - १ सत् ऎऩ्ऱावदु असत् ऎऩ्ऱावदु निर्वसऩम् सॆय्यत्तगाददाऩ् अज्ञाऩमाऩदु श्रुतियिऩाल् चित्तित्तिरुक्किऱ तॆऩ्ऱु यादॊऩ्ऱु कूऱ प्पट्टदो अदु मुऱ्ऱिलुम् पिसगु। ‘अन्रुदोहिप्रत्यूडा:’ ऎऩ्गिऱ काळऎअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा असत् श्रुतिवसऩम् मुदलियवैगळिलुळ्ळ अन्रुद सप्तमाऩदु अनिर्वचनीयमॆ ऩ्गिऱ पॊरुळै उणर्त्तुम् तऩ्मैयुळ्ळदाग इराददाल् - अन्द सप्तमाऩदु रुदेदर विषयमऩ्ऱो। रुदमॆऩ्गिऱ पदम् कर्मावैच् चॊल्लुगिऱदु- ‘रुदम् पिबन्दौ’ ऎऩ्गिऱवसऩत्तिऩाल्। कामबलत्तिलबि सन्दि इल्लाददुम् परमबुरुषऩुडैय आरादऩरूपमाग इरुप्पदुम् परमबुरुषप्राप्तियै पलमागक्कॊण्डदुमाऩ कर्मावाऩदु रुदमॆऩ् ऱु सॊल्लप्पडुगिऱदु। इन्द इडत्तिल् अदैक्काट्टिलुम् वेऱाग इरु प्पदुम् संसारिगबोगङ्गळैये पलमागक्कॊण्डदुम् प्रह्मप्राप् तिक्कु विरोदियागवुमिरुक्किऱ कर्मावाऩदु अन्दमॆऩ्ऱु सॊल्लप् पडुगिऱदु- ‘एदम् प्रह्मलोकम् न विन्दन्दि, अन्रुदे १५ हिप्रत्यूडा: ’ ऎऩ्गिऱ वसऩत्तिऩाल्- ‘नासदासीन्नोसदासीत्’ ऎऩ्गिऱ श्रुति वसऩत् तिलुम् सदसत् सप्तङ्गळ् इरण्डुम् व्यष्टि तसैयिलुळ्ळसिदचित्तुक्कळै विषयमागक्कॊण्डवैगळ्। इन्दवसऩमाऩदु उत्पत्ति समयत्तिल् सत् त्यत् सप्तङ्गळाल् सॊल्लप्पट्टिरुक्किऱ सिदसित् व्यष्टिबूदङ्गळाऩ वस्तुक्कळ् इरण्डुगळुक्कुम् लयसमयत्तिल् असित्समष्टिबूदमाऩदुम् तमस्सप्तत्ताल् सॊल्लत्तक्कदुमाऩ वस्तुविऩिडत्तिल् प्रळयत्तै प्रदिबादिप्पदिल् नोक्कमुळ्ळदाग इरुप्पदाल्। इन्द इडत्तिल् ऒऩ्ऱु क्कावदु स्तचेतनिर्वचनीयत्वम् सॊल्लप्पडुगिऱदिल्लै। सत् इरण्डुक्कुम् कालविशेषत्तिल् असत्पावमात्तिरम् सॊल्लप्पट्टिरुप्प ताल्। इन्द इडत्तिल् तमस् सप्तत्ताल् सॊल्लबट्टिरुक्किऱ वस् वुक्कु असित् समष्टित्वम् ‘अव्यक्तमक्षरे लीयदे। अक्षरम् तमसि लीय ते’ ऎऩ्ऱु श्रुतियिऩाल् अऱियप्पडुगिऱदु। अर्थाङ्गीगारत्तुडऩ् तमस् सप्तत्तिऩाल् असित् समष्टिरूपैयाऩ प्रकृतियिऩुडैय सूक्ष्मा वस्तै उरैक्कप्पडुगिऱदु। अन्द प्रकृतिक्को वॆऩ्ऱाल् ‘मायान्दु प्रकृतिम् वित्यात्’ ऎऩ्ऱु माया सप्तत्ताल् अबिदाऩ मिरुप्पदाल्। अनिर् वचनीयत्वम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् इदु इव्वण्णमल्ल। माया सप्तत्तिऱ्कु अनिर्वचनीय मॆऩ्गिऱ अर्थत्तै उणर्त्तुम् तऩ्मै काणप्पट्टिरुक्कविल्लै। माया सप्तम् मित्याबर्यायमाऩदाल्, इदऱ्कु अनिर्वचनीयत्वम् ताऩ् पॊरुळॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदुवुमि ऎल्ला इडत्तिलुम् माया सप्तमाऩदु मित्यै ऎऩ्गिऱ अर्थ त्तै उणर्त्तुम् तऩ्मैयुळ्ळ तल्लवऩ्ऱो। उण्मैयागवे इरुक् किऱ असुरर्गळुडैयवुम् राक्षसर्गळुडैयवुम् अस्त्रम् मुदलियवै कळिल् माया सप्तत्तिऱ्कु प्रयोगमिरुप्पदाल्। तेनमायासहस्रन्द च्चम्बरस्यासुगामिना- पालस्य रक्षदा देहमैगैगच्येन सुदिद ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। आदलाल् माागप्कमाऩदु विचित्तिर ङ्गळाऩ वस्तुक्कळै सृष्टि सॆय्गिऱ तॆऩ्गिऱ पॊरुळै उणर्त्तु ल्लै। किऱदु। तु तिगरणम्] च्रुदप्रकाशिगै - ऎऩ्ऱु। मुदल् अत्तियायम्। [काळऎगू इदऱ्कुमेल् श्रुतिस्मिरुदिगळालुम् अर्थाबत्तियिऩालुम् अनिर्वचनीय हित्ति यै तूषिप्पदऱ्काग मुदलिल् श्रुतिवाक्कियङ्गळै योजऩम् सॆय्गिऱार् - यत्पुन: अन्रुदो ऎऩ्गिऱ पदत्तै मुदलिल् वैत्तुक्कॊण्डिरुक्किऱ श्रुतियै व्याक्कियाऩिक्किऱार् अन्न्देन ऎऩ्ऱु। मुऩ् निरसऩम् सॆय्यप्पट्ट प्रकारत्ताल् अनिर्वचनीय मॆऩ्गिऱबॊरुळ् अप्रामाणिगमाऩदाल् अन्द अर्थत्तिल् व्युत्पत्ति इल्लै ऎऩ्ऱु अर्थम्। अन्रुग सप्तत्कै व्याक्कियाऩिक्किऱार् - रुदेदरविष योह्यन्रुदसप्त: ऎऩ्ऱु। हि ऎऩ्गिऱ सप्तत्तिऩाल् रुदेदरविषयत्वत्तिल् सम् प्रतिपत्तियाऩदु सुसिप्पिक्कप्पट्टदु। रुदाबावत्तिऱ्कुम् रुदविरोदिक्कुम् रुद पूदमाऩ प्रह्माच्रयत्वम् उबबऩ्ऩमागाददाल् अदैक्काट्टिलुम् वेऱागवे इरुक्किऱ नञर्त्तमाऩदु उऩ्ऩालुम् सॊल्लत्तक्कदॆऩ्ऱु करुत्तु। अन्रुद सप् तार्त्तत्तै निष्कर्षिप्पदऱ्काग रुद सप्तार्त्तत्तैक् कूऱुगिऱार् - रुदमिदि ऎऩ्ऱु। कर्मवासि -पुण्यकर्मावैच् चॊल्लुगिऱ स्वबावमुळ्ळदॆऩ्ऱु पॊरुळ्। सत्यम् ऎऩ्गिऱ पॊरुळै उणर्त्तुगिऱ स्वबावमुळ्ळदल्लवॆऩ्ऱु करुत्तु। ऎदऩा लॆऩ्ऱु केट्कप्पडुमेयागिल्, कूऱुगिऱार् - नदम्बिबन्दौ ऎऩ्ऱु। इन्द वा क्कियत्तिल् सुक्कु तस्य लोके ऎऩ्ऱल्लवो सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱुगरुत्तु। इव्विदमाऩ वाक्यान्दरङ्गळिल् प्रसिद्धियुम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। यदा वृक्षस्य सम्बुष्पितस्य तूरात्कन्दो वादि एवम् पुण्यस्य कर्मणो तूरात् कन् दो वादि’ ऎऩ्ऱ सॊल्लिविट्टु ‘एवमन्दादात्मानम् जूगुप्सेत्’ ऎऩ्ऱु पुण्य त्तिऱ्कु प्रदियोगियाग अन्रुदसप्तम् प्रयोगिक्कप्पट्टिरुक्किऱदु। आदलाल् रुद सप्तम् पुण्यत्तैच् चॊल्लुगिऱदु। पुण्युमुम् मोक्षत्तिऱ्कु विरोदियागैयाल् ऎव्वाऱु अन्रुद सप्तत्ताल् सॊल्लप्पट्टिरुक्किऱ पाबमात्तिरत्तिऱ्कु क्रहणम् ऎऩ्गिऱ शङ्कैवरिऩ् मोक्षप्रगरणत्तिल् सॊल्लप्पट्टिरुक्किऱ पुण्यत्तै विव रित्तुक्कूऱुगिऱार् - नदम् कर्म ऎऩ्ऱु। मोक्षत्तै अडैयविरुप्पमुळ्ळवऩुक्कु पुण्यम् पाबम् इरण्डुम् मोक्षविरोदियऩ्ऱो। आगैयाल् अन्द इरण्डुम् पाब मॆऩ्ऱु पगरप्पडुगिऱदु। आगैयाल् नञ् जमासत्तिल् उळ्ळडङ्गि इरुक्किऱ रुद सप्तमाऩदु करुदप्पडामलिरुक्किऱ पलत्तुडऩ् कूडिऩ कर्मामै उणर्त्तुगिऱदु ऎऩ्ऱु पॊरुळ्। ‘परमबुरुषारादनवेषम् तत्प्राप्तिबलम्’ ऎऩ्गिऱ इन्द वाक्किय त्तिऩाल् ‘स्वकर्मणा तमप्यर्च्य चित्तिम् विन्ददि मानव: ऎऩ्गिऱ इन्द वसऩम् सूसिप्पिक्कप्पट्टदु। अन्रुद सप्तत्तिऱ्कु प्रह्मप्राप्तिविरोदि परत्वमिरुन् दाल्दाऩ् रुद सप्तत्तिऱ्कु पन्दगमल्लाद कर्मावै उणर्त्तुन्दऩ्मै चित्तिक्कि ऱदॆऩ्बदु पऱ्ऱि अदऩ् अर्थदै अदऱ्कु मुन्दिऩ वाक्कियत्तिऩाल् उबबादिक् किऱार् - एदम् ऎऩ्ऱु। रुदान्रुद सप्तम् इरण्डुक्कुम् ‘एवमन्रुदादात्मानम् जुगुप् सेत्” इदुमुदविय श्रुतिगळिल् पुण्यबाब रूपङ्गळाऩ अर्थङ्गळै उणर्त्तुम् तऩ्मै प्रसिद्धमाग इरुप्पदाल्-नसुकृतम् नदुष्कृतम् सर्वे पाप्मानो तो निवर्दन्दे, क्षयन्दे सास्य कर्माणि’इदु मुदलियश्रुति वाक्कियङ्गळिल् सुक् रुदम् तुष्कृतम इरण्डुक्कुम् मोक्षविरोदित्वम् केऴ्क्कप्पडुवदालुम् मोr प्रगरणङ्गळिल् मुक्ति अडैय विरुप्पमुळ्ळ सेदाऩुक्कु संसारमॆऩ्गिऱ पॆयरै उडैय अरिष्टबलत्तैक्कॊडुक्कुम् स्वबावमुळ्ळदादलाल् इरण्डुम् पाब सप्तत्ताल् सॊल्लत्तक्कदाग इरुप्पदालुम्, इन्द अकृत सप्तत्तिऱ्कु इन्दवाक् यत्तिलेये प्रह्म प्राप्ति विरोदित्वम् केऴ्क्कप्पडुवदालुम्, तस्यान्दरायो • काळ अय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा मैत्रेय’ इदु मुदलिय वाक्कियङ्गळिल् पुण्यम् पाबम् इरण्डु कर्माक्कळुक्कुम् मोक्षत्तिऱ्कु विरोदियाऩ पलत्तैप् पयक्कुम् तऩ्मै केऴ्क्कप्पडुवदालुम्, अन् रुदसप्तम् अनिर्वचनीय मॆऩ्गिऱ पॊरुळै उणर्त्तुम् तऩ्मैयुळ्ळदॆऩ्बदाग व्युत्पत्ति इल्लामैयालुम्, अन्रुद सप्तमाऩदु अदैविड वेऱाऩ व्युत्पत्तियि ऩाल् मोक्ष विरोदियाऩ कर्मावै उणर्त्तुवदिलेये नोक्कमुळ्ळदॆऩ्ऱु पॊरुळ्। सदुच्यदे’ नासदासीदीत्यादि - इन्द इडत्तिल् “अनादिमत् परम् प्रह्म न सत्तन्ना ऎऩ्ऱु प्रह्मसप्तवाच्यमाऩ शुद्धात्मस्वरूपविषयमाऩ स्त सत् सप्त प्रयोगमाऩदु प्रदिबन्दियाग अऩुसन्दिक्कत्तक्कदु। सत्असत् ऎऩ्गिऱ इरण्डु सप्तङ्गळुक्कुम् सिदसित् व्यष्टिविषयदवत्तै उबबादिक्किऱार् - उत्पत्ति ऎऩ्ऱु। उण्डाऩ वस्तुवुक्कऩ्ऱो प्रळयम्। सिदसित् व्यष्टिगळुक्कु उत्पत्ति यो श्रुति हित्तलायुळ्ळदु। आगैयाल् अन्द वस्तुक्कळ् इरण्डुक्कुम् प्रळयम् सॊल्लप्पडुगिऱदॆऩ्ऱु अर्थम्। सत् तयत् ऎऩ्गिऱसप्तङ्गळाल् ‘सच्च तीयच्चाबवत्त ऎऩ्गिऱ वाक्यम् निऩैक्कप्पडुम्बडि सॆय्यप्पट्टदु। कार्यावस्त सचेतनद्रव्यमा ऩदु सत् सप्तत्ताल् सॊल्लप्पट्टिरुप्पदाल्, इन्द इडत्तिल् सच् चप्तत्तालुम् असत्सप्तत्तालुम् अदैविड विलक्षणमाग इरुक्किऱ वस्तुवै उणर्त्तुगिऱ कार्यावस्त सचेतनासेदा निषेदम् सॆय्यप्पट्टदु। वेऱु वाक्कियत्तोडु अर्त् तैक्यत्ताल् ऎऩ्ऱु अर्थम्। ‘तमआसीत् तमसागूडम्’ ऎऩ्गिऱ अदऱ्कु अडुत्त वाक्याबिप्रायत्ताल् असित् समष्टिबूदमायुम् तमस्सप्तत्ताल् सॊल्लत्तक्कदु माऩवस्तु वॆऩ्ऱु ऎऩ्ऱु। कूऱप्पट्टदु। वेऱु हिेदुवैक्कूऱुगिऱार् - स्तस्तो: कालविशेषत्तिल् अनिर्वचनीय मङ्गीगरिक्कप्पडुगिऱदिल्लैयऩ्ऱो। असित्स मष्टिक्कु तमस्सप्तवाच्यत्वत्तै उबबादऩम् सॆय्गिऱार् - अत्र ऎऩ्ऱु, तम आसीत्, मायान्दु प्रकृतिम्’ ऎऩ्गिऱ इन्द इरणडु वाक्कियङ्गळुक्कु मुन्दि वरिसैयाग उबादाग विवक्षैयै सोत्य रूपत्ताल् काण्बिक्किऱार् - सत्यम् ऎऩ्ऱु, प्रकृति सप्तत्ताल् सॊल्लत्तक्कदु मायै ऎऩ्ऱु अर्थम्। परिहरिक्किऱार् - ऱैत्ते वम् ऎऩ्ऱु। ऎदऩालॆऩ्ऱु केट्कप्पडुमेयाऩाल् सॊल्लुगिऱार्- माया ऎऩ्ऱु। इदि सप्तम् हेतुविल्। मायासप्तत्ताल् सॊल्लत्तक्कदु प्रकृति ऎऩ्बदु अबिप्रा यम्। ऐन्द्रजालिगऩ् मुदलियवर्गळिडङ्गळिल् मायावी ऎऩ्गिऱ पदत्तिऱ्कु प्रयो कम् काणप्पडुवदाल् माया मित्या सप्तङ्गळ् इरण्डुम् पर्यायङ्गळाऩदाल् अनिर् वासयत्तिऱ्कुम् मित्यात्व मिरुप्पदाल् मायासप्त वाच्यत्वम् ऎऩ्गिऱ अबिप्राय त्ताल् सङ्गिक्किऱार् - माया ऎऩ्ऱु। परिहरिक्किऱार् - तबि नास्ति ऎऩ्ऱु। माया सप्तत्तिऱ्कु मित्याबर्यायत्वमे किडैयादु। अप्पडि ऒप्पुक्कॊण्डबोदिलुम् अ न्यदा क्यादि पोदाक्रहम् इव्विरण्डुक्कुळ् ऒऩ्ऱिऩालेये उबबत्ति वरुवदाल् मित्यार्त्त विषयत्वम् युक्तमल्लवॆऩ्बदऩाल् अनिर्वसऩीयवासित्वम् इल्लै ऎऩ्ऱु करुत्तु। अदै उबबादिक्किऱार् - नहि ऎऩ्ऱु। माया सप्तप्रयोग विषयङ् गळाग इरुक्किऱ ऎल्ला अर्थङ्गळिलुम् मित्यात्वत्तिऱ्कु अनुवरुत्ति इल्लामै याल् ऎऩ्ऱु अर्थम्। सत्यमाग इरु क्किऱ वस्तुक्कळिल् पायासप्तप्रयोगत्तै क्काण्बिक्किऱार् -यदोक्तम् ऎऩ्ऱु। ज्ञानत्ताल् पादिक्कत्तक्कवैगळुक्कु ऒव् वॊऩ्ऱाग सास्तिरत्तिऩाल् सेदिक्कत्तक्क तऩ्मै इल्लै यऩ्ऱो। आगैयाल् ऒव् वॊऩ्ऱाग मायैगळुक्कु सेत्यत्वम् कूऱप्पट्टिरुप्पदाल् मायासबदम् सत्यमाऩ अर्थत्तैये उणर्त्तुवदिल् करुत्तुळ्ळदु। ऎङ्गुम् तॊडर्न्दु वरुगिऱधर्म तिगरणम्।] मुदल् अत्तियायम्। [•ळअग मायासप्तप्र त्तिऱ्के प्रवृत्ति निमित्तत्वम् सॊल्लप्पडवेण्डुमादलाल् योग विषयङ्गळाऩ ऎल्ला अर्थङ्गळिलुम् तॊडर्न्दुवरुगिऱ आच्चर्यत्वमे मायासप्तप्रवृत्ति निमित्तमॆऩ्ऱु सॊल्लुगिऱार् – अद: ऎऩ्ऱु। आच्चर्यत्वम्-आच्चर् यप्पडत्तक्क तऩ्मै। अदु विचित्तिरमाऩ अर्थङ्गळै उण्डुबण्णुम् तिऱमैयुळ् ळदाग इरुप्पदाल्। विसित्र सप्तमाऩदु पऱ्पल भागुबाडुळ्ळ वस्तुक्कळै उणर्त्तु किऱदु। नानावि तमाऩ कार्यङ्गळै उण्डुबण्णुगिऱ स्वबावमुळ्ळदादलाल् प्रक्रु तिक्कु आच्चर्यप्पडत्तक्क तऩ्मै। मायासप्तमाऩदु आच्चर्यप्पॊरुळै उणर्त्तुम् तऩ्मैयुळ्ळदॆऩ्ऱल्लवो सॊल्लप्पडप्पोगिऱदु। आदलाल् आच्चर्यत्वमे प्रवृत्ति निमित्तम्। मायासप्तप्रयोग विषयङ्गळाऩ असत्वस्तुक्कळिडङ्गळि लुम् सत्यवस्तुक्कळिडङ्गळिलुम् आच्चर्यप्पडत्तक्कदऩ्मै इरुक्किऱदु। ९ ६८ वगरदॆ ाैयाबल्वाविया न विविसूाय्बूम्बूगागा षॆव् : ‘कसा नायी वस]जदॆ वियऱॆददवॆलिऩाडुना जाय्या स हिर-ल उदि पोग सूगरदॆवि पूविदु ायस उगागू उयेदि । वरवेषस्) व तङ्दारैसॆण कायिगू - वगॆ: नाजगूॆम् । जीवॆॆसव हि जायया निरॊय

कूना त षिजाय्या सुवॊ यषा जीव: वरवयल्दॆ’ उदि उनॊ कायावि: वहुव यदॆ’ उदद ावि विविदायग पॊऱिवियीयऩॆ सुद वऩव हि रि कूषॆव राजदि"उद आदॆ । न हि ऴियरुग कऱिविराजदे । " ३८ जाया टिा-त। या उगदावि मणयीेदि ववनॊॆदवदि ऩादिगा वगरदि त उदि नऱागिविस्सडि निवबूव नीयाऩानदिवाडि नऴ नॊॆवगॊवडिॆयानीववदा; नमि : तदवेसि’ उदि जीव्वायॊॆॊगॊवषॆबॊ सदि स्वबूजॆगु स्त् तसजवॆ कजऱगुम पूदिविनास्हेद हुवद ८ IT तव० उ उ व त णि विरलागा नवरिगळ् नाहॆगरुदा काविडिव नाववगिडि Jतॆ वॊगॊवषॆस् नावि जीवरीर्ग ८ ९० वॆ हण रक्ष) वह वऩवाजिया नाडि व्वळुदा सुॆननॆ जीवॆ।नाzz काविय) नाोवॆ वरगरवाणि वव वऴ्न: वााै कवय पूऩॆॆव हि नाोव वाग८-कऴ्। सुॆदा न हाक्तानवरिगळ् नऴ ऐदि सव १

काळ अउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा श्रीबाष्यम् ऎऩ् विचित्तिरमाऩ वस्तुक्कळै सृष्टिक्कुम् वल्लमैयुळ्ळदाग इरुप् पदिऩालेये प्रकृतिय याऩदु मायासप्तत्ताल् सॊल्लप्पडुगिऱदु, अस् मान् मायीस्रुजदे विच्वमेदत् तस्मिंश्रीसान्यो मायया सऩ्ऩिरुत्त: ऱु मायासप्तत्तिऱ्कु वाच्यैयाऩ प्रकृतिक्कु विचित्तिरङ्गळाऩ पदार्त्तङ्गळै सृष्टि सॆय्युम् तऩ्मैयैक् काण्बिक्किऱार्। परमबुरुष ऩुक्कुम् अप्पडिप्पट्ट विसित्रार्त्त सर्क्कगरमाऩ माया सप्तवाच्य माऩ प्रकृतियुडऩ् कूडि इरुत्तल् मात्तिरत्तिऩाल् मायित्वम् सॊल्लप्प टुगिऱदु। अज्ञदैयालल्ल। जीवऩुक्के अऩ्ऱो मायैयिऩाल् तिरोदा ऩम् श्रुतियिऩाल् कूऱप्पडुगिऱदु। ‘तस्मिम्रीसान्यो माययाळन्दिरुत्त’ ऎऩ्ऱुम् अनादिमायया सुप्तो यदाजीव: प्रबुत्यदे’ ऎऩ्ऱुम्। ‘इन् द्रो मायाबि: पुरुरूप ईयदे’ ऎऩ्गिऱ इडत्तिलुङ्गूड विचित्तङ्गळाऩ सक्तिगळ् कूऱप्पडुगिऩ्ऱऩ। अदऩालेयेदाऩ्’ पूरि त्वष्टेव राजदि’ ऎऩ्ऱु सॊल्लप्पडुगिऱदु। मित्याबूदमाऩ ऒरुवस्तु प्रकाशियादऩ्ऱो - मेम मायादुरत्यया’ ऎऩ्गिऱ इडत्तिल् कूड कुणमयी ऎऩ्गिऱ वसऩत् ताल् मूऩ्ऱु कुणङ्गळुक्कुमास्पदमाऩ अदे प्रकृति सॊल्लप्पडु किऱदु ऎऩ्बदऩाल्, श्रुतिगळाल् सत् ऎऩ्ऱावदु असत् ऎऩ्ऱावदु सॊल्लत् तगात्ताऩ अज्ञाऩमाऩदु प्रदिबादिक्कप्पडविल्लै। ऐक्योपदेशत् तिऩ् अऩुबबत्तियिऩालुमल्ल। ‘तत्त्वमसि’ ऎऩ्ऱु जीवात्मा परमात्मा इरुवर्गळुक्कुम् ऐक्योपदेशमिरुप्पदाल् ऎल्लावऱ्ऱैयुम् अऱिन्ददुम् सत्यसङ्कल्पत्तुडऩ् कूडियदुम् ऎल्ला उलगङ्गळिऩ् सरुष्टि स्तिदि विनासङ्गळुक्कुक्कारणमाग इरुक्किऱदुम् तत् ऎऩ्गिऱ सप्तत्तालऱियप्पट् टदुमाऩ प्रकृत प्रह्मत्तिऩिडत्तिल् विरुत्तमाऩ अज्ञाऩ परि कल्पऩैक्कु हेतुवाग इरुक्किऱ ऒरुविद अऩुबबत्तियुम् काणप्पडुगिऱ तिल्लैयऩ्ऱो। ऐक्योपदेशमोवॆऩ्ऱाल् त्वम् सप्तत्तालुम् जीवऩै शरीरमागक्कॊण्डिरुक्किऱ प्रह्ममे सॊल्लप्पडुवदाल् मिगवुम् पॊरु त्तमुळ्ळदु। ‘अनेन जीवेनात्मना नुप्रविच्य नाम रूपे व्यागरवाणि ऎऩ्गिऱ श्रुतियिऩाल् ऎल्ला वस्तुक्कगळुक्कुम् परमात्मा ईऱागवे नाम रूपङ्गळैप् पॆऱ्ऱिरुत्तल् कूऱप्पट्टिरुक्किऱदु। आदलाल् प्रह्मत्तिऱ् अज्ञाऩबरिकल्पऩमिल्लै। च्रुदप्रकाशिगै - प्रकृतिक्कु आच्चर्यत्तऩ्मैये माया सप्तत्ताल् सॊल्लत्तक्कदाग इरुत्तलै कारणमागक्कॊण्डदॆऩ्ऱु सॊल्लुगिऱार्-प्रकृते: ऎऩ्ऱु, अदै उबबादिक्कि ऱार् - अस्मात् ऎऩ्ऱु, विसित्रङ्गळाऩ कार्यङ्गळै उण्डु पण्णुम् वल्लमै तिगरणम्।] ऎ मुदल् अत्तियायम्। [•ळ अ३ युळ्ळ ताग इरुप्पदाल् प्रकृतिक्कु आच्चर्यरूपत्वमॆऩ्बदऩाल् मायामात्रम्’ ऎऩ्गिऱ सूत्र विषयमाऩ पाष्यत्तिऱ्कु विरोदमिल्लै। इव्विदमाग मायासप् तार्त्तम् उरैक्कप्पट्टदु। इदऱ्कुमेल् भगवाऩुक्कु मायासम्बन्दम् श्रुतियिऩा लेये कूऱप्पट्टिरुप्पदाल् अन्द मायैक्कु अन्द परमबुरुषऩुम वसयऩो वॆऩ् किऱ सन्देहत्तै विलक्कुवदऱ्काग मायी ऎऩ्गिऱ पदत्तिलिरुक्किऱ मत्वर्त्तीय प्र त्ययत्तिऩ् अर्थत्तैक् कूऱुगिऱार्-परमबुरुषस्य स ऎऩ्ऱु। मायी ऎऩ्गिऱ पदत् ताल् सॊल्लप्पट्ट माया सम्बन्दमाऩदु अदऩाल् अन्द परमबुरुषऩुक्कुमऱै कप्पडत्तक्क तऩ्मैयैच्चॊल्लवन्ददऩ्ऱु, पिऩ्ऩैयोवॆऩ्ऱाल्। अन्दमायैक्कु अन्दप्परमबुरुषऩ् शेषि ऎऩ्बदै उणर्त्तुगिऱदु। अन्द मायैयिऩाल् मऱैक्कप् पडत्तक्क तऩ्मैयो वॆऩ्ऱाल् जीवऩुक्के। अन्द जीवऩुक्के अप्पडिप्पट्ट तऩ् मै श्रुतिगळाल् कूऱप्पट्टिरुप्पदाल् ऎऩ्ऱु अर्थम्। मायैयिऩाल् आक्रमिक्कप्पडु तल् जीवऩुक्के ऎऩ्गिऱ इन्द अर्थत्तिल् अऩ्यऩाल् कऱ्कऩवे सॊल्लप्पट्टिरुक्किऱ वसऩत्तैक् कूऱुगिऱार् - अनादि ऎऩ्ऱु, ‘इन्द्रो मायाबि:’ ऎऩ्गिऱ इडत्तिलुळ्ळ माया सप्त पगुवसऩत्ताल् अऩेग विसित्र सक्तिगळैच्चॊल्लुम् तऩ्मै अऱियप्पडु किऱदु। मम ऎऩ्ऱु व्यक्तमाग इरुक्किऱदु। मुडिवुबॆऱच् चॆय्गिऱार्- इदि ऎऩ्ऱु। माया सप्तत्तिऱ्कु मित्याबूग विषयङ्गळिल् प्रयोगम् काणप्पडुगिऱदॆऩ्ऱु सॊल् लप्पडुमेयाऩाल् अन्द इडत्तिल् लाक्षणिकमाग इरुक्कलाम्। अर्थत्तिऱ्कु सत् यत्व मिल्लाददुबऱ्ऱि अदऱ्कु आच्रयत्वमिल्लामैयाल्। प्रदिबासमो वॆऩिल् तवित्वम् मुदलिय ऎण्णिक्कैगळै विषयमागक्कॊण्डिरुप्पदाल् आच्चर्य रूपमा ऩदु। मन्त्रम् ऒौषदम् मुदलियदु आच्चर्यरूपमाग इरुप्पदुबऱ्ऱि अन्द अर्थ सम्बन्दत्ताल् अदऱ्कु लाक्षणिकत्वम। अदऱ्कुमेल् सरुत्यर्त्ताबत्तियिऩाल् अनिर् वचनियचित्तियै तूषिक्किऱार् - नाबि ऎऩ्ऱु।रदिज्ञैयै उबबादऩम् सॆय्गि ऱार् - नहि ऎऩ्ऱु। अज्ञाऩत्तै कल्पिक्काविडिल् अनुप्पत्तिइल्ल, अदैक्कल्पि प्पदिलेये ताऩ् अऩुबबत्ति, विरुत्तधर्मङ्गळिऩ् सरवणत्तालॆऩ्गिऱ अबिप्राय त्ताल् तत् सप्तत्ताल् अऱियप्पट्टिरुक्किऱ विशेषणङ्गळ् कूऱप्पट्टऩ। समाऩवि पक्तिगळुळ्ळ पदङ्गळुडऩ् कूडिऩ श्रुतिवसऩ चित्तमादलाल् ऐक्यम् इऴक्कप्प टत्तक्कदल्ल। अव्वाऱु श्रुतियिऩाल् उणर्त्तप्पट्टुळ्ळ अर्थत्तै इऴप्पदु अऩ्याय्यमाऩदाल् तत् सप्तत्ताल् अऱियप्पट्टिरुक्किऱ विशेषणङ्गळ् स्वीकरिक्कत् तक्कवैगळॆऩ्ऱु करुत्तु। ऐक्योपदेशमाऩदु उबबऩ्ऩमरगादॆऩ्ऱु केट्कप् पडुमेयागिल् कूऱुगिऱार् - ऐगिय ऎऩ्ऱु। जीवऩ् परप्रह्मम् इव्विरण्डुक्कुम् हेय कुणङ्गळिऩ् सम्बन्दत्तिऱ्कुत् तगुदियुळ्ळदाग इरुत्तल् तगुदियऱ्ऱदाग इरुत्तल् ऎऩ्गिऱ इरण्डु विरुत्तस्वबावङ्गळालऩ्ऱे ऐक्यविरोदम्। जीवऩैस रीरमागक्कॊण्ड परमात्मावुक्कु ऐक्यम् सॊल्लप्पट्टाल् प्रह्मत्तिऱ्कु हेय सम्बन्दम् जीवऩ् वायिलाग एऱ्पडुवदाल् विरोदम् परिहरिक्कप्पट्टदॆऩ्ऱु अर्त् तम्। उबबऩ्ऩदर:- मुक्कियमाग इरुप्पदाल् उबबऩ्ऩम् ऎऩ्ऱु करुत्तु।जीवऩैच् चॊल्लुगिऱ सप्तत्ताल् जीवसरीगम् कमाऩ परप्रह्मत्तैक्कूऱुदल् मुक्कियमॆऩ्ऱुसॊल् लप्पडुमेयाऩाल् अन्द विषयत्तिल् सॊल्लुगिऱार् - अनेन ऎऩ्ऱु। च्रुत्यर्त्ताब त्त्यचित्तियै निगमऩम् सॆय्गिऱार् - अद: ऎऩ्ऱु। उदिहास्व नाणयॊावि नव, हाजा नवाडि: कविडिवि त ११ ८ काळ अस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा नन- ४६ जॆ,ादिषि विष: ’’ उदि वॆॆहगॆैॆव कत्ति नावॊ उदवान नगॊzसौ’ उदि ॆॆबा जऱदॊ जॊॆनक्षामा “या निजरवि वरदिजाय वाषियराषिमॊविळस्।) कूग त व ८ " उदि “तसाळुवि ८ हावावदिवॊैया व्स्हॆसालावडिU। नॆनाजदा नविज]उदगूेॆव वषिरीग]क, हहि कि।” <८q वडगूऴ्’’ उदि जॊगङ्यॆन् व,कारॆणावि वसूवॊा नावेद।कू? - ववाडि) आरङ्८]तॆ’’ उगि व, निजरदव, उऱव किरिगस्यास्ता -व सह అ, विजदा नजॆगऴ्’ उदि आदाना वॆ व णि हॆ उडिय पूननिदि ताजञा। २-३ निजगॆॆजपूवॆदि हुडिगjत), ‘जदान वि= उदि जागहाव्) व, जण : हाव विसॊ “स्उाव ऩव वैदॊ उयॊ:“उदि आदा नवास य ५० IT। कू व जण वऩव स्त कू नाङ्स् सुन, वास्त)कूैॆव; तवय वनाषलुद कू वावहारिक्षिगि त्त तवॊवऴिष सॆस्तलगू। जिगि हू वॆडियॊ टिरुबदॆ श्रीबाष्यम् - इतिहास पुराणङ्गळिलुम् प्रह्माज्ञाऩवादमाऩदु ओरिडत्तिला वदु काणप्पडुगिऱदिल्लै। ऎऩ्ऱु कऱ्ऱऱिन्दवरे? ‘ज्योदीम्षि विष्णु:’ ऎऩ्ऱु प्रह्मम् ऒऩ्ऱे तत्वमॆऩ्ऱु प्रदिज्ञैसॆय्दु, ‘ज्ञानस्वरुबो भगवाऩ् यदोसौ मलैगळ् समुत्तिरङ्गळ् पूमि मुदलिय पेदङ्गळाल् वेऱुबट्टि तुक्किऱ उलगत्तिऱ्कु ज्ञाऩत्तैये स्वरूपमागक्कॊण्ड प्रह्मत्ति ऩदु अज्ञाऩत्तिऩ् विज्रुम्बणत्वत्तैक्कूऱि, “यदादु शुद्धम् निजरू पि’ ऎऩ्ऱु ज्ञानस्वरूपमाग इरुक्किऱ प्रह्मत्तिऱ्के तऩ् स्वरू पत्तिऩिरुप्पुळ्ळ वेळैयिल् वस्तुबेदङ्गळिऩ् इऩ्मैयिऩदु तर्सऩ त्ताल् अज्ञाऩ विज्रुम्बणत्वत्तैये उऱुदिप्पडुत्ति, “वस्त्वस्ति किम्, महीगडत्वम्’ ऎऩ्गिऱ सुलोकङ्गळाल् जगत्तिऩ् उबलप्ति प्रकार त्तालुम् वस्तुबेदङ्गळुक्कु असत्यत्वत्तै उबबादित्तु, ‘तस्मान् न विज्ञाऩम्रुदे’ ऎऩ्ऱु प्रदिज्ञै पण्णप्पट्टिरुक्किऱ प्रह्मत्तैत् तविर्त्त वस्तुक्कळिऩ् असत्यत्वत्तै उबसम्हारम् सॆय्दु विज्ञा नमेगम् ऎऩ्ऱु ज्ञानस्वरूपमाग इरुक्किऱ प्रह्मत्तिऩिडत्तिल् पेद तिगरणम्।] मुदल् अत्तियायम्। [काळ अरु तर्सऩत्तिऱ्कु निमित्तमाग इरुक्किऱ अज्ञानत्तिऱ्कु मूलम् तऩ्ऩुडैय कर्मावॆऩ्ऱे वॆळिप्पडुत्ति, ‘ज्ञाऩम् विशुद्धम्’ ऎऩ्ऱु। ज्ञाऩस्वरू पमाऩ प्रह्मत्तिऩुडैय स्वरूपत्तै विसोदित्तु ‘सत्पाव एवम् पवदो मयोक्त:’ ऎऩ्ऱु ज्ञानस्वरूपमाऩ प्रह्मत्तिऱ्के सत्य त्वम् मऱ्ऱ वस्तुक्कळुक्कु सत्यत्वमिल्लै। मऱ्ऱ वस्तुक्कळुक्कु अ सत्यत्वमे - अन्द पुवनम् मुदलियदऱ्कु सत्यत्वम् व्यावहारिगम्। तत्वम् उऩक्कु उपदेशिक्कप्पट्ट तॆऩ्ऱल्लवो उपदेशम् काणप् पडुगिऱदु। च्रुदप्रकाशिगै - इतिहास पुराणङ्गळुक्कु प्रह्माज्ञानत्तैक् कुऱिप्पिट्टु अऱिविप्पदिल् करुत्तिल्लामैयै प्रदिज्ञै सॆय्गिऱार्- इतिहास ऎऩ्ऱु।नन्वित्यादि -प्रह् मैगमेव तत्वमिदि प्रदिज्ञर्येदि - जडम् अजडम् इण्डुक्कुम् स्वरूपैक्यम्बॊ रुन्दादादलालुम् सामानादि करण्यमाऩदु पादिदार्त्तमाग इरुप्पदालुम् मेल् वरप्पोगिऱ च्लोकङ्गळिल् अदैत् तविर्त्तमऱ्ऱ वस्तुक्कळुक्कु मित्यात्वम् सॊ ल्लप्पट्टिरुप्पदालुमॆऩ्ऱु करुत्तु। विज्ञानविजरुम्बि तानि-ऎदऩाल् पऱ्पल विदङ् गळाग अऱियप्पडुगिऱदो अल्लदु ऎदऩाल् विपरीतमाग अऱियप्पडुगिऱदो ऎऩ्ऱु करण व्युत्पत्ति। विज्ञानम् - अविद्यै - यदा तुशुद्धम् इदुमुदलियदाल् अदऱ्कु व्यदि रेगमऩ्ऱो उरैक्कप्पडप्पोगिऱदु ‘विज्ञानेन विज्रुम्बिदानि’ ऎऩ्गिऱ योज ऩैयोवॆऩ्ऱाल् युक्तमल्लाददु। अस्वारस्यत्तालुम् विज्रुम्बिदानि ऎऩ्गिऱ नबुंसकलिङ्गान्दमाऩ पदत्तिऱ्कु पुम्लिङ्गबेदसप्तत्तिऱ्कु विशेषण्णमाग इरु त्तल् पॊरुन्दाददाल् विज्रुम्बिद सप्तम् पावार्त्त प्रत्ययान्द मादलाल् षष्टीसमासम् युक्तमाग इरुप्पदालुम्, प्रह्मत्तैत्तविर्त्त मऱ्ऱ वस्तुक्कळ् अविद्यैयिऩाल् कल्पिप्पट्टिरुक्किऩ्ऱऩ वॆऩ्बदै वयदिरेग मुगत्ताल् स्तिरप् पडुत्तुगिऱार् ऎऩ्ऱु कूऱुगिऱार् -यदादु ऎऩ्ऱु। शुद्धम् अविद्यै इल्लाददु। निजरूपि- अदऩाल् उण्डुबण्णप्पट्ट पेददर्सऩमिल्लाददु। अबास्तदोषम् - रागम्मुदलिय दोषङ्गळिल्लाददु। सङ्कल्प तरो:- इदऩाल् नालाबक्कङ्गळिलुम् उण्डुबण्ण प्पडुगिऱदु ऎऩ्गिऱ व्युत्पत्तियिऩाल् सङ्कल्पसप्तम् दोषत्तै उणर्त्तुगिऱदु। ‘वस्तुष वस्तुबेदा:’ ऎऩ्गिऱ इडत्तिल् वस्तुहु ऎऩ्गिऱ पहु वसऩत्तिल् तात्पर्यमिल्लै जडमागक् काणप्पट्ट वस्तुक्कळिडत्तिल् जडवस्तुक्कळै अडै न्दिरुक्किऱ पेदङ्गळ् सम्बविक्किऱदिल्लै ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के ऒरु वस्तु सप्तमाऩदु आगारत्तै उणर्त्तुगिऱदु। जडवस्तुवै अडैन्दिरुक्किऱ आगार पेदङ्गळ् इल्लै ऎऩ्ऱु अर्थम्। ‘वस्त्वस्तिगिम्, महीगडत्वम्’ ऎऩ्गिऱ इरण्डु सलोकङ्गळिल् मुदल् सलोकत्ताल् अर्थस्वबावम् उरैक्कप्पट्टदु। इरण् डावदु सलोकत्ताल् उदाहरणम् काण्बिक्कप्पट्टदॆऩ्ऱु पेदम्। अन्द इडत् तिल् ऎदऩाल् तत्वम्- इप्पडि इरुक्कैयिल् परमार्त्तम् एदु ऎऩ्ऱु अर्थम्। मुऴुमैयुम् अबरमार्त्तमाग अऱियप्पट्टिरुक्कुमेयागिल् ऎव्वाऱु अदिल् प्रामाण् यम् ऎऩ्गिऱ शङ्कैवरिऩ् सॊल्लप्पडुगिऱदु। स्वकर्मस्तिमीदात्म निच्चयै: ऎऩ्ऱु। तत्वार्त्त निच्चयत्तिऱ्कु विरोदियाऩ कर्मवसत्तालॆऩ्ऱु अर्थम्, काळ असु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा ४०४५१०७ अऩ्ऱिक्के आत्मवित्तुक्कळाल् मात्तिरम् असत्यत्वम् अऱियप्पडुगिऱदिल्लै। पिऩ्ऩैयो अज्ञर्गळालुम् कूड अऱियप्पडुगिऱदॆऩ्ऱु करुत्तु। सास्तिरप्रमाण त्ताल् मात्तिरमल्ल, लौगिगमाऩ जडवस्तुक्कळै च्रहिक्किऱ प्रमाणत्तालुम् कूड अदऱ्कु मित्यात्वम् चित्तिक्किऱदॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। तस्मान् नविज्ञान म्रुदे’ ऎऩ्गिऱ ईलोकार्त्तमाऩ अनात्रबूद विजातीयबेद निषेद त्तै उब सम्हरिक्किऱार् ऎऩ्ऱु कूऱुगिऱार्- तस्मात् ऎऩ्ऱु ‘विज्ञाामे। ऎऩ्गिऱ सलोकमाऩदु सजातीयरूपमाऩ आत्मबेद निषेदत्तिल् नोक्कमुळ्ळदु। पेददर्शन निमित्ताज्ञान ऴलम् निजकर्मैवेदि। पेददासऩम् सजातीयबे तदर्सऩम्। अदु मेल्मेल् वरप्पोगिऱ कार्याज्ञानत्तिऱ्कु कारणमाऩदु, अदऱ् कुम् मुन्दिऩ कर्मावे ऎऩ्ऱु अर्थम्। ऎदु तेवादि शरीरबेदत्तिऱ्कु हेतुवो अदे ऎऩ्बदु एवगाराबिप्रायम्। अऩ्ऱिक्के तेवादि शरीरबेद पिरदीदियै हे तुवागक्कॊण्ड अज्ञाऩमाऩदु आत्माविऩिडत्तिल् तेवत्वम् मुदलिय आगार ङ्गळिऩ् आरोबण रूपमायुळ्ळदु। अदऱ्कु हेतु कर्मावॆऩ्ऱु पॊरुळ्। आत्म पिऩ्ऩमाऩ वस्तुविल् उण्डागिऱ आक्मबुत्तिक्कुम् अज्ञाग सप्तवासयदवम् तगु तियुळ्ळदु। अन्द पुत्तियुम् मूलाज्ञर् कार्यमादलाल्। ‘च्रूयदाञ्जाप्यवित्याया: स्वरूपम् कुलनन्दऩ अनात्मन्यात्मबुत्तिर्या ऎऩ्ऱु अन्द पुत्तिक्कु अज्ञान् पर्यायमाग इरुक्किऱ अवित्या सप्तवाच्यत्वम् इरुप्पदालुम्-‘ज्ञानम् विशुद्धम् ऎऩ्बदऩाल् स्वगदबेदम् निषेदिक्कप्पट्टदु। विशुद्धम् विमलम् ऎऩ्बदऩाल् अ विद्यै, अन्द अविद्यैयिऩाल् उण्डुबण्णप्पट्टबेददर्सऩम् इवैगळिल्लाददु ऎऩ्ऱु अर्थम् अदऩाल् उण्डुबण्णप्पट्ट सोगम् मुदलियवैगळिल्लाददु ऎऩ्ऱु सॊल्लुगिऱार्– विसोगम् ऎऩ्ऱु। इव्वण्णमाग सदैगम् ऎऩ्ऱु। सजादिय पेद रिषेदम् अऩुवदिक्कप्पट्टदु। तैगम् ऎऩ्ऱु सॊल्लप्पट्ट प्रकारत्ताल् स्वगदबेदराहित्यम् सॊल्लप्पडुगिऱदु। पाम परेस मुदलिय सप्त ङ्गळाल् सॊल्लत्तक्कदु चिन्मात्रमे ऎऩ्ऱु कूऱुगिऱार् - परम: ऎऩ्ऱु। इदु अऩ्य ऩुडैय मदमल्ल। तत्वमे उरैक्कप्पट्टदॆऩ्ऱु सॊल्लुगिऱार् सत्पाव: ऎऩ्ऱु। संव्यवहारबूदम् - नालाबक्कङ्गळिलुम् व्यवहरिप्पदऱ्कुत् तगुदियुळ्ळबेद त्तुडऩ् कूडियदु। पुवनासरिदम्-पुवरत्तिऩाल् अदिष्टाऩमाग आच्रयिक्कप्पट्ट तागवे इदु इरुक्किऱदु। अदिलुम् अज्ञागमे हेतुवॆऩ्ऱु उरैक्कप्पट् टिरुक्किऱ तॆऩ्ऱु अर्थम्। अऩ्ऱिक्के पुवनासरिदम् - पुवनत्तै अडैन्दिरुक्किऱ, संव्यवहारबूद-हरिगमाग इरुक्किऱ इन्द लोकचित्तमाऩयादॊरुसत्य त्व मुण्डो अदिलुम् कारणम् अविद्यै ऎऩ्ऱु सॊल्लप्पट्टदॆऩ्ऱु अर्थम्। इन्द अबिप्रायत्तिऩालऩ्ऱो अन्द पुवऩम् मुदलियवऱ्ऱुक्कु सत्यत्वम् व्याव हारिगमॆऩ्ऱु उरैक्कप्पट्टदु। इसिह्युपदेशोक्रुच्यदे ऎऩ्ऱु। आदलाल् इदि हासबुराणङ्गळिल् प्रह्मज्ञानवादमाऩदु काणप्पडविल्लै ऎऩ्ऱु सॊल्ल तऱ्कु सक्यमागादॆऩ्ऱु अत्तम्। कू ॆॆनदॆषॆवऴ् सुगु हु वनगॊस Jass m ण वाव का, वरुवबु८नग नवादा सॆजॆवदॆ स्ता उदराषियियगॆ ! विडिविऴिस्ॆऱा ऐमगि विडियॊ वाऴ्नसा मॊवास्सवॆ रव्वॆषॊदैॊॆनगागारदयाग एष IT।तिगरणम्।] मुदल् अत्तियायम्, [काळ अऎ वाग ळुगगॆदॊzविनास्लिगूॆ नालियावैवावम् सविडिबालु वि उoाग पूनिदिदवरिणा?हॆषॊ विनास्ति नाषिस्वरवियॆय उयहु वरलु वरुदवासुषॆव श्रीन्दया कादुक्किऱॆ तउ रुव स्ऐवॆणागरविहितऴ तयाहि ॥ या g- २७ ॆॆवषवम् कायदॊ विव वयरा । उषागारर् ता ववबूदास्वास्य ता उदयऩ् अ– नॊ विषॊयूरीर कूॆनाळ् - वरिणादे। जाणविे विषॊ: कायम्; तस्ल ण व णरवस्) हाजा नायिगाणदुव ecor याव “जॆया किषि विष८"उद रर वक्षदु अरण तुदु श्रीरागलाव वऩव निवालन्दित्ाहु सुवबिदु पारॆ ववबू८वॆ)तडिवस्क]टिसूऴ्— “तानि सवा णि तऱुव८” “तदव पू ॆॆव हरॆस्न८” ‘‘स वऩवु स { तादा विरवॊ यदोzवय८८’ उदि । श्रीरा तलावाय्द० यद ताषाj हाजा नायिगाणॆन व )वऴिादॆ ‘जॊषि विष-:’’ उदि श्रीबाष्यम् - इदु इव्वण्णमल्ल। इन्द इडत्तिल् पुवनगोसत्तिऩुडैय वि स्तीर् णमाऩ स्वरूपत्तैच्चॊल्लि मुऩ् सॊल्लप्पट्टिराद रूपान्दरमर ऩदु सुरुक्कमागच्रूयदाम्’ऎऩ्ऱु आरम्बित्तु सॊल्लप्पडुगिऱदु। चित्तुक् कळोडुम् अचित्तुक्कळोडुम् सेर्क्कैयुऱ्ऱिरुक्किऱ उलगत्तिल् सिदंसमा ऩदु वाक्कुक्कुम् मऩदुक्कुम् ऎट्टाददुम् तऩ्ऩालेये अऱियप्पडत् तक्क स्वरूपत्तुडऩ्गूडियदुम् ज्ञानत्तैये वडिवमागक्कॊण्डिरु त्तलाल्स्पर्शिक्कप्पडाद प्राकृतबेदत्तुडऩ् कूडियदागवुम् विनास मिल्लामलिरुप्पदाल् अस्तिऎऩ्गिऱ सप्तत्ताल् सॊल्लत्तक्कदागवुम् इरु क्किऱदु। असिदंसमोवॆऩ्ऱाल् सिदंसत्तिऩ् कर्मावै निमित्तमागक् काण्ड परिणामबेदमुळ्ळदागवुम्, विनासमुळ्ळदाग इरुप्पदाल् नास् तिसप्तत्ताल् सॊल्लत्तक्कदागवुम् इरुक्किऱदु। इरण्डुम् पाप्रह्म माग इरुक्किऱ वासुदेवऩुक्कु शरीरमाग इरुप्पदाल् वासुदेवात्मग इदऩ् रूपम् इङ्गु सुरुक्कमाग उरैक्कप्पट्टदु। ‘यदम्बुवै ष्णव: कायदेदो विप्रवसुन्दरात्मागारा समुत्पूदा पर्वदाट्त् मॆऩ्ऱु काळ अअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा या णुविऩ् ति’ सम्युदा ऎऩ्गिऱच्लोकङ्गळिल् सॊल्लियवण्णम् जलमाऩदु विष् शरीरमादलाल् अन्द जलत्तिऩ् परिणाममाग इरुक्किऱ प्रह् माण्डमुम् विष्णुविऩ् शरीरम्, अदऱ्कु विष्णु आत्मा ऎऩ्ऱु ‘ज्यो तीम्षि विष्णु;‘ऎऩ्ऱु तॊडङ्गि उरैक्कप्पडप्पोगिऱ कूगलश्रुतिग ळिलुम् प्रदिबादिक्कप्पट्टिरुक्किऱ तादात्म्योपदेशोब प्रुम्हण रूपमाऩ सामाना तिगरण्यत्तिऱ्कु शरीरात्मबावमे कारणमॆऩ्गिऱार्। इन्द शास्त्रत्तिल् मुऩ्बुम् इन्दविषयम् अडिक्कडि सॊल्लप्पट्टिरुक् ‘तानि सर्वाणि तत्वबु:, तत्सर्वम् वै हरेस्तनु:, स ऎव सर्वबूदात्मा विच्वरूपो यदोव्यय:’ ऎऩ्ऱु। अप्पडिप्पट्ट इन्द शरीरात्म पावत्तैच् चार्न्दिरुक्किऱ तादात्म्यमाऩदु ‘ज्योदीम्षि वि ष्णु:’, ऎऩ्गिऱ सामानादिगरण्यत्ताल् सॊल्लप्पडुगिऱदु। ऱदु।

इदै निरसऩम् सॆय्गिऱार् - नैददेवम् इदुमुदलियदाल्। नैदत् - चिन्मात्रप्र ह्मत्तिऱ्कु अवित्यासम्बन्दमुम् अविद्यैयिऩाल् एऱ्पडुत्तप्पट्टिरुप्पदाल् प्रब ञ्जमित्यात्वमुम् कूऱप्पट्टिरुप्पदु अप्रामाणिगमॆऩ्ऱु अर्थम्। अप्पडिया ऩाल् अर्थ विरोदत्तालुम् प्रगरण विरोदत्तरलुम् शास्त्र तात्पर्य विरोद त्तालुम् ‘अशेष मूर्दिर्बगवाऩ्’ इदु मुदलिय पदङ्गळुक्कु लक्षणावृत्तियि ऩाल् अर्थङ्गळै उणर्त्तुम् तऩ्मै कल्पिक्कवेण्डियदादलालुम् प्रबञ्जधर्मि क्राहग प्रमाण विरोदत्तालुम् सरुदियाऩदु विशेषङ्गळुडऩ् कूडिऩ वस्तु वै प्रदिबादिप्पदिल् नोक्कमुळ्ळदॆऩ्गिऱ उबबादऩत्ताल् स्मृतिगळुक्कु अ न्द श्रुति विरुत्तमाऩ अर्थत्तै उणर्त्तुवदिल् करुत्तु वन्दु विऴुवदालुम् मुऩ्बु कूऱुप्पट्ट तर्क्क विरोदत्तालुम् अदिऩ् इऩ्मै। इन्द इडत्तिल् अर् त्तविरोदमावदु सर्वज्ञत्वम् मुदलिय कुणङ्गळुडऩ् कूडिय प्रह्मत्तिऱ्कु अज्ञानम् मुदलियवऱ्ऱिऩ् प्रसक्तियिऩ् विरोदम्। अविद्यैक्कु आच्रयदिरो ताऩम् मुदलियदिऩ् अनुप्पत्तियुम् विस्तारमाग प्रबञ्जत्तिऩ् प्रदिबादनवैयर् त्त्यम् पिरगरण विरोदम्, मऱ्ऱदोवॆऩ्ऱाल् स्पष्टम् तससलोकियिल् अस्ति रास्ति, सत्यम्, असत्यम् ज्ञानम् अज्ञाऩम् मुदलिय सप्तङ्गळ् मुऱैये आत्माक् कळैयुम् अनर्त्माक्कळैयुम् विषयमागक् कॊण्डवैगळालदाल् इङ्गु दोषमि ल्लै। अदिल् कास्ति अस्ति ऎऩ्गिऱ इरण्डु सप्तङ्गळुक्कुम् ज्ञानबात्यत्वम् प्रवृत्ति निमित्तमा? अल्लदु परिणामित्वम् प्रवृत्ति निमित्तमा? ऎऩ्गिऱ विसारत् तिल् परिणामित्वबक्षत्तिल् स्वारस्यमिरुक्किऱदु। महीगडत्वम् ऎऩ्ऱु उबबादनत्ति ऩाल् अज्ञान सप्तत्तिऱ्कुम् अनिर्वचनीयम् ऎऩ्गिऱ पॊरुळै उणर्त्तुवदिल् करुत्तिल्लै। पिऩ्ऩैयो कर्मबरत्वमे - यज्ञ: पसु : इदु मुदलियवऱ्ऱिऩ् स्वार स्यत्तालुम् वेऱु इडत्तिल् “शरीराकृतिबेदास्तु पूबैदे कर्मयोनय: अवि त्याकर्मसम्ज्ञान्या " पाह्यकर्म व्रुदिप्रज:’’ इदु मुदलिय वसऩत्ता लुम्। सिदसित् वस्तुक्कळिऩ् विवेसऩम् इङ्गु सॆय्यप्पडुगिऱदॆऩ्ऱु अबिप्रायप् पट्टु अदऱ्कु अऩुगुणमाऩ सङ्गदियैक् कूऱुगिऱार् - अत्र ऎऩ्ऱु। अत्र- इन्द इरण्डावदाऩ अंसत्तिल्। विस्तीर्णम् ऎऩ्बदु स्वरूप विशेषणम् तिगरणम्।] मुदल् अत्तियायम्। [•ळअगू विस्तीर्ण सप्तत्ताल् पॆरुत्तिरुत्तल् सॊल्लक् करुदप्पट्टिरुक्किऱदु। सेर् न्दिरुक्किऱ स्तूलरूपत्तैच् चॊल्लिविट्टु पिरित्तिरुक्किऱ सूक्ष्मरूपम् सॊल् लप्पडुगिऱदॆऩ्ऱु करुत्तु। अऩ्ऱिक्के विस्तीर्णमॆऩ्बदु क्रिया विशेषणम्। मेले इन्द इडत्तिल् मित्यात्वमाऩदु सॊल्लक्करुदप्पट्टिरुक्कुमेयाऩाल् मुन् दि विस्तारमागच्चॊऩ्ऩदु पॊरुत्तमुळ्ळदाग आगादु। मुन्दिय प्रन्दियुळ्ळ वऩुक्कु वेऱु प्रमत्तै उण्डुबण्णुदल् सॆय्यत्तक्कदल्लवऩ्ऱो। आदलाल् मुन्दि सविस्तरमाग पुवनगोसम् सॊल्लप्पट्टिरुप्पदाल् मित्यात्वमाऩदु सॊल् लप्पडप्पोगिऱदिल्लै ऎऩ्ऱु करुत्तु। इऩि कूऱप्पोगिऱ उळ्ळ त्तिलुळ्ळ आदिबादसरिदमाऩदु विस्तार रूपमायुळ्ळदु। इदु अदिऩ् सङ्क्षेपम्। इऩिसॊ ल्लप्पडप्पोगिऱ सङ्क्षेपमुम् मुऱ्कूऱप्पट्ट सङ्क्षेपमुम् काणप्पडुगिऱदु। आगैयाल् मुऱ्कूऱप्पट्टुळ्ळ सङ्क्षेपमॆऩ्गिऱ सन्देहत्तै नीक्कुवदऱ्कागक् कूऱुगिऱार् - अनुगीदम् ऎऩ्ऱु मुऩ्सॊल्लप्पट्टिराद स्ंसृष्टमाऩ वेऱुरूपम् सॊल्लप्पडुगिऱ तॆऩ्गिऱ शङ्कैयैप् पोक्कुवदऱ्कागक् कूऱुगिऱार्- रूपान्दाम् ऎऩ्ऱु। १६ पिरिक्कप्पट्टदॆऩ्ऱु अर्थम्। मित्यात्वत्तैत् तविर्त्तु सॊल्लत्तक् कदु ऎल्लाम् सॊल्लप्पट्टदु। आगैयाल् सॊल्लप्पट्टिराददुम् सॊल्लत्तक्क माऩ रूपान्दरमऩ्ऱो मित्यात्वम्। वेऱु अल्ल ऎऩ्गिऱ शङ्कैवरिऩ् मित्यात्व त्तैत्तविर्त्तु सॊल्लप्पट्टिराद रूपान्दरत्तैक् कूऱुगिऱार् - सिदसिन्मिच् ऎऩ्ऱु। सिदसिङ्मिच्रे जगदि ऩ्बदऩाल् ‘सङ्क्षेपच्च्रूयदाम् पुन:’ ऎऩ्गिऱ इडत्तिल् पुन ऎऩ्गिऱ सप्तमाऩदु वियाक्कियाऩम् सॆय्यप्पट्टदाग आगिऱदु। सिदसिदात्मगमाऩ जगत्तिल् स्तूलरूपम् उरैक्कप्पट्टदु। अदे जगत्तिल् इन्द रूपान्दामुम् मीण् डुम् उरैक्कप्पडुगिऱदु ऎऩ्ऱु अदऱ्कु अर्थम्। सत्तामात्रमगोसरम् - वससामा त्म संवेत्यम्। इदु मुदलिय वाक्कियङ्गळाल् सॊल्लप्पट्टिरुक्किऱ विशेषण त्तैच्चॊल्लुगिऱार् - सिदंसोवाङ्मनस् ऎऩ्ऱु। पेदत्तै निषेदिप्पदिल्नो क्कुळ्ळ ‘त्वैदिनोदत्य तर्सिन: इदु मुदलिय वाक्कियङ्गळुडैय अर्थत्तै उळ्ळददिल् वैत्तुक्कॊण्डु सॊल्लुगिऱार् - अस्पृष्ट ऎऩ्ऱु। सिदंसत्तिऱ्कु ज्ञानैगागारत्वमुम् असिदंसत्तिऱ्कु परिणामास्पदत्वमुम् सॊल्लक्करुदप्पट्टि रुक्कुमेयागिल् अप्पॊऴुदु अस्ति नास्ति सत्यम् असत्यम् मुदलिय सप्तङ्गळु क्कु प्रवृत्ति निमित्तमाग ऎदऱ्कागक् कूऱप्पडुगिऱदु विऩवप्पडुमेया ऩाल् मऱुमॊऴि उऱैक्कप्पडुगिऱदु। सागाविशेषङ्गळिल् ‘सच्चत्यच्चाबवत्’ ‘वि ज्ञानञ्जाविज्ञानञ्ज’ सत्यञ्जान्रुदञ्ज सत्यमबवत्’ इदु मुदलिय वाक्कियङ् गळिल् सरूयमाणङ्गळाग इरुप्पवैगळुम् अत्ययऩम् सॆय्यप्पट्टिरुक्किऱ सागै कळै अडैन्दिरुप्पवैगळुमाऩ सत्य असत्यादि सप्तङ्गळुक्कु ज्ञानबात्यत्वा पात्यत्वङ्गळ् प्रवृत्ति निमित्तङ्गळा? अल्लदु परिणामित्तु अबरिणामित्वङ्गळ् प्रवृत्ति निमित्तङ्गळा? ऎऩ्गिऱ शङ्कैयै निरागरिप्पदऱ्काग परिणामित्वा परिणामित्वङ्गळे नास्ति असत्यादि सप्तार्त्तम् ज्ञानबत्यत्वाबरत्यत्वङ्गळ् अल्लवॆऩ्ऱु अदीदङ्गळायुम् अन्दीदङ्गळायुमिरुक्किऱ सागैगळिऩ् अर्थङ्गळै ज्ञाबिप्पदिऩ् पॊरुट्टु ऎऩ्ऱु। प्रुदिवीमुदलिय तत्वङ्गळुक्कु सङ्गादविशेषा वस्तैयिलेये जीवऩैक्कुऱित्तु शरीरत्वम् काणप्पट्टिरुक्किऱदु। तऩित्तऩि याग इरुक्किऱ ऒव्वॊरु तत्वत्तिऱ्कुम् जीवऩैक्कुऱित्तु शरीरत्वम् काणप्पट्टि रुक्कविल्लै। मऩुष्यादिशरीरङ्गळुक्कुम् अप्पडिप्पट्ट पिण्डावस्तैयिलेये ऎऩ्ऱु सगूय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा शरीरत्वम् काणप्पट्टिरुक्किऱदु। साम्बल् मुदलिय वस्तुवाग इरुक्किऱ निलैमै यिलिल्लै ऎऩ्ऱु सित् असित् इरण्डुम् तऩित्तऩियाग इरुक्किऱ अवस्ता विशेषङ् गळिल् भगवाऩुक्कु शरीरमल्लवॆऩ्गिऱ शङ्कैयैप्पोक्कुवदऱ्कागच् चॊल्लुगि ऱार् - उबयम् ऎऩ्ऱु। सित् असित् इरण्डुगळिऩ् स्वरूपमाऩदु अन्योऩ्यम् सेर् क्कै पॆऱ्ऱदागवुम् तऩित्तदागवुम् भगवाऩुडैय शरीरमॆऩ्ऱु अर्थम्। निष् कृष्टमाऩ सिदसित्रूपमाऩदु भगवच्चरीर् मॆऩ्बदु प्रदिबादिक्कप्पट्टिरुप्पदाल् भगवाऩैक्कुऱित्तु शरीरत्वम् निरुबादिगमाग इरुप्पदुबऱ्ऱि स्वरूपरदत्वम्बलि त्तदादलाल् मुक्तावस्तैयिलुङ्गूड जीवऩुक्कु भगवच्चरीरत्वम् चित्तित्तदु। एदत् रूपम् - इन्द आगारमॆऩ्ऱु अर्थम्। इदै उप्पात्तिक्किऱार्-तदाहि इदु मुद लियदाल्। तसच्लोकियिल् असादारणमाऩ भगवदात्मगदवम् प्रदिबादयमल्ल। अदो ऎल्लाप्रगरणङ्गळुक्कुम् पॊदुवाऩदु। असादारणमा+प्रदिबादिक्कत्तक्क वस्तुवो वॆऩ्ऱाल् परक्कुदिबुरुष विवेकमे। शास्त्रमाऩदु उबनिषदर्त्तत्ति ऩ् उबप्रुम्हणत्तिल् नेरक्कमुळ्ळदाग इरुप्पदाल् साङ्ग्यम् मुदलिय मदङ्गळै व्यावृत्तिप्पदिऩ्बॊरुट्टु ऎल्ला प्रगरणङ्गळिलुम् पगददात्मगत्वम् सॊल्लप् पडुगिऱदु। इन्द इडत्तिल् असादारणमाग प्रदिबादिक्कत्तक्कदु प्रकृति पुरुषवि वेगमे ऎऩ्गिऱ अबिप्रायत्तिऩालेयऩ्ऱो मुन्दि अनुक्तम्रूपान्दमॆऩ्ऱु उरै क्कप्पट्टदु। भगवदात्मगत्वत्तिऱ्कु सर्वप्रगरणसादारण्यमऩ्ऱे-मुन्दियुम् इदु अडिक्कडि सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु मेले सॊल्लप्पडप् पोगिऱदु। तससलेगियिलिरुक्किऱ सामानादिगरण्यम् शरीरात्म पाव निबन्दऩमॆऩ्ऱु ज्ञाबि प्पदऱ्काग मुऩ् सलोकत्तै ऎडुक्किऱार् - यदम्बु ऎऩ्ऱु। रिषियिऩाल् अबिप्रा यप्पडप्पट्टिरुक्किऱ पलित्त अर्थत्तैच् चॊल्लुगिऱार् -अम्बुनोविष्णो: ऎऩ्ऱु। पाल्यावस्तैयिल् शरीरमाग इरुन्द वस्तुवुक्कु वेऱु अवस्तै वन्दि रुक्कुम् तरुणत्तिल् सचेतनऩोडु स्वरूपैक्यम् इल्लै अऩ्ऱो पिऩ्ऩैयोवे ऩ्ऱाल् ऎन्द् अवस्तैयुडऩिरुन्दालुम् अन्द वस्तु शरीरमे ऎऩ्ऱु करुत्तु। तस्यसविषणोरात्मेदि ऎऩ्ऱु। अबिप्रायप्पट्टु ऎऩ्ऱु अर्थम्। शरीरात्म पावम् इप्पडिप्पट्ट स्वरूपमुळ्ळदॆऩ्ऱु करुत्तु। सकलश्रुतिगत् तादात्म्यो पदेशोब प्रुम्हण रूपस्य ऎऩ्ऱु अत्तिययऩम् सॆय्यप्पट्टिऱाद सागैग ळिल् कूड तर्दात्म्यो पदेशमिरुक्किऱदु। अदऱ्कु इदे अर्थमॆऩ्ऱु ज्ञाब ऩमाऩदु तादात्म्योपदेशत्तिक्कु उबप्रुम्हणम् अल्लदु प्रत्यक्षमाग इरु क्किऱ ऎल्ला श्रुतिगळिलुमुळ्ळ तादात्मयोपदेशोब म्रुम्हणमावदु यऩम् पण्णप्पट्टिराद सागैगळिल् अदऱ्कु विरुत्तमाऩ अर्थत्तिऩ् प्रदि पादऩ मिल्लैयॆऩ्ऱु ऐञाबनम्। इन्द इडत्तिल् मूऩ्ऱु इ सप्तङ्गळुक्कु अनेन सलोकेन भगवाऩ् इममर्त्तप्पि रेत्य अयमर्त्त इत्याह ऎऩ्ऱु अऩ्वयक्रमम्।इन्द इडत्तिल् समष्टि सृष्टियैच् चॊल्लुगिऱ सलोकत्ति लिरुक्किऱ व्यदिगरण निर्देशत्तिऩाल् व्यष्टि सृष्टि प्रदिबादगमाऩ सलोक त्तिलुळ्ळ सामानादि करण्यमाऩदु शरीरशरीरिबावत्तैक् कारणमागक्कॊण्डदु ऎऩ्बदु मात्तिरम् अऱियप्पडुगिऱदिल्लै। अत्तिय पिऩ्ऩैयो वेऱु प्रदेशङ्गळिल् व्यषट्यवस्तैयुडऩ् कूडिय ऎल्ला वस्तुक्कळुक्कुम् भगवाऩैक्कुऱित्तु शरीरत्वमुम् सामानादिगरण्यत्तिऱ्कु शरीर शरीरिबाव निबन्दनत्वमुम् अडिक्कडि कण्डोक्तमॆऩ्ऱु सॊल्लुगिऱार् अस्मिन् ऎऩ्ऱु। शरीरात्मबावत्तिऱ्कु सामानादिगरण्य हेतुत्वम् कण्डोक्तमरग इरुक् तिगरणम्] मुदल् अत्तियायम्। [कळगूग किऱदु। विच्वरुबोयदो व्यय; ऎऩ्ऱु। अव्वाऱे वेऱु इडत्तिलुम् “सर्वग त्वाद नन्दस्य स एवाहम्, सर्वम् समाप्नाषि तदोसि सर्व: इदु मुद कण्डु अऱियत्तक्कदु। तदिदम् इदु मुदलियदाल् ज्योदीम्षि ऎऩ्गिऱ पदत्तै तॊडक्कत्तिल् कॊण्डिरुक्किऱ सलोकत्तिल् मूऩ्ऱु पादङ्गळिऩ् अर्थम् उरैक्क प्पडुगिऱदु। संसृष्ट वस्तुवुक्कु भगवदात्मगत्वम् सॊल्लप्पट्टिरुक्किऱ तॆ ऩ्ऱु अर्थम् प्रधानादि विशेषान्दंसचेतनासचेतनात्मगम् ऎऩ्ऱु सॊल्लप्पट् टिरुप्पदऩाल् ज्योदि: इदु मुदलिय सप्तङ्गळ् संसृष्ट जीवऩै उणर्त्तु किऩ्ऱऩ। सदाविवाक्क नासादग ई। जमडिञुमद वसु विषॊ: कायदया विषादगक्षित् कऴ् ऐडिसोक्कऴ् कऴ, कव नास्तक्कूॆ व हॆदायगिदाह ावॊ विऴवाग तॊसौ ‘‘उदि क आदान स उऱवदो आऩानेॆव साजाविग वऴ्, न ा षॆवनष षिवहुरवऴ्! यद वऴ, वऩवावि वेषॆवनषव्ॆॆबवाषियाराडियव तविजानविज]तिदा ; त आर्ॆॆनगागारस्) स्कॊ षॆवाडिागारॆण वाक्ॆॆव विय नसाला स-ऩऩा, षॆवाडि,रगारा नय¥ ®• उदम्बू८१ यदोविल्व वरिणादाडि, तदस्वाहिावावियॆयऴ, 우 उदरडिावा यषा वियॆयऴिदय पाडिद। ऊवदि तषेव विवरणॊदि त ता निजरवि” उदि : यॆॆषदसु जदॊॆनगागाररै तव षॆवा लागारे कारॆण वादनि ॆॆवविय ®स वबूगबूक्षयाषिषॆ पूाषा वरि२। निजरवि वैदि, टिॆवाडि वागाॊॆॆणगीग त् भागगना८¥वगऩ् पूवरुवम् सॊमाया वषु वहू लॆषा न लवदि!! श्रीबाष्यम्

तास त इन्द इडत्तिल् अस्त्यात्मगमागवुम् नास्त्यात्मगमागवुमिरुक्किऱ उलगत्तिलुळ्ळ वस्तुक्कळऩैत्तुम् विष्णुविऩ् सुरीरमादलाल् विष्ण् लात्मगमॆऩ्ऱु कूऱप्पट्टदु। इदु अस्त्यात्मगम् इदु नास्त्यात्म तु नास्त्यात्मगम् ऎऩ्बदिल् तु हेतु ऎऩ्ऱु सॊल्लुगिऱार्- वा कम्। अऎच्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ज्ञानस्वरूपो भगवाऩ् यदोसौ ऎऩ्ऱु। समस्तमाऩ क्षेत्रज्ञ स्वरूपमाग इरुक्किऱ भगवाऩुक्कुज्ञाऩमे स्वाबाविगमाऩ उरुवम्। ते वऩ् मऩुष्यऩ् मुदलिय वस् तुक्कळिऩ् स्वरूपम् उरुवमल्ल। ऎन्द कारण त्तिऩाल् इव्वण्णमिरुक्किऱदो अक्कारणत्तिऩालेये असित्रूपमाऩ ते वऩ् मऩुष्यऩ् मलै समुत्तिरम् पूमि मुदलियवैगळ् अन्द क्षेत्रज्ञ स्वरूपऩाऩ भगवाऩुडैय पऱ्पलविदमाऩ अऩुसन्दाऩत्ताल् उण्डाऩ वैगळाग इरुक्किऩ्ऱऩ। तेवमऩुष्यादिगळ् ज्ञाऩत्तैये वडिवमागक् कॊण्डदुम् सत् ऎऩ्गिऱ सप्तत्ताल् व्यवहरिक्कत्तक्कदुमाऩ अन्द परमात्माविऩुडैय तेवऩ् मऩुष्यऩ् मुदलिय वस्तु स्वरूपमाग तऩ् स्वरूपत्तै पऱ्पलविदमाग अऩुसन्दित्तलै मूलमागक्कॊण्ड वैगळ्। तेवऩ् मऩुषयऩ् मुदलिय प्राणिगळिऩ् आगारत्तिऩुडैय अऩुसन्दाऩत्तिऱ्कु मूलमाऩ कर्मावै मूलमागक् कॊण्डवैगळ् ऎऩ्ऱु अर्थम्। ऎक्कारणत्तिऩाल् असित् वस्तुवाऩदु क्षेत्रज्ञर् कळुडैय कर्माक्कळुक्कु अऩुगुणमाऩ परिऩामत्तुक्कु आबस्तमाग इरुक्किऱदो अदऩाल् अन्द असित् वस्तुवाऩदु नास्तिसप्तत्ताल् सॊल्लत्तक्कदाग इरुक्किऱदु। मऱ्ऱदु असत् ऎऩ्गिऱ सप्तत्ताल् सॊ ल्लत्तक्कदाग इरुक्किऱदॆऩ्बदु इदऩाल् सॊल्लप्पट्टदाग आगिऱदु अदैये विवरिक्किऱार् - यदादु शुद्धम् निजरूपि ऎऩ्ऱु। ऎप्पॊऴुदु ज्ञा नत्तैये तऩ् वडिवमागक्कॊण्ड इन्द आत्म वस्तुवाऩदु तेवऩ् मऩुष्यऩ् मुदलिय पिराणिगळिऩ् आगारमुळ्ळवऩ् नाऩ् ऎऩ्ऱु तऩ्ऩि टत्तिल् पऱ्पल प्राणिगळिऩ् आगाराऩुसन्दाऩत्तिऱ्कु मूलङ्गळाऩ करु मङ्गळिऩ् नासत्ताल् दोषमऱ्ऱदागवुम् परिशुद्धमागवुम् वास्तवमाऩ तऩ्ऩुडैय रूपमुळ्ळदाग आगिऱदो, अप्पॊऴुदु तेवमऩुष्यादिग ळिऩ् आगारत्तोडु ऒऩ्ऱुबडुत्ति आत्मावै ऎण्णुदलुक्कु मूल माऩ कर्माक्कळुक्कु पलबूदङ्गळागवुम् अन्द आत्मबोगार्त्तङ्गळाग वुमिरुक्किऱ वस्तुबेदङ्गळ् वस्तुक्कळिल् उण्डागिऱदिल्लै।

इदऱ्कुमेल् मेले वरप्पोगिऱ च्लोकत्तिऩ् सङ्गदियिऩ् पॊरुट्टु विसिष् टवाक्यार्त्ता नुवादत्ताल् नाऩ्गावदु पादत्तिऩ् अर्थत्तैक् काण्बिक्किऱार्- अत्र अस्त्यात्मगम् ऎऩ्ऱु। यदम्बु ऎऩ्ऱु तॊडङ्गि इरुक्किऱ सलोकत्ताल् प्रदिबादिक्कप्पट्टिरुक्किऱ वैयदि करण्यददिऩाल् समष्टि अवस्तैयिलुळ्ळ सिदसित् वस्तुक्कळ् इरण्डुगळुक्कुम् भगवदात्मगत्वम् सॊल्लप्पट्टदु। व्यष्ट्यवस् तैयै अडैन्दिरुक्किऱ सेर्क्कैयऱ्ऱदुम् सेर्क्कैयुऱ्ऱदुमाऩ अन्द सिदसित् वस्तुक्कळ् इरणडुक्कुम् सामानादिगरण्यत्तिऩाल् भगवदात्मगत्वम् कूऱप्पडुगिऱ तु। ज्योदीमषि ऎऩ्गिऱ पदत्तै तॊडक्कत्तिल् कॊण्ड सलोकत्ताल्। अन्द सुलोकत्तिल् मूऩ्ऱु पादङ्गळाल् व्यष्ट्यवस्तैयै अडैन्दिरुक्किऱ सेर्क्कै युऱ्ऱिरुक्किऱ सिदसित्वस्तुक्कळ् इरण्डुक्कुम् भगवदात्मगत्वम् उरैक्कप्पट्टदु तिगरणम्।] मुदल् अत्तियायम्। नाऩ्गावदु पादत्तालो वॆऩ्ऱाल् निष्कृष्टङ्गळाऩ अव्विरण्डु वस्तुक्क ळुक्कुम् कूड भगवदात्मगत्वम् उरैक्कप्पट्टदु ऎऩ्ऱु अर्थम्। अडुत्त च्लो कत्तै अवदरिप्पिक्किऱार् - इदम् ऎऩ्ऱु। असिदंसत्तिऱ्कु नास्त्यात्मगत्व निबन्द ऩमे तादबर्य विषयम्। असिदंसत्तिऱ्कु मित्यात्व शङ्कैयऩ्ऱो विलक्कत्तक्क तु। आदलाल् अदु परिणाममुळ्ळदाग इरुप्पदाल् नास्त्यात्मगत्वत्तिलेये तात्पर्यम् सिदंसमो वॆऩ्ऱाल् परिणाममिल्लाददाल् अदऱ्कु अस्त्यात्मगत्वम् पलित्तदाग आगलामॆऩ्गिऱ अबिप्रायत्ताल् इदऱ्कुम् नास्त्यात्मगत्वत्तिल् तु हेतुवॆऩ्ऱु सॊल्लुगिऱारॆऩ्ऱु कू कूऱप्पट्टदु। व्याक्कियाऩिक्कत्तक्क क्रन्दत्तिल् प्रदीगत्तै ऎडुक्किऱार् - ज्ञर्नस्वरुब ऎऩ्ऱु। इन्द इडत्तिलुळ्ळ ज्ञानस्वरूपो भगवाऩ् ऎऩ्गिऱ सामानादिगरण्यम् शरीरशरीरिबाव निबन्दऩ मॆऩ्बदु मुन्दिऩ सलोकत्तिल् यदम्बुवैष्णव: काय : ऎऩ्ऱु सॊल्लप्पट् टिरुप्पदाल् मात्रम् अऱियप्पडुगिऱदॆऩबदिल्लै।पिऩ्ऩैयो इन्द सुलोकत्ति लु० अशेषऴर्दि: ऎऩ्बदऩालुमऱियप्पडुगिऱदॆऩ्गिऱ अबिप्रायत्ताल् व्याक् कियाऩम् पण्णुगिऱार् - अशेष ऎऩ्ऱु, अशेष ऎऩ्गिऱ सप्तत्ताल् अचित्तुम् सॊल्लक्करुदप् पट्टिरुक्कुमेयागिल् भगवाऩैक्कुऱित्तु अदऱ्कु मूर्दित्वम् विधिक्कप्पट्टदाग आगुम्। अप्राप्तमाग इरुप्पदाल्। अप्पॊऴुदु नदुवस्तु पूद: ऎऩ्ऱु ६ ऎव्वाऱु तेवऩ् मऩुष्यऩ् मलै समुत्तिरम् पूमि मुदलिय वस्तुक्कळाग इरुत्त लिऩ् निषेदमाऩदु पॊरुत्तमुळ्ळदाग आगादु। अदऩाल् अशेषसप्तमा माऩदु क्षेत्रज्ञविषय मॆऩ्गिऱ अबिप्रायत्तिऩाल् अशेष क्षेत्र ज्ञा त्मना ऎऩ्ऱु सॊल्लप्पट्टदु। इन्द इडत्तिल् ज्ञानस्वरूप मुदलिय सप् तङ्गळुक्कु परम विसेष्य पर्यन्तमाग अर्थत्तै उणर्त्तुम् तऩ्मै इरुन्दबो तिलुम् वाक्कियत्तिऱ्कु विशेषण विशेषणत्तिल् तात्पर्यम्। अदऩाल् ज्ञाऩस्व रूपत्वमाऩदु विशेषणमाग इरुक्किऱ जीवऩुक्के विधिक्कप्पडुगिऱदु। * ‘लोहिदोष्णीषा रुत्विजस्सरन्दि’ ऎऩ्गिऱ इडत्तिल् विशेषणमाऩ उष् णीषत्तै अडैन्दिरुक्किऱ सिवप्पु निऱमे विदेयमाग इरुन्दुगॊण्डु परम् परैयाग रुत्विक्क्कुगळिऩ् प्रसार कर्म विशेषणमागिऱदो अप्पडिप्पोल। ‘काडि ऩ्यवाऩ् यो पिबर्दि’ ‘न्रुचिम्हमूर्दिर् भगवाऩ् सवेद;’ इदुमुदलियदु उदाह रणमागक् काणत्तक्कदु। ज्ञानस्वरूप: ’ ऎऩ्गिऱ इडत्तिल् तिव्यात्म स्व रूपत्वम् सॊल्लप्पडुगिऱदॆऩ्ऱु सङ्गिक्कत्तक्कदल्ल; ऎल्ला करुमङ्गळुम् नचित्त पिऱगु ज्ञाऩम् दोषमऱ्ऱदाग एऱ्पडुगिऱदु ऎऩ्गिऱविवरणम् पॊरुन्दादादलाल् तिव्यात्मस्वरूपत्तिऱ्कु कामाक्कळुम् अवैगळालुण्डुबण्णप्पट्टिरुक्किऱ रागम् त्वेषम्मुदलिय हेय सम्बन्दङगळिऩ् प्रसङ्गमुमिल्लैयऩ्ऱो ‘नदुवस्तुबूद:’ ऎऩ्बदऱ्कु अर्थम् सॊल्लुगिऱार्-नदेव मऩुष्यादि ऎऩ्ऱु, मलैमुदलियस्ता वरङ्गळैच् चॊऩ्ऩदु ऎल्ला शरीरङ्गळुक्कुम् उपलक्षणमॆऩ्बदै ज्ञाबिप्प तऱ्काग े तेवमऩुष्य मुदलिय सप्तम्, उत्तरार्त्तत्तै व्याक्कियाऩिक्किऱार् - यद सैलाप्ति तरादिबेदाऩ् विज्ञानविज्रुम्बि कानि जानीहि’ ऎऩ्बद ऩाल् पलित्त हेतुहेतुमत्पावत्तै विवरिक्किऱार् - तत्विज्ञाऩ इदुमुदलिय ताल्, विज्ञान सप्तत्तै व्याक्कियाऩिक्किऩार् - तस्य ऎऩ्ऱु। विज्ञाऩम्-पऱ्पल ज्ञानम्। ‘निजकर्मबेदविबिऩ्ऩ चित्तै:-सर्वकर्मक्षये,’ ऎऩ्ऱु कर्ममूलमॆऩ्ऱु एवम् ऎऩ्ऱु। उष्णीषम् - तलैप्भागै कळगूस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा सॊल्लप्पडप्पोवदाल् मलैगळ् समुत्तिरङ्गळ् पूमिमुदलिय वस्तुक्कळिऩ् पेदम् ऎव्वाऱु वैवित्याऩुसन्दाऩ मूलम् - कर्मावऩ्ऱो मूलबॆऩ्ऱु केऴ्क्कप्पडुमे यागिल् सॊल्लुगिऱार् - तेवादि ऎऩ्ऱु। वैवित्याऩुसन्धानत्तिऱ्कुदेवादिबेद हेतुत्वमाऩदु मेक्रन्दत्तोडु अर्थैक्यत्तालुम् ‘अवित्या सञ्जिदम् कर्म पाह्य कर्मवरुप्ति प्रज:’’ ‘पूबैदे कर्मयोनय :‘इदु मुदलिय वेऱु वचनङ्ग ळालुम् सत्वारगमाग इरुक्किऱदु ऎऩ्ऱु पॊरुळ्। मुन्दि इदमस्त्यात्मगम् र सङ्ग इदु मुदलियदाल् कूऱप्पट्ट च्लोक वाक्यार्त्तमाऩदु ऎव्वाऱु पॊरुन्दुगिऱदॆ ऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगिऱार्-मदशै ऎऩ्ऱु। ज्ञानस्वरूप: ‘विज्ञानवि ज्रुम्बिदारि ऎऩ्बदऩाल् पलित्तदॆऩ्ऱु अर्थम्। तगेव ऎऩ्ऱु पूर्वबक्षयोज ऩैयिल् सॊल्लप्पट्टिरुक्किऱ अर्थङ्गळिल् अपेक्षिक्कप्पट्टिरुक्किऱ अंसत्तै उबजीवित्तु सित् कान्दयोजऩै सॆय्यप्पडुगिऱदु। विज्ञान विज्रुम्बिदत्वत्तैये व्यदिरेग मुगत्ताल् विवरिक्किऱार् ऎऩ्ऱु अर्थम्। मुन्दिऩच्लोकत्तिल् तेवादि पेदङ्गळुक्कु स्वात्म वैवित्याऩुसन्दाऩ मूलत्वम् सत्वारगमॆऩ्गिऱ व्या क्कियाऩमाऩदु अडुत्त सलोकत्तिल् वयदिरेग मुगत्ताल् विवाणत्तिल् कर्महे तुत्व च्रवण निबन्दऩमॆऩ्बदै स्पष्टमागच् चॆय्दुगॊण्डु सॊल्लुगिऱार्- तेवात्यर्गारेण ऎऩ्ऱु। निर्दोषम् इदु मुदलिय पदङ्गळुक्कु अर्थ वि भागमाऩदु ‘जञाऩम् विशुद्धम्’ इदु मुदलिय सलोक व्याक्कियाऩत्तिल् विशद मागक्कूऱप्पडप्पोगिऱबडियाल् क्रन्दलागवत्तिऱ्काग इन्द इडत्तिल् अदु विस्तरि क्कप्पडविल्लै। निर्दोषम् - शरीर सम्बन्दमिल्लाददु। परिशुद्धम् अन्द शरीरसम् पन्दत्ताल् उण्डुबण्णप्पट्ट रागम् त्वेषम् सुगम् तुक्कम् मुदलियवैग ळाल् विडुबट्टदु। निजरूपि -आविर्प्पवित्तिरुक्किऱ स्वरूपत्तुडऩ् कूडियदु। ल्बसप्तत्तै व्याक्कियाऩम् सॆय्गिऱार्- एकीकृत्यात्मगल्ना ऎऩ्गिऱसप्कत् ताल्। सम् ऎऩ्गिऱ सप्तत्तिऱ्कु एकीगारम् अर्थमॆऩ्ऱु वैयागरणर्गळ् कूऱुगिऩ्ऱ ऩर्। मुऱ्कूऱियदुबोल् सत्वारगमॆऩ्ऱु व्याक्कियाऩम् पण्णुगिऱार् - आत्म कल्पना ऴलकर्म पलबूदर्:’ ऎऩ्ऱु। तऩ्ऩुडैय आत्मस्वरूपमेदेवमऩुष्या तिगळिऩ् आगारत्ताल् पलवगैप्पट्टिरुक्किऱदॆऩ्गिऱ अऩुसन्दाऩमाऩदु ते हत्तैयुम् आत्मावैयुम् ऒऩ्ऱु सेर्त्तु अऩुसन्दाऩत्तिऩ् पलम्। अव्विर ण्डुक्कुळ् ऒव्वॊऩ्ऱुम् विज्ञान सप्तत्तिलुम् सङ्कल्प सप्तत्तिलुम् अरत्तसि त्तमाग इरुक्किऱदु। सुगदुक्कङ्गळऩ्ऱो कर्मबलऩ्, अव्वाऱु इरुक्क वस्तु पेदम् कर्मबलमॆऩ्बदु ऎव्वाऱु पॊरुत्तमुळ्ळदाग आगुमॆऩ्गिऱ शङ्कैवरिऩ् ‘तत्पोगार्त्ता:’ ऎऩ्ऱु कूऱप्पट्टदु। सुगम् मुदलिय पोगङ्गळुक्कु वऴियाग इरु प्पदाल् तेवादिबेदङ्गळ् कर्मबलमॆऩ्ऱु पॊरुळ्। पोक्ताबोक्यम् प्रेरिदा रञ्जमत्वा’ इदु मुदलियवैगळिल् तत्पोगार्त्ता: ऎऩ्गिऱ वसऩत्तिऩाल् पोक्य सप्तत्तिऩ् अर्थमाऩदु नऩ्गु वॆळियिडप्पट्टदाग आगिऱदु। पोगस्ताऩङ्ग ळुक्कुम् पोगोबगरणङ्गळुक्कुम् पोगचित्तिक्कु प्रयोजगमाग इरुत्तलेबोक् यत्वमॆऩ्ऱु अर्थम् - ऎऴांवेऱ्ऱुमैयिलुळ्ळ वस्तु सप्तमाऩदु जीवपर्यन्त माऩ देहत्तै अर्थमागक्कॊण्डिरुक्किऱदु। इरण्डावदाऩ वसदुसप्तमाऩ तु तेवादिगळिऩ् शरीरमात्तिरत्तैच् चॊल्लुगिऱदु। वस्तुबेदा - तेवादि शरीर पेदङ्गळ्। इन्द इडत्तिल् वस्तुबेद सप्तत्तिऩाल् पेदमाऩदु वस्तुरूपमाग इरुप्पदाल् पारमार्त्त्यमुम् पलित्तदु। तिगरणम्।] मुदल् अत्तियायम्। [सागूरु यॆ सॆवाषिषु वहुषाददयाविल्दॆष वॊा षॆवनष,ॆॆबवाषियाराषिवा षॊ कॆ 우 तगप् पूहु विनषॆष न वै क,विसुन: काषाविदावा वीषॆयॊऴिदया नाषिवाषियॆयगूऴ्, उदास् स्वा निजसियजदॊॆनगागारवॆऩ् कऴिवावियॆयगूगि कम्बु८ १ २। तिक्षणऩैयाय काषाविदावा तावजायॊऱिनॊz विअवलु ता वलुगिऴ् ऊदि नॊ नाषिवाषियॆयसॆवॆद म कूषिवावियॆयॊहाषियैवयबूहीनस्तदगाडुववे क कूडिविडिवि नाषिल्- अनहबूाग १ सुविअ सू किUक कविडिवि तया अ न उरुषवाऴ् ! तद: किऴिग वरदिक्षणऩैयागू यादि; तडिदरॊदरावहावूरावूा ववववबूावलुा जहात्ति तवि वव। व पावस्सॆन्दरावाया। नव। तिसाला न८वबि १ सदसव षो तस् नाषियावावियॆय्गूजॆव । तया वरुवित् ८qटगूऴ्’’ उदि उदर वि स्कम्बूणा षॆव नषाऴिहावॆऩ् वऴिऴि कादनियॆस्लॊम उडगाविऩ् ह त हीन व। ८ } न १९ व I तड कनय उद वऩवास स्ति किवे विस्षिावाहबूजाषियै ओवयबुद आवि। स्त्ॆॆदरऩवळाय क्षिसि किऴ्? न ययेषाषॆवऴ्, तमाग ऊर् कावादवगिरिक्८ विग क्षाविदविग कॆव्लावाव न उव व उ९ ह“तसाळुवि ८ त उ ति ११ श्रीबाष्यम् - आत्माक्कळाग अबिमाऩिक्कप्पट्टिरुक्किऱ तेवऩ् मऩुष्यऩ् मुद लियवस्तुक्कळिल् पोक्यङ्गळाग इरुक्किऱ यादॊरु तेवऩ् मऩुषयऩ् मलै समुत्तिरम् पूमि मुदलिय वॆव्वेऱु वस्तुक्कळुण्डो अवैगळ् अन्द तेवऩ् मऩुष्यऩ् मुदलिय वस्तुक्कळाग आवदऱ्कुक् कारणमा यिरुन्द सर्माक्कळ् मुऱ्ऱिलुम् नासमडै टन्दबिऱगु इरुप्पुडैय आगिऱदिल्लै। आदलाल् असित्वस्तुवाऩदु ऒरु समयत्तिलु ण्डागिऱ ऒरुविद निलैमैयुडऩ् सेर्क्कैबॆरुवदाल् नास्ति सप्तत्ताल् एदो यवैगळाग साळगूसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा सॊल्लप्पडुगिऱदु। मऱ्ऱदो ऎप्पॊऴुदुमे तऩ्ऩिडत्तिल् निलैबॆऱ्ऱि रुक्किऱ ज्ञानत्तैये वडिवमागक्कॊण्डिरुप्पदाल् अस्ति ऎऩ्गिऱसप् त्ताल् सॊल्लप्पडुगिऱदु ऎऩ्ऱु पॊरुळ्। ऒव्वॊरु नॊडिप्पॊ ऴुदु तोरुम् वॆव्वेऱाग माऱुदलडैगिऱबडियाल् एदो ऒरु समयत् तिलुण्डागिऱ निलमैयुडऩ् कूडिय अचित्तुवाऩदु कास्ति ऎऩ्गिऱ सप्तत्तालेये सॊल्लत्तक्कदाग आगिऱदु ऎऩ्ऱु सॊल्लुगिऱार् वस् त्वस्तिगिम् - ऎऩ्ऱु, तॊडक्कम् मत्यगालम मुडिवु वैगळाल् विडुबट्टु ऎप्पॊऴुदुम् ऒरुविदस्वरूपत्तुडऩ् कूडिइरुक्किऱ पदार्त्तमाऩदु अस्ति सप्तत्ताल् सॊल्लत्तक्कदऩ्ऱो अदु ऒरुबॊऴुदुम् नास्ति ऎऩ्गिऱ पुत्तिक्कु विषयमागत् तगुदियिल्लामलिरुप्पदाल्। असित् वस्तु ऒऩ्ऱावदु ऒरु समयत्तिलावदु अव्विद स्वबावमुळ्ळदाग मुऩ्बुगाण प्पट्टिरुक्कविल्लै। अदऩालॆऩ्ऩवॆऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लु किऱार् - ‘यच्चान्य तात्वम्’ ऎऩ्ऱु। ऎन्द वस्तुवाऩदु ऒव्वॊरुक्षणन् दोऱुम् वेऱुबाट्टै अडैगिऱदो अन्दवस्तुवाऩदु मेल्मेल् एऱ्पडुगिऱ निलमैगळै अडैन्दु मुन्दि मुन्दि इरुन्द निलमैगळै इ ऴन्दुविडुगिऱदादलाल् मुन्दिऩ निलमैयै अडैन्दिरुन्द अन्द वस्तु वुक्कु पिन्दिऩ निलमै एऱ्पट्टिरुक्कुम् समयत्तिल् प्रदिसन्दाऩ मिल् लै। आदलाल् अदु ऎप्पॊऴुदुम् नास्ति ऎऩगिऱ सप्तत्ताल् सॊल्लत् तक्कदे। अव्वण्णमेयऩ्ऱो अऱियप्पडुगिऱदॆऩ्ऱु सॊल्लुगिऱार् ‘मही कडत्वम्’ ऎऩ्ऱु ऱु। तऩ्ऩुडैय कर्माविऩाल् तेवऩ् मऩुष्यऩ् मुदलिय प्राणिगळिऩ् देहसम्बन्दमेऱ्पट्टिरुप्पदिऩाल् तडैसॆय् यप्पट्टिरुक्किऱ आत्म निच्चयत्तुडऩ्गूडिय मऩिदर्गळाल् तऩक्कुबोक्य माग इरुक्किऱ असित् वस्तुवाऩदु ऒव्वॊरु क्षणन्दोऱुम् वेऱुबा टुळ्ळदागक् काणप्पडुगिऱदु। अऩु विक्कप्पडुगिऱ तॆऩ्ऱु पॊरुळ्। वस्तुस्तिदि इव्वाऱाग इरुक्कैयिल् एदावदु ऒरु असित् वस्तुवा ऩदु अस्ति नास्ति ऎऩ्गिऱ सप्तत्ताल् व्यवहरिप्पदऱ्कुत् तगुदियुळ्ळ तायुम् आदिमध्यान्दमिल्ला तदायुम् ऎप्पॊऴुदुम् ऒरे स्वरूपमुळ् ळदागवुम् काणप्पट्टिरुक्किऱदा। इल्लवे इल्लै ऎऩ्ऱु अबिप्रायम्। ऎक्कारणत्ताल् इव्वण्णमिरुक्किऱदो अदऩाले ज्ञानस्वरूपियाऩ आऩ्मावैक्काट्टिलुम् वेऱाऩ असित् वस्तुवाऩदु ऒरुबॊऴुदुम् ऒळि टत्तिलुम् तऩित्त अस्ति सप्तत्ताल् सॊल्लत्तक्कदाग आगिऱदिल्लै ऎऩ्ऱु कूऱुगिऱार्- ‘तस्मात् न विज्ञाऩम्रुदे’ ऎऩ् ऱु। च्रुदप्रकाशिगै - P इन्द इडत्तिल् अऩ्वयिक्कप्पट्टिरुक्किऱ पदङ्गळिल् व्याक्कियाऩिक्कत्तक्क पद ऎऩ्ऱु। ङ्गळै व्याक्कियानिप्पदऱ्कागच् चॊल्लुगिऱार्-येदेवादिषु तेवा

  • प्रदिसन्दाऩम्: स्मरणम्।तिगरणम्।] मुदल् अत्तियायम्। [काळगऎ तीष वस्तुष्वात्मदयाबि मदेष मुदलिलिरुक्किऱ वस्तु सप्तमाऩदुजीवबर् यन्दमाऩ देहत्तैये कुऱिक्किऱदॆऩ्ऱु अबिप्रायम्। सेर्क्कैबॆऱ्ऱिरुक्किऱ आगारत्तिलऩ्ऱो आत्माबिमाऩम्। ‘तदबोगार्त्ता:’ ऎऩ्ऱु मुन्दि सॊल्लप्पट् टिरुक्किऱ पदत्तैच्चार्न्द वियाक्कियाऩिक्कत्तक्क पदत्तै उदाहरिक्किऱार् - पो क्यबूदा : ऎऩ्ऱु। पोक्यबूदा: ऎऩ्गिऱ इन्द पदप्रयोगत्ताल् वस्तुबेदा: ऎऩ् किऱ पदत्तुक्कु असिदम् समादरत्तिल् तादबर्यम् उरैक्कप्पट्टदु। नदुवस्तुबूदा: ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदाल् मुन्दिऩ सलोकत्तिल् सॊल्लप्पट्ट पेदङ्गळे इङ्गु सॊल्लक्करुदप्पट्टिरुक्किऩ्ऱऩ वॆऩ्ऱु सॊल्लुगिऱार् -तेवमऩुष्य ऎऩ् ऱु। कारणमिल्लामैयाल् कायमिल्लामल् पोवदऩ्ऱो व्यदिरेगम्। अदै स्पष्ट मागच्चॊल्लुगिऱार् - तन्ऴलबूद ऎऩ्ऱु प्रदाऩमाऩ प्रकृतार्त्तम् पलित्तदॆऩ् ऱुसॊल्लुगिऱार् - इत्यसित् वस्तुन: ऎऩ्ऱु, मुन्दिऩसलोकत्तिऩ् पलिदार्त्तत्तै च्चॊल्लुम् तरुणत्तिल् आत्मा अस्ति सप्तत्ताल् सॊल्लत्तक्कदॆऩ्बदिल् हेतु वाऩदु कूऱप्पडविल्लै। इन्द इडत्तिलोवॆऩ्ऱाल् अदऱ्कुम् पलिदत्वत्तैक् कूऱुगिऱार् - इदास्य ऎऩ्ऱु। उलगम् ऎव्वाऱाग अऱियप्पडुगिऱदो अव्विदत्तालुम् वस्तुबेदङ्गळुक्कु परिणामित्वत्तै इरण्डु च्लोकङ्गळाल् उबबादित्तु अवऱ् ऱुळ् मुदऩ्मैवाय्न्दुळ्ळ सलोकत्तिऩदु वाक्कियार्त्तत्तैक् कूऱुगिऱार् - प्रदि क्षणम् ऎऩ्ऱु। सलोकत्तिऱ्कु नास्ति सप्तत्ताल् सॊल्लत्तक्क अर्थत्तिल् नोक्काऩदु ‘यदस्ति नास्ति’ ऎऩ्गिऱ तॊडक्कददाल् अऱिप्पट्टिरुक्किऱदु। इन्द सलोकत्तिल् प्रयोजगसिक्षै ‘वस्त्वस्ति किम्’ ऎऩ्गिऱ अर्थयोजऩैक्कुत् तगुन्द वण्णमाग इन्द इडत्तिल् सॊल्लत्तक्कदाऩ यदस्तियन्नास्ति ऎऩ्ऱु तॊडक्कददिऩाल् चित्तमाऩ अर्थत्तै कूऱुगिऱार्- अस्तिसप्त ऎऩ्ऱु। ऎप्पॊ ऴुदुम् ऒरे स्वरूपत्तुडऩ् कूडि इरुप्पदाल् अस्ति सप्तत्ताल् सॊल्लत्तक्क तऩ्मै इरुन्दालऩ्ऱो सलोकत्तिऩ् मुन्दिऩबादियिल् सॊल्लप्पट्टिरुक्किऱ अ तऩ् अबावत्तिऱ्कु नास्ति सप्तत्ताल् सॊल्लत्तक्क तऩ्मैयिल् हेतुत्वम् सित् तिबॆरुगिऱदु। सलोकददिऩ् मुऱ्पादियै व्याक्कियाऩम् सॆय्गिऱार् - असित्वस्तु ऎऩ्ऱु। नास्ति सप्तत्ताल् सॊल्लत्तक्क तऩ्मैक्कु इदऩालॆऩ्ऩ वॆऩ्गिऱ सङ् गैवरिऩ् सलोकत्तिऩ् पिन्दिऩबादियै अवदरिप्पिक्किऱार् - तद: किमित्यत्रा ह ऎऩ्ऱु। यादि ऎऩ्ऱु निगऴ्गालत्तैक् कुऱिप्पिट्टुच् चॊऩ्ऩदऱ्कु अबिप्रायत्तै च्चॊल्लुगिऱार् - प्रदिक्षणम् ऎऩ्ऱु। ‘पूयो न तत् तदा’ ऎऩ्बदऱ्कु अर्थत् तैगूऱुगिऱार् - तत् ऎऩ्ऱु। मेल् मेल् वरुगिऱ निलमैयै अडैवदऩाल् ऎऩ्बदु पूय: ऎऩ्गिऱ सप्तत्तिऩ् अर्थम्। ‘न तत्तदा’ ऎऩ्बदऱ्कु अर्थत्तैक् कूऱुगिऱार् पूर्वपूर्वावस्ताम् जहादि ऎऩ्ऱु। तत्र ऎऩ्बदऱ्कु अर्थम् सॊल्लुगिऱार्। पूर्वावस्तस्योत्तरा वस्तायाम् ऎऩ्ऱु। कुदस्तत्वम् ऎऩ्बदऱ्कु अर्थ तदैक्कूऱुगिऱार्-नप्रदिसन्दाऩम् ऎऩ्ऱु, तत्त्वम् - अन्द वस्तुविऩ् पावम्। अदु इदु ऎऩ्गिऱ निऩैवुक्कुत् तगुदियऱ्ऱिरुत्तल् पलित्तदॆऩ्ऱु अर्थम्। अय्यऩे! तत्त्वम् ऎदऩाल् पूर्वावस्तत्वम् ऎदऩालॆऩ्ऱु सॊल्लप्पट्टदु। ऎव्वाऱु प्र तिसन्दाऩ निषेदम्? सॊल्लप्पडुगिऱदु। कुद:ऎऩ्गिऱ सप्तमाऩदु प्रमाणत्तिऩ् प्रदिक्षेपत्तिल् मुक्कियनोक्कमुळ्ळदु। पर्वदम् नॆरुप्पुळ्ळदु ऎऩ्ऱु सॊल्लप्प ट्टाल् कुद:ऎऩ्गिऱ सप्तप्रयोगत्ताल् प्रमाणागाङ्ग्षयल्लवो त्योदऩम् सॆय् यप्पडुगिऱदु। आदलाल् प्रदिक्षेप्परमाऩ कुदच्चप्तमुम् प्रमाण प्रदिक्षेपत्तिल् मुक्कियमाऩ करुत्तुळ्ळदु ‘कुद: प्रमाणात्’ ऎन्द प्रमाणत्तालॆऩ्ऱु अर्थम्। मुन्दिऩ निलमैयुळ्ळ वस्तुवुक्कु मीण्डुम् अव्विद निलमैयोडुसेर्न्दिरुत्तलॆऩ् किऱ तऩ्मैयिल् प्रमाणम् प्रत्यबिज्ञै - अदऩाल् प्रमाणम्ब्रदिक्षिप्तमाऩवुडऩ् साळगू अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा व्याक्कियाऩिक्कप्पट्टदु। तु प्रदिसन्दाऩम् निषेदिक्कप्पट्टदाग आगिऱदॆऩ्ऱु करुत्तु। अप्पडि इल्लाविट्टाल् न तत्तदा ऎऩ्बदऩाल् + पौनरुक्त्यम् एऱ्पडुम्।हि सप्तत्ताल् पलित्त अर्थत्तै च्चॊल्लुगिऱार् - अद : ऎऩ्ऱु। नास्ति सप्तत्ताल सॊल्लत्तक्कदॆऩ्बदिल् प्रयो जगसिक्षैयाऩदु सॆय्यप्पट्टदु। सिक्षिक्कप्पट्ट अर्थत्तै उदाहरणत्ताल् अडुत्त सलोकम् काण्बिक्किऱदॆऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार् - तदाहि ऎऩ्ऱु। महीगडत्तु मॆऩ्गिऱ सलोकत्तै व्याक्कियाऩिक्किऱार् - स्वकर्मणा मुदलियदाल्॥महीगडत्वम” ऎऩ्गिऱ सलोकत्तिल् यादि ऎऩ्गिऱ पदत्तैमु न्दिऩसलोकत्तिलिरुन्दु ऎडुत्तुच्चेर्त्तुक्कॊळ्ळवेण्डुम्। कर्मावुक्कु आत्मनिच् चय विषयत्तिल् विरोदमाऩदु नेरिलिल्लै। पिऩ्ऩैयो परम्बरैयाग एऱ्पडुगिऱ तॆऩ्ऱु सॊल्लुगिऱार् - तेवमऩुष्यादिबावेन ऎऩ्ऱु। तेवादि तेगसम्बन् दत्तालॆऩ्ऱु अर्थम्। स्तिमिदम - तडैसॆय्यप्पट्ट मिक्कस्तिरमायुम् सुगरूप मागवुमिरुक्किऱ आत्म निच्चयमाऩदु तडुक्कप्पट्टिरुप्पदऩाल् अस्तिरमाऩ असचेतन वसदुक्कळिल् पोक्यदा पुत्ति उण्डागिऱ तॆऩ्ऱु करुत्तु। अऩ्ऱिक्के आत्म ज्ञानमिल्लादवर्गळाल् कूड असित् वस्तुवुक्कु अस्तिरत्वम् काणप्पडुगिऱदॆऩ् ऱुगूऱुगिऱार् - तदाहि ऎऩ्ऱु। ‘आलक्ष्यदे’ ऎऩ्गिऱ सप्तत्तिऱ्कु साक्षुषुज्ञा नत्तै उणर्त्तवेण्डिय विषयत्तिल् प्रयोगम् एराळमाग इरुप्पदाल् अदै विलक्कुवदऱ्काग अऩुबविक्कप्पडुगिऱ तॆऩ्ऱु पॊरुळ् कूऱप्पट्टदु। सलोकव्या क्कियाऩत्तिऩ् मुडिवै त्योदऩम् सॆय्गिऱार् - इत्यर्त्त: ऎऩ्ऱु। प्रूहि इदु मुदलियदऱ्कुप्पॊरुळ् कूऱुगिऱार् -एवम् सदि ऎऩ्ऱु; इदऩाल् अत्र ऎऩ्गिऱ पदम् असित्वस्तु ऎऩ्गिऱ पदत्ताल् सलोकत्तिलिरुक्किऱ वस् तुसप्तम् वियाक्कियाऩिक्कप्पट्टदु। अस्ति सप्तार्हम् इदु मुदलिय विशेषणम् सामर्त्तिय चित्तमाग इरुत्तलाल् सॊल्लप्पट्टदु। अल्लदु इरण्डु च्लोकङ् गळिऩ् अबिप्रायत्तैक् कूऱुगिऱार् – एवंसदि ऎऩ्ऱु। नदु वस्तुबूद: ऎऩ्ऱु- पुराणक्रन्दत्तिल् किमप्यसित् वस्तु, असित् वस्तु एदावदु ऒऩ्ऱु। पाष्यत्तिलुम् असित् विषयमाऩ वस्तुसप्तप्रयोगमिरुप्पदाल्। ‘तत्वस्तु नृप तच्च किम्’ ऎऩ् किऱ क्रन्दत्तिलिरुक्किऱ वस्तु सप्तत्तोडु तुल्यत्वम् सङ्गिक्कत्तक्कदल्ल, अस्ति किम् ऎऩ्बदऩाल् सलोकत्तिलिरुक्किऱ अस्ति सप्तत्तिऱ्कु ‘पवदि’ ऎऩ्गिऱ सप्तत् तिऩ् अर्थम उरैक्कप्पट्टदु। अदऩालेये ‘यदस्ति’ ऎऩ्गिऱ इडत्तिलुळ्ळ अस्ति सप्तत्तिऱ्कुप्पोल् आत्म स्वरूप परत्वम् सङ्गिक्कत्तक्कदल्ल। पलित्त तैच्चॊल्लुगिऱार् - नहि ऎऩ्ऱु। अस्ति किम् नह्स्ति ऎऩ्गिऱ पाष्यस्वारस्य त्तिऩाल् इरण्डु च्लोकङ्गळुक्कुम् तॊडक्कत्तिलिरुक्किऱ अस्ति किम् ऎऩ्गिऱप्र त्यबिज्ञाऩ वाक्कियमाऩदु पवत्यर्त्तमाग व्याक्कियाऩम् सॆय्यप्पट्टदाग अऱियप्पडुगिऱदु। अऩ्ऱिक्के ‘अस्तिसप्ताबिदेय:’ ऎऩ्बदऩाल् वस्त्वस्ति किम् ऎऩ्गिऱ इडत्तिलिरुक्किऱ अस्ति सप्तमाऩदु वियाक्कियाऩिक्कप्पट्टदु। ‘यदस्ति तस्मान् न विजज्ञानम्रुदेश्ति’ इदु मुदलियदोडु ऐगरूप्यत्ताल्। इव्वण्णम् वस्त्वस्तिगिम्, महीगडत्वम्, ऎऩ्गिऱ इरण्डु सलोकङ्गळुक्कुम् तऩित्तऩियाग उऱैक्कप्पट्टिरुक्किऱ वाक्कियार्त्तमाऩदु पूर्वबक्षयोजऩैयिल् आच्रयिक्कत्तक् कदु। मेल् सलोकत्तिऩुडैय मुदल् पादियै यै व्याक्कियाऩिक्किऱार्- यस्मात् ऎऩ्ऱु। यस्मादेवम् तस्मात् परिणाममुळ्ळदाग इरुत्तलालेये ऒऴिय ज्ञानत्ताल् पादिक्कत्तक्कदाग इरुत्तलालल्लवॆऩ्ऱु अर्थम्। असित्वस्तु सप् तत्ताल् वस्तुजाद सप्तार्त्तम् उरैक्कप्पट्टदु। जादसप्तत्तै मेलेवैत्तु ค पौनरुक्त्यम् - सॊऩ्ऩदै तिरुप्पिच्चॊल्लुदल्। करणम्।] मुदल् अत्तियायम्, [काळगूगू क्कॊण्डिरुक्किऱ वस्तु सप्तमाऩदु नित्यमॆऩ्सिऱ पॊरुळै उणर्त्तुगिऱ ‘स्व पावमुळ्ळ तल्लवॆऩ्ऱु पॊरुळ्। ‘केवलास्ति सप्तवाच्यम् ऎऩ्ऱु। इन्द सलो कत्तिलिरुक्किऱ अस्ति सप्तमाऩदु पवत्यर्त्तगमल्ल तदे तदक्षयम् नित्यम्’ इदु मुदलियदाल् नित्यमाग सॊल्लप्पट्टिरुक्किऱ ज्ञानत्तैक्काट्टिलुम् वेऱुबट्टिरु क्किऱवस्तुवुक्कु निषेदिक्कत्तक्कत्तऩ्मै पॊरुन्दादलालुम् यदस्ति ऎऩ्ऱुदॊडङ् गप्पट्टिरुक्किऱदऱ्कु अऩुगुणमाग उबसम्हारम् सॆय्वदु उसिदमादलालु मॆऩ् ऱुगरुत्तु। प्रागबाव प्रदवंसाबावङ्गळुक्कुळ्ळ असित् वस्तुवुक्कु नास्तिसप्त तदाल् सॊल्लप्पडत्तक्क तऩ्मैयुम् अवच्चिऩ्ऩमाऩ अस्तिसप्तत्ताल् उणर्त्त प्पडुम् तऩ्मै इरुप्पदु पऱ्ऱि अदै विलक्कुवदऱ्काग केवलसप्तम्। इव्वण्णम् आत्मावैत्तविर्दद वस्तुवुक्कु नास्तिसप्तत्ताल् उणर्त्तप्पडत्तक्कदऩ्मै उब सम्हरिक्कप्पट्टदु। सूऴाद सवबुदु जॊॆनगाक्कारत्या षॆवाषिलॆडिवरद नीगावॊवि सॆवाषियरीर्वॆहॆद विवियग२८ ७¥षॆवाविलॆविञागवरजिषिषॆन् दॆन्नवॆ णवहु याहु सहित उदि तओॆषानसाया न। ना तववा ताह सू।कावहु कबूरहिता, १ पॊषहॆयणास्जि तद व २०व वर त्त त्तयदयॊगॆजा हॆऩॊमाडि अ वर उववयाववयानह पूदॆयगऴ्, तद वास् षॆवडूरजिगि ताक्कऴ व वऩव सॆॆॆषगर अवऴ् ! तव सत्ताक्कस् क) विडिवऊावादि त्रह ह २३ उदि । विउयऐॆॆषगारुवदया स्वसोzऴियऩुवावम् । कवि क्षणवरिणाजिगूॆन् सवबूषा नाणल्बू उदि सवबू ५ षा नाषिवाषियॆय: ८ कूद वऩवळ अवविडिविषाक्का जदवासु ाया।त C ह_स उरव वऩवऴ’ उदि कु, ‘स्तम्, कस्तलम्’ उदि, यडिबि यळुा उदि वसूा रदहॆ वाव्स्हार: ! वदस आॊॆनगागार तया स८८ ऱवमॊवावूावलॊसॆवाविनिस्ऱा व नास्त षॆवनषषिवॆण्सम् वहा त्तु हॆदह् कॆ ॆबूवॆद उदि तषॆव्विव]णॊदि अअ हाराह जॆयवदबूदॆ यजवरि: " उदि !! ऎळ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा श्रीबाष्यम् - आत्मावो वॆऩ्ऱाल् ऎल्ला इडत्तिलुम् ज्ञानत्तैये तऩ् वडि वमागक्कॊण्डिरुत्तलाल् तेवऩ् मऩुष्यऩ् मुदलिय पेदङ्गळुक्कु विरोदियाऩ स्वरूपत्तुडऩ्गूडियदाग इरुन्दबोदिलुम् तेवादि शरीर ङ्गळिल् प्रवेशिप्पदऱ्कु हेतुवाग इरुक्किऱदुम् तऩ्ऩालेये मुऩ् जऩ्मङ्गळिल् सॆय्यप्पट्टिरुप्पदुम् पऱ्पलविदमागवुमिरुक्किऱ कर्मा क्कळै मूलमागक्कॊण्डिरुक्किऱ नेव मऩुष्यादि पेदत्ताल् आत्मा वेऱुबट्टवऩॆऩ्गिऱ पुत्तियैयुडैयवर्गळाल् अन्दन्द तेवादिरूप त्ताल् पलवाऱाग अनुसन्दिक्कप् पट्टवऩाग इरुप्पदुबऱ्ऱि अन्द पेदा नुसन्दाऩमाऩदु आत्माविऩ्स्वरूपत्ता लेऱ्पडुत्तप्पट्टदल्ल वॆऩ्ऱु सॊल्लुगिऱार् - “विज्ञानमेगम्’’ ऎऩ्ऱु। आत्म स्वरू पमो वॆऩ्ऱाल् कर्म सम्बन्दमिल्लाददु। अदऩालेये मलरूपमर् ऩ प्रकृतियिऩ् स्पर्शमऱ्ऱदु। अप्पडिप्पट्ट पक्ति स्पर्शमिल्ला मैयाल् अदऩालुण्डुबण्णप्पडुगिऱ सोगम्, मोहम्, लोबम्मुदलिय समस्तमाऩ े हेय कुणङ्गळिऩ् सम्बन्दमिल्लाददु।वृत्ति क्षयङ्गळु क्कु अनर्हमाग इरुप्पदाल् ऒऩ्ऱाग इरुक्किऱदु। अदऩालेये ऎप् पॊऴुदुम् एकरूपमाग इरुक्किऱदु। अन्द आत्मस्वरुबमुम् वासु= तेव ऩुक्कु शरीरमाग इरुप्पदुबऱ्ऱि अन्द वासुदेवऩै आत्मावागवुडैयदु अदावदु वा - तेवात्मगम् वासुदेवात्मगमाग इल्लाद ऒरु वस्तु वुम् उलगत्तिलिल्लामैयाल् ऎऩ्ऱु सॊल्लुगिऱार्- ‘ज्ञाऩम् विसुत् तम्’ ऎऩ्ऱु, सिदंसमाऩदु ऎप्पॊऴुदुम् एकरूपमाग इरुप्पदाल् ऎप्पॊऴुदुमे अस्तिसप्तत्ताल् उणर्त्तत्तक्कदाग इरुक्किऱदु। असि तंसमो वॆऩ्ऱाल् क्षणन्दोरुम् वॆव्वेऱु परिणामङ्गळो ळाडुगूडि इरुत्तलाल् ऎप्पॊऴुदुम् नासत्तै उळ्ळडक्किक्कॊण्डिरुप्पदु पऱ्ऱि ऎक्कालत्तिलुम् नास्ति सप्तत्ताल् सॊल्लत्तक्कदु। इव्विदमाऩ स्व रूपत्तुडऩ् कूडिऩ सिदसिदात्मगमाऩ उलगमाऩदु वास तेवऩुक्कु सरी रम्, वासुदेवऩै अन्तरात्मावागक्कॊण्डदु ऎऩ्ऱु जगत्तिऩ् यदार् त्त स्वरूपमाऩदु नऩ्गु उरैक्कप्पट्टदॆऩ्ऱु सॊल्लुगिऱार् - ‘सत्पाव एवम्’ ऎऩ्ऱु। इन्द इडत्तिल् सत्यम्, असत्यम्, ऎऩ्ऱु ‘यददिस्यन् नास्ति’ ऎऩ्ऱु तॊडङ्गप्पट्टिरुक्किऱदऱ्कु उबसम्हारम् सॆय्यप्पट्टिरुक्किऱदु। प्रत्यक्षमागक् काणप्पडुगिऱदुम् ज्ञानत्तैये उरुवमागक्कॊण्डिरुत्तलाल् ऎङ्गुम् सममाग इरुप्पदुम् तेवऩ्मऩु ष्यऩ् मुदलिय सप्तङ्गळाल् व्यवहरिप्पदऱ्के विषयमल्लाद स्वरूप पेदत्तुडऩ् कूडियदागवे इरुन्दुगॊण्डु असित् पदार्त्तङ्गळुडऩ् कलन्ददुम् अण्डङ्गळुक्कुळ्ळडङ्गियदुम् तेवऩ् मऩुष्यऩ् तिर्यक् स्तावरमॆऩ्ऱु नऩ्गु व्यवहरिप्पदऱ्कुत्तगुन्द पेदमुळ्ळदागवुम् या तिगरणम्।] मुदल् अत्तियायम्। ऎळग तॊरु वस्तु इरुक्किऱदो अदिल् कर्मावे हेतुवॆऩ्ऱु सॊल्लप्पट् टिरुक्किऱ तॆऩऱु कूऱुगिऱार्। ‘एदत्तु यत्’ ऎऩ्ऱु। अदैये विवरिक्कि ऱार् - ‘यज्ञ:पसु:’ ऎऩ्ऱु। च्रुदप्रकाशिगै - विज्ञाऩम् इदु मुदलियदै व्याक्कियानम् पण्णुगिऱार् आत्मादु ऎऩ्ऱु। तु सप्तमाऩदु असित् पदार्त्तत्तैक्काट्टिलुम वेऱ्ऱुमैयिल् करुत्तुळ्ळदु। सर् वत्र ऎल्लाशरीरङ्गळिलुम् एकसप्तत्तै व्याक्कियाऩिक्किऱार्-ज्ञानैगागारदयर् ऎऩ्ऱु। ‘एकोव्रीहिस्सु किष्पन्नस्सु पुष्टम् गुरुदे प्रजा:‘ऎऩ्गिऱ इडत्तिल् पोल इन्द एक सप्तमाऩदु आगार ऐक्यत्तिल् मुक्कियमाऩ करुत्तुळ्ळदु। अन्द आगारमाऩदु विज्ञाऩ सप्तत्ताल् सॊल्लप्पट्ट ज्ञानत्वमॆऩ्गिऱ अबिप्रायत् ताल् कूऱप्पट्टदु ‘ज्ञानैगागारदया? ऎऩ्ऱु। निर्देशमाऩदु पावप्रादाऩ्यत्तिल् करुत्तुळ्ळदु। ज्ञानत्वम् ऒऩ्ऱैये आगारमागक्कॊण्डिरुत्तलालॆऩ्ऱु पॊ रुळ्। सवरूपत्तालुम् धर्मत्तालुम् ज्ञानत्वमाऩदु विशेषमिऩ्ऱि सत्वारगमा कवुम अत्वारगमागवुम् आगारमागवल्लवो इरुक्किऱदु। ज्ञाऩैगागारदया ऎऩ्गिऱ इडत्तिल् एकसप्तत्ताल् सङ्गोसम् विगासम् तुक्करूपत्वम् मुदलियदु विलक्कित् ऩम् तळ्ळप्पट्टदु। ‘तेवादि पेदप्रत्य नीगस्वरूपोबि” ऎऩ्ऱु। एकरूपमाग इरुप् काल् पेदत्तिऱ्कु प्रत्यनीकमाग इरुत्तल्। ‘निजकर्म मुदलियबदत्तै व्याक्किया सॆय्गिऱार् - तेवादि ऎऩ्ऱु। पेदसप्तत्तिऩ् अर्थत्तैच् चॊल्लुगिऱार्- विविद ऎऩ्ऱु। पुत्ति सप्तत्ताल् चित्त सप्तार्त्तम् सॊल्लप्पट्टदु। पुत्तियिऩ् पेदमुम् आत्माविऩिडत्तिल् आरोबिक्कप्पडा निऩ्ऱ तेवऩ् मऩुष्यऩ् मुदलिय वर्गळिऩ् आगाररूपमाऩ विषयबेदत्ताल्। पगुदा-तेवत्वम् मुदलिय पऱ्पल प्रकार ङ्गळुडऩ् कूडि इरुप्पदाग ऒप्पुक्कॊळ्ळप् पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। पगुदा सप्त त्ताल् एक सप्तत्तिऱ्कु आगारैक्यत्तिल् करुत्तु नऩगुवॆळियिडप्पट्टदु। पलित्त अर्थत्तैक् कूऱुगिऱार् - नात्मस्वरम् ऎऩ्ऱु। ऒळबादिगमॆऩ्ऱु अर्त् तम्। उबादियाऩदु नीङ्गिय समयत्तिल् स्वरूपम ऎव्विदमायुळ्ळदॆऩ्ऱु अपेक्षै वरिऩ् अडुत्त च्लोकत्तै व्याक्कियाऩम् सॆय्गिऱार्-आत्मा ऎऩ्ऱु। विशुद्ध पदत्तै व्याक्कियाऩम् पण्णुगिऱार् - कर्मरहितम् ऎऩ्ऱु। विमल पदत्तै वियाक्कियाऩम् पण्णुगिऱार् - तद एव ऎऩ्ऱु। विमलबद व्याक्कियाऩमॆऩ्बदै स्पष्टमागच् चॆय्वदऱ्काग मलरूप सप्तम् - मलरूपमाऩ प्रकृतियिऩ् सम्बन्दमिल्लाद तॆऩ्बद ऩाल् “सर्वकर्मक्षये ज्ञानमबास्त दोषम्” ऎऩ्बदिऩ् अर्थम् अऱिविक्कप्पट्ट तु। कर्मक्षयत्तैच् चॊल्लुगिऱ पदत्तिऱ्कु अडुत्तदाग इरुक्किऱ पदमाऩदु सरी रसम्बन्दमिल्लाद तॆऩ्गिऱ अर्थददै उणर्त्तुवदिल् मुक्कियमाऩ नोक्कमुळ्ळ तॆऩ्ऱु व्याक्कियाऩम् सॆय्यप्पट्टिरुप्पदाल्। अप्पडिये श्रुति इरुक्किऱदु ‘असव इव रोमाणि वि तूय पाबञ्चन्द्र इवराहोर्मुगाक् प्रमुच्य तूत्ता शरीरम कृतम् करुदात्मा प्रह्मलोकमबि सम्बवानि " ऎऩ्ऱु। इन्द श्रुतियिऩ् पॊरुळ्। ‘कुदिरै तऩ् देहत्तिलुळ्ळ मयिर्गळै उदऱुवदुबोल्, पाबत्तै उदऱि रागुविऩ् मुगत्तिलिरुन्दु सन्दिरऩ्बोल् पाबत्तिऩिडत्तिलिरुन्दु विडुबट्टु पाञ्जपॆळदिऎळउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा तूय कमागवुम् कर्मबलबोगार्त्तमागवुमिरुक्किऱ शरीरत्तै विलक्कित्तळ्ळिविट्टु क्रु तार्त्तऩाग इरुक्किऱ नाऩ् साच्वदमाऩ प्रह्मलोकत्तै अडैन्दु अन्द प्रह् मलोक नित्यवास सुगत्तै अऩुबविक्कक्कडवेऩ्।“इन्द इडत्तिल् पाबंवि ऎऩ्ऱु सॊल्लिविट्टु तूत्वा शरीरम् ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु। मेले इरु क्किऱ पदङ्गळै व्याक्कियाऩिक्किऱार् - तदस्स ऎऩ्ऱु, अदऩालेदाऩ् ऎऩ्ऱु अत् तम्। स ऎऩ्गिऱसप्तमाऩदु हेतुविऩ् निरपेक्षमाऩ स्वबावत्तै सिप्पिक्कि ऱदु- विलक्कप्पट्ट समस्तलोबम् मुदलियदिऩ् सम्बन्दमुळ्ळदॆऩ्ऱु पॊरुळ्। एकम् ऎऩ्गिऱ पदत्तै व्याक्कियाऩम् सॆय्गिऱार्- उबसयाबसयानर्हदयैगम् ऎऩ्ऱु। उबसयाबसयॆळ वरुत्तिक्षयङ्गळ्। अवैगळुक्कुत्तगुदियुळ्ळदाग इरुत्तल् अवयवङ्गळुडऩ्गूडि इरुत्तल्। अवयवङ्गळुडऩ् सेर्न्दिरामलिरुत्तलालेये एकस प्तत्ताल् सॊल्लत्तक्क तऩ्मै। निरवयवदवम् - एकत्वमॆऩ्ऱु अर्थम्। तद एव। सदैगरुबम् ऎऩ्ऱु। अवयवङ्गळिल्लामैयिऩाले अवयवङ्गळिरुन्दाल् सम्बविक् कक्कूडिय वृत्तियङ्गळिल्लाददॆऩ्ऱु अर्थम्। सामानादिगरणयत्तै व्याक्कि याऩम् सॆय्गिऱार् - तच्च ऎऩ्ऱु यदम्बु वैष्णव: काय:- अशेषमूर्त्ति:, ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदऩाल् इदे अर्थम्। न यदोन्यदस्ति ‘ऎऩ्बदै व्याक्कि याऩिक्किऱार् - अदत् ऎऩ्ऱु। यद:- यादॊरु वासुदेवऩैक्काट्टिलुम्। अन्यत् तऩ्ऩिडम् पर्यवसाऩमुळ्ळ वस्तुवाऩदु इल्लैयॆऩ्ऱु अर्थम्। अऩ्ऱिक्के वासुदेवात् ऎऩ्गिऱ पदत्तै अदयाहारम सॆय्दुगॊण्डु योजऩै।ऎक्कार णत्ताल् वासुदेवऩैक्काट्टिलुम् वेऱु वस्तुविल्लैयो अक्कारणत्तिऩा लॆऩ्ऱु अर्ददम्। इन्द योजऩैयिल् तत्’ ऎऩ्गिऱ सप्तमाऩदु प्रहित्तार्त्तत्तै परामर्सिक्किऱदु। इदैक्काट्टिलुम् मुन्दिऩ योजऩैयाऩदु मिगवुम् सिऱप्पु वाय्न् ददु। तत् ऎऩ्गिऱ सप्तत्ताल् ऎडुक्कप्पट्टिरुक्किऱ वाक्यमाऩदु यत् ऎऩ्गिऱ सप् तत्ताल् तुवक्कप्पट्टिरुक्किऱ वाक्कियत्तिऱ्कु प्रदि सेरूपमाग इरुक्किऱ तॆ ऩ्गिऱ स्वारस्यत्तालुम् पञ्जमीविभक्तियै ईऱ्ऱिल् कॊण्डिरुक्किऱ पदत्तिऩ् अ याहारत्तै अपेक्षियामलिरुप्पदालुम्। ‘ज्ञानस्वरूप: ‘यदादु’ ऎऩ्गिऱ रणडु सलोकङ्गळुम् सिदसित् सादारणङ्गळ्। वस्त्वस्ति ऎऩ्गिऱ सप्तानुपूर्वियै मुद लिल् कॊण्डिरुक्किऱ इरण्डरै सलोकङ्गळ् अ सिदसादारणङ्गळ्। विज्ञानम् ऎऩ्गिऱ पदत्तै तॊडक्कत्तिल् कॊण्डिरुक्किऱ ऒऩ्ऱरैच्लोकम् सिदसादारण मॆऩ्ऱु भागुबाडु। अऱियत्तक्कदु। अऩ्यऩुडैयमदम् सॊल्लप्पडविल्लै, तत्वमे उरैक्कप्पट्ट तॆऩ्गिऱ अबिप्रायत्ताल् सत्पाव ऎऩ्गिऱ पदत्तै तॊडक्कत्तिल् कॊण्ड सलोकत्तिऩ् मुऱ्पादि उरैक्कप्पट्टदु। यदासप्तत्तिऩ् अर्थत्तैच् चॊल्लुगिऱार् - सिदंसु: ऎऩ्ऱु। यदा ऎन्द प्रगा रत्ताल् परिणामत्तुडऩ् कूडि इरुत्तल् परिणाममिल्लादिरुत्तल् ऎऩ्गिऱ ऎन्द प्रकारत्ताल्। ज्ञानत्ताल् पादिक्कत्तक्कदाग इरुत्तल् पादिक्कत्तगाददाग इरुत्तल् ऎऩ्गिऱ प्रकारत्तालल्लवॆऩ्ऱु अर्थम्। एवम्नब ऎऩ्ऱु। शरीरशरीरिबावरूपमाऩ ऎन्द प्रकारत्ताल् भगवदात्मगत्वमो स्वरूपैक्यत्तालल्ल वॆऩ्ऱु अर्थम्। सलोकत्तिल् ऎवम् सप्तमाऩदु यदा सप्तत्तिऱ्कुप्रदियोगि -सत्यम् ज्ञानम् अस त्यम् अन्यच्च यदावस्तिदम् ‘एवम् सत्पाव; उक्त: ऎऩ्ऱु अऩ्वयमाऩदु अबि प्रायप्पडप्पट्टिरुक्किऱदु। आदलाल् सत्यम् असत्यम् ऎऩ्गिऱ सप्तङ्गळाल् सॊ ल्लत्तक्क तऩ्मैक्कु निर्वाहगङ्गळाऩ परिणामित्वा परिणामित्वङ्गळुम् भगवदात् मगत्वमुम् यदा सप्तत्ताल् सॊल्लक्करुदप्पट्टदाग इरुक्किऱदु। वेऱु विषयम् तॊडङ्गप्पट्टदु, वेऱुविषयम् मुडिवुबॆऱुम्बडि सॆय्यप्पट्टदाग अदिल्, तिगरणम्।] मुदल् अत्तियायम्। [ऎऱङु अस्तिनास्ति सप्तत्ताल् तॊडङ्गिसत्या सत्य सप्तत्ताल् मुडिक्कप्पट्टिरुप्पदा लॆऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगिऱार् - अत्र ऎऩ्ऱु, तॊडक्कत्तिलुम् मुडिविलुम् वेऱुसप्तङ्गळाल् निर्देशत्तिऱ्कु इदु अबिप्रायम्। मऱ्ऱ सप्तङगळुम् ऒरिडत्तिल् इव्विदमाग केऴ्क्कप्पट्टिरुन्दाल् अवैगळुक्कुम् इदेप्रवरुत्ति निमित्तमॆऩ्ऱु सलोकत्तिऩ् पिऩ्बादिक्कुबॊरुळ् कूऱुगिऱार्-एदत् ऎऩ्ऱु। प्रत्यस्तमिदबेदम्, अ कोसरम् वससाम्, ऎऩ्गिऱ इन्द इरण्डु वसऩङ्गळुडैयवुम् अर्थददै अबिप्राय प्पट्टु कूऱुगिऱार्- ज्ञनैगागार तया सममसप्तगोसरस्वरूपबेदम् ऎऩ्गिऱवाक्किय त्तिलिरुक्किऱ एवगारत्ताल् विरोदम् सुसिप्पिक्कप्पट्टदु। पुवगाच्रिदत्वत्तिऱ्कुगड कमाऩबदत्तैच् चॊल्लुगिऱार्- असिन्मीच्रम् ऎऩ्ऱु। पुवनाच्रिदम् अण्डत्तिऱ्कुळ्ळ टङ्गिऩदु। पोगस् ताऩत्तै अडैन्दिरुक्किऱ तॆऩ्ऱु अर्थम्। संव्यवहारसप् तक्तै व्याक्कियाऩम् पण्णुगिऱार् - सम्यक्व्यवहारार्हबेदम् ऎऩ् ऱु। सम् यक् सप्तमाऩदु स्पष्टदैयै मुक्कियमागच् चॊल्लुगिऱदु। अन्द कर्मा ऎदुवॆऩ् ऱु आगाङ्ग्षैवरिऩ् मेल्च्लोकम् अदिऩ् विवरणमॆऩ्बदैच् चॊल्लुगिऱार्- त्तेवविव्रुणोदि ऎऩ्ऱु। स्वर्गमयच्चगाम :- स्वर्ग विषयमाऩ इच्चैऎऩ्ऱु अर्थम्। पलमाऩदु इऩिमेल् सॊल्लप्पडप्पोवदाग इरुप्पदाल् तेवदैक्कुम् पलत्तिऱ्कुम् यजिक्कत्तगगदाग इरुप्पदालुम् सादिक्कत्तक्कदाग इरुप्पदालुम् कर् माविल् अन्तर्प्पावमेऱ्पडुगिऱदु॥ इत्यादि सप्त्ताल् ताऩम् होमम् मुद लियदुम् पाबमुम् सॊल्लप्पट्टदाग आगिऱदु। पू: मुदलिय सप्तत्ताल् पाबत्तिऩ्बल मुम् सॊल्लप्पट्टदाग आगिऱदु। पसु मुदलिय उपकरणङ्गळुडऩ् कूडिऩ यज्ञम् ऒरु कर्म- इप्पडिप्पट्ट यज्ञात्मगमागवुम् ताऩहोमात्यात्मगमागवु मिरुक्किऱ कर्मावाऩदु अदिल् हेतु। आच्रिदमार्ग कृष्टम्। अवरवर्गळाल् आच्रयिक्क प्पट्टिरुक्किऱ मार्गङ्गळुडऩ् कूडियवैगळ् वर्णाच्रमङ्गळ्। अवैगळिल् काण प्पट्टिरुक्किऱदॆऩ्ऱु अर्थम्। ८ जउलायालदोनवयॊजग। सॊक्षॊवाय्यद क ८ ८ तु ह नजिदाव PGPTN हॆद ह यॆॆवदस उदि सुद निवि पूबॊषॆ वरॆऩु हणिदडिऩायॆ सडिस्टि निवबूव नीयॆ वाजदानॆ, जऴदस्तविद ङॆ ण। किषिडिवि वडि। नईरदॆ कऱिनाजीावावियॆय विडिवि उऱग करद जमग वासे वाबा वरव व णॊ विषॊ कॊयगूॆन् दॊर्दगऴ् । आदॊॆनगागारसz तनॊ षॆवाऴिविवियागारा नवॆ वि तरिणासॆ वबूसीयायाद जदानविरॊयि क्षॊ नागॆॆॆसबूवॆदि व आाना तिवाडिनाग सुऴिनावऴिस्त स्तबवानाऩु सडिस्उ निव पूव नीर्वषिया नालाये -पाव् नावल् स्तऩवावदवैवि सॊयिनौ कूदव तास्वासैद वरदीयदॆ ५ नानि वबूव नीयगूऴ कू वाविवऴनि नास्,स्तवॆळ, न्दव ऎळस] कू च्रुदप्रकाशिगा हितम् श्रीबाष्यम्। [जिज्ञासा कूऴियावरौ ऒय कॊௗ; कवि त वि नासिगूवरौ ळ१ ६६ ३३ ३३ कू वजीवत् वहसि किऴ् उददावि विनालिजॆव ह)व्वाषिदऴ् ; न निषाॊणिगगू, नवायसु कू० वा; वा नॊगारॆॆॆणऴिऩ् कालॊ नावरुदव कालाऩरॆर वरि णाविैयॆषॆणान नयॊवयलूा नासिगूॊववाडि नाग त विरोणस्त्रलानबूगूऴ् वायॊzविड यॆजॆय कालाषिसऩ् नयिदबा यडिजीदव: ; तव तषॆगालावि नयिदया नाद©षि:; तुगू० त।) हि व न त- काऩूदरे कन ६० कालाळूर वरिणाजाषिगा नादषि कामॆ उॆन विरॊयाहावाग १ सदा न IT। व जियागूऴ् uहीन स्त्तॆरअवऴिदि त वऩव वद क ८ ११ वॆदन त क्षॆदु वॊऴिदल् पूानदणवरिणा जि विनास्सीदि स्वबषा नास्यबूमनिदि नास्यस्त्रवावि यॆयऴ - उदिययॊग यद कालाञॊणावि नानस्जा उ – ॆॆवदि ॆॆव । वरिणाबालिस २ ता। तवसुनवदव किऴ “ना वारेय य हॊॆजदाषवमलैदॆत्त नाऴि न सलॆहॊ नासिऒवॊववाऴिदऴ् " उगि । श्रीबाष्यम्- त उलगत्तिऩ् वास्तव स्वरूप ज्ञानत्तिऱ्कु प्रयोजऩम् मोक्षो पायत्तिल् यत्ऩम् ऎऩ्ऱु सॊल्लुगिऱार् - “यच्चैदत्’ ऎऩ्ऱु। इन्द इडत् तिल् विशेषङ्गळऩैत्तालुम् विडुबट्टिरुक्किऱ परप्रह्ममॆऩ्गिऱ विष यत्तिलावदु अन्द परप्रह्मत्तै आच्रयित्तिरुक्किऱ सत्तॆऩ्ऱावदु असत्तॆऩ्ऱावदु सॊल्वदऱ्कु सात्तियप्पडाद अज्ञानविषयत्तिला वदु जगत्ताऩदु अन्द अज्ञाऩत्ताल् उण्डुबण्णप्पट्टिरुक्किऱदॆऩ् किऱविषयत्तिलावदु अऩुगुणमाऩ ऒरुबदमुम् काणप्पडविल्लै। अस्ति नास्ति सप्तङ्गळाल् सॊल्लप्पडत्तक्कदाऩ सचेतना सचेतनात्मगमाऩ उल् कमऩैत्तुम् तऩ्ऩैविड सिऱप्पुऱ्ऱवस्तुविल्लाददुम् उत्कृष्टर्गळाऩ प्रह्मरुत्रादिगळुक्कुङ्गूडनियन्तावागवुमिरुक्किऱ परप्रह्मस्वरूपिया ऩविष्णुवुक्कु शरीरमाग इरुप्पदाल् अन्द प्रह्मात्मगमाग इरुक्किऱदु। तिगरणम्।] मुदल् अत्तियायम्। [ऎळरु ज्ञानत्तैये तऩ्ऩुरुवागक्कॊण्डिरुक्किऱ आत्मावुक्कु तेवऩ् मऩु षयऩ् मुदलिय पऱ्पलविदमाऩ आगारङ्गळिऩ् अऩुबवत्तिलुम् असित्परि णामत्तिलुम् हेतुवाऩदु वस्तुयादात्म्य ज्ञानविरोदियाऩ क्षेत् रज्ञर्गळुडैय कर्मावे ऎऩ् प्रदिबादित्तिरुप्पदालुम् अस् ऱु स्तिनास् सत्यम् असत्यम् ऎऩ्गिऱ सप्तङ्गळुक्कुम् सत्तॆऩ्ऱावनु असत्तॆ ऩ्ऱावदु सॊल्लमुडियाददाऩ वस्तुवैच् चॊल्वदिल् सामर्त्तियमिल्ला मैयालुम्, नास्ति असत्य ऎऩ्गिऱ इरण्डु सप्तङ्गळुम् अस्ति सत्य ऎऩ्गिऱ सप्तङ्गळुक्कु विरोदिगळ्। अदऩाल् अव्विरण्डु सप्तङ्गळाल् असत्त्वमल्लवो अऱियप्पडुगिऱदु, अनिर्वचनीयत्वमऱियप्पडुगिऱदिल्लै। इन्द इडत्तिल् असित् वस्तुविऩिडत्तिल् नास्ति असत्य ऎऩ्गिऱ सप्त पङ्गळ् प्रयोगिक्कप्पट्टिरुक्किऩ्ऱऩ तुच्चदै, मित्त्यात्वरूपमाऩ अर्त् तत्तै उणर्त्तुवदिल् करुत्तुळ्ळवैगळाग प्रयोगिक्कप्पट्टिरुक्क विल् लै, पिऩ्ऩैयो विनासित्वरूपमाऩ अर्थत्तै उणर्त्तुवदिल् इवैगळ् प्रदाऩमाऩ नोक्कमुळ्ळवैगळ्। वस्त्वस्तिगिम् महीगडत्वम् ऎऩ्गिऱ इडत्तिल् विनासित्वमेयल्लवो उबबादिक्कप्पट्टिरुक्किऱदु। प्रमाण मिल्लामलिरुत्तलावदु ज्ञानत्ताल् पादिक्कत्तक्कदाग इरुत्तलावदु उय पा ादिक्कप्पट्टिरुक्कविल्लै। ऒरु आगारत्तोडु ऒरुगालत्तिल् अऩुबविक्क प्पट्टिरुक्किऱ वस्तुवुक्कु मऱ्ऱॊरुगालत्तिल् परिणामविशेषत्ताल् वेऱु विदमाग उबलप्ति वरुवदाल् नास्तित्वम् उबबादिक्कप्पट्टिरुक्किऱदु। तुच्चत्वमावदु प्रमाणसम्बन्दत्तिऱ्कुत् तगुदियऱ्ऱदाग इरुत्तल्। पादमुङ्गूड ऎन्दवस्तुवाऩदु ऎन्दसम्बन्दम्बॆऱ्ऱिरुप्पदऩाल् अस्ति ऱु अऱियप्पट्टिरुक्किऱदो अदे वस्तुवाऩदु अन्द तेसम् कालम् मुदलियदुडऩ् सम्बन्दम् पॆऱ्ऱदाग इल्लै ऎऩ्गिऱ उबलप्तिये ऒऴिय ऒरु कालत्तिल् अऩुबविक्कप्पट्टिरुक्किऱ वस्तुवुक्कु मऱ्ऱॊरु कालत् तिल् परिणामम् मुदलियदाल् नास्ति ऎऩ्गिऱ उबलप्तियल्ल। कालबेदत्ताल् विरोदमिल्लामैयाल्। अदऩाल् मित्यात्वमिल्लै। इदु सॊल्लप्पट्ट ऎऩ् ताग आगिऱदु। ज्ञानस्वरूपमाऩ आत्मवस्तुवाऩदु आदिमध्यान्द मिल्लाददाग ऎप्पॊऴुदुम् ऒरेश्वरूपत्तुडऩ् कूडिइरुप्पदऩाल् तऩ् स्वरूपत्तालेये ऎप्पॊऴुदुम् अस्ति ऎऩ्गिऱ सप्तत्ताल् सॊल्लत्त क्कदाग इरुक्किऱदु असचेतनमो वॆऩ्ऱाल् क्षेत्रज्ञऩॆऩ्ऱु सॊल् लप्पडुगिऱ जीवात्मावुक्कु पोक्यमाग इरुप्पदुडऩ् अन्द पोक्ता वाऩ जीवऩुडैय कर्माक्कळुक्कु अऩुगुणमाऩ परिणामविनासङ्गळोडु सोन्दिरुप्पदऩाल् ऎप्पॊऴुदुम् नास्त्यर्त्तगर्प्पमाग इरुप्पदुबऱ्ऱि नास्ति सप्तत्तालुम् असत्य सप्तत्तालुम् सॊल्लत्तक्कदाग इरुक्किऱ तु। अव्विदमे सॊल्लप्पट्टिरुक्किऱदु। “यत्तुगालान्दरेणाबि नान्य सम्ज्ञामुबैदिवै। परिणामादि सम्बूदाम् तत्वस्तु नृप तच्च किम् अनासीबरमार्त्तंस प्राज्ञै रप्युबगम्यदे– तत्तु नास्ति न सन्दे हो नासिद्रव्योब पादिदम्” ऎऩ्ऱु। ऎळसा] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा च्रुदप्रकाशिगै - अडुत्त सलोकत्तिऩ् पॊरुळैक्कूऱुगिऱार् - जगत् ऎऩ्ऱु। कर्मावुक्कु वसप्पट् वऩ् ऎङ्गुम् सॆल्लुगिऱाऩऩ्ऱो। अऩ्ऱिक्के कर्मवच्यऩऩ्ऱो ऎल्लाविडत्तिलुम् सॆल्लुगिऱाऩ्। आदलाल् इव्वाऱु सॆय्यक्कडवाऩॆऩ्ऱु अर्थम् विलङ्गडिक्कप् पट्टवऩे यऩ्ऱो ऎङ्गुम् सिरैच्चालैयिल् सञ्जरिक्किऱाऩ्। आदलाल् अदिऩिऩ्ऱु विडुविप्पदऱ्काग मुयऱ्सिक्कक्कडवाऩॆऩ्ऱु करुत्तु। त्रुवम् - सलऩमिल्लामलिरुक्किऱ तु, सदैगरूपम् - स्वरूपत्तालुम् रूपत्तालुम् कुणत्तालुम् एकरूपमायिरुक्किऱ तॆऩ्ऱु अर्थम्। अऩ्ऱिक्के स्वरूपत्तालुम् कुणत्तालुम् रूपत्तालुम् एक रूपम् ऎऩ्ऱु अर्थम्। ‘तस्मात्नैददेवम्’ ऎऩ्ऱु मुन्दिऩत्तोडु अऩ्वयम्। इव्वण्णम् सलोकङ्गळुक्कु तऩ्ऩाल् कूऱप्पट्टुळ्ळ अर्थङ्गळुक्कु अऩु कुणमाग इरुत्तलै उबबादित्तु अऩ्यऩाल् कूऱप्पट्टुळ्ळ अर्थङ्गळुक्कु अऩु कुणमाग इल्लामलिरुप्पदै उबबादिक्किऱार् - अत्र इदु मुदलियदाल्। ऒरु पद मुम् काणप्पडुगिऱदिल्लै ऎऩ्ऱु सॊल्लत्तक्कदल्ल। नास्ति मुदलिय सप्तङ्गळुम् सामाना तिगरण्यमुम् अज्ञानत्तै उणर्त्तुगिऱ पदङ्गळिऩ् समूहमुम् अऩुगु णमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अन्द विषयत्तिल् मऱुमॊऴि उरैक्किऱार्-अस्ति ऎऩ्ऱु। परमस्य इत्यादि-परम परेस मुदलिय सप्तङ्गळुक्कॆल्लाम् उऩ्ऩुडैयबक्ष त्तिल् मुक्यार्त्तङ्गळुक्कु हित्तिइल्लै ऎऩ्ऱु करुत्तु। वेऱु हेतुवैयुम् सॊ ल्लुगिऱार् - अस्तिनास्ति सत्यासत्य ऎऩ्ऱु मुदलिलिरुक्किऱ स सप्तमाऩदु तु ऎऩ्गिऱ सप्तत्तिऩुडैय अर्थमुळ्ळदु। तऩ्ऩाल् सॊल्लप्पट्टिरुक्किऱ योज ऩैयिल् अऩुगुणमाऩ सप्तत्तिऱ्कु अऩ्यबक्षत्तिल् अऩुगुणमाग इल्लामलिरुत् तलॆऩ्गिऱ वैषम्यमिरुक्किऱ तॆऩ्ऱु करुत्तु। अस्ति सत्य ऎऩ्गिऱ इरण्डु सप्तङ्गळुम् त्रुष्टान्दार्त्तङ्गळ्। ऎव्वाऱु अस्तिसत्य सप्तङ्गळ् सत्विलक्षण परङ्गळऩ्ऱो अव्वाऱे नास्ति असदय सप्तङ्गळुम् असत्विलक्षण परङ्ग ळल्लवॆऩ्ऱु अर्थम् निर्वसऩम् पण्णत्तगाद वस्तुवैच्चॊल्वदिल् ऎव्वाऱु असामर्त्तियम् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार्-नास्ति ऎऩ्ऱु। विरोदमाऩदु अर्थत्तिऩ् वऴियाग एऱ्पट्टिरुक्किऱदु। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केऴ्क्कप्पडुमे यागिल् सॊल्लुगिऱार् - अदरस ऎऩ्ऱु अऩ्ऱिक्के अनिर्वचनीयवस्त्वबिदानासा मर्त्यात् ऎऩ्बदऩाल् व्युत्पत्तियिऩ् इऩ्मै उरैक्कप्पट्टदु। अन्योऩ्यम् विरुत्तङ्गळाग इरुक्किऱ अर्थङ्गळुडऩ् कूडिइरुत्तल् इङ्गु वेऱुहेतुवाग उरैक्कप्पट्टदु। स, ऎऩ्गिऱ सप्तम् समुच्चयत्तिल्। अङ्ङऩमिरुन्दबोदि लुम् सत्त्वमिल्लामैयाल् तुच्चत्ववमाऩदु मित्यात्वमावदु सॊल्लप्पट्ट ताग आगिऱदॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् अन्द विषयत्तिल् सॊल्लुगिऱार् - अत्र अव्विरण्डुगळुम् ऎव्वाऱुविनासित्वत्तै मुक्कियमाग उणर्त्तुगिऩ्ऱऩ वॆऩ्ऱु विऩवप्पडुमेयागिल् मऱुमॊऴि कूऱुगिऱार् - वस्तु ऎऩ्ऱु, विनासित्व मेयऩ्ऱो मित्त्यात्व मॆऩ्गिऱ शङ्कैवरिऩ् विनासिदवत्तिऩ् स्वरूपत्तै सोदिक्किऱार्-एकेन ऎऩ्ऱु। वेऱु समयङ्गळिल् ऒरु ; आगारत्तुडऩ् अऩु ऎऩ्ऱु। ओ समुच्चयम् - कूट्टुदल्। १ आगारम् - उरुवम्। सोदिक्किऱार् -रऩ्गु विसारिक्किऱार्।तिगरणम्।] मुदल् अत्तियायम्। (ऎळऎ पविक्कप्पट्टिरुक्किऱ वस्तुवुक्कु मऱ्ऱॊरु समयत्तिल् वेऱुविदमाऩ आगारत्तुडऩ् उबलप्तिउण्डागट्टुम्। अदऩाल् ऎव्वाऱु विनाचित्तमाऩदु तुच्चत्व मित्त्यात्वङ् गळैक्काट्टिलुम् वेऱुबट्टदाग आगुमॆऩ्गिऱ शङ्कैवर तुच्चत्वम् मुदलियदिऩ् स्वरूपत्तै सोदिक्किऱार् - तुच्चत्वम् हि ऎऩ्ऱु। परिणामादिदा ऎऩ्ऱु। परिणा म सप्तमाऩदु परिणामसामाऩ्यत्तैयुम् अन्द परिणामत्तिऩ् विशेषत्तैयुम् उणर्त्तुवदिल् नोक्कुळ्ळदु। ऎव्वाऱु वाद सप्तमाऩदु ऎल्लाक्कदैगळैयुम् पॊदुवागच् चॊल्वदाग इरुन्दबोदिलुम् वीदरागऩुडैय कदामात्रत्तै उणर् त्तुवदिल् विशेष नोक्कमुऩ्ऩदो अप्पडिप्पोल। इव्विडत्तिल् इन्द परिणा मसप्तमाऩदु विरुत्ति अडैगिऱ अवस्तैयैच् चॊल्लुगिऱदु। परिणामर्त्ति जऩ्मबि: ऎऩ्ऱु प्रयोगमिरुप्पदाल्, ‘यत्तु कालान्दरेणाबि नान्यसम्ज्ञामुबै ति वै’ परिणामादि सम्बूदाम्’ ऎऩ्ऱु सॊल्लप्पडप्पोगिऱ वसऩत्तिल् कण्वैत्तु इव्वण्णम् कूऱप्पट्टदु। परिणामसप्तमाऩदु वेऱुबाट्टै मात्तिरम् उण र्त्तुगिऱदॆऩ्ऱु सॊल्लुम् पक्षत्तिल् आदिसप्तमाऩदु वेऱुप्रदेशत्तै नाडुत् लॆऩ्गिऱ अर्थत्तैक् कुऱिक्किऱदु। वेऱु ऒरु समयत्तिल् अऩुबविक्कप्पट्टि रुक्किऱ वस्तुवुक्कु वेऱु ऒरु समयत्तिल् इल्लै ऎऩ्गिऱ ज्ञाऩमाऩदु एऩ् पा तमागादॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् अदऱ्कु मऱुमॊऴि उरैक्किऱार्- कालबेदेन् ऎऩ्ऱु। विरोदमिरुन्दालऩ्ऱो पादम्,पादिक्कप्पडत्तक्कदऩ्मै यल्लवो मित्यात् वम्, ऎऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार्- अद: ऎऩ्ऱु। परिणामित्वम् अबरिणामि त्वमॆऩ्गिऱ इरण्डु अर्थङ्गळिलुम नास्ति अस्तिमुदलिय सप्तङ्गळ् पारिबाषि कङ्गळल्लवऩ्ऱो। आदलाल् ऎव्वण्णम् अव्वर्त्तङ्गळै उणर्त्तुम् विदम्? परिणा मङ्गळुक्कु आच्रयमाग इरुन्दबोदिलुङ्गूड वस्तु नित्यमाग इरुप्पदाल् नास्ति सप्तत्ताल् सॊल्लत्तक्कदाग इरुत्तलुङ्गूड पॊरुन्दादॆऩ्ऱु विऩवप्पडुमेया किल् मऱुमॊऴि अळिक्किऱार् - एत्तुक्कम् पवदि ऎऩ्ऱु। ऎप्पॊऴुदुमिरुक्किऱ ऒरु रूपत्तुऩ्गूडि इरुत्तल् अस्ति सप्तत्तिऩ् प्रवृत्तिनिमित्तम्। विनासत्तै उळ् ळडक्किक्कॊण्डिरुददल् नास्ति सप्त प्रवृत्तिनिमित्तम् ऎऩ्ऱु पॊरुळ्। कुट् माद यिल् इरुक्किऱ निलैमैयिल् पिण्डम् इल्लै। कबालङ्गळाग इरुक्कुम् निलैमै कुडम् इल्लै, पॊडियाग इरुक्कुम् निलैमैयिल् कबालङ्गळिऩ् सत्तै इल्लै ऎऩ्बदऩाल् ऎप्पॊऴुदुम् नासत्तै उळ्ळडक्किक्कॊण्डिरुडिक्किऱदु। मुन्दिऩ अव स्तैयुडऩ् कूडिय वस्तुवुक्कु मेल्वरुगिऱ निलैमैयै यडैदलल्लवो विनासम्। अन्द अवस्तैयुडऩ् कूडिय वस्तुवुक्कु अन्द उत्तरावस्ताप्राप्तिये उत्पत्ति। आगैयाल् नास्ति सप्तत्ताल् सॊल्लत्तक्कदऩ्मै असित्वस्तुवुक्कु। सित्वस्तुवु क्कोवॆऩ्ऱाल् वेऱॊरु अवस्तैयै अडैवदुम् अडैन्दिरुन्द अवस्तैयै इऴप्पदुमिल्लामैयाल् ऒरे रूपमाग इरुप्पदुबऱ्ऱि विनासगर्प्पत्वमिल्लै। आद लाल् अदु अस्ति सप्तत्ताल् सॊल्लत्तक्कदे। ऎदु ऎप्पॊऴुदुमिरुक्किऱदो अदु अस्ति सप्तत्ताल् सॊल्लत्तक्कदु। ‘चित्ते सप्तार्त्त सम्बन्दे’ ऎऩ्गिऱ इडत्तिल् चित्त सप्तम्बोल् इन्द सप्तम् निच्चयत्तै उळ्ळडक्किक्कॊण्डिरुक् ऱदु। अन्द इडत्तिल् लित्ते एव ऎऩ्ऱु वियाक्कियाऩंसॆय्यप्पट्टिरुक्किऱदु।
  • वादम् - तत्वत्तै अऱिन्दुगॊळ्वदिल् नोक्कत्तुडऩ् कूडिऩवादियिऩ्गदै। *पारिबाषिगम् - अवयवार्त्तङ्गळिऩ्ऱि सङ्गेदत्ताल् ऒरु अर्थत्तै उणर्त् तुगिऱ सप्तम्। पिण्डम्- मण्णुरुण्डै, कबालम् - मण्णोडु। अगू ऎळअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा ये अप्प, वायुबक्ष: इदु मुदलियबदङ्गळै त्रुष्टान्दमागक् काट्टि। अप्पडि इव्विडत्तिलुमॆऩ्ऱु पॊरुळ्। अस्ति नास्ति ऎऩ्गिऱ सप्तङ्गळुक्कु प्रवरु प्रमाणत्तैक् कूऱुगिऱार्
  • त्ति निमित्तम् इदे ऎऩ्गिऱ इन्द अर्थत्तिल् यदोक्तम् ऎऩ्ऱु। त सिनाषिगूयॊमि।नि १ षॆयागालगळ्बू विबॊषावॆक्षया वसुनि कॆवलषिव जिवॊय्,कूवोगाय् उदङ्ग सूद न वऩव कॆववाषिव-किवॊय् पूजिगि व् वळैयउद सूऴ् - पॆऱाद पॆससूॆयस्- " विषाया यया ॆॆवद ॆॆगलॊग सवेषिगऴ । वा सॆ वॊगॊ ययाजऩा न। वयाङ्ग !! " उद उद नीलाषणाव ॥जॆया ती।षि विष८” उदाऴि सारैनायिगाण स्रzz सीराव वऩव निवलनऴ विडिविअहुनॊयाषि नाषिवैयॊम निवाल न तानस्र पूनिदिदलालाविगाववॆन् वायानम् कविऴनद तम्बूनिनि तवरिणाङ्गूॆ नावूाया न।सि। मदियदॊ I T याग सू निवि पूबॊषञु हविजानाषॆवाविडियानिव] तिवडि ऩु श्रीदय उदि : तक्षसग, “वॆषाहजॆद वरष हो एऴ / सूऱि तवण् - तसे ेवाषाग तैॆव। विवान्दै उह ऊवदि ! नाङ्म् वना विडिल्दॊयनाय’, ‘सवॆबूनिसॆषा जजिरॆ विडि)त वहुषायि” न् दसॆबॊ कन्, दस्, ना उद नॆडिल्) नॆ कवाग विरॊयाग ! श्रीबाष्यम् « तेसगालङ्गळैयुम् कर्म विशेषङ्गळैयुम् अपेक्षित्तु इरुप्पु टैय तॆऩ्ऱुम् इरुप्पुडैयदल्ल वॆऩ्ऱुम् व्यवहरिक्कक् कूडिय वस्तुविऩिडम् तऩित्तु अस्ति ऎऩ्गिऱ पुत्तियिऩाल् अऱियत्तक्कदऩ्मै याऩदु अबरमार्त्त मॆऩ्ऱु उरैक्कप्पट्टदु। आत्मा ऒऩ्ऱुक्के
  • अप्पक्ष-जलत्तैये साप्पिडुबवऩ्।
  • वायुबक्ष: - कात्तैये आहारमाग उट्कॊळ्बवऩ्। तिगरणम्।] मुदल् अत्तियायम्। ऎागू तऩित्तु अस्ति ऎऩ्गिऱ पुत्तियिऩाल् अऱियत्तक्क तऩ्मै इरुप्पदु पऱ्ऱि, अन्द आत्मा परमार्त्तवस्तुवॆऩ्ऱु उरैक्कप्पट्टदु। विल् ण्वादारम् यदासैदत् त्रैलोक्यम् समवस्तिदम्। परमार्त्तञ्ज मे प्रोक्तोयदाज्ञानम् प्रधानद:” (इन्द च्लोकत्तुक्कुप्पॊरुळ्। सिदसिदात्मगङ्गळाऩ इन्द मुव्वुलगङ्गळुम् ऎव्विदम् विष्णुवै अन्द रात्मावागक् कॊण्डु निलैबॆऱ्ऱिरुक्किऩ् ऱऩवो अव्विदम् सॊल्लप् पट्टदु। ऎप्पडि सिदंसमाऩदु स्वदस्चित्तमाऩ ज्ञानत्तैये तऩ् ऩुरुवागक्कॊण्डिरुप्पदु पऱ्ऱि अऴिवऱ्ऱदाग इरुप्पदाल् परमार्त्त मो, अप्पडिये तलमैबऱ्ऱि ऎऩ क्कुक्कूऱप्पट्टदु।] ऎऩ्ऱुच्रोदा वाऩ मैत्रेयर् श्रीबरासरमहरिषियिऩुडैय उपदेशत्तै अऩुसरित् तुच्चॊल्लियिरुप्पदालुम्, ‘ज्योदीम्षि विष्णु: इदु मुदलिय सामा नादिगरण्य निर्देशत्तिऱ्कुक् कारणम् ईश्वरऩुक्कुम् जगत्तुक्कुम् इरुक् किऱ शरीरात्मबावसम्बन्दमे। सित्वस्तु असित्वस्तु इव्विरण्डिऩि टम् मुऱैये अस्तिनास्ति ऎऩ्गिऱ सप्तङ्गळिऩ् प्रयोगत्तिऱ्कुक्कार णम् यादॆऩिल्, ज्ञानमॆऩ्बदु आत्मावुक्कु कर्म सम्बन्दत्तालु ण्डागामल् स्वाबाविग रूपमाग इरुप्पदाल् अदऩुडैय प्रादाऩ्यमुम् असित्वस्तुवुक्कु अदु कर्म निमित्तमाऩ परिणामत्तुडऩ्गूडि इरुप् पदाल् अप्रादाऩ्यमुमॆऩ्ऱु अऱियप्पडुगिऱदु। विशेषङ्गळाल् विडुब पट्टिरुक्किऱ प्रह्मविज्ञानत्तिऩालेये श्रुतिगळ् अविद्यैयिऩ् निव् रुत्तियैच् चॊल्लुगिऩ् ऱऩवॆऩ्ऱु ऎदु उरैक्कप्पट्टदो अदु सरियल्ल “वेदाहमेदम् पुरुषम् महान्दम् आदित्यवर्णम् तमस: परस्तात्, तमेवम् वित्वा नम्रुद इहबवदि, नान्य: पन्दा वित्यदेय ना य, सर्वेनिमेषा जञ्जिरे वित्युद: पुगुषाददि, न तस्येसे कञ्जन, तस्यनाम महत्यस:, य एवम् विदुरम्रुदास्ते पवन्दि ’’ मुदलिय अनेक वाक्कियङ्गळिऩ् विरोदत्ताल्। च्रुदप्रकाशिगै - असत्, असत्य, सत्; सत्य मुदलिय सप्तङ्गळुक्कु मित्त्यात्वत्तिलुम् अमित्त् यात्वत्तिलुम् प्रसिद्धि स्वारस्यमिरुक्किऱदॆऩ्गिऱ शङ्कैवरिऩ्, मित्यार्त्त सीरुदियिऩ्बॊरुळ्- ‘वेदाहम्” सूर्यऩ्बोल् ज्वलिप्पवऩुम् प्रकृति मण्डलत् तुक्कु अप्पुऱत्तिलिरुक्किऱ त्रिबात्विबूदि स्ताऩत्तिलिरुप्पवऩुमाऩ इन्दमहा पुरुषऩै नाऩ् अऱिगिऱेऩ्।“तमेवम्’’ इव्वण्णम् अन्द परम पुरुषऩै अऱिय वऩ् इङ्गॆये मूक्कऩुक्कु तुल्यऩाग आगिऱाऩ्। “नान्य:“मोक्षत्तै अडै वदऱ्कु (अवऩैविड) वेऱु वऴिगिडैयादु। “सर्वे’’ मिऩ्ऩल् वर्णमुळ्ळ पुरुषऩिडत्तिऩिऩ्ऱु नॊडि क्षणम् कलै काष्टै मुदलिय ऎल्लागाल कलैगळुम् उण्डायिऩ। “नदस्य” अवऩुक्कु ऒरुवऩुम् तलैवऩल्ल। “तस्य’ अवऩुक्कल् ववो पॆरुम् कीर्त्ति।“य एवम्” ऎवर्गळ् इव्वण्णम् अऱिगिऱार्गळो अवर् कळ् मुक्तर्गळाग आगिऱार्गळ्। ऎळय] च्रुदप्रकाशिगा स्हितम् श्रीबाष्यम्। (जिज्ञासर् पोदन सामर्त्तियमुळ्ळडङ्गि इरुक्किऱदॆऩ्बदैयुम् काण्बिक्किऱार् –तेस ऎऩ्ऱु। कर्म विशेषापेक्षया ऎऩ्ऱु। कार्क्कुदल्, आनन्दिक्कच्चॆय्दल्, मुदलिय सॆय् कैगळिऩ् सत्पावासत्पावङ्गळाल् राजत्वम् पितरुत्वम् मुदलिय धर्मरूपत्ताल्, अस्तित्वमुम् नास्तित्वमुम् कर्मावै अपेक्षित्तु वरुगिऱदु। उबादियिऩाल् अ तावदु ऒरु कारणत्ताल् एऱ्पडुगिऱ अस्तित्व धर्मसम्बन्दम् पॆऱ्ऱ वस्तुवुक्कु स्वाबाविगमाऩ अस्तित्व सम्बन्दमुळ्ळ तॆऩ्गिऱ पुत्तिक्कु विषयमाग इरु त्तल् परमार्त्तमल्लवॆऩ्ऱु पॊरुळ्। अबारमार्त्य कर्प्पमाऩ अस्त्यर्त्तद तोडु सेर्न्दिरुप्पदाल् अचित्तुक्कु नास्ति असत्यम मुदलिय सप्तङ्गळाल् सॊ ल्लत्तक्क तऩ्मै ऎऩ्ऱु उरैक्कप्पट्टदु। आत्मावुक्कु स्वाबाविगमाऩ अस्ति त्वसम्बन्दत्तिऩाल् अन्द आत्माविऩिडम् अन्द अस्तित्वबुत्तिविषयत्वम् परमार् त्तमॆऩ्ऱु कूऱुगिऱार् - आत्मन एव ऎऩ्ऱु। तसच्लोकि क्रन्दत्तिल् पदम् पदमाग कूऱप्पट्टुळ्ळ अर्थत्तै केऴ्प्पवऩुडैय अऩुवाद प्रकारत्ताल् तिडप्प टुत्तुगिऱार् - च्रोदुंस ऎऩ्ऱु। प्रधानद :- ‘त्व्येगयो:’ ऎऩ्गिऱ व्यागरण सुत्रत्तिल् पोल् पावप्रदाऩमाऩ निर्देशम् -प्रादाऩ्यो ऎऩ्ऱु अर्थम्। प्रादाऩ्यम्, उत्कर्षम्, मेऩ्मै- अऩुबाषण सलोकत्तैच् चार्न्द मुऩ् पादि यिऩाल् पलित्त अर्थत्तैक्कूऱुगिऱार्- ज्योदीम्षि ऎऩ्ऱु। अदॊऩ्ऱिऩालेये तरिक्कत्तक्कद्रव्यमाग इरुत्तलऩ्ऱो शरीरलक्षणम्। अदऩाल् ‘विष्ण्वादारम् ऎऩ् पदऩाल् आत्मशरीरबावम् हित्तित्तदु। अन्द च्लोकत्तिऩ् पिऱ्पादियिऩाल् पलित्त पॊरुळैक्कूऱुगिऱार् - सिदसित् ऎऩ्ऱु। ज्ञानप्रादाऩ्यम् सप्तत्ताल् नऩ्गु कूऱप् पट्टिरुक्किऱदु। अदऩाल् असित्वस्तुवुक्कु अप्रादाऩ्यम् अर्थ हित्तमादलाल् सॊल्लुऱार् - असित्व्स्तु नस्स ऎऩ्ऱु। प्रादान्या प्रधान्ये-मेऩ्मैयुम् ताऴ् वुम्, अव्विरण्डुम् परिणामित्वा परिणामित्तु स्वरूपङगळ्, अमित्यात्तु मिदयात्व स्वरूपङ्गळल्ल। ऎधर्मियाऩदु इरुन्दालऩ्ऱो प्रादान्याप्रदाऩ्यङ्गळ्। प्रदी तिमात्रत्ताल् चित्तिक्किऱदऩ्ऱो मित्यै, आदलाल् अदिल् अप्रादाय सप्तम् स्वरसमल्लवॆऩ्ऱु अबिप्रायम्। अप्पडिक्किऩ्ऱि विशेषङ्गळिल्लाद प्रह्मात् मैक्यज्ञानमाऩदु निवर्त्तगत्वबरमाग इरुप्पदाल् अऩ्यऩाल् कूऱप्पट्टुळ्ळ श्रुतिगळुक्कु अन्द अर्थमिल्लै ऎऩ्बदैच् चॊल्वदऱ्काग अऩ्यऩाल् सॊल् लप्पट्टिरुप्पदै अऩुवदिक्किऱार् -यदुक्तम् ऎऩ्ऱु। परिहरिक्किऱार् - तदसत् ऎऩ्ऱु। अन्द इडत्तिल् ज्ञानत्तिऱ्कु निर्विशेष वस्तुविषयत्वत्तैयुम् अदऩाल् आत्मैक्य विषयत्वत्तैयुम् परिहरिक्कप्पोगिऱवराय्क्कॊण्डु मुदलिल् निर्वि शेष वस्तुविषयत्तुत्तै विलक्कुवदऱ्काग ऎडुक्किऱार्- वेदाहम् ऎऩ्ऱु। इद ऩाल् विक्रहम् मुदलियवैगळोडुगूडिय वस्तुविषय ज्ञानमे उपायम्। वेऱु वस्तु उपायमल्लवॆऩ्ऱु सॊल्लप्पट्टदु। इदोडु समाऩमाऩ अर्थत्तुडऩ् कूडि इरुत्तलाल् कूऱुगिऱार् - सर्वेनिमेषा: ऎऩ्ऱु। अन्द इडत्तिलोवॆऩ् ऱाल् ‘अत्प्यस्सम्बूदो हिरण्यगर्प्प: इत्यष्टौ ऎऩ्ऱु प्रदीगोबादानम् सॆय्यप्पट्टिरुक्किऱदु। इदऩाल् वित्युत्’ ऎऩ्गिऱ सप्तम् व्याक्कियाऩिक्कप्पट्ट ताग आगिऱदु। वित्युद: मिऩ्ऩल्बोऩ्ऱ निऱमुळ्ळवऩाऩ ऎऩ्ऱु अर्थम्। आदित्यवर्णम्” ऎऩ्बदोडु अर्थैक्यत्ताल्। “न तस्येसेगऴ्स” ऎऩ्बद ओ अऩुवादम् - एऱ्कऩवे सॊल्लप्पट्टिरुप्पदै मीण्डुम् उऱैत्तल्। धर्मि- असादारणधर्मत्ताल् निरूपिक्कत्तक्क वस्तु। तिगरणम्] मुदल् अत्तियायम्। [ऎळयग ऩाल् उपायमाग इरुक्किऱ वेऱु ज्ञानमिल्लै।ऎऩ्बदु पलित्तदु। अदिगमाग अऱियत्तक्कवेऱु वस्तु इल्लामैयाल् उरैक्कप्पट्टुळ्ळ आगारत्तुडऩ् कूडिऩ पुरुषऩै अऱिदले उपायमॆऩ्ऱु काण्बिक्किऱार्-य एनम् वीदु: ऎऩ्ऱु। इन्द वाक् यङ्गळैयुम् आदि सप्तत्ताल् ऎडुत्तुक्कॊळ्ळप्पट्टिरुक्किऱ मऱ्ऱ वाक्यङ्गळैयुम् ऎडुत्तदु अनेक वाक्य विरोदङ्गळैक् काट्टुवदऱ्काग। ह स विबॆसष व णस्विबॊषाषॆव् सवबाण्णुवि वाग वानि स्विया षजदा नाषॆव सॊ वणि; यॊयगवागर्। जॆवज वू,तिवाडियऩुदॆ -५ तदसोषिवासॆष वॆॆॆजग, वाऴ, ५५) ५६११ O हाजा नायिगाण, रणदु न निवि पूबॊष ८ कॆ,वाऴ्, त्त वडियॊविषॆञु हाषियायिाग हि स्वबूज स्तस्सा जत्तारण वह वराय तिड “तॆॆॆषक्षद, वह याऴ” उदाविषु तॆॆवव व कदगूाग त्ताै नायिगाण कूवाळु विविषजीवनीर् क -ह व,निवाडियदि, कान्दयावदॆगववरगा वर कारनायिगारऩ्। वगारजयवरिदलामे उवरदिनिदिदषॆ षास्जीवॆन् सारै नायिगारणेॆव वरिगग सग ; या वडियॊरु पूक्षणा व १ ‘‘सॊदय षॆवडिद:” उददावि न @क्षणा, तवदबूरक्कासै नॆलिदॆयसूउ,तिग विरॊयाग उॊवॆडि विरॊयय कालॆषॆन् वरिहjक: १ तॆॆॆषक्षद, वहूसà®ऴ” उदवग,विरॊय। वागविजाननसवबू विजा नव,तिजानस् न वडदॆ १ जानहावस) निरस नि विल्दॊष सव्जस् स्वेस्कळ ८ ऐवदि! वायाय् पू ॆ व सारेनायिगाण)स्) कूत्तडियॊायिषानलक्षणा निवरुगि लक्षणा वॆगि लक्षणाडिय वऩव सॊषादा श्रीबाष्यम् - प्रह्ममाऩदु विशेषङ्गळोडु कूडि इरुत्तलालेये ऎल्ला वाक् कियङ्गळुम् सविशेषज्ञानत्तालेये मोक्षत्तैच् चॊल्लुगिऩ्ऱऩ। सोदगवाक्कियङ्गळुम् प्रह्मत्तै विशेषङ्गळोडुगूडिय तॆऩ्ऱे प्र तिबादिक्किऩ्ऱऩवॆऩ्ऱु सॊल्लप्पट्टदु। तत्वमसि मुदलिय वाक्कियङ्ऎरियउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा F कळिल् सामानादिगरणयमाऩदु निर्विशेष वस्तुक्कळिऩ् ऐक्यत्तैच् चॊल्वदिल् करुत्तुळ्ळदल्ल। तत् त्वम् ऎऩ्गिऱ इरण्डुबदङ्गळुम् विशेषङ्गळुडऩ् कूडिऩ प्रह्मत्तैये सॊल्वदाल्। तत् ऎऩ्गिऱ पदमाऩदु ऎल्ला मऱिन्ददुम् सत्यसङ्कल्पत्तुडऩ् कूडियदुम् जगत्का रणमागवुमिरुक्किऱ प्रहमत्तैच् चॊल्लुगिऱदु। तदैक्षद-पह् स्याम्” इदु मुदलिय श्रुतिवाक्कियङ्गळिल् अन्द प्रह्ममे प्रस्तावि क्कप्पट्टिरुप्पदाल्। अन्द तत् पदत्तोडु समानादिगरणमाग अदावदु अबेदान्वय योक्यमाग प्रयोगिक्कप्पट्टिरुक्किऱ त्वम् पदमुम् असित् तोडु सेर्न्दिरुक्किऱ जीवऩै शरीरमागक्कॊण्डिरुक्किऱ प्रह्मत्तैप्र तिबादिक्किऱदु। सामानादिगरण्यत्तिऱ्कु इरण्डु प्रकारङ्गळुडऩ् कूडि इरुक्किऱ ऒरु वस्तुवै प्रदिबादिप्पदिल् तात्पर्यमिरुप्पदाल्। इरण्डु प्रकारङ्गळैयुम् विट्टुविट्टाल् प्रवृत्तिनिमित्तबेद मिल्लामैयाल् सामानर् तिगरण्यमे इऴक्कप्पट्टदाग आगुम्- इरण्डु पदङ्गळुक्कुम् लक्षणावृत्ति सॊल्लवेण्डियदाग एऱ्पडुगिऱदु। सोयम् तेवदत्त:’ (इवऩ् ताऩ् मुऩ्बुगण्ड अन्द तेवदत्तऩ्] ऎऩ्गिऱ प्रत्यबिज्ञाप्र कासग वाक्कियत्तिलुङ्गूड लक्षणै इल्लै। ऒरु वस्तुवाऩदु इऱन्दगा लत्तोडुम् निगऴ्गालत्तोडुम् सम्बन्दम् पॆऱ्ऱिरुप्पदुबऱ्ऱि ऐक्यप्रदीदि क्कु विरोदमिल्लाददाल् तेसबेद विरोदमाऩदु कालबेदविरोदत् ताल् परिहरिक्कप्पट्टदु ‘तदैक्षद, पगुस्याम्’ ऎऩ्गिऱ तॊडक्कत्ति ऱ्कु विरोदमुम् ऒऩ्ऱै अऱिन्ददऩाल् ऎल्लाम् अऱियप्पट्टदाग आगि ऱदु ऎऩ्गिऱ प्रदिज्ञैयुम् इसैगिऱदिल्लै। ज्ञानत्तैये तऩ् उरुव मागक्कॊण्डवऩुम् विलक्कित्तळ्ळप्पट्ट समस्तदोषङ्गळुडऩ्गूडि यवऩुम् ऎल्लावऱ्ऱैयु मऱिन्दवऩुम् ऎल्ला कल्याणगुणस्वरूपऩु माग इरुक्किऱ परमबुरुषऩुक्कु अज्ञानमुम् अज्ञानगार्यङ्गळागवुम् मुडिविल्लादवैगळागवुमिरुक्किऱ अबुरुषार्त्तङ्गळुक्कु आच्रयमाग इ रुप्पदुम् सम्बविक्किऱदु। पादार्त्त सामानादिगरण्य मॊप्पुक्कॊळ् ळप् पट्टाल् तत्तिवम् ऎऩ्गिऱ इरण्डु पदङ्गळुक्कुम् अदिष्टाऩ लक्ष णैयुम् निवृत्तिलक्षणैयुम् कल्पिक्कवेण्डियदाग इरुप्पदाल् अन्द लक्षणै मुदलियवैगळे दोषङ्गळ्।

अयय्ऩे ! ‘सदेवसोम्य, ऎगमेव तु मुदलिय कारणवाक्कियङ्गळिल् प्रह्मम् निर्विशेष मॆऩ्ऱु अऱियप्पट्टिरुप्पदाल् अन्द निर्विशेषप्रह्मज्ञा नमे नेराग मोक्षत्तिऱ्कु उपायमाग इरुक्किऱदु। आदलाल् सगुणज्ञानत्तिऱ्कु उपायत्वमाऩदु अन्द निर्विशेष प्रह्मज्ञानत्तिऩ् वायिलाग आगलाम्। अऩ् ऱिक्के सगुणज्ञानत्तिऱ्कु मोगोबायत्तै प्रदिबादिक्किऱ वाक्कियत्तिलुङ्गूड सगुणत्वत्तिल् तात्पर्यम् किडैयादु वस्तु मात्रमे काणप्पडुगिऱ तॆऩ्ऱु तिगरणम्।] मुदल् अत्तियायम्। [ऎळयङु विऩवप्पडुमेयाऩाल्, अन्द विषयत्तिल् सॊल्लुगिऱार्-प्रह्मण: ऎऩ्ऱु। सत्वि त्यैमुदलिय वित्याप्रदिबादगश्रुति वाक्कियङ्गळिलुङ्गूड सगुण विषयत्वत्तै उबबादनम् सॆय्दिरुप्पदाल्, प्रमाणचित्तमायुम् वास्तवमागवुमिरुक्किऱ प्रह्म स्वरूपविषयज्ञाऩमे मोक्षोबायमादलाल्, अवैगळुम् सविशेषज्ञानत् वत्तै प्रदिबादिप्पदिलेये करुत्तुळ्ळवैगळॆऩ्ऱु पॊरुळ्। अङ्ङऩमागिल्, सोदगवाक्कियङ्गळोडु विरोदम् वरुगिऱदॆऩ्ऱु सॊल्लप्पट्टाल् सॊल्लुगिऱार्- सोदग ऎऩ्ऱु। पा " इव्वण्णमाग ज्ञानत्तिऱ्कु निर् विशेष विषयत्वमाऩदु अदऱ्कु विरुत्त ङ्गळाऩ वसऩङ्गळिऩ् उदाहरणत्ताल् निरसिक्कप्पट्टदु। अदऱ्कुमेल् “तदत्वम इदुमुदलिय वाक्कियङ्गळिलुळ्ळ सामानादिगरण्यत्तिऱ्कु वेऱु विदत्ताल् पॊरुत्तमिल्लामैयाल् निर्विशेषज्ञानमे उपायमॆऩ्गिऱ शङ्कैवरिऩ् अन्दसा मानादिगरण्यमाऩदु जीवात्माबरमात्मा इव्विरण्डुक्कुम् ऐक्यत्तैच्चॊल्लवन्द तॆऩ्बदै निरागरिक्किऱार् - तत्त्वमस्यादि ऎऩ्ऱु। सोदगवाक्कियङ्गळिल् सा मानादिगरण्यमाऩदु अन्द प्रह्मत्तैविड वेऱाऩ वस्तुविऩदु व्यावृत्ति यिऩ् वायिलाग वस्तुक्कळिऩ् ऐक्यत्तैच् चॊल्वदिल् करुत्तुळ्ळदु। ‘तत्त्वमसि’ इदु मुदलिय वाक्कियङ्गळिल् जीवऩुक्कुम् प्रह्मत्तुक्कुम् सामानादिगरण्यमाऩदु अऩ्वयमुगत्ताल् उपलक्षिक्कप्पट्टुळ्ळ वस्तुक्कळिऩ् ऐक्यददिल् करुत्तुळ्ळदु। असित् प्रह्मम् इदु इरण्डुगळुक्कुमो वॆऩ्ऱाल्, ‘सर्वम् कल्विदम् प्रह्म इदुमुदलियदिल् वास्तवमल्लाद रूपत्तै एऱिडुवदऩाल् सामानादिगरण्यम्, ज्योदीम्षि विष्णु:’ इदुमुदलिय वाक्यङ्गळिल् सामानादिगरण्यमाऩदु तार्त्तमुळ्ळदॆऩ्ऱु नाऩ्गुविदमागवऩ्ऱो अन्यर्गळाल् सामानादिगरयम् आ ङ्गाङ्गु ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अवऱ्ऱुळ् “तत्त्वमसि’ इदुमुदलिय वाक् कियङ्गळिल् अस्वयमुगत्ताल् वस्तुमात्रम् अऱिविक्कप्पडुगिऱदॆऩ्बदैयुम् गति इल्लामैयाल् पादार्त्तत्तैयुम् आसङगित्तु अदु निरागरिक्कप्पडुगिऱदु। अवऱ् ऱुळ् मुदऩ्मैवाय्न्दुळ्ळ वस्तुक्कळिऩ् ऐगय परत्वत्तै तूषिप्पदऱ्कागच् चॊ ल्लुगिऱार् – ननीर्विशेष वस्त्वैक्यबरम् ऎऩ्ऱु। ऎदऩाल् ऎऩ्ऱु केट्किल् सॊल्लुगिऱार् - तत्त्वम् ऎऩ्ऱु। अदु ऎव्वण्णमॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् सॊल्लुगिऱार् - तत्पदम्हि ऎऩ्ऱु। ‘हि’ ऎऩ्गिऱसप्तम् हेतुवै उणर्त्तुगिऱदु। सर्वज्ञत्वम् मुदलिय कुणङ्गळुडऩ्गूडिऩ प्रह्मप्रदिबादऩम् ऎव्वाऱु ऎऩ्ऱु विऩवप्पडुमेयाऩाल् उत्तरमळिक्किऱार् - तदै क्षद ऎऩ्ऱु, तत् ऎऩ्गिऱ सप्तत्ति ऱ्कु प्रकृतमाऩ ऎल्लाआगारङ्गळुडऩ् कूडिऩ वस्तुवै परामर्सिप्पदॆऩ्बदु व्यु त्पत्तियिऩाल् चित्तमाग इरुक्किऱदु। वॆण्णिऱमुळ्ळदुम् मङ्गळगरङ्गळाऩ कण्गळुडऩ् कूडियदुम् निऱैन्द कॊम्बुगळुडऩ् कूडियदुम् कुडम्बोऩ्ऱ मडि युडऩ् कूडियदुमाऩ यादॊरु ऎऩ्ऩुडैय पसुवुण्डो अदै ओट्टिक्कॊण्डु वा ऎऩ्बदु ऎप्पडियो। कॊ ऐया f पसु इरुक्किऱदु, अदै ओट्टिवा इदु मुदलिय वाक्कियङ्गळिल् ण्डुवरुदल् मुदलिय सॆय्गैगळुक्कुत्तगुदियऱ्ऱदाऩ स्तिदिमुदलिय विशेषङ्ग ळाल् विडुबट्टिरुक्किऱ वस्तुवै परामर्चित्तल् काणप्पडुगिऱदु। अदुवुम्मुक्कियम्, इव्वण्णमल्ल- आनयऩक्रियैयेर्डु समगालाऩ्वयत्तिऱ्कु योक्यमल्लाददाग इरुन्दबोदिलुङ्गूड स्तित्यादि विशेषणत्तोडु मुन्दिऩगालत्तोडु सेर्न्दिरुत् तल् सॊल्लक्करुदप्पट्टिरुप्पदाल्। अप्पडि इल्लाविट्टाल् ओडिक्कॊण्डिरुक्किऱ को पिण्डत्तिऱ्कुङ्गूड ओट्टिक्कॊण्डु वरुदल् ऎऩ्बदुप्रसङ्गिक्कुम्। विशेषण ऎळयसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा क माऩदु विसेष्य वस्तुविऩिडम् ऎव्वाऱु अऩ्वयिप्पदऱ्कुत्तगुदियुळ्ळदो अव्वा ऱु अऩ्वयिक्कप्पट्टिरुक्किऱ अन्द विशेषणत्तिऩ् अबरित्यागमऩ्ऱो विवक्षिदत्वम् प्रकृतमाग इरुक्किऱ ऎल्ला विशेषणङ्गळिलुम् ऒऩ्ऱुक्कावदु परित्यागम्एऱ्पडुमे यागिल् प्रकृतत्वमे इऴक्कप्पडवेण्डियदाग आगुम्। वॆण्णिऱमुळ्ळदुम् मङ्गळ् करमाऩ कण्गळुडऩ् कूडियदुम् पूर्णमाऩ कॊम्बुगळुडऩ्गूडियदुम् कुडम्बोऩ्ऱ मडियुडऩ् कूडियदुमाऩ यादॊरु ऎऩ्ऩुडैयबसुवुण्डो अदैक्कॊण्डुवा ऎऩ्ऱु सॊऩ्ऩाल् वॆण्णिऱमॊऩ्ऱैत्तविर्त्त मऱ्ऱ ऎल्ला विशेषणङ्गळुडऩ् कूडिऩ कोव्यक्तियै ओट्टिक्कॊण्डुवन्दबोदिलुङ्गूड प्रकृतमाऩ को व्यक्ति ओट्टिक्कॊण्डुवरप्पडामल् पोवदाल्। आदलाल् ऎल्ला विशेषङ्गळुम् प्रकृतमाग इरुक्क निर्विशेष वस्तुदाऩ् प्रकृतम् ऎऩ्बदु तूरत्तिल् ऒट्टप्पट्टदु, प्रकृत माग इरुक्किऱ ऎल्ला विशेषणङ्गळैयुम् परित्यागम् सॆय्दबोदिलुम् धर्मङ्गळिऩ् ऐक्यददाल् प्रकृतत्वम् चित्तिक्किऱदु। ऎल्ला आगारङ्गळुम् इल्लाविट्टाल् प्रदि सन्धानत्तिऱ्के तगुदियऱ्ऱदागप्पोगवेण्डिवरुवदाल्। ताऴ्वारत्तिल् कुडमिरुक् किऱदु। अदैक्कॊण्डुवा” ऎऩ्गिऱ वाक्कियत्तिल् कडत्वत्तै सॊल्लक्करुत्तिल्लाद कारणम् पऱ्ऱि मण्णै मात्तिरम् ऒरुवऩ्गॊण्डु वन्दाल् अदऩाल् पकृतगार्यसि त्ति उण्डागादऩ्ऱो। ऒरु आगारमाऩदु मुऱ्ऱिलुमिऴक्कप्पट्ट पोदिलुङ्गूड सम्बवियाद प्रकृतत्वमाऩदु ऎल्ला आगारङ्गळुमिऴक्कप्पट्टिरुक्कुम् तरुणत्तिल् ऎव्वाऱु सम्बविक्कुम्। मोदिरमाग इरुत्तलॆऩ्गिऱ तऩ्मै नीङ्गियबोदिलुङ् गूड तङ्गम् निऩैक्कप्पडुगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, प्रत्यक्षत्काल् उण् ‘तत्’ ऎऩ्गिऱ सप्तमोवॆऩ्ऱाल् प्रकृतमाऩ आगारमिल्लाविडिल् प्रदिस न्दाऩत्तैये उण्डुबण्णच् चक्तियऱ्ऱदाग इरुक्किऱदु। अदऩालेये ऎन्द मोदिरमो। अदैक्कॊण्डुवा ऎऩ्ऱु सॊऩ्ऩाल् तङ्गम् मात्तिरम् तऩित्तु क्कॊण्डु वरप्पडुगिऱदिल्लै। आदलाल् प्रकृतङ्गळाऩ ऎल्ला आगारङ्गळैयुम् इऴन्दुविडुम् पक्षत्तिल् प्रदिसन्दाऩत्तिऱ्के तगुदियऱ्ऱदाऩ वस्तुवुक्कु प्रक्रु तत्वमे इल्लै ऎऩ्बदऩाल्, ‘तत्’ ऎऩ्गिऱसप्तत्तिऱ्कु वस्तुमात्र परत्वम् लाणिगमाग आगुम्। मै, कुण ‘तत्’ ऎऩ्गिऱ पदत्ताल् उणर्त्तप्पट्टिरुक्किऱ सर्वज्ञत्वम् मुदलिय ङ्गळुक्कुम् ‘त्वम्’ ऎऩ्गिऱ पदत्ताल् उणर्त्तप्पट्टुळ्ळ अज्ञत्वम् मुदलिय कुणङ्गळुक्कुम् विरोदत्ताल् ‘तत्त्वमसि’ ऎऩ्गिऱ वाक्कियम् विशेषङ्गळऩैत्ता लुम् विडुबट्टिरुक्किऱ शुद्ध सैदऩ्यत्तै मात्तिरम् उणर्त्तुगिऱ तॆऩ्ऱु सॊल् लप्पडुमेयाऩाल् अन्द विषयत्तिल् सॊल्लुगिऱार् - तत्समानादिगरणम् ऎऩ्ऱु। ‘कडस्य शुक्ल’ ऎऩ्गिऱ वाक्यत्तै मुदऩ्मैयागक्कॊण्ड व्यदिगरणवाक्यङ् गळिल् धर्मत्तैच्चॊल्लुम् तिऱमैवाय्न्दुळ्ळ सप्तत्तिऱ्कु धर्मि पर्यन्तमाग अ र्त्तत्तै उणर्त्तिवैक्कुम् तऩ्मै इल्लाददाल् अदै विलक्कुवदऱ्काग ‘तत्स मानादिगरणम्’ ऎऩ्ऱु कूऱप्पट्टदु। असित् विशिष्टजीवशरीरगम् ऎऩ्ऱु। अज्ञ् त्वम् मुदलिय कुणङ्गळुक्कु सर्वज्ञत्वम् मुदलिय कुणङ्गळुडऩ्गूडिऩ परमात्मा विऩिडत्तिल् विरोदमाऩदु नेराग इल्लामल् ऒऩ्ऱिऩ्वायिलाग एऱ्पट्टिरुप् पदाल् परिहरिक्कप्पट्टदॆऩ्ऱु अर्थम्। त्वम् पदत्तिऩ् प्रवृत्ति निमित्त माग इरुक्किऱ सम्बोदनीयार्त्तत्व रूपमाऩ आबि मुक्कियत्तिऱ्कु प्रयोजगमुब लक्षणमॆऩ्गिऱ अबिप्रायत्ताल् ‘असित् विशिष्टजीव’ ऎऩ्ऱु। उरैक्कप्पट्टदु तिगरणम्।] तु मुदल् अत्तियायम्। [ऎळयरु सामानादिगरणयमिरुक्कैयिल् ऎव्वाऱु त्वम् पदमाऩदु जीवविशिष्टमाऩ प्रह्म त्तै उणर्त्तुम् तिऱमैयुळ्ळदॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल्लुगिऱार्- प्रगा त्वम् ऎऩ्ऱु। प्रकारत्वयावस्तिदम्- इरण्डु प्रकारङ्गळोडुगूडियदु। प्र कृतङ्गळाऩ तत् त्वम् पदङ्गळिऩ् प्रवृत्तिनिमित्तबरमाऩ प्रकारत्वयसप्तमाऩ न्यूर नदैयै वृत्तिक्कच् चॆय्गिऱदे ऒऴिय प्रकारङ्गळिऩ् तरित्तुम् मुदलिय तै विलक्कुवदिल् करुत्तुळ्ळदल्ल। अदै उबबादऩम् सॆय्गिऱार् -प्रकारत्व यबरित्यागे ऎऩ्ऱु। वेऱु तूषणत्तैक् कूऱुगिऱार्-त्वयो: ऎऩ्ऱु। विरो तमिल्लामले मुक्कियमाग निर्वाहम् सम्बविक्किऱदाग इरुक्क ऒरुबदत्तिऱ्क्कु कूड लक्षणैयै कल्पिप्पदु युक्तमऩ्ऱु। विरोदम् वन्दबोदिलुङ्गूड ऒरु पदत् तिऱ्कु लक्षणैयैक् कल्पिप्पदऩालेये विरोदत्तिऩदु इऩ्मै चित्तिप्पदाग इरुक्क इरण्डु पदङ्गळुक्कु लक्षणैयै कल्पिप्पदु पॊरुन्दादॆऩ्ऱु अर्थम्। अय्या १ इरण्डु पदङ्गळुक्कु लक्ष्णैयै कल्पिप्पदु तूषणमागा। सो यम् तेवदत्त:’ इदु मुदलिय वाक्कियङ्गळिल् काणप्पट्टिरुप्पदाल्। त्तिलो वॆऩ्ऱाल्, तेसविशेषत्तोडुम् काल विशेषत्तोडुङ्गूडिय आगार त्तिल् तेसान्दर कालान्दरङ्गळुक्कु अऩ्वय विरोदत्ताल् इरण्डु पदङ्गळुम्लाक्ष णिगङ्गळे। अदुविषयत्तिल् पगर्गिऱार् - सोयम्ऎऩ्ऱु। ऒरु वस्तुवुक्कु इरण्डु तेसङ्गळोडु सम्बन्दम् एऱ्पडुवदिल् विरोदमा? अल्लदु इरण्डु कालङ्गळोडु सम्बन्दंवरिऩ् विरोदमा? ऎऩ्गिऱ विकल्पत्तै अबिप्रायप्पट्टुक्कूऱुगिऱार् - पूद ऎऩ्ऱु विशिष्टागारत्तिल् विशेषणान् दरङ्गळ् अऩ्वयिक्कादऩ्ऱे। पिऩ्ऩैयो विसेष्यमात्तिरत्तिल् विशेषणान्दराऩ्वय मुण्डु, अदऩाल् इरण्डु कालङ्गळिऩ् सम्बन्दम् विरुत्तमऩ्ऱु। विरुत्तमाग इरुक्कुमेयागिल् अप्पॊऴुदु पौत्तर्गळाल् सॊल्लप्पट्टिरुक्किऱ क्षणिकत्वमे वन्दु सेरुम्। अनेक कालङ्गळाल् सादिक्क त्तक्क धर्मङ्गळैच् चॆय्दलुम् पलप्राप्तियुम् पॊरुन्दामल् पोगवेण्डियदाग आगुमॆऩ्ऱु करुत्तु। तेसबेद ऎऩ्ऱु। ऒरु वस्तुवुक्कु इरण्डु तेसङ्गळिऩ् सम् पन्दम् विरोदमागिल् अप्पॊऴुदु विष्णु प्रदक्षिणम् तीर्त्तस्नाऩम् मुदलिय विधियाऩदु पॊरुन्दामल् पोगवेण्डुम्। प्रत्यबिज्ञाविरोदमु मॆऩ्ऱुगरुत्तु। ऒरे समयत्तिल् इरण्डु इडङ्गळिलुम् इरण्डुगालङ्गळिलुम् इरुत्तलॆव्वाऱु सम्बविक्कुमॆऩ्ऱु विऩवप्पडुमेयाऩाल् उत्तरम्गूऱप्पडुगिऱदु। इरण्डुदेशङ्गळिऩ् सम्बन्दत्तिऱ्कावदु इरण्डु कालङ्गळिऩ् सम्बन्दत्तिऱ्कावदु ऒरेसमयत्तिरुत्तल् किडैयादु, अन्द तेसगाल सम्बन्दङ्गळिऩ् प्रतिपत्तिक्कऱो यौगबत्यम्। प्रतिपत्तियोवॆऩ्ऱाल् मुऱैये सम्बविक्किऱ तेसत्वय सम्बन्दत्तैयुम् कालत् वय सम्बन्दत्तैयुमे काण्बिक्किऱदु, अदऩाल् विरोदमिल्लै। अप्पडि इल्ला विट्टाल् सॆऩ्ऱुबोऩदैयुम् इऩिवरप्पोगिऱदैयुम् विषयीगरित्तुक्कॊण्डिरुक् किऱ ज्ञानङ्गळिल् विषयमाग इरुक्किऱ + अदीदविषयत्तिऱ्कुम् अनागद विषय त्तिऱ्कुम् वर्त्तमाऩत्वमावदु ज्ञानत्तिऱ्कु अदीत्तवमावदु अनागदत्वमा वदु प्रसङ्गिक्कुम् ऎऩ्ऱु, वेऱुदूषणत्तैयुम् सॊल्लुगिऱार् – तदैद ऎऩ्ऱु। उपक्रमादिगरणत्तिलऩ्ऱो उपक्रमप्राबल्य मुरैक्कप्पट्टदॆऩ्ऱु करुत्तु। उपक्रमत्तिऩ् तॊडक्कत्तिलेये ऐक्यम् अऱियप्पट्टु विट्टबडियाल् उपक्रमविरो ती न्यूनदै - कुऱैवु। अदीदम् - सॆऩ्ऱुबोऩदु। वर्त्तमाऩम् - निगऴ्गालम्। कूय अनागदम् - वरप्पोगिऱदु। ओ उपक्रमम् -तॊडक्कम्। ऎmयसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा स्तू तमिल्लै, ऒऩ्ऱै अऱिन्ददऩाल् ऎल्लामऱियप्पट्टदाग आगुमॆऩ्गिऱ अर्थत्तुडऩ् कूडिऩ एक विज्ञानत्ताल् सर्वविज्ञाऩ प्रदिज्ञा वाक्यमोवॆऩ्ऱाल् तदैक्ष त, पहुस्याम्, ऎऩ्गिऱ वाक्कियत्तिऱ्कु मुन्दियदॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊ ल्लुगिऱार् - एक विज्ञानेन ऎऩ्ऱु। अन्द श्रुतिवसऩत्तिल् प्रह्मत्तिऱ्कु जगत् तैक्कुऱित्तु निमित्तत्वम् * उबादाऩत्वम् अवैगळुक्कु अऩुगुणङ्गळाऩ सर्वज्ञत्वम् सर्वसक्तत्वम् मुदलिय कुणङ्गळ् चित्तिप्पदालॆऩ्ऱु अर्थम्। सू क्ष्मावस्तैयै अडैन्दिरुक्किऱ सिदसित् विशिष्ट प्रह्ममे कारणम्, लावस्तैयैप्पॆऱ्ऱिरुक्किऱ अन्द प्रह्ममे कार्यमाग इरुप्पदुबऱ्ऱि वेऱुद्रव्य मिल्लामैयाल् कारणज्ञानत्ताल् कार्यज्ञानमॆऩ्बदु पॊरुत्तमुळ्ळदाग आगि ऱदु। म्रुषावादिक्कोवॆऩ्ऱाल् कारणज्ञानत्तिल् कार्यम् विषयमाग इरु प्पदऩाल् Ş अन्तर्प्पावमबिमदमाग इरुक्कुमेयाऩाल् विरोदम्। सत्यबदार् त्तत्तै विषयमागक्कॊण्डिरुक्किऱ ज्ञानत्तिल् मित्तयैयाग इरुक्किऱ अर्त् तत्तिऱ्कु विषयत्वम् पॊरुन्दाददाल्- मित्त्यात्वेन ऎऩ्ऱु ऒरु पदत्तिऱ्कु [ अत्याहारमुम् एऱ्पडवेण्डियदाग आगुम्। अन्तर्प्पावमिल्लै ऎऩ्गिऱ पक्ष त्तिलोवॆऩिल् अऱियप्पट्टिराद ऒरु वस्तुविऩिडत्तिल् अऱियप्पट्टदॆऩ्गिऱ व्यवहारमाऩदु मुक्कियमाग उण्डागादु। अदऩाल् नम्म पक्षत्तिलेये प्रदि ज्ञावाक्कियम् स्वरसम्। वेऱु श्रुतिवसऩ विरोदत्तैक् कूऱुगिऱार्- ज्ञानस् वरुबस्य ऎऩ्ऱु। ‘ज्ञानस्वरूपस्य सर्वज्ञस्य ऎऩ्गिऱ इन्द इरण्डु विशेष णङ्गळाल् धर्मिबूदज्ञानमुम् धर्मबूद ज्ञानमुम् विवक्षिक्कप्पट्टिरुक्किऩ्ऱऩ। सर् वज्ञऩुक्कु अज्ञत्वमुम् ऎल्ला दोषङ्गळैयुम् विलक्किऩवऩुम् समस्तगल्या णगुणात्मगऩुमाऩ परमबुरुषऩुक्कु अळविऱन्द अबुरुषार्त्तमुम् सम्बविप्पदाल् विरोदम्- ज्ञानस्वरूपस्य ऎऩ्गिऱ पदत्ताल् तिरोदाना नुबबत्तियुम् सुसिप्पिक् कप्पट्टदु। इव्वण्णमाग सामानादिगरण्यत्तिऱ्कु निर्विशेषवस्त्वैक्यत्तै अऱिविप् पदिल् करुत्तॆऩ्बदु तूषिक्कप्पट्टदु। अदऱ्कुमेल् पादार्त्तत्वत्तै तूषि क्किऱार् - पादार्त्तत्वेस ऎऩ्ऱु। कयिर् सर्प्पम् ऎऩ्गिऱ इव्विद स्वरूपमु ळ्ळ पादार्त्तत्तुडऩ्गूडिऩ सामानादिगरण्यमे किडैयादु। सामानादिगरण्य त्तिऱ्कु ऒरु विसेष्यत्तिल् इरण्डु प्रकारङ्गळै उबस्ताबिक्किऱ स्वबावमुळ्ळदाग इरुप्पदु पऱ्ऱि पादार्त्तत्व विरोदमिरुप्पदाल्। आदलाल् इरण्डु पदङ्गळुक्कुम् मुक्कियार्त्तत्तै उणर्त्तुम् तिऱमै अबिमदमाग इरुक्क पादार्त्तमाऩ सामाना तिगरण्यम् चित्तियादु। सर्प्प सप्तत्ताल् नञर्त्तत्तै लक्षणावृत्तियिऩाल् उण र्त्ति असर्बेर् रज्जु: ऎऩ्गिऱ निर्वाहत्तै त्रुष्टान्द वाक्कियत्तिऱ्कु आसङ्गि त्तु तार्ष्टान्दिग वाक्कियत्तिऱ्कु अदैविड अदिग तूषणत्तैक्कूऱुगिऱार् - पा तार्त्तत्वेस ऎऩ्ऱु। ‘त्वम् तत्पदयो:’ ऎऩ्गिऱ इडत्तिल् क्रमविवक्षै इल् लै। तत् ऎऩ्गिऱ पदमाऩदु * अदिष्टान मात्तिरत्तै लक्षणावृत्तियिऩाल् * उबादाऩम् - कार्यमाग माऱुगिऱ कारणम्। युम् पॊय्यॆऩ्ऱु सॊल्लुगिऱ अत्वैदि। अत्याहारम् - सेर्त्तुक्कॊळ्ळुदल्। म्रुषावादि -उलगमऩैत्तै अन्तर्बावम् - उळ्ळडक्कम्।

  • अदिष्टाऩम् - आदारम्।तिगरणम्] मुदल् अत्तियायम्। [ऎळयऎ उणर्त्तिवैक्किऱदु। त्वम् पदमाऩदु जीवबाव निवृत्तियै लक्षणैयिऩाल् अऱिवि क्किऱदु। अल्लदु त्वम् पदत्ताल् अदिष्टाऩलक्षणै-तत्पदत्ताल् निवृत्तिल क्षणै - आदिसप्तत्ताल् सामानादिगरण्य लक्षणत्तिऱ्कु हानियुम् उपक्रमविरोद मुम् एक विज्ञानत्ताल् सर्व विज्ञान प्रदिज्ञैयिऩ् पॊरुन्दामैयुम् वेऱुच्रु तिवसऩङ्गळिऩ् विरोदमुमॆऩ्गिऱ तूषणङ्गळ् सॊल्लक्करुदप्पट्टिरुक्किऩ् ऱऩ। वॆळु १ र قلة उयाहुविबॊष:-नॆडि रजदगिवडिव किवळुॆवॆसव वाय्सर्मदर् वारिगनऴ्; कत्षॆनायिषा नागिॊगिय वा नव्सावनॆन् वायानववदिय सयिषान० त वरागि रॊहिता तिरॊहिताव तॆदॆषनॊवसावद उगि वौ १ वरामयिषा नावू,का ॆदास्रायवोययॊर्सत् वाग १ ऐगरस्ऩायायिषा ना किरोहितदि।कि वॆस कॆषॆवायिषान् विरॊयीदि तङ्गा हुरा नडिाायल् सुदायिषा नादिॊगिवाऩरेयि पूगय पूददिरॊ व्वा यिषा नॆ हि वरषाैदु ागारॆ व तियऩेनॆ तॆगिनॆगिणि वार जायि पूगॆ राजगूॆ किरॆराहित सदॆव वायगू २८ १ व तळिवदिल् पूवदि; नायिषा नागॊव षॆबॊन; त) वगास्यरै वॊषॊवाग रेन व अवायौ यानान) वॆमसॆ ाषिवायौ עי ८ जीवनीरगजत्तारणव हवागूॆ ३-व वरद वडियऴ! व-कार अयविरिॆॆषगवसुवदिवाडि नॆन् साजा नायिगाण व वलिलऴ् ! निरषनिवि षॊष सगे वाणदिणाक्कविल्) सहणॊ जीवाळुयबूागियॆेवॆय्य पूवो। वदिवाऴिद। उवगळैन ता व वदि ८ जगानदिजॆदाव ८ वागविजानन सवबूवि विडि।वि।वऴश्रीरॊॆसव व हणहू =विडिविअहारीर्गूॆन् काय्बूवाग us श्रीबाष्यम् - तु वॆ इव्वळवु मात्तिरमऩ्ऱो विशेषम्। सिप्पियैप्पार्त्तु ळ्ळि यल्ल ऎऩ्गिऱ व्यवहारत्तिल् पोल अऱियप्पट्टिराद पादत्तै ऎळयअ] च्रुदप्रकाशिगा स्हितम् श्रीबाष्यम्।(जिज्ञासा L पुरुषवडिवमात्तिरमऱियप्पडा गति इल्लामल् एऱ्पडुत्तुवदुम् तत् ऎऩ्गिऱ पदत्तिऩाल् अदिष्टानत्तै त्तविर्त्तु वेऱु ऒरु धर्मम् उणर्त्तप्पडाददाल् पादत्तिऩ् अऩुप्पत् तियुम्। अदिष्टाऩमो वॆऩ्ऱाल् मुन्दि मऱैक्कप्पट्टिरुन्ददु। मऱै क्कप्पट्टिराद स्वरूपमाऩदु तत् ऎऩ्गिऱ पदत्ताल् उणर्त्तप्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। मुन्दि अदिष्टाऩत्तिऩ् प्रकाश मिल्लाविडिल् अदै आदारमागक् कॊण्डुवरुम् प्रमम् पादम् इव्विरण्डु क्कुम् सम्बवमिल्लामैयाल्। प्रमत्तुक्कु आच्रयमाऩ अदिष्टाऩ माऩदु मरैक्कप्पट्टिरामलिरुन्द तॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदे अदिष्टान स्वरूपम् प्रमत्तिऱ्कु विरोदियाग इरुप्पदुबऱ्ऱि अदु प्रकाशिक्कुम् तरुणत्तिल् अन्द अदिष्टानत्तै आच्रयित्तुप्रमम् पादम् इव्विरण्डुम् ऒरुक्कालुम् उण्डागादु। आदलाल् अदिष्टानत्तै वि वेऱाऩ पारमार्त्तिग धर्मम् अदऩ् मऱैदल् इवैगळै ऒप्पुक्कॊळ् ळाविट्टाल् प्रान्दि पादम् इव्विरण्डुम् ऎव्विदत्तालुम् उबबादिक्कमु टियादवैगळ्। अदिष्टाऩमाग ऒरु निऩ्ऱिरुक्क अदैविड अदिगमायुळ्ळदुम् पारमार्त्तिगमाग इरुप्तदुमा ऩराजत्वमाऩदु मऱैबट्टिरुक्कैयिलऩ्ऱो इवऩ् वेडऩ् ऎऩ्गिऱ प्रमम् वरुगिऱदु। इवऩ् अरसऩ् ऎऩ्गिऱ आप्तोपदेशत्तालुम् अ न्द प्रम निवृत्ति उण्डागिऱदु। अदिष्टाऩ मात्तिरत्तिऩ् उपदेशत् ताल् प्रम निवरुत्ति उण्डागिऱदिल्लै। अदु प्रकाशित्तुक् कॊण्डिरुप्प ताल् उपदेशिक्कत्तगाददाग इरुप्पदालुम् प्रमत्तै नासम् सॆय्यक् कूडिय तऩ्मैयुळ्ळदाग इल्लाददालुम्। जीवऩै शरीरमागक् कॊण्ड प्रमत्तैयुम् जगत्तुक्कु कारणमाग इरुक्किऱ प्रह्मत्तैयुम् मुक्कि यवृत्तियिऩाल् मुऱैये इरण्डु पदङ्गळुम् उणर्त्तुगिऩ्ऱऩ। इर ण्डु प्रकारङ्गळुडऩ् कूडिय ऒरु वस्तुवै प्रदिबादिप्पदाल् सामाना तिगरण्यमुम् चित्तित्तदु। ऎल्ला दोषङ्गळालुम् विडुबट्टदुम् ऎल् ला कल्याणगुणङ्गळालुम् निऱैन्ददुमाऩ प्रह्मत्तिऱ्कु जीवान्दर्या मियाग इरुत्तलॆऩ्गिऱ वेऱु ऒरु ऐच्वर्यमुम् उपक्रमत्तिऱ्कु आऩु कूल्यमुम् प्रदिबादिक्कप्पट्टदाग आगिऱदु। एक विज्ञानत्ताल् सर्ववि ज्ञाऩ प्रदिज्ञैयुम् सूक्ष्मसिदसित् वस्तुक्कळै शरीरमागक्कॊण् डप्रह्ममागिऱ कारणमे स्तूल सिदसित्वस्तुक्कळै शरीरमागक्कॊण्डु जगत्रूपगार्यमाग इरुप्पदाल् उबबऩ्ऩमागिऱदु।

सॊल्लप्पट्टिरुक्किऱ तिरुष्टान्दत्तालुम् उपलक्षिक्कत्तक्क सामानादिगरण् यत्तालुम् तूषणमिदिल् अदिगमॆऩ्ऱु सॊल्लुगिऱार्- इयांस्तु विशेष; ऎऩ्ऱु। पादार्त्त विषयत्तिल् मुऱ्कूऱप्पट्टुळ्ळ तूषणहानि विशेषमल्ल तिगरणम्] मुदल् अत्तियायम्। [ऎळयगू ऎऩ्ऱु। रुत्त पिऩ्ऩै अवैगळोडु कूड सॊल्लप्पडप्पोगिऱ अदिगमाऩ इरण्डु तूषणङ्गळ् वन्दुविऴुवदे विशेषमॆऩ्ऱु पॊरुळ्। अदिग तूषणत्तैच् चॊल्लुगिऱार् - ने तम् रजदमीदि वदप्रदिबऩ्ऩस्यैव पादस्यागत्या परिकल्पम् सिप्पिये वॆळ्ळि ऎऩ्गिऱ इडत्तिल् वेऱु प्रमाणत्ताल् इदु वॆळ्ळियल्लवॆऩ्ऱु पादमऱियप्पडुवदाल् पादम् कल्पिक्कप्पडुगिऱदु। इन्द इडत्तिल् पादम् अऱियप्प ट्टिरादिरुन्द पोदिलुङ्गूड वॆऱु वऴि इल्लामैयाल् पादम् कल्पिक्कप्पडुगिऱ तॆ ऩ्ऱु अर्थम्। तत्पदे नादिष्टानादिरेगिधर्मानुबस्ताबनेन पादानुप्प त्तिस्स ऎऩ्ऱु। सिप्पिये वॆळ्ळि ऎऩ्गिऱ इडत्तिल् सुक्तित्व रूपमाऩ वि धर्मत्तै सप्तमे उबस्ताबिक्किऱदु। आदलाल् अङ्गे पादम् कल्पिक्कप्पडुगिऱदु। इव्विडत्तिलो वॆऩ्ऱाल् अदिष्टाऩ मात्तिरत्तै लक्षणैयिऩाल् उणर्त्तुगिऱ तत् ऎऩ्गिऱ पदत्तिऩाल् सुक्तित्वम् पोल् विरुत्त धर्मत्तिल् उबस्ताबऩमिल्लाद ताल् पादत्तै कल्पिप्पदु पॊरुन्दादॆऩ्ऱु अर्थम्।विरोदत्तै परिहरिप्प तऱ्काग लक्षणै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् इरण्डु पदङ्गळुक्कुळ् ऒरु पदत् तिऩ् लक्षणैये विरोद परिहारत्तिऩ् पॊरुट्टुप् पोदुमाऩदु। अप्पॊऴुदु विशेषङ्गळोडु कूडिइरुत्तलॆऩ्बदु प्रसङ्गिक्कुमॆऩ्बदुम् अर्थत्ताल्चित्तम्। वेऱु प्रमाणत्ताल् पादम् अऱियप्पट्टिरुप्पदालुम् सप्तत्ताल् विरुत्तधर्मङ्गळिऩ् उबस्ताबडुत्तालुम् पादम् कल्पिक्कप्पडुगिऱ। ऱदु। इन्द इडत्तिलोवॆऩ्ऱाल् इरण्डु मिल्लामैयाल् अदु पॊरुन्दादॆऩ्ऱु उरैक्कप्पट्टदु। अन्द इडत्तिल् विरुत्तङ्गळाऩ आगारङ्गळिऩ् उबस्ताबनत्तै सङ्गिक्किऱार् - अदिष्टानन्दु ऎऩ्ऱु। अन्द अदिष्टानमाऩदु मरैक्कप्पट्टिराद स्वरूपत्तु टऩ् कूडियदाग ऎप्पडि आगुमो अप्पडि उबस्ताबिक्कप्पडुगिऱदॆऩ्बदु क्रिया विसे षणम्। प्रसासिक्कप्पट्टिराद विरोदियिऩ् प्रसासमल्लवो पादकल्पऩम्। धर्म ङ्गळै उबस्ताबिप्पदे पादकल्पऩमॆऩ्गिऱ नियममिल्लैयऩ्ऱे। आदलाल् तत् पदत्ताल् मुन्दि प्रकाशिक्कप्पट्टिराद विरोदियाऩ अदिष्टानत्तिऩ् स्वरूपत्तिऩ् प्रकाशनत्तिऩाल् पादकल्पऩमॆऩ्ऱु अर्थम्। इन्द इडत्तिल् कूऱुगिऱार् - नऎऩ्ऱु। विरोदि रूपमाऩ अदिष्टानम् प्रकाशिक्किऱदा? अल्लदु इल्लैया? ऎऩ्ऱु विगल् पित्तु प्रकाशिक्किऱदिल्लै ऎऩ्गिऱ पक्षत्तिल् तूषणत्तैक्कूऱुगिऱार् - अदिष्टान ऎऩ्ऱु। तदाच्रय ऎऩ्गिऱ पदत्तिलिरुक्किऱ आच्रय सप्तम् विषयत्तैक्कुऱिक्किऱदु। अल्लदु अदै अदिष्टानमागक्कॊण्ड प्रमम् पादम् इव्विरण्डुगळुक्कुम् ऎऩ्ऱु अर्थम्। प्रकाशबक्षत्तै सङ्गिक्किऱार् - प्रम ऎऩ्ऱु। प्रमाच्रयम् अदिष्टाऩम् ऎऩ्गिऱ इडत्तिल् पाडम् नऩ्गु परामर्सिक्कत्तक्कदु। आच्रयसप्तमाऩदु विषय त्तै उणर्त्तुगिऱदु। प्रमाच्रयम् ऎऩ्गिऱ इडत्तिल् प्रमत्तुक्कु आच्रयणम् विषयीगरणम् अत्र ऎऩ्ऱु वैयदिगरण्यत्तालावदु-माऩदु आच्रयिक्कत्तक्कदु अदावदु सम्बन्दिक्कत्तक्कदु ऎदऩाल् ऎऩ्ऱु सामानादिगरण्यत्तालावदु कष्टप् पट्टु पगुव्रीहि समासमुम् निर्वहिप्पदऱ्कु सक्यम्, आरोबिक्कत्तक्क आगारत्ति ऱ्कु ऎदु अदिगरणमो अदु अदिष्टाऩम् ऎऩ्ऱावदु पॊरुळ्। प्रमाच्रयत्व त्तिऱ्काग अदिरोहितमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् ऎऩ्ऱु अर्थम्। तूषिक्कि ऱार् - तदेव ऎऩ्ऱु। इन्द अदिष्टाऩम् विरोदिरूपमा? अल्लदु अविरोदि या? ऎऩ्गिऱ विकल्पाबिप्रायत्ताल् विरोदि ऎऩ्गिऱबक्षत्तिल् तूषणम् कूऱप्पट् टदु। अविरोदित्व पक्षत्तिल् पादकल्पनत्तिऩ् अनुबबत्ति प्रमत्तिऩदु सत्तै ऎळउय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा ऎऩ्गिऱ तूषणम् स्पष्टमॆऩ्बदऩाल् अदु सॊल्लप्पडविल्लै। अद: ऎऩ्ऱु पारमार्त्तिग सप्तत्तिऱ्कु इदु अबिप्रायम्। प्रमविरोदियाऩ आगारम् अबारमार्त् तिगमाग इरुक्कुमेयागिल् अक्यस्तरूपमे सत्यमाग आगवेण्डियदागुम्।ऎप्पडि सुक्तित्वम् अबरमार्त्तमाग इरुक्कैयिल् रजत्वम् सत्यमाग आगिऱदोवॆऩ्ऱु। विरोदियाऩ आगारम् अबरमार्त्तमाग इरुन्दबोदिलुम्गूड प्रम निवृत्ति पॊरुत् तमुळ्ळदाग आगिऱदु। ऎप्पडि पलासवृक्षत्तिऩ् पुष्पत्तिल् काट्टुत्ती ऎऩ्गिऱ प्र ममुळ्ळदुम् पुष्पत्तिऩ् काम्बिऩिडत्तिलुण्डाऩ वण्डु ऎऩ्गिऱ प्रमत्ताल्बला सबुष्पत्तैत् तऴुवुगिऩ्ऱदुमाऩ वण्डुक्कु पलासबुष्प विषयमाऩ काट्टुत्ती प्र ममुम् पुष्पत्तिऩ् काप्पुविषयमाग उण्डाऩ वण्डु ऎऩ्गिऱप्रममुम् विलगुगिऱदो इव्वण्णमे कूऱुगिऱार्गळ्। यादॊरुगारणत्ताल् पॆण्वण्डाऩदु काम्बिलु ण्डाऩ आण् वण्डु ऎऩ्गिऱ प्रमत्ताल् काट्टुत्ती ऎऩ्गिऱ परमत्तै इऴन् दु पलासबुष्पत्तैक् कट्टिक्कॊळ्ळुगिऱदो वॆऩ्ऱु ऎऩ्गिऱ यादॊरु सोत्य मुण्डो अदु युक्तमल्ल। अव्विडत्तिलुम् परमार्त्तमायुळ्ळ विरोदियाऩ आगारत्तिऩालेये प्रमलिषय निवृत्ति एऱ्पडुवदाल्। काट्टुत्तीयाग इरुत्तलॆऩ् किऱ तऩ्मैक्कु विरोदियाग इरुक्किऱ पलासबुष्पत्तागारम् परमार्त्तम्। प्रमर त्वविरोदिय याऩ * वरुन्दत्वागारमुम् परमार्त्तम्। परमार्त्तमल्लवॆऩ्ऱु सॊ ल्लुम् पक्षत्तिल्, अबरमार्त्तमाऩ शुद्धित्वत्तिल् रजत्वम्बोल तावत्वमुम् ओ प्रमरत्वमुम् सत्यमाग आगवेण्डियदागुम्। पुष्पत्तिऩदु काम्बिलुण्डाऩ प्रमर प्रमत्ताल् काट्टुत्ती ऎऩ्गिऱ प्रमम् निऱुत्तिक्किऱदॆऩ्ऱु सॊल्लप्पडुमे याऩाल् अदऩालॆऩ्ऩ। प्रमरत्तिऱ्कु काट्टुत्ती ऎऩ्गिऱ पुत्तियिऩ् निरुत्तिया ऩदु सत्यत्व प्रतिपत्तियिऩालुण्डुबण्णप्पट्टिरुक्किऱदु। आदलाल् असत्यत्तिल् सत्यत्व विषयमाऩ वेऱु प्रममिरुक्किऱदु; अदऩ् निवृत्तियुम् वेऱु असत्य विषयमाऩ सत्यत्तु प्रमत्तालॆऩ्ऱु प्रम परम्बरैयिऩाल् मिच्चमिऩ्ऱि अवित् या निवृत्तियाऩदु पॊरुन्दुगिऱदिल्लै। मेलुम् तावत्व विषयमाऩ पुत्तिनीङ्गि ऩबोदिलुम् तावत्व निवृत्तियाऩदु प्रमर प्रमत्तालुण्डागिऱदल्ल। पिऩ्ऩै यदार्त्तमाऩ पुष्पत्वागारत्तालेये। अप्पडि इल्लाविट्टाल् परमार्त्तमाऩ वॆळ्ळियिल् अप्रमार्त्तमाऩ सिप्पि ऎऩ्गिऱ पुत्तियिऩाल् वॆळ्ळि ऎऩ्गिऱ पुत्ति यिऩ् निवृत्तिवरुदाल् वॆळ्ळिक्कुम् सिप्पित्तऩ्मै प्रसङ्गिप्पदाल्। वेऱु ऒरु प्रमत्ताल् वेऱु ऒरु प्रमम्निरुत्तिक्किऱ तॆऩ्ऱु सॊल्लुम्बक्षत्तिल् अनवस् तैयुम् उण्डागुम्। कयिऱ्ऱिलुण्डागिऱ सर्प्पम् पूमियिऩ् पिळवु जलदारै ऎऩ्गिऱ परम्बरैक्कुप्पोलप्रमत्तै नीक्कुगिऱ वेऱु प्रमत्तुक्कुम् निवर्त्तगमाऩ मऱ्ऱो रु प्रमापेक्षै इरुप्पदाल्। मेलुम् वण्डु ऎऩ्गिऱ प्रमम्बोऩवुडऩ् निवर्त्तगमाऩ अबारमारत्यज्ञा नत्तिऩाल् वरुगिऱ काट्टुत्ती ऎऩ्गिऱ प्रममाऩदु यदार्त्तमाऩ पलासबुष्प ज्ञानत्तालेये नीङ्गुगिऱदु। आगैयाल् मिच्चमिल्लामल् अवित्तैयिऩ् निवृत्ति ताऩ् मोक्षमॆऩ्ऱु सॊल्बवर्गळाल् प्रमङ्गळिऩ् वरुसैमुडिवु पॆऱुवदऱ्काग कडासिवरैयिल् सॆऩ्ऱुम् यदार्त्तागारम् ऒप्पुक्कॊळ्ळत्तक्कदु - रज्जुत्वम्बोल। कडासियिल् वन्द प्रमम्दाऩे निलैबॆऱ्ऱिरा तॆऩ्ऱु कूऱप्पडुमेयाऩाल् अल्ल

  • व्रुन्दम् - पुष्पत्तिऩ् काम्बु। तावम् - काट्टुत्ती। प्रमम् - वण्डु तिगरणम्।] मुदल् अत्तियायम्। [ऎळउग ताऩे तऩ्ऩुडैय पादत्तिऱ्कुकर्मावॆऩ्ऱु सॊल्लुम् पक्षत्तिल् $ कर्मगर्त्रु विरोदम् प्रसङ्गिप्पदाल्। मेलुम् पादगम् सत्यमाग इरुप्पदाल् पादिक्कत्तक्कदु मित्यैयाग इरुप्पदाल् ऒऩ्ऱुक्के निवृत्तिक्कप्पडत्तक्क तऩ्मै निवृत्तियैच् चॆय्गिऱ तऩ्मै इव्विरण्डैयुम् ऒप्पुक्कॊळ्वदिल् अदऱ्केमित्यात्वमुम् अदऱ्के सत्यत्वमुम् ऎऩ्बदऩाल् विरोदमुण्डागुम्। मेलुम् प्रबञ्जमुङ्गूड पादगत्तै ऎदिर्बारामल् ताऩे तऩ्ऩै निवर्त्तिक्कुम्बडि सॆय्दुगॊळ्ळलाम्। निर्हेतु कमाग ताऩागवे नासम् सम्बविक्कुम् पक्षत्तिल्, विनासमॆऩ्बदुवेऱु अवस्ता रूप मादलाल् अविद्यैयाऩदु सूक्ष्मरूपत्तोडु निलैबॆऱ्ऱदाग आगुम्। नासत्तुक्कु क्कारणमाऩ वेऱु ऒरु अविद्यैयुम् इरुक्कलाम्। परमार्त्तङ्गळाऩ धर्म ङ्गळ् अवैगळिऩ् + तिरोदाऩम् इवैगळिल्लाविडिल् प्रमम् पादम् इव्विर ण्डिऩ् असम्बवत्तै त्रुष्टान्दत्ताल् उबबादिक्किऱार् - अदिष्टाऩे हि ऎऩ्ऱु। इन्द इडत्तिल् राजगुमारसमादि भगवाऩाऩ पाष्यगाररुक्कु। इव्वण् णम् पदार्त्तत्वम् तूषिक्कप्पट्टदु। अदऱ्कुमेल् तऩ्बक्षत्तिल् इन्द नूष णङ्गळ् इल्लै ऎऩ्गिऱार्-जीवशरीरग ऎऩ्ऱु। मुक्कियवृत्तमॆऩ्बदऩाल् लक्ष णैयिऩ् हागियाऩदु कूऱप्पट्टदु। तीप्रकारत्वय ऎऩ्ऱु। इदऩाल् * सामानादि करण्यम् हित्तित्तदु निरस्तनिगिलदोषस्य इदुमुदलियदाल् तत् ऎऩ्गिऱ पद त्ताल् सॊल्लप्पट्ट कुणङ्गळुक्कु विरोदमिऩ्मै काट्टप्पट्टदु। उबक्र मानुकूलदास ऎऩ्ऱु। सदेवसोम्येदम् - तदैक्षद ऎऩ्गिऱ तॊडक्कत्तिऱ्कु वि रोदमिऩ्मै उरैक्कप्पट्टदु। एकविज्ञानत्ताल् सर्वविज्ञान प्रदिज्ञैक्कु पॊरुत्तमाऩदु ऎव्वारॆऩ्ऱु केट्किल् कूऱुगिऱार् —सूक्ष्म ऎऩ्ऱु। सिदचित्तुक् कळुडऩ् सेर्न्द प्रह्मम् कारणम्, तऩित्त प्रह्मम् मात्तिरम् कारणमल्ल, अन्द विशिष्टप्रह्ममे कार्यमॆऩ्बदऩाल् सर्वज्ञान प्रदिज्ञैक्कु उबबत्ति ऎऩ्ऱु अर्थम्। ६६ तऴीयूराणा० वा, हॊऴ ’’ ‘‘वराz) Vकिवि–वि वहदवावा। तवावा॥॥। सद काग ॥॥सदगादैवसगूवम्’ ॆॆयव श्रीा अयदॆ a "” उदाऴिस्रा तऩराविरॊया ५ १ सव। तदवेसि उददॆसॆयवाडिॆयलिलामल् कयऱिदि वॆस; नाळ् किळुदषिया) वियीयदॆ; “DANT GRIS JR। avail” उदॆॆॆॆनव ावगाग कवरावॆ हि साजि-ये-वगि १ उडि० वसवबूजिदि सजीव जमहि पू वॊगडिादगि।कि कॆॆॆव) ० ३) वदिवाऴिदऴ् त ष सूदॆदि तु हॆदरग $ कर्म - कर्त्ताविऩिडत्तिलिरुक्किऱ व्यापारत्ताल् उण्डागिऱ पलत्तुक्कु आसाय माऩदु- + कर्त्ता - वियाबारत्तिऱ्कु आच्रयमाग इरुप्पवऩ्।

तिरोदऩम् - मऱैदल्। प्रमम् - ऒरु धर्मियिल् अऱिविल्लाद वेऱु धर्मत् तै अवगाहिक्किऱ ज्ञानम्। प्रकारम् - विशेषणम्। सामानादि करण्यम् इरण्डु पदङ्गळै ऒरे विभक्तियिल् प्रयोगित्तल्। उपक्रमम् - तॊडक्कम्ऎळउउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा ह जॆ) कासा कास्सायद नास्त सव पू० वविउ० वदु ह कजयानिदिया: " उदिवसू "” ८ २१°

विषविङ् तयश्री तदयाणि व व जणस्वल् किरिक्षस सुनय श्रीरादावजॆय ताषादु वडिऩि _ “कऩु: व-विष स्व। वबूादा यम् वायिल्ला निषनु वरयि वई कऩुरॊ य० वरुमिवी न षॆव यस्) व]i श्रीर वरयिवीदेरा ययेदि सद कदयै तै सासा जनान ५D त ८ य "” यग य नि किषज्ञातनॊरॊ यदो न वॆडि यस्त श्रीाय सूदानदेरॊ ययेदि स त सूदाzजयबूा८) ’’ " वरयि “य: सत् י, १ तडि वॆडि १ ष सव पूङ्गाऩूरासावैहदवावायि वॊ षॆव कॊ नारायणम्’’ तद ८ तगाषा वा तॆडिॆवा ना १ वद वावैग” । उद श्रीबाष्यम्— तमीच्वराणाम् परमम् महेच्वरम् - जगन्नियन्ताक्कळाऩ प्रह्मरुत् रादिगळुक्कुङ्गूड महेच्वाऩाग इरुप्पवऩुम् तऩक्कु मेऱ्पट्टव ऩिल्लादवऩुवाऩ अन्द परमबुरुषऩै परास्य सक्तिर्वि विदैवच्रूयदे- अन्द परमबुरुषऩुक्कु पऱ्पलविदमागवे इरुक्किऱ सिऱन्द सक्तिया ऩदु श्रुतियिऩालऱियप्पडुगिऱदु। अबहदबाप्मा -कर्मसम्बन्दमिल्लाद सत्यगाम: सत्य सङ्कल्प:, सत्यमाऩ कामऩैयुडऩ् कूडियवऩ्। सङ्कल्पित्तवण्णम् कार्यङ्गळै मुडिवुबॆऱच् चॆय्य वल्लमैबॊरुन्दि यवऩ्। इदु मुदलिय श्रुतिवसऩङ्गळुक्कु विरोदमिल्लै। ‘तत्त्वमसि’ ऎऩ्गिऱ इडत्तिल् उत्तेच्यम् विदेयम् इवैगळिऩ् भागुबाडु ऎव्वाऱु ऎऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् इन्द इडत्तिल् ऒऩ्दैक्कुऱित्तु ऒऩ् ऱुम् वऩ्। विधिक्कप्पडुगिऱदिल्लै। ऐददात्म्य मिदम् सर्वम् प्रत्यक्षमागक् काणप्पडुगिऱ सचेतनासेदङ्गळोडु कूडि इरुक्किऱ इन्द उलगमऩैत्तुम् प्रह्मात्मगम् ऎऩ्गिऱ श्रुतियिऩालेये प्राप्तमाग इरुप्पदाल्। सास् तिम रमाऩदु अप्राप्तमाऩ विषयत्तिलल्लवो प्रयोजऩमुळ्ळदु। इदम् सर्वम् एऩ्ऱु सचेतना सेदङ्गळुडऩ्गूडिऩ उलगत्तै निर्देशित्तु ‘ऐददात्म्यम्’ ऎऩ्ऱु अन्द जगत्तिऱ्के इन्द प्रह्मम् आत्मावे ऩ्ऱु अङ्गु प्रदिबादिक्कप्पट्टिरुक्किऱदु। अदिल् हेतुवुम् कूऱप्पट्टि तिगरणम्।] ३९ मुदल् अत्तियायम्। " [ऎळउङ रुक्किऱदु। “सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायद नास्सत् प्रदिष्टा: हे सोमबाऩत्तिऱ्कुत् तगुदियुऱ्ऱवऩे ! इन्द सेद नासचेतनङ्गळऩैत्तुम् सत् ऎऩ्गिऱ सप्तत्ताल् सॊल्लप्पडुगिऱ प्रह्म त्तै मूलमागक्कॊण्डवैगळ्। अदावदु अन्द प्रह्मत्तिऩिडमिरु न्दु उण्डाऩवैगळ्। अन्द प्रह्मत्ताल् रक्षिक्कप्पडुगिऩ्ऱऩ। अन्द प्रह्मत्तिऩिडम् प्रळय समयत्तिल् लयमडैगिऩ्ऱऩ। ‘सर्वम् कल्विदम् प्रह्म, तज्जलानिदिसान्द उपासीत्’ ऎल्लाम् अन्द प्रह्मत्तिऩिड त्तिऩिऩ्ऱु उण्डागिऩ्ऱऩ; अन्द प्रह्मत्तिऩिडम् लयमडैगिऩ्ऱऩ, अन्द प्रह्मत्ताल् पादुगार्क्कप्पडुगिऩ्ऱऩ, ऎऩ्बदऩाल् प्रत्यक्षमा कक् काणप्पडुम् इन्द सचेतनासचेतनात्मगमाऩ, प्रबञ्जमऩैत्तुम् प्र ह्मात्मगमॆऩ्ऱल्लवो अऱिन्दु सान्दियुडैयवऩाग अन्द प्रह्मत् तै उपासिक्कक्कडवाऩ्। ऎऩ्बदुबोल। अप्पडिये अन्द: प्रविष्ट रास्ता ऐना नाम् सर्वात्मा’ ऎल्ला वस्तुक्कळुक्कुम् आत्मावाग इरुक्किऱ परमबुरुषऩ् प्राणिग कळुडैय ह्रुदय कुहैयिल् प्र वेचित्तु नियमऩम् सॆय्गिऱाऩ्। य:प्रुदिव्याम् तिष्टन्,प्रदिव्या अन् दर:, यम्ब्रुदिवी नवेद, यस्य प्रुदिवी शरीरम्, य: प्रुदिवीमन्द रो यमयदि, सद आत्मान्दर्याम्म्ययम्रुद:” ऎवऩ् प्रुदिवियिलिरुक्किऱा ऩो, प्रुदिविक्कुळ् प्रवेशित्तिरुक्किऱाऩो, ऎवऩै प्रुदिवी अऱिगिऱ तिल्लैयो, ऎवऩुक्कुप्रुदिवी शरीरमो, ऎवऩ् प्रुदिविक्कुळ् प्रवेशि त्तु नियमऩम् पण्णुगिऱाऩो, अवऩ् उऩक्कु आत्मा। उऩक्कुळ् पुगुन्दु उऩ् इन्दिरियङ्गळै नियमऩम् सॆय्गिऱाऩ् मोक्षत्तै अळिप्पवऩ् अल्लदु अऴिवऱ्ऱवऩ्। ‘य आत्मनि तिष्टन्, आत्मनोन् दरो यमात्मा न वेद, यस्यात्मा शरीरम्, य आत्मानमन्द रो यमयदि, सद आत्मान्दर्याम्रुद:’ ऎवऩ् आत्माविऩिडमिरुक्किऱ आत्माविऩ् उळ्ळे प्रवेशित्तिरुक्किऱाऩो ऎवऩै आत्मा अऱिगिऱ तिल्लैयो ऎवऩुक्कु आत्मा शरीरमो ऎवऩ् आत्मावुक्कु उळ्ळे इरु न्दुगॊण्डु नियमऩम् सॆय्गिऱाऩो; अवऩ् उऩक्कु आत्मा। अन्तरिन्दि रियत्तैयुम् पहिरिन्दिरियङ्गळैयुम् नियमऩम् पण्णुगिऱवऩ्। मोक्षत् तै अळिप्पवऩ् अल्लदु अऴिवऱ्ऱवऩ्। य: प्रुदिवीमन्दरे सञ् जरन्’ ऎऩ्ऱु तॊडङ्गि’यस्यम्रुत्युच्चरीरम् -यम् म्रुत्युर् नवेद।एष सर्वबूदान्दरात्मा अबहदबाप्मा तिव्यो तेव एको नारायण:,तत् सृष्ट्वा, तदेवानु प्राविसत्, तदनुप्रविच्य, सच्चत्यच्चाबवत्’ ऎवऩ् प्रुदिविक्कुळ् सञ्जरिया निऩ्ऱवऩाग इरुन्दुगॊण्डु। ऎवऩुक्कु तमस्सप्तवाच्यमाऩ प्रकृति शरीरमो, ऎवऩैप्रकृति अऱियादो। इवऩ् सर्वबूदङ्गळुक्कुम् अन्तरात्मा, कर्म सम्बन्दमऱ्ऱवऩ् अत्पुद स्वबावमुळ्ळवऩ्। सृष्टि मुदलिय कार्यङ्गळाल् क्रीडिप्पवऩ्, निग रऱ्ऱवऩ्। प्रळयसमयत्तिल् सिदसित्वस्तुक्कळ् ऎल्लावऱ्ऱालुम् अडैय त्तक्कवऩ्। अदैप्पडैत्तु अदैये अनुप्रवेशित्ताऩ्। अदऱ्कुळ् कूग ऎळउस] च्रुदप्रकाशिगा स्हितम् श्रीबाष्यम्। [जिज्ञासा प्रवेशित्तु चित्तुक्कळागवुम् अचित्तुक्कळागवुमाऩाऩ्-ऎऩ्गिऱ इदु मुद लिय वेऱु श्रुतिगळुम् प्रह्मत्तिऱ्कुम् अदैत्तविर्त्त सिदसित् वस्तु क्कळुक्कुम् शरीरात्मबावत्तैये तादात्म्य मॆऩ्ऱु कूऱुगिऩ्ऱऩ च्रुदप्रकाशिगै— वेऱुश्रुतिगळिऩ् विरोदत्तैक् कूऱुगिऱार् - तमीच्वराणाम् ऎऩ्ऱु। वाक्किय माऩदु उत्तेसयोबादेय विबागमुळ्ळदाग इरुक्कुमेयागिल् उत्तेच्यम् अऱि यप्पट्टदऩ्ऱो। उबादेयम् अदावदु विदेयमाऩदु अऱियप्पडविल्लै। इन्द वाक्कियत्तिल् तत् ऎऩ्गिऱ पदमाऩदु उत्तेच्यत्तैक् कुऱिक्कवन्ददल्ल, सर्वज्ञ त्वम् मुदलिय कुणङ्गळोडु कूडि इरुत्तलॆऩ्गिऱ तऩ्मैयाऩदु प्रत्यक्षम मु तलिय प्रमाणङ्गळुक्कु कोसरमल्लाददाल् त्वम् ऎऩ्गिऱ सप्तमाऩदु अन्तर्यामि यै उणर्त्तुगिऱदॆऩ्ऱु सॊल्लुम् पक्षत्तिल् अदऱ्कु उत्तेच्य समर्बगत्वम् पॊरुन्दादु। अन्तर्यामियाग इरुप्पवऩ् प्रत्यक्षम् मुदलियदऱ्कु, विषयमल् लाददाल्। आगैयाल् त्वम् सप्तत्ताल् जीवसामाऩ्यत्तै उत्तेचित्तु अदऱ्कु तत् ऎऩ्गिऱ पदत्ताल् प्रह्मबावम् विधिक्कप्पडुगिऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळत्तक्कदु। अदिल् विरोदत्ताल् सामानादिगरण्यमाऩदु विशेषङ्गळॊऩ्ऱुमिल्लाद वस्तुक्कळिऩ् ऐक्यत्तै उणर्त्तुगिऱदॆऩ्गिऱ अबिप्रायत्ताल् सोदऩम् सॆ य्गिऱार् - तत्त्वमसित्यत्र उत्तेसयोबादेय विबागगदमीदि सेत्’’ ऎऩ्ऱु। परिहरिक्किऱार् - नात्र ऎऩ्ऱु। वेऱु प्रमाणङ्गळुक्कु कोसरमल्लाद अर्थत्तिऱ्कु ऎव्वाऱु विदाऩमॆऩ्ऱु केळ्वै वरिऩ्, प्रत्यक्षम् मुदलिय प्स माणङ्गळालऱियप्पट्टिरुक्किऱ अर्थत्तै विषयमागक् कॊण्डिरुक्किऱ वाक्कि यम् मात्तिरम् अऩुवादगमल्ल। पिऩ्ऩैयो वेऱुवाक्कियङ्गळाल् अऱियप्पट्टिरुक्कि ऱ अर्थत्तै विषयमागवुडैय वाक्कियमुम् अनुवादग मॆऩ्गिऱ अबिप्रायत् ताल् वाक्कियान्दर प्राप्तियैक् काण्बिक्किऱार् - ऐददात्मयम् ऎऩ्ऱु। इदे प्र करणत्तिल् मुदलिलऱियप्पट्टिरुक्किऱ नामरूप व्यागरण श्रुतियिऩालेये परमात् मावुक्कु शरीरमाग इरुक्किऱ सिदसित् वाचक सप्तङ्गळुक्कु परमात्म पर्यन्तमाग अर्थत्तै उणर्त्तुम् तऩ्मै अऱियप्पट्टिरुक्किऱदॆऩ्ऱु करुत्तु। अदऩा लॆऩ्ऩ वॆऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगिऱार् - अप्राप् देहि ऎऩ्ऱु। अऱियप्पट्टिराद अर्थत्तै विषयमागक्कॊण्ड शास्त्रमाऩदु तॆरियाद विषयत्तैत् तॆऱिवित्तलॆऩ्गिऱ प्रयोजऩमुळ्ळदॆऩ्ऱु पॊरुळ्। आदलाल् अदे उत्तेच्योबादेय विबागमुळ्ळदे ऒऴिय प्रकृतमाऩ निगमऩ वाक्कियमा ऩदु उत्तेसयो पादेय विबागमुळ्ळदऩ्ऱु। आगैयाल् इन्द निगमन वाक्कियमा ऩदु नऩ्गु अऱियप्पट्टिरुक्किऱ अर्थत्तै विषयमागक्कॊण्डिरुप्पदाल् इद ऱ्कु उत्तेसयोबादेय विबागत्तोडु सेर्न्दिरुत्तलिल्लै ऎऩ्ऱु करुत्तु। ऐया! निगमऩ वाक्कियत्तिऱ्कुङ्गूड उत्तेसयोबादेयङ्गळिऩ् भागुबाट्टु टऩ्गूडि इरुत्तल् अऱियप्पडुगिऱदु। ऎप्पडि ऎऩ्ऱाल्। आदलाल् सप्तम् अनित् यम्। आदलाल् ‘इदु नॆरुप्पुळ्ळदु’ ऎऩ्ऱु। इन्द इडत्तिल् सप्तम् पर्वदम् इवै कळै उत्तेचित्तु अनित्यत्वम् अक्ऩिमत्त्वम् मुदलियदु विधिक्कप्पडुगिऱदु। इदु तिगरणम्।] मुदल् अत्तियायम्। [ऎळउरु युत्तमल्ल-प्रदिबादिक्कप्पट्टिरुक्किऱ अर्थत्तै विषयमागक्कॊण्डिरुक्किऱ निगमऩ वाक्कियत्तिऱ्कु अऱियप्पट्टिराद अर्थत्तै विषयमागक् कॊण्डिरुत्तल् सॊल्लप्पट्टाल् व्यागाद दोषम् वरुगिऱदु। प्रीतियो वॆऩ्ऱाल्, विदायग वाक्कियत्तिलिरुक्किऱ उत्तेसय विदेय समर्बग पदङ्गळिऩ् प्रत्यबिज्ञानत्तिऩा लुम् निर्देशवाक्कियत्तिल् मुऩ् पिऩ्ऩाग इरुक्किऱ पदङ्गळिऩ् सारूप्यत्तालुम् उत्तेच्यविदेय प्रान्दिये। “यत् वृत्तयोग:प्रादम्य मित्यात्युत्तेच्यल णम् ३७ ऎऩ्ऱु नीदियै अऱिन्दवर्गळ्। अय्या ! ऎल्ला इडङ्गळिलुम् उत्ते च्यत्तिऱ्कु अऩुगुणमागवल्लवो स्तिङ् विभक्ति इरुक्किऱदु। अदऩाले यऩ्ऱो युष्मत् अस्मत् ऎऩ्गिऱ इरण्डु सप्तङ्गळुम् वेऱु पदङ्गळोडावदु ऒऩ्ऱो टॊऩ्ऱावदु समानादिगरणङ्गळाग प्रयोगिक्कप्पडुन् दरुणत्तिल् उत्तेच्यत्ति ऱ्कु अनुगुणमाग मत्यमबुरुषत्तिऩुडैयवुम् उत्तम पुरुषत्तिऩुडैयवुम् व्य वस्तै काणप्पडुगिऱदु। ‘त्वम् पूदानामदिबदिरसि, अहमस्मि प्रदम जारुद स्य’। अव्वाऱे"यदक्ने स्यामहम् त्वम्,त्वम् वास्या अहम्, स्युष्टे सत् या इहासिष: ’’ तु मुदलियवैगळिल्। (इन्द श्रुति वाक्यङ्गळिऩ् पॊरुळ् हे अक्ऩिये! नाऩ्नीयाग आवेऩेयागिल्, उऩ्ऩैप्पोल् तेवदैयाग आ वेऩेयागिल्, नी नाऩाग आवायेयागिल्, ऎऩ्ऩैप्योल् प्रार्त्तऩैयुळ्ळऩाग आवा येयागिल् अप्पॊऴुदु उऩ्ऩुडैय प्रार्त्तऩैगळ् यदार्त्तङ्गळाग आगुम् ऎऩ्ऱु। आगैयाल् तत्त्वमसि ऎऩ्गिऱ इडत्तिलुम् मत्तियम पुरुषप्रयोगमिरुप्पदाल् तवम् ऎऩ्गिऱ पदत्तिऱ्कु उत्तेच्य समर्बगत्वमुम् तत् ऎऩ्गिऱ पदत्तिऱ्कु विदेय समर्प्पगत्वमुम् विरुप्पमिल्लादवऩाल् कूड अङ्गीगरिक्कत्तक्कदु। इव्वण्ण मल्ल- इरण्डु पदङ्गळालऱियप्पट्टिरुक्किऱ अर्थम् मुऩ् वाक्कियत्ताल् प्रा प्तमाग इरुप्पदाल्। अङ्ङऩमागिल् मत्यम पुरुष निर्देशमाऩदु ऎव्वाऱु पॊ रुत्तमुळ्ळदाग आगुमॆऩ्ऱु केट्क्कप्पडुमेयाऩाल् मऱुमॊऴि उरैक्कप्पडुगि ऱदु। तत् त्वम् ऎऩ्गिऱ इरण्डु पदङ्गळुम् प्रयोगिक्कप्पट्टिरुप्पदालुम् उत् तेसय विदेय विबागमिल्लामैयालुम् प्रदम पुरुषम् मत्यम पुरुषम् इरण्डुम् विशेषमिऩ्ऱि वरुवदाग इरुक्क नीगमन वाक्कियत्तिऱ्कु प्राबग वाक्कियत्तै अऩु सरिप्पदु न्याय्यमादलालुम् अदिलुम् इदम सर्वम्’ ऎऩ्ऱु निर्देशिक्कप्पट्टिरुक् किऱ जगत्तिऱ्कुळ्ळडङ्गिऩ सित् विशेषङ्गळोडु कूडिऩ परमात्मावैच् चॊल्लु किऱ त्वम् ऎऩ्गिऱबदत्तिऱ्कु प्राबग वाक्कियत्तिलिरुक्किऱ उत्तेच्य वासिबदत्ताल् वासियमाऩ अर्थत्तिऩ् एकदेशम् विषयमाग इरुप्पदाल्, अदै अऩुसरित्तु मत्यमबुरुष निर्देशम्। वादत्तिल् वललवरे ! ‘ऐददात्म्य मिदम् सर्वम्’ऎऩ्ऱु असचेतनत्तिल् प्रह्मत्तिऩ् अनुप्रवेशत्तैच् चॊल्लि, “तत्तवमसि’ ऎऩ्ऱु जीवऩ् प्रह्मम् इरण्डुक्कुम् स्वरूपैक्य मुरैक्कप्पडुगिऱदॆऩ्गिऱ शङ्कैवरिऩ् कूऱुगिऱार् - इदम् सर्वमिदि स जीवम् जगन् निर्दिच्य ऎऩ्ऱु। सर्वसप्तमाऩदु असेदङ्गळै मात्तिरम उणर्त्तुगिऱदल्ल। सङ्गोसम् सॆय्वदऱ्कु प्रमाणमि ल्लामलिरुप्पदुडऩ स्वारसयत्तिऱ्कु पङ्गम् कूडादादलाल्।“सन्मूलास्सोम्ये मास् सर्वा: प्रजास्सदायदगास्सत् प्रदिष्टा:” ऎऩ्गिऱ मुऩ् वाक्कियत्तिल्, सर् वसप्तत्ताल् प्रजैगळ् विशेषिक्कप्पट्टिरुप्पदालुम्, प्रजा सप्तमाऩदु असित् तोडु कलन्दिरुक्किऱ सचेतन विशेषङ्गळैच् चॊल्वदऩालुम् ‘इदम् सर्वमस्रुजद p। तिञ् - तादुक्कळिऩ् मीदु वरुम् प्रत्ययम्। ऎऱउसु) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञावा T इदुमुदलिय वेऱुवाक्कियङ्गळिल् विज्ञानविज्ञान सप्सङ्गळाल् सॊल्लत्तक्क सिदसिदात्मगमाऩ जगत्तै सर्वसप्तत्ताल् निर्देशित्तिरुप्पदालुमॆऩ्ऱु करुददु। ४। ‘ऐददात्म्यम्’ ऎऩ्गिऱ पदच्तै व्यागगियाऩम् पण्णुगिऱार् - तस्यैष आत्मा ऎऩ्ऱु। इदम सर्वम्’ ऎऩ्गिऱ इरण्डु पदङ्गळुम उत्तेच्यत्तै उणर्त्तुगिऩ्ऱऩ- ऐत्तात्कयम् - एत्तामैगत्तुम् विदेयम्। किदसित् विशिष्ट प्र ह्म कारणमादलाल् प्रकृतमाग इरुन्दबोदिलुङ्गूड एत्त सप्तमाऩदु चित्तु क्कळैयुम् अचित्तुक्कळैयुम् काट्टिलुम् विलक्षणमाग इरुक्किऱ विसेष्याय्च् तदैच् चॊल्लुगिऱदु। अर्थ वसत्ताल् प्रह्मात्मगत्वमाऩदु म्रुदात्मगो कड: ऎऩगिऱ प्रयोगम्बोल् स्वरूपैक्यत्ताल् उण्डुबण्णप्पट्टदाग इरु क्कलामॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् सॊल्लुगिऱार् - तत्र स हेतुरुक्त: ऎऩ्ऱु। ‘सदायदना’ ऎऩ्बदऩाल् आदारादेयबावम् कूऱप्पट्टदु। इदऩाल् शरीरशरीरि पावम चित्तित्तदु। सचेतनऩाल् तऩ्सत्तैयुळ्ळवरैयिल् तरिक्कत्तक्क द्रव्यम ऩ्ऱो शरीरम्। इन्द वाक्कियत्तिल् हेतु तवमाऩदु प्रकाशमिल्लामलिरुप्पदाल् अदऩ् वैशद्यत्तिऩ्बॊरुट्टु सॊल्लुगिऱार्- सर्वम् कलु ऎऩ्ऱु इन्द इडत् तिलुम् प्रमाणत्तिऩाल् सदायदनत्वम पलिदददु। सन्मूला : ऎऩ्गिऱ पदत्तैत्तॊ टक्कत्तिल् कॊण्डिरुक्किऱ वाक्कियददोडु अर्थैक्यददाल् अन्द इडत्तिल् सन्मू ला: ऎऩ्बदऩाल् अन्द प्रह्मत्तिऩिडत्तिऩिऩ्ऱु उत्पत्ति कूऱप्पट्टदु। सत्प्र तिष्टा: ऎऩ्बदऩाल् अन्द प्रह्मत्तिऩिडम् लयम कूऱप्पट्टदु। सदायदना: ऎऩ्बदऩाल् अन्द प्रह्मत्ताल् रक्ष्णमुम् सॊल्लप्पट्टदु। अदुवुम् उळ्ळे प्र वेचित्तु प्रसासनत्ताल्, तारगऩाग इरुप्पदाल् स्तिदिहेतु तवम् - अन्द प्रवि ष्टच्चर्स्ता जनानाम्, एदस्य वा अक्षरस्य प्रसासने कार्गि सावमिदम् वित्रुदम् तिष्टदि” इदुमुदलियश्रुतिगळाल् इव्विदमाग निच्चयिक्कप्पट्टुळ्ळ प्रह्म स्वरूप त्तिऱ्कु उबादानदव लयस्ताऩत्वङ्गळ् पॊरुन्दा तादलाल् ऎल्लावऱ्ऱुक्कुम् अन्द प्रह्मत्ताल् प्राणाम् सॊल्लप्पट्टिरुप्पदालुम्, सिदचित्तुक्कळै शरीरमागक्कॊ णडिरुत्तल् चित्तित्तदु। अदऩाल् सावसप्तमाऩदु कार्यावस्तैयिलुळ्ळ सिदसित् शरीरगमाऩ परमात्मावैच् चॊल्लुगिऱदु, प्रह्म सप्तत्तिऱगु सङ्गोसमिल्ला मैयाल् स्वरूपत्तालुम रूपत्तालुम कुणङ्गळालुम् ऎल्लै इल्लाद पॆरुक्कत् तैच् चॊलवदालुम् निष्कृष्टमाऩ प्रह्मत्तिऱ्कु कारणत्वानुप्पत्ति माऩ अर्थ सामर्त्तियत्तालुम् प्रह्म सप्तमाऩदु कारणावस्तैयिलुळ्ळ सिद सित् विसिषड प्रह्मत्तैच् चॊल्लुगिऱदु। इ वण्णम् इरणडु अवस्तैगळु टऩ् कूडियदुम् सिदसिददुक्कळै प्रकारङ्गळाग उडैयदुमाऩ प्रह्मत्तिऱ्कु एकदव माऩदु सामानादिगरणयत्ताल् प्रदिबादिक्कत्तगगदाग इरुप्पदाल् कार्य कारणा वस्तैगळुळ्ळ प्रकारियिऩ् एकत्वम् इन्द वाक्कियत्तिऱ्कु अर्थम्। सिदसित् प्रकार विशिष्टत्वम् प्रादिबदिगत्ताल् अऱियत्तक्कदु। इरण्डु अवस्तैगळुडऩ् कूडिऩ वसदुविऩ् ऐक्यम् सामानादिगरण्यत्ताल् अऱियत्तक्कदॆऩ्बदऩाल् वाक्कियबेद मिल्लै। अदऩाल् ऎव्वाऱु अर्थम् सॊल्लप्पट्टिरुक्किऱदो इदे सरियाऩदु। अदऱ्कुमेल् ‘सर्वम् कलु’ ऎऩ्गिऱ वाक्कियत्ताल् अऱियप्पट्टिरुक्किऱ तादात्मयददि ऱ्कु शरीर शरीरियाव निबन्दन्दवत्तै नियन्दरुत्वम् नियाम्यत्वम् मुदलियदालुम् शरीर सप्तत्तालुम् विशदमाक्कुवदऱ्काग श्रुति वाक्कियङ्गळैक् काण्बिक्किऱार् - तदा ऎऩ्ऱु। ‘अन्द: प्रविष्टसास्ता ऎऩ्बदु सर्वात्म सप्तददिऱ्कु व्याक्कियाऩरूप मायुळ्ळदु। इदऩाल् शरीरादमबावम् कूऱप्पट्टदु। उळ्ळे प्रवेशित्तु नियमऩ ञ्जॆय्यत्तक्कदाग इरुत्तलऩ्ऱो शरीरत्वम्। अदै नऩ्गु वॆळिप्पडुत्तुवदऱ् रूपदिगरणम्।] मुदल् अत्तियायम्। [ऎळउऎ ऎऩ्गिऱ काग उदाहरिक्किऱार् - य:प्रुदिव्याम् ऎऩ्ऱु। य:प्रुदिव्याम् य आदमनि इरण्डु पर्यायङ्गळाल् सचेतना सचेतनङ्गळ् इरणडुक्कुम् भगवाऩै उत्तेचित्तु शरीरत्वम् कूऱप्पट्टदु। आत्म तिष्टन् ऎऩ्ऱु सॊल्लप्पट्टाल् यज्ञवेदियिल् नॆरुप्पु इरुक्किऱदु, ऎळ्ळिल् ऎण्णॆय् इरुक्किऱदु। ऎऩ्बदुबोल स्तिदियाऩदु वॆळियिलिरुत्तल् उळ्ळे इरुत्तलॆऩ्गिऱ इरणडुक्कुम् पॊदुवाग इरुत्त लाल् अदै स्पष्टमाक्कुवदऱ्कागच् चॊल्लुगिऱार् - आत्मनोन्दा: ऎऩ्ऱु। अन्द रोयमयदि ऎऩ्बदऩाल् शरीरलक्षणम् कूऱप्पट्टदु। आदलाल् अवऩाल् नियमिक्कत् तक्कदु अवऩुक्कु शरीरमॆऩ्ऱु अर्थम्।सिलाबुत्रगस्य शरीरम् ऎऩ्बदुबोल् इन्द निर्देशमल्ल। अबवादगमिल्लामलिरुक्कैयिल् व्यदिरेग निर्देश स्वारस्यद तिऱगु पङ्गम् कूडाददाल्। यस्यप्रुदिवीशरीरम् ऎऩ्ऱु। व्यदिरेगनिर्देश स्वा रस्यत्तिऱ्कु पङ्गमिल्लामैयाऩदु परगाण चित्तमाग इरुप्पदालुम् अदऱ्कु अब वादमिल्लामलिरुक्कैयिल् अन्द इडत्तिलुम् ऒळबसारि +त्वददै आच्रयिक्कक्कूडा तदालुम् विरुत्त धर्मङ्गळाग कळाग इरुक्किऱ $ अदिगरणादिगर्दव्यबावम् व्याप्य व्यापकबावम् अज्ञप्राज्ञबावम् नियाम्य नियन्द्रुबावम् इवैगळाल् स्वरास्य पङ्गमाऩदु मिक्क मऱुक्कप्पट्टिरुप्पदालुम्, यम्ब्रुदिवी निवेद’ ऎऩ्बदु तिरुष् टान्दत्तिऱ्काग सॊल्लप्पट्टिरुक्किऱदु। ऎप्पडि असेदगम् अऱियादो अप्पडि सचेतनऩालुमॆऩ्ऱु करुत्तु। य आत्मनि ऎऩ्गिऱ पर्यायत्तिऩाल् परिशुद्धमाऩ आत् मा भगवाऩुक्कु शरीरमॆऩ्ऱु सॊल्लप्पडुगिऱदु। अचित्तुडऩ् कलन्द सचेतनविशेष ङ्गळाऩ नक्षत्तिरङ्गळ्, सन्दिरऩ्, सूर्यऩ् मुदलियवैगळ् परमात्मावुक्कु शरीरङ्ग ळॆऩ्ऱु तऩित्तुच् चॊल्लप्पट्टिरुप्पदाल् यस्सर्वेषु पूदेषु तिष्टच् ऎऩ्ऱु सॊल्लप्पट्टिराद अचित्तुडऩ् कलन्द जीवऩ्गळुम् परमात्मावुक्कु शरीरमॆ ऩ्ऱु वेऱाग सॊल्लप्पट्रुप्पदालुम् पूदसप्तमाऩदु प्रुदिवी मुदलिय अचित्तु क्कळै मात्तिरम् उणर्त्तुवदिल् नोक्कमुळ्ळदल्ल। ययै प्रुदिवी शरीरम्, यस्या पबरशरीरम् इदु मुदलिय वाक्कियङ्गळाल् प्रुदिवी मुदलिय पूदङ्गळ् तऩित्तुच्चॊल् लप्पट्टिरुप्पदाल्। ‘यमात्मा नवेद ऎऩ्ऱु। इव्वळवुळ्ळदॆऩ्गिऱ अऱिविऩ् निषेदम् कूऱप्पट्टदु। भगवाऩुडैय प्रसादमिल्लाविडिल अन्द भगवत् स्वरूप विषयज्ञानमाऩदु अडैवदऱ्कु सक्यमागादॆऩ्बदावदु सॊल्लप्पडुगिऱदु। कारणावस्तैयिलिरुप्पदुम भगवाऩुडैय शरीरम्, शरीरियुम् नारायणऩॆऩ्गिऱ पॆ यरुळ्ळदेवदा विशेषमॆऩ्ऱु ज्ञाबिप्पदऱ्कागच्चॊल्लुगिऱार्-य।प्रुदिवीमन्द रेसञ्जरन् ऎऩ्ऱु, मरुदयु:तमस् सप्तत्ताल् सॊल्लप्पडुगिऱ प्रगरुदि अन्द वाक्कियत्तिलेये तमस् सप्त स्ताऩत्तिल् मरुत्युसप्तबाडमिरुप्पदाल्, परमात्मा वुक्कु शरीर शरीरिबावमाऩदु अन्दन्द सचेतना सेदग वस्तुक्कळिऩ् पॆयरै अडैय तलुक्कु हेतुवाग इरुक्किऱदॆऩ्ऱु सॊल्लुगिऱार् - तत्सृष्ट्वा ऎऩ्ऱु, वॆ सुगुर्विड ।कनॆन् जीवॆनादनानविबा ל, ऒ वळर्गरवाणि उदि व हाक्कजीवा न वॆबॊॆॆनव स वॆबूषा वगू लुवावुणु वरदिवाषिदऴ् । जी सिलाबुत्रगम् -कल्लिऩाल् सॆय्यप्पट्टिरुक्किऱ पावै। अदिगर्दव्यम् -ऒऩ्ऱै आदारमाग उडैयवस्तु। ऐ प्रुकृति - सत्व रजस्तमो कुणङ्गळुक्कु आदारमाग इरुक्किऱ जगत्कारणमाऩ असित् वस्तु। व, वियल्, सव तवावैग २३ ऎळउअ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा नॆॆॆनगाय जीवस्यावि उद वहाद तॆ कद ०० श्रीडिविषा तगवल श्रीरामावाषॆलॆद वमऩैदॆ सव त जाद) ऒ ताषाय ह } तमाग उदव कवद_त ६० ६० ताय्बूवल् वलिवजिदि तदसिै> कू हवदु किरिक्स कjयैगवूरीॊॆनॆवर् वऴगूादसदु वगिवाडिगॊzवि श्रीषस् तयदवॆ सा वाय पूविडियादि : सुदसवबूवा नाऩ् जॊ वडित्तदददाय् पूविसिषञ हाषियायिगू ‘वौदडिादु विष। स्वबूऴ् " उदि व-तिक्तादाल् व उदि सारो नायिगाणॆन विबॊषॆ उव्सहार८ " कदॊ निवि पूबॆषवॆॆहग वाऴिनॊ हॆषाहॆडिवान कवयवॆडिवालिनदु ॆॆवय्यिगारणॆ,न साजानायिगाणॆ स जादलावॊव्षॆसास्वॆवरित्तास् ८ श्रीबाष्यम् - ס इन्द इडत्तिलुम् अनेन जीवेनात्मना नुप्रविच्यनामरूपे व्यागर वाणि, ऎऩ्गिऱ रुदियिऩाल् प्रह्मत्तै आत्मावागक्कॊण्ड जीवऩ्वा यिलाग उळ्ळुक्कुळ् प्रवेशत्तालेये ऎल्लावऱ्ऱुक्कुम् वस्तुत्वमुम् अ न्दन्द वाचक सप्तङ्गळाल् उणर्त्तप्पडत्तक्कदऩ्मैयुम् प्रदिबादिक्क प्पट्टदु। तदनुप्रविच्य, सच्चत्यच्चाबवत्, ऎऩ्गिऱ श्रुतिवसऩ त्तिऩा ल् सॊल्लप्पट्टिरुक्किऱ अरत्तत्तोडु तुल्यमाऩ अर्थमुळ् ळदाग इरुप्पदाल् जीवऩुक्कुम् प्रह्मात्मगत्वमॆऩ्गिऱ तऩ्मैयाऩदु प्रह् मत्तिऩ् अनुप्रवेशत्तालेये ऎऩ्ऱु अऱियप्पडुगिऱदु। अदऩाल् सिद सिदात्मगमाऩ ऎल्ला वस्तुक्कळुक्कुम् परहमत्तोडु तादात्म्यमाऩ तु शरीरात्म पावत्तालेये ऎऩ्ऱु अऱियप्पडुगिऱदु। आगैयाल् प्रह्म त्तैत् तविर्त्त मऱ्ऱ ऎल्ला वस्तुक्कळुक्कुम् प्रह्मत्तुक्कु शरीरमाग रुत्तलालेये वस्तुत्वम् चित्तिप्पदाल् अन्द वस्तुवै प्रदिबादिक् किऱ सप्तमुम् अन्द प्रह्मपर्यन्तमागवे तऩ्ऩुडैय अर्थत्तै उ णर्त्तुगिऱदु। आगैयाल् ऎल्ला सप्तङ्गळुक्कुम् उलगत्तिल् अर्थविसे षङ्गळिल् सप्तङ्गळै वऴङ्गुगिऩ्ऱ सामाऩ्य जऩङ्गळुडैय व्युत्पत्ति यिऩालऱियप्पट्टिरुक्किऱ अन्द अन्द पदङ्गळिऩ् अर्थङ्गळोडुगूडिऩ प्रह्मत्तैच्चॊल्लुदल् चित्तमाग इरुप्पदुबऱ्ऱि ‘ऐददात्म्यमिदम् सर्वम्’ ऎऩ्ऱु प्रदिज्ञै सॆय्यप्पट्टिरुक्किऱ (सामाऩ्यमाऩ) अर् तिगरणम्।] मुदल् अत्तियायम्। [ऎळउगू कू त्तत्तिऱ्कु ‘तत्त्वमसि’ ऎऩ्गिऱ सामानादिगरण्यत्तिऩाल् विशेषत्ति ल् उबसम्हारम् सॆय्यप्पट्टिरुक्किऱदु। आदलाल् (अदावदु) जगत्तुक्कुम् प्रह्मत्तुक्कुम् श्रुतिगळाल् सरी रशरीरिबावम् सॊल्लप्पट्टिरुप्पदालुम् अन्द शरीरशरीरि पावमाऩदु नाम रूपङ्गळै प्रह्ममडैवदऱ्कु निर्वाहगमाग इरुप्पदालुम् निर्विशेष वस्तुवुक्कु ऐक्यत्तैच् चॊल्बवऩुक्कुम् ऒळबादिगमागवुम् स्वाबाविग मागवुमिरुक्किऱ पेदाबेदवादिक्कुम् पेदत्तै मात्तिरम् सॊल्बवऩुक् कुम् वैयदिगाण्यत्तालुम् सामानादिगरण्यत्तालुम् प्रह्मात्मबा वोब तेसङ्गळ् अऩैत्तुम् इऴक्कप्पट्टवैगळाग आगुम्।

च्रुत्यन्दरङ्गळै अऩुसरिप्पदऩाल् मात्तिरम् ऐददात्म्य सप्तार्त्तम् निच्चयिक् कप्पडुगिऱदिल्लै, तऩ् प्रगरणत्तिलिक्किऱ वाक्यददालुमॆऩ्ऱु सॊल्लुगिऱार् - अत्राबि ऎऩ्ऱु। इदऩाल् जीवऩैच् चॊल्लुगिऱ सप्तत्तिऱ्कु परमात्म पर्यन्तमाग अर्थददै उणर्त्तुम् तिऱमैयुम् सवेदगेदुवालऱियप्पट्टिरुक्किऱ तॆऩ्बदु वहितदित्तदु। जीवेनात्मना जीवरासिगळै शरीरमागवुडैय ऎऩ्ऩाल् ‘व्याक्रेण पूत्वाबहवोमयात्ता:’ ऎऩ्गिऱ प्रयोगत्तिल् पोल नामरूपे ऎऩ्गिऱबदत्तै व्याक्कियानम् पण्णुगिऱार्- वस्तुत्वम् सप्तवासियत्वञ्ज ऎऩ्ऱु। अन्दन्द तेवऩ् मऩुष्यऩ् मुदलिय वस्तुवाग इरुत्तल्-तेवऩ् मऩुष्यऩ् मुदलिय सप् तङ्गळाल् उणर्त्तप्पडत्तक्क तऩ्मैयुमॆऩ्ऱु पॊरुळ्। असित्प्रह्मम् इरण्डु क्कुम् तादात्म्यमाऩदु अऩुप्पवेसत्तालुण्डुबण्णप्पट्टदाग इरुक्कट्टुम्। जीवऩुक्कुम् प्रह्मत्तुक्कुमो वॆऩ्ऱाल् स्वरूपैक्यत्तालुण्डुबण्णप्पट्ट तागवे इरुक्कलाम्। जीवो मया ऎऩ्ऱु सप्तङ्गळ् केऴ्क्कप्पडुवदऩालॆऩ्ऱु विऩ् वप्पडुमेयागिल् सॊल्लुगिऱार्-तदनुप्रविच्य ऎऩ्ऱु। अऱिञर्गळुक्कुळ् सिऱप्पुऱ् ऱवरे! जीवऩुक्कुळ् प्रवेशित्तिरुन्दबोदिलुम् प्रह्मत्तुक्कु नामवाच्यदवमा ऩदु व्यागरणत्ताल् चित्तियादु। कामरूपव्यागरण श्रुतिक्कु नामाक्कळाल् उण र्त्तप्पडत्तक्क तऩ्मैयै प्रदिबादिप्पदिल् करुत्तिल्लामैयाल्। ऎप्पडि रूपव्या करणमॆऩ्ऱाल् रूपनिष्पादऩमात्रमे ऒऴिय तऩक्कु अन्द रूपसप्तत्ताल् उणर् तदप्पडत्तक्कदऩ् ‘मैयै उण्डुबण्णुदलर्त्तमागादो अप्पडिये नामव्यागर णमुम् सप्तसृष्टिये ऒऴिय अन्द सप्तत्ताल् अऱिविक्कप्पडत्तक्क तऩ्मैयै तऩक्कु एऱ्पडुत्तिक्कॊळ्ळुदलॆऩ्बदैच् चॊल्लादु। इप्पडियल्ल। ‘तत्तेदम् तर्ह्यव्याकृतमासीत्तन्नाम रूपाप्याम् व्याक्रियद’ ऎऩ्गिऱ समान वाक्कियत्तिल् प्रळयदशैयिल् उबसम्हारम् सॆय्यप्पट्टिरुक्किऱ नामरूपङ्गळुडऩ् कूडऩ इदम् सप्तत्ताल् सॊल्लप्पडत्तक्क जगदात्मगमाऩ प्रह्मत्तुक्कु सृष्टिद सैयिल् नाम रूपङ्गळाल् व्यवहरिक्कप्पट्टिरुत्तल् केऴ्क्कप्पडुवदाल्।नामरूपा प्याम् ऎऩ्बदु इत्तम् पावत्तिल् त्रुदीयै - नामरूपङ्गळोडु कूडियदाग सॆय्यप्पट् टदॆऩ्ऱु अर्थम्। नामावोडुगूडि इरुत्तलावदु नामगर्त्रुत्वमे ऒऴिय ओनाम वाच्यत्वमल्लवॆऩ्ऱु सॊल्वदु युक्तमल्ल। $ सम्ज्ञासम्ज्ञिसम्बन्दत्तै ओ नाम - सप्तम्, सम्ज्ञि पॆयरुळ्ळदु। ऎऱङुय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा माग मॆऩ्ऱु प्रसिद्धि उबा व्युत्पादऩम् पण्णुगिऱ सप्कत्तिलुम् सप्तत्तै उच्चरिक्किऱ पुरुषऩिडत्तिलुम् कुडम् मुदलिय वस्तुक्कळुक्कु पोदगङ्गळाऩ कडम् मुदलिय सप्तङ्गळोडुगूडि इरुत्तलॆऩ्गिऱ तऩ्मैक्कु प्रसिद्धि इल्लामैयाल्। सप्तत्ताल् वाच्य इरुक्किऱ वस्तुवुक्के सप्तत्तुडऩ् सेर्न्दिरुत्त लॆऩ्गिऱ इरुक्कि ऱदु। सप्तत्तै उच्चरिक्किऱवऩुक्कु ईप्तसदैक्कुऱिददु उबादान त्वमिल्लामैयाल् नामविशिष्टदव प्रहित्ति इल्लै ऎल्लावऱ्ऱुक्कुम तानमाग इरुक्किऱ प्रह्मत्तुक्को वॆऩ्ऱाल् सप्तत्तैक्कुऱित्तु उबादानदव मिरुप्पदाल् रूपविशिष्टत्तम्बोल् नामविशिष्टत्वमाऩदु पॊरुत्तमुळ्ळदाग आगु सॊल्लप्पडुमेयाऩाल्, अल्ल- आगायददिल् कडम् मुदलिय सप्तङ्ग ळोडु सेर्न्दिरुत्तलॆऩ्बदऱ्कु प्रसिद्धि इल्लामैयाल्- कडम् मुदलिय सप्तङ्गळोडु कूडि इरुत्तल् सॊल्लप्पट्टाल् आसायत्तिऱ्कु नामित्वम् स्वर्स माग अऱियप्पडुगिऱदिल्लैयऩ्ऱो। वाच्पमाग इरुप्पदाल् सप्त सम्बन्दमुळ्ळ वस्तुविऩिडत्तिलेये यऩ्ऱो नामिद प्रदीदिक्कु स्वारस्यमिरुक्किऱदु, लक्ष णावरुत्तियिऩालुङ्गूड अन्द अन्द सप्तङ्गळाल् उणर्त्तप्पडत्तक्क तऩ्मै प्रह् मत्तुक्कु सम्बविक्किऱदॆऩ्ऱु सॊल्लत्तक्कदल्ल। लणारुत्ति कौणव्रु त्तिगळुक्कु क्रममाग विषयङ्गळाग इरुक्किऱ $ कूलम् + माणवगऩ् इव्विरण्डु क्कुम् मुऱैये कङ्गाबदम् अक्ऩिबगा इवैगळै अपेक्षित्तु नामित्व प्रसिद्धि इल्लामैयाल्। अऱिञरे ! च्येन सप्तत्तिऱ्कु याग विशेषगदैक्कुऱित्तु * कौणनरमत्वम् निर्णयिक्कप्पट्टिरुक्किऱदु, उण्मै। अदु गति इल्लामल् आच् रयिक्कप्पट्टिरुक्किऱदु। उयिरैवाङ्गुदलॆऩ्गिऱ कुणम् सममाग इरुप्पदुबऱ्ऱि प्र योगम् वेऱुविदमाग हितदित्तिरुप्पदाल्। ‘यदालैच्येनो निबत्पादत्ते’ ऎऩ्ऱ ल्लवो श्रुति मुक्कियमाऩ सप्तत्तिऱ्केयऩ्ऱो नामत्वप्रदीदियाऩदु ताऩागवे वन्दिरुक्किऱदु। इन्द इडत्तिलो वॆऩ्ऱाल् ताऩागवे प्राप्तमाग इरुक्किऱ मुक्कियत्वत्तिऱ्कु अबवाद मिल्लामैयाल् अदै इऴप्पदु युक्तमऩ्ऱु। आदलाल् त वाक्कियत्तिऩाल् नामवाच्यत्वमाऩदु सप्त स्वारस्यत्तालऱियप्पडुगिऱदु। इत्तोडु ऒरे अर्थमुळ्ळदाग इरुप्पदाल् “नामरूपे व्यागरवाणि” ऎऩ्गिऱ इडत्तिलुम् प्रह्म पायन्दमाग नामरूपव्यागरणमे सॊल्लक्करु कप्पट्टिरुक्किऱदु। मेलुम् अक्षरङ्गळिऩ् सृष्टियै प्रदिबादिक्किऱदॆऩ्गिऱ शङ्कैयुम् उण्डावद ऱ्कुत् तगुदियुळ्ळ तल्ल। नामसप्तमाऩदु अक्षरमात्रत्तिऱ्कु पर्यायमल्लाददाल्। प्रह्मत्तैत् तविर्त्तु मऱ्ऱ समस्तमाऩ अन्द अन्द पदार्त्त स्वरूपव्यागर णोक्तियिऩालेये चित्तमाग इरुप्पदाल् आगायत्तिऱ्कु मात्तिरमुऱित्तदाऩरूप सप्त निष्पादऩमुम् रूपव्यागरणोक्तियिऩालेये चित्तमाग इरुप्पदु पऱ्ऱि अदै उबादाऩम् -असादारण कारणम्। (अदावदु कार्य द्रव्यमाग परिणमिक्किऱ कारणम् ऎ नामित्वम् - वाचक सप्तत्तोडु सेर्न्दिरुत्तल्। कूलम् - नदियिऩ्सरै।

  • माणवगऩ् -सिऱुवऩ्। § सयेनम् - कोऴिक्कुञ्जु मुदलियदिऩ्मीदु वन्दु विऴुन्दु कॊत्तिक्कॊण्डु पोय् अवैगळैक्कॊऩ्ऱु तिऩ्गिऱ पऱवै। अदावदु ओर्विद कऴुगु। इदै लगुडु ऎऩ्बार्गळ्।

कौणम् - कुणत्तै निमित्तीगरित्तु एऱ्पडुम् पॆयर् तिगरणम्।] मुदल् अत्तियायम्, [ऎळङग प्रदिबादित्तदु पयऩऱ्ऱदागवुमागुम्। रूपसप्तत्तिऱ्कु + कोबलीवर् तन्यायत्ताल् सङ्गोसङ्गूडादु। सङ्गोसत्तै उण्डुबण्णुगिऱ नाम व्यागरण निर्देश माऩदु वेऱु विदमाग हित्ति पॆऱ्ऱिरुप्पदाल्। आगैयाल् उण्डुबण्णप्पडुगिऱ अन्द अन्द रूपङ्गळुक्कु वाचकङ्गळाऩ सप्तङ्गळिऩ् व्युत्पादनमे नामव्यागरण माग आगलाम्। अदिल् ‘‘पगुस्याम्” ऎऩ्बदऩाल् सृष्टिक्कप्पडप्पोगिऱ वस्तु क्कळिऩ् पगुत्वमाऩदु प्रह्म विशेषणमॆऩ्ऱु अऱियप्पडुवदालुम् इन्द वाक् कियत्तिलुम् अनुप्रवेशत्तै मुऩ्ऩिट्टु व्यागरणम् प्रदिबादिक्कप्पट्टिरुप्पदा लुम् वयागरणम् सॆय्यप्पडुगिऱ रूपम् प्रह्म विशेषणमॆऩ्ऱु अऱियप्पडुगिऱदु। आदलाल् प्रह्मत्तुक्कु विशेषणमाऩ रूपत्तुडऩ् सेर्क्कैयुळ्ळदाग इरुप्प ताल नामावुम प्रह्मविशेषणमॆऩ्ऱु अऱियप्पडुगिऱदु। नामावुक्कु विशेषण पावमाऩदु वाचकमाग इरुत्तलालॆऩ्ऱे उप्पादिक्कप्पट्टदु। ऎल्ला रूपङ्गळुम् प्रह्म विशेषणङ्गळॆऩ्ऱु अऱियप्पडुवदालुम् नामाक्कळ् अन्दन्द रूपङ्गळिऩ् प्रवृत्ति निमित्तङ्गळुडऩ्गूडि इरुप्पदालुम् विशेषणदवम् अदऱ्कु वाचकमाग इरुप्पदालॆऩ्ऱे अऱियप्पडुगिऱदु। सृष्टिक्कप्पडप्पोगिऱ वस्तुक्कळिऩ् पगु त्वत्तै विषयमागक् कॊण्डिरुक्किऱ पगुसप्तददिऱ्कुत् तॊडक्कत्तिल् प्रह्मबर्य न्दमाग प्रयोगम् काणप्पडुवदाल् तॊडक्कत्तिल् सॊल्लि इरुक्किऱ पगुत्वत्तिऩ् अवान्दरबेदरूपमाऩ अन्दन्दरूपङ्गळैच्चॊल्लुगिऱ नामाक्कळ् प्रह्मवाचकङ्गळाग इरुप्पदाल् अन्दप्रह्मत्तुक्कु विशेषणङ्गळॆऩ्ऱु अऱियप्पडुगिऱदु। ‘तत्तेज ऐक्षद, ता* आबजक्षन्द, “ऎऩ्गिऱ प्रगरणत्तिल् तेजस् मुदलिय सप्तङ्गळुक्कु परमादम् विषयमाग प्रयोसम् काणप्पट्टिरुप्पदालुम् नामाक्कळ् प्रह्मविशेष णङ्गळॆऩ्बदु अन्द प्रह्मत्तुक्कु वाचकङ्गळाग इरुप्पदालॆऩ्ऱु अऱियप्पडुगि ऱदु। ‘‘वससाम् वाच्यमुत्तमम’ हरिरगिलाबिरुदीर्यदे तदैग:, नदास्स्म सर्व वससाम् प्रदिष्टायत्र साच्वदी’। [इवैगळुक्कुप् पॊरुळ्, वाचकङ्गळुक्कुच्लाक्किय माऩ वाच्यम्। हरियाऩवर् ऎल्ला श्रुतिगळालुम् अप्पडि निगरऱ्ऱवराग सॊल्ल प्पडुगिऱार्। ऎल्लावेद वाक्कुक्कळुक्कुम् ऎन्द प्रह्मत्तिऩिडत्तिल् साच्वदमाऩ इरुप्पो अन्द प्रह्मत्तै वणङ्गिऩवर्गळाग इरुक्किऱोम्।) इदु मुदलिय स्मृति वसऩङ्गळिऩ् स्वारस्यत्तालुम् नामाक्कळाल् वाच्यत्वमऱियप्पडुगिऱदु। आगैयाल् ‘नामरूपव्यागराणि’ ऎऩ्गिऱ श्रुतियाऩदु चित्तुक्कळोडुम् असित् तुक्कळोडुम् कूडिऩ प्रह्मददुक्कु अन्द सिदचित्तुक्कळुडैय नामाक्कळाल् वाच्य त्वत्तैये प्रदिबादिगिऱदॆऩबदु चित्तित्तदु। ऐददात्म्य सप्तार्त्त व्याक्कि याऩत्तै निगमऩम् सॆय्गिऱार्- अद; ऎऩ्ऱु। शरीरत्तैच्चॊल्लुगिऱ सप्तङ्गळु क्कु शरीरिपर्यन्तमाग अर्थत्तै पोदिक्कुम् तिऱमै स्वाबाविग मॆऩ्बदै मुडि वुबॆऱच्चॆय्गिऱार् - तस्मात् ऎऩ्ऱु, तस्मात्-उदाहरिक्कप्पट्ट वाक्कियङ्गळाल् कोबलीवर्दन्यायम् ‘काम् आनय-पसुवैक्कॊण्डुवा। पलीवर्दञ्ज आनय- काळैमाट्टैयुम् कॊण्डुवा” ऎऩ्ऱु सॊऩ्ऩाल् कोबदत्तालेये काळैयुम् उण र्त्तप्पट्टिरुक्क मीण्डुम् पलीवर्दबदम् ऎदऱ्काग? पयऩऱ्ऱदे ऎऩ्ऱु सॊल्लप्पडु मेयाऩाल् अल्ल।कोबदम् काळैयैत्तविरत्त मऱ्ऱबसुक्कळै उणर्त्तुगिऱदु ऎऩ्ब तिल् करुत्तिऩाल् पलीवर्त्तञ्जाये ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु ऎऩ्ऱु अबिप् रायबेदम् कल्पिक्कत्तक्कदु। इन्द न्यायम् सामाऩ्यविशेष न्यायत्तिल् पर्यवु सिक्किऱदु। $ सङ्गोसम् - सुरुक्कम्। कूउ आब:- जलम्।ऎऱङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा शरीरशरीरिबावत्तै प्रदिबादऩम् सॆय्ददालुम् अन्द शरीरशरीरिबावमाऩदु अन्दन्द नामाक्कळै अडैवदऱ्कु निर्वाहगमाग इरुप्पदालुम् ऎऩ्ऱु अर्थम्, ऐयऩे! प्रह्मपर्यन्तम् सॊल्लुगिऱ तॆऩ्बदु पॊरुन्दादु। उलगत्तिल् अन्दन्द वस्तु मात्तिरत्तैये अन्दन्द वाचक सप्तम् उणर्त्तुगिऱदॆऩ्ऱु ऎल् लोरालुमऱियप्पट्टिरुक्क अप्पडिप्पट्ट व्युत्पत्तिक्कु पङ्गम् प्रसङ्गिप्पदालुम् प्रह्मम् ऒऩ्ऱादलाल् तवित्तु पगुत्वङ्गळ् पॊरुन्दामल् पोवदालुमॆऩ्ऱुसॊ ल्लप्पडुमेयागिल् कूऱुगिऱार् - अदस्सर्वसप्तानाम् ऎऩ्ऱु। उलगव्युत्पत्तिसप् तत्तिऱ्कु इदु करुत्तु - इन्द इडत्तिल् व्युदबत्ति विरोदमिल्लै। व्युदडऩ्ऩ ङ्गळाऩ अर्थङ्गळै इऴक्कामैयाल्। प्रह्ममाऩदु लौगिग परमाणत्तिऱ्कुवि षयमल्लाददाल् अन्द प्रह्मपर्यन्तमाग व्युत्पत्ति एऱ्पडुगिऱदिल्लैये ऒऴिय प्र ह्मत्तुक्कु वाचकमाग इल्लाददालऩ्ऱु। आदलाल् अदु वेऱुविदमाग चित्तिबॆऱ् ऱिरुक्किऱदु। ऎप्पडि कार्य वाक्कियार्त्तवादिगळाल् लिञ्लोट्तव्य प्रत्यङ्गळुक्कु अपूर्व मॆऩ्गिऱ अर्थत्तैच् चॊल्लुम् तिऱमैयै वेदव्युत्पत्तियिऩा लऱिन्दु उलगत्तिल् अप्पडि व्युत्पत्ति इल्लाददऱ्कुप् परिहारम् कूऱप्पडुगिऱदो; अप्पडि प्पोल अन्दन्द पदार्त्तङ्गळै उणर्त्तुगिऱ विशिष्ट सप्तत्ताल् प्रह्मत्तुक्कुङ्गू ट तवित्वम् पगुत्वम् मुदलियदु साक्षात्ताग इल्लामलिरुन्दबोदिलुम् ऎऩ्ऱुम विट्टुप्पिरियामलिरुक्किऱ विशेषणङ्गळाऩ सिदसित् वायिलागप् पॊरुत्तमुळ्ळदाग आगिऱदॆऩ्ऱु सॊल्लप्पट्टदाग आगिऱदु। ‘तदत्वमसि’ ऎऩ्बदु उबसम्हार वाक्यमॆऩ्ऱु सॊल्लुगिऱार्- इत्यैददात्म्यम् ऎऩ्ऱु सामानादि सरण्ये नवि शेषे उबसम्हार:’ ऎऩ्ऱु। वैयदिगरण्यत्ताल् प्रदिज्ञै सॆय्यप्पट्टदऱ्कु सामानादिगरण्यत्ताल् उबसम्हारम् सॆय्यप्पट्टिरुक्किऱदु। सामाऩ्यमाग प्र तिज्ञै सॆय्यप्पट्टिरुप्पदऱ्कु विशेषत्तिल् उबसम्हारमॆऩ्ऱु अर्थम्। ‘त्तैक्षद’ इदु मुदलिय श्रुतिवसऩङ्गळाल् तत् ऎऩ्गिऱ सप्तत्तिऩ् अर्त् तम् अऱिविक्कप्पट्टिरुक्किऱदु। ‘ऐददात्म्यम्’ इदुमुदलियदाल् जीवऩुक्कुप्रह् मात्मगत्वम् अऱिविक्कप्पट्टिरुक्किऱदु। अनेनजीवेन् इदुमुदलियदाल् जीवऩै च्चॊल्लुगिऱ सप्तङगळुक्कु प्रह्मपर्यन्तमाग अर्थबोदगत्वमुम् अऱिविक्कप्प ट्टिरुक्किऱदादलाल् इन्द इडत्तिल् उत्तेच्य विदेयङ्गळिल् भागुबाडिल्लै। इ किडैक्काद अर्थत्तै प्रदिबादिक्किऱ वाक्कियङ्गळुक्केयऩ्ऱि निगमऩवाक्कियङ्गळु क्कुक् किडैयादु। अवैगळ् एऱ्कऩवे प्राप्तमाग इरुक्किऱ अर्थङ्गळै विष यमागक्कॊण्डिरुप्पदाल्। निगमऩत्तुक्कु सॊल्लप्पट्टुळ्ळ अर्थत्तै निलैनिऱु त्तुवदु मुक्कियप्रयोजऩमादलाल् निगमऩमपेक्षिक्कप्पट्टदागक् काण प्पडुगिऱदु। आदलाल् इन्द निगमऩ वाक्कियत्तिल् उत्तेसय विदेयङ्गळिऩ् पिरिवै मुऩ्ऩिट्टु प्रच्चुत्तिऱ्कु इडमिल्लै ऎऩ्ऱु परिहारम् सॊल्लप्पट्टदाग आगिऱ ऎन्द इडत्तिल् अपूर्वमाऩ अरत्तत्तै उणर्त्तुवदिल् तात्पर्यमुळ्ळवाक् यत्तिल् जगत्तुक्कुम् प्रह्मत्तुक्कुम् सामानादिगरण्यमिरुक्किऱदो अन्द इड त्तिल् प्रहमत्तुक्कु नामरूप पाक्त्वम् विदेयमाग अऱियत्तक्कदु। तु। इव्वण्णमाग पेदश्रुतिगळुक्कुम् कडगश्रुतिगळुक्कुम् विरोदम् वरामलिरु प्पदऱ्काग ‘तत्त्वमसि’ ऎऩ्गिऱवाक्कियत्तिलुळ्ळ मगादिगरण्यमाऩदु शरीर शरीरिबावत्ताल् उबबादिक्कप्पट्टदु। शरीरत्तैच्चॊल्लुगिऱ सप्तङ्गळुक्कु शरीरि पर्यन्तमाग अर्थत्तै उणर्त्तुदलाऩदु जादिवाचक पदङ्गळुक्कुम् कुणवा तिगरणम्।] मुदल् अत्तियायम्। (ऎऱङङु सगबदङ्गळुक्कुम् मुऱैये व्यक्तिपर्यन्तमागवुम् कुणिपर्यन्तमागवुम् अर्थ त्तै उणर्त्तुदल् पोल् सम्बविक्किऱ तॆऩ्बदै आकृत्यदिगरणन्यायत्ताल् उप्पात्तिक्क ऎण्णङ्गॊण्डवराग शरीरत्तैत् सॊल्लुगिऱ सप्तङ्गळ् आकृत्यदि करण न्यायत्तिऱ्कु विषयङ्गळ् ऎऩ्बदै निरूपिक्किऱदाऩ ‘अंसोनर्नाव्यप् तेसात्’ ऎऩ्गिऱ अदिगरणत्तिऱ्कु पूर्वबक्षङ्गळाग इरुक्किऱ अर्थङ्गळिल् तूष ऩत्तैक्कूऱुगिऱार्- अद: ऎऩ्ऱु। अद: जगत् प्रह्मम् इरण्डुक्कुम् श्रुतिगळाल् शरीर शरीरिबावम प्रदिबादिक्कप्पट्टिरुप्पदालुम् अदु अन्दन्द सिदसित्वस्तुक्कळिऩ् नामरूपङ्गळै प्रह्ममडैवदऱ्कु निरवाहगमाग इरुप्पदालुमॆऩ्ऱु अर्थम्। पे ताबेदवादिसप्तत्ताल् ऒळबादिगमायुम स्वाबाविगमायुमिरुक्किऱ पेदाबेदवादिगळ् इरुवर्गळुम् ॥ तन्द्रददाल् सॊल्लप्पट्टिरुक्किऱार्गळ्। केवलबेद सप्तत् ताल् तऩ्ऩिडत्तिल् पर्यवसित्तिरुक्किऱ पेदम् सॊल्लक्करुदप्पट्टिरुक्किऱदु। अदैच्चॊल्बवर्गळ् तीवैशेषिगर्गळ्। उपदेशमाऩदु, ‘अस्यैष आत्मा’ ऎऩ्ऱु इरुप्पदाल् वैयदिगरण्यमुम्। व हॆग १ ८ व ८ ८ त ाग वऴनि क,) ताादु वाडुदॆदडुवॆवॆ तिवॆस; तदुवागॆ ॆॆनवावमत्तिगिन् दाषादॊव्षॆसाव्वॆस यसिे किक्षि कविदलॆष निरसन्दिदि वॆस तद न हारैना यिगरण, कालादूॆरवॆडिॆस्लाव्वॆय्यजिद सूऴ् हार नायिगा ण, तव हणि वरगारउयव तिवाडिनॆन् विरॊयजॆवाव वॆडिाहॆडिवाषॆ त व हणॆवॊवायिस्पा तूय- सदा जीवदा षॊषा उहणॆय्व वूाडि सरि।कि निरस् निवि तॊषग पाणणाक्क व हादलावॊव्टिॆया हि विरॊयाषॆव वरिद क्कास् I हाजाविगजॆषाहॊ वाषॆzवि उहण स्त वऩव जीवलावावदरैग मणवदॊ षाय साषाविगा वॆय–रिदि निषॆबाषव् हदाषादॊवदॆ पॊविरलु वऩव सॆववॆडिवाऴि नाडु वाद तविௗयॊ: कॆ नावि व कारॆॆॆणग व हा तहावॊव्षॆया ०० ८ ८ न स्वैदि स्व व पूवॆडिाऩवरिग ामस् टाग ष ८ [] तन्द्रम् - पलबॊरुळ्गळै उणर्त्तुम् तिऱमैयुळ्ळ ऒरु सप्तम्। $ वैशेषिगर्गळ्

  • कणाद महर्षियिऩाल् प्रवर्त्तिक्कप्पट्टुळ्ळ तर्क्कसास्तिरव ऴियै पिऩ्बऱ्ऱियवर्गळ्। ऎऱङुसु) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा IT I < ०३९ काागू जॆव नॆग], उजादमावॊषॆरास्वॆ सबाववा ता वषि जागिऱाणयॊरिव उरवाणाविेयसीाजावॆरु विॊ षणवॆन् “मौायॊ ८नाषॊ सॆवॊ जाद: वार कउ पूहि:” उदि हाजा नायिगाणj° वॊगवॆडियॊ पूव, सॆव उJषवाऴ् जादिऱ णयॊरवि ‘‘वणॊ मौ।’’ ‘‘वेड’’ उदि सारे नायिगाण निव नलनऴ १ ८।नीषवाऴिविलिषविणानावो तन् ेवगारदॆॆय व वषाय पूङाग “नेष: वहुषणॊ यॊषिषाद ा जा त’ उदि साजा नायिगाण सवबूद ान तत्तिदि वगारगू जॆव सारे नायिगाण, निवाल नऴ, नवाहावावदा जाद उय १ सनिषा नाैॆव हि उ षॆणणॆ यीबुयव,त।यॊ टिjष, “टिणी कणली"उगि नवरङ्ग वदिवदिवऴिदनह पूाणाम उ वाणा तॆषा विबॊषणगू साजा नायिगाणावसॆय्वॊऩ् श्रीबाष्यम् - २म् ण ओवरणा IT काविसु कविऴ्वल् वि क ऒरु वस्तुविऩिडत्तिल् ऎदऱ्कु तादात्म्यम् उपदेशिक्कप्पडुगिऱदु? अदऱ्के ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदुदऩ् वाक्कियत्तालेये अऱिय प्पट्टिरुप्पदाल् तादाक्म्योपदेशत्ताल् निच्चयिक्कत्तक्कदॊऩ्ऱुमिल् लै। कल्पिक्कप्पट्टिरुक्किऱ पेदत्तै निरसनम् सॆय्दल् प्रयोजऩ मॆ ऩ् ऱु सॊल्लप्पडुमेयाऩाल् अदु सामाना तिगरण्यत्तालुम् तादात्म् योपदेशत्तालुम् निच्चयिक्कत्तक्कदल्लवॆऩ्ऱु कूऱप्पट्टिरुक्किऱदु। सा मानादिगरण्यमोवॆऩ्ऱाल् प्रह्मत्तिऩिडत्तिल् इरण्डु प्रकारङ्गळै प्रदिबादिप्पदाल् विरोदत्तैये उण्डुबण्णुम्। पेदाबेदवादत्ति लोवॆऩ्ऱाल् प्रह्मत्तिऩिडत्तिलेये उबादियिऩ् सेर्क्कै इरुप्पदाल् अन्द उबादियिऩ् सेर्क्कैयिऩालुण्डुबण्णप्पट्टिरुक्किऱ जीवऩै अडै न्दिरुक्किऱ दोषङ्गळ् प्रह्मत्तिऩिडत्तिलेये आविर्प्पविक्कुमादलाल् ऎल्ला दोषङ्गळैयुम् निरागरिप्पदुम् कल्याणगुणात्मगमागवु मिरुक्किऱ प्रह्मत्तिऱ्कु आगमबालोपदेशङगळ् विरोदत्ताल् इऴक्कप्पट्टवै कळाग आगुम। । स्वबावचित्तमाऩ पेदाबेदवादत्तिलुम् प्रह्म त्तुक्कुदाऩे जीवबावत्तै ऒप्पुक्कॊण्डिरुप्पदाल् कुणङ्गळ्बोल तिगरणम्] मुदल् अत्तियायम्। (ऎळङुरु आग पसु दोषङ्गळुम् स्वाबाविगङ्गळाग आगवेण्डुमादलाल् दोषमऱ्ऱ प्रह्म तादात्म्योपदेशम् विरुत्तमे केवलबेदवादिगळुक्कुम् मुऱ्ऱिलुम् वेऱुबाडुळ्ळ इरण्डु वस्तुक्कळुक्कु ऒरु विदत्तालुम् ऐक्यम् सम्बवि यादलालेये परह्मात्मबवोपदेशङ्गळ् सम्बविक्किऱदिल्लै। वे ऎल्लावेदान्दङ्गळुक्कुम् परित्यागम् सम्बविक्कुम। सिदसिदात्मग माऩ प्रबञ्जमऩैत्तुक्कुम् ऎल्ला उपनिषत्तुक्कळिलुम् प्रसिद्धमाग इरुक्किऱ प्रह्मशरीरबावत्तै प्रदिज्ञै सॆय्गिऱवर्गळाल् ऎल्लावस् तुक्कळुक्कुम् प्रह्मात्मावोपदेशङ्गळॆल्लाम नऩ्गु उबबादिक्क प्पट्टवैगळाग आगिऩ्ऱऩ। जादिगुणङ्गळ्बोल द्रव्यङ्गळुम् पा ह्मत्तुक्कु शरीरबावत्ताल् विशेषणमादलाल् ‘करुमङ्गळाल् जीवऩ वागवुम् कुदिरैयागवुम् मऩुष्यऩागवुम् तेवऩागवुम् आऩाऩॆऩ्गिऱ वाक्किय प्रयोगङ्गळाल् सामानादिगरणयमाऩदु उलगत्तिलुम् वेदत्ति लुम् मुक्कियमागवे काणप्पट्टिरुक्किऱदु। जादिगुणम् इरण्डुक्कुम् ता व्यत्तुक्कु विशेषणमाग इरुत्तले-कण्डो कौ:, शुक्ल:पड:, ऎऩ् किऱ सामानादिगरण्यत्तिऱ्कुक् कारणब। मऩुष्यत्वम् मुदलिय धर्मङ्ग ळुडऩ् कूडिऩ पिण्डङ्गळुम् आऩ्मावुक्कु प्रकारमाग इरुत्तलालेये पदार्त्तङ्गळादलाल् आऩ्मावाऩदु मऩुष्यऩागवुम् पुरुषऩागवुम् न पुंसगऩागवुम् स्तिरीयागवुम् आयिऱ्ऱु ऎऩ्ऱु सामानादिगरणयमाऩदु ऎल्ला इडत्तिलुम् ऒरे विदमाग एऱ्पट्टिरुप्पदुबऱ्ऱि प्रकारत्वमे सामानादिगरण्यत्तिऱ्कुक् कारणमे ऒऴिय ऒऩ्ऱोडॊऩ्ऱु ऒऱ्ऱिराद जादि मुदलियवैगळ् सामानादिगरण्यत्तिऱ्कुक्कारणङ्गळल्ल। विशिष्ट सप्तमल्लाददाल् तऩ्ऩैये उणर्त्ति तऩ्ऩिडत्तिल् विच्रमिक्किऱ सक्ति युडऩ् कूडिय द्रव्यङ्गळ् वेऱु ऒरु द्रव्यत्तिऱ्कु ऒरु समयत्तिल् अल् लदु ओरिडत्तिल् विशेषणमावदाग इरुन्दाल् मत्वर्त्तीय प्रत्ययम् काणप्पट्टिरुक्किऱदु। तण्डमुळ्ळवऩ् कुण्डलमुळ्ळवऩ् तण्डी कुण्डली ऎऩ्ऱु। तऩित्तु अऱिवदऱ्कावदु तऩित्तु इरुत्तलुक्का तगुदियऱ्ऱवैगळाऩ द्रव्यङ्गळुक्कु मत्वर्त्तीयप्रत्ययापेक्षै किडैयादु। अवैगळुक्कु विशेषणत्वमाऩदु सामानादिगरण्यत्तिल् पर्यवसिक्कत्तक्कदे। वदु

स्ववाक्यो

प्रह्मात्मबावोपदेशत्तिऩ् परित्यागम् ऎव्वाऱु ऎऩ्गिऱ शङ्कैवरिऩ् मगु षावादि पक्षत्तिल् अदऩ् अनुप्पत्तियैक् कूऱुगिऱार् - एकस्मीन्ऎऩ्ऱु। सङ्गिक्किऱार्- तस्यैव ऎऩ्ऱु। मऱुमॊऴि सॊल्लुगिऱार् - तत् ऎऩ्ऱु। सत्यम् ज्ञाऩम् ऎऩ्गिऱ पदङ्गळै तॊडक्कत्तिल् कॊण्डिरुक्किऱ तऩ् वाक्कियत्तिऩाल् स्वरूपबरवाक्कियत्तालऱियप्पट्टिरुक्किऱ अर्थत्तैक् काट्टिलुमदिगमाऩ अर्थत्ति ऩ् ज्ञानमिरुक्किऱदा? इल्लैया? मुन्दिऩ पक्षत्तिल् विशेषङ्गळोडु कूडि ऎऱङग) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा कळै

इरुत्तल्। इरण्डावदुबक्षत्तिलो तादात्म्योपदेशम् पयऩऱ्ऱदॆऩ्ऱुगरुत्तु। मीण्डुम् सङ्गिक्किऱार् - कल्पिद ऎऩ्ऱु। तूषिक्किऱार् -तत् ऎऩ्ऱु इरण्डु प्रकारङ् उबस्ताबिक्कुन्दिऱमैयुडऩ् कूडि इरुप्पदालॆऩऱु करुत्तु। सामर्नादिगर ण्य तादात्म्य ऎऩ्ऱु। सामानादिगरण्यत्ताल् एऱ्पडुगिऱ तादात्म्यत्ताल् निर् णयिक्कत्तक्कदु ऎऩ्ऱु अर्थम्। असादगत्वम मात्तिरमऩ्ऱु विरुत्तमुमॆऩ्ऱु सॊल्लुगिऱार् -सामानादिगरणयन्दु ऎऩऱु। ऒळबादिगमाऩबेदाबेदवादत् तिल् अदऩ् अऩुप्पत्ति यैगगूऱुगिऱार् -पेदाबेद ऎऩ्ऱु। क्लेसम् कर्मम् मु तलियवैगळाल् तॊडप्पडादवऩुम् सर्वज्ञत्वम मुदलिय कुणङ्गळोडुगूडियव ऩुमल्लवो ईश्वरऩ् आदलाल् दोषमिल्लाद ईच्वरऩुक्कु अवऩुक्कुत्तगाददाऩ अनीच्वर & तादात्मयददैच् चॊल्वदु व्यागाददोषक्रस्तमादलाल् ईच्वादादा त्म्योपदेशम् विरुत्तमॆऩ्ऱु अर्थम परिदयक्तास्स्यु: परित्यागम् पलित्त तॆऩ्ऱु अर्ददम्, इयऱ्कैयिलुळ्ळ पेदाबेद पक्षत्तिल् अदऩ् अऩुप्पत्ति यैक् कूऱुगिऱार् - स्वाबाविग ऎऩ्ऱु। कुण्वत् दोषासे स्वाबाविगा पवेयु : ऎऩ्ऱु प्रह्मत्तुक्कु ईच्वरांसत्ताल् सावज्ञदवम् मुदलियगुणङ्गळ् पोल जीवांसत्ताल् दोषङ्गळुम् स्वाबाविगङ्गळाग आगुम्। अनादिरबगवाऩ् कालो नान्दोस्य त्विजवित्यदे - अव्युच्चिऩ्ऩास्त तस्तवेदे सर्क्कस्तित्यन्द सम्यमा:} (इदऩ्बॊरुळ्- मगिमैयुडैय कालमाऩदु इऩ्ऱु तॊट्टुत्तोऩ्ऱि यदॆऩ्ऱु सॊल्लमुडियाददु। ब्राह्मणा इदऱ्कु मुडिवुगिडैयादु। अदऩाले ताऩ् इन्द जगत् सरुष्टिस्तिदिसम्हार प्रळयङ्गळ् विट्टुप्पोगामल् तॊडर्चि याग नडन्दुगॊण्डिरुक्किऩ्ऱऩ) ऎऩगिऱ वसऩत्तिऩबडि संसार प्रवाहत्तिऱ्कु मुडिविल्लामैयाल् दोषङ्गळ् नित्यङ्गळाग एऱ्पडुमॆऩ्ऱु पॊरुळ्। अल्लदु अन्दन्ददोषङ्गळिऩ् सम्बन्दत्तिऱ्कुत् तगुन्ददाग इरुत्तल् स्वाबाविगमाग एऱ्पडुमॆऩ्ऱु पॊरुळ्। अदऩालॆऩ्ऩवॆऩ्ऱु विऩवप्पडुमेयाऩाल् अदु विषयत् तिल् विडैयळिक्किऱाा - इदिनिर्दोष ऎऩ्ऱु, सत्,प्रह्म, आत्मा, मुदलिय सप् तङ्गळ् नारायणसप्तददिल् पायवसिक्कुम् तऩ्मैयुळ्ळदाग इरुक्कैयाल् ईच्वरऩै त्तविर्त्तु वेऱाग इरुक्किऱ वस्तुक्कळिऩ् निषेदम् मुदलियवैगळाल् ईसुवरऩु क्के प्रह्मत्वत्तै हित्तमागच् चॆय्दु ‘निरवत्यम् निरञ्जऩम् " इदु मुदलिय श्रुतिगळाल् प्रह्मत्तुक्कु सॊल्लप्पट्टुळ्ळ दोषाबावत्तैयुम् अबिप्रायप्प ट्टु निर्दोष प्रह्मदादादम्योपदेशविरोदम् उरैक्कप्पट्टदु। निर्दोष श्रुति विरोदम् पलित्तदु। अङ्ङऩमागिल् निर्दोषश्रुति विरोदमॆऩ्ऱु सॊल्लत्तक्कदाग इरुक्क यादु कारणम् पऱ्ऱि निर्दोष प्रह्मदा तात्मयोपदेशम् विरुत्तमॆऩ्ऱु सॊल्लप्पट् टदु? मऱुमॊऴि उरैक्कप्पडुगिऱदु। हेय कुणङ्गळुक्कु अनर्हङ्गळाग इरु क्किऱ वस्तुक्कळिऩ् तादात्म्यमऩ्ऱो पुरुषार्त्तम्। स्वरूपैक्यम् सॊल्लुम्बक्ष त्तिल् प्रह्ममाऩदु हेयार्हमावदाल् हेयार्हमाऩ प्रह्मदादात्म्य पुत् तियाऩदु हेयङ्गळैप् पोक्कादु, अन्द हेयदादात्म्याऩुबवमुम् अबुरुषार् त्तमाग इरुप्पदुबऱ्ऱि उपायत्तु प्राप्यत्व विरोदत्ताल् तादात्म्योपदेशत्तिल् प्रदाऩ नोक्कमुळ्ळ वाक्कियत्तिऱ्कु प्रयोजऩ पर्यवमाऩम् उण्डागादु। कत्

  • ऒळबादिगम् - उबादियिऩाल् वरुगिऱदु। + क्लेसम् - पिऱप्पु इऱप्पु पिणिग ळालुण्डागिऱ तुऩ्बम्। तादात्म्यम् - ऐक्यम्।तिगरणम्।] मुदल् अत्तियायम्। [ऎळ३ऎ पुरुषऩु तियिऩाल् वॆट्टप्पडुगिऱवऩुम् कालाक्ऩियिऩाल् ऎऱिक्कप्पडुगिऱवऩुमाऩ टैय उबाऩमाऩदु उपासकऩुडैय अनर्त्तत्तै विलक्कादऩ्ऱो। अवऩोडु तादात्म्य पुत्तियाऩदु ऒरुवऩुक्कुम् पुरुषार्त्तमागादऩ्ऱो। अप्पडिप्पोल् ऎऩ्ऱु ज्ञाबिप्पदऱ्काग तादात्मयोपदेशम् विरुत्तमॆऩ्ऱु उरैक्कप्पट्टदु। स्वनिष्टबेद पक्षत्तै तूषिक्किऱार् - केवल ऎऩ्ऱु। अत्यन्त पिऩैयो: * प्रकार प्रकारिबावत्ताल् विडुबट्टिरुक्किऱ रण्डु वस्तुक्कळुक्कॆऩ्ऱु अर्थम् केनाबि प्रकारेण - विसेष्यांसत्ताल्गूड ऐक्य चित्ति इल्लै ऎऩ्ऱु अर्थम्। इव्वाऱाग नाऩ्गु पूर्वबक्षङ्गळिलुम् अनुबबत्तियैच् चॊल्लि तऩ् पक्षत्तिल् वेऱ्ऱुमैयैक् कूऱुगिऱार् - निगिल ऎऩ्ऱु सम्यक् सप्तत्ताल् मुक्यत्वम् सॊल्लवि रुम्बप्पट्टिरुक्किऱदु। ऎव्वाऱु मुक्यत्वमॆऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगिऱार् जादिगुणयेर्; ऎऩ्ऱु तण्डम् मुदलियदिऩ् व्यावृत्तियिऩ् पॊरुट्टुसॊल्लु किऱाा - शरीरबावेन विशेषणत्वेन ऎऩ्ऱु। ऎव्वाऱु मुक्कियमे मुऩ्बु पार्क्क प्पट्टिरुक्किऱदॆऩ्ऱु सॊल्लप्पडुगिऱदु? अमुक्कियत्वत्तिलुम् प्रयोगम् सम्बविक्कि ऱदु। शरीरम द्रव्यमाग इरुप्पदाल् अमुक्कियम्। तण्डम कुण्डलम् मुदलिय सप्त ङ्गळुक्कु विसेष्य पर्यन्तमाग अर्थत्तै उणर्गदुदल् काणप्पडडिरुक्कविल्लै। आदलाल् द्रव्यदवमिरुक्कैयिल् विशेषणत्वमावदु जादि कुणम् इव्विरण्डुक् कुळ् ऒऩ्ऱाग इरुत्तलॆऩ्गिऱ तऩ्मै इरुक्क विशेषणदवमावदु मत्वर्त्तीय प्रत्ययत्तै अपेक्षियाद सामानादिगरण्यत्तिल् प्रयोजगमाग इरुप्पदऩाल् शरीरत्तैच् चॊल्लुगिऱ सप्तत्तिऱ्कु विसेष्य पायन्दम् अर्थत्तै उणर्त्तुदल् अमुक्कियमॆऩ्ऱु सॊल्लप्पडुमेयागिल् अन्द विषयददिल् कूऱुगिऱार् - जादिगुण योरबि ऎऩ्ऱु। एवगारददाल् जादि कुणम् इव्विरण्डुक्कुळ् ऒऩ्ऱाग इरुत्तल् मुदलियदऱ्कुप्रयोजगत्वम् निरसिक्कप्पट्टदु। अदऩालॆऩ्ऩवॆऩ्ऱु केट्किल् सॊल्लुगिऱार् –मऩुष्यत्वादि ऎऩ्ऱु। इन्द इडत्तिल् प्रकार सप्तम विशेष णमात्तिरत्तैच् चॊल्लुगिऱदु। एवसरत्ताल् तण्डम् कुण्डलम् मुदलियदिऩ् व्यावृत्ति अबिप्पिरायप्पडप्पट्टिरुक्किऱदु। सामानादिगरण्य मनुगदमिदि ऎऩ् ऱु। सामानादि करण्यम् ऎल्ला इडत्तिलुम् ऒरे विदमाग इरुप्पदाल् ऎल्ला इडत् तिलुम् ऒरे विदमाग इरुप्पदे प्रयोजगमॆऩ्ऱु सॊल्लत्तक्कदॆऩ्ऱु अर्थम्। जादि कुणत्वम् मुदलियदऱ्कु प्रयोजगत्वम् एऩ् उण्डागक्कूडादु ऎऩ्ऱु के ऴ्क्कप्पडुमेयाऩाल् सॊल्लुगिऱार्-नबरस्पर ऎऩ्ऱु। परस्पर व्यावृत्ता ऒऩ्ऱै मऱ्ऱॊऩ्ऱु अऩुसरियामलिरुप्पवैगळ्। जात्यादय:- जादित्वम् मुदलिय वैगळ्। इदु अबिप्पिरायम्। कङ्गैयिल् इडैच्चेरि इरुक्किऱदु”। इदुमुदलिय वाक्कियङ्गळिल् प्रवाहम् करै इव्विरण्डुक्कुम् कङ्गाबद प्रवृत्ति निमित्तमाग इरुक्किऱ अऩुगदमाऩ आगारम् काणप्पडामैयाल् अन्द इडत्तिल् लाक्षणि कत्वम्। इन्द इडत्तिलोवॆऩ्ऱाल् ऎन्द ऎन्द इडददिल् विसेष्य पर्यन्तमाग अर्थत्तै उणर्त्तुगिऱदाग प्रयोगम् काणप्पट्टिरुक्किऱदो अन्दन्द प्रयो कङ्गळिल् तॊडर्न्दु वरुगिऱ आगारम् काणप्पडुवदाल् अनुगदमाऩ आगारत्तुक्कु प्रयोजगत्वत्तै आच्रयिप्पदऩाल् ओरिडत्तिल् लाक्षणिकत्वम् सॊल्वदु युक्त मल्ल, अप्पडि इल्लाविट्टाल् अद्रव्यत्वमिरुक्क विशेषणत्वम् विसेष्य

प्रकारम् - विशेषणम्।$प्रकारि - विसेष्यम्। अऩुगदम् - ऎल्लावऱ्ऱिलुम् तॊडर्न्दुवरुगिऱ ऒरु धर्मम्। ऎऱङुअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पर्यन्तमाग अर्थत्तैच् चॊल्वदिल् प्रयोजग मॆऩ्बदुम् सॊल्लत्तक्कदल्ल। जादित्वमावदु कुणत्वमावदु प्रयोजगमाग इरुक्कट्टुम्। मऱ्ऱदु वाक्षणिक् माग इरुक्कलाम्, अप्पडि इरुप्पदु उमक्कु अबिमदमल्ल। जादियैयुम् कुणङ्ग ळैयुम् सॊल्लुगिऱ इरण्डुविदमाऩ सप्तङ्गळुम् विसेष्यत्तिल् पायवक्किऩ्ऱ वैगळाग प्रयोगङ्गळ् काणप्पडुवदाल्। आगैयाल् शरीरत्तैच् चॊल्लुगिऱ सप्तङ् गळुम् विसेष्यपर्यन्तमाग अर्थत्तै उणर्त्तुगिऱ स्वबावमुळ्ळवैगळाग प्र योगङ्गळिल् काणप्पडुवदालुम् ऎल्ला प्रयोगङ्गळिलुम् तॊडर्न्दुवरुगिऱऒरु आगारम् काणप्पडुवदालुम् तॊडर्न्दु वारामलिरुक्किऱ वेऱु आगारत्तिऱ्कुप्रयो जगत्वत्तै कल्पिप्पदऩाल् इरण्डिल् ऒऩ्ऱुक्कु अमुक्यत्व कल्पऩै अयुक्तमाद लाल् इन्द सामानादिगरण्यमुम् जादि कुणवासि सप्तङगळुक्कुप्पोल मुक्कियमे। अऩ्बरे! विशेषणङ्गळाग इरुक्किऱ द्रव्य वाचकबदङ्गळुक्कु मत्वर्त्तीय परत्ययत्तै अपेक्षियामले विसेष्य पर्यन्तमाग अर्थत्तै उणर्त्तुम् सामर् त्तियमाऩदु तण्डम् मुदलिय सप्तङ्गळुक्कु अव्विदमाऩ स्वबावमिल्लाददाल् पॊरुन्दादॆऩगिऱ शङ्कैवरिऩ् प्रकारमाग इरुत्तलैये स्वबावमागक्कॊण्ड ऎऩ्ऱु मुन्दि अबिप्रायप्पट्टिरुप्पदै विवरिक्किऱार्-स्वनिष्टानामेवहि ऎऩ्ऱु। तऩित्तिरामल् ऎऩ्ऱुमे इणैयुऱ्ऱिरुक्किऱ विशेषणत्तैच् चॊल्लुदले मत्वर्त् तीयप्रत्ययत्तै अपेक्षियाद सामरनादिगरण्यत्तिऱ्कु प्रयोजगमॆऩ्ऱुबॊरुळ्। यषि मौायॊ न षॆला षॆव: वाषॊ यॊषि षण सूदा कबूविजयाद: उद वणॊ –णॊ मौ:’ कवेडम्’ कूषवेडम्’ उदि जादि मणवदादव कारगू नेषाक्षियसीराणाजिषयदॆ; तहि पू जागिव सॊरिव व जादिव।सॊरिव कारलु कारिणॊௗरीरागनॊऱषि नियसॆ सह वदिवगि क; न न ॆॆवव उबदॆ ह C साग IT UD I नहि नियजॆन मॊगूाषिवदा १ का तीरऩायदॆॆॆयवाzजीना सह नेषवाषिश्रीर् वणि सुदा नेष सूजीर्’ उदि सारे नायिगाण याक्षणिकैॆव ॆॆन तॆडिॆवऴ्; ८हुषश्रीराणावेलॊॆॆजगास्रायागूऴ, तॆडिॆग व-यॊजनकूऴ्, त्तगारगूऩु जादवाविद वऴ @ श्रीयगूळैजीवियॆषॆ श्रीरविनास्राडि वत्तु तॆ I सूरिगव, यॊजनकूऩु कात्तु पूमषॊमाय् पूदॆयॆव स्ॆदावाग तदगा रविे।षॆवॊ ८नाष)‘उदजीविॊषणदॆॆॆयवगिग ऩैदॆदॆव ऱि वाजिरवा ना वगिवयबूदगूॆ हद: १ वीऩ तदषाव्विरहादॆव उणगणवा ना। वियॆषण सॆ व ६ उणी, तिगरणम्।] कणजी उदि मुदल् अत्तियायम्। (ऎळङुगू कूयी-य२,क।यम् १ षॆव?न -षलाविणाना कॊॆज्कास्यगूदडिॆग,यॊजनकूदल् कारणषावाग । वॊ नष सूजीा’ उगि वॊगवॆडियॊजाला नायिगाणॆन ता। वरत्तिरयॊजा क्षाग I सूदुनलुवाक्षषावक्षा रीादु विण S श्रीबाष्यम् आऩ्मा विऩैगळाल् पसुवागवुम् मऩिदऩागवुम् तेवऩागवुम् पुरुष्ऩा कवुम् स्त्रीयागवुम् नबुंसगऩागवुम् आयिऱ्ऱु ऎऩ्गिऱ वाक्कियत्तिल् को वाऩदु कण्डम् (अदावदु ऒरु कॊम्बुमुऱिन्ददु) कोवाऩदु मुण्डम् (अदावदु इरण्डु कॊम्बुम् मुऱिन्ददु, ऎऩ्गिऱ वाक्कियत्तिलुम् शुक्ल: पड: (वॆळुप्पु वस्तिरम्) कृष्ण:पड: (करुप्पु वस्तिरम्) ऎऩ्गिऱ वाक् कियत्तिलुम् जादिवाचक सप्तङ्गळुक्कुम् कुणवाचक सप्तङ्गळुक्कुम् मुऱैये + व्यक्तियैप्पऱ्ऱियुम् * कुणियैप्पऱ्ऱियुम् प्रकारत्वमिरु प्पदुबोल मऩुष्यऩ् तेवऩ् मुदलिय शरीरङ्गळुक्कुम् आत्मावैक्कुऱि त्तु प्रकारत्वम् विरुम्बप्पडुगिऱदेयागिल् जादियक्तिगळुक्कुप्पोल प्र कार प्रकारिगळाऩ शरीरम् आत्मा इव्विरण्डुगळुक्कुङ्गूड तवऱामल् सेर् न्दे प्रतिपत्तियाऩदु सम्बविक्कवेण्डुमे। इव्वण्णम् प्रतिपत्ति याऩदु काणप्पडुगिऱदिल्लै। + कोत्वम् मुदलियदैप्पोल कवऱ मल् आत्मावै आच्रयित्तिरुप्पदऩालेये आऩ्मावोडुगूड मऩुष्यऩ् तेवऩ् मुदलिय शरीरङ्गळैप् पार्क्किऱार्गळिल्लैयऩ्। आगैयाल् मऩु षियऩ् आत्मा ऎऩ्गिऱ समानादिगरणप्रयोगमाऩदु ! लाक्षणिकमे। तु इव्वण्णमल्ल। मऩुष्पऩ् तेवऩ् मुदलिय शरीरङ्गळुक्कुम् आ त्मावैये आच्रयित्तिरुत्तलुम्, अन्द आत्मावुक्के प्रयोजऩमाग इरुत्तलुम्, अन्द आत्मावुक्कु प्रकारमाग इरुत्तलुम् जादि मुदलि यवैगळुक्कु तुल्यम्। आत्मावै आच्रयित्तिरुत्तलाऩदु आत्मा सरी रत्तै विट्टुप् पिरिन्दवुडऩ् शरीरम् अऴिवदऩाल् अऱियप्पडुगिऱदु। * ऴ जादि वस्तुक्कळुडैय अवयवङ्गळिऩ् अमैप्पु। व्यक्ति- अवयवङ्गळिऩ् अमैप्पोडु कूडिऩ ऒरु वस्तु, कुणि - कुणङ्गळुळ्ळदु। $ प्रतिपत्ति - ज्ञाऩम्। कोत्वम् -पसुवैच्चार्न्द कॊम्बुवाल् कुळम्बु मुदलिय [[लाक्षणिकम् - मुक्कियमल्लाददु। अमैप्पु। अवयवङ्गळिऩ् कूङ ऎळसय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा उ आत्मावुक्के प्रयोजऩमाग इरुत्तलुम् अन्द आत्माविऩुडैय कर्म पलऩ्गळै अऩुबविप्पदऱ्कागवे इदु इरुप्पदाल् अऱियप्पडुगिऱदु। आत् मावुक्कु प्रकारमाग इरुत्तलुम् तेवऩ् मऩुष्यऩ् ऎऩ्ऱु आत्मावु क्कु विशेषणमाग अऱियप्पडुवदाल् नऩ् कु वॆळिप्पडुगिऱदु। इदे यऩ्ऱो को मुदलिय सप्तङ्गळुक्कु व्यक्ति पर्यन्तम् अर्थत्तै णर्त्तुगिऱ सामर्त्तियमुण्डॆऩ्बदिल् हेतु। इन्द स्वबावमिल्ला तदालेये तण्डम् कुण्डलम् मुदलियवैगळुक्कु विशेषणत्वम् सॊल्लक्करुदप्पडुम् समयत्तिल् मत्वर्त्तीय प्रत्ययम् अ पेक्षिक्कप्प टुगिऱदु। तेवऩ् मऩुष्यऩ् ऎऩ्गिऱ पिण्डङ्गळुक्कु आत्मावैये आच्रयित्तिरुत्तल्, आत्माविऩ् कर्मबल पोगार्त्तमागवे इरुत्तल्, आत्मावुक्कु प्रकारमाग इरुत्तल्, इवै अऩैत्तुम् स्वबावमाग प्पदऩाले आत्मा तेवऩ् मऩुष्यऩ् ऎऩ्ऱु उलगत्तिलुम् वेदत्ति लुम् समानादिग करणमाग । व्यवहारम् वन्दुगॊण्डिरुक्किऱदु। जादि व्यक्ति इरण्डुम् साक्षु प्रत्यक्षविषयमाग इरुप्पदाल् इरण् डुक्कुम् तवऱामल् सेर्न्दे प्रदीदि वरुगिऱदु। आत्मावोवॆऩिल् साक्ष षप्रत्यक्षत्तिऱ्कु विषयमल्लाददाल् कण्णाल् शरीरत्तै क्रहिक्कुम् तरुणत्तिल् आत्मा क्रहिक्कप्पडुगिऱदिल्लै।

आगै ऎन्द ऎन्द इडत्तिल् तवऱामल् प्रकारत्व मिरुक्कुमो अन्दन्द इडत्तिल् तव ऱामल् प्रकार प्रकारिगळ् इरण्डुक्कुम् सेर्न्दे उबलप्ति काणप्पट्टिरुक्किऱदु। सरी रत्तिलोवॆऩ्ऱाल् सेर्न्दे उबलप्ति ऎऩ्गिऱ नियममिल्लामैयाल् आत्मावोडु इणैबुरियाद स्वबावमुळ्ळ विशेषणत्तुम् पॊरुन्दमुळ्ळदाग आगादु। याल् सामानादिगरण्यम् लाक्षणिक्मॆऩ्गिऱ अबिप्रायत्ताल् सोदऩम् सॆय्गिऱार् यदिगॆळरच्व: ऎऩ्ऱु, पक्षत्तिल् व्यापकत्तिऩ् विबर्ययत्तैक् काण्बिक्किऱार्- नसैवम् ऎऩ्ऱु। अदै विवरिक्किऱार् - नहि ऎऩ्ऱु। अदऩाल् ऎऩ्ऩवॆऩ्ऱुगेट्किल् सॊल्लुगिऱार् – अद: ऎऩ्ऱु। परिहरिक्किऱार्-नैददेवम् ऎऩ्ऱु। सेर्न्दे तवऱा मल् अऱियप्पडुवदु नियद प्रकारदा प्रयोजगम् ऎऩ्गिऱ विषयत्तिल् तूषणत्तै सॊल्लप्पोगिऱवराग मुदलिल् शरीरत्तुक्कु आत्मावोडु इणैबुऱियाद इरुप्पुड ऩ् कूडिय विशेषणमाग इरुत्तलॆऩ्ऱुम् तऩ्मै अऱियप्पट्टिरुक्किऱ तॆऩ्बदैक् काण्बिक्किऱार्- मऩुष्यादि ऎऩ्ऱु। आत्मावैये आच्रयित्तिरुत्तल् आत्माविऩ्गर् मबलबोगार्त्तमाग इरुत्तल् इव्विरण्डु धर्मङ्गळुक्कुळ् ऒरु धर्मत्तोडु सेर् न्दिरुक्किऱ प्रकारत्वमे अप्रुदक्चित्तविशेषणत्वमॆऩ्ऱु अर्थम्। अऩ्ऱिक्के प्रकारत्व सप्तत्ताल् प्रकारमागवे उण्डागिऱ प्रदीदियाऩदु मत्वर्त्तीयप्रत्ययम् - मदुप्प्रत्ययत्तिऩ् अर्थमुळ्ळ इऩ्, इगमुदलियदु। साक्षुषम् - कण्णालुण्डागिऱदु। तिगरणम्।] मुदल् अत्तियायम्। [ऎळसग सॊल्लक्करुदप्पट्टिरुक्किऱदु। मेले प्रकारत्वत्तै विवरिक्कुम् तरुणत्तिल् ‘आत् मविशेषणदयैव पादीदे:’ ऎऩ्ऱु सॊल्लप्पडप्पोवदाल्। अदऩाल् विसेष् यत्तिऩ् प्रतिपत्ति सम्बविक्कैयिल् तण्डगुण्डलादिगळ्बोल तऩित्तिरुप्पदाग अऱियप्पट्टिरामै पलित्तदु। तदेगाच्रयत्वम्, तदेगप्रयोजनत्वम्, विसेष्य प्रदीदियाऩदु उण्डागुम् तरुणत्तिल् तऩित्तिरुप्पदाग अऱियप्पडामलिरुत्तल् इवै अणैत्तुम् अप्रुदक्चित्त विशेषणत्वत्तिल् प्रयोजगमॆऩ्ऱु अर्थम्। अन्द मूऩ्ऱिऩुळ् आत्मैगाच्रयत्वत्तै पक्षत्तिल् काण्बिक्किऱार् - आत्मै काच्रयत्वम् ऎऩ्ऱु। तदेग प्रयोजनत्वत्तैक् काट्टुगिऱार् - आत्मैग ऎऩ्ऱु। तुक्कत्तैये पलमासक्कॊण्ड नरगवासम् सॆय्गिऱ माऩिड शरीरङ्गळिल् अव्याप्ति सॊल्लत्तक्कदल्ल। तुक्कमाऩदु प्रयोजऩमाग इल्लामलिरुन्दबोदिलुङ्गूड अवैगळ् पाबक्षय रूपप्रयोजऩत्तिऱ्कु हेतुवाग इरुप्पदाल्। प्रबुक्कळ् मुद लियवर्गळुडैय प्रीतिक्कु हेतुवाग इरुक्किऱ सेवगऩ् मुदलियवर्गळिऩ् शरीरङ् गळिल् तदेगप्रयोजनत्वमिरुप्पदाल् अदिव्याप्तियाऩदु सङ्गिक्कत्तक्कदल्ल। तत्प्रयोजनसादनमाग इरुत्तलॆऩ्गिऱ तऩ्मै इऩ्ऱि स्तिदि इल्लामै सॊल् लक्करुदप्पट्टिरुप्पदाल्। वाङ्गुदल् विऱ्पऩैसॆय्दल् मुदलियदऱ्कुत् तगुदियऱ्ऱ ताऩ वस्तुवुक्कु तदेगप्रयोजनत्वम् चित्तियादऩ्ऱो। अन्द आऩ्माविऩ् विऩैगळिऩ् पयऩ्गळाऩ सुगदुक्कङ्गळै अनुबविप्पदऱ्कागवे इरुप्पदालॆऩ्ऱल् लवो उरैक्कप्पट्टदु। आगैयाल् तदेगप्रयोजऩ सप्तत्तिऱ्कुमिदे अर्थम्। अदऱ्कुमेल् अदऱ्कु प्रकारमाग इरुत्तलैक् काण्बिक्किऱार्– तत्प्रकारत्वमबि ऎऩ्ऱु। विसेष्यत्तिऩ् प्रदीदि चित्तियिल् अदैविट्टुप् पिऱिन्दिरुक्किऱदाग प्रदीदियि ऩुडैय इऩ्मै तत् प्रकारत्व सप्तत्ताल् सॊल्लक्करुदप्पट्टिरुक्किऱ तॆऩ्ऱु पॊरुळ्। पञ्जमी निर्देशमाऩदु ऒळबसारिगम्। अऩ्ऱिक्के अदऩालेये अदऱ्कु प्रकारमाग सॊल्लप्पट्टदॆऩ्ऱु अर्थम्। अल्लदु तऩियाग इरुक्किऱदॆऩ्गिऱ प्रदीदियिऩुडैय इऩ्मैयिल् प्रदीदि विशेषमाऩदु हेतुवाग उदाहरिक्कप्प ऱदु। इन्द तदेगाच्चयत्वम् मुदलिय मूऩ्ऱु सवबावङ्गळैयुम् सबक्षत्तिलुम् काण्बिक्किऱार् - एददेवहि ऎऩ्ऱु विबक्षत्तिऩिऩ्ऱु विलगि इरुत्तलैयुम् कर् ण्बिक्किऱार् - एददीस्वबरव ऎऩ्ऱु। इप्पडिप्पट्ट प्रकारत्वमे मत्वर्त्तीय प्र त्ययत्तै अपेक्षियाद सामानादिगरण्यत्तिऱ्कु हेतु वॆऩ्ऱु कूऱुगिऱार्-तेव मऩुष्यादि ऎऩ्ऱु। + सहोबलम्बनियमत्तिऱ्कु अऩ्यदाचित्तियैक्कूऱुगिऱार्- जादिव्यक्त्यो: ऎऩ्ऱु। सहोबलम्ब नियममोवॆऩ्ऱाल् ऒरु सामक्रियिऩाल् अऱियप्पडत्तक्कदऩ्मैयिऩाल् उण्डुबण्णप्पट्टिरुक्किऱदे ऒऴिय अप्रुदक्चित्त विशेषणत्वत्ताल् उण्डुबण्णप्पट्टदल्ल वॆऩ्ऱुबॊरुळ्। साक्षुषत्वम ऩ्बदु काण्बिक्कप्पट्टदऱ्काग। उबादियाऩदु पक्षत्तिलिरुप्पुळ्ळ तल्ल वॆऩ्बदै क्काण्बिक्किऱार् -आत्मनस्तु ऎऩ्ऱु। टुगि ५११९१२९ १ वJयर् यॊडि) कारॆॆदगळाव उ कूद तिदि जा वॊव;े जादलॊषिवगगॊऩाय्गूदडिॆगयॊजनकू पक्षम् - सन्दिक्तमाऩ सात्यत्तिऱ्कु अदिगरणम्। * $ अदिव्याप्ति - अलक्ष्यत्तिल् लक्षणत्तिऩ् इरुप्पु Ş सबक्षम् - निच्चिदसात्य मुळ्ळदु। विबक्षम् - निच्चिदसात्याबावमुळ्ळदु। उबलम्बम् - ज्ञाऩम्।ऎळसउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा त। तॆक्षसजावावदऱादु उद सगु लावि विबॆक्षणॆॆग जरीरावि सहॊवा उनियक्हॆगसागिद, वॊगूनिलालन् यया वक्षा वर्मिवामॆ पूयासाषिस उयिगू साजा वि न म]हदॆ; वऩव० वक्षषा →]हरे कारदौलावावि न वक्षक्षसायै ाजावाग करणा श्रीरगादव तया मदॆ सूहणॆ वा४ १ ॆॆनदावदा श्रीरस् कदगा रगूजाव्विरह: ! तदगार्दॆक्षसलावैॆव हाजा नायिगा ऩ्) निवलन्ऴ सूदव कारदया वदिवाडिनसये पूषु Vलव स्ॆॆहव उगारदया वर तिवाडियदि वट् S PTT व न उ स्राजॆzवि ववहारॆरीराषन् श्रीाजसू मरुक् उगि नादवय पूऩगा श्रीरव नॆव, ; सू तवरगार कार कॆॆॆव श्रीरस्) वडिाय पूविवॆगडि पूना य निरअवणाहिषषबूगावॊzयऴ्; यया “तॊगू कूरैग] तिर पूण: क श्रीबाष्यम् "” त तऩित्तु क्रहिप्पदऱ्कु योक्यमाऩ वस्तुवुक्कु प्रकारदैयैये स्वरूपमागक्कॊण्डिरुत्तल् ऎव्विदत्तालुमिसैयादॆऩ्ऱु नी सॊल्ला ते। जादि मुदलियदुबोल तदेगाच्रयत्वम् तदेगप्रयोजनत्वम् तत् विशेषणत्वम् ऎऩ ऩगिऱ स्वबावङ्गळाल् शरीरत्तिऱ्कुम् आत्मावुक्कुप् कारमागवे इरुत्तलॆऩ्गिऱ सवबावम् अऱियप्पडुवदाल्, प्रकारम् प्र कारि इव्विरण्डुक्कुम् तवऱामल् सेर्न्दे प्रदीदिवरुगिऱ तॆऩ्बदोवॆऩ् ऱाल्, ऒरु सामक्रियिऩाल् अऴियप्पडत्तक्क तऩ्मैयैक्कारणमागक्कॊ ण्डदॆऩ्ऱु पगरप्पट्टदु। ऎव्वाऱु पूमि मुदलियदिलुळ्ळ कन्दम्रसम् मुदलियदोडु सम्बन्दमाऩदु स्वाबाविगमाग इरुन्दबोदिलुम् कण् णाल् क्रहिक्कप्पडुगिऱ तिल्लैयो, इव्वाऱागवे कण्णाल् क्रहिक्कप्प टुगिऱ शरीरम् आत्मावुक्कु प्रकारमाग इरुत्तलैये स्वबावमागक्कॊण् डिरुन्दबोदिलुङ्गूड अव्वाऱाग क्रहिक्कप्पडुगिऱदिल्लै।आत्मावैक्र हिप्पदिल् कण्णुक्कु सामर्त्तियमिल्लामैयाल्।इव्वळवुमात्तिरत्ति ऩाल् शरीरत्तिऱ्कु आत्म प्रकारत्व स्वबावमिल्लामल् पोगादु। आत्मा वुक्कु प्रकारमाग इरुप्पदैये स्वबावमागक्कॊण्डिरुत्तले सामा नादिगरण्यत्तिऱ्कु हेतु। आत्मावुक्कु प्रकारमाग इरुत्तलै प्रदिबादि तिगरणम्।] मुदल् अत्तियायम्, [ऎळस३ पदिल् समर्त्तमाऩ सप्तमोवॆऩ्ऱाल् प्रकारदैयुडऩ् कूडवे प्रगा रिस्वरूपत्तैयुम् प्रदिबादिक्किऱदु। वादत्तिल् वऩ्मैयुळ्ळवरे!साप्त माऩ व्यवहारत्तिलुम् शरीर सप्तत्ताल् तऩित्तु शरीरमात्रम् क्रहिक्क प्पडुगिऱबडियाल् आत्मपर्यन्तमाग अर्थत्तै उणर्त्तुम् तिऱमै शरीरसप्तत्तिऱ्कु इल्लै। इव्वण्णमल्ल आऩ्मावुक्कु प्रकारमाग इरुक्किऱ शरीरत्तै पदार्त्तविवेकत्तैक् काण्बिप्पदऱ्काग निरूप णम् सॆय्दिरुप्पदाल् इदु निष्कर्षग सप्तम्। कोत्वम् शुक्लत्वम् आ कृति कुणम् मुदलिय सप्तङ्गळ् पोल। वे

ऒरु सामक्रियिऩाल् अऱियप्पडत्तक्कदऩ्मै ऒऩ्ऱे अप्रुदक्चित्तविशेषण त्वत्तिल् प्रयोजगमाग इरुप्पदुबऱ्ऱि अदिल्लामैयाल् अप्रुदक् चित्त विसे षणत्वमिल्लै ऎऩ्ऱु सन्देहित्तुच् चॊल्लुगिऱार् - प्रुदक् किरहण ऎऩ्ऱु। स्वरूपम् धर्मम्।प्रकारत्वमे ऎदऱ्कु धर्ममो अदु प्रकारदैगस्वरूपम्। एकसप्त त्ताल् ऒरु समयत्तिल् सम्बविक्कक्कूडिय अप्रकारत्वत्तिऱ्कु निरासम् वचित्ति त्तदु। अदऩाल् तण्डम् कुण्डलम् मुदलियवऱ्ऱैक् काट्टिलुम् वैषम्यम् चित्तित्तदु। अप्रुदक् चित्तविशेषणत्वत्तिल् वेऱु प्रयोजगमिल्लामैयाल् ऒरु सामक्रियिऩालऱियप्पडत्तक्कदऩमै प्रयोजगमॆऩ्ऱु सॊल्लप्पडुगिऱदा? अल्लदु अदै अऩुसरिददिरुप्पदाल् इदुवुम् प्रयोजगमॆऩ्ऱु सॊल्लप्पडुगि ऱदा ? ऎऩ्गिऱ विकल्पत्तै अबिप्रायप्पट्टु मुदलावदु पक्षत्तै मऱुत्तुच् चॊल्लुगिऱार् - जात्यादि ऎऩ्ऱु। प्रसारदैगस्वबावत्वावगमात्’ ऎऩ्गिऱ इडत् तिल् स्वबावसप्तत्तालेये प्रकारत्व नियमम् चित्तमाग इरुक्कैयिलुङ्गूड एक सप्त प्रयोगमाऩदु ऒरु सामक्रियिऩालऱियप्पडत्तक्क तऩ्मैयै स्वबावमाग उडैय तॆऩ्बदै विलक्कुवदऱ्काग। तदेगासरयत्वम् मुदलियदे अप्रुदक्चित्त विशेषणत्वत्तिल् प्रयोजगमाग इरुक्कुमेयागिल् ऎव्वाऱु जादि मुदलियदिल् होबलम्ब नियमम्? ऎऩ्ऱु विऩवप्पट्टाल् कूऱुगिऱार् - सहोबलम्बऎऩ्ऱु। इदऩाल् मुऩ्बु साषीत्वत्तैच् चॊऩ्ऩदु ऒरु सामक्रियिऩाल् अऱियप्पडत् तक्कदऩ्मैयैक् काट्टुवदऱ्काग वॆऩ्बदु स्पष्टमायिऱ्ऱु। अदऱ्कुमेल् मुऱ्कूऱप्पट्टिरुक्किऱ विकल्पत्तिलडङ्गिय इरण्डावदु पक्षत्ति लुम् अप्रुदक् हित्त विशेषणदैक्कु प्रयोजगमाग सॊल्लप्पडा निऩ्ऱ इदु, मत् वर्ददीय प्रत्यत्तै अपेक्षियाद सामानादिगरण्य प्रयोगङ्गळुक्कु विषयङ्गळा कइरुक्किऱ ऎल्ला इडङ्गळिलुम् तॊडर्न्दु वरुगिऱदा? अल्लदु उमक्कु अबिमद माग इरुक्किऱ जादि कुणङ्गळिले मात्तिरम् तॊडर्न्दुवरुगिऱदा? ऎऩ्ऱु विकल्पम् अबिप्रायप्पडप्पट्टिरुक्किऱदु। अदिल् मुदलावदु सरियल्ल। देहम् आत्मा इ रण्डुक्कुम् ऒरु सामक्रियिऩालऱियप्पडत्तक्क तऩ्मै इल्लामैयाल्। आगवे ऎल् ला इडङ्गळिलुम् पॊदुवागत् तॊडर्न्दु वरुगिऱ प्रयोजगमिरुप्पदऩाल् अप् रुदक् विशेषणत्वमुम् ऎल्ला इडङ्गळिलुम् पॊदुवाग इरुप्पदाल् सामानादिग रण्यङ्गळ् अऩैत्तुक्कुम् मुक्कियत्वम् सम्बविक्किऱदाग ऎल्ला इडङ्गळिलुम् पॊ तुवागत्तॊडर्न्दु वाराद ऒरु आगारत्तै प्रयोजगमाग अङ्गीगरित्तु इणैबुऱि ऎळ४४] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा इल्लै। यामल् ऎप्पॊऴुदुमे विसेष्यत्तुडऩ् सेर्क्कै युऱ्ऱिक्किऱ विशेषणत्तऩ्मै यैयुम् गुरुक्कि अदऩ् वायिलाग सामानादिगरण्य प्रयोगङ्गळुक्कु अमुक्यत्वत् तै आच्रयिप्पदु पॊरुत्तमिल्लादॆऩ्बदु अर्थत्ताल् हित्तिदददु। ‘‘प्रकार तैग स्वबात्वावगमात्’ ऎऩ्गिऱ पदत्तिल् एकसप्तत्ताल् ऒरु सामक्रियिऩालऱिय त्तक्क स्वबावम् निरसम सॆय्यप्पट्टिरुप्पदाल्। अदऱ्कुमेल् अऩयऩुगगुइष् टमाऩ स्तलत्तै अऩुसरित्तुच् चॆल्लुगिऱ स्वबावमुळ्ळ इरण्डावदु पक्षमाग इरुक्किऱ कन्दम् मुदलियदिल् वियबिसारत्ताल् तूषणत्तैच्चॊल्लागिऩ्ऱु कॊण्डु ऒरु सामक्रियिऩालऱियत्तक्कदऩ्मैक्कु अप्रुदग विशेषणत्वा व्यापक् त्वत्तैच् चॊल्लुगिऱार् - यदा ऎऩ्ऱु। कन्दम् सक्षरिन्दिरियददिऱ्कु अ कोसरमाग इरुन्दबोदिलुङ्गूड पूमिक्कु तवऱामल् प्रकारमाग इरुत्तलॆऩ्गिऱ तऩ्मैक्कु हाङ् इल्लै यऩ्ऱो। एवम् सप्तमाऩदु यदा सप्तत्तुक्कु प्रदियासच् चॊल्लप् पट्टिक्किऱदु। एऩ् क्रहिक्कप्पडविल्लै ऎऩ्ऱु विऩवप्पडुमेयागिल् अन्द विषय त्तिल् सॊल्गिऱाा - आत्मक्रहण ऎऩ्ऱु। व्यापकत्वाबावत्तिऱ्कु पलत्तैक्कू ऱुगिऱार्-नैदावदा ऎऩ्ऱु। एदावदा- कणणाल् क्रहिक्कप्पट्टामलिरुत्तलॆऩ्गिऱ स्वबावमात्तिरत्तिऩाल् * प्रुदिविक्कु प्रकारमाग इरुक्किऱ स्वबावत्तिऱ्कुक्कुऱै ऒरु + सामक्रियिऩालऱियत्तक्क तऩ्मैक्कु अप्रुदक् विशेषणदा व्याप कत्वमिल्लामैयालुम् अदैये आच्रयित्तल् मुदलिय वेऱु प्रयोजऩमिरुप्प तालु मॆऩ्ऱु करुत्तु। अदऩालॆऩ्ऩवॆऩ्ऱु केट्किल् कूऱुगिऱार् - तत्परगार ता ऎऩ्ऱु। एकसप्तमाऩदु ऒरु सामक्रियिऩालऱियत्तक्क स्वबावमुळ्ळदॆऩ्बदै निरसऩम् सॆय्वदिल् करुत्तुळ्ळदु। ऎवगारमाऩदु तवऱामल् सेर्न्दे उबलप्ति उण्डागिऱदॆऩ्बदै निरसनम् सॆय्वदऱ्काग। शरीरत्तुक्कु अप्रुदक् विशेषण तव मिरुक्कैयिल् एदावदु ऒरु प्रमाणत्ताल् अदु अव्वाऱाग अऱियप्पडलामॆऩ्ऱु केट्क्कप्पडुडुमेयाऩाल् मऱुमॊऴि अळिक्किऱार् - आत्मा ऎऩ्ऱु। सप्तमुम् शरीरि पर्यन्तम् अर्थत्तै उणर्त्तुम् सगदियुळ्ळदल्लवॆऩ्ऱु विऩवुगिऱार् - नङच् ऎऩ्ऱु। परिहरिक्किऱार् - नैवम् ऎऩ्ऱु। इन्द विऩाविडै इव्वीरण्डुगळुम् आक् रुत्यदिगरणत्तिलुम् समाऩङगळ् ऎऩ्गिऱ अबिप्रायत्ताल् सॊल्लुगिऱार्- यदा कोत्वम् ऎऩ्ऱु। निष्कर्षग सप्तङ्गळुक्कु विसेष्य पर्यन्तम् अर्थत्तै उण र्त्तुम् तऩ्मैइल्लामलिरुक्क सचेतनङ्गळैयुम् असचेतनङ्गळैयुम् सॊल्लुगिऱ सप् तङ्गळ् प्रह्मबायन्दम् अर्थदै उणर्त्तत्तिऱमैयुळ्ळ ळवैगळर्गा “यस्यात्मा शरीरम् - यस्यप्रुदिवी शरीरम्” इदु मुदलिय सरुवसऩङ्गळिल् आत्मा मुदलिय सप्तङ् गळ् निष्कर्षग सप्तङ्गळॆऩ्ऱु अऱियप्पट्टिरुप्पदालॆऩ्ऱु विऩवप्पट्टाल् मऱु मॊऴि सॊल्लप्पडुगिऱदु। निष्कर्षगसप्तम् इरण्डु विदमायुळ्ळदु - वैवक्षिग निष्कम्। नियद निष्कर्षगमॆऩ्ऱु। अवऱ्ऱुळ् शरीरम् मुदलिय सप्तङ्गळ् नियद निष्कर्षगङ्गळ्। आत्मा मुदलिय सप्तङ्गळ् वैवक्षिग निष्कर्षगङ्गळ्, कोत्वम् मु तलिय सप्तङ्गळ् पोलवुम् शुक्लम् मूदलिय सप्तङ्गळ् पोलवुम् प्रयोगम् व्यवस् तैयै उण्डुबण्णुगिऱदाग इरुप्पदाल्। इन्द सप्तम् निष्कर्षगम्, इन्दसप्तम् निष्कर्षगमल्लवॆऩ्गिऱ भागुबाडुम् पिरयोगत्तैच् चार्नदिरुगगिऱ तऩ्ऱो। अदु पोल इन्दप्भागुबाडुम् अदऩ् मूलमाग एऱ्पट्टिरुक्किऱदु। वादत्तिल् वल्लमै वाय्न्दवरे! शुक्ल कृष्ण मुदलिय सप्तङ्गळ् ऎप्पॊऴुदुम् निष्कर्षगङ्गळे। कुणिपर्यन्तम् अर्थदै उणर्त्तुम् सामर्त्तियमो वॆऩ्ऱाल् ‘कुणवचनेप्यो मदुबोलुक्वक्तव्य:’ ऎऩ्गिऱ कात्यायन् महरिषियिऩुडैय वार्त्तिगबलत्ताल् । * प्रुदिवी - पूमि। + सामक्री - कारणवस्तु अल्लदु कारणगलाबम्। तिगरणम्] वमागवे मुदल् अत्तियायम्। (ऎळसरु वहित्तिक्किऱदु। इव्वण्णमल्ल। जादिवाचक सप्तङ्गळ्बोल शुक्ल मुदलिय सप्तङ् गळुम् पेदमिऩ्ऱि इणैबुऱियाद विशेषणङ्गळैच् चॊल्लुम् तऩ्मैयुळ्ळवैक् ळाग इरुप्पदाल्, प्रत्ययमो,वॆऩ्ऱाल् ‘त्वि’ ऎऩ्गिऱ सप्तत्तिऱ्कुप्पिऩ् वरुगिऱ त्विवसऩम्बोल प्रकृतियिऩ् अर्ददत्तैविड वेऱाऩ अर्थत्तै उणर्त्तु किऱदिल्लै। मूऩ्ऱु लिङगङ्गळुळ्ळ तादलाल् सप्त सादुत्वत्तिऱ्कागवुम् स्वरविसे षत्तिऱ्कागवुम् प्रत्ययलोबम् वरुगिऱदु- अदऩालेये यऩ्ऱो। ‘कुणे शुक्लाद य: पुंसि कुणिलिङ्गास्तु तदवदि’ ऎऩ्ऱु निगण्डुगारर्गळ् कूऱुगिऩ्ऱऩर्। स्वबा कुणिपर्यन्तबोदगङ्गळाग इरुक्किऱ कुणवाचक पदङ्गळुक्कु ऎदऩाल् लिङ्गत्तिऱ्कागवुम् स्वरत्तिऱ्कागवुम् मदुप् प्रत्ययत्तिलोबम् विधिक्कप्पट्टिरु क्किऱदो कुणिगळैच्चॊल्लुम् सक्ति इल्लाद सप्तङगळुक्कु कुणिगळैच् चॊल्वदऱ् काग विधिक्कप्पट्टिरुक्क विल्लैयो अदऩालेये यऩ्ऱो राग ऎऩ्गिऱ पदऱ्तिऱ्कु रक्त ऎऩ्गिऱ पदत्तोडु तुल्यमाग प्रयोगम किडैयादु, आगैयाल् शुक्लादि सप्त ङ्गळ् वैवक्षिग निष्कर्षगङ्गळ्। नियद निष्कर्षगङ्गळुक्कुगूड अप्पडिप्पट्टदऩ् मैयाऩदु प्रदियोगिविशेषत्तै अपेक्षित्तु वरुगिऱदे ऒऴिय ऎल्ला इडत् तिलुम् किडैयादु। “रसोहमप्सु कौन्देय प्रबास्मिससिसुर्ययो: यो कन्द: प्रुदिव्याञ्ज” ऎऩगिऱ भगवत् कीदावसऩत्तिल् कन्दम मुदलिय सप्तङ्गळ् परमात्मपर्यन्तम अर्थबोदगङ्गळाग प्रयोगिक्कप्पट्टिरुप्पदाल्। अदऩाल् प्रुदि व्यादिगळै अपेक्षित्ते कन्दादि सप्तङ्गळ् नियद निष्कर्षगङ्गळ्। Π 우 पुण् कूदो वाषिाववॆसॆय्वाय् नषयायवा सूदवयबुऩा।! वाव सॆवनेषयाविणविलिषागा। जीवामा। वाजा करीर तया तदगारवाग जीवा तवाविनसवा वारैदवयबूऩा: हण: वगारत्ॆॆयव विडिविअन: वषा य पूगूलिगि तदासा नायि काणॆन् वयोमळै! सुय यॊ वॆ उयस् हॆ सैयिद: उडि सॆव श्रीरा तावरुक्षण ८ ता षाग “सूदॆगि तरुवमवूषि ञाहयऩि व” उगि वगि “सूदॆदॆव तहीया याग “उदि व वाग कारे श्रीबाष्यम् - आगैयाल् को मुदलिय सप्तङ्गळ्बोल मऩुष्पऩ् मुदलिय सप्तङ् गळुम् आत्मपर्यन्तमाग अर्थत्तै उणर्त्तुम् तिऱमैवाय्न्दवैगळ्। इव्वण्णम् तेवऩ् मऩुष्यऩ् मुदलिय सप्तङ्गळाल् सॊल्लप्पडुगिऱ पिण्डङ्गळोडुगूडिय जीवऩ्गळ् परमात्मावुक्कु शरीरमाग इरुप्पदुबऱ् ऱि परमात्मावुक्कु प्रकारमाग इरुप्पदाल् जीवात्मावैच् चॊल्लुगिऱसप् तङ्गळ् विसेष्यमाग इरुक्किऱ परमात्म पर्यन्तमाग अर्थत्तै उण र्त्तुगिऩ्ऱऩ।आगैयाल् प्रह्मत्तुक्कुविशेषणमाग इरुप्पदऩालेये ऎऱसगू) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा सित् वस्तुक्कळुक्कुम् असित् वस्तुक्कळुक्कुम् पदार्त्तत्वमिरुप्पदु पऱ्ऱि परप्रह्मत्तोडु समान्ददि ईरणमाग प्रयोगम्। इन्द अर्थम् वेदार्त्त सङ्ग्रहत्तिल् समर्त्तिक्कप्पट्टिरुक्किऱदु। इदे शरीरा रात्म पावरूपमाऩ तादात्मयम् ‘आक्मेदि तूबगच्चन्दि क्राहयादिच् “ऎऩ् MP सॊल्लप्पोगिऱार् - ‘आत्मेत्येवदुक्रुह्णीयात्’ ऎऩ्ऱुम् वाक्यगारर्।

शरीरवाचक सप्तङ्गळुक्कु शरीरि पर्यन्तम् अर्थबोदन सामर्त्तियत्तै निगमऩ म्बण्णुगिऱार् -अदोगवादि ऎऩ्ऱु। आत्मपर्यन्ता: - आदमपर्यन्तमाग अर्थ त्तै अऱिविक्कुम् सक्तियुळ्ळवैगळ्। शरीरत्तैच् चॊल्लुगिऱ सप्तङ्गळाल् आत्म पोदऩमाऩदु सक्तियैक्कारणमागक्कॊण्डु एऱ्पडुवदऩाल् मुक्कियमॆऩ्ऱु अर् त्तम्। ऐयऩ्मीर्! ऎऩ्ऱालुम् शरीरत्तैच्चॊल्लुगिऱ सप्तङ्गळ् आकृत्यदि करणरि यायत्तिऱ्कु विषयङ्गळ्। आयिऩुम् अन्द शरीरवाचक सप्तङ्गळ् शरीरियै उणर्त्तु वदु लक्षणावृत्तियिऩ् मगिमैयिऩाल्। को मुदलिय सप्तङ्गळालुङ्गूड व्यक्ति पोदऩमाऩदु लक्षणावृत्तिक्कु अदीऩमाग इरुक्किऱदु। सम्बन्दत्तालुम् अऩुबबत्तियिऩालुमऩ्ऱो लक्षणै कल्पिक्कप्पडुगिऱदु। कोत्वम् मुदलिय जादि मात्रम् कण् मुदलिय इन्दिरियङ्गळाल् क्रहिप्पदऱ्कुत् तगुदियऱ्ऱदाग इरुप्पदालुम् व्यक्ति सम्बन्दत्तालुम को मुदलिय सप्तङ्गळाल् व्यक्कियाऩदु लक्षणैयिऩाल् अऱिविक्कप्पडुगिऱदु। प्रयोगमाऩदु वेऱु विदत्ताल् हित्तिप्पदाग इरुक्क सक्ति यैक्कल्पिप्पदु पॊरुत्तमुळ्ळदाग आगादु। इव्वण्णमल्ल- विसेष्यत्तै विट्टु ऎऩ्ऱुम् इणैबुऱियामल् सेर्न्दे इरुक्किऱ विशेषणत्तैच् चॊल्लुगिऱ सप्त सव पावमाऩदु विसेष्य विषयमाऩ लक्षणा कल्पऩत्तिल् प्रदिबन्दमाग इरुप्पदाल्। अप्पडि इल्लाविट्टाल् जादि मुदलिय सप्तङ्गळुक्कुङ्गूड विशेषमिऩ्ऱि सम्बन्द म् अऩुप्पत्ति इव्विरण्डुमिरुप्पदाल् ओरिडत्तिल् व्यक्ति पयन्दार्त्तबोदगमाग प्रयोगम् प्रसङ्गिक्कुम्। आकृतिये सप्त सक्तिक्कु विषयम्। व्यक्तिबोदमो वॆऩ्ऱाल् अर्थ सामर्त्तियत्तिऩाल्। प्रदयबिज्ञैयिल् समस्कारत्तुडऩ्गूडिऩ इन्दिरियम्बोल। अर्थ सामर्त्तियत्तुडऩ् कूडिऩ सप्त सक्तियाऩदु विशिष्टबो तत्तिल् कारण मॆऩ्बदुम् युक्तमल्ल। जादिमुदलिय सप्तङ्गळिऩ् सरवणत्ति ल्गूड विशिष्टत्तिऱ्कु पोदम् प्रसङ्गिप्पदालेये। सामगरी इरुक्कैयिल्गार्य मुण्डागामल् पोवदु पॊरुन्दा तऩ्ऱो। पॆरियोरे! को मुदलिय सप्तङ्गळ् जादिक्कु व्यक्ति पारतन्त्र्यरूपत्तैच् चॊल्लुगिऩ्ऱऩ। अदऩाल् अवैगळाल् व्य क्तिपर्यन्तमाग अर्थबोदम् उण्डागिऱदु। जादि मुदलिय सप्तङ्गळो वॆऩ्ऱाल् जादि स्वरूपमात्रत्तै उणर्त्तुगिऩ्ऱऩ। अदऩाल् अवैगळाल् वयक्ति पायन्द पोदम् उण्डागिऱदिल्लै। इव्वणणमल्ल, जादिमुदलिय सप्तङ्गळाल् द्रव्यबार तन्द्रिय प्रतिपत्ति इल्लाविडिल् द्रव्यत्तैक्काट्टिलुम् विलक्षणमाऩ जादि प्रदीदियाऩदु पॊरुन्दामल् पोगवेण्डिवरुवदाल्। । अऩ्बरे! जादिक्कु द्रव्यविशेषणमाग इरुप्पदे स्वबावमॆऩ्गिऱ पार तन्द्रियत्तिऩ् अबोदऩम् सॊल्लक्करुदप्पट्टदऩ्ऱु पिऩ्ऩै वेऱु विशेष णङ्गळोडु अऩ्वयम् कारगबावम् इवैगळुक्कु अनर्हमाग इरुत्तलॆऩ्गिऱ पार तन्द्रियत्तिऩ् अबोदऩम् सॊल्लक्करुदप्पट्टिरुक्किऱदु ऎऩ्ऱु, मऱुमॊऴि सॊदिगरणम्।] मुदल् अत्तियायम्। [ऎळसऎ ल्लप्पडुगिऱदु।को मुदलिय सप्तङ्गळाल् अप्पडिप्पट्ट तऩ्मैयुडऩ्गूडि इरु त्तलै अऱिवित्तलाऩदु ऒरु पदत्काल् विसेष्यददैच् चॊल्लुदलैक् कारणमागक् कॊण्डदु। कुण्डलमुळ्ळवऩॆऩ्ऱु सॊल्लप्पट्टवुडऩ् कुण्डलत्तुक्कु रुचिर त्वम् मुदलिय विशेषणङ्गळिऩ् अऩ्वयमुम् कुणडलत्ताललङ्गरिक्कप्पट्टवऩ् ऎऩ्गिऱ वाक्कियत्तिल् पोल कारगबावमुम् उण्डागिऱदिल्लैयऩ्ऱो। इव्वण्ण मिरुगग पारतन्त्र्यत्तिऩ् अबोदऩत्ताल् व्यक्तियिऩ् अबोदऩमाऩदु अङ्गीगरि क्कप्पडुबक्षत्तिल् अऩ्योऩ्याच्रय दोषम् उण्डागुम्,पारतन्त्रियत्तिऩ् अबो तऩत्तिऩाल् विसेष्यत्तिऩ् अबोदऩम्, अदऩ् अबोदऩत्तिऩाल् पारदन्दरियत् तिऩ् अबोदऩम ऎऩ्ऱु। मेलुम् को मुदलिय सप्तङ्गळुक्कु विसेष्यत्तैबो तिक्कुम् सक्ति इल्लाविडिल् जादि मुदलिय सप्तङ्गळुक्कुप्पोल पारतन्त्रियबो तऩत्तिल् असामर्त्तियम प्रसङ्गिक्कुम्। धर्मिबोदना सामर्त्तिय व्यापकमागजादि मुदलिय सप्तङ्गळिल् काणप्पट्टिरुक्किऱ पारतन्त्र्याबोदन सामर्त्तियमाऩदु को मुदलिय सप्तङ्गळिऩिऩ्ऱु निवृत्तिया ऎऩ्ऱदाग तऩक्कु व्याप्यमाऩ धर्मि पोदऩा सामर्त्तियत्तै एऩ् निवरुत्तिक्कच्चॆय्यादु। द्रव्यांसत्तिल् सक्तिवे ण्डाम्, जादिक्कु व्यक्तिबारतन्त्रयत्तैयुम् को मुदलिय सप्तङ्गळ् अऱिविप्पिक्कु मॆऩ्ऱु सॊल्लत्तक्कदल्ल। द्रव्यांसत्तिल् सक्ति इल्लादवैगळाऩ जादिमुद लिय सबदङ्गळालुङ्गूड द्रव्यबारतन्त्रय पोदऩम् प्रसङ्गिप्पदाल्। आदलाल् को मुदलिय सप्तङ्गळाल् द्रव्य प्रदीदियाऩदु सप्त सक्तियैक् कारणमागक्कॊण्ड ते। मेलुम् जादि मात्रमे मुक्कियार्त्तमाऩाल् अप्पॊऴुदु अमुक्कियमाग इरुक् किऱ द्रव्यपर्यन्त प्रयोगददैविड जादि मात्रत्तिल् कोमुदलिय सप्तङ्गळुक्कु प्रचुरप्रयोगम् प्रसङगिक्कुम्। मुक्कियार्त्तमाऩ कुणत्तोडु सम्बन्दमुळ्ळ वस्तु विषयमाऩ प्रयोगत्तैविड मुक्कियार्त्तत्तिल् प्रचुरमाऩ प्रयोगम् काणप्पट्टि रुप्पदाल्। कङ्गा, अक्ऩि सिंहम् मुदलिय सप्तङ्गळुक्कु करै माणवगऩ् पुरुषऩ् मुदलियवऱ्ऱै विषयमागवुडैय प्रयोगत्तैविडमुक्कियार्त्तत्तिल् प्रचुरमाग ङ्र योगम् काणप्पट्टिरुक्किऱदे ऒऴिय को ऎऩ्गिऱ सप्तमाऩदु व्यक्तियिल्निलै पॆऱ्ऱिरुक्किऱदु, महि ष सप्तमाऩदु व्यक्तियिल् निलैबॆऱ्ऱिरुक्किऱदु ऎऩ्ऱु प्र योगमिल्लैयऩ्ऱो जादिये मुक्कियार्त्तमाग इरुक्कुमेयाऩाल् को मुदलिय सप्तङ्गळुक्कुम् जादिमात्र विषयमाऩ प्रयोगत्तिल् तव तल् मुदलियप्रत्ययत्तिऩ तु अपेक्षै इऩमै उण्डागलाम्। कङ्गा मुदलिय सप्तङ्गळ् प्रवाहम् मुदलिय अरत्तङ्गळ् विषयत्तिल् पावप्रत्ययान्दङ्गळाग प्रयोगिक्कप्पडुगिऱवैगळिल्लैयऩ् ऱो। अदिगमाग प्रयोगङगळिऩ् इऩ्मैयुम् पावार्त्तगमाऩ प्रत्ययत्तै अ पेक्षित्तिरुप्पदुम् को मुदलिय सप्तङ्गळुक्कु व्यक्तियिल् निरूडलक्षणा सम्बन्दत् तालॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। प्रचुर प्रयोगत्तिऩ् अऩुसरणमऩ् ऱो लक्षणैक्कु निरूडि। आगैयाल् प्रचुर प्रयोगमिल्लामैयाल् प्रचुरप्रयोगमिल्लै हारमाऩदु इसैयादु। ऎऩ्गिऱ परि प्रसङ्गत्तुक्कु प्रसञ्जनीयाबावत्ताल् परिहरिक्कत्त क्क तऩ्मै इल्लामैयाल्। नॆरुप्पुडऩ् कूडि इरुक्कुम् तऩ्मैयिऩ् प्रसङ्गमाऩ तु नॆरुप्पिऩदु इऩ्मैयिऩाल् परिवारिक्कप्पडुगिऱदिल्लै यऩ्ऱो। पावप्रत्यय अपेक्षियामलिरुत्तलिऩ् प्रसङ्गमाऩदु ऎव्विदत्तालुम् परिहरिक्कमुडि शुक्ल मुदलिय सप्तङ्गळुक्कु कुणियै पोदिक्किऱविषयत्तिल् निरूडलक्ष त्तै याददु। ९स ऎळसअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा णैयै ऒप्पुक्कॊण्डबोदिलुम् पडस्य शुक्ल: (वस्तिरत्तिऩ् वॆण्मैनिऱम्) ऎऩ्ऱु कुणमात्रत्तै उणर्त्तुगिऱ सप्तप्रयोगत्तिल् पावप्रत्ययत्तै अपेक्षि यामलिरुत्तल् काणप्पडुवदाल्। शुक्ल मुदलिय सप्तङ्गळुक्कु लोबित्तिरुक्किऱमदुप् प्रत्ययत्तिऩ् अर्थत्तिल् लक्षणैयाऩदु अऩ्यर्गळाल् ऒप्पुक्कॊळ्ळप्पट्टिरुक् किऱदु। ऎप्पडि समासङ्गळिल् प्रादिबदिगत्ताल् प्रयोगिक्कप्पट्टिराद विभक्तियि ऩ् अर्थत्तिल् लक्षणैयाऩदु विरुम्बप्पडुगिऱदो। लक्षणैक्कु निरूडियावदु ऎल् लाप्रयोगङ्गळिलुम् अऩुगदि ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। को सप्तत्तिल् अदऩ् अबावम् प्रसङ्गिप्पदाल्। को ऎऩ्गिऱ व्यवहारम् तॊडर्न्दु वरुगिऱ तॆऩ्बदुबऱ्ऱि कोत्तु मात्रत्तिलुम् को सप्तमाऩदु ओरिडत्तिल् प्रयोगिक्कप् पडुगिऱदऩ्ऱो। मेलुम् ऎल्ला प्रयोगङ्गळिलुम् पॊदुवागत् तॊडर्न्दु वरु किऱ वृत्तियाऩदु लक्षणैये आगादु। आकृति विषय वृत्तिबोल। वादत् तिल् वऩ्मैवाय्न्दवरे! वेऱु विदत्ताल् हित्ति पॆऱाद वरुत्तियाऩदु मुक् तियम्। उण्मै, वेऱु विदत्ताल् चित्ति पॆऱामलिरुत्तल् काण्बिक्कप्पट्टदु। णैबुरियामल् ऎप्पॊऴुदुम् सेर्न्दे इरुक्किऱ विशेषणङ्गळैच् चॊल्लुगिऱ सप्त ङ्गळुक्कु विसेष्यत्तिल् लक्षणैयै कल्पिप्पदिल् सामर्त्तियत्तिऩ् इऩ्मैनऩ्गु निरूपिक्कप्पट्टिरुप्पदाल्। पॆरियोरे! उम्मुडैय पक्षत्तिल् धर्मियैच्चॊल्लु किऱ पदङ्गळुक्कु पावप्रदाऩ निर्देश स्तलङ्गळिल् मुक्कियार्त्तत्तिऩ् ओर् अंस त्तिल् लक्षणै सॊल्वदु सम्मदम्। नमक्कोवॆऩ्ऱाल् को मुदलिय सप्तङ्गळुक्कु व्यक्तियिल् लक्षणै। अन्द इडत्तिल् सक्तिक्कु विशेषणविसेष्य कोसरत्वम् कल्पिक्कप्पट्टाल् उङ्गळुक्कु कौरवमुण्डागुम्। कौरवम् उण्डागवे उण्डा कुम्। आऩाल् अदु इङ्गु दोषमागादु। लागवत्ताल् निर्वहिप्पदऱ्कु योक्य माऩ इडत्तिल् कौरवमाऩदु दोषमागाददाल्। ल णैयै आच्रयिप्पदिल् अऩुप्पत्तियाऩदु काण्बिक्कप्पट्ट तऩ्ऱो। मेलुम् पसुवैक्कॊण्डु वा मुदलिय वाक्कियङ्गळिल् व्यक्तियिऩ् ज्ञानमाऩदु अर्थसामर्दगियत्ति ऩालुण्डा किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अप्पॊऴुदु सॊल्लक्करुदप्पट्टिरुक्किऱ जादि क्कु प्रदिसम्बन्दियाग इरुक्किऱ द्रव्यमाऩदु उबसर्जनमाग अऱियप्पडुम्। अप् पॊऴुदु पुत्तिरऩ् पिता ऎऩ्बदुबोल् कण्डो कौरयम्’ इन्दक्काळैमाडु ऒरु कॊम्बु मुऱिन्ददु ऎऩ्ऱु सामानादिगरण्यम् उण्डागादु। पुत्रमानय’ (पिळ्ळैयैम अऴैत्तुवा) ऎऩ्गिऱ इडत्तिल् (मम ऎऩ्ऩुडैय य) ऎऩ्गिऱ पदत्तैच्चॊल्लाम लिरुन्दबोदिलुम् अर्थवसत्ताल् सॊल्वदऱ्कु विरुम्बप्पट्टिरुक्किऱ पुत्तिरऩुक्कु प्रदिसम्बन्दियाऩ पितावाग अऱियप्पडुगिऱ तेवदत्तऩ् पुत्रऩुक्कु अप्रदाऩऩाग अऱियप्पडुगिऱाऩे ऒऴिय तलैमैबऱ्ऱि विसेष्यमाग अऱियप्पडुगिऱाऩिल्लै यऩ् ऱो। अन्दबित्रुत्वमाऩदु अन्दबुत्रत्वत्तिऱ्कु अवच्चेदार्त्तमाग इरुप्पदाल् को मुदलियसप्तङ्गळिलोवॆऩ्ऱाल् द्रव्यमे पिरदाऩमाग अऱियप्पडुगिऱदु। ‘कङ्गायाम् कोष:’ (कङ्गैयिल् ऎडैच्चेरि) ऎऩ्गिऱ इडत्तिल् प्रवाहमाऩदु सॊल्लक्करुदप् पट्टिराददाल् कूलम् (करै) अदऱ्कु उबसर्जऩमाग अऱियप्पडुगिऱदिल्लै। सत्रिणो कच्चन्दि (कॊडैक्कारर्गळ् पोगिऩ्ऱार्गळ् ) ऎऩ्गिऱ इडत्तिल् अच्चत्रिगळ् (कॊ टै इल्लादवर्गळ्) कॊडैक्कारर्गळुक्कु प्रदिसम्बन्दिगळाग अऱियप्पडामलिरु प्पदाल् अच्चत्रिगळ् (कॊडै इल्लादवर्गळ्) कॊडैक्कारर्गळुक्कु अप्रदा नर्गळाग अऱियप्पडुगिऱार्गळिल्लै। आगैयाल् सॊल्लवेण्डुमॆऩ्ऱु विरुम्बप्पट् टिरुक्किऱ अर्थत्तिऱ्कु प्रदि सम्बन्दियाग अऱियप्पट्टिरुन्दबोदिलुम् प्रदाऩमाग अऱियप्पडुगिऱ द्रव्यमाऩदु सप्त सक्तियिऩालेये अऱियप्पडुगिऱदु। ‘अयम्बुत्री’ तु तिगरणम्।] मुदल् अत्तियायम्। [ऎासगू सॊल्लप्पडु (इवऩ् पिळ्ळैयुळ्ळवऩ्) ऎऩ्गिऱ इडत्तिल् पुत्रि सप्तत्ताल् अऱियप्पडुगिऱ पुत्त ऩुळ्ळवऩ्बोल। मेलुम् विसेष्यांसत्तिल् सक्तियुळ्ळरूपि सप्तत्ताल् रूपत्तिऩ् अऱिवु काणप्पडुवदालुम् अदिल्लाद रूप सप्तत्ताल् विसेष्यत्तिऩ् प्रदीदि का णप्पडामैयालुम् सप्तविशेषत्तोडु सम्बन्दम् पॆऱ्ऱ विसेष्यत्तिऩ् प् तीदियाऩदु अऩ्यै व्यदिरेगङ्गळाल् सप्त सक्तियैक्कारणमागक्कॊण्डदॆऩ्ऱु निच्चयिक्कप्पडुगिऱदु। आगैयाल् को मुदलिय सप्तङ्गळुक्कु विसेष्यत्तै अऱिवि क्कुम् सामर्त्यमाऩदु सक्तियिऩालुण्डागिऱदु। ऐयऩे! व्यक्तिगळ् मुडिवऱ्ऱ वैगळाग इरुप्पदाल् अन्द व्यक्तिगळोडु सम्बन्द क्रहणम् पॊरुन्दादु। ऒरु व्यक्तियिल् को सप्तत्ताल् सॊल्लप्पडत्तक्क तऩ्मैयिऩ् विषयमाग व्युत्पत्ति एऱ्पडुगिऱदॆऩ्ऱाल् वेऱु व्यक्तिक्कु को सप्तत्ताल् वाच्यत्वम् सम्बवियादु। इव्वण्णमल्ल। व्युत्पत्तियाऩदु ऎङ्गु जादियो अङ्गु इन्द सप्तम् ऎऩ्ऱु इव्विदमाग इरुप्पदाल्- अदऩाल् वाच्यदैक्कु निमित्तम् ऒऩ्ऱाग इरुप्पदाल् तऩित्तऩियाग ऒव्वॊऩ्ऱिलुम् व्युत्पत्तियिऩ् अपेक्षै इल्लामैयुम् ऒरे सम यत्तिल् ऎल्ला व्यक्तिगळुक्कुम् वाच्यदा व्युत्पत्तियुम् ऒव्वॊरु व्यक्तियिलुम् वाच्यदैक्कु निमित्तमाऩदु सिऱन्ददाग इरुप्पदाल् ऒव्वॊरु व्यक्तिक्कुम् वाच्य त्व हित्तियुम् इसैवुरुगिऱदु। ऎव्वाऱु ऎण्णिऱन्द व्यक्तिगळुक्कु पुत्तियिल् आरोहणम् सात्यमागुमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् व्यक्तिगळुक्कुसप्तवाच्य त्वत्तै मऱुक्कुगिऩ्ऱ उऩ्ऩाल् व्यक्तिगळ् अऱियप्पट्टवैगळा? इल्लैया? इल्लै ऎऩ्ऱु सॊल्वायेयागिल् अवैगळिल् सप्तङ्गळाल् उणर्त्तप्पडत्तक्क तऩ्मैयै निषेदिप्पदु पॊरुन्दादु। स्वरूपलाबम् पॆऱ्ऱ ऒऩ्ऱिल् अप्पडिप्प ट्टदे ऒऩ्ऱु निषेदिक्कप्पडुगिऱदु। अऱियप्पट्टवैगळॆऩ्ऱु मेयाऩाल् सिल व्यक्तिगळ् अऱियप्पट्टदा अल्लदु ऎल्ला व्यक्तिगळुमा? मुदल् इरण्डावदु पक्षत्तिल् ऎल्लाव्यक्तिगळुक्कुम् सप्तवाच्यत्व निषेदम् कूडादु। पक्षत्तिल् उऩ्ऩैप्पोल ऎल्लोरुम् ऎल्ला व्यक्तिगळैयुम् अऱिवार्गळ्, व्युत्पत् तियुळ्ळवर्गळागवुम् आवार्गळ्। आगैयाल् कोमुदलिय सप्तङ्गळ् तऩ्सक्तियिऩाले ये व्यक्तिगळै अऱिविक्किऩ्ऱऩ। अप्पडिप्पोलवे शरीरत्तैच्चॊल्लुगिऱ सप्तङ् गळुम् तऩ् सक्तियिऩालेये शरीरिपर्यन्तम् अर्थत्तै उणर्त्तुगिऩ्ऱऩ वॆऩ् पदु चित्तित्तदु। इव्वण्णम् शरीरत्तैच्चॊल्लुगिऱ सप्तङ्गळ् शरीरिपर्यन्तम् सिदचित्तुक् अर्थबोदगङ्गळाग इरुक्कलाम्। अदऩाल् परमात्मसप्तत्तिऱ्कुम् कळैच्चॊल्लुगिऱ सप्तङ्गळुक्कुमुऩ्ऩ सामानादिगरण्यत्तिऱ्कु ऎऩ्ऩ वॆऩ्ऱु विऩवप्पडुमेयाऩाल् मऱुमॊऴि कूऱुगिऱार्-एवम् ऎऩ्ऱु। प्रयोजगागारत्तैच्चॊ ल्ला निऩ्ऱुगॊण्डु निगमऩम् सॆय्गिऱार् - अद : ऎऩ्ऱु। इव्वण्णम् ‘तन्द्वमसि शरीरमागक्कॊण्डिरुक् ऎऩ्गिऱ वाक्कियत्तिऩाल् चित्तुक्कळैयुम् अचित्तुक्कळैयुम् किऱ कारणावस्तैयुडऩ्गूडिऩ प्रह्मत्तुक्कुम् कार्यावस्तैयुडऩ् कूडिऩ प् ह्मत्तुक्कुम् ऐक्यम् कूऱप्पट्टदु। प्रकारङ्गळुडऩ् कूडिऩ इरण्डुवस्तुक्क ळुक्कुम् ऐक्यम् कार्य कारणङ्गळ् इरण्डुक्कुम् ऐक्यमुमॆऩ्ऱु अर्थबेदमिरुप्प ताल् वाक्यबेदमॆऩ्ऱु सङ्गिक्कत्तक्कदल्ल। प्रकारित्वमाऩदु पदत्तालऱियत्तक्क ताग इरुप्पदाल्। तत् ऎऩ्गिऱ पदमऩ्ऱो प्रकृत वस्तुवाचकम्, सर्वज्ञत्वम् मुदलिय कुणङ्गळोडुगूडियदुम् सिदसित्रूपमाऩ जगत्तै शरीरमागक्कॊण्डिरुक्कि ऱदुमाऩ कारणवस्तुवऩ्ऱो प्रकृतम् ‘तदैक्षद, एकमेव, पहुस्याम् तत् तेजोस्रुजद, अनुप्रविच्य नामरूपे व्यागरवाणि, सदायदनस्सत्प्रदि ष्टा:’’ इदु मुदलिय श्रुति वसऩङ्गळाल् लङ्कल्पत्तिऱ्कु आच्रयमाग इरुत्तल्, निगरिल्लादवऩाग इरुत्तल्, असिदन्दर्गदऩाऩ जीवऩुक्कुळ् प्रवेशित्तु नामरूप् ६ ऎऱरुय] च्रुदप्रकाशिगा स्हितम् श्रीबाष्यम्।(जिज्ञासा व्यागरणम् सॆय्दल्, तारणम् इवैगळ् तुलक्कमागक् कूऱप्पट्टिरुप्पदाल्। आगै याल् तत् ऎऩ्गिऱ पदमाऩदु सर्वज्ञत्वम् मुदलिय कुणङ्गळुडऩ् कूडिऩदुम् जगत् तै शरीरमागक्कॊण्डिरुप्पदुमाऩ प्रह्मत्तै उणर्त्तुगिऱदु त्वम् पदमाऩदु कार्यमाऩ अचित्तोडु सेर्क्कैयुऱ्ऱ जीवविशेषत्तुडऩ् कूडिऩ प्रह्मत्तै उणर्त्तुगिऱदु। आदलाल् इरण्डु अवस्तैगळुडऩ्गूडिऩ प्रह्ममाऩदु चित्तु क्कळैयुम् अचित्तुक्कळैयुम् प्रकारङ्गळाग उडैयदॆऩ्बदु पदङ्गळालऱियप्पट् टदु। इरण्डुबदङ्गळिलिरुक्किऱ ऒरे विभक्तियिऩाल् कारणावस्तैयुडऩ् कूडिऩ प्रह्ममुम् कार्यावस्तैयुडऩ् कूडिऩ प्रह्ममुम् ऒऩ्ऱॆऩ अऱियप्पडुगिऱदु। अदऩाल् वाक्कियबेदमिल्लै। आगैयाल् कार्यावस्तैयुडऩुम् कारणावस्तैयु टऩुम् कूडिय प्रकारियाऩदु ऒऩ्ऱॆऩ्बदु ‘तत्त्वमसि’ ऎऩ्गिऱ वाक्कयत्तिऩाल् प्रदिबादिक्कप्पट्टदु। त। परमात्मावैक्कुऱित्तु जगत् ऎव्वण्णम् शरीरमागिऱदु ? प्रह्मत्तुक्कु प्र पञ्जम् शरीरमॆऩ्ऱु चित्तित्तुविट्टाल् प्रह्मत्तुक्कु जगत्रूपशरीरसम्बन्दत्ताल् दोषङ्गळ् सम्बवित्तुलिडुम्। कूऱप्पट्टुळ्ळ अऩुक्राहगन्यायत्तिऩाल् अऩुक्क हिक्कप्पडत्तक्क प्रमाणम् यादु? ऎव्वण्णम् व्युत्पत्ति विरोदत्तिऱ्कु परिहा रम् इदुमुदलिय शङ्कैवरिऩ् कूऱुगिऱार् - अयमर्त्त : ऎऩ्ऱु। अऩ्यऩाल् स्वरूपैक्य परमाग उदाहरिक्कप्पट्टिरुक्किऱ सुत्रत्तैयुम वाक्कियगाररुडैय वसऩददैयुम् वियाक्कियाऩम् सॆय्गिऱार् - इदमे व इदुमुदलियदाल्। इन्द इडत्तिल् इन्द अर् त्तम् सेर्त्तु अऩुसन्दिक्कत्तक्कदु। मुरुषावादिगळागिऱ अत्वैदिगळाल् सामा नादिगरणय निर्वाहङ्गळ् पलवाऱाग सॆय्यप्पडिरुक्किऩ्ऱऩ। अन्द इडत्तिल् सामा नादिगरण्यमाऩदु प्रच्रुद वस्तुवैक्काट्टिलुम् वेऱाऩ वस्तुक्कळिऩ् वयरु त्तियिऩ् वायिलाग निर्विशेषमाऩ वस्तुमात्रत्तै उणर्त्तुगिऱ तॆऩ्बदु सत्यम्’ इदु मुदलिय वाक्कियत्तिऩाल् निरसऩम् सॆय्यप्पट्टदु। व्याव्रुत् तिगळ् उपलक्षणमॆऩ्गिऱ पक्षत्तिल् मऱ्ऱॊरुबदत्तिऱ्कु प्रयोजऩत्तिऩिऩ्मै एऱ्पडुवदालुम् विशेषणत्वत्तै ऒप्पुक्कॊण्डाल्मुक्कियम् सम्बविप्पदाग इरुक् कैयिल् अदैविट्टु लाक्षणिकमाऩ अर्थत्तै एऱ्ऱुक्कॊळ्वदॆऩ्बदु पॊरुन् दाददालुम्,तत्त्वमसि ऎऩ्गिऱ वाक्कियत्तिल् अऩ्वय मुगत्ताल् स्वरूपमात्र परत्वम् सॊल्लप्पट्टाल् तत् ऎऩ्गिऱ सर्वनामसप्तत्तिऱ्कु प्रकृत परामर्सित्व पङ्गम्, इरण्डु पदङ्गळुक्कुम् लक्षणै, प्रवृत्ति निमित्तबेदमिल्लामैयाल् सा मानादिगाण्य लक्षणत्तिऱ्कु हाऩि। उपलक्षणरूपमाऩ प्रवृत्ति निमित्तत्तै आच्रयिक्कुम् पक्षत्तिल् पदान्दरत्तिऱ्कु प्रयोजऩमिऩ्मै, तदैक्षद इदु मुदलिय उपक्रमविरोदम्, उपक्रमोबक्रम विरोदम्, च्रुत्यन्दर विरोदम्, तिरोदाऩम् मुदलिय अऩुप्पत्तिरूप तर्क्कविरोदम्, ऎऩ पल तूषणङ्गळ् उरैक्कप्पट्टिरुक्किऩ्ऱऩ। पादार्त्त सामानादिगरण्यमिङ्गु ऒप्पुक्कॊळ्ळप्पडु मेयागिल् स्वरूपलक्षणैयुम् नञर्त्तलक्षणैयुम् सम्बविप्पदाल् इरण्डु पद ङ्गळुक्कुम् लक्षणै मुदलिय दोषङ्गळ्। प्रत्यक्षत्ताल् पादम् काणप्पडामै याल् वाक्कियत्तिऱ्कु पादत्तिल् करुत्तॆऩ्गिऱ वसऩत्तिऱ्कु अऩुबबत्ति पदान्द रत्ताल् विरोदिधर्मत्तिऩ् उबस्ताबऩमिल्लाददुबऱ्ऱि विरोदमिल्लामैयाल् पाद कल्पऩैक्कु अऩुबबत्ति ऎऩ्ऱु अदिगमाऩ इरण्डु तूषणङ्गळुम् कूऱप्पट्टि रुक्किऩ्ऱऩ। अव्वाऱे ‘सर्वम् कल्विदम् प्रह्म’ ऎऩ्गिऱ इडत्तिलुळ्ळ सामा नादिगरण्यमुम् सर्वबायमाऩ प्रबञ्जत्तिल् प्रह्मत्वागारारोबणत्तिल् करु त्तुळ्ळदल्ल वॆऩ्बदुम् युक्तमल्ल। सर्वत्वम् प्रह्मत्वम् इव्विरण्डुधर्म ङ्गळुक्कुम् ऒरु आदारत्तिलिरुप्पु इल्लामैयाल् सामानादिगरण्य लक्षणमिल् तिगरणम्।] मुदल् अत्तियायम्। [ऎळरुग लामैयालुम् उण्मैयागवे इरण्डु धर्मङ्गळुक्कुम् ऒरु अदिगरणत्तिल् निलै पॆऱ्ऱिरुत्तल् सम्बविक्किऱदाग इरुक्क अदै उपेक्षित्तु अबरमार्त्तमाऩ ऐक्य विषयत्वत्तै आच्रयिप्पदु पॊरुन्दाददालुम् ऐक्यम् अबरमार्त्त मॆऩ्ऱुसॊऩ् ऩाल् सामानादिगरण्य वाक्कियत्तिऱ्कु प्रामाण्यम् इऴक्कप्पट्टदाग आगिऱदु,प्र तिबादिक्कप्पडवेण्डुमॆऩ्ऱु विरुाबप्पट्टिरुक्किऱ वाक्कियम् मित्यैयाग प्पदाल्। इव्वण्णम् अचित्तुक्कुम् प्रह्मत्तिऱ्कुम् सामानादिगरण्यमाऩदु सत्यत्तिऱ्कुम् अन्रुगत्तिऱ्कुम् ऐक्यमिल्लामैयाल् युक्तमऩ्ऱु। ६ अन्दक्करणम् चिन्मात्रम् इव्विरण्डुक्कुम् ऐक्यमिल्लामैयाल् प्रह्माहमस्मि ’ ऎऩ्गिऱ सामानादिगरण्यम् इसैयादु। अहम् सप्तमाऩदु अन्दक्करणरूपमाऩ उबादि विशिष्टमाऩ ज्ञप्तियैच् चॊल्वदाल् अदऱ्कु उबबत्ति ऎऩ्ऱु सॊल्लप्पडु मेयाऩाल्, अल्ल अहम् सप्तत्तिऱ्कु अन्दक्करणरूप उबादियुडऩ्गूडिय ज्ञप्ति यैच् चॊल्लुम् तिऱमै इल्लामैयाल्। ऎप्पडि अहम् इच्चामि, त्वेष्मि ’ ऎऩ्गिऱ इडत्तिल् इच्चै मुदलियदऱ्कु अहमर्त्त विशेषणमाग व्यवहारम् वरुवदाल् अहम् सप्तत्तिऱ्कु अन्दक्करणरूप उबादि विशिष्टमाऩ इच्चैमुद। लियदैच् चॊल्लुम् तिऱमै इल्लैयो; इव्वण्णमे अहम्जानामि ऎऩ् किऱ प्रयोगत्ताल् अन्द अन्दक्करणोबहितमाऩ ज्ञप्तियैच् चॊल्लुम् वल्ल मै अहम् सप्तत्तिऱ्कुप् पॊरुन्दादु। ज्ञप्तिये ज्ञप्तियिऩाल् विशेषिक्कप्प टुगिऱदिल्लैयऩ्ऱो। अऱिगिऱवऩ्, अऱियत्तक्क वस्तु, इवैगळोडु इणैबुऱियाद ज्ञाऩम् इवैगळैविड वेऱाऩ ऒऱाऩॊरु मुयल्गॊम्बुबोऩ्ऱ ज्ञानमाऩदु लौगिगर्गळुडैय पुत्तिक्कु कोसरमल्लाददाल् अन्द ज्ञानत्तैच् चॊल्ववेण् डुमॆऩ्गिऱ विरुप्पत्ताल् अहम् सप्त प्रयोगमाऩदु पॊरुत्तमुळ्ळदाग आगादु। आगैयाल् ‘अहम् प्रह्मास्मि’ ऎऩ्गिऱ सामानादिगरण्यम् तगाददु इरण्डु अन्दक्करणङ्गळुक्कुम् ऐक्यमिल्लामैयालुम्, अहम् मुदलिय सप्तङ्गळुक्कु मुऱ् कूऱप्पट्टुळ्ळ न्यायत्ताल् अन्दक्करणोबहितमाऩ ज्ञप्तिवासित्वमिल्लामै यालुम्। अहम् मऩुबवम् इदुमुदलिय सामागादिगरण्यमुम् पॊरुत्तमिल्लाददु। प्राणऩ् मुदलिय असेदऩ वस्तुवुक्कुम् जीवऩुक्कुम् ऐक्यमिल्लामैयाल् ‘प्रा मदत्स्सर्वमहम् सर्वम्’ इदु णोस्मि प्रज्ञात्मा, अहमेवेदम् सर्वम्, मुदलियदुम् युत्तमल्ल। अहम् हरि:, सर्वमिदम् जनार्दऩ: ऎऩ्ऱु जीवऩैयुम् ईश्वरऩैयुम् सॊल्लुगिऱ इरण्डु सप्तङ्गळुक्कुम्, अचित्तैयुम् ईश्वरऩैयुम् सॊ ल्लुगिऱ इरण्डु सप्तङ्गळुक्कुम् सामानादिगरण्यम् युक्तमल्ल। जीवऩ् ईश्वरऩ् इव्विरण्डुम् प्रुदिवी मुदलियवैगळुम् चिन्मात्रत्तिल् कल्पिदमाग इरुप्पदाल् कयि ऱ्ऱिल् कल्पिक्कप्पट्टिरुक्किऱ सर्प्पम्, पूमियिऩ् पिळवु। जलदारै, इवैगळैच्चॊल् लुगिऱ सप्तङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु सामानादिगरण्य मिल्लैयऩ्ऱो। अत्यस्त वस्तुक्कळैच् चॊल्लुगिऩ्ऱवैगळाऩ अहम् हरि:सर्वम् इदु मुदलिय सप्तङ् गळ् अदिष्टाऩमाग इरुक्किऱ परप्रह्म प्रदाऩङ्गळाग इरुप्पदाल् ऒरु अदिगर णत्तिल् अदावदु ऒरु विसेष्यत्तिल् इरुत्तलॆऩ्गिऱ सामानादिगरण्य लक्ष् णम् पॊरुत्तमुळ्ळदाग आगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। आकृति यैच् चॊल्लुगिऱ सप्तङ्गळ् व्यक्तिपर्यन्तमाग अर्थत्तै उणर्त्तुवदुबोल अत्यस्त वस्तुवैच् चॊल्लुगिऱ सप्तङ्गळ् अदिष्टाऩपर्यन्तमाग अर्थत्तै (वॆळ्ळि सप्त उणर्त्तुगिऩ्ऱऩ वॆऩ्गिऱ व्युत्पत्ति इल्लामैयाल्। रजद त्तिऱ्कु सुक्तित्वत्तिऱ्कु आच्रयमाऩ द्रव्यत्तैच् चॊल्लुम् सक्ति इरुप्पदागऎळरुउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा कू व्युत्पत्ति इल्लै यऩ्ऱो। अप्पडिप्पट्ट व्युत्पत्तियिऩ् इऩ्मैयाऩदु सिप्पित्तुण्डु मुदलियदिल् रजदम् मुदलिय सप्तङ्गळुक्कु प्रवरुत्ति निमित् तमाऩ रजदत्वम् मुगलिय धर्मङ्गळिऩ् इऩ्मैयाल् एऱ्पडुगिऱदु। अऩ्बरे! अत्यस्त वस्तुक्कळैच् चॊल्लुगिऱ सप्तङ्गळ् अदिष्टाऩत्तिल् मुक्किय वृत्ति युळ्ळवैगळ्। ‘इदम् रजदम्’ इदु वॆळ्ळि ऎऩ्गिऱ वरुत्तर्गळिऩ् व्यवहार त्तै मूलमागक्कॊण्ड व्युत्पत्ति इरुप्पदाल् ऎऩ्ऱु कूऱप्पडुमेयाऩाल् मऱु मॊऴि उरैक्कप्पडुगिऱदु, ऎन्द अर्थत्तैच् चॊल्लवेण्डु मॆऩ्गिऱ विरुप् पत्ताल् सप्तप्पयोगम इऩ्ऱियमैयाददाग एऱ्पट्टिरुक्किऱदो अन्द सप्तप्र योगत्तिऱ्कु अन्द अर्थत्तै उणर्त्तुम् तिऱमै निच्चयम्। अदिल् इदुसॊल् लत्तक्कदु। अत्यस्त वस्तुवैच्चॊल्लुगिऱ सप्तत्तिऱ्कु अदिष्टाऩ पर्य न्दम् अर्थत्तै उणर्त्तुम् तिऱमैयुण्डु ऎऩ्बदिल् प्रन्दियुळ्ळवर्गळिऩ् प्र योगम् मूलमा? अल्लदु अऱिञर्गळुडैय प्रयोगम् मूलमा? पक्षम् सरियल्ल, रजगत्तिलुम् मुऩ्ऩिलैयिलिरुक्किऱ वस्तुविलुम् मुऱैये इदु अत्यासत्ताल् विषयीगरिक्कप्पट्टदल्ल। अत्यस्त वस्तुवुक्कु अदिष्टाऩमल्ल ऎऩ्गिऱ पुत्तियिऩालेये अङ्गे रजद सप्त प्रयोगमिरुप्पदुबऱ्ऱि अन्द प्र योगमाऩदु अत्यस्तत्तैच् चॊल्लुगिऱ सप्तत्तिऱ्कु अदिष्टाऩ पर्यन्तमाग अर्थत्तै उणर्त्तुम् तिऱमैयुण्डॆऩ्बदऱ्कु सादगमाग इल्लामैयाल्। तेव तत्तत्वधर्माबावाज्ञानत्तिऩाल् सम्बविक्किऱ तेवदत्त सप्त प्रयोगमाऩदु तेवदत्त सप्तम् यज्ञदत्तऩैच् चॊल्वदिल् मूलमागादऩ्ऱो। इरण्डावदु पक्षत्तिलुम् रज्जूस्सर्प्प: (कयिर् पाम्बु) ऎऩ्गिऱ प्रयोगमाऩदु सर्प्पसप्तमा ऩदु मुऩ् अनारोबिद पुत्ति मूलप्रयोगानुवाद रूपमाग इरुप्पदाल् आरोबिक् कप्पट्टिरुक्किऱ विषयत्तिल् सक्तियै कल्पिप्पदिल् मूलमाग आगादु। मुदलावदु अऩ्बरे ! विसेष्यत्तै विट्टु इणैबुऱियाद विशेषणवाचक सप्तङ्गळु क्कु विसेष्य पर्यन्तम् अर्थत्तै उणर्त्तुम् तऩ्मै इष्टमाऩदु। अत् यासत्ताल् कल्पिक्कप्पट्ट वस्तुवाऩदु अदिष्टाऩत्तिऱ्कु अदैविट्टुप्पुरिक्क मुडियाद विशेषणमाग इरुक्किऱदु। अदु इरुन्दाल् अवबासिप्पदालुम् अदिल् लाविडिल् अवबासमिल्लामैयालु मॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। वेऱु इडत्तिलिरुक्किऱ विशेषणत्तुक्कु मुऩ्ऩिलैयिलिरुक्किऱ वस्तुवै उत्तेचित्तु अप्रुदक् चित्ति इल्लामैयालुम्, अक्यादि पक्षत्तिल् अत्यसदम् अदिष्टानम् इव्विरण्डुमे इल्लामैयरलुम्, म्रुषावादि पक्षत्तिल् मण्णिऩ् विवर्दमाग इरुक्किऱ कुडम् मुदलियदऱ्कुम् अविद्यै ऎऩ्गिऱ दोषत्तिऩदु विवर्दमाग इरु क्किऱ रजदत्तिऱ्कु स्वर्णत्तैक् कुऱित्तुप्पोल मुऩ्ऩिलैयिलिरुक्किऱ वस्तुवैक् कुऱित्तु अप्रुदक् विशेषणत्व मिल्लामैयालुम्। आगैयाल् जीवेश्वर सामा नादिगरण्यम् युत्तमऩ्ऱु। मेलुम्, तत्त्वमसि मुदलिय वाक्कियङ्गळिल् प्रह्मत्तिऱ् कुवाचकमाग इरुक्किऱ पदत्तोडु सेर्क्कैबॆऱ्ऱिरुक्किऱ त्वम् मुदलिय जीववाचक पदमाऩदु मुक्कियार्त्तत्तै इऴक्कामैयिऩाल् समानादिगरणमा? अल्लदु अदै इऴन्ददऩाला? मुदलावदु पक्षत्तिल् वस्तुवुक्कु सविशेषत्वमुम्, तो षत्तिऱ्कु अर्हमागवुम् अनर्हमागवुमिरुक्किऱ इरण्डु वस्तुक्कळुक्कुम् ऐक्य त्तिऩ् अऩुबबत्तियुम्। इरण्डावदु पक्षत्तिल् जीवऩ् प्रुह्मम् इन्द इरण्डु क्कुम् ऐक्यम् चित्तियादु। जीवबावम् मित्यैयाऩदाल् अदिष्टाऩमात्रत्तिऱ्कु पारमार्त्त्यमुम् हित्तियादु। प्रकृत्यंसत्तैच् चॊल्लक् करुदप्पट्टिरुगिऱ अर्थैक्यत्तै उणर्त्तुवदिल् मुक्कियमाऩ करुत्तुळ्ळ समानविभक्तिक्कु तिगरणम्।] मुदल् अत्तियायम्। (ऎळरुगू अदऩाल् सॊल्लक्करुदप्पट्टिराद अर्थैक्यत्तैप्रदिबादिप्पदिल् सामर्त्तिय मिल्लामैयालुम्, अदऩाल् सॊल्लक्करुदप्पट्टिराद विशेषण मित्यात्वत्तै प्रदिबादिप्पदिल् सामर्त्तिय मिल्लामैयालुम्। प्रह्रुष्टो ऐनबद: (तेस माऩदु अदिग सन्दोषमुळ्ळदु। अग्निर्माणवग: (सिऱुवऩ् नॆरुप्पु) ऎऩ्गिऱ इन्द इडङ्गळिल् जनबदत्तिऱ्कुम् प्रहर्षमुळ्ळ वस्तुवुक्कुम्, अक्ऩिक्कुम् माणवगऩुक्कुम् ऐक्यमुम, ऐनबदत्वम् अक्ऩित्वम् इव्विरण्डुम् मित्यैयाऩ ताल् अवैगळिऩ् अदिष्टानमात्रददिऱ्कु पारमार्त्त्यमुम् सिद तियादऩ्ऱो। जपेदसप्तत्ताल् वाच्यमाऩ अर्ददत्तैविड वेऱाऩ वॆळिप्पट् टिरुक्किऱ अर्थम् लक्षणावृत्तियिऩाल् उणर्त्तप्पडुगिऱदु। त्वम सप्तत्तालो वॆऩ्ऱाल् वाच्यार्ददत्तिऩदु एकदेशमाऩदु लक्षणैयिऩाल् उणर्त्तप्पडुगिऱदु, आदलाल् अदऱ्कु अत्तऩ्मैयै विधिक्कुम् पक्षददिल् अदिष्टाऩैक्यमुम् विरो तत्ताल् जीवबावमित्यात्वमुम् चित्तिक्किऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। ज्ञात्रु पदत्तोडु समानादिगरणङ्गळाग वऴङ्गप्पडुगिऱ त्वम् मुदलिय सप्तङ्गळु क्कु ज्ञप्तियुडऩ् वैयदिगरण्यत्तिऩाल् ज्ञप्तियै उणर्त्तुम् तऩ्मै चित्ति याददाल् वाच्यार्त्तददिऩदु एकदेशत्तिल् लक्षणै ऎव्विदददालुम् सॊल्वदऱ्कु सात्तियप्पडादु। अदु हित्तित्तालुम् अदिष्टाऩैक्यमुम् इतरमाऩ आगार त्तुक्कु मित्यात्वमुम् चित्तियादु। तूरत्तिलिरुक्किऱ पावदददिऱ्कु मुऩ्ऩिलैयि ल ऎऱिगिऱ नॆरुप्पैक्कण्डु मलै नॆरुप्पुप्पत्ति ऎरिगिऱदु ऎऩ्ऱु सॊऩ्ऩाल् मलै क्कुम् नॆरुप्पुक्कुम् ऐक्यमुम ताऴ्वरै मुदलिय वेऱु पिरदेशङ्गळ् मित्यैयाऩ ताल् अदिष्टाऩ मरददिऱ्कु पारमार्त्त्यमुम् हित्तियादऩ्ऱो। आगैयाल् सॊल्ल उत्तेसिक्कप्पट्टिरुक्किऱ एकत्वत्तिऱ्कुम जीवबावमित्यात्वत्तिऱ्कुम् सित् तिइल्लै। आगैयाल् ऎल्ला सामानादिगरणियमुम् म्रुषावादिगळुक्कु विरुत्तम्। ऒळबादिगमाऩ पेदाबेद पक्षत्तिलुम् मुक्कियवृत्तियिऩाल् सामाना तिगरण् यम्बॊरुत्तमुळ्ळदाग आगिऱदिल्लै। अदै निरूपिक्किऱोम् - अन्द ऒळबादिग पेदा पेदवादि मदत्तिल् ईश्वरऩे यऩ्ऱो प्रह्मम्। जीवेश्वरर्गळुक्कुम् असिदी स्वरर्गळुक्कुम् क्लेसम् कर्मम् मुदलियवैगळुगगुत् तगुदियुऱ्ऱिरुत्तल् अवैगळु क्कु तगुदियऱ्ऱिरुत्तल्, परिणामत्तुडऩ् सेर्न्दिरुत्तल्, परिणाममिल्लामलिरुत्तल्, इप्पडिप्पट्ट विरुत्त स्वबाव सम्बन्दत्ताल् अवैगळैच् चॊल्लुगिऱ सप्तङ् गळुक्कु कडम् पडम् मुदलिय सप्तङ्गळुक्कुप्पोल सामानादिगरण्यमिल्लै। पेदम् पोल अबेदमुमिरुप्पदाल् अदऱ्कु उबबत्ति ऎऩ्ऱु पगरप्पडुमेयाऩाल्, अल्ल। एदो ऒरु आगारत्ताल् ऐक्यमिरुन्दबोदिलुम् प्रवृत्ति निडत्तबावाबाव लक्ष णमाऩ विसेष्यांसबेदमाऩदु अऱियप्पडा निऩ्ऱिरुक्कैयिल् समानविभक्तिक्कु ऐक्य प्रदिबादनत्तिल् सामर्त्तियमिल्लामैयाल्। ऎक्कारणत्ताल् मुदलावदाऩ पदत्ताल् अऱियप्पट्टिरुक्किऱ विसेष्यत्तैक् काट्टिलुम् वेऱु पदत्ताल् उणर् त्तप्पट्टिरुक्किऱ विसेष्यत्तिऱ्कु कॊञ्जङ्गूड पेदत्तै सहियामलिरुक्किऱ अबिऩ्ऩत्वमे सामानादिगरण्यत्ताल् अऱियत्तक्कदाग इरुक्किऱदो अक्कारण त्तालेये यऩ्ऱो कण्डम् मुण्डम् इरण्डुगळुक्कुम् व्यक्ति जादि स्वरूपत्ता लुम्, कडम् सरावम् इरण्डुगळुक्कुम् कार्यगारण स्वरूपत्तालुम्, कोवुक्कुम् वालुक् कुम् अवयवावयवि पावत्तालुम्, अल्लदु एकदेश एकदेशि पावत्तालुम्, पिऩ्ऩत् वम् पोल अबिऩ्ऩत्वमुम् ऒप्पुक्कॊळ्ळप्पडा निऩ्ऱिरुन्दबोदिलुङ्गूड कण्ड: मुण्ड:, कड: $ सराव:, कौ: पुच्चम् ऎऩ्ऱु सामानादिगरण्यम् किडैयादु। जी सरावम् - वाणाय् अल्लदु मडक्कु पुच्चम् - वाल्। ऎरुस]रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा * अऩ्बरे ! ओसित् असित् इव्विरण्डुम् प्रह्मत्तिऩुडैय एकदेशमादलाल् शुक्ल: कृष्ण: रक्तञ्जायम्बड: (इन्द वस्त्रमाऩदु वॆळुप्भागवुम् करुप् भागवुम् सिवप्भागवुमिरुक्किऱदु) ऎऩ्गिऱ प्रयोगत्तिल् पोलव्यक्तम् विष्णुस्त ता व्यक्तम् पुरुष:काल एवस इदु मुदलिय इडङ्गळिल् सामानादिगरणयम् पॊ रुत्तमुळ्ळदाग आगिऱदु। इव्वण्णमल्ल + अवडवावयविबावमिरुन्दबोदिलुङ् गूड अङ्गुळि: पुरुष: (विरल् मऩिदऩ्)ऎऩ्ऱु सामानादिगरण्यम् काणप्पडामै याल्। अऱिञर्गळुक्कुळ् सिऱन्दवरे! शुक्लम् मुदलिय सप्तङ्गळोडु ऒऱ्ऱुमै एऩ् इरुक्कक्कूडादु? मऱुमॊऴि उरैक्कप्पडुगिऱदु - पडत्तुक्कु अंसबेदमुम् शुक्लम् मुदलिय सप्तङ्गळुक्कु पडसप्त च्रवणददिऱ्कुमुन्दि ऒऩ्ऱोडॊऩ्ऱु सामानादिग रण्यत्तिऩदु इऩ्मैयुम् इरुन्दबोदिलुङ्गूड Ş सौक्ल्यम् मुदलियवैगळ् अप्रुद हित्तविशेषणङ्गळाग इरुप्पदाल् विसेष्य पर्यनदम् अर्थत्तै उणर् तदुगिऱ शुक्लम् मुदलिय सप्तङ्गळोडु ऒऩ्ऱु सेर्न्दु सित्र सप्तत्ताल्बोल् सॊ ल्लप्पट्टिरुक्किऱ विसेष्यत्तैक्काट्टिलुम् पड सप्तत्ताल् सॊल्लप्पट्टिरुक्किऱ विसेष्यत्तिऱ्कु कॊञ्जमेऩुम् वेऱ्ऱुमै इल्लामैयाल् सामानादिगरण्यम्। वॆट्टुदल् मुदलिय सॆय्गैगळुक्कु उऱित्तदाऩ कै मुदलिय अवयवङ्गळुक्कु अव यवियैक्कुऱित्तु अप्रुदक्चित्तविशेषणत्वम् इल्लै। वॆट्टुदल् मुदलिय सॆय् कैयिलुम् इन्द्रियङ्गळ् नासमडैयामलिरुप्पदालुम् अन्द अन्द S कोळगङ्गळ् अन्दन्द इडत्तैविट्टु नऴुवाद स्वरूपत्तुडऩ् कूडि इरुप्पदालुम्। इव्वण्ण मागिल् अरुक्कप्पट्ट कै मुदलिय अवयवङ्गळुक्कुप्पोल उयिर् तिऱन्द शरीरत्तु क्कुम् सिदऱामलुम् नऴुवामलुमिरुक्किऱ स्वरूपम् काणप्पडुवदाल् आत्मावैक्कुऱित् तु अदऱ्कु अप्रुदक्चित्तियाऩदु एऱ्पडलामॆऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अल्ल। शरीरमॆऩ्ऱु पॆयर् पॆऱ्ऱ @ पूद सङ्गादत्तिऱ्कु सैदिल्यम् एऱ्पट्ट पिऱगे जीवादमा शरीरत्तैविट्टु उत्क्रमिप्पदाल्। जीवात्मा शरीरत्तैविट्टुप् पोऩ पिऱगु काऱिन्दुबोऩ वस्त्रत्तिल् वस्त्रमॆऩ्गिऱ पुत्तिबोल मुऩ् शरीरत्तिल् शरीरबुत्तियाऩदु प्रान्दिरूपमाग एऱ्पडुगिऱदु। वॆट्टुगिऱ समयत्तिल् सिदिलमा काद अंसङ्गळुडऩ् कूडिऩ कै मुदलिय अवयवङ्गळुक्को वॆऩ्ऱाल् वॆट्टिऩ पिऱगु सैदिल्यम् ऎऩ्बदु विशेषम्। आगैयाल् अदैच्चॊल्लुगिऱ सप्तङ्गळ् हस्तम् मुदलियदैमात्तिरम् सॊल्लुगिऱ तऩ्मैवाय्न्ददाग इरुप्पदाल्, हस्तम् मुदलिय अवयवङ्गळिऩ् सङ्गाद स्वरूपियाऩ अवयविक्कु हस्तम मुदलिय अव यवङ्गळैक्काट्टिलुम् वेऱ्ऱुमै इरुप्पदाल्। वेऱ्ऱुमैयिऩ् इऩ्मैयैक्काट्टु किऱ एकत्वमाऩदु प्रमाणविरुत्तमादलाल् समान विभक्तियाऩदु अदैप्रदिबादि प्पदऱ्कुच् चक्तियुळ्ळ ताग आगादु पॆरियोरे ! हस्तत्वम् मुदलियधर्मङ्गळ् सौक्कियम मुदलियवैगळैप्पोल पुरिक्क मुडियादवैगळाग कडत्तिऩुडैयदु पोल शरीरम् मुदलियवऱ्ऱिऩ् ऒरु पक्कत्तिल् अदावदु ऒरु भागत्तिलिरुक्किऩ्ऱऩ। ओ सित् - अऱिवुळ्ळ वस्तु, * अवयवि - अवयवमुळ्ळदु। सौक्ल्यम् - वॆण्णिऱम्। सङ्गादम् - सोक्कै॥ असित् - अऱिविल्लाददु। १ ऎगदेशम् - अवयवम्। ऎबडम् - वस्तिरम्। अङ्गुळि - विऱल्। कोळगम् - अमैक्कप्पट्टिरुन्द स्ताऩम्, तिगरणम्।] मुदल् अत्तियायम्। [ऎळरुरु मऱु आगलाल् शुक्ल:कृष्ण:पड: ऎऩ्बदुबोल हस्त: पाद: मऩुष्य: ऎऩ्ऱु सॊल् वदु युक्तमागुम्। युक्तियै अऱियामैयाल् उलगम् प्रयोगिक्किऱदिल्लै मॊऴि कूऱप्पडुगिऱदु। उलगत्तिलुळ्ळ जऩङ्गळ् विशेषित्त अऱिवुळ्ळवर्गळाग इरुन्दबोदिलुङ्गूड युक्तियै अऱियादवर्गळाग इरुप्पदाल् शुक्लम्मुदलिय सप्त ङ्गळै विसेष्य पर्यन्तम् अर्थत्तै उणर्ददुम् तऩ्मै पॊरुन्दियवैगळाग प्रयोगिक्किऱार्गळ्। हस्तम् मुदलिय सप्तङ्गळै अवयविपर्यन्तङ्गळाग प्रयोगिक्कि ऱार्गळिल्लै। आगैयाल् अबिज्ञर्गळुडैयवुम् अनबिज्ञर्गळुडैयवुम् प्रयोगङ् गळुक्कु अऩुगुणमाग व्यवस्ताबगमाऩ प्रमाणम् युक्ति सॊल्लत्तक्कदु। अदै च्चॊल्लुगिऱार्। सिल अप्रुदक्चित्त धर्मङ्गळ् सिलवऱ्ऱिऩ् एकदेशत्तिलेये तवऱा मल् इरुक्किऩ्ऱऩ, सिलदु ओरिडत्तिलेयो वेऱु इडत्तिलेयो नियममिल्लामलिरु क्किऩ्ऱऩ। अवऱ्ऱुळ् तवऱामल् एकदेशत्तिलिरुक्किऱ धर्मवाचक सप्तङ्गळ् अन्द अन्द एकदेश पूदमाग इरुक्किऱ द्रव्यमात्तिरत्तिलिरुक्किऩ्ऱऩ। एकदेशमॆऩ् ऱ ज्ञानत्तै तवऱामल् उणडुबण्णुवदऩाल् हस्तम् मुदलियवैगळ् एकदे सङ्गळॆऩ्ऱे अऱियप्पडुगिऱदुगळऩ्ऱो, एकदेश वरुत्ति नियममिल्लाद धर्मवाचक सप्कङ्गळ् एकदेशत्व प्रदीदि नियमत्तै इऴन्दु विसेष्यत्तिल् वर्त्तिक्किऩ्ऱऩ। आगैयाल् शुक्लम् मुदलिय सप्तङ्गळाल् एकदेशत्तैविट्टु अदऱ्कु आच्रयमात्ति रत्तै उबस्ताबिप्पदाल् अदऩाल् उबस्ताबिक्कप्पट्टिरुक्किऱ आच्रयत्तैक्काट्टि लुम् पडत्वाच्रयत्तिऱ्कु वेऱ्ऱुमै इल्लामैयाल् पडसप्तत्तिऱ्कु सामानादिग रण्यम् युक्तमाऩदु। एकदेशमात्तिरत्तै उणर्त्तुगिऱ हस्तम् मुदलिय सप्त ङ्गळाल् एकदेशियाऩदु उणर्त्तप्पडामलिरुप्पदु पऱ्ऱि हस्तम् मुदलिय प्रादि पदिगङ्गळाल् अऱियप्पट्टिरुक्किऱ विसेष्यददैक् काट्टिलुम् वेऱाऩदाल् सामा नादिगरण्यम् युक्तमऩ्ऱु। एदावदु ओरिडत्तिल् सामानादिगरयमिरुक्कुमे यागिल् अन्द त्तिल् हस्तम् मुदलिय सप्तत्तिऱ्कु अवयवियिल् लक्षणैयिऩालावदु मऩुष्यऩ् मुदलिय सप्तङ्गळुक्कु अवऱ्ऱिऩ् एकदेशत्तिल् लक्षणैयिऩालावदु प्रादाऩ्यम् मुदलियदिल् अबिप्रायत्तिऩाल् उबसारत्तालावदु अदु इरुक्कलाम्। “सित्रम् आगासम्” ऎऩ्गिऱ इडत्तिलो वॆऩ्ऱाल्, आगासत्वत्तिऱ्कु स्टूदाय् वृत्तित्वमिल्लामैयाल् सित्रत्तिल् पुष्कलमाग इरुप्पदाल् एकदेशत्तिल् ल णै इल्लै। जीवत्वम् अचित्त्वम् मुदलिय धर्मङगळ् उऩ्मदत्तिल् प्रह्मत्तुक्कु नियदमाऩ एकदेशत्तिलिरुप्पुळ्ळवैगळादलाल् अवैगळैच् चॊल्लुगिऱ सप्तङ्ग ळोडु ईश्वरऩैच्चॊल्लुगिऱ सप्तङ्गळुक्कु मुक्किय वरुत्तियिऩाल् सामानादिग रण्यमिल्लै ऐयऩे! तलै,कै,वयिऱु, काल्, शरीरम् ऎऩ्ऱु प्रयोगम् काणप्पडुगिऱदु। उण्मै, एराळमाऩ ऎल्ला अवयवङ्गळैयुम् ऎडुत्तुक्कूऱुमिडत्तिल् अवयवियाऩ शरीरमाऩदु अन्द अवयवङ्गळै विड वेऱिट्टदाग इल्लामैयाल् सामानादिगर ण्यम् सम्बविक्किऱदु, ऒव्वॊऩ्ऱुक्कुम् सामानादिगरण्यमो वॆऩ्ऱाल् एक तेसत्तिल् लक्षणैप्रसङ्गिप्पदाल् अमुक्कियमे। इव्वण्णमाग चित्तुक्कळैयुम् अचित्तुक्कळैयुम् सॊल्लुगिऱ सप्तङ्गळुक्कुळ् ऒव्वॊऩ्ऱुक्कुम् ईश्वरऩैच्चॊल् लुगिऱबदत्तोडु सामानादिगरणयमाऩदु अयुक्तमाग आगुम्। एकदेशङ्गळैच्चॊ ल्लुगिऱ सप्तङ्गळुक्कु एकदेशियिऩिडम् सक्ति इल्लामैयाल्। ‘व्यक्तम् विष्णु स्तदा व्यक्तम्, ज्योदीम्षि विष्णुर् पुवनानिविष्णु:, पूदानि विष्णुर् पुवनानि विष्णु:’’ ऎऩ्ऱल्लवो तऩित्तऩियाग सामानादिगरण्यम्। अव्वण्णमागवे अहम् सर्वम् ऎऩ्ऱु अचित्तैयुम् जीवऩैयुम् सॊल्लुगिऱ इरण्डु पदङ्गळुक् कुम् सामानादिगरण्यम् युक्तमऩ्ऱु। ऎल्ला इडङ्गळिलुम् अमुक्यैयाऩ वृत्ति कूरु ऎऱरुग] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा यिऩाल् प्रुह्मम् उणर्त्तप्पडुवदऩाल् सामानादिगरण्यत्तिल् अदे दोषम्। मुक्कियमाऩ सामानादिगरण्यम् सम्बविक्किऱदाग इरुक्क अदै विट्टु अमुक्किय वृत्तियै आच्रयिप्पदु न्यायमल्लाददाल्, स्वबावचित्तमाऩ पेदाबेदबक्षत्ति लुम् पोक्ता-पोक्यवस्तु - नियन्ता इम्मूऩ्ऱुम् प्रह्मत्तिऩुडैय अरस मॆ ऩ्ऱु ऒप्पुक्कॊळ्ळप् पट्टिरुप्पदाल्। अचित्तुक्कुम् जीवऩुक्कुम्, अचित्तुक्कुम् ईश्वरऩुक्कुम्, जीवऩुक्कुम् ईस्वाऩुक्कुम्, सामानादिगरणयमाऩदु कड:सराव:’ ऎऩ्बदुबोल् पॊरुत्तमिल्लाददु ऎऩ्गिऱ इन्द विषयमाऩदु निलैबॆऱ्ऱदु। कॊञ्जमेऩुम् विसेष्य पेदत्तै सहियाददागवे इरुक्किऱ अबेदमाऩदु सामानादिगरण्यत्ताल् अऱियत्तक्कदाग इरुप्पदाल् अवैगळुक्कु प्रह्मसामा नादिगरण्यमुम् सिन्दिक्कत्तक्कदु। प्रह्मत्तैच् चॊल्लुगिऱ पदङ्गळुक्कु सत्त्वम् द्रव्यत्वम् मुदलिय सादारणागारम प्रवृत्ति निमित्तमाग आगुमेयाऩाल् तदत्व मसि ऎऩ्ऱु सॊऩ्ऩाल् नी सत्ताग इरुक्किऱाय्, नी तरव्यमाग इरुक्किऱाय्। ऎऩ्ऱु सॊल्लप्पट्टदाग आगलाम्। अप्पॊऴुदु उपदेशम् पयऩऱ्ऱदु। ऒरुवऩावदु नाऩ् सत्तल्लवॆऩ्ऱावदु नाऩ् तरव्यमल्लवॆऩ्ऱावदु निऩैक्किऱाऩिल्लैयऩ् ऱो। वेऱु सत्तोडु एकत्वमाऩदु उपदेशिक्कत्तक्कदॆऩ्ऱु सॊल्लप्पडुमे याऩाल् अल्ल। अन्द सामानादिगरणयमाऩदु अऱियत्तक्कदाग इल्लामैयाल्। सामानादिगरण्यमाऩदु मुऩ् सॊल्लप्पट्टिरुक्किऱ विसेष्यत्तिऱ्कु वेऱुबदत् ताल् उणर्त्तप्पट्टिरुक्किऱ विशेषणाऩवयत्तै अऱिविक्किऱदे ऒऴिय विशेष णत्तोडु अऩ्वयित्तिरुक्किऱ वस्त्वन्दरत्तिऩ् ऐक्यत्तै अऱिविक्किऱदिल्लैयऩ् ऱो। ‘‘ब्राह्मणस्त्वमसि’” (नीब्राह्मणऩाग इरुक्किऱाय्,) ऎऩ्ऱु सॊल्लप्प ट्टाल्, त्वम् सप्तत्ताल् कुऱिक्कप्पट्टिरुप्पवऩुक्कु वेऱु ब्राह्मणऩोडु ऐक्य माऩदु सॊल्लप्पट्टदाग आगिऱदिल्लै यऩ्ऱो। पिऩ्ऩैयो अवऩुक्कु प्राह् मणत्व विशेषणत्तोडु वैशिष्ट्यमे प्रदिबादिक्कप्पट्टदाग आ ऱदु। आगै याल् सॊल्वदऱ्कु विरुम्बप्पट्टिरुक्किऱ ऐक्यत्तिऩ् वचित्ति इल्लामैयाल् उपदेशम् पयऩऱ्ऱदे। अंसविशेषण सादारणागारम् प्रवृत्तिनिमित्तमागिल्, अप्पॊऴुदु प्रह्मम् मुदलिय सप्तङ्गळुक्कु अदैविड वेऱाऩ अंसवासियाऩ पदत्तुडऩ् सामानादिगरण्यत्तिल् विरोदम् उण्डागुम्। ऎप्पॊऴुदु निरतिशय प्रुहत्वम् प्रवृत्ति निमित्तमो अप्पॊऴुदु तत्त्वमसि ऎऩ्ऱु सॊऩ्ऩाल् निरतिशय प्रुहत्ताग नी इरुक्किऱाय् ऎऩ्ऱु सॊल्लप्पट्टदाग आगुम्। अप्पॊऴुदु अणुवाग इरुक्किऱ जीवऩुक्कु निरतिशय प्रुहत्त्व कुण विरोदम्। नी निरतिशयमा ऩ प्रुहत् वस्तुविऩ् अंसमॆऩ्ऱु अर्थङ्गॊण्डाल् एकदेशत्तिल् लक्षणै। प्रह्म सप्तत्तिऱ्कु प्रुहत्ताग इरुक्किऱ वस्तुविऩ् एकदेशम् मुक्कियार्त्तमल् लवऩ्ऱो। इव्वण्णम् असादारणमाग इरुक्किऱ वेऱु आगारत्तै प्रव्रु त्ति निमित्तमागक् कॊण्डालुम् अऩुबबत्तियाऩदु काणत्तक्कदु। आगैयाल् मूऩ्ऱु कुत्रुष्टिगळुक्कुम् विरुत्तमाग इरुक्किऱ सामानादिगरण्यमाऩदु पाष्य काररुडैय पक्षत्तिलेये मुक्कियम्। वेऱु व्याक्कियाऩङ्गळिल् सॊल्लप्पट्टि रुक्किऱ निर्वाहत्तैविड उम्माल् सॊल्लप्पट्टिरुक्किऱ निर्वाहत्तिऱ्कु ऎऩ्ऩ वेऱ्ऱुमै? मेलुम्, आत्मबेदम् चित्तित्तालऩ्ऱो शरीर शरीरि पावम्, अदे इल्लै।कालविशेषत्तिल्, ऐक्यम् प्रदिबादिक्कप्पट्टिरुप्पदाल्। ‘पुरुषञ्जाप्युबा वेदौलीयेदे परमात्मनि; सगासादात्म नस्तत्वदात्मान: प्रबवन्दिहि’ मुदलिय वाक्कियङ्गळाल् सित् असित् इरण्डुक्कुम् उत्पत्तियुम् प्रळयमुम् प्रदिबादि कगप्पट्टिरुप्पदालुम् कार्यम् कारणम् इरण्डुम् ऒरे द्रव्यमाग इरुप्पदालुम् ऒरे वस्तुवाऩदु शरीरमागवुम् शरीरियागवुम् आगादऩ्ऱो।तिगरणम्।] कूदॆउ। तवऴ १६ मुदल् अत्तियायम्, हा: विऴन : वि वा वहऴै णॊमॊऴिवॆन् मॊग-कूॆन् वॆलिद]नॆ ाअव्विवॆ करैम: कान श्री तय"सा। पानयी सॆ]जदॆवियसॆत्तवॆलि सायाहुव,गति विनायि नञ जहॊऴ क्षयान्ारुैदाक्षा हा? क्षरा ता नावीदॆ षॆव वाग: ‘; सुय-ताक्षर हर उगि लॊदा नि विबूदॆ, तॆ, वयान्जागनॊ मॊऴिङॆन् हात्ति ह “स कारण काणायिवायिवॊ नवास् कजनिगा न वायि व:’’ “वूयानक्षॆदुजगुवदि पूणॆ’’ ‘‘वदि। विस्सो zतॆव यद लिववेल् तऴ् “तोजॆळ् वावजावीनी पॊळ्” “निदा निदा ना वॆदन्ॊद नानॊॆगा वहू यॊ विषयादि काजा” “मॊदा कॊडि वॆरिदार “तयॊर् नविलु वादनाञुनॊ सुहिवाग ‘व]य्दादा।न।वॆ।रि।कारळु वो जूषहदहॆ।ना ‘कजोॆगालॊहितगषा ना ८ रीदि २३ ८] तगूजॆदि’’ तॆ जहादॆ ना० ६ २२ BITZ। उ जा हीव कजॊ हॆडुगॊ जुषाैणॊzनबॊ वामा जॊz” “सरै वरुषॆ वर षॊ निगीऴॊz नीस्या पॆरावदि –हरेन८ ! जष यडिा वत्न्सीवेस् हिरे नदि वीदरॆसाग’ उदडिल®८ कव )ताववि। रय कू १ जहजार उदिय जॆ विळा वगगिरषया सुवरॊयाग नैला व,गति, विजि जॆवराऴ, जीवाहा वाहॊय्यॆडियाय् पूदॆ जदगा” “सवबूजिदा।नि कौजॆय वगगि याषि जाजिगा! कल क्षय वनषानि काषौविस] जाहऴ् वूगjनि । हावेषष विव]जागि न ५८१ हुज्जिऩ् क वगदॆवबूसाग’’ ऐयाzयल् II कजीवै क्षण वर्ग]य्द स्वरावाऴ् हॆदना≥नॆन् कौ तय जदजि वरिवदबूदॆ “वगरदि वहुष० विना उलावविग ३ऐ यॊनिज पूह ह तहिनु हo ह व ८ ८ ॆॆवव उया ऎरु अ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा आ हऴ् । सत् वस्वबूगाना त्तो ऊवदि वान्द् " उदि I IT। वगदव तसू क्ष३।विअयसु; तक्षि।पॊदनाव) म। यदु।यॊजयाजि, त्तॊगै]ताविडिविग।हबूरजॆवाषिजावराऩा नाऩविनिस्ऱाणा। स्वबूदानाम् स्ॆैवा वदिदमु श्रीबाष्यम् - े १९ वेऱाग इन्द इडत्तिल् इदु उण्मैयॆऩ्ऱु अऱियत्तक्कदु। मेले उदा हरिक्कप्पडप्पोगिऱ सिल श्रुतिगळ् असित् वस्तुवुक्कुम्, सित् वस्तुवुक् कुम् परप्रह्मत्तुक्कुम् मुऱैये पोक्यत्वम् पोक्त्रुत्वम् ईसित्रु त्वम् ऎऩ्गिऱ अरैदारण कुणङ्गळाल् स्वरूपत्तिऩ् भागुबाट्टैक् कूऱुगिऩ्ऱऩ। ‘अस्मान्मायी स्रुजदे विच्वमेदत्तस्मिंस्सान्यो मा ययासन्निरुत्त:’ (इदऩ् पॊरुळ् - आच्चर्य सक्तियुळ्ळ परमबुरुषऩ् इव् वुलगमऩैत्तैयुम् इन्द प्रकृतियिऩिऩ्ऱु उण्डुबण्णुगिऱाऩ्। अदिल् अन्द प्रकृति कार्यमाऩ संसारत्तिल् परम पुरुषऩैविड इरुक्किऱ परतन्त्रसेदऩऩाऩ जीवऩ् मायैयिऩाल् (कर्म पन्दत्ताल्) कट्टुप्पडुत्तप् पट्टिरुक्किऱाऩ्।) मायान्दु प्रकृतिम् विध्यान्मायिनन्दु महेच्वरम् - क्षरम् प्रदाऩमम्रुदाक्षरम् हर: क्षरात्मान वीदे तव एक: इवैगळिऩ् पॊरुळ्- प्रकृतियै मायैयॆऩ्ऱुम् महेच् वरऩै मायैयैयुडैयव ऩॆऩ्ऱुम् अऱियवेण्डुम्। क्षरमॆऩ्बदु प्र ताऩम् -प्रदाऩत्तै तऩक्कु पोक्यमाग एऱ्ऱुक्कॊळ्बवऩाऩ जीवात् मा अक्षर सप्तवाच्यऩ्, अऴिवऱ्ऱवऩ्, निगरिल्लादवऩाऩ परमबुरुषऩ् प्रदाऩत्तिऱ्कुम् जीवात्मावुक्कुम् नियन्तावाग इरुक्किऱाऩ्)‘अमरुदा क्षरम् हर:’’ ऎऩ्ऱु पोक्ता निर्देशिक्कप्पडुगिऱाऩ्। प्रदाऩत्तै तऩक्कु पोक्य वस्तुवाग स्वीकरिप्पवऩादलाल् जीवात्मा हरऩ् ऎऩ्ऱु सॊल्लप्पडुगिऱाऩ्। ‘सगारणम् करणादिबादिबादिबो न सास्य कञ्जिज्जनि ता न सादिब” (अन्द परमबुरुषऩ् ऎल्लावऱ्ऱुक्कुम् कारणम्। इन्दरि यङ्गळुक्कु अदिबदियाग इरुक्किऱ जीवऩुक्कुम् अवऩ् तलैवऩ्। इवऩै उण्डु पण्णिऩवऩ् यारुमिल्लै। इवऩुक्कुत्तलैवऩ् ऒरुवऩुमिल्लै) ‘प्रदाऩ क्षेत्रज्ञबदिर् कुणेस:’ - प्रकृतिक्कुम् क्षेत्रज्ञ ऩॆऩ् किऱ जीवऩुक्कुम् अवऩ् इऱैवऩ्। कुणङ्गळाल् पॆरुमै वाय्न्दवऩ्। पदिम् विच्वस्यात्मेच्वरम् साच्वदम् सिवमच्युदम् ( उलगमऩैत्तुक्कुम् रक्षकऩाग इरुप्पवऩुम् तऩक्कुत्ताऩे इऱैवऩाग इरुप्पवऩुम् नित् यऩुम् मङ्गळगरऩुम् पक्तर्गळै रक्षिक्किऱ विरुत्तिऩिऩ्ऱु नऴुवादव ८। नियन्ता - अदिबदि अल्लदु तलैवऩ्। p पोक्ता - अऩुबविक्किऱवऩ्। तिगरणम्।] मुदल् अत्तियायम्, [ऎळरुगू ऱु ऩुम्) ज्ञाज्ञौत्वावजावीसनी सौ। (ज्ञानाच्रयऩागवुम् जडमाग वमिरुक्किऱ जीवऩुम् प्रकृतियुम् अज सप्तत्ताल् सॊल्लप्पडुगिऩ्ऱऩ इव्विरण्डुक्कुळ् जीवऩ् प्रकृतिक्कु पोक्तावाग इरुप्पदाल् ईसऩ्। अवऩुक्कु उडऩ्बट्टिरुप्पदाल् प्रकृतियाऩदु परतन्त्रवस्तु)। नित् यो निध्यानाम् सचेतनञ्जचेतना नाम् एकोबहूनाम्योविददादिगामाऩ् (ऒरु नित्यऩाऩ सेदऩऩ् निदयर्गळाऩ अ ऩेग सेदऩर्गळुक्कु कामङ्ग ळै (अबीष्टङ्गळै) उण्डु पण्णुगिऱाऩ्)। पोक्ता पोक्यम् प्रेरिदा रञ्जमत्वा- (कर्मबलऩ्गळुक्कु पोक्तावाग इरुक्किऱ जीवऩ् पोक्य माऩ प्रकृतियैयुम् नियन्तावाऩ परमात्मावैयुम् निऩैत्तु) तयोर न्य: पिप्पलम् स्वात्वत्ति अनम्नऩ्ऩऩ् योz पिसागसीदि (अन्द इरण्डु सेदऩङ्गळुक्कुळ् ऒरु सेदऩऩ् अदावदु।जीवऩ् कर्मबलऩैरुचियुडऩ् अऩुबविक्किऱाऩ्। मऱ्ऱॊरुवऩ् अदावदु परमात्मावाऩवऩ् कर्मबलऩै अऩुबवियामल् साक्षिय याग इरुन्दुगॆरण्डु अबिमुगमागप्रकाशिक्किऱाऩ्) प्रुदगात्मानम् प्रेरिदार कारञ्जमत्वा जुष्टस्तदस्तेनाम्रुदत्वमेदि- (जीवऩैयुम् प्रेरगऩाऩ परमात्मावैयुम् वेऱुबट्टिरुप्पवर्गळॆऩ्। ऎण्णि उपाचित्तु अप्पडिप्पट्ट उपासऩत्तिऩाल् प्रसऩ्ऩऩाऩ परम पुरुषऩाल् प्रीतियुडऩ् कटाक्षिक्कप्पट्टिरुक्किऱ जीवऩ्मोक्षत्तै अडै किऱाऩ्)। अजामेगाम् लोहित शुक्लकृष्णाम् पह्वीम्ब्रजाम् जनयन्दीम् सरूपाम् - अजोह्येगो जूमाऩोनुसेदे जहात्ये नाम् पुक्त पोगामजोऩ्य:- (सिवप्पु, वॆळुप्पु करुप्पु निऱङ्गळुळ्ळदुम् अदावदु रजस् सत्वम् तमस् ऎऩ्गिऱ मुक्कुणङ्गळुळ्ळदुम् तऩक्कु समाऩमाऩ अऩेग कार्यङ्गळै उण्डुबण्णुगिऱदुम् ऒप्पऱ्ऱदुम् नित्यमायुमिरुक्किऱ प्रकृतियै पिऱप् पिल्लादवऩाऩ ऒरुवऩ् जीवऩ् प्रीतियुडऩ् कूडिऩवऩाग अऩुबविक्किऱाऩ्। जीववर्क्कङ्गळालऩुबविक्कप्पडुम पोगङ्गळुक्कु आस्प तमाग इरुक्किऱ इन्द प्रकृतियैबिऱप् पिऱप्पिल्लादवऩाऩ मऱ्ऱॊरुवऩ् अदावदु परमात्मा कॊञ्जमेऩुम् तऩक्कु सम्बन्दमिऩ्ऱि इऴन्दु विडु किऱाऩ्)। ‘समाने वृक्षे पुरुषो निमक्नो अनीसया सोसदि मुह्य मान:- जुष्टम् यदाबयत्यन्यमीसमस्य महिमा नमिदि वीदसोग: (ऒरु शरीरत्तिऱ्कुळ् जीवऩ् प्रवेशियानिऩ्ऱवऩाग प्रकृतियिऩाल् मयक्कप्प टा निऩ्ऱुगॊण्डु अदिल् परमबोक्य पुत्तियिऩाल् अमिऴ्न्दु तुक्कद तै अऩुबविक्किऱाऩ्। अव्वण्णम् तुक्का कऩुबवमुळ्ळ जीवऩ् पॊऴुदु तऩ्ऩैविड विलक्षणऩागवुम् तऩक्कु नियन्तावागवुमिरुक्किऱ अन्द परम पुरुषऩैयुम् अवऩुडैय महिमैयैयुम् नऩ्गु उणर्गिऱा ऩो अप्पॊऴुदु वऩ् संसारदुक्कत्तै इऴन्दवऩाग आगिऱाऩ्।) ऎप् स्मृतियिलुङ्गूड अदावदु भगवत्कीदैयिलुङ्गूड ‘अहङ्कार इदी यम्मे पिऩ्ऩा प्रकृति रष्टदा-अबरेयमिदस्त्व न्याम् प्रकृतिम् वित् तिमे पराम् - जीवबूदाम् महाबाहो ययेदम् तार्यदे जगत् - सर्व ऎळगाय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पूगानि कौन्देय प्रकृतिम् यान्दिमामिगाम्-कल्पक्षये पुनस्तानि कल् पादौ विस्रुजाम्यहम्, प्रकृतिम् स्वामवष्टप्य विस्रुजामि पुन: पुन:- पूदक्राम मिमम् कृत्स्नमवसम् प्रगरुदेर्वसात्-मयात्यक्षेण प्रक् रुदिस्सू यदे ससरासरम्- हेतुनानेन कौन्देय जगत्ति परिवर्त्ते प्रकृतिम् पुरुषञ्जैव वित्त्य नादी उबावबि’ ममयो निर्महत् प्रह्म तस्मिन् कर्प्पम् तदाम्यहम् -सम्बवस्सर्वबूदानाम् तदोबवदिबारद- ऎऩ्ऱु- (इन्द सुलोकङ्गळुङ्गु प्पॊरुळ् - कन्दम् मुदलिय कुणङ्गळुडऩ् कूडिऩप्रुदिवी जलम्मुदलिय पञ्जपूदस्वरूपत्तालुम् मऩदु मुदलिय पदि ऩोरु इन्दिरियस्वरूपत्तालुम् महदहङ्गार रूपत्तालुम् ऎट्टुविदमाग पिऱिक्कप्पट्टिरुक्कुऱ प्रकृतियै ऎऩ्ऩुडैयदॆऩ्ऱु अऱिवायाग- इदु ऎऩ्ऩुडैय अप्रादाऩ प्रकृति। हेबागुबल मुळ्ळवऩे! इन्दसे तन् पोक्यैयाऩ असचेतन प्रकृतियैक्काट्टिलुम् विजातीयमाऩ आगारत् तुडऩ् कूडियदुम् अन्द असचेतन प्रकृतिक्कु पोक्त्रियाग इरुप्पदाल् प्र ताऩमाग इरुप्पदुम् सचेतनस्वरूपिणियुमाऩ प्ररुदियैयुम् ऎऩ् ऩुडैय तॆऩ्ऱु अऱिवायाग। ऎदऩाल् इन्द असचेतनमासु इरुक्किऱ उलगमऩैत् तुम् तरिक्कप्पडुगिऱदो- हे कुन्दी पुत्र! स्तावर जङ्गमात्मगमाऩ ऎल् लाबूदङ्गळुम् ऎऩक्कु शरीरमाग इरुप्पदुम् तमस् सप्तत्ताल् सॊल्लत् तक्कदुम् नामरूपविबागानर्हमागवुमिरुक्किऱ ऎऩ्ऩुडैय प्रकृतियै नाऩ्मुगऩुडैय आयुळ् मुडिवडैयुम् तरुणत्तिल् (ऎऩ् सङ्कल्पत्ताल्) अडैगिऩ्ऱऩ अदावदु स्तूलमाऩ प्रबञ्जमऩैत्तुम् सूक्ष्ममाऩ प्रकृतियिल् लयमडैगिऩ्ऱऩ। नाऩ् अवैगळै मीण्डुम् कल्पत्तिऩ्दॊ टक्कत्तिल् सृष्टिक्किऱेऩ्। ऎऩ् ऩुडैयदागवुम् विचित्तिर परिणाम्मु ळ्ळदुमाऩ, प्रकृतियै ऎट्टु विदमाग परिणमिक्कच्चॆय्दु मोहिऩियागवुम् कुणमयियागवुमिरुक्किऱ प्रकृतिक्कु वसप्पट्टिरुत्त लाल् अस्वतन्त्रमाग इरुक्किऱ तेवदिर्यङ् मऩुष्य स्तावरात्मग नाऩ्गुविदमाय् पिऱिवडैन्दिरुक्किऱ इन्द पूदक्राम मऩैत्तैयुम् नाऩ् मऱुबडियुम् मऱुबडियुम् अन्द अन्द समयत्तिल् सृष्टिक्किऱेऩ्। आदलाल् क्षेत्रज्ञर्गळुडैय कर्मङ्गळुक्कुत्तक्कबडि ऎऩ्ऩुडैय प्र कृतियाऩदु सत्यसङ्कल्पऩुम तलैवऩुमाऩ ऎऩ्ऩाल् कटाक्षिक्कप्पट्ट ताग इरुन्दुगॊण्डु सरासरङ्गळुडऩ् कूडिऩ उलगत्तै उण्डुबण्णु किऱदु। हेगुन्दी नन्दऩ! इन्द क्षेत्रज्ञ कर्मानुगुणमाऩ ऎऩ्ऩुडैय ईक्षणरूपमाऩ ऊेदुविऩालऩ्ऱो उलगमाऩदु अडिक्कडि तोऩ्ऱुव तुम् मऱैवदुमाग इरुन्दुगॊण् सुऴऩ्ऱु वरुगिऱदु। प्रकृति, पुरु षसप्तवाच्यऩाऩ जीलऩ्, इव्विरण्डैयुम् अनादियाग इरुप्पवैग ळाग अऱिवायाग। परदवंसत्तिलुदित्तवऩे! स्तूलरूपमाग इरुक्किऱ ऎल्ला उलगत्तुक्कुम् कारणबूदमाऩ ऎऩ्ऩुडैय कारणावस्तैयिलुळ् ळ तमस् सप्तत्तरल् सॊल्लत्तक्क यादॊरु सूक्ष्म प्रकृतियुण्डो अन्द असचेतन प्रकृतियिऩिडम् सचेतन पुञ्ज रूपमाऩ कर्प्पत्तै नाऩ् माग जगऩ् तिगरणम्] मुदल् अत्तियायम्। [ऎळसाग उण्डु पण्णुगिऱेऩ्। अदऩाल् पिरमऩ् मुदलागवुम् पुल् ईऱागवुमिरुक् किऱ ऎल्ला पूदङ्गळुम् उण्डागिऩ्ऱऩ। जगत्तुक्कुक्कारणमाग इरुक् किऱदुम् महत्ताऩ प्रबञ्जरूपमाग परिणामसक्तियुळ्ळदुमाऩ ऎऩ्ऩु टैय प्रकृति ऎऩ्ऱु पॆयरुळ्ळ पूद सूक्ष्मरूपमाऩ यादॊरु असित् वस्तुवुण्डो अदिल् सेदाऩॆऩ्ऱु पॆयरुळ्ळ कर्प्पत्तै नाऩ् सेर् प्पिक्किऱेऩ्, अव्वण्णमाग ऎऩ्ऩाल् सॆय्यप्पट्टुळ्ळ सिदसित् सम् सर्क्कत्ताल् तेवऩ् मुदलाग स्तावरम् ईऱाग अचित्तुक्कळुडऩ् सेर्क् कै पॆऱ्ऱ ऎल्ला पूदङ्गळुक्कुम् सम्बवमुण्डरगिऱ तॆऩ्ऱु अर्थम्। च्रुदप्रकाशिगै - अगैयाल् स्वरूप्परिणाम पक्षत्तालेये निर्वाहम् सिऱप्पुऱ्ऱदॆऩ्गिऱ सन् देहत्तै परिहरिप्पदऱ्कागवुम्, ऎल्ला श्रुतिगळुक्कुम् मुक्कियार्त्तत्वत्तै ज्ञा पिप्पदऱ्कागवुम् अन्दन्द इडङ्गळिल् सिदरुण्डदाग सॊल्लप्पट्टिरुक्किऱ अर्थ ङ्गळै ऒऩ्ऱु सेर्त्तुक् काट्टुवदऩाल् अनायासमाग अवैगळै मऩदिऩाल् क्र हिप्पदऱ्कागवुम् तॊडङ्गुगिऱार्- अत्रेदम् तत्वम् ऎऩ्ऱु, ‘पोक्यत्वो पोक् त्रुत्वे नस ऎऩ्गिऱ इडत्तिलुळ्ळ स सप्तमाऩदु विशेषमिऩ्ऱि ईसिदव्यङ्गळाग इरुप्पदुबऱ्ऱि अव्विरण्डुक्कुम् ऒरु कोष्टियिल् प्रवेशत्तैक् काट्टुगिऱदु। असमान्मायी ऎऩ्गिऱ इडत्तिल् मायासप्तत्तिऩ् पॊरुळै निर्णयम् सॆय्वदऱ् काग ऎडुक्किऱार् - मायान्दु प्रकृतिम् ऎऩ्ऱु। अऩ्य सप्तत्ताल् सॊल्लत्तक्क वऩ् आत्मा ऎऩ्बदै वॆळिप्पडुत्तुवदऱ्कागच् चॊल्लुगिऱार् - क्षरम् प्रदा ऩम् ऎऩ्ऱु, प्रकृतमाऩ अर्थत्तैविड वेऱुबॊरुळै उणर्त्तुवदिल् इन्द ईप्तत्तिऱ्कु प्रसिद्धि अदिगमादलाल् अन्द अप्रकृतार्त्त विषयमाऩ प्रम त्तैप्पोक्कुवदऱ्काग हर सप्तददै व्याक्कियाऩम् पण्णुगिऱार् - प्रदाऩम् ऎऩ्ऱु। इन्द इडत्तिल् - ‘व्यक्ता व्यक्तम् परदेविच्वमीस:’ ऎऩ्गिऱ मुन्दिऩ वाक् कियत्तिल् सरवणमिरुप्पदाल् तार्यत्वतारगत्व रूपमाऩ पेदमुम् चित्तित्तदु। ईच् वर ईसिदव्यदा रूपमाऩ पेदत्तैयुम् काण्बिक्किऱार् - सगारणम् ऎऩ्ऱु। तिबादिबसप्त व्याक्कियाऩत्तिऩ् अर्थत्तैक् कूऱुगिऱार्- प्रदाऩ ऎऩ्ऱु। णेस:- सत्वम् रजस्तमस् ऎऩ्गिऱ कुणङ्गळुक्कु नियन्तावाग इरुप्पवर्।तऩक्कु मेलाऩ अदिगारि इल्लै ऎऩ्बदैक् काण्बिक्किऱार् - पदिम् ऎऩ्ऱु। इदऩाल् शेष शेषित्तु रूपमाऩ पेदमुम् चित्तित्तदु। रक्षणमॆऩ्गिऱ क्रियैयै उणर्त्तुगिऱ ‘पा’ तादुविऩिऩ्ऱु निष्पऩ्ऩमाग इरुप्पदाल् पदि सप्तमाऩदु रक्षकऩैच् चॊल् लुगिऱदु, शेषियैच्चॊल्लुगिऱ तिल्लै ऎऩ्ऱु सॊल्लत् तक्कदल्ल। शेषियिऩि टत्तिल् इन्द पदि सप्तम रूडमाग इरुप्पदाल्। अङ्ङऩमिल्लाविडिल् ‘कमेर्डो: ऎऩ्ऱु टोप्रत्ययान्दमाऩगमिदादुविऩिऩ्ऱु निष्पऩ्ऩमाग इरुप्पदाल् को सप्तमाऩदु मऩुष्यऩ् मुदलियदऱ्कु वाचकमाग आगवेण्डियदाग एऱ्पडुम्। नडैयुळ्ळ ऎल्ला वस्तुक्कळिलुम् प्रयोगमिल्लामैयालुम् निऩ्ऱुगॊण्डिरुक्किऱ कोविऩिडत्तिलुम् को सप्तम् प्रयोगिक्कप्पडुवदालुम् अङ्गु रूडि सक्तियाऩदु आसरयिक्कप्पडुगिऱ तॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् इव्वण्णमागवे, वृत्तौस काणाऎऱङउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा

• मुदलिय मादाबित्रौ सात्वीबार्यासुद: सिसु : - अप्यगार्य सदम् कृत्वा पर्दव्या मऩु रप्रवीत्, इदऩ् पॊरुळ् - वयदुसॆऩ्ऱवर्गळाग इरुक्किऱ ताय् तन्दैगळैयुम् पदिव्रदैयाग इरुक्किऱ मऩैवियैयुम् सिऱुवऩाग इरुक्किऱ पुत्तिरऩैयुम् पऱ्पल अगार्यङ्गळैच् चॆय्दावदु काप्पाऱ्ऱवेण्डुमॆऩ्ऱु मऩु सॊल्लि इरुक्किऱार्- ऎऩ्गिऱ न्यायत्ताल् मादा पिताक्कळै रक्षिक्किऱ पुत्तिरऩिडत्तिल् पिता मुदलियोर् कळै अपेक्षित्तु, पदिसप्त पयोगमिल्लामैयालुम्, वासक्रुहम् मुदलियवै कळै रक्षिक्कामलिरुन्दबोदिलुम् स्वामियिऩिडम् पदिसप्त प्रयोगत्तालुम् शेषि यिऩिडम् पदि सप्तम् रूडमाग इरुक्किऱदु। अप्पडिये ‘ताळबूगास्स्वद स्सर्वे ह्यात्मान: परमात्मन: इदऩ् पॊरुळ्- ऎल्ला जीवात्माक्कळुम् परमात्मावुक्कु ताऩागवे अडिमै सॆय्बवर्गळ् अप्पडिये - नन्दव्य: परमच्चेषीशेषानन्दार सरिदा : नन्द्रु नन्दव्यबावोम् न प्रयोजन पूर्वक: (इदऩ् पॊरुळ्- तऩक्कु मेल्बट्टवऩिल्लाद शेषियाग विळङ्गुगिऱ श्रीमन्नारायणऩ् नमसगरिक्कत्तक्क वऩ्। मऱ्ऱवर्गळ् वणङ्गुगिऱवर्गळॆऩ्ऱु सॊल्लप्पट्टिरुक्किऱार्गळ्) इन्द नमस् ऩ्मैयुम् करिक्किऱवऩाग इरुत्तलुम् नमस्करिक्कप्पडुगिऱवऩाग इरुत्तलॆऩ्गिऱ त प्रयोजनत्तै मुऩ्ऩिट्टु एऱ्पट्टदल्लवॆऩ्ऱु तासशेष शेषि सप्तङ्गळिऩ् प्रयोगमाऩदु $ भगवत्शास्त्रङ्गळिल् साणप्पडुगिऱदु। पदि मुदलिय सप्तङ्ग ळिल्लामलिरुन्दबोदिलुङ्गूड व्रीहीन् प्रोक्षदि’(पॊरुळ् - नॆल्लुगळै शुद्ध प्रोक्षणम् सॆय्गिऱाऩ्) इदु तीर्त्तत्ताल् मन्दिरत्तै उच्चरित्तुक्कॊण्डु मुदलिय इडङ्गळिल् त्विदीयाविभक्ति केऴ्क्कप्पडुवदाल् प्रोक्षणम् वऱ्ऱुक्कु व्रीहि मुदलियवैगळैक्कुऱित्तु शेषत्वम् पोल “यस्यात्माशरीरम्’ इदु मुदलियदाल् जगत्तुक्कु परमात्मावैक्कुऱित्तु शरीरत्वमाऩदु अऱियप्पट्टि रुप्पदालुम्, शरीरत्तुक्कु परप्रयोजऩत्तिऩ् पॊरुट्टे इरुत्तलॆऩ्गिऱ स्वबा वम् “सङ्गाद: परार्त्तत्वात्’ इदु मुदलियवैगळाल् प्रसिद्धमाग इरुप्पदालुम् जगत् प्रह्मम् इरण्डुक्कुम् शेष शेषिबावम् चित्ति। आगैयाल् ऎव्वाऱु अर्थम् इङ्गु कूऱप्पट्टिरुक्किऱदो इदे सरियाऩदु। वेऱुविदत्तालुम् पेद त्तिऩ् चित्तियैक् काऩ्बिक्किऱार्-ज्ञाज्ञौ ऒऩ्ऱु।उत्पत्ति प्रळयबाव प्रदि पादऩत्तैक् काण्बिक्किऱार् - नित्यो निध्यानाम् ऎऩ्ऱु। वेऱु आगारत्तालुम् पेदत्तैच् चॊल्लुगिऱार्-पोक्ता ऎऩ्ऱु। भगवाऩुक्कु दोष लेससम्बन्द त्तिऩ् इऩ्मैयैक् काण्बिक्किऱार्-तयो : ऎऩ्ऱु, पेदज्ञाऩमाऩदु मोक्षत्ति ऱ्कु हेतुवॆऩ्ऱु कूऱुगिऱार्।-प्रुदक् ऎऩ्ऱु। मुक्तियिल् पेदत्तैच्चॊल्लुगिऱार्- अजाम् ऎऩ्ऱु।जीवऩ् ईच्वरऩ् इरुवर्गळुक्कुम् तऩ् पडियागवे इरुक्किऱ पेदत् तैयुम् विशेषङ्गळुडऩ् सेर्न्दिरुत्तलैयुम् स्पष्टमाक्कुवदऱ्कागच् चॊल्लु किऱार् - समाने ऎऩ्ऱु प्रुदक्त्व ज्ञाऩमे मोक्षोबाय मॆऩ्बदिल् करुत्तु ळ्ळ इरण्डु वाक्कियङ्गळिऩ् मददियिल् ‘अजामे काम्’ ऎऩ्गिऱ पदङ्गळैत्तॊडक्क त्तिल् कॊण्ड वाक्कियम् ऎडुक्कप्पट्टिरुक्किऱदु। समाने वृक्षॆ, अजामेगाम्, ऎऩ्गिऱ वाक्कियङ्गळुक्कु प्रदाऩमाग इरुत्तल् प्रसङ्गत्ताल् वरुदलॆऩ्गिऱगुण ङ्गळिऩ् सामयत्ताल्। जुष्टम् - प्रीतियुडैयवऩै। स्म्रुदावबि ऎऩ्ऱु। ऎट्टु विदमागप् पिऱिक्कप्पट्टिरुक्किऱ प्रकृतियाऩदु ऎऩ्ऩुडैयदु ऎऩ्गिऱ इन्द वचनत्तिऩाल् कारणावस्तैयिलुम् पेदम् चित्तित्तदु। भगवत् सास्त्तिरम् - पाञ्जरात्र सास्तिरम्। तिगरणम्।] कल्पक्षयत्तिल् मुदल् अत्तियायम्। [ऎळ•३ ऎऩ्ऩुडैयदाऩ प्रकृतियै अडैगिऩ्ऱऩ ऎऩ्गिऱ इडत्ति लुम् अप्पडिये। प्रकृतिम् स्वामवष्टप्य विस्रुजामि’ ऎऩ्गिऱ इडत्तिलुम् अदऩ् चित्ति। ‘मात्यक्षेण’ ऎऩ्गिऱ इडत्तिलो वॆऩ्ऱाल् स्वबावङ्गळिऩ् असाङ्गर्यमुम् कारणावस्तैयिल् पेदमुम् हितदिक्किऩ्ऱऩ। ‘प्रकृतिम्’ ऎऩ्गिऱ इडत्तिल् अनादित्वमाऩदु कण्डोक्तमाग इरुक्किऱदु। ‘ममेदि’ ऎऩ्गिऱ इड त्तिलुङ्गूड कारणावस्तैयिल् पेदचित्ति एऱ्पडुगिऱदु, उदाहरिक्कप्पट्टिरुक्किऱ स्मृतिवचनङगळिल् व्याक्कियाऩम् सॆय्यत्तक्क अंसत्तै व्याक्कियाऩम् सॆय्गि ऱार् - जगत्योदि ऎऩ्ऱु, जगत्योगि सप्तत्ताल् ‘त्रिगुणम् तज्जगत्योनि:’ ऎऩ् किऱ वसऩम् निऩैक्कुम्बडि सॆय्विक्कप्पडुगिऱदु। कार्यावस्तैयै व्यावृत्तिप्प तऱ्काग पूदसुक्ष्ममॆऩ्ऱु उरैक्कप्पट्टदु। वऩव कॊवॊऩ् वॆणावलित्यॊसवबाव्जाव वहितयॊऴि टिविदॊ: वरवेनषरीरदया तषिया कूॆन् दडिवरयगषिदि। वावे) वाजीगूोहु: काडु श्रीदय«य; वJवगा किषऩ्, वरयिवा सुऊरॆरा, यवJयि (वी त वॆडि, यस) व]मिवी श्रीर, य ेव]वीऩेरॆरा यये।कि " उदारषल् “य सूनि तिषाऴि नॊरॊ याैदा न वॆडि, यस्zता श्रीर, य सूजीानञेरॊययेगि, स त सूजीर्zयैबूा आग” उदि तय: वयिवीऩोॆ मिवी शरीर्,य वरयिवी न वॆडि’’ उद ८ उदयराष णूा नवव “यॊक्षऩै यॊ ८ यदैन वॆडि, ऩष स्व्रुदादरा ताzवस्तवावा जीवॊ षॆव वऩ्गॊ नारा यण” ; सुद Jतवॆन् दणैववाव सूक्षावçवि ससाजॆवॊवनिषलि तॆ, " क्ष जीय क्षक्षTO तवेसि ञीयदॆ " उदि ववनाग १ « सुऩवे-विष जाहा जनाना सवबूादा का " ऐ ति व ] १५० २ त। कार: वऩव स्वबावावषिदविषविश्रीादया वावैाष वऩव कायाव्स्कारणा ावर् जडि ॆॆवणावऴि त उदिये। आदावयिद कान् श्री यगायबूरवल् णावसदु जमसि स सु, य कार वऩ्वॆदाहुसैषॆव सॊजॆ उउउ हु सञ० वूजायॆयॆदि वागळॆवाविधिया, तॆॆॆषक्षद, कूग ऎऱगास] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा ६६६५०- ८ तॆदॆजॊzjजद “उदारष ‘स्वाहॊजॆषावावे जास्षायद नास्त्तिषा: वौत्तादु उय सव तद सूजीर् त्तवेसि पॊदॆगॆदॊ’’ उदि ञा। ,जायॆयॆदि व ह सवा । उष सव]ैजद त ९ त)

११ وو I १ तया “सॊzकायैद तवॆ त १ वॊz तवल्द उत्राष तङान् दावि श्री तदासिला टिविदॊ: वावेषस। हरवविवॆगसारिद: ‘हञाह ३३ न जीवॆनाद ना२ न नाना कवविडव ८ १ नारै अवॆ वा तव " ऐदि ९ वागरवाणि तडिवा नवूाविग तान वि । सव् क वालवस॥। विजदा न। वाविदोन्ऩु लैवदु " ऐदिव B १ सद सुॆनॆन जीवॆ नागनाz नवि’’ उगि तु तदु य जीव्स् रूहादक्कू,तडिनीवि, सव् त वावैसि, विजञर न। वाविदोण्णु’ उद ॆॆनडुनॆगॊयासु सूरीरमाव निवन् नदिदि विदोयदॆ I वळव तसॆव नारै काणा “तलॆ तह वरगरु तरेसीग ताऩे अवा वगिर त” उ उदसावगगऴ् सुद: काय्बरवलु: कारणावसूहू @सूक्षविडिविअश्रीर : वावेनष वॆदि कारणादा कूॆन् कारण विजऩानॆन् काय्बू) जऩाद W। २८ कविजदानॆन् श्रीबाष्यम् ९ इव्वण्णम् पोक्तावागवुम् पोक्यरूपमागवु मिरुक्किऱदुम् ऎल्ला निलमैगळुडऩुम् कूडि इरुप्पवैगळुमाऩ सित् असित् इरण्डुम्बरमबुरुष ऩुक्कु शरीरमाग इरुप्पदुबऱ्ऱि अवऩाल् नियमिक्कप्पडत्तक्कदाग इरुप् पदाल्, अन्दबरमबुरुषऩै विट्टुत्तऩित्तिरामल् अवऩोडेये ऎप्पॊ ऴुदुंसेर्न्दे इरुक्कलैयुम्,परमबुरुषऩुक्कु आत्मत्वत्तैयुम् सिलच्रु तिगळ् कूऱुगिऩ्ऱऩ अन्दश्रुतिगळावऩ-य:प्रुदिव्याम् तिष्टन् प्रुदिव्या अन्तरो यम्ब्रुदिवीनवेद, यस्य प्रुदिवी शरीरम्, यह्प्रुदिवी मन्दरेर् यमयदि’ (इदऩ्बॊरुळ्-ऎवऩ् तिवियिलिरुक्किऱाऩो प्रुदिविक्कुळ् ळिरुक्किऱाऱो ऎवऩै प्रुदिवी अऱियादो ऎवऩुक्कु प्रुदिवी शरीरमो तिगरणम्।] मुदल् अत्तियायम्। [ऎळसु नि ऎवऩ् प्रुगिविक्कुळ् प्रवेशित्तु नियमऩम् सेय्गिऱाऩो ) ऎऩ्बदुदॊ टङ्गि “य आत्मनि तिष्टन्,आक्मनो नान्दरो, यमात्मानवेद, यस्यात् मा शरीरम्। य आत्मानमन्दरो यमयदि, सद आत्मान्दर्याम्य मरुग: (पॊरुळ्-ऎवऩ् आत्माविऩिडत्तिलिरुक्किऱाऱो आत्मावुक्कुळ् प्रवेशित् तिरुक्किऱाऩो,ऎवऩै आत्मा अऱियादो, ऎवऩुक्कु आत्मा शरीरमो, ऎवऩ् आत्मावै उळ्ळे इरुन्दु नियमऩम् पण्णुगिऱाऩो, अवऩ् उऩ क्कु अन्तर्यामी, अऴिवऱ्ऱवऩ्, अल्लदु अवऩ् मोक्षमळिप्पवऩ्) अप् पडिये।‘य: प्रुदिवीमन्दरे सञ्जरन् यस्य प्रुदिवी शरीरम्, यम् प्रुदिवी न वेद’ ऎऩ्ऱु तॊडङ्गि योक्षरमन्दरे सञ्जरन्,यस्याक्षरम् शरीरम्, यमक्षरम् नवेद, यो म्रुत्यु मन्दरे सञ्जरन्, यस्य म्रुत्युच्चरीरम्,यम् म्रुत्युर् नवेद, एष सर्वबूदान्दरात्मा अबहद पाप्मा तिव्यो तेव एको नारायण: इन्द इडत्तिल् मरुत्यु सप्तत्ताल् तमच् चप्तत्ताल् सॊल्लत्तक्क सूक्ष्मावस्तैयुडऩ् कूडिऩ असित्वस्तु सॊल्लप्पडु किऱदु। इदे उब निषत्तिल् ‘अव्यक्तमक्षरे वीयदे अक्षरन्दमसिलि यदे"ऎऩ्गिऱ वसऩत्तिऩाल् परमात्मावुक्कु चित्तुक्कळुम् अचित्तुक्क रुम् शरीरङ्गळॆऩ्ऱु नऩ्गु प्रदिबादिक्कप्पट्टिरुक्किऱदु। ६६ “अन्दह्प्रवि ष्टच्चास्ताजनानाम् सर्वात्मा ऎऩ्ऱुम् (पॊरुळ्-ऎल्ला वस्तुक्क ळुक्कुम् आत्मावाग इरुक्किऱ परमबुरुषऩ् जीवऩ्गळुक्कुळ् प्रवेशित्तु नियमनम् पण्णुगिऱाऩ्, इवऩालुम् सचेतना सचेतनङ्गळुक्कुम् परमात् मावुक्कुम् शरीरात्मबावम् पलित्तदु वे २३ व्वण्णम् ऎल्ला निलमैगळुडऩ्गूडि इरुक्किऱ सिदसित्वस्तुक्क ळै शरीरमागवुडैयवऩाऩदाल् अन्द सिदसित्वस्तुक्कळै प्रकारमागक्कॊ ण्ड परमबुरुषऩे कार्यावस्तैयुडऩुम् कारणावस्तैयुडऩुङ् गूडि जगत्रूपमाग इरुक्किऱा ऩॆऩ्गिऱ इन्द अर्थत्तैत् तॆरिविप्पदऱ्काग सिल श्रुतिगळ् कार्यावस्तैयुडऩुम् कारणावस्तैयुडऩुम् कूडिय जगत्ताऩदु अवऩे ऎऩ्ऱु सॊल्लिऩ। अन्द श्रुतिग कळावऩ- “सदेव सोम्येदमक्र आसीत्, एकमेवात्विदीयम् -तदैक्षद, पहुस्याम् प्रजायेयेदि तत् तेजो स्रुदै ऎऩ्ऱु तॊडङ्गि,“सन्मूलास्सोम् येमाळ्सर्वा: प्रजास्सदायदनास्सक्प्रदिष्टा: ऐगदात्म्यमिदम् सर्वम्, तत्सत्यम्, सआत्मा,तत्त्वमसि च्वेदगेदो” ऎऩ्ऱु- (इन्द श्रुतिगळुक्कुप् पॊरुळ् - हेसोम पानत्तिऱ्कुत् तगुदियुळ्ळवऩे ! नेरिल् काणप्पडुगिऱ इन्द सिदसिदात्मगमाऩ प्रबञ्जमाऩदु सृष्टि क्कु मुन्दि अदावदु प्रळयगालत्तिल् सत् ऎऩ्गिऱ सप्तत्तुक्कु वाच्य माऩ प्रह्ममागवे इरुन्ददु। प्रह्मत्तोडु अबिऩ्ऩमागवे न्ददु। नामरूपविबागमिल्लाददागवुम् वेऱु निमित्त कारणत्तै अबे क्षियामल् ताऩे उबादाऩमागवुम् निमित्तगारणमागवुमिरुन्ददु। अन्द प्रह्ममाऩदु सचेतना सचेतनात्मगमाऩ व्यष्टि प्रबञ्जरूपमाग नाऩ् ऎळससु] च्रुदप्रकाशिगा विहितम् श्रीबाष्यम्। (जिज्ञासा सङ्कल्पि पलविदमाग आगक्कडवेऩ् अदऱ्काग नाऩ् समष्टि सृष्टिबूदमाऩ परिणमिक्कक्कडवेऩ् ऎऩ्ऱु इरुबत्तिनाऩ्गु तत्वङ्गळाग प त्तदु। अदु उडऩे तेजस्सै उण्डुबण्णिऱ्ऱु। हे सोमबानत्ति ऱ्कुत्तगुदियुळ्ळवऩे! इन्द प्रजैगळ् सत् ऎऩ्गिऱ सप्तत्ताल् सॊ ल्लप्पडुगिऱ प्रह्मत्तिऩिडत्तिऩिऩ् ऱु उण्डागिऩ्ऱऩ अन्द प्रह्मत् ताल् रक्षिक्कप्पडुगिऩ्ऱऩ, अन्द प्रह्मत्तिल् लयिक्किऩ्ऱऩ। इव्वुलग मऩैत्तुम् प्रह्मात्मगम्। अन्द प्रह्मम् सत्यमाग इरुक्किऱदु। अदु सचेतना से तनऩङ्गळऩैत्तैयुम् व्यापित्तुक् कॊण्डिरुक्किऱदु। हे। वेदगेदो! नी अन्द प्रह्मात्मगमाग इरुक्किऱाय्) ऎऩ्ऱु।अप्पडिये सोगामयद पहुस्याम् प्रजाये येदि, सदबोदप्यद, सदबस्तप्त्, वा, इदम् सर्वमस्रुजद” (पॊरुळ्।अन्द परमबुरुषऩ् नाऩ् तेव। तिर्यङ् मऩुष्यस्तावरात्मगमाग पलवाऱाग आगक्कडवेऩ् ऎऩ्ऱु। सङ्कल्पित्तार्। अवर् अव्वाऱु सङ्कल्पित्तु इवै अऩैत्तैयुम् पडै त्तार्) ऎऩ्बदु तॊडङ्गि ‘सत्यञ्जान्रुदञ्ज सत्यमबवत्, (साच्वदमाग, इरुक्किऱ प्रह्ममाऩदु कचेतना सचेतनरूपमाऩ प्रबञ्जमाग आयिऱ्ऱु।) इदु मुदलियवैगळ्। व्यागरवाणि (नाऩ् ६६ इन्द इडत्तिलुम् वेऱु श्रुतिगळाल् चित्तित्तिरुक्किऱ चित्तु, क्कुम् अचित्तुक्कुम् परम पुरुषऩुक्कुमुळ्ळ स्वरूप विवेकमाऩदु स्मरिक्कुम्बडि सॆय्विक्कप्पट्टदु, ‘हन्दा हमिमास्तिस्रो देवता।, अनेन जीलेनात्मना नुप्रविच्य। नामरूपे प्रुदिवी अप् तेजस् मुदलिय असचेतन। वस्तुक्कळुक्कुळ् जीवऩैच् चरीरमागक्कॊण्ड ऎऩ्स्वरूपत्ताल् अऩुप्रवेशित्तु अल्लदु ऎऩ्ऩै आत्मावागक् कॊण्ड जीवऩ्। वायिलाग अऩुप्रवेशम् सॆय्दु ऒव्वॊ वस्तुक्कळुक्कुम् पॆयरैयुम् उरुवत्तैयुम् एऱ्पडुत्तुगि ऱेऩ्) ऎऩ्ऱु। “तत्सृष्ट्वा, तदेवानुप्राविसत्। त्त नुप्रविच्य, सच्चुत्यच्चाबवत्, विज्ञानञ्जा विज्ञानञ्ज, सत्यञ्जाक्कु ९। ऎऩ्ऱु तञ्ज सत्यमबवत् अदैप्पडैत्तु अदिलेये उळ्बुगुन्दार्। अदिऩुळ् प्रवेशित्तु सचेतनङ्गळागवुम् असचेतनङ्गळागवुम् आऩार्। सत्य, वस्तुवाऩ परप्रह्ममाऩदु। विज्ञानस्वरूपियाऩ सचेतन।रूपमागवुम्। जडमाग इरुक्किऱ असचेतन स्वरूपमागवुम् नित्यमाऩ जीवस्वरूपमागवुम्। अऴिवुळ्ळ प्रुदिवी मुदलिय वस्तु स्वरूपमागवुम् आयिऱ्ऱु) अनेन जीवेनात्मनननु प्रविच्य” ऎऩ्ऱु जीवऩुक्कु, प्रह्मात्मगत्वम् सॊल्लप्पडिरुप्पदु तदनु प्रविच्य, सच्चत्यच्चाबवत्, विज्ञानञ्जा वि ज्ञानञ्ज, ऎऩ्बदोडु अर्थैक्यत्तिऩाल् आत्मशरीरबावत्तैक्कारण मागक्कॊण्डदॆऩ्ऱु अऱियप्पडुगिऱदु।नामरूप व्यागरणम् इप्पडिप् पट्टदे, “तत्तेदम् तर्ह्यव्याकृतमासीत्, तन्नामरूपाप्यांव्या क्रियद” (इन्द प्रबञ्जरूपमाग परिणमित्तिरुक्किऱ पूदसूक्ष्ममाऩदु ऎऩ्ऱु॥तिगरणम्।] मुदल् अत्तियायम्। [ऎासुऎ सृष्टिक्कुमुन्दि नामरूपव्यागरणत्ताल् विडुबट्टिरुन्ददु) अदु तत्व सॆय्यप्पट्टदु। सृष्टिगळुक्कुप्पिऱगु नामरूपङ्गळाल् व्यागरणम् ऎऩ्गिऱ इडत्तिलुम् सॊल्लप्पट्टिरुक्किऱदु। अगैयाल् सार्यावस् तैयुडऩुम् कारणावस्तैयुडऩुम् कूडि इरुप्पवऩ् स्तूल सिदसित्वस्तु क्कळैयुम् सुक्ष्म सिदसित्वस्तुक्कळैयुम् शरीरमागवुडैय परमबुरुषऩे। आगैयाल् कारणत्तैक्काट्टिलुम् कार्यमाऩदु वेऱाऩ वस्तुवाग इल् लाददु पऱ्ऱि कारणज्ञानत्ताल् कार्यम् अऱियप्पट्टिरुप्पदाल् तऩक्कु अबिमदमाऩ एकविज्ञानत्ताल् सर्वविज्ञाऩ मॆऩ्बदु नऩ् कु पॊरुत्त मुळ्ळदाग आगिऱदु,

इव्वण्णम् सित् असित् ईच्वरऩ् इम्मूऩ्ऱुक्कुम् पेदमिरुक्क ऎव्वाऱु ऒऩ्ऱु ऎऩ्गिऱ निच्चयम् पॊरुत्तमुळ्ळदॆऩ्गिऱ ळन्देहम् वरिऩ् कडगश्रुतिगळै ऎऩ्ऱु सुबा अवदरिप्पिक्किऱार् - एवम् ऎऩ्ऱु- य: प्रुदिवीमन्दरे सञ्जरन्’ लोब निषत्तिल् सॊल्लप्पडुगिऱदु। मरणम् अल्लदु यमऩ् मुदलिय अर्थङ्गळै विलक्कुवदिऩ्बॊरुट्टु मरुत्यु सप्तत्तै व्पाक्कियाऩम् सॆय्गिऱार् - अत्त ऎऩ्ऱु। लीयदे इदि वचनात् लयक्रमङ्गळ् ज्ञाबगप्पडुत्तप्पडुवदालॆऩ्ऱु अर्थम्। ‘यस्याव्यक्तम् शरीरम्, यस्पाक्षरम् शरीरम्, यस्प म्रुत्युच्चरीरम् ऎऩ्ऱल्लवो क्र मम्। इन्द क्रममाऩदु “अव्यक्तमरे लीयदे, अक्षरम् तमसिलीयदे” ऎऩ्गिऱ क्र मत्तोडु पॊरुन्दुगिऱदु। तमस्सुक्कु एकी पावम् मरत्रम् श्रुतियिऩाल् सॊल्लम् पट्टिरुक्किऱदु लयमल्ल। तमस्त्वत्तुक्कु अऴिवु इल्लामैयाल्। कार्यत्तिऱ्कु उपयोगप्पडाद तमस्सैच्चरीरमागक्कॊण्डिरुक्किऱ परमबुरुषऩिडत्तिल् कार्यो पयुक्तमाऩ तमस्सुक्कु ä ऎगीबावम्, म्रुत्युवॆऩ्गिऱ पॆयरुळ्ळ तमस्साऩदु प्रह्मत्तुक्कु शरीरमॆऩ्ऱु सॊल्लप्पडुवदाल् विशेषणबूदमाऩ तीमस्सोडु तमस्सुक्कु एकीबरवम् युक्तमाऩदु। ऎल्ला वस्तुक्कळुक्कुम् परमबुरुषऩ् आत्मा वॆऩ्बदै विवरिप्पदऱ्कागक् कूऱुगिऱार् - अन्द: प्रविष्ट: ऎऩ्ऱु। इदऩालुम् शरीरात्मबावम् पलित्तदु। उळ्ळे पुगुन्दु नियमिक्कप्पडत्तक्कदऩ्मैयऩ्ऱो शरीरत्वमॆऩ्बदु। उळ्ळे प्रवेशम् सासऩम् इवैगळाल् अरसऩ् आगायम् इवैगळुक्कु व्यावृत्ति एऱ्पडुगिऱदु। इन्द शरीरलक्ष्णम् पाष्यगाररुक्कु अबिमदमाऩदु, पेदश्रुतिगळुक्कुम् कडग श्रुतिगळुक्कुम् विरोदमिल्लामल् ऐक्य कडगमाग ऎडुक्कप्पट्टदु- ‘सन् वाक्यङ्गळुक्कुप्पॊरुळ् कूऱुगिऱार् - एवम् ऎऩ्ऱु। मूला:’ ऎऩ्ऱु। अत्राबिऎऩ्ऱु सान्दोक्य प्रगरणत्तिलुम् तैत्तरीय प्रगरणत्ति लुमॆऩ्ऱु अर्थम्। हन्दाहमिमा: ऎऩ्ऱु सान्दोक्यत्तिल्, तसृष्ट्वा इदु मुदलियदु तैत्तिरीयत्तिल्। जीवेनात्मना ऎऩ्बदिऩुडैय व्याक्कियाऩार्त्तत्तैच् चॊल्लुगिऱार् - अनेद ऎऩ्ऱु, अऩुप्रवेशत्तिऩ् च्रवणमिल्लाविडिऩुम् पॊदु सामाऩ्यविशेष न्यायत् वागच् चॊल्लप्पट्टिरुक्किऱ नामरूप व्यागरणमाऩदु नामरूप व्यागरणत्तिल् तिऩाल् अऩुप्रवेशत्तै मुऩ्ऩिट्टुक्कॊण्डिरुक्किऱ

  • व्यावृत्ति - विलक्कम्। एकीबावम् ऒऩ्ऱु सेरुदल्। ऎासुअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा पर्यवहिक्किऱदॆऩ्ऱु कूऱुगिऱार्- एवम्बूदमेव ऎऩ्ऱु। अल्लदु सर्वसागा प्रत्यय न्बायत्ताल् ओरिडत्तिल् सॊल्लप्पट्टिरुप्पदऱ्कु वेऱु इडत्तिल् क्रहित् तुक्कॊळ्ळत्तक्क तऩ्मै इरुप्पदाल् ऒरिडत्तिल् अऱियप्पट्टिरुक्किऱ अऩुप्रवेश माऩदु कार्यत्तुक्कु उपयोगियाग इरुप्पदुबऱ्ऱि वेऱिडत्तिलुम् स्वीकरिक्कत्त क्कदॆऩ्ऱु सॊल्लुगिऱार्-एवम् ऎऩ्ऱु। एवम् पूदसप्तमाऩदु अऩुप्रवेशत्तै मुऩ्ऩिट्टुक्कॊण्डिरुत्तलॆऩ्बदिल् नोक्कुळ्ळदु। इन्द नामरूप व्यागरणच्रु क् ळु तियिऩ् उबबादऩत्तिऩाल् जीवऩ्ग उत्पत्ति प्रळय नामरूप वयाग रणमुम् अदऩ् अबावमुमे ऒऴिय स्वरूप निष्पत्ति विनासङ्गळल्लवॆऩ्बदु सॊल्लप्पट्टदाग ऱदु। इदऩाल् मुऩ् सॊल्लप्पट्ट शङ्कैयुम् परिहरिक्क प्पट्टदाग आगिऱदु। काल विशेषत्तिल् सॊल्लप्पट्ट ऐक्यमुम् नामरूप व्या करणाबावमात्तिरमे ऒऴिय स्वरूपैक्य मल्लवॆऩ्ऱु अऱियप्पडुवदाल्। अदऱ्कु मेल् ऎल्ला श्रुतिगळुक्कुम् इन्द अर्थत्तिल् मुक्कियत्वत्तैक् काण्बियानिऩ्ऱ वराग मुदलिल् एक विज्ञारत्तिऩाल् सर्वविज्ञाऩ मॆऩ्बदु अऩ्यऩुडैय मदत् तिल् पॊरुत्तमुळ्ळदाग आगिऱदिल्लै ऎऩ्ऱुम् मुऩ्सॊल्लप्पट्ट तऩ्ऩुडैय मद ऎऩ् ऱु। कार्य कारण त्तिल् पॊरुत्तमुळ्ळदाग आगिऱदॆऩ्ऱुम् कूऱुगिऱार् - अद: ङ्गळुक्कु ऐक्य प्रदिबादडुत्तालुम् एकविज्ञानगदाल् सर्वविज्ञाग प्रदिज्ञैयि ऩालुम् सामानादि रण्यत्तालुम् ऎऩ्ऱु मूऩ्ऱुविदमाग वल्लवो अत्वैद प्रदीदियाऩदु एऱ्पडुगिऱदु। इन्द इडत्तिल् मुऩ् सॊल्लप्पट्टिरुक्किऱ इरण्डुम् नाम् सॊऩ्ऩरीदियिऩाल् पॊरुत्त मुळ्ळदाग इरुक्किऱदॆऩ्बदु अद: ऎऩ्गिऱ पद त्तै तॊडक्कत्तिल् कॊण्ड पाष्यत्ताल् सॊल्लप्पट्टदाग आगिऱदु। विसिष् टम् कारणम्, अदे कार्यमाग इरुप्पदाल् कारणत्तैक्काट्टिलुम् कार्यत्तिऱ्कु वेऱ्ऱुमै इऩ्मै एऱ्पडुगिऱदु। आगलाल् सार्यगारणम् इरण्डुक्कुम् ऐक्यत्तै प्रदिबादिप्पदिल् नोक्कुळ्ळ श्रुतिगळुक्कु अन्द इरण्डुम् ऒरु द्रव्यमॆऩ्बदे प्रदिबादिक्कत्तक्क विषयमे ऒऴिय विशिष्टत्व निषेदम् प्रदिबादिक्कत्तक्क विषय मल्ल। अदु विधिक्कप्पट्टिरुप्पदाल्। लग विज्ञानत्ताल् सर्व विज्ञानमुम् इव्वण्णमे, ऎप्पडि मणणुरुण्डैयिऩाल् अन्द मण्णिऩ् कार्यमाऩ कुडम् वाणाय् मुदलिय वस्तुक्कळिऩ् ज्ञानमिरुन्दबोदिलुङ्गूड पिण्डगदै अडैन्दि रुक्किऱ रूपम् मुदलियवऱ्ऱिऩ् निषेगम् सॆय्यप्पट्टगाग आगादो अप्पडिप् पोल उबबऩ्ऩदाम् ऎऩ्गिऱ पदत्तिलुळ्ळ तरप् प्रत्ययत्तिऩाल् मुक्कियत्वम् ऎल्ला इडत्तिलुम् सॊल्ल विरुम्बप्पट्टिरुक्किऱदु। इव्वण्णम् सत् विदयैयि ऩ्दॊडक्कत्तिलुळ्ळ एक विज्ञानत्ताल् सर्वविज्ञानत्तिऱ्कु मुक्कियमाऩदु कूऱप्पट्टदु। C सहजिरे ऴिहॊ उॆवदा कनॆन् जीवॆनानाहुव विनाळैवॆ वागारवा ‘कावाणि’ उदि, तिसॊ षॆवदाल् उदि सव पूविसू नित्कु सादगजीवान् नवॆबॊन् व्वगाणववनाग स्वॆबू वाङ्गारवा: कविविषजीववि षवारै तन् वऩव वाङ्गा उदि कारणावस्वररैदवाविना नाद तिगरणम्।] मुदल् अत्तियायम्। षॆन् काय्बूवाविनावस् हाजा नायिगाण [ऎळसगू –वर्द कारण विडिविवजू पारीरग सुद: हू सूक्षविडिवित्कार व,ॆॆहव कायबू वदि व,हॆ हॊवाषान जग १ ८ उ-ॆॆहव कारणजिदिऩ् स्हॊवाषाङ्गूॊवि सषाद ३ तॊहणा कग ण व सषादसॆवादाङ् गॆ कून विडिवि सहावास्जीरॊz ववळुद I यया षादहुहुजादावाषा नगूॆzवि विसूवडस् त्तत्हुवषॆल् वऩव पॊळनाविऩ्यै उदि कायबूावलाया वि न सवद वण्बूस्जा: ; तया विडिविदीयास्षादॊवा उळङ्गॆवावि जमद: काय पूावलूायाविै कॊ]मॊद कूनिय कूाडिस्जा: १ तना वरयगिगियॊडिनोॆव षेव्या काविग।हदा ना कारणगू काय्बूगूळु १ उहद विडिविदॊस्वबावस्यॊ ेवरवैरषरीरगूॆन्द तॆॆयव कार विषाल् पूवात्तगार ेवावोषस्वषो स्व त पष्वावल् उदि विबॊष: । सहावहॆडिडिस्सार् सूव त तम् १ वव १ व उा स्ति वा, व,हण : कायबूाना वेबॆरवि रवा नियालावालावाडिविग]-त-वळुद “लावस् नारैव्विलादविलक्स विडिविअ सूत्तयावषानादाय पूवेव्वळुदाऴ सुवषादराव तिरॆव हि काय पूदा !! न निऴ पूरणवादाय् वा हणॊ हबणास ला वहदवा तवावा ा विजरॆरा विविै पूबॊ तॆ १ कॊ विजिवदॊzविवास: ति हॆय णादु वरदिषियल् “सद)का तिरॆवारु सा " उदि करण ाजरनॆ नावत्त णविषय व।वषावयदि Π पाणणोनिषयत् उय श्री मणनिषॆय० आदानहाव हॆ तिवाडिय स्व। ८ हॆब व पूसॆ नि पूविहॆय्वद, नीग काणदरणागरस् हणहावा ८ ऎऎय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा आदानेनिऱवणीय ऐयगादया आदानाअवरवॆ व्वळुदा: १ तगवमो युव। जस्व पूविसु ६६ “वरा z पदिवि पूविॆॆयव श्री यदॆ सावाविगी आर् नवलागिया व” विजदादारजऱॆ कॆन विजानीयाग “उद षिगा जादगूरैवॆ उयऩि ; त) ताऴ” उदयाविगाय आदा यदया लुवूगादैया वरनागाऴ “सॊZकायैद वह नॊॆननिरsa ‘तॆॆॆषक्षद वहु ८ सुव रवा वागि यद” उदि व,ॆॆहव् सस् ञाविवि तरगुसावदया नानावूगारवे वऴिदागि कग नीगा व हादगवनानारदिद ।८ ८ त)कावॆ I क० "” मावॊगिय उहनानॆव वगि “नॆहनानारषि किसन्” ‘‘य्दु हि ॆॆवत्जीव वगि तऴिदाउग वयदु कू) सव पॊॆदवा रुत्तॆन् वलत्तॆन् क। विजा नीयास उदाविना न व न्वहु वहूयाऴ् व जायॆय उदवावि श्री तिसिल् वलगJत, उ,हणॊनानानाजाागॆन् नानावूगारविे निषियादॆयदु सवबूजॊॆसवा ऊ’ उदषिनिषॆयवाग षॆळ व तगाविदऴ- “सव पूद सूz नसव वॆडि हदॊल् उदवि तवाविना श्रीबाष्यम् ८ u९ २३ ह वा वऩ्दस्तु पॊ यजु-वॆबूउ: ’’ उ नाऩ् इन्द ऎल्ला असित् वस्तुक्कळुक्कुळ् ऎऩ्ऩै आत्मावागक्कॊ ण्डजीवऩ् वायिलाग प्रवेशित्तु नामरूप व्यागरणम् सॆय्गिऱेऩ्। ‘तिस् रो देवता’ ऎऩ्ऱु ऎल्ला असित्वस्तुक्कळैयुम् सॊल्लि, अवैगळिल् तऩ्ऩै आत्मावागक्कॊण्ड जीवऩुडैय अऩुप्रवेशत्ताल् नामरूप व्यागरणम् सॊल्लि इरुप्पदाल् वाचक सप्तङ्गळऩैत्तुम् अचित्तुडऩ् कूडिऩ परमात्मावुक्के वाचकङ्गळादलाल् कारणावस्तैयुडऩ् कूडिऩ परमात्मवाचक सप्तत्तोडु कार्यवाचक सप्तत्तिऱ्कु सामानादि माऩदु मुक्किय वृत्तम्। आगैयाल् स्तूलङ्गळागवुम् सूक्ष्मङ्ग ळागवुमिरुक्किऱ चित्तुक्कळैयुम् अचित्तुक्कळैयुम् प्रकारङ्गळागवुडैय प्रह्ममे कार्यमुम् कारणमुमाग इरुप्पदाल् जगत्ताऩदु प्रह्मत्तै करण्य तिगरणम्] ण्ड मुदल् अत्तियायम्। [ऎळऎग ऎल्ला कारणमागक् उबादाऩमागवुडैयदु। सूक्ष्मसिदसित् वस्तुक्कळै शरीरमागक्कॊ प्रह्ममे कारणमादलाल् जगत्तैक्कुऱित्तु प्रह्मत्तुक्कु उबा ताऩत्वमिरुन्द पोदिलुम् सङ्गादम् उबादानमागैयाल् चित्तुक्कळु क्कुम् अचित्तुक्कळुक्कुम् प्रह्मत्तुक्कुम् स्वबावङ्गळिऩ् असाङ् गार्यमुम् मिक्कप्पॊरुत्त मुळ्ळदु। ऎप्पडि वॆळुप्पु करुप्पु सिवप्पु नूल्गळिऩ् सङ्गादत्तै उबादाऩमागक् कॊण्डिरुन्दबोदिलुम् सित्र पडत्तुक्कु अन्दन्द नूलुळ्ळ इडत्तिलेये वॆळुप्पु मुदलिय कुणङ्गळिऩ् सम्बन्दम् इरुप्पदऩाल् कार्यावस्तैयिलुङ् गूड इडत्तिलुम् साङ्गर्यमिल्लैयो; अप्पडिये जगत्ताऩदु सित् असित् सङ्गादत्तैक् ईच्वरऩ् इम्मूऩ्ऱु पदार्त्तङ्गळिऩ् कॊण्डिरुन्दबोदिलुम् कार्यावस्तैयिलुम् पोक्त्रुत्वम् पोक्यत्वम् नियन्द्रुत्वम् मुदलिय कुणङ्गळुक्कु साङ्गर्यमिल्लै। तऩित्तिरुत्त लुक्कु योसयङ्गळागवे इरुक्किऱ नूल्गळुक्कु पुरुषऩुडैय सैयिऩाल् ऒरु समयत्तिल् सेर्क्कप्पट्ट अवैगळुक्कु कारणत्वमुम् कार्यत्वमुम्। इव्विडत्तिलो वॆऩ्ऱाल् ऎल्ला अवस्तैगळुडऩ् कूडिऩ् सित् असित् इव्विरण्डुम् परमबुरुषऩुक्कु शरीरमादलाल् अन्द परमबुरुषऩुक्कु प्रकारङ्गळाग इरुप्पदऩालेये अवैगळुक्कु पदा र्त्तत्वम् चित्तित्तिरुप्पदाल् अप्पडिप्पट्ट सिदचित्तुक्कळै प्रगररङ् गळागवुडैय परमबुरुषऩ् ऎप्पॊऴुदुम् ऎल्लासप्तङ्गळालुम् सॊल्ल त्तक्कवऩाग आगिऱाऩॆऩ्बदु विशेषम्- स्वबावङ्गळिऩ् पेदमुम् अवै कळिऩ् असाङ्गर्यमुम् अङ्गुम् इङ्गुम् तुल्यम्- आगवे परप्रह्मत्तु क्कु कार्यबूदमाऩ जगत्तिल् अनुप्रवेशमिरुन्दबोदिलुम् स्वरूपत्तिऩ् वेऱुबाडिल्लामैयाल् विकारमिल्लै ऎऩ्ऱु सॊल्वदु मिक्कप्पॊरुत्तमु ळ्ळदु। इच् च् तूलावस्तैयै आच्रयित्तु तऩित्तऩियाग नामङ्गळालुम् रूपङ्गळालुम् पगुक्कप्पट्टिरुक्किऱ सिदसित्वस्तुक्कळुक्कु आत्मावाग इरुप्पदाल् प्रह्मत्तिऱ्कु कार्यत्वमुम् मिक्कप्पॊरुत्तमुळ्ळदाग आगि ऱदु। कार्यत्वमॆऩ्बदु वेऱु अवस्तैयै अडैवदेयऩ्ऱो, निर्गुणवादङ्गळुम् परप्रह्मत्तुक्कु हेय कुणङ्गळिऩ् असम्ब न्दत्ताल् पॊरुन्दुगिऱ तऩ्ऱो ‘अबहदबाप्मा विजरोविम्रुत्युर् विसो को विजिगत्सोबि पास: ऎऩ्ऱु हेयगुणङ्गळै निषेदित्तु ‘सत्य काम:सत्य सङ्कल्प:’ ऎऩ्ऱु कल्याणक्कुणङ्गळै विधिक्किऱ इन्द श्रुति ये वेऱु इडत्तिल् सामाऩ्यमाग अऱियप्पट्टिरुक्किऱ कुणनिषेदत्तै हेय कुण विषयमॆऩ्ऱु व्यवस्तै सॆय्गिऱदु। प्रह्मम् ज्ञानस् रूपमॆऩ्गिऱ वादमुम् ऎल्लामऱिन्ददुम् ऎल्ला सक्तिगळालुम् निऱैन्द तुम् ऎल्ला े हेय कुणङ्गळुक्कुम् निवर्दगमागवुम् कल्याण कुणङ्ग ळुक्कु आगरमागवुमिरुक्किऱ प्रह्मत्तिऩुडैय स्वरूपमाऩदु व & आगरम् - इरुप्पिडम्, अल्लदु निदि। कूळ ज्ञानऎऱऎउ) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मॊऩ्ऱालेये निरूपिक्कत्तक्कदॆऩ्ऱुम् स्वयम् प्रकाशमाग इरुप्पद ऩाल् ज्ञानस्वरूपमॆऩ्ऱुम् ऒप्पुक्कॊण्डिरुप्पदाल् नऩ्गु पॊरुत्त मुळ्ळदु। “यस्सर्वज्ञस्सर्ववित्, परास्य सक्तिर्विविदैव च्रूयदे स्वाबाविगी ज्ञानबलक्रियास, विज्ञादारमरे केन विजानीयात्’ इदुमुद लिय श्रुतिगळ् ज्ञात्रुवत्तै अऱिविक्किऩ्ऱऩ। ‘सत्यम् ज्ञानम्’ मुदलिय सरुदिवसऩङ्गळ् ज्ञानत्तालेये निरूपिक्कत्तक्कदाग इरुप्पदा लुम् स्वप्रकाशवस्तुवाग इरुप्पदालुम् ज्ञानस्वरूपत्तै अऱिवि क्किऩ्ऱऩ। ‘सोZकामयद, तदैक्षद, पगुस्याम, तन्नामरूपाप्याम् व्या क्रियद’, ऎऩ्ऱु प्रह्ममे तऩ् सङ्कल्पत्ताल् विचित्तिरमाऩ स्तावर जङ् गमरूपमाग पऱ्पलविदमाग इरुप्पदु पऱ्ऱि ‘म्रुत्योस्स म्रुत्युमाप् नोदिय इहनानेव पच्यदि, नेहनानास्ति किञ्जन, यत्रहित्वैद मिवबवदि, तदिदर इतरम् पच्यदि,यत्रत्वस्य सर्वमात्मैवाबूत्, तत्को कम् पच्येत्, केन कम् विजानीयात्’ इदु मुदलिय श्रुतिवसङ्गळाल् अदऱ् कु प्रत्य नीगमाग अदावदु विरुत्तमाऩ प्रह्मात्मगमाग इल्लाद वस्तु क्कळिऩ् नानात्वमाऩदु तत्वमल्लाददाल् अदु निषेदिक्कप्पडुगिऱदे ऒऴिय ‘पहुस्याम् प्रजायेयइदु मुदलिय श्रुति चित्तमाऩ तऩ् सङ् कल्पत्ताल् उण्डुबण्णप्पट्टिरुक्किऱ पऱ्पल नामरूपङ्गळै अडैन्दिरु प्पदाल् प्रह्मत्तिऩुडैय नाना प्रकारत्वमुम् निषेदिक्कप्पडुगिऱदिल्लै। सर्वम् तम् परादात्योन्यत्रात्मनस्सर्वंवेद, तस्यहवा एदस्य महदो पूदस्य निच्वसिदमे तत्यत् रुक्वेद:’ इदु मुदलिय श्रुतिव ऩङ्गळाल् ‘यत्रत्वस्य सर्वमात्मैवा पूत्’इदु मुदलिय निषेद वाक्यङ् गळिऩ् तॊडक्कत्तिलुम् अदु स्ताबिक्कप्पट्टिरुक्किऱदु। च्रुदप्रकाशिगै— वस अदऱ्कुमेल् अदऩ् उबसम्हारत्तै अडैन्दिरुक्किऱ तत्त्वमसि ऎऩ्गिऱ सामानादि करण्यत्तुक्कु मुक्कियत्वत्तैच् चॊल्लुगिऱार् - अहमीमा: ऎऩ्ऱु। उबा तानत्वम् स्वबावङ्गळिऩ् असाङ्गर्यम् इवैगळ् ऎव्वण्णम् पॊरुत्तमुळ्ळवै कळाग आगिऩ्ऱऩवॆऩ्ऱु विऩवप्पडुमेयाऩाल् सॊल्लुगिऱार्- अद:स्तूल ऎऩ्ऱु। वरप्पोगिऱ अवस्ताविशेषत्तुडऩ् कूडियदाग इरुक्किऱ वस्तुवुक्कु मुन्दिऩ अवस्तैयुडऩ् सेर्क्कै यऩ्ऱो उबादानत्वम्। आदलाल् अवळ्दा विशेषङ्गळ् इरण्डुम् स्तूल सूक्ष्म सप्तङ्गळाल् काण्बिक्कप्पट्टऩ। इदऩाल् ऒरु काल विशेषत्तिल् ऒऩ्ऱागवे इरुन्ददॆऩ्गिऱ वसऩमाऩदु रामरूप विबागमिल्लाद तॆऩ्गिऱ अबिप्रायत्तुडऩ् कूडियदॆऩ्ऱु पलित्तदु। उबादानत्वमिरुक्कैयिलुङ्गूड असाङ्गर्यत्तैक् कूऱुगिऱाा - सूक्ष्म ऎऩ्ऱु। त्रुष्टान्दत् ताल् इन्द अर्थत्तै उबबादऩम् सॆय्गिऱार् -यदा ऎऩ्ऱु, अऩ्बरे! वॆळुप्भाग वुम् करुप्भागवुम् मऱ्ऱुम् वेऱु निऱमुळ्ळवैगळुमाऩ नूल्गळ् कारणावस्तैयिलुम् वेऱु पट्टिरुप्पवैगळ्। अवैगळिल् एदावदु ऒरु नूलैक्कुऱित्तु एदावदु ऒऩ्ऱु कु कारणत्वमिल्लै। आगैयाल् अङ्गु स्वबावासाङ्गयम् याय्यमाऩदु। इन्द त्तिलो वॆऩ्ऱाल् सिदसित् प्रह्मरूप स्ङ्गादत्तिऱ्कु जगत्तैक्कुऱित्तु उबा स्वबावङ्गळिऩ् तिगरणम्] मुदल् अत्तियायम्। [ऎळऎङु तानत्व मिरुन्दबोदिलुम् कारणावस्तैयिल् परमात्मा ऒरुवऩे स्व सप्तत्ताल् श्रुतियिल् सॊल्लप्पडुगिऱाऩ् सेदगा सेदगङ्गळोवॆऩिल् सॊल्लप्पडुगिऱदिल् dev। मेलुम् परमात्मावुक्कु मुन्दि एकत्वमुम् अवऩैत्तविर्त्त मऱ्ऱ सचेतनासे तनङ्गळ् इरण्डुक्कुम् उत्पत्ति मुदलियदुम् श्रुतियिल् कूऱप्पडुगिऱदु। आदलाल् स्व्पावङ्गळुक्कु असाङ्गर्यम् ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् सॊल्लुगिऱार्- तन्दूनाम् ऎऩ्ऱु। नूल्गळुक्कुळ् ऒऩ्ऱुक्कॊऩ्ऱु प्रादाऩ्या प्रादाऩ्यत्तै वहिक्कामैयिऩाल् अन्द इडत्तिल् एदावदु ऒरु नूलैच्चॊल्लुगिऱ सप्तत्तिऩाल् समुदायम् सॊल्लप्पडुगिऱदिल्लै। इन्द इडत्तिलो वॆऩ्ऱाल् ऎल्लावऱ्ऱैयुम् प्रकारङ्गळागक्कॊण्डिरुक्किऱ भगवाऩुक्कु सर्वसप्तङ्गळालुम् सॊल्लत्तक्कव ऩाग इरुत्तल् पॊरुत्तमुळ्ळदाग इरुप्पदुबऱ्ऱि एकदेशवासियाऩ सप्तत्तालुङ् गूड विशिष्टमे सॊल्लप्पडुगिऱबडियाल् विशिष्टत्तिऱ्के कारणत्व मिरुप्पदाल् मुन्दियुङ्गूड पेदमिरुक्किऱबडियाल् स्वबावङ्गळुक्कु असाङ्गार्यमाऩदु पॊरुत्त मुळ्ळदॆऩ्ऱु करुत्तु। ऎन्द आगारत्तिऩालॊऱ्ऱुमै ऎऩ्ऱु विऩवप्पडुमेयाऩा ल् सॊल्लुगिऱार्-स्वबाव ऎऩ्ऱु। उप्पळत्तिलिरुक्किऱ ऎल्ला वस्तुक्कळुक्कुम् उप्पुयगरिक्कुम् स्वबाव मेऱ्पडुवदुबोल् प्रह्मत्तुक्कु वेऱुबाट्टैसन्देहि त्तुच् चॊल्लुगिऱार् - एवङ्स ऎऩ्ऱु। अङ्ङऩमागिल् उबादागत्वमे पॊरुन्दा तॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् कूऱुगिऱार् - स्तूलावस्तस्य ऎऩ्ऱु। आत्मावाग इरुप्पदाल् ऎव्वाऱु कार्यत्वमॆऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार् - अवस्ता ऎऩ्ऱु, अविकार श्रुतिगळुक्कु प्रकृतियै अडैन्दिरुक्किऱ स्वरूपान्यदा पावरूप माऩ विकारमाऩदु प्रहमत्तिऩिडत्तिलिल्लै ऎऩ्ऱु अर्थम्, स्तूलरूपमाऩ-कार्या वस्तैयिलुळ्ळ सिदसित्वस्तुक्कळै नियमऩम् सॆय्दलॆऩ्गिऱ अवस्तान्दर प्राप्ति ताऩ् प्रह्मत्तुक्कु कार्यत्वम् ऎऩ्बदु कार्यत्व वादिगळाऩ रुदिगळुक्कु अर् त्तम्। कारणावस्तैयिलिरुक्किऱ सिदसित् वस्तु नियमऩम् कार्यावस्तैयिलिरुक्किऱ सिदसित् वस्तु नियमऩ मागादऩ्ऱो। अन्द अन्द अवस्तैयुडऩ् सेर्न्दिरुक्किऱ तसित्वॆस्तुक्कळिऩ् नियमऩरूपङ्गळाऩ विशेषङ्गळे प्रह्मत्तिऩुडैय अत् वारगावस्तैगळ्। स्वरूपत्तिऩ् वेऱुबाडु ज्ञानसङ्गोसम् मुदलिय विकारङ्गळो वॆऩ्ऱाल् सचेतनासचेतनङ्गळ् वायिलाग प्रह्मत्तुक्कु वरुगिऱ सत्वारगावस्तैगळ् ऎऩ्ऱु अर्थम्। ऎव्वाऱु क्राहग क्रहणत्तिऩाल् सऩ्ऩिदिसमाम्नादङ्गळागवु म् परमा पूर्वशेषङ्गळागवु मऱियप्पट्टिरुक्किऱ वस्तुक्कळिल् यागम् व्रीहि मुद वियवऱ्ऱुक्कु अत्वारग शेषत्वमुम् प्रोक्षणम् मुदलियदऱ्कु सत्वारगशेषत् वमुम् मुक्कियमॆऩ्ऱे अऱियप्पडुगिऱदो; अव्वाऱे पहुस्याम् ऎऩ्ऱु क्राहग क्रहणत्तिऩाल् परमात्माविऩुडैयदाग अऱियप्पट्टिरुक्किऱ ऎल्ला अवस्तै कळिलुम् स्वरूपत्तिऩ् वेऱुबाडु ज्ञान सङ्गोसम् मुदलिय सत्वारगावस्तैक् कुम् अन्द अन्द वस्तुक्कळै नियमनम् सॆय्दलागिऱ अत्वारगावस्तैक्कुम् पर मात्म सम्बन्दम् मुक्कियमे ऎऩ्ऱु करुत्तु। निर्गुण ऎऩ्ऱु, अबहदबाप्मा इदुमुदलियदुम् इङ्गु कॊञ्जम् विवरिक्कप्प ट्टदु। सीरुदिरेवु ऎऩ्ऱु। मदान्दरस्तर्गळाल् सॊल्लप्पट्टिरुक्किऱ निर्वाहङ्ग ळिल् च्रुदहाऩियुम् (सप्तत्ताल् नेराग उणर्त्तप्पट्टिरुक्किऱ अर्थत्तै विडुव तुम्) अच्रुदकल्पऩमुम् (सप्तत्ताल् उणर्त्तप्पट्टिराद अर्थत्तै कल्पिप्प तुम्) इरुक्किऱदु। इन्द मदत्तिलो वॆऩ्ऱाल् निर्वाहमाऩदु श्रुतियिऩाल् सॊल्लप्पट्टदागवे इरुप्पदुडऩ् सुरुदियिऩाल् उणर्त्तप्पट्ट अर्थत्तिऱ्कु अऩुगुणमागवुमिरुक्किऱदॆऩ्ऱु वैषम्य मॆऩ्ऱु करुत्तु। ऎाऎ४) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा अदऱ्कुमेल् आर्त्तगुण निषेदत्तिल् करुत्तुळ्ळ तॆऩ्बदाग मदान्दरस् तर्गळाल् अबिमाऩिक्कप्पट्टिरुक्किऱ श्रुतिगळिऩ् पॊरुळैक् कूऱुगिऱार् - ज्ञानस् वरुबम् ऎऩ्ऱु। सर्वज्ञस्य इदु मुदलिय पदङ्गळ् मङ्गळगरङ्गळाऩ कुणविसे षङ्गळै विधिक्किऱ वाक्कियङ्गळिऩ् स्मरणत्तै पलमागक्कॊण्डवैगळ्। कुणसारत्वात्’’ इदु मुदलिय सूत्रङ्गळिल् चित्तमागवे इरुक्किऱ इरण्डु। निर्वाहङ्गळुम् इङ्गु कूऱप्पट्टऩ। ईच्वरऩ् ज्ञादावाग इरुप्पदाल् ज्ञा नत्तिऩालेये निरूपिक्कप्पडददक्कदऩ्मै उरैक्कप्पट्टदु। ज्ञादावुक्कु ज्ञा नमल्लवो निरूपगम्। तरप् ऎऩ्गिऱ प्रत्ययददिऱ्कु मुक्कियदवम् पॊरुळ्-ईच्ॊऩ् ज्ञानस्वरूपऩ्, ज्ञानत्तै कुणमागवुमुडैयवऩ् ऎऩ्बदै उणात्तुवदिल् करुत्तुळ्ळ श्रुतिगळैक्काणबिक्किऱार् - यस्सर्वज्ञ्: ऎऩ्ऱु। ज्ञानस्वरूपदाम्-। इरण्डुविदत्तालुम् ज्ञाऩव्यबदे सत्तुक्कु योगयऩाग इरुक्कुम् तऩ्मैयै ज्ञानस्वरूपऩाग इरुत्तलुम् ज्ञानगुणमुळ्ळवऩाग इरुत्तलुम् विधिक्कप्पट्टि रुप्पदाल् इरण्डुम् पॊरुत्तमुळ्ळदॆऩ्ऱु अर्थम्- ज्ञानत्तुक्कु ज्ञाना सरयत्वम् पॊरुन्दादॆऩ्गिऱ केऴ्वैक्कु परिहारम् मुन्दिये सॆय्यप्पट्टिरुक्। किऱदु। पेदत्तै निषेदिक्किऱ श्रुतिगळिऩ् पॊरुळैक्कूऱुगिऱार् - सोगामा त ऎऩ्ऱु, विसित्रस्तिरत्रसरुबदया - विचित्तिरङ्गळाऩ स्तावरङ्गळैयुम् जङ्गमङ् गळैयुम् शरीरमागक्कॊण्डिरुप्पदाल्। अप्रह्मात्मग ऎऩ्बदऩाल् प्रह्मत्तै अन्तर्यामियागक् कॊळ्ळामलिरुत्तल् उरैक्कप्पट्टदु। विधिक्कप्पट्टिरुक्किऱ वस् तुक्कळैविड वेऱाऩदुम् तऩ्ऩाल् ताऩ् निलैबॆऱ्ऱिरुक्किऱदुमाऩ वस्तुक्कळिऩ् नानात्वम् ऎऩ्ऱु पॊरुळ्। अऩ्ऱिक्के। स्तिरत्रसरूपदया - स्तावर जङ्गमात्मग मरग इरुप्पदाल्। अप्रह्मात्मग ऎऩ्ऱु। अप्रह्मबूदमॆऩ्ऱु अर्थम्। अप् पडि सॊल्लप्पट्टदाल् काायगारणङ्गळिऩ्बेद निषेदम सॆय्यप्पट्टदाग आगुम्। ऐक्यश्रुतिगळ् परगार विशिष्ट वस्त्वैक्यत्तिल् करुत्तुळ्ळवैगळादलाल् ऐक्य श्रुतिगळुक्कु शेषमाग इरुक्किऱ पचेतनिषेदमुम् अवैगळै अऩुसरित्तु प्रकारि पेद निषेदत्तिलेये नोक्कमुळ्ळदाग इरुप्पदऱ्कुत्तगुदियुळ्ळदॆऩ्ऱु अर्थम्। सामाऩ्यमाग सॊल्लप्पट्टिरुक्किऱ निषेदमाऩदु विशेषविधि काणप्पट्टाल् अन्द विशेषत्तैत्तविर्त्तु मऱ्ऱवैगळ् सामाऩ्य निषेदत्तिऱ्कु विषयमागक्, काणप्पट्टिरुक्किऱदु। नहिंस्यात् इदु मुदलियवैगळिल् - विशेषविधियै सा माऩ्य निषेदमाऩदु पादिक्किऱदेयाऩाल् वैदमाऩ हिंसैक्कु अधर्मम् प्रस सॊल्लप्पट्ट अर् ङ्गिक्कु मॆऩ्गिऱ अबिप्रायत्ताल् कूऱुगिऱार्- न पुन: ऎऩ्ऱु। त्तत्तै उपक्रमत्तालेये उबबादाऩम् सॆय्गिऱार्- यत्रत्वस्य ऎऩ्ऱु यो न्यत्रात्मन: ऎऩ्ऱु। अऩ्यत्र ऎऩ्गिऱ अव्ययमाऩदु विनासप्तत्तिऱ्कु पर्यायम्। प्रह्मण : प्रुदक्पूदम् प्रह्मत्तुडऩ् अविनाबावमिल्लाद वस्तु इल्लै ऎऩ्ऱु अर्थम्। पेद विशेष निषेदम् काणप्पट्टिरुप्पदाल् पॊदुवाग इरुक्किऱ पेद निषेदमुम् अन्द विशेष निषेदत्तिलेये पायवसिक्किऱदु। “सागोवा मन् द्रवर्णात्” ऎऩ्गिऱ न्यायत्ताल् ऎऩ्ऱु करुत्तु। ९१ वऩव। विडिविदीयाराणा। लुहाववॆडि जूाववॆडिञु वॆडि तीना काय पूगारणहाव काय पूगारणयॊरनन् कूणु वडिवी ना सवाहा श्रीदीनाविरॊय: ; विॆडिविदॊ ेवारेजीन् स्वदा श्रीरादुाैव रीर अदयॊ: कारणडिाैया तिगरणम्।] वा वी@ वद मुदल् अत्तियायम्। [ऎळऎरु नारे अव्विषामानहबूसूक्षयावदि कायबडियाया ता जूडियावदि। वडिवियू तिविरॆवजायद उदिव जा आदा नवाडिवॆळवायिग हषॆडिवाडिस् नस्रववलाय ८-३ न उj कस् तिविरव) न कय टिवलवगायॊ टि त विडिविऱ्ाराणावरयमावदया तगा वलिला ना यसीरादुलावॆन् वगारवगारिदया श्रीदिजिसॆव वदि वळाना श्रीदञरॆण् काय्बूगारणमावर्। तिवाडिन काय कारणयॊॆॊगव, किवाडिनळु हायया - सूऱॆ यादीनु षामा तिवॊॆगम् वरया ताङ् सायान षिवाग) अयॆन स२-षायइयगूाैवळानु उवणबूदर सालाऴ्"उदयिगारवाग कागिन् ेगदबूवदया विडियागि;तया विडिविदीयराङ्विगा व्लावाऱु क्षU यान्दे ताक्ष हा: क्षरादा नावीद षॆव वऩग " “do Dan।rzQuo “सूर् नारायण: वा:’ उदाषिवॊॆगम् वरयग वगिवाडि) “य व]वी पीरऴ” यसाzजीरऩ्” <य वियावल्क्कल् इरादीर्zवस्तवावा षिवॊ षॆव वऩ्गॊ नारायण’ उद षिषिवबूॊॆग जिडिविगॊवबावरेवऴित्यॊ: वररैदुश्रीर ता वरदादु नषाजीदाणु वगिवाडि पारीरि तवराजादिरावि यायिविस् हादाऴियॊॆव ेगारणावल् काय्बूरवस्तु वारै सस् ८ कू वळवॆदि वरयगरवदिव्ऩु वहु,तयस्षॆवसॊ ‘सव वजिउ किवाडियदि । विडिविAषुश्रीरिण: वारचेतन् ेवरादवॆनाषियान हि नॊषि विॆरॊय;; यया कॆ L " हू उदाषिवाग ८ उ य त तवॆनाषियान् उद ८ विषॊण I श्रीबाष्यम् - ४६ !! वाष सवबूजुदा । C ८ उदन उद इव्वण्णम् सित् असित् ईच्वरऩ् मूऩ्ऱुक्कुम् स्वरूपबेदत्तैयुम् स्वबावबेदत्तैयुम् सॊल्लुगिऱवैगळुम् कार्यगारण पावत्तैयुम् ऎळऎसु) च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा श्रुतिगळालेये त। कार्यगारणङ्गळ् इरण्डुक्कुम् (अनन्यत्वत्तै) अबेदत्तैच्चॊल् लुगिऱवैगळुमाऩ ऎल्ला श्रुतिगळुक्कुम् अविरोदमाऩदु सित् असित् इरण्डुक्कुम् परमात्मावुक्कुम् ऎप्पॊऴुदुम् शरीरात्मबावत्तैयुम् शरीरबूदङ्गळाऩ सित्असित् इरण्डुक्कुम् कारणावस्तैयिल् नामरूप विबाग ङ्गळुक्कु अनर्हमाऩ सूक्ष्म तसाप्राप्तियैयुम् कार्यदशैयिल् नाम रूप विबागङ्गळुक्कुत्तक्कदाऩ स्तूलदसा प्राप्तियैयुम् सॊल्लुगिऱ अऱियप्पडुगिऱदादलाल् सर्व श्रुतिगळुक्कुम् विरुत्त। माग इरुक्किऱ प्रह्माज्ञानवादत्तुक्कुम् ऒळबादिगमाऩ प्रह्म पेदवादत्तुक्कुम् अबन्याय मूलगमाऩ इऩ्ऩुम् मऱ्ऱदऱ्कुम् ऎव्वि त्तालुम् अवगासमाऩदु काणप्पडविल्लै। वॆव्वेऱाऩ स्वबावमुळ्ळ वैगळाग अन्द, अन्द सुरुदिगळाल् चित्तमाग इरुप्पवैगळुम् शरीरात्म पावत्ताल्। प्रकारप्रकारिगळाग श्रुतिगळालेये अऱियप्पट्टिरुक्किऱ सिद सिदीवादत्वङ्गळुक्कु वेऱु श्रुतिगळाल् कार्यगारण पावप्रदिबादऩ मुम् कार्यगारणङ्गळ् इरण्डुक्कुम् ऐक्य प्रदिबादऩमुम् विरुत्त मल्लवऩ्ऱे। ऎप्पडि उत्पत्ति वाक्कियङ्गळाल् तऩित्तऩियाग प्रदि पादिक्कप्पट्टिरुप्पवैगळुम् समुदायत्तै अऩुवदिक्किऱ इरण्डु वाक् कियङ्गळाल् इरण्डु समुदाय पावत्तै अडैन्दिरुक्किऱवैगळुमाऩ आक्नेय यागम् मुदलिय आऱु यागङ्गळै तर्सपूर्णमासाप्याम् ऎऩ्गिऱ) अदिगार वाक्कियमाऩदु पलगामऩैयुळ्ळवऩुक्कुच् चॆय्यत्तक्कदाग। विधिक्किऱदो, अप्पडि वॆव्वेऱाऩ स्वरूप स्वबावङ्गळुळ्ळ सिदसिदीच् वरर्गळै ‘क्षरम् प्रधान मम्रुदाक्षरम् हर:, क्षरात्मानावीसदे तेव। एक:, पदिम् विच्वस्यात्मेच्वरम्, आत्मानारायण : पर : ’’ इदु मुदलिय वाक्कियङ्गळाल् तऩित्तऩियाग प्रदिबादित्तु, यस्य प्रुदिवी सुरीरम्, यस्यात्मा शरीरम्, यस्याव्यक्तम् शरीरम्, यस्याक्षरम् शरीरम्, एष सर्वबूदान्दरात्मा अबहदबाप्मा तिव्योदेव ए -को नारा HL-५००T,। इदु। मुदलिय वाक्कियङ्गळाल् ऎल्ला अवस्तैगळुडऩुम् सेर्न्दिरुक्किऱ सित् असित् इरण्डुम् परमात्मावुक्कु शरीरङगळॆऩ्ब तैयुम् परमात्मा अन्द सिद चित्तुक्कळुक्कु आत्मा ऎऩ्बदैयुम् प्सु पादित्तु शरीरियाग इरुक्किऱ परमात्मावैच् चॊल्लुगिऱ सत् प्रह्म् मुदलिय कारणावस्तैयुडऩुम् कार्यावस्तैयुडऩुम् कूडिय परमात्मा ऒरुवऩे ऎऩ्ऱु वॆव्वेऱाग अऱियप्पट्टिरुक्किऱ मूऩ्ऱु वस्तुक्कळै युम् ‘सदेव सोम्येदमक्र आसीत्, ऐददात्म्यमिदम् सर्वम्, सर्वम् कल्विदम् प्रह्म’ इदु मुदलिय वाक्कियम् प्रदिबादिक्किऱदु। चित्तुक्क ळैयुम् अचित्तुक्कळैयुम् शरीरमागक्कॊण्ड परमात्मावै परमात्म सुप् तत्ताल् सॊऩ्ऩाल् विरोदमिल्लैयऩ्ऱो। ऎप्पडि मऩुष्यप्पिण्ड शरीर मुळ्ळ आत्म विशेषत्तै इन्द आत्मा सुगमुळ्ळवऩ् ऎऩ्ऱु आत्म सप् तत्ताल् सॊल्वदिल् विरोदमिल्लैयो। इदुविषयमाऩ मिक्क नीण्डविसा रम् वेण्डाम्। इत्तुडऩ् पोदुमाऩदु।तिगरणम्।] मुदल् अत्तियायम्, [ऎरऎऎ कृतप्रकाशिगै- मऱ्ऱ व्याक्यादाक्कळालुम् उम्मालुम् निर्वाह प्रकारङ्गळ् सॆय्यप्पट्टिरुक्कि ऩ्ऱऩ। अदिल् ऎऩ्ऩ विशेषमॆऩ्ऱु विऩवप्पडुमेयाऩाल् सॊल्लुगिऱार्- एवम् ऎऩ्ऱु। नम्माल् सॊल्लप्पट्टिरुक्किऱ निर्वाहमाऩदु श्रुतिगळालेये कूऱप् पट्टिरुक्किऱदु। स्मृतिक्कुम् अऩुगुणमाऩदु। अन्द व्याक्कियादाक्कळाल् सॆय्य प्पट्रुडिक्किऱ निर्वाहमाऩदु श्रुतिविरुत्तमाऩदु, श्रुतियिऩाल् सॊल्लप्पट्टदु मल्ल, पोलियाऩ तर्क्कत्तै मूलमागवुम् कॊण्डदु। ‘अबन्यायमूलस्य सकल श्रुति विरुत्तस्य ’ ऎऩ्गिऱ इन्द पदङ्गळुम् ऎल्ला इडङ्गळिलुम् अऩ्वयिक्कि ऱऩ। अन्यस्य ऎऩ्बदु स्वाबाविगमाऩ पेदाबेदत्तैयुम् तऩ्ऩिडत्तिलुळ्ळ पेदत्तैयुम् सॊल्लुगिऱदु इन्द अर्थत्तै वैदिगत्रुष्टान्दत्ताल् उब पादिक्किऱार् - सिदसिदीच्वराणाम् ऎऩ्ऱु। आक्नेय:- अक्कीषोमत्तैच् चार्न्द उबांसु याजङ्गळ् इरण्डु, ऐन्दिरङ्गळ् इरण्डु, ऐन्द्राक्ऩङ्गळ् इरण्डु आग आऱु यागङ्गळ्। उत्पत्तिवाक्कियम् ऎऩ्बदु मुदलावदाऩ प्रतिपत्तियै उण्डुबण्णुगिऱ वाक्यम्। प्रुदत्पऩ्ऩाऩ् - तऩित्तऩियाग प्रदिबादिक्कप्पट्टिरुक्किऱ उत्पत्ति वाक्कि यङ्गळाल् -यदाक्ने योष्टागबालोमावास्यायाञ्ज पौर्णमास्याञ्जाच्युदो पवदि इदु मुदलियवैगळाल्, समुदर्यानुवादि वाक्यत्वयेन-य एवम् वित् वान् पॆळर्णमासीम् यजदे,य एव विदवानमावास्याम यज्ते, इन्द इरण्डु वाक्कियङ्गळालुम्। तर्सपूर्णमासाप्या मॆऩ्ऱु स्वर्गत्तुक्कुसादऩमाग इरुत् तलॆऩ्गिऱ आगारत्ताल् ऒऩ्ऱुबडुत्ति अदऩाल् सॆय्यत्तक्कदाग विधिक्किऱदु ऎऩ्ऱुबॊरुळ्। अप्पडि इन्द इडत्तिल् अर्थ प्रदिबादऩत्तैक् काण्बिक्किऱार् - तदा ऎऩ्ऱु। शरीरबूद ऎऩ्ऱु, कार्यावस्तैयुडऩुम् कारणावस्तैयुडऩुम् कूडि इरुक्किऱ परमात्मा ऒरुवऩे ऎऩ्गिऱ वसऩबङ्गियिऩाल् तऩित्तऩियाग अऱियप्पट् टिरुक्किऱ मूऩ्ऱु वस्तुक्कळैयुम् प्रदिबादिक्किऱदॆऩ्ऱु अर्थम्। आक्नेयत्तै मुदलागक्कॊण्ड समुदायत्तिल् अदिल् उळ्ळडङ्गिय ऒरु व्यक्तियैच्चॊल् लुगिऱ सप्तत्ताल् समुदायत्तिऱ्कु अबिदाऩम् काणप्पट्टिरुक्कविल्लै। इन्द इडत्तिलो परमात्मावैच् चॊल्लुगिऱ सप्तत्ताल् समुदायाबिदाऩम् ऎव्वण् णम् एऱ्पडुमॆऩ्ऱु विऩवप्पडुमेयाऩाल् कूऱुगिऱार् - सिद सित्वस्तु ऎऩ्ऱु। तिरु ष्टान्दत्तैच् चॊल्लुगिऱार्- यत्र ऎऩ्ऱु। अङ्गु ऒऩ्ऱुक्कॊऩ्ऱु प्रकार प्रकारि पावमिल्लामैयाल् समुदायत्तिल् अडङ्गि इरुक्किऱ ऒरु व्यक्तियैच्चॊल्लुगिऱ सप्तत्ताल् समुदायत्तिऱ्कु अबिदाऩमिल्लै। इन्द इडत्तिलो वॆऩ्ऱाल् अप्पडि इल्लामैयाल् पॊरुत्तमुळ्ळदु। ऎव्वाऱु ऎऩ्ऱु विऩवप्पडुमेयागिल् उत्तरम् कूऱप्पडुगिऱदु। अर्थ सामर्त्तियत्तालुम् सुप्तसामर्गियत्तालुम् सित् असित् इरण्डुम् प्रह्मत्तै विट्टु ऎऩ्ऱुम् पुऱिया मले इरुक्किऱ विशेषणमादलालुम् प्रकारङ्गळाल् विडुबट्टिरुक्किऱ प्रह्मत्तु क्कु जगत्कारणत्वम् पॊरुन्दाददालुम् प्रकारियैच्चॊल्लुगिऱ सप्तत्ताल् पिरसा रङ्गळुडऩ्गूडिऩ वस्तुवुक्के उबस्ताबऩम् चित्तिक्किऱदु। सत् प्रह्म ऎऩ्गिऱ सप्तङ्गळ् इरण्डुम् विशिष्टत्तुक्कु सत्त्वप्रुहत्त्वगुण सम्बन्दमिरुप्पदाल् विशिष्टत्तै उणर्त्तुवदिल् सामर्त्तियमुळ्ळवैगळ्। आत्मसप्तमुम् व्याप्ति रूप प्रवृत्ति निमित्तमाऩदु व्याप्यत्तै उणर्त्तुगिऱदु ऎऩ्ऱु। अऩ्ऱिक्के ऎाऎअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। [जिज्ञासा ‘अक्षरात् सम्बवदीह, विच्वम्, ऐयस् सर्वज्ञसर्ववित्, यस्य ज्ञानमयम् तब:, तस्मादे तदप्रह्म नामरूप मऩ्ऩञ्ज जायदे आत्मान आगासससम्बूद तु मुदलिय श्रुतिवसऩङ्गळिल् परमात्मावैच् चॊल्लुगिऱ सप्तङ्गळाल् कार णम् कूऱप्पडुगिऱदु। अवैगळुक्कु विशेषणङ्गळाग इरुक्किऱ सिदचित्तुक्कळैच् चॊल्लुम् विषयत्तिल् सक्ति इल्लै। लक्षणैयिल् अदे दोषम् आगैयाल् ऎल्ला इडत्तिलुम् स्वरूप परिणाममे स्वरसमाग वरुगिऱदॆऩ्ऱु सॊल्लप्प टुमेयाऩाल् सॊल्लुगिऱार् - सिदसित् ऎऩ्ऱु। ओवेऱु श्रुतिगळिऩ् पलत्तिऩाल् स्व रूपविकारत्तुक्कु सम्बवमिल्लामैयाल्; सॊल्लप्पट्टिऱामलिरुन्दबोदिलुङ् गूड कार्योबयुक्तमाऩ विशेषणमाऩदु प्रुषदाज्य न्यायत्तिऩाल् अर्थस्वबाव तदाल् अरुगामैयिल् कॊण्डुवन्दु सेर्प्पिक्कप्पट्टदाग अऩुसन्दिक्कत्तक्कदॆ ऩ्ऱु करुत्तु। अदैये उलगत्तिल् वऴङ्गुगिऱ प्रयोगत्तालुम् तिडप्पडुत्तुगिऱार् यदा ऎऩ्ऱु। इन्द आत्मा सुगमुळ्ळवऩ् ऎऩ्गिऱ प्रयोगत्ताल् ऒरु आत्मावुक्कु स-कियाग इरुत्तलॆऩ्गिऱ कुणत्तै विधित्ताल् शरीरमिल्लाद आत्मावुक्कु विषय सुगम् सम्बवियादादलाल् अप्पडिप्पट्ट विषयसुगत्तुक्कु उबयुक्तमाऩ मनुष्यऩ् मुदलिय पिण्डत्तुडऩ् सेर्न्दिरुत्तल् अर्थत्ताल् चित्तिक्किऱदु, अप्पडिप्पो लॆऩ्ऱु करुत्तु। ऊदा यदु - नारिगेऴ् - व IT हॊॆसगविदैाऩॆॆॆनवाविडिया निव]तियबू कदा उदि, तडियागदऴ्, वा वारजायि पूगगूॆन् काङनिवद-कूालावागवणरवणरग पूनिदिगषॆवाऴि यरीर्ववॊद यदसु वडिवो नीजवा अव) वालवदु यागू कयऴिव पुगऴ् वऴीऴ वऩवळवायनिदिम्बूदि रअवावळॊव वास्तवावेरषाडि षॆगि व वबूजॆवॊसूऴ् वडिविन्दॆॆॆव कजानययावदव-वि वरीदविषय) कियरा अव्वॆन् वालविवरुगिरॊव्, लवदि “तिॆॆय कडिन) उव हि नॆगि तडिगाल् यद : उगिराजराग वJयमादान। वॆरि तारळु वो? उदि जीवादु विसजातीयस्) कडियै पूाऴिणॊ ञु ऊणॊ आ क। «उ। त १ कू २९ ४६६ य। ८ उ सुविव् वैडिविदेयावि निवत्पूगजनयरा अवा १ वबू वॆडिजाद निवद वॆ ล निवत्पूगदान नन्दि स्विरॊयि क्षणिक्कूादयेॆव नबदीगिवॆळु व तिवि नाणा ना का निक्कूॆन् विनायत्तना तिगरणम्।] मुदल अत्तियायम्। [ऎळऎ• क करवाविया निवदबूगाऩूङॆषणीयम् तविनर्बॆया व, हवा अवसॆवॆदि वॆस ; तया सदि निवदबूगा नानॊत्ति तविनाॊ तिष ताय्ऎद सू८ वागि ॥ ऱॆव न श्रीबाष्यम्- स्वरूपत्तालुम् स्वबावत्तालुम् प्रुहत्त्वगुणमुळ्ळ आत्मा ऒऩ्ऱु ऎऩ्गिऱ ज्ञानत्तालेये अविद्यैयिऩ् अऴिवु पॊरुत्त मुळ्ळ ताग आगिऱदॆऩ्ऱु यादॊरु विषयम् कूऱप्पट्टदो अदु पॊरुत्तमुळ् ळदल्ल। पन्दम् पारमार्त्तिगमाग इरुप्पदुबऱ्ऱि ज्ञानत्तिऩाल् अदु निव र्त्तिक्कत्तक्कदाग इरुप्पदाल् पुण्यरूपङ्गळाऩ कर्मङ्गळाल् उण् डागिऱ तेवमऩुष्यादि देहङ्गळिल् प्रवेशम्, अन्द देह प्रवेशत् तालुण्डुबण्णप्पट्टिरुक्किऱ सुगदुक्कानुबवम्, इप्पडिप्पट्ट पन्दत् तिऱ्कु ऎव्विदम् मित्त्यात्वम् सॊल्लमुडियुम्। इप्पडिप्पट्ट पन्दनिरु त्तियाऩदु पक्तिरूपत्तै अडैन्दिरुक्किऱ उपासनत्तिऩाल् प्रीतियैयडै न्द परमबुरुषऩुडैय प्रसादत्तालडैयत्तक्कदॆऩ्ऱु मुन्दिये सॊ ल्लप्पट्टिरुक्किऱदु। उळ्ळबडि इरुक्किऱ वस्तुक्कळुक्कु ऎदु विपरीत मो अदै विषयमागक्कॊण्डिरुक्किऱदुम् उऩक्कु अबिमदमागवुमिरु क्किऱ ऐक्य ज्ञानम् मित्त्यारूपमादलाल् अदऩाल् पन्दत्तिऩ् विरुत्ति ये पलमाग आगिऱदु। मित्त्यैददन्यद्रव्यम् हिनैदिदत्द्रव्यदाम्यद:, (पॊरुळ्) ऎक्कारणत्ताल् ऒरु वस्तु अदैविडवेऱाग इरुक्किऱ मऱ् ॆ ण्डु

वस्तुवाग आगादो अक्कारणत्ताल् जीवऩ् परमात्मा इव्विर वस्तुक्कळुक्कुम् ऐक्यम् मित्त्यै ऎऩ्गिऱ सास्तिरत्तिऩालुम् उत्तम: पुरुषस्तवन्य:, प्रुदगात्मानम् प्रेरिदारञ्जमत्वा, ऎऩ्ऱु जीवात्मावैविड विजातीयऩागवुम् जीवात्मावुक्कु अन्तर्यामियागवुमिरु क्किऱ प्रह्मविषयग ज्ञानमाऩदु मोक्षसादनमॆऩ्ऱु उपदेशिक्कप् पट्टिरुप्पदालुम्। मेलुम् उऩक्कु अबिमदमाग इरुक्किऱ निवर्त्तग ज्ञानमुम् मित्त्यारूपमादलाल् अदऱ्कु निवर्त्तगमाऩ वेऱु ऒरुज्ञा नम् उऩ्ऩाल् तेडत्तक्कदु। इन् निवर्त्तग ज्ञानमाऩदु तऩक्कु विरोदियाग इरुक्किऱ ऎल्ला पेद जादत्तैयुम् पोक्कि क्षणिकमादलाल् ताऩे नासमडैगिऱदॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदु सरियल्ल। अदऩ् स्वरूपम् अदऩ् उत्पत्ति अदऩ् विनासम् इवैगळ् कल्पिक्कप्प ट्टिरुप्तगाल् विनासम् अदऩ् कल्पऩै इवैगळुक्कु कल्पगरूपमाऩ अवित् यैक्कु निवर्त्तगमाऩ मऱ्ऱॊऩ्ऱु तेडत्तक्कदु। अदऩ् विनासम् प्ा ह्मत्तिऩ् स्वरूपमे ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् निवर्त्तग ज्ञानत्तिऩ् उत्पत्तिये एऱ्पडादु। पॊऴुदु अदऩ् उत्पत्ति सम्बवियादादलाल्। कूअ अङ्ङऩमागिल् अदऩ् विनासमिरुक्कुम् ऎळ अय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा ७ च्रुदप्रकाशिगै— पट्टदु। निवृत्त्यऩुबबत्तियैच् चॊल्वदऱ्काग अऩुवदिक्किऱार् – यत्पुन: ऎऩ्ऱु। तूषिक्किऱार् - तदयुक्तम् इदुमुदलियदाल्। प्रबञ्ज मज्ञानत्ताल् पादिक्कत्तक्कदु, ज्ञानमाऩदु ऐक्यत्तै विषयमागवुडैयदु। इदु इरण्डुम् अऩ्यऩुक्कु अबि मदम्, अवऱ्ऱुळ् मुदलावदाऩ ज्ञानबात्यत्वानुबबत्तियैक् कूऱुगिऱार्- पन्दस्य ऎऩ्ऱु। ऎल्ला प्रमाणङ्गळुक्कुम् अऩुगुणमाऩ पारमार्त्तयत्तै उबबादिक्कि ऱार् - पुण्याबुण्य ऎऩ्ऱु। ज्ञानमात्तिरत्तिऩाल् चित्तियुळ्ळ वस्तुवुक्कु हेतु हेतु मत्पाव नियमम् पॊरुन्दादु। परमार्त्तमाऩ वस्तुवुक्के अर्थ क्रिया कारित्वमुम् उत्पत्तियुमिरुप्पदाल्। मुऩ् उबबादिक्कप्पट्टिरुक्किऱ असत्यत्तिऱ्कु हेतुत्वासम्बवत्तैयुम् उत्पत्तियिऩ् असम्बवत्तैयुम् उबजीवित्तु उरैक्कप् प्रदीदियिऩाल् मात्तिरम् वहित्ति पॆऱ्ऱदुम् वेऱु इडत्तिल् इरुप्पुडै यदुमाऩ ऒरु वस्तुवाऩदु इन्द इडत्तिल् ऒऩ्ऱैयुमुण्डु पण्णुगिऱदिल्लै यऩ्ऱो। ताऩुमिप्पॊऴुदु तऩ्ऩाल् उण्डुबण्णप्पडुगिऱदिल्लै। मेलुम् परमार्त् तमल्लाददऱ्कु प्रान्दिज्ञान सामक्रियैत्तविर्त्त वेऱुहेतुविऩ् अपेक्षैयुम् काणप्पट्टिरुक्कविल्लै। अङ्गुरादि सामक्रिये मुदऩ्मैवाय्न्दसामक्रियाग आगा। मलैयिऩ् उच्चियिलुळ्ळ मण्जलम् वित्तु इवैगळिऩ् सम्बन्दत्तिऩाल् वीट्टुवराण् डाविलिरुप्पवऩुक्कु अङ्गुर प्रमम् प्रसङगिक्क वेण्डियदाग एऱ्पडुवदाल्। पदा र्त्तङ्गळुक्कु अर्थक्रिया कारित्वमुम् उत्पत्तियुम् मित्त्यै ऎऩ्ऱु सॊल्लत्तक्क तल्ल। ज्ञानत्ताल् पादिक्कत्तक्क तऩ्मै इल्लामैयाल्। ऎल्लाम् मित्त्यै ऎऩ्ऱुसॊल्लप्पडुम्बक्षत्तिल् पावञ्जॆय्दबोदिलुङ्गूड प्रायच्चित्तत्तै अबे क्षिक्क वेण्डियदिल्लै। मित्यै ऎऩ्गिऱ पुत्तिये पोदुमॆऩ्ऱु करुत्तु। उऩ् ऩालुम् अविद्यैक्कु ज्ञानत्ताल् निवर्त्तिक्कत्तक्कदऩ्मै सॊल्लत्तक्कदु। अदु सत्यमाग इरुन्दाल् ऎप्पडि उबबऩ्ऩमागिऱदॆऩ्ऱु केऴ्क्कप्पट्टाल् सॊल्लुगि ऱार् - एवम्नब ऎऩ्ऱु। परमार्त्तत्तिऱ्कु ज्ञानत्तिऩाल् निवर्त्तिक्कत्तक्क तऩ् मैयाऩदु तिरुष्टत्वारा पॊरुन्दुगिऱदिल्लै, पिऩ्ऩैयो अत्रुष्टत्तिऩ् वायि लाग। ऎप्पडि उण्मैयाऩ पाम्बुक् कडि विषत्तुक्कु उपासनत्तिऩाल् प्रीतियडैय न्द करुड प्रसादत्ताल् निवृत्तियो अप्पडि मित्यै ऎऩ्ऱ ज्ञानत्तिऩाल् निव्रु त्ति इल्लै ऎऩ्ऱु अर्थम्। प्रबञ्जमाऩदु ज्ञानत्तिऩाल् निवृत्तिक्कत्तक्कदल्ल वॆऩ्बदु कूऱप्पट्टदु। ऐक्य ज्ञानत्तिऱ्कु उपायत्वानुबबत्तियैच् चॊल्लुगि ऱार् - पवदमबिमदस्य ऎऩ्ऱु। तत्त्वज्ञानमऩ्ऱो मोक्षोबायम्। पिऩ्ऩ विषयमाऩ अबेद ज्ञानमाऩदु अददत्व ज्ञानरूपमादलाल् विपरीतबलङ्गूड वॆऩ्ऱु अर्थम्। अत्वैदम् अदत्य मॆऩ्बदिल् प्रमाणत्तैक् कूऱुगिऱार्-मित् यै तत् ऎऩ्ऱु। ऐक्यम् अदात्विगमॆऩ्बदु कण्डोक्तियिऩाल् काण्बिक्कप्पट्टदु। ऐक्यत्तिऱ्कु असत्यत्वम् ऎप्पडि पलिक्किऱदो अप्पडि पेदज्ञानत्तिऱ्के मोक्ष हेतुवत्तैक् कूऱुगिऱार् - उत्तम ऎऩ्ऱु। स्मृतिवसङ्गळिऩ् * सङ्गदियिऩ् पॊरुट्टु सुरुदि पिन्दि ऎडुक्कप्पट्टिरुक्किऱदु। ऐर्यज्ञाऩम् निवर्त्तगम् ऎऩ्गिऱ विषयत्तिल् प्रमाण विरोदम् कूऱप्पट्टदु। अदऱ्कुमेल् तर्क्क विरोदम् सॊल्लुगिऱार् - अबिस ऎऩ्ऱु। काट्टुत्ती विषत्तैप्पोक्कुगिऱ विषम् इवैगळ् त्रुष्टान्दङ्गळॆऩ्गिऱ अबिप्रायत्ताल् सङ्गिक्किऱार् - निवर्त्तगञ्जानम् ऎऩ्ऱु।

  • सङ्गदि - सम्बन्दम्। ओ तर्क्कम - युक्ति। तिगरणम्।] मुदल् अत्तियायम्। [ऎळअग निवर्त्तगज्ञानमुम् अदऩ् विनासमुम् प्रह्मत्तैक्काट्टिलुम् वेऱाऩदा? अल्लदु स्वरूपमा? ऎऩ्गिऱ विसल्बत्तै अबिप्रायप्पट्टुच् चॊल्लुगिऱार् - न ऎऩ्ऱु,प्र ह्मददैक् काट्टिलुम् वेऱागइरुप्पदाल् कडम्मुदलियदुबोल् विनासम् काल्बङ्गम्। ऎप्पडि स्वप्न तसैयिल् काणप्पडुगिऱ पदार्त्तङ्गळिऩ् स्वरूपम् अवैगळिऩ् उत्प त्ति स्तिदि इवैगळ् काल्बरिगङ्गळो अप्पडिये नासमुम् काल्बदिगमॆऩ्ऱु करुत्तु। विनास तत्कल्पना कल्पगरुबावित्याया ऎऩ्ऱु। विनासम् कल्पिक्कत्तक्कदु। अन्द विनास विषय प्रमबुत्तियाऩदु कल्पऩै।कल्पगम् प्रमाच्रयम् मुदलियदु इप् पडिप्पट्ट अविदयैक्कु ऎऩ्ऱु पॊरुळ्। स्वरूप पक्षत्तै तूषिक्किऱार् - तदा स्ति ऎऩ्ऱु। मुन्दिऩ टक्षत्तिल् तूषणमाऩदु वेऱु विदददालुम् वेदार्त्त सङ्ग्रहत्तिल् सॊल्लप्पट्टिरुक्किऱदु। पाव रूपत्तुक्कु नासमॆऩ्बदु पिऱ्कालत् तिलुळ्ळ निलमैयै अडैदले अदो इङ्गु पॊरुन्दुगिऱदिल्लै। प्रह्मत्तै विड वेऱाग इरुक्किऱ अवस्तैयुडऩ् कूडिय ऒरु वस्तुवै ऒप्पुक्कॊळ्ळुम् पक्षत्तिल् अत्वैदत्तिऩ् हानिक्कु प्रसङ्गम् वरुवदाल्, अबावमॆऩ्बदु पावान् दरमऩ्ऱो।कडत्तिऱ्कु प्रागबावम् ऎऩ्बदु पिण्डत्वम् मुदलिय पूर्वावस्तैये प्रत्वंसमॆऩ्बदु कबालत्वम् मुदलिय पिन्दिऩ निलमैये, इतरेदराबावमुम् अच् वत्तिऩिडत्तिऩुळ्ळ कोत्वा पावम अच्वत्रूपमे। कोविऩिडत्तिलुळ्ळ असवत् वाबावम् कोत्वरूपमे। संसगाबावत्तिऱ्कुबाव रूपत्वम् ऎव्वाऱु पॊरुन्दुम्? कडसंसर्गाबावम् पूदलमेयागुमेयागिल् कडसंसर्गमिरुक्कुम्बॊऴुदे संसर्गा पावमिरुक्कलाम्। पूदलत्तैविड अदु वेऱाऩ वस्तुवॆऩ्ऱु सॊल्लप्पडुमेयागिल् अप्पॊऴुदु अबावमाऩदु अङ्गीगरिक्कप्पट्टदाग आगिऱदु। मऱुमॊऴि उरैक्कप्प टुगिऱदु। उऩ्बक्षत्तिल् अबावाच्रयत्तिऱ्कु ऎन्द वैलक्षण्यमो अदे संसर्गा पावम्। पूमिमात्रमे अबावाच्रयमाग आगिल् अप्पॊऴुदु पावाच्रयमाऩ पूदलत्तिल् कूड अबावाच्रयत्वम् प्रसङ्गिक्कुम्। अव्विडत्तिलुम् महीमात्रमिरुप्पदाल्। ऒऱा ऩॊरु विशेषत्तुडऩ्गूडिऩ पूदलमाऩदु अबावत्तुक्कु आच्रयमागिल् अदेविसे षम् समसर्गाबावम् ऎऩ्ऱु, कालविशेषत्तोडु सेर्न्दिरुददलिरुक्क तेसविशेष त्वमे अन्द विशेषम्। अप्पॊऴुदे कडत्तुडऩ् कूडिऩ वेऱु प्रदेशत्तै विल क्कुवदऱ्काग तेसविशेषत्वमॆऩ्ऱु उरैक्कप्पट्टदु। वेऱु समयत्तिल् कडत्तु टऩ् कूडिऩ अदे तेसत्तै विलक्कुवदऱ्काग कालविशेष विशिष्टत्वेसदि ऎऩ्ऱु उरैक्कप्पट्टदु। इदैप्पऱ्ऱि अबियुक्तर्गळ् कूऱुगिऩ्ऱऩर्। अदु ऎङ्ङऩमॆऩ् ऱु विऩवप्पडुमेयागिल् मेल् वरुमाऱु कण्डुगॊळ्ळत्तक्कदु। संसर्गाबावमे वम् विदुरिह सुदियो पावमे वत्वबावम् मन्वाना: कुम्बवत् पूदलद इतर पूबाग पेदस्त्वबाव:। यस्तत् तत्कालबेद व्यदिगरिदक्रुह प्राङ्गणादि प्रदेश:कुम् पा पावाच्रयोन्यैरगणि स इहन: क्वादि कस्योबलम्ब: ऎऩ्ऱु। नासमॆऩ् पदु अवस्तान्दरमादलाल् कर्मनासत्तैच् चॊल्लुगिऱ उऩक्कुम् सोत्यम् तुल्यमॆ ऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल कर्मा वॆऩ्बदु नम्म पक्षत्तिल् भगवाऩु टैय प्रीति अप्रीति रूपमा युळ्ळदु। अवऱ्ऱुळ् ऎदु संसारबलाऩुगुण सङ्कल्प मो अदु विनासम् सॆय्यत्तक्कग कर्मम् ऎदु मोक्षऩुगुण सङ्कल्पमो अदे मुन् दियदिऩ् नासमॆऩ्ऱु पॊरुत्तमुळ्ळदे। तादु ह्प्रसा तान्महिमान मीसम्, इदु मुद लिय वैगळाल्।ऎळअउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्, [जिज्ञासा सुविङ विनादव ऱव किरिगगग][निषॆयविषयजऩानj} कॊzय। आादा? वा उदि वॆस, कय न तविस्व षॆयव तया निवदबूगजानगम् कूाग तत्तम् कूानववदॆ: वह हुरूवजिगि वॆसु; यू, हणॊ निवदबूगजदा न। व,कि जा।क। ८ कू किउदायवऴ? कू कि ावऴ? उदाय नऴ ? सुयजूषिग, सुययो सलाविडियऩूर निवबूगजानाऩूदरा निवत्पूजानाविषयदया तिषदॆव वदसॆ तावि तिावाग जाग वॆयाzनवषा सागि १ ा त १ ८ व zहजीय वऩव वक्ष: वरिद]हीदस् निवद कजा न व ८ ह IT व स्) आादा वस् वै तिरिदगूॆन् निवद पूवाऩ न ति वन ६६९० वारुदववदु तिरिक्क । क त। षॆवदॆन् विळऴ " उत्तु सोॆव वॆडिनगियायासे वॆदरसाडिॆगियाया जॆ कर्नावूवॊववनव?व्हाबूj १ अ स व् सुय)जॊ जादा व नाहॆदवददानॆ य पूर्व न लवदि ह नाप्स्स्षाय पूगूाग २ ८ व तञाबु उदवनॆ नन् निषहदा - उरालिवादॆरु ט वह्षावा नसाग तसाडि नाग पूववाहावाजर् न८ अलङा उल) कणि वहबूण८ - सदाक्षणजदा नाषॆव कत्तियाहाहा न यारनवावेहुषारायन वॆषादयायावविॊषस עי कॆवगणावै रविगूऴ्, नक्षिसहित@वावेरषारायनवॆषाणर् us करुणाऴ् उवासनादग वास्नागगजानॊत्तिगाॊण व जय यायादा ओवा وه नववनदहिरमवदु कवावदो नाडि]तॆ न आायदॆ कॆववागारवरिग मव पूगययॊगवावग जॆबूाववाडि न्दु न सवत्ति काविवरान्दात्त ६२१। ७ उदि सुयाद: कूदबूवल् उद कऴ् वळवु करणम्।] श्रीबाष्यम् - मुदल् अत्तियायम्। [ऎळअ३ मेलुम् चिन्मात्र प्रह्मददैत् तविर्त्त ऎल्लावस्तुक्कळिऩ् निषे तत्तै विषयमागक् कॊण्डिरुक्किऱ ज्ञानत्तिऱ्कु ज्ञादा यार् ? अत् त्यासरूपमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। अदु निषेदिक्कप्पड त्तक्कदाग इरुप्पदुबऱ्ऱि निवर्त्तग ज्ञानत्तिऱ्कु कर्मावादलाल् अदऱ्कु कर्त्रुत्वम् पॊरुन्दाददाल्। प्रह्मस्वरूपमे ज्ञादावॆऩ्। ऱु सॊल्

वस लप्पडुमेयाऩाल् प्रह्मत्तिऱ्कु निवर्त्तग ज्ञानत्तैक्कुऱित्तु ज्ञात् रुत्वमाऩदु ऎव्विद स्वरूपत्तुडऩ् कूडियदु? अल्लदु अत्यस्तमा? अत्यस्तमाग इरुक्कुमेयाऩाल् इन्द अत्यासमुम् अदऱ्कु मूलमाऩ वेऱु अविद्यैयुम् निवर्त्तगज्ञानत्तिऱ्कु विषयमल्लाददाग इरुक्कवे इरुक्किऱदु। निवर्त्तगमाऩ वेऱु ज्ञानत्तै ऒप्पुक्कॊळ्ळुम् पक्षत् तिल् अदुवुम् मूऩ्ऱु रूपमुळ्ळदाग इरुप्पदाल् ज्ञादावै अपेक्षित्तु अनवस्तै एऱ्पडुम्। प्रह्मस्वरूपमे ज्ञादावॆऩ्ऱु सॊल्लुम् पक्षत्तिल् नम्मुडैय पक्षमे एऱ्ऱुक्कॊळ्ळप्पट्टदाग आगुम्। निवर् त्तग ज्ञानस्वरुबमुम् तऩ्ऩै अऱिगिऱवऩुम् प्रह्मत्तैविड वेऱाग इरुप्पदाल् तऩ्ऩाल् निवर्त्तिक्कत्तक्गतिल् उळ्ळडङ्गियदॆऩ्गिऱ ऩमाऩदु पूदलत्तैत् तविर्त्तमऱ्ऱदु मुऴुमैयुम् तेवदत्तऩाल् से तिक्कप्पट्टदु ऎऩ्गिऱ इडत्तिल् सचेतन क्रियैयिलेये इन्द सेत्ता वुक्कुम् इन्द सचेतनक्रियैक्कुम् सेदिक्कप्पडत्तक्क वस्तुविऩिडम् अऩु प्रवेशत्तैच् चॊल्लुगिऱ वसऩम्बोल् परिहसिक्कत्तक्कदु। अत्यस् तऩाग इरुक्किऱ ज्ञादावाऩवऩ् तऩ्ऩुडैय नासत्तिऱ्कु हेतुवागइ रुक्किऱ निवर्त्तगज्ञानत्तिल् ताऩ् कर्त्तावागवुमागिऱ तिल्लै। तऩ नास माऩदु पुरुषार्त्तमल्लाददाल्। अन्द नासम् प्रह्मस्वरूपमॆऩ्ऱु ऒप्पुक्कॊळ्ळप्पडुम् पक्षत्तिल् पेद तर्सऩमॆऩ्ऩ अदऱ्कु मूलमाऩ अविद्यै मुदलियवैगळॆऩ्ऩ इवैगळिऩ् कल्पऩमे उण्डागादु। आदलाल् तैवत्तालडिक्कप्पट्टवऩै मीण्डुम् उलगगैयिऩालडिप्पदुबो ऩ्ऱ इन्द विसारम् पोदुम्। आगैयाल् पन्दमाऩदु अनादिकर्म प्रवा हरूपमाऩ अज्ञानत्तिऩडियाग उण्डायिरुप्पदाल् अदऩ् नासमाऩ तुगूऱप्पट्टुळ्ळ ज्ञानत्तिऩालेये। अन्द ज्ञानत्तिऩ् उत्पत्तिया ऩदु नाडोरुम् सॆय्यप्पडानिऩ्ऱ परमबुरुषारादऩ वेषम् पूण् आत्मयादात्म्य ज्ञानविशेषत्ताल् संस्क्रिक्कप्पट्टिरुक्किऱ वर्णाच्र मङ्गळुक्कुत् तक्कदाऩ कर्मङ्गळाल् अडैयत्तक्कदु। अदिल् पलत्तिल् विरुप्पत्तुडऩ् सॆय्यप्पडुम् कर्मङ्गळऩैत्तुम् अल्बास्तिरबलऩ्गळु टऩ्गूडियदॆऩ्बदुम् पलत्तैक्करुदामल् सॆय्यप्पडुगिऱवैगळुम् परमबु रुषऩुडैय आरादऩवेषम् पूण्डवैगळुमाऩ कर्मङ्गळ् उपासनरूप

  • सेत्ता - वॆट्टुगिऱवऩ्। L ऎळ अस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा माऩ ज्ञानोत्पत्तियिऩ् वायिलाग प्रह्मयादात्म्याऩुबव रूपमाऩ मु टिविल्लाद साच्वदबलऩ् कळुडऩ्गूडियदॆऩ्बदुम् कर्मस्वरूपज्ञान मिल् लाविडिल् अऱियप्पडुगिऱदिल्लै। पलपेक्षैयुडऩ् कूडिऩदाग सॆय्यप्पडु तलॆऩ्गिऱ स्वरूपत्तिऩ् परित्यागत्तै मुऩ्ऩिट्टु ऎप्पडि इङ्गु कूऱप्पट्टिरुक्किऱदो अप्पडिप्पट्ट स्वरूपत्तुडऩ्गूडिऩ कर्मङ्गळिऩ् उबादाऩम् सम्बविक्किऱदिल्लै ऎऩ्ऱु कर्मविसारत्तिऱ्कु पिऱगु कर्मङ् गळ् अल्बास्तिरबलऩुळ्ळवैग ळऩ्ऱु निच्चयिक्कप्पट्टुविट्टबडियाल्प्र ह्मविसारम् सॆय्यत्तक्कदॆऩऱु अदादो प्रह्मजिज्ञासा’ ऎऩ्गिऱ सूत्रत्तिऩाल् कूऱप्पट्टदु।

६६ अदऱ्कुमेल् निवर्त्तग ज्ञागत्तिऱ्कु xज्ञाताविऩ् अऩुप्पत्तियैक्कूऱुगिऱार्। अबिस ऎऩ्ऱु, स्वरूपबूज्ञारत्तिऱ्कु लेऱुज्ञादाऩिऩ् अपेक्षैइल्लैयऩ्ऱो अदऩाल् अदै विलक्कुवदऱ्काग ‘कृत्स्न निषेद विषय ज्ञानस्य’ ऎऩ्ऱु उरै क्कप्पट्टदु। प्रमाणत्ताल् उण्डागिऱ ज्ञाऩ आच्रयत्तुडऩ् कूडियदाग वे काणप्पट्टिरुक्किऱ तऩ्ऱो। ज्ञादा प्रह्मत्तैविडवेऱाऩवऩा? अल्लदु वेऱुबडादवऩा? ऎऩ्गिऱ विकल्पाबिप्रायत्ताल सॊल्लुगिऱार्- चिन्मात्र ऎऩ्ऱु। मुदलिल् कोयम् ऎऩ्ऱु धर्मि प्रच्ऩम् प्रह्मत्तैविड वेऱाऩदॆऩगिऱ पक्षत्तिल् तूषणम् कूऱुगिऱार् - न।ऎऩ्ऱु।कर्म कर्दरुदव विरोदत्तालॆऩ्ऱु करुत्तु। निवर् त्तिक्कप्पडत्तक्क तऩ्मै इरुन्दालऩ्ऱो कर्मगर्त्रु विरोदम्। आगैयाल् अदऩ् परिहारत्तिऱ्काग स्वरूप पक्षत्तै सङ्गिक्किऱार् - प्रह्म ऎऩ्ऱु, इदु ज्ञात्रु त्व धर्म विकल्पम्। कीम् स्वरुबम् ऎऩ्ऱु “स्वरूपम् स्वाबाविग। मॆऩ्ऱु अत्तम्। पिन्दि उण्डावदाग पुत्तियिल् निलैबॆऱ्ऱिरुप्पदाल्। अदयस्त पक्षत्तै तूषिक्कि ऱार् - अत्यस्तञ्जेत् ऎऩ्ऱु। निवात्तगज्ञानाविषय तया तिष्टत्येव ऎऩ्ऱु। ज्ञात्रुत्वात्यासमुम् अदऱ्कु मूलमाऩ वेऱु अविदयैयुम् निवृत्ति अडैय वेण्डुमेयागिल् अदु वेऱु निवर्त्तगत्तै अपेक्षित्तिरुप्पदाल् वेऱाऩ निव र्त्तगत्तै नीङ्गळ् ऒप्पुक्कॊळ्ळामैयाल् अदु इरण्डुम् इरुक्कवे इरुक्किऱदा तलाल् मिगुदि इऩ्ऱि अवित्या निरुत्तियाऩदु उण्डागादॆऩ्ऱु अर्थम्, निवर्त् तग ज्ञानान्दरत्तै ऒप्पुक्कॊळ्ळिल्’ अदुवुम् ऒऩ्ऱुक्कु ऒऩ्ऱैक्कुऱित्तु चित्ति रूपमाग इरुप्पदाल् ज्ञादावै अपेक्षिप्पदाल् अनवस्तै उण्डागुमॆऩ्ऱु सॊल्लुगिऱार् – निवर्त्तग ऎऩ्ऱु। मुदलावदु पक्षददै तूषिक्किऱार् - प्रह्मलव नबस्य ऎऩ्ऱु, निरुबादिगमाग इरुक्किऱ प्रह्मस्वरूपत्तुक्के ऒप्पुक्कॊळ्ळप्प टा निऩ्ऱ ज्ञात्रुदवमाऩदु सवबावहित्तमॆऩ्बदु उङ्गळुक्कुम् चित्तान्द माग आगलामॆऩ्ऱु अर्थम्। प्रह्मत्तैक् काट्टिलुम् वेऱाऩ जज्ञातावुक्कुम् निवर्त्तग ज्ञानत्तिऱ्कुम् प्रह्मत्तैक् काट्टिलुम् वेऱाग इरुत्तलॆऩ्गिऱ उबा तियै एऱ्ऱुक्कॊळ्ळुदलै पलमागक्कॊण्ड परबञ्ज निवर्त्तगमागवुम् प्रबञ्जमू। लमाऩ अविद्यैक्कु निवर्त्तगमागवुमिरुक्किऱ ज्ञानत्तिऩालेये निवृत्तियाऩदु उण्डागप्पोगिऱदॆऩ्ऱु आसङ्गित्तु व्यागादत्ताल् तूषिक्किऱार् - निवर्त्तग ज्ञान स्वरुबम् ऎऩ्ऱु। ज्ञादावुक्कुम् निवर्त्तग ज्ञानत्ताल् निवृत्तिवरिऩ्नि र्त्तग ज्ञानत्तिऱ्काग सरवणम् मुदलियवऱ्ऱिल् प्रवृत्तिये उण्डागामल् तिगरणम्] मुदल् अत्तियायम्। [ऎळअरु पोगवेण्डिय तागुम् ऎऩ्ऱु सॊल्लुगिऱार् - अत्यस्तोज्ञर्दा ऎऩ्ऱु। ज्ञादा विऩ् नासमाऩदु परमबुरुषार्त्त रूपमाऩ प्रह्मस्वरूपमादलाल् अबुरुषार्त्त त्वमिल्लै ऎऩ्ऱु आसङ्गित्तुच् चॊल्लुगिऱार् - तन्नासस्य ऎऩ्ऱु। पूर्वबक्षगिरा करणत्तै उबसम्हरिक्किऱार् - इदि ऎऩऱु। इव्वण्णम् प्रह्मत्तैदविर्त्त मऱ्ऱ ऎल्ला वस्तुक्कळुक्कुम् मित्यात्व निरागरणत्तिऩाल् पन्दम् सत्यमॆऩ्ऱु सिददित्तुविट्टबडियाल् अन्द पन्द निरुदियाऩदु कर्मङ्गळै अपेक्षित्तुग कॊ ण्डिरुक्किऱ उपासनारूपमाऩ ज्ञानत्तिऩालेये ऎऩ्बदऩाल् कर्मविसारम् प्रह्म विसारत्तिऱ्कु मुन्दिऩगालत्तिल् नडत्तप्पट्टिरुत्तल् वेण्डुम्ऎऩ्बदु युक्तमॆऩ्ऱु सॊल्लुगिऱार्- तस्मात् ऎऩ्ऱु। तस्मादसादन सदुष्टयमाऩदु प्रह्मविसारत्तै क्कुऱिददु मुन्दि इरुक्कवेण्डुमॆऩ्बदिल् वस्तु सामर्त्तियम् ऎऩ्गिऱ हेतुवा ऩदु कूऱप्पट्टदु। अदुवुम् निर्विशेषमाऩ प्रह्मत्तिऩिडम् अत्यस्तमाऩ प्र सत्तिऱ्कु कर्मङ्गळै अपेक्षियाद ज्ञानत्ताल् निविर्ददिक्कप्पडत्तक्कदऩ्मै ऎऩ् पदु यादॊऩ्ऱुण्डो अदुवुम् पॊरुन्दादॆऩ्ऱु उबबादाऩम् सॆय्दिरुप्पदाल् वस्तु सामर्त्तियम् चित्तियामल् पोवदालॆऩ्ऱु अर्थम्। स्वरूपानादित्वत् तै विलक्कुवदऱ्काग प्रवाह सप्तम्। अनिर्वचनीय व्यावरुत्तियै उत्तेचित्तु कर्म सप्तम् प्रयोगिक्कप्पट्टिरुक्किऱदु। उक्तलक्षणज्ञानादेव-उपासनात्मग ज्ञानत्तिऩालेये अदऩ उत्पत्तियाऩदु वर्णाच्रमङ्गळुक्कुत् तगुन्द कर्मङ्गळाल् अडैयत्तक्कदाग इरुक्कट्टुम्, अदऩाल् उपासनादि स्वरूपज्ञानत्तैक्कुऱित्तु प्रस्तुत कर्मविसार पूव वरुत्तत्वत्तिऱ्कु ऎऩ्ऩ वॆऩ्ऱु विऩवप्पडुमेयागिल् कूऱुगिऱार्। तत्र ऎऩ्ऱु। कर्मविसारत्तालेये अदऱ्कु अल्बास्तिरबलत्वम् पलित्तदॆऩ्ऱु करुत्तु। अनबिसम्हितबल ऎऩ्ऱु। यज्ञोदानेन इदु मुदलिय कर्मविनियोजग वाक्यार्ददजज्ञानमाऩदु पदार्त्तज्ञानत्तै मुऩ्ऩिट्टे उण् डावदाल् पदार्त्त पूदमाऩ कर्म स्वरूपमॆऩ्गिऱ पॆयरुळ्ळ विसेष्यज्ञानमिल् लामल् उपासऩत्तिऩ् वायिलाग अनन्दसदिरबलत्व रूपमाऩ विशेषणमुम् अऱिय प्पडुगिऱदिल्लै ऎऩ्ऱु अर्थम्, अदऩाल् इव्विडत्तिलॆऩ्ऩवॆऩ्ऱु केऴ्क्कप्पडु मेयागिल् सॊल्लुगिऱार् - केवल ऎऩ्ऱु। केवलागार:- आत्मया तात्म्य पुत्तिसंस् कार सूऩ्यमाऩ उरुवम्, विडुवदऱ्कागवुम् ऎडुत्तुक्कॊळ्वदऱ्कागवु मल्लवो ऒऩ्ऱिऩ् ज्ञाऩम् - अदिल् पलत्तिल् वायिलाग कर्मङ्गळ् विडत्तक्कवैगळ्। स्वरूप त्ताल् ऎडुत्तुक्कॊळ्ळप्पडत्तक्कवैगळ्। हाऩम् उबादाऩम् इरण्डुक्कुमाग एऱ्पडुगिऱ ज्ञानमाऩदु कर्मविसारमिल्लाविडिल् चित्तियादु। आदलाल् कर्मविसा रम् निवृत्तित्तु विडुम्बक्षत्तिल् अन्द ज्ञानत्तिऱ्कु पलमाऩ हानम् उबादा ऩम् इरण्डुम् सम्बवियादॆऩ्ऱु अर्थम्। अदाद: सप्तत्तै निगमऩम् पण्णु किऱार् - इदिकर्म विसाररनन्दरम् ऎऩ्ऱु, प्रह्म विसारम सॆय्यत्तक्क तॆऩ्बद ल् प्रह्मजिज्ञासा सप्तार्त्तम् कूऱप्पट्टदु। विसारम् सॆय्यत्तक्कदु ऎऩ् पदिल् अदिग विवादम् किडैयादु। विसारमाऩदु सप्तत्ताल् नेराग उणर्त्तप्प टुगिऱदु, सप्तमिऩ्ऱि अर्थत्ताल् हित्तिक्किऱदु, ऎऩ्ऱु इव्वळवे यऩ्ऱो वै षम्यम्। अदाद: सप्तार्त्तत्तिलेये यऩ्ऱो अदिग विवादम्। अदऩालेये अदाद: ऎऩ्ऱु इव्वळवु सप्तानु पूर्वी ऎडुक्कप्पट्टदु। इव्वण्णम् सूत्रत्ति लुळ्ळ अक्षरङ्गळिऩ् योजऩै सॆय्यप्पट्टदु। ऎळअसु] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिज्ञासा ह उ काय त्तु वरुवबूवक्षवा उनदॆव ]व)वहाराडि नद परव वॊयक्कूद वया रणास् वाक्, तलवयार जिवा वॆन् कायबूायबूऩव पाऩुस् वूाजरण तिदि काय नव वऩव वॊय: } सदॊ न वॆडिादा: वरिनिषसॆ वरॆ व जणि वरेणषावनलविद-हे पू ! नव नाषिबिजवहु विषयवागॆष जना वदि पूनारैन्दु वाग रॊवनिवादस्उ उवनया तु IT ऩु Π व। हषहॆदना काल त तु कायसूय ओयाय, तिवदिनिदिददु - वलिगा साक्षिविसॆ नाय पूविबॊषव जिहॆदगूनिायम्; नावि व तॊवडिविगैय पूव) वडिादराय निदियॆन् ऒगरदलुम् नियवा ऱ वबिलव नविया आरडद काय पूवियायिवडिस साय्स् तडिल्लाविबोषनिऐया अवाद १ न तु । पूत्तस् नाय सवॆबूराजु-सॆषा” उगि वस्रावणस् नदा ऐयनिव] नॆन् स्वबूाजावव-कि हदगूनियेम्; सुदावि नियाष निवि पूमिषै वॆदनजिडि वक्षिदाडिय वॊयगॆषु वहुषु ऊयनिवरदिॆ क्षसजी- विॊषनियोयॊमाग ib उ श्रीबाष्यम् - अदिल् पूर्वबक्षवादियाऩवऩ् निऩैक्किऱाऩ्। वृत्तर्गळुडैय व्यव हार मिल्लाविडिल् सप्तत्तुक्कु पोदगत्व सक्तिनिच्चयम् सम्बवि याददाल् व्यवहारमाऩदु कार्यबुत्तियै मुऩ्ऩिट्टुक् कॊण्डि रुप्पदाल् कार्यार्त्तत्तिलेये सप्तत्तिऱ्कु प्रामण्यम् ऎऩ्बद ल् वेदार्त्तम् कार्य रूपमे। आगैयाल् वेदान्दङ्गळ् परिनिष्पऩ् ऩमाऩ परप्रह्मत्तिऩिडत्तिल् प्रमाणबावत्तै अऩुबविप्पदऱ्कुत् तगुदियुळ्ळवैगळल्ल। पुत्तिरऩुडैय पिऱप्पु मुदलिय चित्तवस्तुक्कळै विषयमागक्कॊण्ड वाक्कियङ्गळिल् सन्दोष हेतुक्कळाग मुक्का लङ्गळिलुमुळ्ळ वस्तुगगळ् मुडिविल्लादवैगळाग इरुप्पदालुम् पुत्र सऩ्मलक्ऩम् सुगप्रसवम् मुदलियसन्दोष हेतुक्कळाऩ वेऱु निमि त्तङ्गळुडैय मेल्मेल्वरविऩ् सम्बावऩैयिऩालुम् प्रीतिविषयमाऩ विषयङ्गळिऩ् अऱिवैक्कारणमागक्कॊण्डमुगविगासम् मुदलिय अडै याळङ्गळाल् कुऱिप्पिडत्तक्क ऒरु अर्थ विशेष विषयगमाऩ पुत्तिक्कु हेतुत्व निच्चयमुण्डागिऱदिल्लै। व्युत्पऩ्ऩङ्गळाऩ पदङ्गळैक्काट् टिलुम् वेऱाऩ पदङ्गळैच् चार्न्द विबक्त्यर्त्तत्तिऱ्कु वेऱु पदङ्गळिऩ्दिगरणम्।] मुदल् अत्तियायम्। तु सर्प्पमल्ल [ऎळअऎ अर्थनिच्चयत्तालावदु प्रकृतियिऩ् अर्थ निच्चयत्तालावदु सप्तत्ति ऱ्कु चित्तवस् तुविऩिडम् अबिदाऩ सक्तियिऩ् निच्चयमुण्डागिऱदिल्लै। अन्द ज्ञादमाऩ कार्यत्तैच् चॊल्लुगिऱ पदसमुदायमाऩदु अन्द कार्यांसविशेष निच्चयरूपमाग इरुप्पदाल्। सर्प्पत्तिऩिडमिरुन्दु पयन्दवऩुक्कु तु कयिऱु ऎऩ्गिऱ सप्तत्तैक्केट्ट उडऩ् पयनिवृत्तियैक्काण्बदऩाल् सर्प्पत्तिऩ् अबावबुत्तिहेतुत्व निच्चयमिल्लै। इन्द इडत्तिलुम् इन्दवस्तु असैवऱ्ऱिरुक्किऱदु विष मिल्लाददु असेदऩम् इदुमुदलिय अर्थ ज्ञानङ्गळ् अऩेगङ्गळ् पय निरुत्तिहेतुक्कळाग इरुक्कुम्बॊऴुदु विशेष निच्चयम् एऱ्पडाददाल्।

अदऱ्कुमेल् तात्पर्यार्त्तम् सॊल्लप्पडुगिऱदु तत्र इदु मुदलियदाल्। अक्षरयोजऩैयिल् अऩ्यऩाल् वेऱु विदमाग सॊल्लप्पट्टिरुक्किऱ अक्षरार्त्तमा ऩदु निरसिक्कप्पट्टदु अदै निरसाम सॆय्युम् समयत्तिलेये अऩ्यऩाल् वेऱु विदमागक्कूऱप्पट्ट तात्पायार्त्तमुम् निरलिक्कप्पट्टदु अऩ्यऩाल् प्रबञ्जंसत्य माग इरुप्पदुबऱ्ऱि अदऱ्कु ज्ञानत्ताल् निवर्त्तिक्कप्पडत्तक्क तऩ्मै इल्ला मैयाल् ज्ञानत्तिऱ्काग प्रह्मविसारमाऩदु आरम्बिक्कत्तक्कदल्लवॆऩ्ऱु पूर् वबक्षत्तैच् चॆय्दु कॊण्डु प्रबञ्जम् मित्यैयाग इरुप्पदु पऱ्ऱि अदऱ्कु ज्ञा नत्तिऩाल् निगर्त्तिक्कप्पडत्तक्क तऩ्मैयिरुप्पदाल् प्रह्मविसारम् आरम्बिक्कत्तक्क तॆऩ्ऱु चित्तान्दम् सॆय्यप्पट्टदु। अदु मुन्दिये निरसऩम् सॆय्यप्पट्टदु। अदऱ्कुमेल् सुत्रगाररुडैय अबिप्राय विषयमाऩ निरलिक्कत्तक्क शङ्कैयै उबन्यवित्तु अन्द सूत्रगाररुडैय अबिप्राय कोसरमाऩ परिहार हारत्तैयुम् सॊल् वदऱ्कुददॊडङ्गुगिऱार् - तत्: इदु मुदलियदाल्। कर्मविसारत्तिऱ्कुप् पिऱगु अन्द कर्मङ्गळ् अल्बास्तिरबलऩ्गळुडऩ् कूडियवैगळॆऩ्ऱु निच्चयिक्कप्पट्टिरुप्पदा लेये प्रह्मविसारम् सॆय्यत्तक्कदॆऩ्ऱु सॊल्लिविट्टु चित्तवस्तुविऩिडम् सप् तङ्गळुक्कु व्युत्पत्ति इल्लामैयाल् प्रह्म विसारम् सॆय्यत्तक्कदु ऎऩ्गिऱ स ऩम् व्यागाद दोषमुळ्ळ तॆऩ्गिऱ अऩ्यऩुडैय सोदऩमाऩदु पूर्वमीमाम् सैयै अऱियामैयाल् सॆय्यप्पट्टदु। अदादो धर्मजिज्ञासा ऎऩ्गिऱ सूत् रत्तिल् अत्तिययऩम् सॆय्दबिऱगु वेदात्तिययऩम् सॆय्दु मुडिन्दुविट्टबडियि ऩालेये धर्मविसारम् सॆय्यत्तक्कदु ऎऩ्ऱु सॊल्लिविट्टु प्राबागरर्गळाल् अत्तिययऩमाऩदु आचार्यगत्तै अदिगारगमागक् कॊण्डिरुप्पदाल् धर्मविसारम् सॆय्यत्तक्कदॆऩ्ऱु पूर्व पक्षत्तैच् चॆय्दु अर्थबोदादिगारमाग इरुप्पदाल् धर्मविसारम् सॆय्यत्तक्कदॆऩ्ऱु चित्तान्दम् सॆय्यप्पट्टदु। पाट्टर्गळा लो वॆऩ्ऱाल् अत्तिययऩमाऩदु स्वर्गार्त्तमाग इरुप्पदाल् तामविसारम् सॆय्यत्तक्कदल्लवॆऩ्ऱु पूर्वबक्षत्तैच् चॆय्दुगॊण्डु अर्थ ज्ञानार्त्तमाग इरुप्पदाल् अदु सॆय्यत्तक्कदॆऩ्ऱु हित्तान्दम् सॆय्यप्पट्टदु। अदुवुम्उऩ् पक्षत्तिल् व्याहदमायुळ्ळदु। अन्द इडत्तिल् सूत्राक्षरङ्गळै योजऩम् सॆय्दु तात्पर्यार्त्तम् कूऱप्पट्टदु। इन्द इडत्तिलुम् अक्षरार्त्तत्तैक् कूऱि प्राबागरर्गळ् - मीमांसगर्गळ्, T पाट्टर्गळ् - मीमांसगागळ्। कूगू ऎळअअ] च्रुदप्रकाशिगा हितम् श्रीबाष्यम्। (जिज्ञासा तात्पर्यार्त्तम् सॊल्लप्पडुगिऱ तॆऩ्बदु पॊरुत्तमुळ्ळदु। अक्षर योजऩैयिल् प्रह्म विसारारम्बत्तिल् कर्मङ्गळ् अल्बङ्गळायुम् अस्तिरङ्गळागवुमुळ्ळ पलऩ् कळुडऩ् कूडियवैगळॆऩ्गिऱ निच्चयत्तुडऩ् कूडिऩ अनन्द स्तिरबलाबादप्रदीदि याऩदु विशिष्ट हेतुवाग उरैक्कप्पट्टदु। अनन्दस्तिबॆलाबादप्रदीदि इल्ला कळवऩाग इरु विडिल् अल्बमागवुम् अस्तिरमागवुमिरुक्किऱ पलत्तिलेये तृप्तियुळ् क्कलाम्, अल्बास्तिरबलत्तु निच्चयमिल्लामल् पोमेयाऩाल् ऒऴिवाऩदु उण्डाग लाम्, ऎऩ्ऱु विशिष्टहेतु इन्द इडददिल् सम्बाविदमाऩ प्रामण्यत्तुडऩ् कूडि आबाद प्रदीदिया याऩदु सॊल्लक्करुदप्पट्टिरुक्किऱदु। अप्पडिप्पट्ट अदुबरव्रु त्तिक्कुहेतुवाग इरुक्किऱदु। अव्विडत्तिल् प्रह्मज्ञानत्तिऩ् अनन्दस्तिरबला पॊरुन्दाददु। हित्तवसदुविल् पाद प्रदीदिक्कु प्रामण्य सम्बावऩैयाऩदु सप्तत्तुक्कु पोदगत्व निच्चयमिल्लामैयाल् ऎऩ्गिऱ विशिष्ट हेतुविल् विसेष् यांस हित्तियै आसङ्गित्तु चित्तवस्तुविल् व्युत्पत्ति सम्बविप्पदाल् अन्द स्तिरबाबादप्रदीदि इरुक्किऱदॆऩ्ऱु परिहरिक्कप्पडुगिऱदु। इन्द इडत्तिल् पूर्वबक्षम् सॊल्बवऩ् प्राबागरऩ्। सूत्रगारर्गळुक्कु इऩिमेल् उण्डागप्पो किऱ तर्सऩङ्गळै अऱियुम् वल्लमै इरुप्पदालुम् सिलर्गळाल् सॊल्लप्पट्टिऱाम् लिरुन्दबोदिलुम् सम्बाव्यमाऩङ्गळाऩ प्रदिगूल पक्षङ्गळ् आसङ्गित्तु निरसऩम् सॆय्यत्तक्कदाग इरुप्पदालुम् इव्वण्णम् पूर्वबक्षम् सॆय्दल्युक्तम्। अऩ्ऱि क्के सोदनालक्षणमाऩ अर्थमे वेदत्ताल् प्रदिबादिक्कत्तक्क तॆऩ्बदु जैमिऩिमदम्। सोदऩैयावदु क्रियैयिल् प्रवृत्तियै उण्डुबण् वसऩम्। अदै आसङ्गित्तु चित्तवस्तुवुम् वेदत्ताल् प्रदिबादिक्कत्तक्कदॆऩ्ऱु सूत्रगारर्गळाल् सादिप्पदु युक्तमाऩदु। अक्षरयोजऩैयिल् प्रह्म विसा नंसॆय्यत्तक्कदॆऩ्ऱु सॊल्लप्पट्टिरुप्पदालुम् प्रह्म विसारारम्बम् युक्तमल्ल वॆऩ्ऱु पूर्वबक्षत्तिऩ् मुडिविल् सॊल्लप्पट्टिरुप्पदालुम् प्रह्मविसारारम्बम् युक्तमॆऩ्बदु निलै पॆऱ्ऱदॆऩ्ऱु चित्तान्दत्तै मुडिवुक्कुक्कॊण्डुवन्दिरुप्प तालुम् तीबत्तिल् कण्डोक्तङ्गळाग इरुक्किऱ विषयम् संसयम् इरण्डुम् अर् त्तचित्तङ्गळ्। प्रह्मविसारम् ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदाल् प्रह्ममीमांसै विषयमॆऩ्बदु चित्तित्तदु। आरम्बमाऩदु युक्तमल्लवॆऩ्ऱुम् युक्तम् ऎऩ्ऱुम् सॊल्लप्पट्टिरुप्पदाल् संसयम् चित्तिबॆऱ्ऱदु। प्रह्ममीमाम्ळैयाऩदु आर अदऱ्काग सिन्दिक्कप्पडुगि म्बिक्कत्तक्कदा? अल्लदु आरम्बिक्कत्तगाददा? ऎऩ्ऱु। ऱ ऱदु। वेदान्दङ्गळ् प्रह्मत्तिऩिडम् प्रमाणमा? अल्लदु इल्लैया? ऎऩ्ऱु। अदऱ्काग परीक्षिक्कप्पडुगिऱदु सप्तत्तुक्कु चित्तवस्तुवै उणर्त्तुगिऱ सामर्त्ति य निच्चयम् सम्बविक्किऱदा इल्लैया ऎऩ्ऱु। अदऱ्काग विसारिक्कप्पडुगिऱदु वरुत्त व्यवहारत्तैत् तविर्त्त मऱ्ऱ इडत्तिल् सप्तङ्गळुक्कुम् अर्थङ्गळुक्कुम् सम्ब न्दावतारणम् सम्बविक्किऱदा इल्लैया ऎऩ्ऱु। वृत्त व्यवहारत्तिलुम् सप्त त्तिऱ्कु वलित्तवस्तु पोदगत्व निच्चयम् सम्बविक्किऱदा इल्लैया ऎऩ्ऱुम्। सम्ब विक्किऱ तिल्लै ऎऩ्ऱु पूर्वबक्षम्। सम्बविक्किऱदॆऩ्ऱु चित्तान्दम्, ऎप्पॊऴुदु व्यवहारत्तैत्तविर्त्तु मऱ्ऱ इडत्तिल् व्युत्पत्ति इल्लैयो व्यवहारत्ति सम्बविक्किऱ लुम् सप्तम् चित्तमाऩ अर्थत्तै उणर्त्तुगिऱदॆऩ्गिऱ निच्चयम् तिल्लैयो अप्पॊऴुदु सप्तत्तुक्कु वहित्तवस्तुबोदऩ सामर्त्तियमिल्लामै याल् वेदान्दङ्गळुक्कुम् परिनिष्पऩ्ऩरूपमाऩ प्रह्मत्तिऩिडम् प्रामण्यम् किडैयादॆऩ्गिऱ निच्चयमुळ्ळ पुरुषऩुक्कु अनन्दस्तिरबाबाद प्रदीदिक्कु प्रामा ण्य सम्बावऩा चित्ति इल्लामैयाल् विशिष्टहेतुविल्लामैयाल् आरम्बिक्कत् तक्कदल्लवॆऩ्ऱु पूर्वबक्षत्तिल् पलबलिबावम्। चित्तान्दत्तिलो वॆऩ्ऱाल् ऎप्पॆ तिगरणम्।] मुदल् अत्तियायम्। [ऎळअ• ऴुदु व्यवहारत्तैत्तविर्त्त मऱ्ऱ इडत्तिल् व्युत्पत्तियुम् व्यवहारत्तिल् हित्तवस्तुबरत्वावतारणमुम सम्बविक्किऱदो अप्पॊऴुदु सप्तत्तुक्कु हित्तरूपार्त्तत्तिल् सामर्त्तियत्तिऩाल् वेदान्दङ्गळुक्कुम् परिनिष्पऩ्ऩरूप माऩ प्रह्मत्तिऩिडत्तिल् प्रामाण्यत्ताल् प्रामण्याबाव निच्चयमिल्लाद पुरु षऩुक्कु अरन्द स्तिरबलरूप प्रह्मविषया पादप्रदीदि प्रामण्य सम्बावऩैसि त्तिददिरुप्पदाल् विशिष्ट हेतुविऩ् चित्तियिऩाल् प्रह्ममीमांसै आरम्बिक्क त्तक्कदॆऩ्ऱु विसारङ्गळुक्कु पलबलिबावम्। पूर्व पक्षत्तैच् चॊल्ल आरम्बिक्किऱार् - तत्र ऎऩ्ऱु। मुन्दि म्रुषावादियिऩाल् सॊल्लप्पट्ट सूत्र तात्पर्यम् निरसऩम् सॆय्यप्पट्टदु। अदऩ् वयावृत्ति यै सूसिप्पिक्किऱार् तत्र सप्तत्ताल्। तत्र प्रबञ्जत्तिऱ्कु सत्यत्वम् निलैत्तिरु क्कैयिल् ऎऩ्ऱु अर्थम्। पूर्वबक्षत्तै उबबादऩम् सॆय्गिऱार्-वृत्तव्यवहा रात् ऎऩ्ऱु। वृत्त:- व्युत्पत्तियुळ्ळ प्रयोज्यऩुम् प्रयोजगऩुम्, अव्विरुव र्गळुडैय व्यवहारम् कायिगमायुम् वासिगायुमुळ्ळदु। व्यवहारत्तैत्तविर्त्त मऱ्ऱ इडत्तिल् सक्ति निच्चयम् उण्डागवेण्डाम्। अदऩाल् ऎऩ्ऩवॆऩ्ऱु केट् किल् सॊल्लुगिऱार्- व्यवहारस्य स ऎऩ्ऱु कार्यबुत्तियै मुऩ्ऩिट्टुक् कॊण् डिरुप्पदिऩ् पलत्कैक् कूऱुगिऱार्-कार्यार्त्त एव ऎऩ्ऱु। अदऩाल् पलित्तदैच् चॊल्लुगिऱार् - कार्यरुब ऎऩ्ऱु। वेदम् सप्तात्मगमाग इरुप्पदालुम् सप्तम् व्युत्पत्तियै अपेक्षित्तिरुप्पदालुमॆऩ्ऱु करुत्तु। अदऩालॆऩ्ऩवॆऩ्ऱु विऩव प्पडुमेयागिल् सॊल्लुगिऱार् -अद: ऎऩ्ऱु। अद: - वेदार्त्तम् कार्यरूपमाग इरु प्पदालॆऩ्ऱु पॊरुळ् - न प्रमाण्बावमनुबविदुमर्हन्दि। प्रामाण्य सम्बा वऩैयुमिल्लै। अयोक्यमाग इरुप्पदालॆऩ्ऱु अर्थम्। मुदलावदाऩ व्युत्पत्ति याऩदुवृत्त व्यवहारत्तैत्तविर्त्तु मऱ्ऱऒऩ्ऱिऩालुम् उण्डागिऱदिल्लै।कुडम् इरुक्किऱदु ऎऩ्ऱु सॊऩ्ऩवुडऩ् प्रवृत्ति इल्लामलिरुक्कैयिल् अदऱ्कु पोदग त्वम् अऱियप्पडुगिऱदिल्लैयऩ्ऱो। पसुवैक्कॊण्डुवर इदुमुदलिय सप्तङ्गळ् प्रयो किक्कप्पट्टवुडऩ् प्रयोज्यऩुडैय प्रवृत्तियैक्कण्णुऱ्ऱु प्रवृत्तिया ऩदु कार्यबुत्तियै मुऩ्ऩिट्टुक्कॊण्डिरुक्किऱदॆऩ्ऱु अऱिवुडैयवऩाऩ व्युत् पित्सुवाऩवऩ् इन्द सप्तमाऩदु कार्यरूपमाऩ अर्थत्तै अऱिविप्पदिल् सक्ति युळ्ळदु ऎऩ्ऱु निच्चयिक्किऱाऩ् अन्दव्यवहारङ्गळिल् अऩेग प्रयोगङ्गळिल् तॊ टर्न्दु वरुगिऱ सप्तत्तिऱ्कु तॊडर्न्दुवरुगिऱ अर्थत्तोडु सम्बन्दत्तैयुम् विलक्कप्पट्टिरुक्किऱ अर्थत्तोडु सम्बन्दत्तैयुम् क्रहित्तुक्कॊण्डु सेर्त्तुक् कॊळ्ळुदल् विलक्कुदल् वायिलाग अर्थ विशेषङ्गळोडु सप्तविशेषङ्गळुक्कु सम्बन्दत्तै निच्चयिगगिऱाऩ् ऎऩ्बदऩाल् मुदलिल् कार्यार्त्तत्तिलेये व्युत्पत्ति एऱ्पडुगिऱदु। मुदलिलेये इन्द सप्तत्तुक्कु इदु अर्थम् ऎऩ्ऱु सॊऩ्ऩाल् इन्द सप्तत्तुक्कु इदु अर्थमॆऩ्गिऱ इन्द वाक्कियत्तिलुळ्ळ पदङ्गळुक्कु अर्थ प्रदीदि उण्डागिऱदिल्लै यऩ्ऱो। इव्वण्णम् कार्यार्त्तत्तिलेये व्युत्पत्ति यै एऱ्पडुत्तिक्कॊण्ड पुरुषऩुक्कु पिऱ्कालत्तिल् इन्द सप्तत्तिऱ्कु इदु अर्त् तमॆऩ्ऱु कऱ्ऱुक्कॊडुत्तबोदिलुङ्गूड मुदलिल् कार्यार्त्तबरमाग व्युत्पऩ्ऩमाग इरुक्किऱ सिल पदङ्गळोडु सेर्न्दिरुत्तल् काणप्पडुवदाल् मुदलिल् वन्द व्युत्पत्ति क्कु विरोदमिऩ्ऱि अन्द अन्द सप्तङ्गळुक्कु अर्थ सम्बन्दम् क्रहिक्कप्पडुवदाल् $ प्रयोज्यऩ्-एवत्तक्कवऩ्। प्रयोजगऩ् - एवुगिऱवऩ्। ओ व्युत्पित्सुव्युत्पत्तियिल् विरुप्पमुळ्ळ ळवऩ्। ऎऱगूय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञावा अद ऎल्ला सप्तङ्गळुम् कार्यार्त्त प्रदाऩङ्गळॆऩ्ऱे क्रहिक्कप्पडुगिऩ्ऱऩ। ऩाल् ऎदे।लौगिगङ्गळो अदे वैदिगङ्गळॆऩ्गिऱ न्यायत्तिऩाल् वेदान्दङ्गळ् चित्तवस्तुविषयत्तिल् पोदगङ्गळाग आगिऱदिल्लै ऎऩ्ऱु अरत्तम्। वेदान् दङ्गळ् संस्कृत सप्तङ्गळाग इरुप्पदाल् वेऱु पाषैयिऩाल् मुदलिल् व्युत्त त्ति वन्द मऩिदऩुक्कु संस्कृत सप्तत्तिल् इन्दसप्तत्तुक्कु इदु अर्थम् ऎऩ्ऱु व्युत्पत्ति उण्डु पण्णप्पडुमेयागिल् आरम्बत्तिलेये हित्तवसदुविल् व्यत् पत्तियाऩदु उण्डु पण्णप्पट्टदाग आगलामॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। कार्यार्त्तबरङ्गळाग मुदलिल् व्यु कबऩ्ऩङ्गळाऩ पाषान्दर सप्तङ्गळ् ऒरे अर्थत्तै उणर्त्तुगिऱ स्वबावमुळ्ळ ळवैगळाग (अदावदु) पर्यायङ्गळाग यच्चयिक्कप्पट्टिरुप्पदाल् संस्कृत सप्तङ्गळुम् कार्यबरङ्गळागवे व्युत्पऩ्ऩ ङ्गळाग आगलाम्। चित्तवस्तुविल् व्युत्पत्तिक्कु ॥ पाट्टर्गळाल् सॊल्लप्पट्ट उदाहरण त्तै निरसऩम् सॆय्गिऱार् - नस ऎऩ्ऱु। मुक्कालङ्गळिलुमिरुक्किऱवैगळुक् कॆऩ्ऱु i पञ्जिगैयिल् कूऱप्पट्टिरुक्किऱदु, अदु इव्विडत्तिल् अबिप्रायप्पडप्पट्टिरु क्किऱदु। तेसम् कालम् योक्यदै मुदलियवैगळाल् पुत्तिरऩुडैय पिऱप्पै अऱि’ किऱाऩ् ऎऩ्ऱु सॊल्लप्पडुमेयागिल् सॊल्लुगिऱार् स्लगीऩ ऎऩ्ऱु। नल्ल लक्ऩम् सुगप्रसवम् मुदलियदाल् अऩ्यदा हित्तियाऩदु * नयविवेकत्तिल् सॊल्लप् पट्टिरुक्किऱदु। आदिसप्तत्ताल् पितामादा मुदलियवर्गळुक्कु पीडानिवृत्तियुम्। पिऱ्कालत्तिल् उण्डागक्कूडिय सम्बत्तुमुदलियदुम् सॊल्वक्करुदप्पट्टिरुक्किऱदु व्युत्पत्तियावदु सप्तत्तिऱ्कु अर्थ विशेषङ्गळोडु कूड सम्बन्दत्तै क्रहित्त। ले ऒऴिय अर्थमात्रत्तोडल्लवॆऩ्गिऱ इव्विद तूषण मुऱैक्कप्पट्टिरुक् किऱदु नैयाबिगऩ् मुदलियवर्गळाल् सॊल्लप्पट्टिरुक्किऱ उदाहरणत्तै निरसऩम् सॆय्गिऱार् - नाबि ऎऩ्ऱु। इदु व्युत्पऩ्ऩ पदङ्गळैक्काट्टिलुम् वेऱाऩ पदत्तिऱ्कु पदान्दरार्त्त निच्चयोदाहरणम्। ऎदु अव्यक्तमागक्कूवुगिऱ तॆऩ् किऱ विऩावुक्कु (पिग: कूजदि) कुयिल् कूवुगिऱदॆऩ्ऱु ऒरुवऩाल् सॊल्लप्पट्टवु टऩ् कूजदि सप्त व्युत्पत्तियुळ्ळवऩाऩ ऒरु व्युत्पित्सुवाल् पिग सप्तार्त्तम् अऱियप्पडुगिऱदु। इदु व्युत्पऩ्ऩबदङ्गळै विड वेऱाऩ पदत्तिऩदु विबक्त्य र्त्तत्तिऱ्कु प्रकृत्यर्त्त निच्चयोदाहरणम्। (काष्टङ्गळाल् ) विरगुगळाल् (स्तालियिल्) पात्तिरत्तिल् (ओदऩत्तै) अऩ्ऩत्तै (पसदि) पक्कुवम् सॆय्गिऱाऩ्। ऎऩ्ऱु सॊऩ्ऩवुडऩ् व्पुदबऩ्ऩ विभक्तियुडऩ् कूडिऩ् पसदि सप्तार्त्तत् तुडऩ् कूडिऩ व्युत्पित्सविऩाल् काष्टम् मुदलिय प्रकृतियिऩ् अर्थम् अऱियप् पडुगिऱदु, ज्ञादा ऎऩ्ऱु। इप्पॊऴुदु केऴ्क्कप्पट्टिरुक्किऱ इन्द वाक्कियत् तिल् मुन्दि कार्यबरमाग वयुत्पऩ्ऩमाग इरुक्किऱ वाक्कियत्तिलुळ्ळ सिल पदङ्गळ् सगर्गळ्। पाट्टर्गळ् -कुमारिल पट्टरुडैय मदत्तैप् पिऩ्बऱ्ऱिऩवर्गळाऩ मीमाम्

  • पञ्जिगै - ऒरु क्रन्दम्। नयविवेकम् - ऒरु वेदान्द किरन्दम्। + नैयायिकऩ् - गौतमरिषियिऩाल् सॆय्यप्पट्टुळ्ळ तर्क्कसास्तिर वऴियैबिऩ् पऱ्ऱुगिऱवऩ्। * विभक्ति - वेऱ्ऱुमै। + ट्रक्कु?-प्रदययम् ऎन्द सप्त-तिऩ् पीअ एऱिडप्पडुमो अन्द सप्त कणडम्। तिगरणम्] मुदल् अत्तियायम्। [ऎळगूग काणप्पडुवदाल् इन्द पदसमुदायमुम् कार्यत्तैच्चॊल्लुगिऱ स्वबावमुळ्ळ तॆऩ्ऱु अऱियप्पडुगिऱ तॆऩ्गिऱ अबिप्रायत्ताल् ज्ञादगार्याबिदर्यीबदस् मुदायस्य ऎऩ्ऱु कूऱप्पट्टदु। तदंस विशेष: कार्यांस विशेषम्- का र्यमाऩदु अऩेग कारगऩ्गळोडु कूडियदऩ्ऱो। अन्द कार्यम् विशेषणांस निच्चयरूपमादलाल्। अन्द पदान्दरार्त्त निच्चयत्तिऱ्कुम् प्रकृत्यार्त्त निच्चयत् तिऱ्कुम् ऎऩ्ऱु अर्थम्। अऩ्ऱिक्के तदंस विशेष: कार्यत्तैच् चॊल्लुगिऱ पदसमुदायांस विशेषम् ऎम्रुषावादिगळाल् सॊल्लप्पट्ट उदाहरणत्तै तूषिक्किऱार् नस ऎऩ्ऱु। वासस्पदियिऩाल् सॊल्लप्पट्टिरुक्किऱ अर्थत्तै आसङ्गित्तु परिहरिक्किऱार् - कार्य ऎऩ्ऱु। अवऩाल् इव्वण्णमल्लवो चित्त वस्तुविल् प्रामाणयम् उबबादिक्कप्पट्टिरुक्किऱदु ऎल्ला सप्तङ्गळुक्कुम्दॊ टर्न्दुवरुगिऱ अर्थम् सॊल्लत्तक्कदु।सार्यरूपमाऩ अर्थत्तैच् चॊल्लुम् तऩ्मैयुडऩ् सेर्न्दिरुत्तल् तॊडर्न्दु वरुगिऱदा? अल्लदु कार्यत्तुडऩ् अऩ्व यित्त तऩ्ऩुडैय अर्थत्तैच् चॊल्लुम् तिऱमैयुडऩ् सेर्न्दिरुत्तल् तॊडर्न् दुवरुगिऱदा? मुदलावदु पक्षत्तिल् कारगबदङ्गळिल् व्यबिसारम् वरुगिऱदु। अवैगळुक्कु कार्याबिदायित्तु मिल्लामैयाल्। इरण्डावदु पक्षत्तिल् लिङ्गम् मुदलियवैगळिल् व्यबिसारम वरुगिऱदु। अवैगळुक्कु कार्यत्तुडऩ् सेर्क्कैयुऱ्ऱ स्वार्त्तत्तैच् चॊल्लुम् तिऱमै इल्लामैयाल्। मूऩ्ऱावदु पक्षत्तिल् कारग पदङ्गळिल् व्यबिसारम् सम्बविक्किऱदु। अवैगळुक्कु कारगङ्गळोडु अऩ्वयित्त स्वार्त्तत्तैच् चॊल्लुम् तिऱमै इल्लामैयाल्। आदलाल् पदङ्गळुक्कु अऩ् याऩ्विदमाऩ स्वार्त्तत्तैच् चॊल्लुम् तिऱमैयाऩदु तॊडर्न्दु वरुगिऱदॆऩ् ऱु सॊल्लत्तक्कदु अऩ्विदाबिदाऩ वादियाल्। का सुदीदा कायबूवजि,वगिवाषिङ्वॊन परविस्ववदबूगा पूाव्वॊयिङ्? - वऴदजिदि सवबूवाा नाडु काय्बूवागूॆन् स ॆॆव वॆॆॆस काय्बूॆॆसव विरिषस् वदिवाडि नाञारुन् निदहाय ऩरदु षसायन्दावाजिवू यबू जिवारॆण ववर्दिहॆद ८; न वा वॆण्, नामदवदबूऩानॆषॊवाय्वविष ववJत नव~ॆ८ " उषॊवायॊ हि उदयदादॆ नॆ ल कि; सुदॊ त वसिल् तिसाय,म्, उदिजियाव जायदे; वळुव,वद। सग: काय् पूवै–जिरॆव वूवर्दिहदरि व $ कारगऩ् - क्रियै उण्डुबण्णुम् तिऱमैयुळ्ळदु। समुदायम्-कूट्टम्। ववदबूगॆॆवसव म्रुषावादि - अत्वैदि- वासस्पदि - ऒरु मीमांसगऩ्। + व्यबिसारम् - तवरुदल्।ऎागूउ] च्रुदप्रकाशिगा स हितम् श्रीयाष्यम् [जिज्ञावा वदया काय्बूॆॆव वॆडिवॆडि,) कूादूरिनिषाव उवावदया ळ उ ा ८ त uy वाद८ पूास् यागिनहु क] ५। वैदि ‘‘उदाषिवि: काबूणा $२५ हुॆॆव क। क्षक्षय ऩाजॆवहि हद का उ।हवि वाराजा नयसु! ५५ यग उदिय नव ह ८० श्रीबाष्यम् - कार्यबुत्ति प्रव्रुक्कि इव्विरण्डुक्कुमुळ्ळ व्याप्तिबलत्तिऩाल् सप्तत्तिऱ्कु प्रवृत्ति यै उण्डुबण्णुगिऱ अर्थत्तै उणर्त्तुम् ति ऱमै अऱियप्पट्टिरुप्पदु पऱ्ऱि ऎल्लाबदङ्गळुम् कार्यार्त्त पोदऩत् तिल् नोक्कमुळ्ळदादलाल् ऎल्ला पदङ्गळालुम् विशिष्टमाऩ कार्यमे प्रदिबादिक्कप्पडुवदाल् मऱ्ऱॊऩ्ऱोडु अऩ्वयित्त स्वार्त्त मात्रत्तिल् पदसक्ति निच्चयमिल्लै। इष्टसादन्दाबुत्तियो वॆऩ्ऱाल् कार्यबुत् तियिऩ् वायिलाग प्रवृत्तिक्कुक् कारणमाग इरुक्किऱदे ऒऴिय स्वरूपत् तालल्ल। सॆऩ्ऱदुम् इऩिवरप्पोगिऱदुम् निगऴ्गालत्तिलुळ्ळवैगळु माऩ इष्टोबाय पुत्तिगळिल् प्रवृत्तिक्कु उबलप्ति इल्लामैयाल्। ष्टे टोबायमाऩदु ऎऩ्ऩुडैय प्रबत्ऩमिल्लाविडिल् चित्तिबॆऱादु आगैयाल् ऎऩ् प्रयत्ऩत्ताल् सात्तियमॆऩ्गिऱ पुत्तियाऩदु ऎव्वळ वुक्कुळ् उण्डा टागिऱदिल्लैयो अव्वळवुक्कुळ् प्रवृत्तिक्किऱाऩिल्लै। आदलाल् कार्यबुत्तिये प्रवृत्ति हेतुवाग इरुप्पदु पऱ्ऱि प्रवर्त्त कमे सप्तत्ताल् सॊल्लत्तक्कदाग इरुप्पदाल् कार्यमे वेदत्ताल् अऱियत्तक्कदाग इरुप्पदालुम् परिनिष्पऩ्ऩरूपमाऩ प्रह्म प्राप्ति रूपमाऩ अनन्दस्तिरबल$ प्रतिपत्ति इल्लामैयालुम् अक्षय्यम् हवै सादुर्मास्याजिन: सुकृतम्बवदि” तु मुदलियवैगळाल् कर्मङ्गळुक्के स्तिरमाऩ पलऩ्गळ् प्रदिबादिक्कप्पट्टिरुप्पदालुम् कर्म पलऩ्गळ् अल्बङ्गळ्, अस्तिरङ्गळ्, प्रह्मज्ञान पलऩ्गळ् ऎण्णिऱन्द वैगळ्, साच्वदङ्गळ्, ऎऩ्गिऱ ज्ञाऩत्तैक्कारणमागक् कॊण्डिरुक् किऱ प्रह्म विसारारम्बमाऩदु युक्त मल्ल- ऎऩ्ऱु। म ऐ सक्ति - इन्द पदत्ताल् इन्द अर्थम् अऱियत्तक्कदॆऩ्गिऱ ईच्वरऩुडैय च्चै ऎऩ्बदु तार्क्किगर्गळिऩ् कॊळ्गै। $ प्रतिपत्ति - ज्ञाऩम्। § सादुर्मास्यम् - ऒरु यागम्। तिगरणम्।] च्रुदप्रकाशिगै - मुदल् अत्तियायम्, [ऎळगूगू प्र मऱ्ऱदोडु अऩ्वयित्तिरुत्तल् चित्त वस्तुवुक्कुम् इरुक्कलामादलाल् कार्य रूपमाऩ अर्गत्तिलेये व्युत्पत्ति ऎऩगिऱ निर्बन्दम् पॊरुन्दादु। इन्द आस ङ्गैयै अबिप्रायप्पट्टु परिहरिक्किऱार् - कार्यबुत्ति ऎऩ्ऱु। कार्यबुत्ति व्या पदिबलो ऎऩ्गिऱ पदत्तिऱ्कु मेले सर्वबदानाम् कार्य पात्वो ऎऩ्बदोडु अऩ्वयम्। सप्तम् प्रयोगिक्कप्पट्टवुडऩ् प्रवृत्ति काणप्पडुवदाल् सप्त त्तिऱ्कु प्रवृत्तियै उण्डुबण्णुगिऱ अर्थत्तै उणर्त्तुम् तिऱमै इरुप् पदाल् कार्यबुत्तिक्कुम् प्रवृत्तिक्कु मिरुक्किऱ व्याप्ति पलददाल् प्रवर्त्तगमुम् कार्यरूपमाग इरुप्पदाल् ऎल्ला पदङ्गळालुम् विशिष्टमाऩ कारियमे प्रदिबादिक् कगप्पडुगिऱदु। आगैयाल् मऱ्ऱॊऩ्ऱुडऩ् अऩ्वयिदद स्वार्त्तमात्रत्तिल् पदङ्गळुक्कु सगदि निच्चयिक्कप्पडुगिऱदिल्लै। पिऩ्ऩैयो विशिष्ट कार्यांस विसे षत्तिल् पदङ्गळुक्कु सक्ति निच्चयमॆऩ्ऱु अर्थम्। अऱिञर्गळुक्कुळ् सिऱन्दवरे! कार्यमे प्रवात्तगमागिल् प्रवृत्तियै उण्डुबण्णुगिऱदु सप्तार्त्तमादलाल् ऎल्ला सप्तङ्गळुक्कुम् इरुक्कलाम्। अदिल्-ै इष्टळादरदाबत्तियाऩदु वर्त्तगमादलाल् ऎऩऱु पाट्टर्गळाल् सॊल्लप्पट्ट अर्थत्तै आसङ्गित्तुक् कूऱुगिऱार् - इष्टसादनदा ऎऩ्ऱु। स्वरयोजनोबायमाऩदु अऩ्यऩाल् पादिक्कप्पडुत्तिऱदेयाऩाल् अन्द इडत्तिलुम् प्रव्रुददि उण्डागिऱदिल्लैयादलाल् इष्टोबायदा पुत्तिय याऩदु इरुन्दुगॊण्डिरुक्किऱबोदिलुङ्गूड अदऱ्कु अप्र वर्त्तगत्वमाऩदु काणप्पट्टिरुक्किऱदु। अदऩाल् कार्यबुत्तियाऩदु प्रवृत्ति क्कु व्याप्यै ऎऩ्ऱु करुत्तु। नणबरे ! कार्यबुत्तियुम् प्रवृत्तियुडऩ् तव ऱामल् सेर्न्दिरुक्किऱदिल्लै। तऩमिल्लाद ब्राह्मणऩुक्कु यागम् सॆय्यवेण्डु मॆऩ्गिऱ ऎण्णमिरुन्दबोदिलुङ्गूड प्रवृत्ति इल्लामैयाल् इव्वण्ण मल्ल। ऎऩ्ऩालेये तु सादिक्क सक्यमॆऩ्गिऱ पुत्तियल्लवो कार्यबुत्ति। अन्द पुत्तिक्कु प्रवृत्ति व्यबिसारम् किडैयादु। तऩमिल्लादवऩुक्कु इव्विद माऩ प्रतिपत्तिगिडैयादु। पिऩ्ऩैयो यागम् ऒरुक्काल् सॆय्यत्तक्कदु। पॊ रुळ् मुदलियवऱ्ऱिऩ् लाबत्ताल् यागम् अऩुष्टिक्कप्पडुमेयागिल् पलप्राप्ति इरुक्किऱदु ऎऩ्ऱु। आगैयाल् दोषमिल्लै। अदऩालॆऩ्ऩवॆऩ्गिऱ अपेक्षै वरिऩ् उबबादऩम् सॆय्यप्पट्टिरुक्किऱ हेतु शरीरत्तैच् चॊल्लानिऩ्ऱु कॊ ण्डुम् वेऱु शङ्कैयै परिहरित्तुक्कॊण्डुम् पूर्वबक्षत्तै मुडिक्किऱार् - अद: तु मुदलियदाल्। प्रह्मविसारारम्बत्तिल् विशिष्टहेतुवाऩदु कूऱप्पट्टदु। अदिल् अनन्दस्तिरबाबाद प्रदीदि रूपमाऩ विसेष्यांसत्तिऱ्कु अचित्ति कूऱ प्पट्टदु। इन्द विषयत्तिल् सोत्यमाऩदु आबादऩम् सॆय्यप्पट्टदु। उबा सनविधिक्कु शेषबूदङ्गळाऩ मन्दिरार्त्त वादङ्गळिल् अनन्दस्तिरबलाबाद प्रदी तियिऩ् हित्तियिऩाल् विसेष्यांसत्तिऱ्कु अचित्ति इल्लैयादलाल् विशिष्टमे हेतु। इदै आसङ्गित्तुक्कूऱुगिऱार् -अक्षय्यम्ऱवै ऎऩ्ऱु।इदुबॊरुळ्। मन्दिरार्त्तवादङ्गळिल् अनन्दस्तिरबलप्रदीदियिऩाल् प्रह्मविसारारम्बमिरुक्कुमे याऩाल् अप्पॊऴुदु पूर्वबागत्तिलुम् “अक्षय्यम् हवै सादुर्मास्य याजिन: सुकृतम् पवदि " इदु मुदलियवैगळाल् अनन्दस्तिरबलप्रदीदियिऩाल् अल्बा

। प्रवृत्ति- सेष्टै सॆय्गै। प्रवर्त्तगम् - प्रवृत्तियै उण्डुबण्णुगिऱ तिऱमै युडैयदु। ऎळगूस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा स्तिरबालत्व निर्णय रूपमाऩ विशेषणांसम् चित्ति पॆऱाददाल् प्रह्मविसारार म्बम् युक्तमऩ्ऱु। विशिष्ट हेतुविल् विशेषणम् विसेष्यम् इव्विरण्डुक्कुळ् ऒरु अंसत्तिऱ्कु अचित्ति ऎऩ्गिऱ अबिप्रायत्ताल् कर्मबलाल्बास्तिरत्तु प्रह्म ज्ञाऩ पलानन्दळ् तिरत्व ज्ञानहेतुकमॆऩ्ऱु सॊल्लप्पट्टदु। व। सुगाषियीयदॆ। तड निविलॊगविधिदवाय स्वलावियारण कारवै) स्वबूावा नासलौगिॆॆगगाय पूाव्वॊयिा वयारण वा काजरणिगा न वह- जङ्दॆ । वणव किरु वाऩावा वयरय ॆॆॆॆववॆषदॆषयॆबूष UD & तॆ स्ज् वैयाररदाविदरष] तिषा पादादरेदलो तीदु पलिवा नाय २ ]वक्षिसव पूत्तीस् " न्दुवॆहि उदविवर् कायॆण कउ उ निनिबादु) वहुक्षि तॊणॆॆन नॆॆॆॆॆरॆव स्रॆॆवौषुदॆ÷यॆषु जाग ना वदिषा वाय् पूयॊस्पलादराडिना क।कॆदयिदाषादा नाव नाव तॆषय पूष तॆषावा ना० वू-यॊमॊ वॊयगगूनिवनयन् उदि निलिङ् ५० श्रीबाष्यम् - कॊळ् ८ इन्द इडत्तिल् सॊल्लप्पडुगिऱदु। ऎल्ला उलगङ्गळिलुम् प्रसिद्ध माग अऱियप्पट्टिरुक्किऱ सप्तार्त्तङ्गळुडैय सम्बन्द निच्चय प्रकार त्तै विलक्कित्तळ्ळिविट्टु ऎल्ला सप्तङ्गळुक्कुम् अलौगिगार्त्तावदा रणत्तै प्रामाणिगर्गळ् पगुमाऩिक्किऱार्गळिल्लै। इव्वण्णमऩ्ऱो सिऱुवर्गळ् सप्तार्त्त सम्बन्दत्तै निच्चयिक्किऱार्गळ्। मादा पिता मुद लिय सप्तङ्गळाल् ताय् तगप्पऩ् मामऩ् मुदलियवर्गळैयुम् सन्दिरऩ् पसु मिरुगम् पक्षि सर्प्पम् मुदलियवैगळैयुम् इदै अऱिन्दु इदैयुम् तॆरिन्दुगॊळ् ऎऩ्गिऱ अबिप्रायत्ताल् विरलाल् कुऱिप्पि ट्टु कुऱिप्पिट्टु सुट्टिक्काट्टि अन्दन्द सप्तङ्गळाल् अन्दन्द अर्त् तङ्गळिल् पलदडवै सिक्षिक्कप्पट्टवर्गळ् मॆळ्ळ मॆळ्ळ अन्दन्द सप्तङ्गळाल् अन्दन्द अर्थङ्गळिल् तङ्गळुक्कु एऱ्पडुगिऱ पुत्तियिऩ् उत्पत्तियैक्कण्डु सप्तम् अर्थम् इव्विरण्डुक्कुम् वेऱु सम्बन्दम् काणप्पडामैयालुम् सङ्गेदम् सॆय्द पुरुषऩै अऱियामैयालुम् अवतारणम् - निच्चयम्। ९७ तिगरणम्।] मुदल् अत्तियायम्। [ऎऱगूरु अन्द अर्थङ्गळिल् अन्द सप्तङ्गळुक्कु प्रयोगमाऩदु पोदगत्व सक्तियैक् कारणमागक्कॊण्ड तॆऩ्ऱु निच्चयिक्किऱार्गळ्।

अत्राबिदीयदे ऎऩ्ऱु। इन्द पूर्वबक्षत्तिल् सूत्रगारऱाल् परिहारक् कूऱप्पडुगिऱदॆऩ्ऱु अर्थम्। निगिल ऎऩ्ऱु। वेऱुविदमागच् चॊल्लुगिऱउम्मा लुम् मेल् सॊल्लप्पडप्पोगिऱ प्रकारत्तालेये सप्तव्युदबत्तियाऩदु सॆय्य प्पट्टिरुक्किऱदॆऩ्ऱु निगिल लोक सप्तत्तिऩ् करुत्तु। प्रमाणिगर्गळ् - प्रमा णत्ताल् अर्थत्तै स्वीकरिक्किऱवर्गळ् ऎऩ्ऱु अर्थम्। ऎप्पडि सम्बन्द निच्चयम् ऎऩ्ऱु विऩवप्पडुमेयागिल् सॊल्लुगिऱार् - एवम्गिल ऎऩ्ऱु। मादाबित्रुप्पदि पि : ऎऩ्ऱु।इदुगरुत्तु ऎप्पॊऴुदु सिऱुवऩ् ताऩागवे सप्तार्त्त ञाऩत्तिऱ्कु तगुन्दवऩाग आगिऱाऩो अप्पॊऴुदुम् इवऩै वरुत्तर्गळाऩ उबात्तियायर् मुद लियवर्गळाल् व्युत्पत्तियै उण्डुबण्णिऩैप्पदऱ्कु सरत्तै युळ्ळवर्गळाऩ ताय् तगप्पऩ् मुदलियवर्गळ् ताऩाग व्युदबत्ति उण्डावदऱ्कुत् तगुदियऱ्ऱ वऩाग इरुक्कुम् तसैयिल् उपेक्षै पण्णुगिऱार्गळिल्लै यऩ्ऱो। पिऩ्ऩैयो अक्षराप्पियासम् मुदलियदऱ्कु उपयोगमाऩ सिक्षैगळै मुदलिलेये तङ्गळ्बुत् तिपूर्वकमागच्चॆय्गिऱार्गळ् अम्बा ताद (ताय् तगप्पऩ्) मुदलिय सप्तङ्गळिऩ् समुदायमाऩदु प्रदि सम्बन्दि सप्तापेक्षैयुळ्ळदु। च्चि पसु मुदलिय सप्त काळिऩ् सङ्गादमाऩदु प्रदिसम्बन्दियिऩ् सप्तङ्गळिल्लाददॆऩ्ऱु भागुबाडु। सम्बन्दि सप्तमल्लाद सप्त व्युदबददिक्कु मुन्दिये अम्बा मुदलिय सप्त व्युत् पत्तियाऩदु काणप्पडुगिऱदु। अन्द व्युत्पत्तियाऩदु उमक्कु अबिमदमाऩ सप् ार्त्त सम्बन्दक्रहणत्तिलो पॊरुन्दुगिऱदिल्लै। ऒरुवऩैक्कुऱित्तु तगप्प इरुप्पवऩ् (तऩ् ऒौरस पुत्तिरर्गळैत् तविर्त्तु) मऱ्ऱवऩुक्कुम् तगप्प ऩाग इरुक्कमाट्टाऩऩ्ऱो। आगैयाल् सप्तार्त्त व्युत्पत्तियिल् विरुप्पमुळ्ळव ऩुक्कु मादाबिदा मुदलियवर्गळिडङ्गळिल् अऩ्यर्गळाल् अन्दन्द सप्त प्रयोगत्तु क्कु सम्बवमिल्लामैयाल् मुदलिल् अम्बा मुदविय सप्तार्त्त व्युत्पत्तियाऩदु उऩ् मदत्तिल् सम्बविक्किऱदिल्लै। आदलाल् मुदलावदाऩ व्युत्पत्तियाऩदु पुत्ति पूर्विगैयागवे उऩ्डागिऱ तॆऩ्बदैक् काण्बिप्पदऱ्काग इरण्डुगोडिगळ् सप्तङ्गळिल् काण्बिक्कप्पट्टदु। तऱ्सॆयलाग एऱ्पडुगिऱ वरुत्तव्यवहारत्ताल् अन्दन्द सप्तङ्गळिऩ् वयुत्पत्तियिऩ् अऩुबबत्तियुम्, ऎल्ला जऩङ्गळालुम् अऱिय प्पट्टिरुक्किऱ व्युत्पत्ति प्रकार निरासमुम्।एनमवेहि इमञ्जावतारय ऎऩ्ऱु। एनम् पोदगसप्तत्तैयुम्। इमम् पोत्यमाऩ अर्थददैयुम अऱिवायागवॆऩ्ऱु अर्थम्। पहुस: ऎऩ्ऱु ऎव्वळवुक्कुळ् विरलाल सुट्टिक्काट्टुदलालुम् सप्त प्रयोग ; साहसर्यदर्सऩत्तालुम् उण्डुबण्णप्पट्टिरुक्किऱ वाळऩैगळिऩ् आदिक्यत्तिऩुडैय उदयत्तिऩाल् ताऩे अन्दन्द अर्थङ्गळिल् अन्दन्द सप्तङ्ग ळैप्रयोगिप्पदऱ्कुम् अर्थत्तैत् तऩित्तुप् पार्प्पदऩाल् सप्तत्तै सीऩैप्पदऱ् कुम् सप्तत्तै मात्तिरम् तऩित्तुक् केट्पदऩाल् अर्थत्तै निऩैप्पदऱ्कुम् मै र्त्तर्गळाग आगिऱार्गळो, अव्वळवुवरैयिल् ऎऩ्ऱु अर्थम्। सिक्षिदर्गळ् - अन्द * आ अम्बा - मादा। ताद-पिता ससि सन्दिरऩ्। ± साहसर्यम् - कूडच्चेर्न्दिरुत्तल्। ऎऱगूगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा मुद न्द सप्तङ्गळाल् अन्दन्द अर्थङ्गळिल् उण्डुबण्णप्पट्टिरुक्किऱ ज्ञानमुडैय वर्गळ्। इङ्ङ्ऩमागिल् विरलाल् कुऱित्तुक्काट्टप्पट्टिरुक्किऱ अर्थङ्गळिल् इन्द सप्तङ्गळ् सङ्गेदमुळ्ळवैगळागच् चॆय्यप्पट्टिरुक्किऩ्ऱऩवॆऩ्ऱु ऎण्णप्पडला मॆऩ्ऱु केट्क्कप्पडुमेयागिल्, अऩ्ऱिक्के, लिङ्गम्बोल् जऩ्यजऩगबावम् लिय वेऱु सम्बन्दत्ताल् पोदगङ्गळॆऩ्ऱु निऩैक्कप्पडलामॆऩ्ऱु विऩवप्पडु मेयागिल्, अन्द विषयत्तिल् कूऱुगिऱार् - सम्बन्दान्दरर्दर्शनात् सङ्गेदयि त्रुबुरुषाज्ञानाच्च ऎऩ्ऱु। इदु पॊरुळ् - यात्रुच्चिगमाग एऱ्पडुगिऱ व्युत्पत्ति यिलुम् सोत्यम् तुल्यम्। सप्तप्रयोगत्तिऱ्कुप्पिऱगु प्रयोज्यऩुडैय प्रव्रु त्तियैप्पार्त्तवऩाऩ व्युत्पित्सुवुक्कु इन्द शङ्कैयाऩदु उण्डागिऱदु। इन्द सप्तप्रयोगत्तिऱ्कुप् पिऱगु इवऩुडैय प्रवृत्तियाऩदु जऩ्यजनकबावम् मुद लिय सम्बन्दत्ताला? अल्लदु सङ्गेदत्ताला? ऎऩ्ऱु। अदिल् वेऱु सम्बन्द त्तालॆऩ्गिऱ शङ्कैयिऩालेये उण्डागिऱदिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् पुत्तिपूर्वकमाऩ व्युत्पत्तियिलुम् इन्द परिहारम् समाऩम्। सङ्गेदबुत्तियिऩ् उत्पत्तियुम् पॊरुन्दुगिऱदिल्लै। इन्द नम्म ताय् तन्दै मुदलियवर्गळ् सप्तङ्गळुक् कुअर्थङ्गळिल् सङ्गेदत्तै एऱ्पडुत्तुगिऱार्गळा? अल्लदु मुन्दिये ऒरुवऩ् सङ् गेदत्तैच् चॆय्दिरुक्किऱाऩा ऎऩ्ऱु। अवऱ्ऱुळ् मुदलावदु पक्षिम् सरियल्ल। अनेक पुरुषर्गळाल् अन्दन्द अर्थङ्गळिल् ऒरेविदमाऩ सप्तप्रयोगम् काणप्पडुवदाल्। इरण्डावदु पक्षमुम् सरियल्ल। इन्द मऩिदऩाल् मुऩ्बु सप्तङ्गळ् (अर्थ विसे षङ्गळिल्) सङ्गेदमुळ्ळवैगळाग सॆय्यप्पट्टिरुक्किऩ्ऱऩ वॆऩ्ऱु सङ्गेदत्तै एऱ्पडुत्तिऩ पुरुषऩ् अऱियप्पडामैयालॆऩ्गिऱ परिहारम् उमक्कुम् तुल्यम्। अदु नमक्कुम् समाऩम्। ऎल्ला प्रमाणङ्गळुक्कुम् अर्थत्तै अऱिविप्पिक्कुम् तऩ्मै पेदमिऩ्ऱि इरुन्दबोदिलुम् प्रत्यक्षत्तुक्कुत्तऩ्ऩुडैय इरुप्पिऩाल्ज्ञानत्तै उण्डुबण्णुदल् ऎऩ्गिऱ स्वबावमिरुप्पदाल् मऱ्ऱ प्रमाणङ्गळैक्काट्टिलुम् इद ऱ्कु वेऱ्ऱुमैयुम् मेऩ्मैयुम्। अऩुमाऩम् सप्तम् इव्विरण्डु प्रमाणङ्गळुम् अऱियप्पट्टवैगळाग इरुन्दुगॊण्डु ज्ञाबगङ्गळाग इरुक्किऩ्ऱऩ। अवऱ्ऱुळ् अऩुमाऩमाऩदु जन्यजनकबावम् मुदलिय वेऱु सम्बन्दङ्गळिऩ् परिज्ञानत्तिऩाल् अऱियप्पडत्तक्क वस्तु विषयमाऩ अऱिवै उण्डुबण्णुगिऱदु। सप्तमोवॆ ऩ्ऱाल् पोत्यबोदगबावरूपमाऩ सम्बन्दज्ञानत्तिऩालेये अऱियप्पडत्तक्क तै अऱिविक्किऱदु। इव्विदमाग सम्बन्दान्दर शङ्कैयुम् सङ्गेदमुळ्ळदाग सॆय् यप्पट्टिरुक्किऱ तॆऩ्गिऱ शङ्कैयुम् विलक्कित्तळ्ळप्पट्टदु। वेऱु ऎम्बन्दङ्गळि ल्लामैयालुम् सङ्गेदम् सॆय्द पुरुषऩ् इवऩॆऩ्ऱु अऱियप्पडामैयालुम् पोत्यबोदगबावमे सम्बन्दमॆऩ्ऱु सिऱुवर्गळाल् अऱिवदऱ्कु सात्तियमागादॆ ऩ्ऱु सॊल्वायेयाऩाल् अदु उऩक्कुम् तुल्यम्। मेलुम् सप्तत्तै उच्चरित्तवु टऩ् प्रयोज्यवृत्तऩुडैय प्रवृत्तियैक् कण्णुऱ्ऱु प्रवृत्तियाऩदु कार्यबुत्तियै मुऩ्ऩिट्टु एऱ्पट्टिरुक्किऱदॆऩ्ऱु अऩुमाऩित्तु एदऱ्कुप्पिऱगु ऎदु उण्डागिऱदो अदु अदऱ्कुक्कारणम् ऎऩ्गिऱ न्यायत्ताल् सप्तोच्चारण त्ताल् इवऩुक्कु कार्यबुत्ति उण्डायिऱ्ऱु। आदलाल् सप्तार्त्तम् कार्यरूपमॆऩ्ऱु अऱिन्दु कॊळ्वदऱ्कुच्चिऱुवर्गळाल् मुडियवे मुडियादु। सात्तियप्पडामलिरुत्त लुम् काणप्पडुगिऱदु। सिऱुवर्गळ् कूऱप्पट्टिरुक्किऱ वण्णमाग सप्तत्तिऱ्कु कार् यार्त्त परत्वत्तै निच्चयिक्किऱार्गळिल्लै यऩ्ऱो। आगैयाल् सिऱुवर्गळाल् ऎव्वि तत्तालुम् अऱियमुडियादॆऩ्गिऱ केऴ्वैयाऩदु उम्म पक्षत्तिलेये अदिगमाग प्रसङ्गिक्किऱदु। कालबरिबागत्ताल् अऱियप्पडुगिऱ तॆऩ्ऱु कूऱप्पडुमेयाऩाल् इन्द परिहारम् नम्म पक्षत्तिल् मिक्क पॊरुत्तमुळ्ळदु।तिगरणम्।] र अ मुदल् अत्तियायम्। वदऩॆ। तावॆष उदि वडुवबूव]ॆॆलक्षिदासवबुस्वा नाये पू८व८) वाल् तायनाय तगडिय पावसॆवायि वागजाद । व यजूदॆ वरगा राञरॆणावि पषायस् इरलावयारण कैऴ् कॆरुवि ताषॆण हहवॆषाषिना विदा तौवरेवॆ"उगि षॆवडिदाय जावयॆ ति वॆ-षिदा काजिग तगजावग वन्दु: विदा तॆ सवोौ” उदि रज व य उ कॆ वाव्हॊ ५नॊ वग=८पूसुववॆषाविबॊषजहक्क्तावन वूवर य सुय वलुडियवागिहॆद: " उदि निऴिनॊदि यबूाय व वदिरि निवबूनॆया निनि पूवालन्: वॆषाऩा: वरिनिषळु वा। ज तव ८ ऊदि का १ कूदॊ ऐ तावासन वावरिजि वॊययदि तक्षिण पूयमॆऩॊ ओविवार्: कदवरे कायबूायबूगॆzवि वॆडि -जविवारगे कयऴ्; “सूजीर्वागरॆ तव,)’’ व वळव कदव १ षवॊदवॆणवॊ निषियसि C ΠΟ कवीबूद” टिहरॊाषिवञा सूगाय्, तक्षिनउणलुडियॆष वदु “तदावि उह, न। विसो ह व नविषयगाय्बूायिगळुगगॆन् “ ळू, हविषाजॊ।सि वाऴ” उ ताषिजिल् हवावियत् उगि वावदविबॊष णा ना वोस्जीव्षॆविॊषरवलुम्बूाषिवस, नादि स सूव,तिषावग, सवऱॊरणदयादनासाय साय नजा कायॆ पूावयॊऴिदॆॆॆयव लॆह्In श्रीबाष्यम् - नलाववव मीण्डुम् व्युत्पऩ्ऩसप्तङ्गळैविड वेऱाऩ सप्तङ्गळिल् इन्दसप्त त्तिऱ्कु इदु अर्थमॆऩ्ऱु मुन्दि इरुन्द वरुत्तर्गळाल् कऱ्पिक्कप्पट् वर्गळ् ऎल्ला सप्तङ्गळुक्कुम् अर्थत्तै अऱिन्दु पिऱर्गळुक्कु अर्थ ऎळगूअ]च्रुदप्रकाशिगा सहितम् श्रीयाष्यम्। (जिज्ञासा ङ्गळै अऱिविप्पदऱ्काग अन्दन्द अर्थङ्गळै अऱिविक्कत्तिऱमै वाय्न्द वाक्य जालत्तै पिरयोगिक्किऱार्गळ्। वेऱु विदत्तालुम् सप्तार्त्त सम्बन्द निच्चयम् ऎळिदिल् सात्तियमाग इरुक्किऱदु। ऒरु मऩिदऩाल् कैयै असैत्तल् मुदलियदाल् ‘उऩ् तगप्पऩ्सुगमाग इरुक्किऱाऩ् ऎऩ्ऱु तेवदत्तऩुक्कुत् तॆरियप्पडुत्तु ऎऩ्ऱु अऩुप्पप्पट्ट ऒरुवऩ् अन्द विषयत्तैत् तॆरिविक्क मुयऩ्ऱवऩाग उऩ्बिदा सुगमाग इरुक्किऱार् ऎऩ्ऱु सप्तत्तै प्रयोगिक्किऱाऩ्। पक्कत्तिलिरुक्किऱ मऱ्ऱॊरुव्युत्पित्सुवाऩ वऩ् ऊमैबोल् सेष्टैगळै अऱिन्दवऩाग इरुन्दुगॊण्डु अन्दविष यत्तैत् तॆरिविप्पदिल् प्रवृत्तित्तवऩ् इवऩ् ऎऩ्ऱु अऱिन्दु अवऩै पिऩ्दॊडर्न्दवऩाग, अदैत्तॆरिविप्पदऱ्काग प्रयोगिक्कप्पट्टिरुक्किऱ सप्तत्तैक्केट्टु, इन्दसप्तम् अन्द अर्थत्तिऩ् ज्ञानहेतुवॆऩ्ऱु निच्चयिक्किऱाऩ् ऎऩ्बदऩाल् कार्यार्त्तत्तिलेये व्युत्पत्ति ऎऩ्गिऱ निर्ब न्दमाऩदु कारणमिल्लाददु। आगैयाल् वेदान्दङ्गळ् परिनिष्पऩ्ऩमाऩ परप्रह्मत्तैयुम् अदिऩ् उपासऩत्तैयुम् अबरिमिदबलमुळ्ळदॆऩ्ऱु अऱिविक्किऩ्ऱऩवादलाल् प्र्ह्ंविसारम् सॆय्यत्तक्कदु। वेदम् कार्या र्त्तबोदऩबरमाग इरुन्दबोदिलुम् प्रह्मविसारम् सॆय्यत्तक्कदे। ऎप्पडि ऎऩ्ऱाल्” आत्मावारे त्रष्टव्य : सरोदव्यो मन्दव्यो निदित् यासिदव्य - सोन्वेष्टव्य: स विजिज्ञासिदव्य:, विज्ञाय प्रज्ञाम् कुर्वीद, तहरोस्मिन्नन्दर आगास: तस्मिन्यदन्दस् तदर्वेष्टव्यम्दत् वावविजिज्ञासिदव्यम्, तत्राबि तह्रम् कगनम् विसोगस्तस्मिन्यदन्दस्त तुबासिदव्य’ (इन्दश्रुतिवसऩङ्गळुक्कुप् पॊरुळ्-हे उपासक!परमात् मावाऩवऩ् वेदान्दवाक्कियङ्गळाल् च्रवणम् पण्णत्तक्कवऩ्;- पिऱगु मऩऩम् सॆय्यत्तक्कवऩ्; पिऱगु तर्सऩ समाऩागारमाऩ तियाऩत्तिऩाल् साक्षात्करिक्कत्तक्कवऩ् अवऩ् तेडत्तक्कवऩ् अवऩ् नऩ्गु अऱिवदऱ्कु विरुम्बत्तक्कवऩ्। स्वरूपत्तै अऱिन्दु उपासऩै सॆय्यक्कडवाऩ्। इन्द सूक्ष्ममाऩ ह्रुदयबुण्डरीगत्तिल् या तारु तहरसप्तवाच्यमा ऩसुक्ष्मागासस्वरूपऩाऩ परमात्मावुण्डो अवऩुम् अवऩिडत्तिल् यादॊरु कुणजादमुण्डो अदुवुम् तेडत्तक्कदु। अदे नऩ्गु अ ऱियविरुम्बत्तक्कदु। अन्द ह्रुदयबुण्डरीगत्तिल् सूक्ष्ममाऩयादॊ रुआगासमुण्डो अन्द तहरागास सप्तवाच्यऩ् संसारबन्दमिल्लाद परमात्मा - अवऩिडत्तिल् ऎन्द कुणजादमिरुक्किऱदो अदु उपासिक्क त्तक्कदु।) इदु मुदलिय सरुदिव वसऩङ्गळाल् अऱियप्पट्टिरुक्किऱ उपास नविषयगार्यत्तिल् अदिगार मुळ्ळवऩुक्कु “प्रह्मविदाप्नोदि परम् तिगरणम्।] मुदल् अत्तियायम्। {ऎळगूगू इदु मुदलिय श्रुतिगळाल् प्रह्म प्राप्तियाऩदु पलमाग केऴ्क्कप्पडु किऱदादलाल् प्रह्मस्वरूपत्तुक्कुम् अदऩ् विशेषङ्गळुक्कुम् तुक्कत् तुडऩ् कलक्काद तेस विशेषरूपमाऩ स्वर्गम् मुदलियदुबोलवुम्, रात्रिसत्रत्तिल् पलमागक् कूऱप्पट्टिरुक्किऱप्रदिष्टैबोलवुम्, पिरामण यनिन्दैक्कुम् अबरिमिदयादऩैगळुक्कुम् सात्तिय सादऩबावम् पोलवुम् कार्यत्तुक्कु उपयोगियाग इरुत्तलालेये चित्ति एऱ्पडुवदाल्। च्रुदप्रकाशिगै - उ पुनञ्ज ऎऩ्ऱु। इन्द सप्तत्तिऱ्कु इदु अर्थमॆऩ्ऱु व्युत्पत्ति इरुक्कुमे याऩाल् अऩ्विदाबिदाऩत्तुक्कु पङ्गम् प्रसङ्गिक्कु मॆऩ्ऱु सॊल्लप्पडुमेयागिल् अल्ल। समुदायज्ञानत्तिऱ्काग प्रत्येगबदबद व्युत्पत्ति इरुप्पदाल्, काव्यम् मुदलियवैगळिल् वाक्कियार्त्त ज्ञानत्तिऱ्कु उपयोगियाग एऱ्पडुगिऱ पदार्त्त ज्ञानमाऩदुवाक्कियार्त्त ज्ञानत्तिऱ्कु विरोदियल्लवऩ्ऱो। अक्षरसिक्षैयुम् पदार्त्तज्ञानविरोदिऩियल्लवऩ्ऱो। इव्वण्णम् अन्दन्द पदङ्गळाल् एऩ् ऱोडॊऩ्ऱु सेर्क्कैयुऱ्ऱ स्वार्त्ताबिदाऩ व्युत्पत्तिक्कु ऒव्वॊरु पदन्दो ऱुम् उण्डागिऱ अर्थ व्युत्पत्तियाऩदु विरोदिऩियल्ल। पिऩ्ऩैयो उबयुक् तैये। ऎप्पडि उम्मबक्षत्तिल् आवाबोत्वाबरूपमाऩ तऩित्तऩिप्पदत्तिऩुडै य अर्थत्तिल् उण्डागिऱ व्युत्पत्तियाऩदु वाक्कियार्त्तज्ञानत्तिऱ्कु उबयुक्त माग इरुप्पदाल् विरोदिऩियऩ्ऱो अप्पडिप्पोल। उम्मुडैय पक्षत्तिलो वॆऩ्ऱाल् प्रदयेगबदव्युत्पत्तियाऩदु पिऱगु उण्डागक्कूडियदु। इन्द पत् तिलो वॆऩ्ऱाल् मुन्दि उण्डागिऱदु ऎऩ्बदु विशेषम् वाक्यार्त्तज्ञासत् तिऱ्कु उपयोगियाग इरुत्तल् समानम्। सप्तत्ताल् अऩ्वयपर्यन्तम् अबिदाऩम ऩ्ऱो अऩ्विदाबिदाऩम्। प्रत्येग पदबदार्त्त वयुत्पत्तियिलुङ्गूड अदिलेये व्युत्पत्ति उण्डुबण्णप्पडुगिऱदादलाल् विरोदमिल्लै। अबिहिताऩ्वय पक्षत् तिल् अर्थङ्गळुक्कु ऒऩ्ऱोडॊऩ्ऱु अऩ्वयबोदयोक्यमाग इरुत्तल् सप्तङ्ग ळुक्कु तत्तम् अर्थङ्गळै उणर्त्तुगिऱ सक्ति सप्तङ्गळालुङ्गूड अऩ्योऩ्यम् अऩ्वयिक्क योक्यमाग अर्थत्तै उणर्त्तुदल्, ऎऩ्गिऱ मूऩ्ऱुम् कल्पिक्कत्तक्क ऩ। अऩ्विदाबिदाऩ पक्षत्तिलो वॆऩ्ऱाल् सप्तङ्गळुक्कु अऩ्वयपर्यन्तमाग स् वार्त्तबोदऩ सक्तियै ऒप्पुक्कॊळ्वदाल् कल्पऩैयिल् लागवम् इरुक्किऱबडियाल् अदे इन्द इडत्तिल् एऱ्ऱुक्कॊळ्ळप्पट्टदु। अऩ्विदाबिदाऩबङ्गप्रसङ्गमुम् परिहरिक्कप्पट्टदु। इन्द सप्तत्तुक्कु इदु अर्थमॆऩ्गिऱ इडत्तिलुङ्गूड तु अर्थमॆऩ्ऱु तॆरिन्दुगॊळ्ळॆऩ्ऱल्लवो सॊल्लप्पट्टदाग आगिऱदु। आगैयाल् कार्यार्त्तत्तिलेये व्युत्पत्ति ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् इङ्ङऩ मागिल् यात्रुच्चिग व्युत्पत्तियिलुम् चित्तवस्तुविलेये व्युत्पत्ति उण्डागलाम्। प्रयोज्यवरुत्तऩुक्कु कार्यबुत्तियाऩदु उण्डायिरुक्किऱ तॆऩ्ऱल्लवो व्युत् पत्तियैत् तेडुवदिल् विरुप्पमुळ्ळवऩ् अऱिगिऱाऩ्। सप्तत्ताल् अऱियत्तक्कदऩ् मै कार्यत्तिऱ्के। पुत्तिक्कु इल्लै, पुत्तियाऩदु सप्तत्तालुण्डागिऱदे ऒऴिय सप्तत्ताल् वासियैयाग आगिऱदिल्लै ऎऩ्ऱु कूऱप्पडुमेयाऩाल् इन्द इडत् अळ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिज्ञासा कडविषयग पिऩ्ऩैयो अन्द सप् तिलुम् सप्तबोत्यत्वम् अन्दन्द पदार्त्तत्तिऱ्के; पुत्तिक्कु अल्ल माऩबुत्तियाऩदु कडसप्तत्ताल् वाच्यैयाग आगादऩ्ऱो। तत्ताल् उण्डागिऱदु। वाच्यमोवॆऩ्ऱाल् कडमे ऎऩ्ऱु परिहारम् तुल्यमॆऩऱु अबिप्रायप्पट्टु इदै अऱिन्दुगॊळ् इदैयुम् निच्चयमागत् तॆळिन्दुगॊळ् ऎऩ्गिऱ अबिप्रायत्ताल् अङ्गुळ्या निर्दिच्य’ ऎऩ्ऱु सॊल्लप्पट्टदु। तत्तदर्त्तावबोदि वाक्यजादम् प्रयुञ्जदे ऎऩ्ऱु। यात्रुच्चिग व्युक्पत्तियिल सिल सप्तङ्गळुक्कु कार्यार् सुदबरमाग व्युत्पत्ति काणप्पडुवदाल् व्युत्पत्तियै उण्डुबण्णु कि ऱ पुरु षर्गळुम् कार्यार्त्तत्तिलेये व्युत्पत्तियै उण्डुबण्णुगिऱवर्गळाग इरुन्दु कॊण्डु (कामानय पसुवैक्कॊण्डुवा इदुमुदलियवाक्कियत्तै प्रयोगिक्किऱार्ग ळॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अऩेगसप्तङ्गळुक्कु सित्कवस्तुबरमाग व्युत्पददि काणप्पडुवदाल् व्युत्पत्तियै उण्डुबण्णुगिऱ पुरुषर्गळुम् अप्पडियेव्युत् पत्ति यै एऱ्पडुत्ति अन्दन्द अर्ददङ्गळैच् चॊल्लवेण्डुमॆऩ्गिऱ विरुप्पत्ताल् सप्तङ्गळै प्रयोगिक्किऱार्गळ्। व्युत्पत्तिदर्सऩम् प्रयोगदर्सऩम् इन्द इरण्डुम् इन्द इडत्तिल् स माऩमॆऩ्ऱु करुत्तु। इव्वण्णम् पुत्तिबूर्गै व्युत्पत्तियिऩाल् सप्तङ्गळुक्कु चित्तवस्तु परत्वम् कूऱप्पट्टदु मातृच्चिग व्युत्पत्तियिलुम् चित्तमाग इरुक्किऱ अर्थत्तिलुम् व्युत्पत्ति इरुक्किऱदॆऩऱु सॊल्लुगिऱार् - प्ा कारान्दरेणाबि ऎऩ्ऱु। वाचकसप्तङ्गळै अपेक्षि यामले अन्दन्द अर्थज्ञा ऩम् सेष्टै मुदलियदाल् सम्बविक्किऱदॆऩ्ऱु काण्बिक्किऱार्– ऴगवत् ऎऩऱु। अऩ्यऩाल् सॊल्लप्पट्टिरुक्किऱ यात्रुच्चिग व्युत्पत्तियिल् व्युत्पत्तियैप्पॆऱवे ण्डुमॆऩ्गिऱ ऎण्णमुळ्ळवऩैत्तविर इरण्डुबुरुषर्गळिऩ् अपेक्षैयुम् पदम्मु तलियदिऩ् अपेक्षैयुम्। इदिलोवॆऩ्ऱाल् व्युत्पत्तियैप् पॆऱुवदिल् विरुप्प मुळ्ळ मऩिदऩैत्तविर्त्तु मूऩ्ऱु पुरुषर्गळिऩ् अपेक्षै इरुक्किऱ तॆऩ्बद ऩाल् वैषम्यम् मेलुम् उऩक्कुप् पुत्तिरऩ् पिऱन्दिरुक्किऱाऩ् ऎऩ्गि ऱ वाक्कियत् तिऱ्कुम् पसुवै ओट्टिक्कॊण्डुवा इदु मुदलिय वाक्कियत्तिऱ्कुम् वैषम्यमा ऱ ऩदु ऎव्विदत्तालुम् उबबादिक्कमुडियादु। मुक्कालङ्गळिलुमुळ्ळ सन्दोष हेतुक्कळाऩ वस्तुक्कळ् अऩेगङ्गळ् ऎऩ्गिऱ ऎण्णत्तालऩऱो पुत्तिरऩु टैय पिऱप्पै उणर्त्तुगिऱ वाक्कियत्तिल् व्युत्पत्ति असक्य मॆऩ्ऱु उरैक्कप्प ट्टदु। अदु इल्लै। पक्कत्तिल् नेर्न्दिरुक्किऱ पुत्तिरजऩ्मावैक् कण्डु अदैत् तॆरिविप्पदऱ्काग मुयऱ्सियुळ्ळ ऒरु मऩिदऩ् अऱियप्पट्टिरुक्कवे पिऱगु जादगर् मा मुदलिय संस्कारङ्गळ् पार्क्कप्पडवे अदऱ्कुमुऩ् मुगमलर्चि इल्लामै याल् असम्बाविदमाऩ पुत्रजऩ्मविज्ञानमुळ्ळ पुरुषऩुक्कु इन्द वाक्कियत्तै क्केट्टवुडऩ् उण्डागप्पोगिऱ मुगमलर्चिक्कु सॆऩ्ऱदुम् इऩिवरप्पोगिऱदु माऩ वेऱु सन्दोषहेतुवाऩ वस्तुविऩ् सिरवणम् हेतुवॆऩ्गिऱ शङ्कै उदियादादलाल्। पक्कत्तिलिरुक्किऱ हेतुवैविट्टु काणप्पट्टिऱाद हेतुविषय माऩ शङ्कैयाऩदु पुत्तियै नाडादऩ्ऱो। नल्ल लक्ऩम् सु कप्रसवम् मुदलिय वेऱुहेतुवॆऩ्गिऱ शङ्कै उण्डागलामॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् इव्वण्ण मल्ल - नल्ल लक्ऩम् मुदलियदु मरत्तिरम् सन्दोषहेतु वॆऩ्बदु पॊरुन्दाद ताल्। मऱ्ऱॊरुवऩुडैय पुत्रजऩऩम् मुदलियदैच्चार्न्दिरुक्किऱ नल्ल लक्ऩम् मुदलियदु सन्दोषगारणमागिऱदिल्लै यऩ्ऱो। आगैयाल् तऩ्ऩुडैय पुत्तिर जऩ्मावुक्कु विशेषणङ्गळाग इरुक्किऱ नल्ल लक्ऩम् मुदलियवैगळे सन्दोष हेतुक्कळ्। आदलाल् तऩ् पुत्तिरऩुडैय पिऱप्पाऩदु अऱियप्पडामलिरुक्कैयिल् न तिगरणम्] मुदल् अत्तियायम्। क [अळग नल्ल लक्ऩम मुदलियवैगळ् सन्दोषगारणङ्गळाग आगामैयाल् इन्द वाक्कियत् तिऱ्कुत्तऩ् पुत्तिरऩुडैय पिऱप्पैत् तॆरियप्पडुत्तुम तिऱमै अवसियम् अऱियप् पट्टदाग आगलाम्। मुन्दिये पुददिरजऩमज्ञानम् सम्बवित्तिरुप्पदाल् इन्द वाक्कियत्तिऱ्कु नल्ल लक्ऩम् मुदलियदै अऱिविप्पदिलेये नोक्कमॆऩ्ऱु शङ्कै युण्डागलामॆऩऱु केऴ्क्कप्पडुमेयाऩाल् इव्वण्णमल्ल। अदऱ्कु मुन्दिमुगमल च्चि इल्लामैयाल् मुन्दिये पुत्तिरजऩम ज्ञानशङ्कै उदियाददाल्, आगैयाल् पुत्तिरजऩ्मावाऩदु समीबत्तिलिरुप्पदालुम मुन्दि मुसुविगास मिल्लामैयालुम् मुदऩ्मैयाऩ मुगमलर्चिक्कुक् कारणमाऩ इन्द वाक्कियत्तिऱ्कु पुत्तिरजऩ्म ज्ञाबगत्वत्तै व्युत्पत्तियैप् पॆरुवदिल् विरुप्पमुऱ्ऱ सिऱुवऩ ऎण्णुगिऱाऩ्। अन्द इडत्तिल् इव्विदम शङ्कै उण्डागिऱदु। इन्द वाक्कियमाऩदु पुत्तिर जऩ् मम् मुदलियदै मात्तिरम् तॆरिविक्किऱदा? अल्लदु नल्ल लक्ऩम् मुदलियवैग ळुडऩ् कूडिऩ पुत्तिरजऩ्मम् मुदलियदैत् तॆरिविक्किऱदा? ऎऩ्ऱु। इप्पडिप्पट्ट सन्देहत्ताल् कवरप्पट्टिरुत्तल् (कामानय) पसुवै ऒट्टिवा इदुमुदलियवाक्किय त्तुक्कुम् तुल्यम् इन्द वाक्कियमाऩदु पसुवै ओट्टिवरुवदै मात्तिरम् सॊल् लुगिऱदा? अल्लदु मुऩ्ऩिलैयिलिरुक्किऱ पिण्डत्तिल् वॆणमै निऱम् मुदलिय विशेषङ्गळ् काणप्पडुगिऩ्ऱऩ, अवैगळोडु कूडिऩ पसुवै ऒट्टिवरुवदै प्रदिबादिक्किऱदा? ऎऩ्गिऱ सन्देहम् उबबऩ्ऩमाग इरुप्पदाल्। प्रयोगबे तत्ताल् आवाबोत्वाबङ्गळ् वायिलाग शङ्कैयै विलक्कुदल् इरण्डिडत्तिलुम् तुल्यम। पुत्तिरजऩ्म वाक्कियत्तैक्काट्टिलुम् कामानय) पसुवै ओट्टिक्कॊण् डुवा तु मुदलिय वाक्कियङ्गळुक्कु अऩेग अर्थान्द शङ्कैयिऩाल् कवरप्पट्टि रुत्तल् मिगवुम् काणप्पडुगिऱदादलाल् अर्थ विशेष निच्चयमाऩदु सॆय्वदऱ्कु मिक्क असक्यमाऩदु। पसुवै ओट्टिक्कॊण्डुवा ऎऩ्गिऱ सप्तप्रयोगम् सॆय्द उडऩ् वेऱु वियाबारमिल्लामल् पसुवाऩदु ऒट्टिक्कॊण्डुवरप्पट्टिरुन्द पोदि लुम् प्रयोज्य वृत्तऩुडैय प्रविरुत्तियाऩदु ‘पसुवै नऩ्ऱागक्काट्टु, पसुवै मुऩ्ऩिलैयिल् निऱ्कच्चॆय्,पसुवैक्कॊडु, पसुवै विऱ्ऱुविडु’ इदु मुदलिय अ ऩेगार्त्त विषयमाऩ शङ्कैक्कु हेतुवाग इरुप्पदाल्। मेलुम् पसुवै तिट्टि क्कॊण्डुवा इदु मुदलिय सप्तङ्गळ् प्रयोगिक्कप्पट्टवुडऩ् पसुवै ओट्टिवरुव तऱ्कु मुऩ्ऩदागवे ऎऴुन्दिरुत्तल् मेल्वस्तिरत्तै इडुप्पिल् वरिन्दुगट्टिक् कॊळ्ळुदल् तडियै ऎडुत्तल् तऱ्सॆयलाग नेर्न्दिरुक्किऱ जऩङ्गळुडऩ् सम्बा षित्तल् सॆल्लुदल् मुदलिय अवान्दरङ्गळाग इरुक्किऱ अऩेग वियाबारङ्गळ् ऎन्द पुरुषऩुक्कु इप्पॊऴुदु व्युत्पत्तियिल् अऱियप्पडुगिऱदुगळो अन्द मऩिदऩुक्कु अवैगळुक्कुळ् एदावदु ऒरु अर्थत्तिऱ्कु वाचकमॆऩ्गिऱ शङ्कैयाऩदु ‘कामाये इदु मुदलिय वाक्कियत्तिऱ्कु उण्डागिऱदु। पिऱगु पसुवै ओट्टिक्कॊण्डुवरुद लुम् तऱ्सॆयलाग सॆय्यप्पट्टदाग इरुक्कलामे ऒऴिय वरक्कियत्तिऩालुण्डुबण् णप्पट्ट * प्रेरणत्तिऩालल्लवॆऩ्ऱुम् + शङ्कै उण्डागिऱदु। आगैयाल् अर् त्तविशेष सम्बन्द निच्चयम् उण्डागिऱदिल्लै। अऩेग प्रयोगङ्गळाल् अऩ् वय $ व्यदिरेगङ्गळाल् अर्थ विशेष निच्चयमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् * प्रेरणम् - विधित्तल्, एवुदल्। + शङ्कै - सन्देगम्। अऩ्वयम् तवऱामल् सप्तप्रयोगत्ताल् अर्थत्तिऩ् ज्ञाऩम्। प्रयोगमिल्लाविडिल् अर्थत्तिऩ् प्रतिपत्ति इल्लामै। व्यदिरेगम् - सप्तअळउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।(जिज्ञासा इव्वण्णमागवे ‘उऩक्कु पुत्तिरऩ् पिऱन्दिरुक्किऱाऩ्। इदु मुदलिय वाक्कियत्ति ऩाल् अर्थविशेष निच्चबमाऩदु नऩ् सम्बविक्किऱदु। कु इव्वण्णम् चित्त वस्तुविल् सप्तव्युक्पत्तिक्कु उबबत्तियै ; उबबादऩम् सॆय्ददाल् वेदान्दङ् गळुक्कु परप्रह्मत्तै प्रदिबादिक्कुम् सामर्त्तियम् पॊरुत्तमुळ्ळदॆऩ्ऱु कूऱु किऱार् - अदोवेदान्दा: ऎऩ्ऱु, ऎऩ्ऱु वेदान्दवा अदऱ्कुमेल् कार्यार्त्त परत्वत्तै ऒप्पुक्कॊण्डु प्रह्मविसारम् सॆय्यत्तक्क तॆऩ्ऱु कूऱुगिऱार्- कार्यार्त्तत्वेबि क्कियङ्गळुक्कु कार्यार्त्तबोदगत्व मॊप्पुक्कॊळ्ळप्पट्ट पोदिलुम् स्ता वगत्वहित्तिक्कु हेतुवादलालुम् पलत्तिऱ्कु सादऩमादलालुम् इरण्डु प्रकारङ्गळाल् चित्त वस्तुविल् तात्पर्यम् मेले विळम्बिच् चॊल्लप्पडप्पोगिऱ तु। इव्विडत्तिलो वॆऩ्ऱाल् वेऱु प्रकारत्ताल् उबबादिक्कप्पडुगिऱदु। अरुन्द स्तिरबलविषयमाऩ रु आबादप्रदीदियाऩदु सादिक्कवेण्डुमॆऩ्ऱु विरुम्बप्प ट्टिरुप्पदाल् पलमाग तात्पर्यम् कूऱुवदु इन्द इडत्तिल् उसिदमॆऩ्ऱु इङ्गु पलरूपत्ताल् हित्ति सॊल्लप्पडुगिऱदु। अऩेग वाक्कियङ्गळै ऎडुत्तदु उपासडुत् तिल् तात्पर्यमदिगमॆऩ्बदै ज्ञाबिप्पदऱ्कागवुम् ॥ उबसर्ग विशेषम् सक्प्र त्ययत्तिऩ् सेर्क्कै, सेर्क्कै इऩ्मै, इवैगळिरुन्दबोदिलुम् अर्थबेदमिल्लै ऎऩ्बदैत् तॆरिविप्पदऱ्कागवुम्, उपास्न विषयगार्यादिगिरुद ऎऩ्ऱु उपास रविषयगमाऩप्रयत्ऩत्ताल् सादिक्कत्तक्कदाऩ अपूर्वत्तिल् अदिगारमुळ्ळवऩुक्कु विशेषिक्किऱदऩ्ऱो विषयमॆऩ्ऱु सॊल्लप्पडुगिऱदु प्रह्मस्वरुब तत्विसे षणानाम् ऎऩ्ऱु विशेषणङ्गळ् कुणङ्गळुम् तीविबूदिगळु । विधिवाक्कियत्तिल् सॊ ल्लप्पट्टिरुक्किऱ पलत्तिऱ्कु अर्थवादत्तिल् सॊल्लप्पट्टिरुक्किऱ विशेषण त्तिल् तात्पर्य मिरुक्किऱदॆऩ्ऱु तॆरिविप्पदऱ्काग ‘‘तुक्कासम् पिऩ्ऩदेश विशेष रूपस्वर्गादिवत्’’ ऎऩ्ऱु सॊल्लप्पट्टदु ‘‘यस्मिन्नोष्णम् नसीदम् नारदि:’ (पॊरुळ्। ऎन्द इडत्तिल् उष्णवस्तु विल्लैयो सीदमाऩ पदार्त्तमिल्लैयो तुक्कमुमिल्लैयो) ऎऩ्ऱल्लवो श्रुतिगूऱुगिऱदु। स्वर्गमॆऩ्गिऱबलम् विधिवाक् कियत्तै नाडि इरुक्किऱदु। विशेषणमाऩदु वेऱु इडत्तिल् पलम् विधिवाक्किय त्तै अडैन्दिरामलिरुन्दबोदिलुम् विधियिऩालपेक्षिक्कप्पट्टिरुक्किऱ अऩ्या माऩ अर्थवादत्तिल्। सॊल्लप्पट्टिरुक्किऱ पलत्तिल् तात्पर्यमिरुक्किऱ तॆऩ्ब तैक् काण्बिप्पदऱ्काग ‘रात्रिसत्रप्रदिष्टावत्’‘ऎऩ्ऱु उरैक्कप्पट्टदु। ‘रात्री रुबेयात्-प्रदिदिष्टन्दिहवा एदेय एदा रात्रीरुबयन्दि " ऎऩ्ऱल्लवो श्रुति इरुक्किऱदु।इदऩ्बॊरुळ्। रात्रिसत्रत्तैच् चॆय्यक्कडवाऩ्, ऎवर्गळ् रात् रिसत्रत्तै अऩुष्टिक्किऱार्गळो अवर्गळ् प्रदिष्टैयैप् पॆऱुगिऱार्गळ्। प्रदि ष्टैयिल् विरुप्पमुळ्ळवऩ् रादरिसदरत्तै अऩुष्टिक्कक्कडवाऩॆऩ्गिऱ वसऩ जी उबबत्ति-युक्ति। @ उबबादम् - निरूपणम्। स्तावगत्वम् - स्तोत्तिरम् सॆय्गिऱदऩ्मै। आबादप्रदीदि- संसय विबाययङ्गळै सहिक्किऱ ज्ञाऩम्। ]]उबसर्क्कम् - तादुक्कळुक्कु मुन्दि सेर्क्कप्पडुम् ‘प्र’ मुदलिय सप्तङ्गळ्। it सन्ब्रत्ययम् - तादुक्कळुक्कुप्पिऩ् सेर्क्कप्पडुम् प्रत्ययविशेषम्। इदऱ्कु इच्चै अर्थम्। विबूदिगळ् - नियमऩम् सॆय्यप्पडत्तक्क वस्तुक्कळ्। तिगरणम्।] मुदल् अत्तियायम्, [अळ३ मिल्लामलिरुन्दबोदिलुम् अर्थवाद वाक्कियत्तिल् सॊल्लप्पट्टिरुक्किऱ पलत्तिल् तात्पर्यम् अङ्गीगरिक्कप्पट्टिरुक्किऱ तॆऩ्ऱु अर्थम्। विदेयत्तिऱ्कु उपकारकमाग इरुक्किऱ विरोदबलत्तिलुम् तात्पर्यमिरुक्किऱदॆऩ्बदैत् तॆरिविप्पदऱ्काग “अबगोरण सदयादनासात्य सादऩबाववच्च” ऎऩ्ऱु सॊल्लप्पट्टदु। ‘तस् मात् ब्राह्मणाय नाबगुरेद, योबगुरुदे सदॊ यादयात्’ पॊरुळ्। आगैयाल् ब्राह्मणऩैक्कुऱित्तु हुङ्गारम् त्वङ्गारम् मुदलिय कॆट्ट सॊऱ्कळै मुऩ्ऩि ट्टु निन्दै सॆय्यक्कूडादु। ऎवऩ् अप्पडि निन्दिक्किऱाऩो अवऩै तण्डदरऩाऩ वैवस्वदऩ् नूरुयादऩैगळै अऩुबविक्कच्चॆय्वाऩ्। ऎऩ्ऱल्लवो श्रुति इरुक् किऱदु। इदऩाल् मोक्षोबाय विरोदियरऩ पलत्तिलुम् तात्पर्यम् चित्तमॆऩ्ऱु अबिप्पिरायम् तॊडर्न्दुवरुगिऱ हेतुवाऩदु कार्यत्तुक्कु उपयोगियाग इरुप्प तालेये चित्तिप्पदालॆऩ्ऱु सॊल्लप्पट्टदु। उपासा विषयगार्यत्तिऱ्कु उब योगियाग इरुप्पदाल् पलमाग आय् इरुक्किऱ प्रह्मस्वरूपत्तिलुम् अदऱ्कु विसे षणमाऩ कुणम् मुदलियदिलुम् विधिविरोदियाऩ पलत्तिलुम् संसार हेतुत् वम् मुदलियदिलुम् विवक्षैयाऩदु सॆय्यत्तक्कदॆऩ्ऱु अर्थम्। “मारे नय ” ऐ उद निओवि वागॆषु न कायबूायव करुदिलावलावि कत्उॆ ऱि वैद: काप्पूऴ करुत्ऒॆणु कJ तिगऴ् गतिग पूणु करुदा वावू तागूऴ । उष तास स वदबूरे नावेव तषिवरुदिवबूर तॆसूॆष हुवाऴिना रषॆण स्वडियदाउदॆ यक्षि तडिवलिलि: वदी ता, तद: वूयदौ८ व,वदबूद वर उदि नगविडि वीजाविषयस) कjत पीनहिलिगेरॊण १ क ना३ किuटिव वा तॆ । उवाविषयस वॆरागणु वूय कायी नहिजिैॆव, तद वऩव व,वरदॆ नववानी @ कj५,जॆगूऴ, यदजुववे वहुषू८५५@g नव टि वेनिवन्दॆ वहुषानगरुगूऴ् क Tutelare हि हुवावे यॊसवविवॆग: १ षुवे) वरग रुदया कषिवरगिरि षा ऐवदि; नाङ्ग यदया १ क हे सावॆणावषिFU षुवेनिव]: १ सदहुवव तिरिक्कु कियाषॊ न ल नस्वेगि न सुवाय्त् या तस्लावनगऴ्, टिवोदगवा। । हूवाय ळग तदु अळस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा तयाzवि तडिवाडिानॆवारदुेॆव वैदि नव गति। वरगि पाषि तॆगूऴ्, वैदुक्षॆ पॊषिनिरव पॊषगू ६१०। ह सिगिगिस्तुाल् सिगि निसबोल् षॆगवमदु कॆ, तया सगि करुदॊॊ षन्ॆ का वूगि कगायस्,पॊषिवालावागि न् दु वरादॆ पाव,वद हदायाषॆन्ॆ वाजॆषी, उषॆय्ङॆॆव निर¥वोणवाग, ऐ।या।नसावि उन्दॊषॆववन्दु हबूवडिय पूनाव वियान तवॊषणॆzवि सॊ षॆबॆन ववदबूद उदि वॆळु, ऊरुगॆ रz वि हि ऒयानवॊ षणॆ वॆवाषॆबॊॆॆनव वदबू कायबूरवॆॆवसदु वानिर अवणाग १ ‘ॆ तवसउदा श्रीबाष्यम्- त स२ नबी पॊष: व स “पसुवै ओट्टिक्कॊण्डुवा इदुमुदलिय वाक्कियङ्गळिलुङ्गूड कार्यार्त्तत्तिल् व्युत्पत्ति इल्लै। उमक्कु अबिमदमाऩ कार्यमाऩदु ऎव्विदत्तालुम् निरूपिक्क मुडियामलिरुप्पदाल्। आन्तरमाऩ प्रयत्ऩत् तिऩ् सत्तैयै अडुत्तु उत्तरक्षणत्तिव् उण्डागक्कूडिय प्रयत्तु त्तिऱ्कु उत्तेच्यमऩ्ऱो उमक्कु कार्यम्। कृतिक्कु उत्तेच्यत्वमा वदु कृतिक्कु कर्मावाग इरुत्तल्। कृति कर्मत्वमावदु - कृतियिऩाल् टैवदऱ्कु मिक्क इष्टमाग इरुत्तल् इष्टदममाऩदु सुगमा?अल् लदु इरुक्किऱ तुक्कत्तिऩ् निवृत्तिया? अदिल् सुगम् मुत्लियदिल्विरुप्प मुळ्ळ पुरुषऩाल् तऩ् प्रयत्ऩमल्लाविडिल् अदु चित्तियादॆऩ्ऱु अऱि यप्पट्टिरुक्कुमेयागिल् अप्पॊऴुदु पयत्ऩत्तिल् विरुप्पमुळ्ळ पुरु षऩ् प्रवृत्तिक्किऱाऩादलाल् ओरिडत्तिलावदु इच्चाविषयत्तिऱ्कु क्कु तिक्कु आदीऩमाऩ चित्तियुडऩ् कूडि इरुत्तलॆऩ्बदैत् तविर्त्तुदऩित् तदाऩ कृतिक्कु उत्तेच्यमाग इरुत्तलॆऩ्गिऱ ऒरु धर्ममाऩदु अऱि यप्पडुगिऱदिल्लै। इच्चैक्कु विषयमाग इरुक्किऱ वस्तुवुक्कुप्रोगत्व मावदु प्रयत्नत्तिऱ्कु अदीऩमाऩ चित्तियुडऩ् सेर्न्दिरुत्तले। अन्द लेये प्रवृत्ति एऱ्पडुवदाल् पुरुषऩुक्कु अऩुगूलमाग इरुत्तल् कृत्युत्तेच्यत्वमागा एऩॆऩिल् सुगमे पुरुषाऩुगूलम्, तुक्कनिरुत्ति याऩदु पुरुषाऩुगूलमल्ल। पुरुषऩुक्कु अऩुगूलम् सुगम्- अवऩुक्कु प्रदिगूलम् तुक्कमॆऩ्ऱल्लवो सुगदुक्कङ्गळुडैय स्वरूपविवेकम्। तुक्कम् प्रदिगूलमाग इरुप्पदाल् अदऩ् निवृत्तियाऩदु इष्टमाग इरु क्किऱदे ऒऴिय अऩुगूलदैयिऩालल्ल - अऩुगूल प्रदिगूल सम्बन्दमिऩ्ऱि तिगरणम्] मुदल् अत्तियायम् [अळरु स्वरूपत्तुडऩिरुत्तलऩ्ऱो तुक्क निवृत्ति आगैयाल् सुगत्तैत्तविर् त्त क्रियै मुदलियदऱ्कु अऩुगूलत्वम् सम्बविक्किऱदिल्लै।सु कार्त्त माग इरुप्पदाल् अदुवुम् अऩुगूलमॆऩ्ऱु सॊल्लक्कूडादु- अदु तुक्कात्मगमाग इरुप्पदाल् सुगार्त्तमाग इरुत्तलालुङ्गूड अदऩ् उबादाऩ विषयमाऩ इच्चामात्रमे उण्डागिऱदु। कृतियैक्कुऱित्तु शेषित्वम् कृत्युत्तेच्यत्वमल्ल उम्मुडैय पक्षत्तिल् शेषित्वम् निरूपिक्कप्पडामैयाल् पिऱऩै उत्तेचित्तु प्रवृत्तिक्किऱ कृतियिऩ् व्या पदिक्कुत्तक्कदाग इरुत्तल् शेषत्वमादलाल् अदऱ्कु प्रदिसम्बन्दिया ऩदु शेषि ऎऩ्ऱु अऱियप्पडुगिऱदिल्लै। अप्पडियाऩाल् कृतियाऩदु शेषमल्लाददाल् अदैक्कुऱित्तु अदऩाल् सात्तियत्तिऱ्कु शेषित्वमि ल्लामैयाल्। अऩयऩै उत्तेचित्तु उण्डागिऱ प्रवृत्तिक्कुत्तगुदि युऱ्ऱिरुत्तल् शेषसप्तवाच्यमादलाल् अदैविड वेऱाग इरुप्पदु शेषि। उत्तेसयत्वमे निरूपिक्कप्पडुवदालुम् प्रदाऩऩुक्कुम् तऩ्वेलैक्कारऩै उत्तेचित्त प्रवृत्तिक्कुत् तगुदियुऱ्ऱिरुत्तल् काणप्पडुवदालुम् - प्रदा ऩबुरुषऩोवॆऩ्ऱाल् तऩवेलैक्कारऩै पोषिप्पदिल् तऩ्ऩै नऩ्गु पादु कार्त्तुक्कॊळ्ळुगिऱ उत्तेसत्तिऩाल् प्रवृत्तिक्किऱाऩॆऩ्ऱु कूऱप्पडु मेयाऩाल् अल्ल वेलैक्कारऩुम् प्रदाऩऩाग इरुक्किऱ प्रबु पोषणत्ति ल् तऩ्ऩुडैय नऩ्मैयिल् उत्तेसत्तिऩालेये प्रवृत्तिक्किऱाऩ्, कार् यत्तिऩ् स्वरूपमे निरूपिक्कप्पडामैयाल् कार्यत्तुक्कु ऎदु प्रदि सम् पन्दियो अदु शेषम्, अदऱ्कुप्रदिस्म्बन्दियाग इरुप्पदु शेषि ऎऩ् पदुम् असङ्गदमाऩदु।

प्रवर्त्तगवाक्कियत्तिलुम् उऩ्ऩुडैय अबिमदचित्ति इल्लै ऎऩ्ऱु सॊल्लुगि ऱार् - काम् ऎऩ्ऱु। कार्यार्त्ते प्रदाऩमॆऩ्ऱु उऩ्ऩाल् अबिमाऩिक्कप्पट्टि ऱ कृत्युत्तेच्यरूपमाऩ कार्यार्त्तत्तिल्। ऎदऩालॆऩ्ऱु केट्किल् सॊल् लुगिऱार् - पवदबिमद ऎऩ्ऱु। वेर्वैत्तण्णीर् सीरमम् मुदलियवैगळिलुम् रुदिसत्तियत्वमिरुप्पदाल् अवैगळै विलक्कुवदऱ्काग क्रिया कार्यत्तिलुम् उत् तेच्यत्वम् अङ्गीगरिक्कत्तक्कदु। त्वदुक्तोत्तेच्यत्वस्य तुर्गिरूपदया- उऩ् ऩाल् सॊल्लप्पट्टिरुक्किऱ अन्द उत्तेच्यत्वरूपमाऩ कार्यमाऩदु ऎव्विदत् तालुम् निरूपिक्कमुडियामलिरुप्पदा लॆऩ्ऱु अर्थम्। तुर्निरूपत्वम् ऎव्वाऱॆऩ्ऱु विऩवप्पडुमेयाऩाल् सॊल्लुगिऱार्-कृति ऎऩ्ऱु। कृतिबावबावि-कृति, आन्तर माऩ प्रयत्ऩम्। अदऩ् सत्पावत्तै अडुत्तु उण्डागिऱ कृति सात्यत्व माऩदु पावार्त्तम्। मुदलियवैगळिलुङ्गूड इरुक्किऱबडियाल् अदै विलक्कुव तऱ्काग कृत्युत्तेच्यमॆऩ्ऱु कूऱप्पट्टदु। कृत्युत्तेसियत्वम्-कृति प्रदाऩ तीवमॆऩ्ऱु अर्थम्। कार्यत्तिऱ्कु कृति सात्यत्वम्, इष्टत्वम्,कृत्युत्ते सयत्वम्, ऎऩ्गिऱ इम्मूऩ्ऱुम् अवऩ् मदत्तिल् ऒप्पुक्कॊळ्ळप्पट्टिरुगिऱदु। इष्टत्वम् कृति सात्यत्वम् इन्द इरण्डुम्। पलत्तिऱ्कुम् पावार्त्तत्तिऱ्कुम् सा
अऱस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा
माऩ्यङ्गळ्। कृति प्रदाऩमाऩदु इरण्डु आदारङ्गळैक्काट्टिलुम् विलक्षण माग पलबावार्त्तङ्गळिऩ् व्यावृत्तियै उण्डुबण्णुगिऱदाग वर्णिक्कप्पडुगिऱ तऩ्ऱो। टीगैयिल् ‘कार्यमर्त्तम् प्रदिबादयदो वेदस्य प्रामाण्यम्’ ऎऩ्ऱु कूऱप्पट्टिरुक्किऱदु, इन्द इडत्तिल् अर्थ सप्तत्ताल् प्रादाऩ्यमाऩदु सॊ ल्लक्करुदप्पट्टिरुक्किऱदु। पञ्जिगैयिल् कार्यमर्त्तम प्रदाऩदया प्रदिबादयदो वेदस्य प्रामाणयम् तत्रैव प्रामाण्य सप्त व्युत्पत्ते: व्युत्पत्यायत् तत्वात्तस्य पॊरुळ् - कार्यरूपमाऩ अर्थत्तै प्रदाऩमाग प्रदिबादिक्किऱ वेदत्तिऱ्कु प्रामाण्यम् - अदिलेये प्रामाण्य सप्तत्तिऱ्कु व्युत्पत्ति एऱ्पट् टिरुप्पदाल्। अदु व्युत्तत्तिक्कु अदीऩमरग इरुप्पदाल्, ऎऩ्ऱु। प्रगरणसालि कैयिल् - कृतिसात्यम् प्रादाऩम्यत् तत् कार्यमबिदीयदे’ कृति सात्यमाऩप्रदा ऩम् ऎदुवो अन्द कार्यम् सॊल्लप्पडुगिऱदॆऩ्ऱु। अवऱ्ऱुळ् मूऩ्ऱावदु आगा रमाग सम्मदिक्कप्पट्टिरुक्किऱ कृत्युत्तेच्यत्वमाऩदु कृतिसात्यत्वम् इष् टत्वम् इन्द इरण्डु आगारङ्गळुक्कुळ् ऒरु आगारत्तिल् मुडिक्किऱ तॆऩ्गिऱ अबिप्रायत्ताल् तूषिप्पदऱ्कुच् चॊल्लुगिऱार्- कृत्युत्तेच्यत्वञ्ज ऎऩ्ऱु।पा णिनियिऩाल् सॊल्लप्पट्टिरुक्किऱ रीदियिऩाल् कर्मत्वत्तै विवरिक्किऱार् - कीरुदिकर्म त्वञ्ज ऎऩ्ऱु इष्टदमत्वमाऩदु कार्यत्तिलिल्लै ऎऩ्ऱु सॊल्लुगिऱार् - इ ष्टदमञ्ज ऎऩ्ऱु। कृतिकर्मत्वमावदु प्रवर्त्तगत्वमॆऩ्ऱु सॊल्लप्पडुमेया ल् कूऱुगिऱार् - तत्र ऎऩ्ऱु। अदुवुम् इष्टत्तुक्कु तऩ्ऩुडैय प्रयत्ऩत् ताल् सादिक्कत्तक्कदाग इरुत्तले ऎऩ्ऱु अर्थम्। आदिसप्तत्ताल् तुक्कनिवरुत्ति सॊल्लप्पडुगिऱदु। ‘स्वप्रयत्नात् तेयदि’ इदु मुदलियदऱ्कु इदु करुत्तु। करुदिसात्यत्वत्तैक् काट्टिलुम् वेऱाऩ कृति कर्मत्वमॆऩ्बदु इष्ट तमत्व त्तिल् पायवसिक्किऱदु ‘प्रयत्नेच्चु: सॆय्यविरुप्पमुळ्ळवऩ्। प्रवर्ददे-न् दरमाऩ प्रयत्ऩत्तै विरुम्बुगिऱ अवऩ् अदै उण्डुबण्णुगिऱाऩॆऩ्ऱु अरत्तम। इष्टदमत्तुक्के इरण्डु रूपङ्गळ् इरुक्किऩ्ऱऩ। इच्चा विषयत्वम् प्रेरगत्वम् ऎऩ्ऱु। अवऱ्ऱुळ् प्रोगत्वम् कृत्युत्तेच्यत्वम् ऎऩ्ऱु कूऱप्पडुमेयाऩाल्सॊ ल्लुगिऱार्- इच्चाविषयस्य ऎऩ्ऱु, ऎदऩालॆऩ्ऱु विऩवप्पडुमेयाऩाल् सॊल् लुगिऱार् - तद एव ऎऩ्ऱु। ‘पुरुषाऩुगूलत्वम् कृत्युत्तेसयत्वम्’ ऎऩ्ऱु कूऱप् पडुमेयाऩाल् सॊल्लुगिऱार्- नस ऎऩ्ऱु, सुगमे पुरुषाऩुगूलमॆऩ्ऱु सॊल्लत् तक्कदल्ल। सुगत्तैविड मऱ्ऱदुक्कुम् अऩुगूलत्वम् काणप्पडुवदालॆऩ्ऱु सॊल् लप्पट्टाल् उत्तरमळिक्किऱार् - नस तुक्कनिवृत्ते: पुरुषाऩुगूलत्वम् ऎऩ्ऱु। तुक्क निवृत्ति सुगमाग आगिऱदिल्लै यऩ्ऱो ऎऩ्ऱु अर्थम्। इदै उबबादिक्कि ऱार् - पुरुषाऩुगूलम् ऎऩ्ऱु।
अङ्ङऩमागिल् तुक्क निवृत्तिक्कु इच्चाविषयत्वमाऩदु ऎव्वाऱु सम्बविक्कु मॆऩ्ऱु केऴ्क्कप्पडुमेयागिल् सॊल्लुगिऱार्-तुक्कस्य ऎऩ्ऱु। ताऩागवे इष् टमाग इरुत्तल् अऩुगूलत्वमे ऒऴिय वेऱु इष्टङ्गळुक्कु हेतुवाग इरुप्प तालावदु अनिष्ट निवृत्ति रूपमाग इरुप्पदालावदु इष्टत्वमिल्लै। इव्व ण्णमे ताऩागवे अरिष्टमाग इरुत्तल् प्रदिगूलत्वमे ऒऴिय वेऱु अनिष्ट ङ्गळुक्कु हेतुवाग इरुप्पदालावदु इष्ट निवृत्तिरूपमाग इरुप्पदालावदु अनिष्टत्वमिल्लै। आगैयाल् तुक्क निवृत्ति इष्टमाऩदु। तुक्कम् प्रदिगूल माग इरुप्पदाल् अऩुगूलदैयिऩालल्लवॆऩ्ऱु अर्थम्। तुक्कनिवृत्तिक्कुआऩु कूल्याबावत्तै उबबादऩम् सॆय्गिऱार् - अऩुगूलप्रदिगूलऎऩ्ऱु स्वरूपे पण अव स्तिदि: सुगनिवृत्ति रूपैयागवुम् तुक्कनिरुत्ति रूपैयागवुमिरुप्पदु, अऩुगूलदिगरणम्।]
मुदल् अत्तियायम्
[अळऎ
प्रदिगूलसम्बन्दमिल्लाद तऩ्स्वरूपत्तोडु इरुत्तलिल् तुक्कनिवृत्ति अंसत्तुक् कु सामानादिगरण्यत्ताल् व्यपदेशम्। तुत्कनिवृत्तिये सुगमाऩाल् तुक्कनिव्रु त्ति इरुक्कैयिल् सुग निवृत्ति उण्डागक्कूडादु। अप्पॊऴुदु सुषुप्तियिलुङ् गूड सुग सम्बन्दम् प्रसङ्गिक्कुम् इरण्डुक्कुळ् ऒऩ्ऱिऩ् निवृत्तियाऩदु इरण्डु क्कुळ् ऒऩ्ऱिऩ् सम्योगमागुमेयागिल् उऱक्कत्तिलुम् सुग तुक्कङ्गळिऩ् सम्बन्दम् प्रसङ्गिक्कुमॆऩ्ऱु करुत्तु। अपूर्वत्तुक्कु आऩुगूल्यासम्बवत्तिल् त्रुष्टान्दा पिप्रायत्ताल् क्रियै मुदलियवऱ्ऱै ऎडुत्तदु। ‘क्रियादे:‘‘ऎऩ्गिऱ इडत्तिलुळ्ळ आदिसप्तत्ताल् प्रयत्ऩम सॊल्लक्करुदप्पट्टिरुक्किऱदु। सुगत्तुक्कु सादऩमाग इरुप्पदुबऱ्ऱि अऩुगूलत्वमॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् अन्द विषयत्तिल् सॊल्लुगिऱार् – न ऎऩ्ऱु। ऎदऩालॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् कूऱुगिऱार् - तुक् कात्मगत्वात् ऎऩ्ऱु। तस्य -क्रियै मुदलियदऱ्कु प्रदिगूलमाग पासिप्पदाव तु प्रदिगूल विषयज्ञाऩमावदु तुक्कमे ऒऴिय अवैगळैविड वेऱाग इरुक्किऱ आत्मावैच्चार्न्दिरुक्किऱ वेऱु कुणमल्लवॆऩ्ऱु अबिप्रायप्पट्टुदुक्कात्मगत्वात् ऎऩ्गिऱ इन्द हेतुवाऩदु कूऱप्पट्टदु। स्- कार्त्तदयर ऎऩ्ऱु। तण्डम् सक्किरम् मुदलियदु कुडमाग आगिऱदिल्लैयऩ्ऱोवॆऩ्ऱु अर्थम्। असुगार्त्त माऩ वस्तुवैक्काट्टिलुम् सुगार्त्तमाग इरुक्किऱ वस्तुवुक्कु ऎऩ्ऩवेऱ्ऱु मैयॆऩ्ऱु केऴ्क्कप्पडुमेयाऩाल् कूऱुगिऱार्- सुगार्त्त तयाबि ऎऩ्ऱु। कृतिक्कु ऎदु शेषियो अदुदाऩ कृतिक्कु उत्तेच्यमॆऩ्गिऱ पक्षत्तै तूषि क्किऱार् - नस ऎऩ्ऱु, अनिरूपणात्- ऎव्विदत्तालुम् निरूपिक्कमुडियाददाग इरुप्प तालॆऩ्ऱु पॊरुळ्। परोत्तेस प्रवृत्त कृति व्याप्त्यर्हत्वम् शेषत्व मॆ ऩ्गिऱ पक्षत्तै अऩुवादंसॆय्दु तूषिक्किऱार् - नसबरोत्तेसप्रवृत्तइदु मुदलियदाल्। परात्ते प्रवृत्त्यर्हदाया:’ ऎऩ्ऱु। उत्पत्ति ऎऩ्बदु प्र वृत्तियुळ्ळवऩुडैय व्यापारम्। आगैयाल् प्रवरुत्तिक्कुत् तगुदियुऱ्ऱिरुत्तल् उत्पत्यर्हत्वम् -परोत्तेस प्रव्रुत्यर्हदैयाऩदु शेषरूपमाग इरुप्पदा लॆऩ्ऱु अर्थम्। ‘उत्तेच्यत्वस्यैव निरूप्यमाणत्वात्’ ऎऩ्ऱु। इदु अर्थम्- कृतिक्कु उत्तेच्यमाग इरुत्तल् कृतिशेषित्वम्। शेषित्वमॆऩ्बदु शेषमाग इरुक्किऱ वस्तुवुक्कु प्रदिसम्बन्दियाग इरुत्तल्। परोददेशप्रवरुददिक्कु अर् हमाग इरुत्तल् शेषत्वम् ऎऩ्ऱु सॊल्लप्पट्टाल् उददेश्यत्वमॆऩ्बदु उत् तेसयत्वम ऎऩ्ऱु सॊल्लप्पट्टदाग आगिऱदॆऩ्बदऩाल् आत्माच्रय दोषम् एऱ्पडुगिऱदु। उत्तेच्य निरूपणत्तिऱ्कु उबयुक्तमाऩ शेषत्व निरूपणमाऩदु उत्तेसय निरूपणत्तै अपेक्षिप्पदाल् ऎऩ्ऱु परोत्तेस प्रवृत्तियिऩ् अ योग व्यवच्चेदम् सॊल्लक्करुदप्पट्टिरुक्किऱदा? अल्लदु अऩ्ययोगव्यवच् चेदम् सॊल्लक्करुदप्पट्टिरुक्किऱदा? ऎऩ्गिऱ विकल्पत्तिल् मुदलावदुकल्पत्तिल् राजाविऩिडत्तिल् अदिव्याप्तियैच् चॊल्लुगिऱार्-प्रधानस्याबि ऎऩ्ऱु। इङ्गु उददेश्य सप्तत्ताल् प्रवोजन पावाबिसन्दियाऩदु सॊल्लक्करुदप्पट्टिरुक्किऱदु। अदऩ् परिहारमुगत्ताल् इरण्डावदु कल्पत्तै सङ्गिक्किऱार् - प्रधानस्तु ऎऩ्ऱु। परोत्तेसत्ताल् एऱ्पडुगिऱ प्रवृत्तियिऩ् अऩ्ययोग व्यवच्चेदमाऩदु सॊल् वदऱ्कु विरुम्बप्पट्टिरुक्किऱदु। अदो प्रदाऩत्तुक्कु इल्लै। तऩ्ऩुत्तेसत् तालुम् अदऱ्कु प्रवृत्ति एऱ्पडुवदाल्। आदलाल् अदिव्याप्ति इल्लै ऎऩ्ऱु अर्थम्। परीहरिक्किऱार् -न ऎऩ्ऱु, प्रुत्यर्गळिल् अव्याप्तियैच् चॊल्लुगिऱार्-
अळअ]च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिजञासा
ट्टदु।
प्रुत्योबिहि ऎऩ्ऱु। कार्यत्तिऱ्कु प्रदिसम्बन्दियाग इरुत्तल् शेषत्वम् ऎऩ् किऱ पक्षत्तै तूषिक्किऱार्- कार्यस्वनबस्य ऎऩ्ऱु। कार्यत्तिऩ् स्वरूपम् निरूपिक्कप्पडा निऩ्ऱिरुक्कैयिल् पलम् पावार्त्तम् इवैगळैक्काट्टिलुम् वेऱाऩ आ कारत्ताल् अदै निरूपिप्पदऱ्काग कार्यत्वम् कृत्युदेशयदव मॆऩ्ऱु उरैक्कप्प उत्तेच्यत्वमावदु शेषित्वम्। शेषित्वमावदु शेषप्रदिसम्बन्दि याग इरुत्तल्। शेषत्वमावदु कार्यप्रदिसम्बन्दियाग इरुत्तलॆऩ्ऱु सॊल्लप् पडुमेयागिल् आत्माच्रयदोषमुण्डागुम्। कार्य निरूपणत्तुक्कु उबयुक्तमाऩ शेषत्व निरूपणमाऩदु कार्यनिरूपणत्तै अपेक्षित्तिरुप्पदाल् ऎऩ्ऱु अर्थम्। पाष्यगाररुक्कु अबिमदमाग इरुक्किऱ शेषत्व लक्षणत्तै अङ्गीगरित्तु कृत्युत्तेच्यत्व समर्त्तऩमुम् सक्यमऩ्ऱु। अप्पडियऩ्ऱो ‘परगदातिशयादा ऩेच्चया उबादेयत्वमेव यस्यस्वरूपम् स शेष: परच्चेषी” इदऩ् पॊरुळ् शेषगमाग इरुक्किऱ वस्तुवैक्काट्टिलुम् वेऱाऩशेषियै अडैयत्तगुदियुळ्ळ मेऩ्मैयै उण्डुबण्णवेण्डुमॆऩ्गिऱ विरुप्पदाल् उबादेयत्वमे ऎन्द वस्तुवुक्कु स्वरूपमो अदु शेषम्। इदऩालुण्डुबण्णप्पडुगिऱ अदिसयत्तै अडैगिऱ मऱ्ऱवऩ् शेषी ऎऩ्ऱु। पाष्यगारर् वेदार्त्तङ्गरहत्तिल् शेष लक्षणत्तैच् चॊऩ्ऩार्। ‘शेष:पार्त्तत्वात्, ऎऩ्गिऱ शेषशेषिबाव लक्षण प्रदिबादगमाऩ जैमिये सूत्रत्तिऱ्कु अऩ्यर्गळाल् वियाक्कियाऩम् वेऱुविद मागच्चॆय्यप्पट्टिरुप्पदाल् अदै विलक्कुवदऱ्काग अन्द सूत्रत्तिऱ्कु अर्थम् इन्द लक्षणक्रन्दत्ताल् उळ्ळदु उळ्ळबडि काण्बिक्कप्पडुगिऱदु। इदऩ् अर्थम् उरैक्कप्पडुगिऱदु। - अऩ्यऩुडैय प्रयोजऩमे ऎवऩुक्कु परमप्रयोजऩमो अवऩ् शेषऩ्। अऩ्यऩ् शेषी ऎऩ्ऱु वाक्कियार्त्तम्। इन्द इडत्तिल् पर सप् तम् अऩ्यऩ् ऎऩ्गिऱ अर्थत्तै उणर्त्तुगिऱदु। परसप्तम् अदिसय सप्तम् इव् विरण्डुक्कुम् कर्मदारयसमासशङ्कैयैप् पोक्कुवदऱ्काग मत्तियिल् कद सप्तम् प्र योगिक्कप्पट्टिरुक्किऱदु। अदऩाल् तऩ्ऩै अडैन्दिरुक्किऱ अदिसयत्तिऱ्कु आदायसु ऩाग इरुक्किऱ शेषियिऩिडत्तिल् अदिव्याप्ति विलक्कप्पट्टदु। अदिसय सप्तमाऩदु प्रदिगूलङ्गळाऩ आगारङ्गळुक्कु करङ्गळाऩ आगारङ्गळै उणर्त्तुवदिल् नोक्क मुळ्ळदु। अल्लदु निकृष्टङ्गळाऩ आगारङ्गळैक्काट्टिलुम् वेऱाग इरुक्किऱ आगा रङ्गळै उणर्त्तुवदिल् नोक्कमुळ्ळदु। अदऩाल् अऩ्यऩै अणुगुगिऱविनासत्तुक्कु हेतुवाग इरुक्किऱ सस्तिरम्, नॆरुप्पुमुळ्, मुदलियवैगळुक्कु विनासंसॆय्यप्पड त्तक्क वस्तुवैक् कुऱित्तु शेषत्तुम् विलक्कित्तळ्ळप्पट्टदु। तुक्कहेतुक्कळाग इरुक्किऱ यादना शरीरङ्गळिल् अव्याप्ति इल्लै। अवैगळुम् तुक्कत्तै उण्डुबण् णि अदऩ् वायिलाग पाबक्षय रूपमाऩ अदिसयत्तुक्कुक् कारणमाग इरुप्पदाल्। अपूर्वमाऩदु उण्डागामलिरुक्कैयिल् व्रीहि मुदलियवैगळाल् अदिसयादाऩ् मुण्डुबण्णप्पडामैयाल् अवैगळिल् अव्याप्ति ऎऩ्ऱु सॊल्लत्तक्कदल्ल। सत्तालाबम् अदिसयरूपमादलाल्। ताऴ्मैयै उरुवमागक्कॊण्ड धर्मत्तैक्का ट्टिलुम् वेऱाग इरुक्किऱ आगारमऩ्ऱो अदिसयम्। कल्वियिल् सिऱन्दवरे! ऎन्दव स्तुस्वरूपमाऩ सम्बन्दत्तिऱ्कुत् तगुदियुळ्ळदो, अल्लदु व्यवहारत्तुक्कुत् तक्कदो, अदे सत्तॆऩ्बदऩ्ऱो उम्मुडैय मदम्- सत्ताजादि इल्लामैयाल्
व्रीहि - नॆल्।
तिगरणम्]
मुदल् अत्तियायम्।
[अळगू
अव्वाऱु इरुक्क ऎव्वाऱु स्वरूपमे आगारमॆऩ्ऱु उरैक्कक्प्पडुगिऱदु। अल्ल स्वरूपमे सत्तारूपमाग इरुन्दबोदिलुम् अदऩ् लाबत्तुक्कु आगारत्वुम् उबब मऩ्ऩमावदाल् सत्तालाबमऩ्ऱो अदिसयमॆऩ्ऱु। कूऱप्पट्टदु। सत्तारूप माऩस्वरूपत्तिऩुडैय लाबमावदु प्रदमलक्षण सम्बन्दम् - स्वरूपमिल्लाम लिरुन्दबोदिलुङ्गूड पुत्तियिल् निलैबॆऱ्ऱिरुप्पदाल् परातिशयादाऩम् पॊरुत्त मुळ्ळदाग आगिऱदु। इच्चया ऎऩ्गिऱ पदत्तिऩाल् अऩ्यऩै अडैन्दिरुक्किऱ अदि सयमाऩदु इच्चाविषयमाग इरुप्पदाल् प्रयोजऩत्वमऱियप्पडुगिऱदु। इच्चा पदमुम् उबबदत्तुडऩ् सेर्न्दिरामैयाल् नेरागवे इच्चाविषयत्वमबिप्रायप्प टप्पट्टिरुक्किऱदु। नेराग ऎदु इच्चाविषयमो अदु परमप्रयोजऩम्। अवान् दाप्रयोजऩमाऩदु अन्द परम प्रयोजनार्त्तमाग इरुप्पदऩाल्इष्टमेऒऴिय अदऱ्कुनेरिल् इच्चाविषयत्वमिल्लै। आगैयाल् परम प्रयोजऩ ज्ञाबगो इच्च या” ऎऩ्गिऱ पदत्ताल् परार्त्तत्वात् ऎऩ्गिऱ पदत्तिलुळ्ळ अर्थ सप्तमाऩदु व्याक्कियाऩम् सॆय्यप्पट्टदाग आगिऱदु। अर्त्यदे वेण्डप्पडुगिऱदु ऎऩ्गिऱ व्युत्पत्तियिऩाल् अरत्त सप्तम् एऱ्पडुगिऱदु। इच्चिक्कप्पडुगिऱदॆऩ्ऱु अर्थम्। उब पदमिल्लाद अर्थसप्तमाऩदु ताऩागवे परमप्रयोजऩत्तैच्चॊल्लुगिऱदु। इद ऩाल् तऩक्कुमेऩ्मैयै उण्डुबण्णुगिऱ प्रुत्यऩ् मुदलिय वस्तुक्कळिडम् लक्ष ऩत्तिऱ्कु अव्याप्तिशङ्कैयिऩ् नीरासम्। वेलैक्कारऩ् तऩ्ऩुडैय अलङ्गारम् मुद लियगै क्कूड स्वामियिशङ्कैऩ् अदिसयत्तिऩ्बॊरुट् किऱदॆऩ्ऱु तऩ् पुत्तियि ऩाल् तऩक्कु अदिसयत्तै उण्डुबण्णिक्कॊळ्ळुगिऱाऩऩ्ऱो। अदऩाल् प्रुत्यऩाल् तऩ्ऩुडैय अदिसयादाऩत्तिऱ्कु परातिशयमाऩदु परमप्रयोजऩमाग इरुप्प ताल् अव्याप्ति इल्लै। उबादेयत्वम् स्वीकरिक्कत्तक्कदाग इरुत्तल्। व्यवह रिक्कत्तक्कदाग इरुत्तलॆऩ्ऱु अर्थम्। इच्चैस्वीकारम् इरण्डुम् वस्तुक्कुत् तक्कबडि सम्बविक्किऩ्ऱऩ। शेषशेष इव्विरण्डुक्कुळ् ऒऩ्ऱिलावदु सम्बव मिरुन्दाल् इच्चै स्वीकारम् इव्विरण्डुम् अवैगळै अडैन्दवैगळाग आगिऩ्ऱ ऎप्पडि राजप्रुत्यऩ् राजा अवऩुडैय अरण्मऩै मुदलियदिलो। इरण्डुम् असेदऩङ्गळाग इरुक्कुमेयागिल् इच्चै स्वीकारम् इरण्डुम् इरण्डैविड वेऱाऩ सचेतनत्तै अडैन्दिरुक्किऩ्ऱऩवो। ऎप्पडि प्रबै प्रबैयुडऩ्गूडि
ऩ।
यदु,
यागम् अन्दयागाङ्गम् मुदलियदिलो, उबादेयत्वम् ऎडुत्तुक्कॊळ्वदऱ्कु त्तक्कदाग इरुत्तल्। अदऩाल् अगिञ्जित्कारदशैयिल् अव्याप्ति परिहारम् एऱ्प ट्टदु। एवगारत्ताल् ऒरु समयत्तिल् स्वप्रयोजऩत्तिल् अपेक्षै इऩ्ऱि परप्रयोजरसादगर्गळायुम् सिऱन्द कृपै स्नेहम् इवैगळुडऩ् कूडियवर्ग ळागवुमिरुक्किऱ मऩिदर्गळिडम् एऱ्पडुगिऱ अदिव्याप्ति निरषिक्कप्पट्टदु।
अऩ्ऱिक्के ऎरु आगारत्ताल् उबहितमाग इरुप्पदऱ्कु शेषत्वमिरुक्क अद ऩाल् उबहितमल्लाददऱ्कु शेषत्वत्तै विलक्कुवदऱ्काग एवगारम्।ऎदु उबा तियुडऩ् सॆर्न्ददऩ्ऱो अदु वेऱु प्रयोजऩत्तिऱ्कु सादगमादलाल् अदऱ्कु परातिशयैग प्रयोजत्वमिल्लामैयाल्, स्वरूपम् तऩ्ऩुडैयरूपम्। अलादार णधर्मम्। निरूपगधर्ममॆऩ्ऱु पॊरुळ्। निरूपग सप्तत्तिऱ्कु व्युत्पादऩम् प्रयो जऩमादलाल् व्यावृत्तिक्कत्तक्क धर्मङ्गळिऩ् अपेक्षै इल्लै। परातिशयमे ऎदऱ्कु परम प्रयोजऩमो अदुमऱ्ऱॊऩ्ऱैक्कुऱित्तु शेषमॆऩ्ऱु इलक्कम्ण
अळय] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिजञासा
परातिशयत्तिऱ्के
सॊल्लप्पट्टदाग आगिऱदु। ऎदऩाल् परम प्रयोजऩमाऩ आगायगत्वम् लक्षणमो अदऩालेये भागदमाऩ अदिसयादाऩत्तिऩ् अयोगाक् ययोग व्यवच्चेद विकल्पत्ताल् राजा प्रुत्यऩ् इव्विरुवर्गळिडङ्गळिलुम् अदि व्याप्ति अव्याप्तिगळैच् चॊल्लुदल् नम्म पक्षत्तिल् ऎरङ्गुगिऱदिल्लै। परातिशय मात्रादायगत्वम् ऎऩ्बदु लक्षणमागाददाल्। त्वारशेषियैनाडि इरुक्किऱ अदि सयत्तिऱ्कु परमशेषियै अडैन्दिरुक्किऱ अदिसयत्तैक् कुऱित्तु प्रयोजगत्वमि रुन्दबोदिलुम् अदु परम प्रयोजऩमल्लामैयाल् त्वारशेषियैक्कुऱित्तु शेष पूदमाऩ वस्तुविल् लक्षणत्तिऱ्कु अव्याप्तियाऩदु सन्देगिक्कत्तक्कदु। शेष माग इरुक्किऱ वस्तुवै अडैन्दिरुक्किऱ अदिसयत्तै अपेक्षित्तु शेषियै अडैन्दिरुक्किऱ अदिसयत्तिऱ्कु मेऩ्मै मात्तिरम् सॊल्लक्करुदप्पट्टिरुप्पदाल् परमशेषियै अडैन्दिरुक्किऱ अदिसयरूपमाऩ परमप्रयोजनत्वत्तिऱ्कु निरागरि क्कत्तक्क तऩ्मै इल्लामैयाल् आदलाल् त्वार शेषियै अणुगि इरुक्किऱ अदिसयमाऩदु शेषमाग इरुक्किऱ वस्तुवै अडैन्दिरुक्किऱ वेऱाऩ अदिसयत् तै उण्डुबण्णुगिऱबडियाल् प्रयोजऩत्वमाऩदु परम सप्तत्ताल् विरसऩम् सॆय्यत्तक्कदु। अय्यऩे ! पुरुषञ्ज कर्मार्त्तत्वात्, ऎऩ्ऱु पुरुषऩुक्कु कर्म शेषत्वमाऩदु कर्म मीमांसैयिल् चित्तान्दम् पण्णप्पट्टिरुक्किऱदु। पुरुषऩुम् स्वर्गत्तिल् विरुप्पमुळ्ळवऩादलाल् अवऩुक्कु परातिशय निष्पादऩमे परम प्र योजऩमाग आगिऱदिल्लै। आदलाल् अव्याप्ति ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अल्ल। अवऩुक्कु कर्त्रुत्वत्तालु पहितमाऩ वेषत्ताल् शेषत्वत्तालुम् उबहितऩु क्कु कर्मत्तैच् चॆय्वदे मुक्किय प्रयोजऩमाग इरुप्पदालुम् कर्मशेषत्वम् पॊरुन्दुवदाल्। वादत्तिल् तिऱमै वाय्न्दवरे! इन्द लक्षणमाऩदु असम्बव दोषत्ताल् कॆडुक्कप्पट्टुविट्टदु अऱिवुळ्ळवऩ् ऒरुवऩावदु पिऱरै अडै न्दिरुक्किऱ मेऩ्मैयाऩदु तऩ् परमप्रयोजऩमॆऩ्ऱु ऎण्णि अदऱ्काग व्रवृत्तिक्किऱाऩिल्लै यऩ्ऱो। पिऩ्ऩैयो परप्रयोजऩत्तैयुम् तऩ् प्रयो जऩार्त्तमाग ऎण्णि यऩ्ऱो प्रवृत्तिक्किऱाऩ्। सॊल्लप्पडुगिऱदु इव्वण्णम् असम्बवमिल्लै। असचेतनङ्गळिल् परातिशयत्तैये प्रयोजऩमागक् कॊण्डिरु त्तल् ऎऩ्गिऱ तऩ्मै काणप्पडुवदाल्। ऎऩ्ऱालुम् सचेतनऩ् तऩ् इच्चैयिऩाल् तऩ्ऩुडैय प्रयोजऩत्तैये अऩ्यऩुडैय योजऩमाग ऎण्णुगिऱाऩ्। आ यिऩुम् लक्षणत्तिऱ्कुक् कुरैवॊऩ्ऱुमिल्लै। जऩ्मक्रियै इवै मुदलियवैगळै अऱिन्दवर्गळाऩ मत्तियस्तर्गळाल् परातिशय निष्पादऩत्तैये प्रयोजऩमागक् कॊण्डिरुप्पदाग अऱिवदऱ्कु सक्यमाग इरुप्पदाल्। इच्चै स्वीकारम् इव्विर ण्डुम् सम्बवत्तुक्कुत् तक्कबडि ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱ तऩ्ऱो। अप्पडिप्पदि पत्तियोक्यत्वमनिष्टमाग इरुन्दबोदिलुम् विडत्तगाद तॆऩ्बदै प्रुत्यऩ् ताऩुम् अऱिगिऱाऩ्। मेलुम् परातिशयम् परमप्रयोजऩ मॆऩ्गिऱ ज्ञाऩमाऩदु तऩ्बडियागवे सचेतनऩुक्कुम् उण्डागिऱदु। सिऱन्द करुणै नेसम् वैगळोडु कूडियवर्गळिडङ्गळिल् अदु काणप्पडुवदाल्। तयै ऎऩ्बदु तऩ् प्रयोजऩत्तै अपेक्षियामल् अऩ्यदुक्कत्कै सहियामलिरुत्तल्। इन्द इडत्तिल् अऩुगूलर् कळैक् काट्टिलुम् वेऱाग इरुक्किऱ मऩिदऩ् पर सप्तत्ताल् सॊल्लक्करुदप्पट्टिरुक् किऱाऩ्। पॊरुळ् मुदलियवऱ्ऱिल् विरुप्पत्ताल् अऩ्यऩुडैय तुक्कत्तैददऩिक्क
तिगरणम्]
मुदल् अत्तियायम्।
[अळगग
विरुप्प मुळ्ळवऩुक्कु अन्द तुक्कत्तिऩ् तॊडर्चियाऩदु अळिष्टमाग आगला मॆऩ्बदऩाल् अदै विलक्कुवदऱ्काग स्वार्त्ता नपेक्षसप्तम्। ऎऩ्ऱालुम् किरुबैयिऩाल् अऩ्यऩैक् काप्पाऱ्ऱुगिऱवऩुक्कु शास्त्र चित्तमाऩ अत्रुष्ट मिरुक्किऱदु। आयिऩुम् अत्रुष्टाबिसन्दि इल्लादवऩुक्के अऩ्यऩुडैय तुक्कत् तैप्पार्त्त निमिषत्तिऱ्कु अडुत्त निमिषत्तिलेये अवऩऱियामल् कण्णीर्विडुदल् मुदलिय तूक्कक्कुऱिगळ् काणप्पडुवदालुम् अवऩैक्काप्पाऱ्ऱुगिऱ तसैयिलुम् अत्रु ष्टाबि सन्दियिऩ् इऩ्मै काणप्पडुवदालुम् स्वप्रयोजऩत्तिल् अपेक्षै इऩ्मै युक्तमाऩदु अऩ्यऩुडैय तुक्कत्तैप् पार्त्तदऩालुण्डुबण्णप् पट्टिरुक्किऱदुम्
माऩ
अच्चमयत्तिलुण्डागिऱदुमाऩ तऩ् तुक्कत्तिऩ् निवर्त्ति रूप
पलत्तिऩाल् अन्दप्परवृत्ति ऎऩ्बदऩाल् स्वार्त्तानपेक्षै इल्लै यॆऩ्ऱु सॊल्लप्पडुमेयाऩाल् इप्पडिप्पट्ट स्वार्त्तत्वम् शेषऩुक्कुमिरुक् किऱदु। अवऩ् स्वार्त्ता नबेगैयै नासम् सॆय्गिऱदिल्लै।पिऩ्ऩैयो अदऱ्कु अऩुगूलमे। अऩ्यऩुडैय तुक्कत्तै उणर्त्तलॆऩ्गिऱ तुक्क निवृत्तियैयुम् अऩ्यऩुडैय अबिवृत्तियिऩ् उणर्चियागिऱ प्रीतियैयुम् तविर्त्तु स्वार्त्ता नपेक्षत्वम् सॊल्लक्करुदप् पट्टिरुप्पदाल्। अव्वण्णमे मित्तिरऩ् मुदलिय वर्गळिडङ्गळिल् स्ऩेहत्तिऩ् आदिक्यत्ताल् स्वप्रयोजऩत्तै अपेक्षियामलु ण्डागुगिऱ प्रवृत्तियाऩदु पन्दुक्कळुक्कुम् पॊरुळुक्कुम् कीर्त्तिक्कुम् धर्मत्तुक् कुम् हाऩियैच् चॆय्गिऱदागवुम् प्राण नासत्तै उण्डुबण्णुगिऱदागवुम् काणप् पडुगिऱदु। सम्बन्द विशेषत्तोडु कूडियवर्गळिडङ्गळिल् उण्डागिऱ प्रीतियाऩदु स्ऩेहमॆऩ्ऱु सॊल्लप्पडुगिऱदु। अस्ताऩत्तिल् पयत्तै आसङ्गित्तल् कोषम् े ताऩ्ऱामलिरुत्तल् दोषत्तिल् कुणबुत्ति इवैमुदवियवैगळ् ऎन्दनेसत्तिऩ्बरि णामङ्गळो, स्नेहमुळ्ळ ताय् तगप्पऩ् मुदलियवर्गळ् तऩ्सत्तैयै अपेक्षिया मल्बुत्तिरऩ् मुदलियवर्गळिऩ् तुक्कत्तै निवृत्तिसॆय्वदऱ्काग प्रवृत्तिक्किऩ्ऱ वर्गळागक्काणप्पडुगिऩ्ऱार्गळ्। अप्पडि प्रवृत्तित्तलाऩदु अन्द पुत्तिरऩ् मुदलि यवर्गळै अणुगि इरुक्किऱ तुक्कत्तै ताङ्गामैयिऩाल् सॆय्यप्पट्टिरुक्किऱदु। ऎवऩु टैय तुक्कातिशयदर्सऩमाऩदु तऩ्सत्तैयिल् अपेक्षैयिऩदु इऩ्मैयै उण्डुप् ण्णुमो अवऩ् सिऱन्दप्रीतिक्कु विषयमाग इरुप्पवऩ्अऩ्यऩुडैय अऩर्त्तत्ता लुण्डागिऱ अप्रीतिबिऩ् तारदम्यमाऩदु अवऩिडत्तिलुळ्ळ प्रीतिदारदम्यत्तैक्का रणमागक्कॊण्डिरुप्पदाल्। ऎवऩ् उयर्न्दप्रीतिक्कुविषयमाग इरुक्किऱाऩो अवऩु टैय अबिवृत्तियुम् अदिगम्बरियमाग आगिऱदु। अवऩुडैयप्रीति तारदम्यत्तिऱ्कु अवऩ् सम्बन्दम्बॆऱ्ऱ प्रीतियिऩ् तारदम्यम् हेतुवाग इरुप्पदाल् तऩ् प्रीतिक्कु हेतुवाग इरुक्किऱ तऩ्ऩुडैय प्रयोजऩङ्गळुक्कु सादऩमॆऩ्ऱु अपेक्षि यामल् तऩ् इच्चैक्कु विषयमाग इरुप्पदाल् अवऩुडैय अप्युदयमुम् परमप् योजऩमाग आगिऱदु। आगैयाल् करुणैयिऩालो स्ऩेहत्तिऩालो अऩ्य ऩुडैय तुक्कत्तै सहियामलिरुत्तल् काणप्पडुवदाल् परप्रयोजऩम् परमप्र योजऩमाग वित्तित्तु विट्टबडियाल् शेष लक्षणत्तिऱ्कु असम्बवमिल्लै। पामप्रयोजऩरूपमाऩ परातिशयत्तै उण्डुबण्णुगिऱ तऩ्मैयाऩदु मित्रऩ् मुदलियवर्गळिडत्तिलुङ्गूड सम्बविप्पदाल् लक्षणत्तिऱ्कु अदिव्याप्तियाऩदु सङ्गिक्कत्तक्कदल्ल। अवर्गळुक्कु परातिशयत्तैये प्रयोजऩमागक्कॊण्डिरुत्त लॆऩ्गिऱ नियममिल्लामैयाल्। अदु अवर्गळुक्कु आगार विशेषत्ताल् उबहित्
ळउअळगउ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्। (जिजञासा
रूपत्तालो अल्लदु उयिरुळ्ळवरैयिलो ऒरु पुरुषऩैक्कुऱित्तु निय कमल्ला तदागवुम् पुरुषबेदत्तालुम् अनियदमागवुमिरुक्किऱदु। प्रुत्यर्गळिडङ्गळिलो अदु नियदमागइरुक्किऱदु। शेषिविशेष नियममिल्लाविडीऩुम् यारोऒरुवऩैक्कुऱि त्तु पारार्त्यमाऩदु अवऩुडैय आत्मावुळ्ळवरैयिलिरुक्किऱदु। इप्पडिप्पट्ट तऩ्मै ऎङ्गे काणप्पडुगिऱदिल्लैयो अवर्गळुक्कुप् नत्यत्तमिल्लै। अऩ्ऱिक्के ऎऩ्ऱालुम् कर्प्पदासऩ् मुदलियवर्गळ् तङ्गळुक्कु इरुक्किऱ पिऱर्गळुक्के प्रयोज ऩमाग इरुत्तलॆऩ्गिऱ स्वबावत्तै अऱियादवर्गळाग इरुन्दुगॊण्डु शेषिक्कु अदिसयादाऩत्तैयुङ्गूडस्वार्त्तमागिऩैक्किऱार्गळ् अप्पडियिरुन्दबोदिलुम् नाऩ् पॆरुत्तवऩ् ऎऩ्ऱु तऩ्ऩात्मावुक्कु तेवम् मुदलियवऱ्ऱुडऩ् अबेसुबुत्ति एऱ् पडुवदुबोल अदु प्रान्दियाग इरुप्पदाल् लक्षणत्तिऱ्कु अव्याप्ति इल्लै। स्वर र्त्तदळ पुत्तियाऩदु नाऩ् स्तूलऩॆऩ्गिऱ पुत्तिबोल् परमाणत्ताल् पादिक्कप् पट्टिरुप्पदाल्। स्वार्त्तत्व प्रात्तिमात्तिरत्ताल् पारार्त्त्यत्तिऱ्कु हाऩि
लै। आत्मावुक्कु उण्डागिऱ ‘नाऩ् स्
तू लऩ्’ ऎऩ्गिऱ प्रान्दियिऩाल् देह वैलक्षण्यत्तिऱ्कु हागि इल्लै यऩ्ऱो। इव्वण्णम् सित् असित् इरण्डुक्कुम् स्वातन्त्रिय पुत्तियाऩदु श्रुतियिऩाल् पादिक्कप्पट्टिरुप्पदाल् लक्षणत्तिऱ्कु अव्याप्ति दोषमिल्लै। व्रीहि मुदलियवैगळिल् इवैगळ् यागसम्बन्दम् पॆऱ् ऱवैगळॆऩ्गिऱ ज्ञाऩमिल्लामल् पोऩबोदिलुम् अवैगळुक्कुळ्ळ यागशेष त्वत्तिऱ्कु हारि इल्लै यऩ्ऱो। परमप्रयोजऩरूपमाऩ परगगातिशयत्तै तवऱामलुण्डुबण्णामलिरुक्किऱ स्वतन्त्राबिमाऩ मुळ्ळवऩुक्कु इन्दशेषत्तु लक्षणम् ऎव्वाऱु पॊरुन्दुमॆऩ्ऱु विऩवप्पडुमेयाऩाल् अल्ल इ ऩ् पुत्तियि ऩाल् अप्पडिप्पट्ट ऎण्णमिल्लामलिरुन्दबोदिलुम् उळ्ळबडि अवऩ् परमात् माविऩुडैय लीलैक्कु उपकरणमाग इरुप्पदाल् परमात्माविऩ् लीलारसरूपमाऩ अदिसयमाऩदु तवऱामल् चित्ति पॆरुवदाल्।तत्ऩत्तै अऱिन्दवर्गळाल् ईच्वर परिगरमाग तवऱामल् अऱियप्पडा निऩ्ऱिरुत्तल् इवऩुडैय कञ्जित्कारम्। अदऩाल् इवऩाल् परिसुरमुळ्ळवऩाग अऱियप्पडा निऩ्ऱिरुत्तलॆऩ्गिऱ अदिसयमाऩदु अऩ् यऩुक्कु वित्तिक्कलाम्- नीदि अऱिन्दवर्गळाल् अन्द विषयम् सॊल्लप्पट्टिरुक्किऱ तु। ‘मनागुबगारिदा सर्वस्यात् येव तत् परिगरत्वो ज्ञाय मानत्वादु’ ऎऩ्ऱु शेषबूदमाऩ वस्तुविऩालुण्डु पणणप्पट्ट लीला रसातिशयत्तै अडैदल् परमात्माविऩुडैय अवाप्त समस्तकामत्व कुणत्तिऱ्कु विरोदियल्ल। इच्चै इरुक्कैयिल् तऩक्कु इष्टमाऩ विनियोगत्तिऱ्कु अऩुगुणमाऩ परिगरङ्गळिऩ् सम्रुत्तियल्लवो अवाप्त समस्तकामत्वम् - भगवाऩ् पाष्यगारर् वेदान्दसार त्तिल् इव्वण्णमल्लवो कूऱुगिऱार्-आत्मत्रुप्तऩाऩ् इवऩुक्कु अवाप्त सम स्तगामत्वमावदु ऎप्पॊऴुदुम् अबिमदमाऩ सकल पोगोबरणङ्गळिऩ् इरुप् पे ऎऩ्ऱु, आगैयाल् कूऱप्पट्टुळ्ळ शेषलक्षणम् पॊरुत्तमुळ्ळदु। इव् वाऱाग नम्माल् सॊल्लप्पट्टिरुक्किऱ शेषलक्षणत्तै अङ्गीगरित्तु कृतियैक्कु ऱित्तु शेषित्वम् कृत्युत्तेच्यत्वम् ऎऩ्ऱु अऩ्यर्गळाल् सॊल्वदऱ्कु सक्य मागादु। विकल्पत्तै सहियामैयाल्। उऩ्ऩाल् त्वार शेषित्वम् कृत्युत्तेच्य त्वम् ऎऩ्बदु अबि मदिक्कप्पट्टिरुक्किऱदा? अल्लदु पामशेषित्वम् कृत्युत्ते सयत्व मॆऩ्ऱु अबिमदिक्कप्पट्टिरुक्किऱदा? मुदल् पक्षत्तिल् पावार्त्तत्तुक्कुक् कूड कृति शेषत्व मुण्डागलाम्। अदु कृति सात्तियमाग इरुप्पदाल्। इरण्
तिगरणम्]
टावदु पक्षत्तिल्
मुदल् अत्तियायम्
[अळगगू
स्वर्गत्तुक्कु कृतियैक्कुऱित्तु शेषित्वमुण्डागलाम्। कृतियिऩाल् सादिक्कददक्क अपूर्वमुम् स्वर्गसादऩमादलाल्। आदलाल् कृति शेषित्व रूपम् क्रुगयुक्तेच्यत्वमाऩदु पलबावार्त्त विलक्षणागारत्ताल् हितदि क्किऱदु।
नावि ईरदिव,यॊजनकू करुद=षॊयगूऴ्; वर करुगाऩत्वय जनेॆव हि करुदियॊजन स वॆवाविष या ! ताषादिरेगि करुजॆयानिरअवणाग किसायदागरगिवियावाग काय पू - पूररुवेॆव
क।
@ नियॊसावि साक्षाषिषिविषयदसुव वेनिवरुगि लवात्काय् नगॆॆयवॆषणु सद वळवु हि त कि यागिरिगदा ; सङया किरॆॆयव काप्-। विासि; पुगावेडि सहिवाहारा नामणॆम् वियादिवाव काय्बू पुसाय नजॆवॆदि क्षणमळिग८ पूागिॊगि षिरासाय नवेव पूजॆव कायबूनिदि ऐम्बूसायन्दॊजॆवॆनव ऊ पूवसदि सद: वरय २२ननाय तया वदिवळ S ाय। निवबूहणायाव अवबूजॆव वरागबूसाय न। वै तवहा अ ह व वऴ, वलु कावेषानिदगाय पावियायिवषॆन उय ८व)नन। पूदानविया नाग; सुवावेनिवरदिद कायनॆषॆ क त अ श्रीबाष्यम् - कृति प्रयोजनत्वमुम् कृत्युत्तेच्यत्वमल्ल, पुरुषऩुक्कु क्रू त्यारम्ब प्रयोजऩमे यऩ्ऱो कृति प्रयोजऩम् - अदु इच्चाविषय मायुळ्ळदु। आगैयाल् इष्टत्वत्तैविड वेऱाऩ कृत्युत्तेच्यत्व म् निरूपिक्कप्पडाददाल् कृतिसात्यदा कृति प्ादाऩत्व रूपमाऩ कार्य माऩदु ऎव्विदत्तालुम् निरूपिक्क मुडियाददे।नियोगमुम् नेऱाग इच् चाविषयमाग इरुक्किऱ सुगम् तुक्क निवृत्ति इव्विरण्डैक्काट्टिलुम् वेऱाऩदाल् अवैगळुक्कु सादऩमाग इरुप्पदऩालेये इष्टत्वमुम् करुदि सात्यदवमुम् - अदऩालेये यऩ्ऱो अदु करियैयैक्काट्टिलुम् क अळगस] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम्।[जिजञासा वेऱुबट्टिरुक्किऱदु। अङ्ङऩमिल्लाविडिल् क्रियैये कार्यमाग आगलाम्। स्वर्ग कामबदच्चेर्क्कैक्कुत् तक्कवण्णमाग लिङ् मुदलिय प्रत्ययङ् गळाल् वर्च्यमाऩ कार्यमाऩदु स्वर्ग सादऩमे ऎऩ्ऱु नॊडिप्पॊ ऴुदिल् अऴिन्दुबोगिऱ स्वबाऩमुळ्ळ कर्मङ्गळैविड वेऱाऩदुम् साच्व तमुम् स्वर्गसादऩमागवुमिरुक्किऱ अपूर्वमे कार्यमॆऩ्ऱु स्वर्गसा तनदोल् लेगऩत्तालेये यऩ्ऱो अपूर्व व्युत्पत्ति एऱ्पडुगिऱदु। आगैयाल् मुदलिल् अनन्यार्त्तमाग अऱियप्पट्टिरुक्किऱ कार्यत्तिऩ् अनन् यार्त्तवत्तै निर्वहिप्पदऱ्काग अपूर्वमे पिऱगु स्वर्गसादऩमाग आगिऱदु ऎऩ्बदु परिहसिक्कत् तक्कदु। स्वर्ग कामबदत्तुडऩ् अऩ् यित्तिरुक्किऱ कार्यत्तैच् चॊल्लुगिऱ पदत्ताल् मुदलिलुम् अनऩ्यार्त्त त्वम् सॊल्लप्पडामैयालुम् सुगम् तुक्क निवृत्ति अवैगळिऩ् सा तऩङ्गळ् इवैगळैविड वेऱाऩ अनन्यार्त्तत्तिऱ्कु कृतिसात्यदा प्रीत् तियाऩदु पॊरुन्दाददालुम्।

व अदऱ्कुमेल् कृति प्रयोजत्वम् कृत्युत्तेसयत्वमॆऩ्गिऱ पक्षत्तै तूषि क्किऱार् - नाबि ऎऩ्ऱु। सैदऩ्यमुळ्ळदुम् पयोजनमुळ्ळदुमाऩ क्कुदि ऎऩ्गिऱ ऒरु वस्तु इल्लैयऩ्ऱो। आदलाल् कृतिप्रयोजऩमावदु श्रुतियुळ्ळ पुरुषऩु क्कु प्रयोजऩमॆऩ्ऱु अर्थम्- अदऩाल् ऎऩ्ऩवॆऩ्ऱु अबेगैवरिऩ् अदु इष्टत्तिल्बर्यवहिक्किऱदॆऩ्ऱुसॊल्लुगिऱार् - स्स ऎऩ्ऱु। आकृतिसात्यदा कृति प्रदाऩत्वरूपम् कार्यम् आदुर् नियूमेव ऎऩ्ऱु, कृतिप्रदाऩदव सप्तत्ताल् वे र्वैजलम् मुदलियदिऩ् व्यावरुत्ति एऱ्पट्टदु। कृति सर्त्यदा सप्तत्ताल् आत् मावुक्कु व्यावृत्ति एऱ्पट्टदु। अदऱ्कु कृति शेषित्मैऩ्ऱो इरुक्किऱदु विशिष्टम् लक्षणमादलाल् अदिल् विसेष्यार्समाऩदु निरूपिक्कमुडियामल् पो ल् विशिष्टमे चित्तियादॆऩ्ऱु पॊरुळ्। इव्वण्णम् मूऩ्ऱावदु आगार रूप माऩ प्रयोजऩत्वम् तूषिक्कप्पट्टदु। अदऱ्कुमेल् स्वद: इष्टत्वरूपमाऩ प्रयोजऩत्वत्तैयुम् अदऩालुण्डुबण्णप्पट्टिरुक्किऱ क्रुगि सात्यत्वत्तैयुम् तूषिक्किऱार् - नियोगस्याबि ऎऩ्ऱु। इषि: इच्चै- इङ्गे इच्चैक्कि विषय माग आय्इरुक्किऱ अर्थान्दर सादनत्व मिल्लामैयाल् इष्टत्वमॆऩ्बदु स्वद: इष्टत्वमे सॊल्ल विरुम्बप्पट्टिरुक्किऱदु। अदु सुगत्तुक्कुम् तुक्क निव्रुत् तिक्कुम् समाऩम्। ताऩागवे इष्टमाग इरुत्तलुम् स्वद: इषडत्वत्तालुण् डुबण्णप्पट्टिरुक्किऱ कृति सात्यत्वमुम् अव्विरण्डुगळुक्के आगैयाल् ताऩाग इष्टत्वमुम् अप्पडिप्पट्ट इष्टत्वत्तालुण्डुबण्णप्पट्टिरुक्किऱ कृति सात्यत्वम् इरण्डुम् अवैगळुक्कु सादऩमाग इरुप्पदाल् इष्टमाऩ नियोगत् तुक्कु वहित्तिक्किऱदुगळिल्लै ऎऩ्ऱु अर्थम्। सादऩमाग इरुप्पदाल् इष्टत्व त्तै उप्पादऩम् सॆय्गिऱाऩ् - अदएवहि ऎऩ्ऱु। सादऩमाग चित्तियै अङ्गी वरिक्काद पक्षत्तिल् तादुविऩ् अर्थमे कार्यमाग आगलाम् ऎऩ्ऱु सॊल्लुगिऱार्- तिगरणम्।] मुदल् अत्तियायम् [अळगरु अद : ऎऩ्ऱु, स्वर्ग अन्यदा ऎऩ्ऱु। इदै विवरिक्किऱार् - स्वर्गाम ऎऩ्ऱु। कामबदाऩ्वयत्तिऱ्कु मुन्दि तादुविऩ् अर्थमाददिरत्तिऱ्के कार्यदा सीरदिबत्तियि ऩालुम् अदोडु अऩ्वयम् वरिऩ् अदऱ्कु सादऩमागवे प्रतिपत्तियिऩालुमॆऩ्ऱु अर्थम् प्रदममाऩ्यार्त्तदया प्रदिबऩ्ऩस्य कार्यस्या नन्यरात्तत्व निर्वहणा या पूर्वमेव पञ्जात् सुगसादनम् पवदिऎऩ्ऱु।इदु अर्थम्। ऎप्पडिदऩक्कु प्रा ताऩ्यत्तै निर्वहिप्पदिऩ्बॊरुट्टु तऩ् वेलैक्कारर्गळुक्कु अबिमदवस्तुक्कळै प्रबुवाऩवऩ् कॊडुक्किऱाऩो अप्पडिप्पोल अपूर्वमुम् ताऩ्प्रदाऩमाग इरुन्दु कॊण्डु तऩक्कु प्रादाऩ्यत्तै निर्वहिप्पदऱ्कागत्तऩ्ऩै कर्मङ्गळिऩ् वायिलाग उण्डुबण्णुगिऱ पुरुषऩुक्कु स्वर्गत्तैक्कॊडुक्किऱदु ऎऩ्ऱु पञ्जिगैयिल् इन्द विषयम् नऩ्गु सॊल्लप्पट्टिरुक्किऱदु। ‘आत्मसित्यऩुगूलस्य नियोगस्य प्र चित्तये १ कुर्वत् स्वर्गादि कमबि प्रधानम् कार्यमेव न:’ ऎऩ्ऱु उबहास्यम् पक्क त्तिलिरुप्पवर्गळाल्गूड सिरिक्कत्तक्कदु। अद: ऎऩ्ऱु। सॊल्लप्पट्टिरुक्किऱ अर्थत्तै विवरिक्किऱा- स्वर्गाम ऎऩ्ऱु। कार्य प्रतिपत्तियाऩदु प्रदाऩ मॆऩ्बदु ऒरु पदत्तैक्केऴ्गगुम् तरुणत्तिले एऱ्पडुगिऱदा? अल्लदु स्वर्ग काम पदत्तोडु सेर्न्दिरुक्किऱ तरुणत्तिले एऱ्पडुगिऱदा? ऎऩ्गिऱ विकल्पत्तै अबिप्रायप्पट्टु मुदलावदु कलबत्तिल् तूषणमाऩदु ‘अन्यदाक्रियैव कार्यम् स्याद’ ऎऩ्बदऩाल् कूऱप्पट्टदाग आगिऱदु अदे पक्षत्तिल् अवगीगारत्ताल्वेऱु तूषणमुम् ऒरु पदत्ताल् कार्यम् अनन्यार्त्तमाग प्रदिबऩ्ऩमाग इरुक्कट्टुम्, अप्पडि इरुन्दबोदिलुम् अऩ्विदाबिदाऩ तसैयिल् अऱियप्पट्ट अर्थमे नल्ल अर्थम। अदऩाल् अगन्यार्त्तत्वमिल्लै ऎऩ्ऱु। इरणडावदु कल्पत्तिल् तूष णम् कूऱप्पडुगिऱदु। स्वर्गामबदाऩ्विद ऎऩ्ऱु। स्वर्गामबदत्तोडु से र्न्दिरुक्किऱ विङ् मुदलियदाल्। अदऱ्कुसादऩमागवे सॊल्लप्पट्टिरुप्पदाल् मुदलिल् अनन्यार्त्तमाग अऱियप्पट्टिरुक्किऱ तॆऩ्ऱु सॊल्वदु युक्तमल्लवॆऩ्ऱु अर्थम्। व्युत्पददि तसैयिल् अपूर्वमाऩदु सादऩमाग अऱियप्पडुगिऱदु। अबिदिर ऩदशैयिलोवॆऩ्ऱाल् अनन्यार्त्तमागवुम् स्तायियागवुम् कार्यमॆऩ्ऱे अऱियप् पडुगिऱ तॆऩ्गिऱशङ्कैवरिऩ् अपूर्व व्युत्पत्तियुळ्ळवऩाऩ पुरुषऩुक्कुङ्गूड ऒरु पदत्तैक्केऴ्क्कुम् तरुणत्तिल् अनन्यार्त्तत्व प्रदीदियिऩ् अऩुबबत्तियैक्कूऱुगि ऱार् - सग ऎऩ्ऱु, विशेषमिऩ्ऱि सामाऩ्यम् किडैयादु ऎऩ्गिऱन्यायत्ताल्सात्य मॆऩ्ऱु सामाऩ्यमाग सॊल्लप्पडा निऩ्ऱिरुन्दबोदिलुम् विशेषत्तिल् निलैबॆ ऱ्ऱदाग अऱियप्पडुगिऱदु ऱदु। सुगमो तुक्कनिवृत्तियो अवैगळुक्कु सादऩमो इम्मूऩ्ऱे कृति सात्तियङ्गळ्। आगैयाल् इम्मूऩ्ऱुक्कुळ् ऒऩ्ऱु वात्तियमाग इरुक्कत्तक्कदु। अदिल् सु कत्व तुक्क निवृत्तित्वङ्गळ् पॊरुन्दादलाल् सात्यम् सादऩमागवे इरुक्किऱदॆऩ्ऱु अऱियप्पडुगिऱदु कृतियो वॆऩ्ऱाल् इम्मूऩ् ऱुक्कुळ् ऒऩ्ऱैत्ताऩ् विषयीगरिक्किऱदु। अप्पडि काणप्पडुवदाल् ऎप्पडि तर्सऩ मो अदै अऩुसरित्ते ऒप्पुक्कॊळ्ळत्तक्कदु। कृतिक्कु करियैयैत्तविर्त्तमऱ्ऱ तै विषयीगरिक्किऱ तऩ्मै काणप्पडाददालऩ्ऱो कृति अपूर्वम् इरण्डुक्कुम् कडगमाग पावार्त्तमाऩदु वैक्कप्पट्टिरुक्किऱदु। आगैयाल् मूऩ्ऱुक्कुळ् ऒऩ् ऱाग इरुत्तल् ऎऩ्गिऱ तऩ्मै इल्लाविडिल् सादयम् ऎऩ्गिऱ ज्ञानमे उण्डा कादु ऎऩ्ऱु अर्थम्। मेलुम् अऩ्विदाबिदाऩ वादियिऩाल् स्वर्गगामबदत्तोडु सेर्न्दे इरुक्किऱ लिङ् मुदलियदु कार्यत्तैच् चॊल्लुगिऱ तॆऩ्ऱु सॊल्लत्तक् अळगगू] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् [जिज्ञासा कदु। अप्पॊऴुदु अदऩ् सऩ्ऩिदाऩ पलत्ताल् अदऱ्कु सादऩमागवे प्रदीदि उण्डागलामॆऩ्बदऩाल् अनन्बार्ददमाग प्रदीदि इल्लै। सुग इदु मुदलियदऱ्कु इप्पडियावदु अर्थम्। सुगम् तुक्कनिवृत्ति इवैगळैविड वेऱाग इरुप्पदाल् स्वद: इष्टमाग इरुप्पदाल् कृति सात्यददम् युत्तमऩ्ऱु अदऱ्कु सादऩमाग इरुक्किऱ वस्तुवैक्काट्टिलुम् वेऱाग इरुप्पदाल् परम्बरैयिऩाल् इष्टमागयि रुप्पदाल् कृति सादयत्वमुम् युक्तमललवॆऩ्ऱु मुऩ्बु मूऩ्ऱावदाऩ आगार रूपमाऩ प्रयोजऩत्तिम् निरसक्कप्पट्टदु। अदऱ्कुमेल् स्वद: इष्टत्व रूप माऩ प्रयोजऩत्वमुम् सुगम् तुक्क वरुत्ति इव्विरण्डैक्कालुम् वे इरुत्तलाल् निरसिक्कप्पट्टदु। لة الميه कूविवड किÜउ। नियॊस् योजरगूऴ्, साव्वषियॊ मयर्वनाग यगूसॆवॆदि कॆगू, कि। नियॊऴ वऴि; हु वेेॆव हनागवम् ! हुव्विबॊषवयॊमावावय पूाय विरुक्षण सवादादिदिवॆस; कि। तदु, वगाणनिदि वददवऴि ा नवबॊ, न। विषयविॊषाव्सुववषियॊमाऩ् हवहु - वऴिजिगि लवतारवि नानायदॊजॆरण नियॊ तविल् वाषाय कायदया वगिवाडिनाग वयाग ॊक्षत् उदि वॆसगि। तषियॊस्तु वहुषाय पूगूवावि न् दावॆलौगिगू वाग; तव टिवो तक्कियाविषयगूासु, ; तवल्) तन् हूवाषिसायन्दॆॆबव सुरुदिसाय कारगु किवाडि नाग १ नावि ॆॆवषिगऴ, तॆनावि स्पूाषिसायनदॆॆयव का यबूवस् उगिवाडि नाग नावि निदॆॆनदिदिगळालुम् ; कवर् वि तडि उवियायिगू० स्पूगावोग सरवववरुव पूग करीदा तॆनावि वाषिसायनगाय पूावियागवेज पूनी क य नियदॆगमरुस क८पूणॊz नषिदस वलुगूॆडडु तडिनी८यरे नाळाडि रॊमगाऴिवदु किरॆगॆण नियॊरु रव्सुवानवा नवजॆयनियॊमहुवलिगगु न कि सुय वादाऴिषवि हबाविसुव यऴ : व कारगीद पूनवणियॊमारुवळवै न टिषवाऴ् อ कारगीद पून् लुवदावि सुदा वियिवागॆ ऐवि यावय-कदबूवावारसाय) ताळादु यष स्वानर नसिलेॆव विषाषॆव्पूरवसिय वहीदिगरणम्।] तॆ १ यागूयि। मुदल् अत्तियायम्। [अळगऎ तु हा व यामाषॊऴ्ल षॆवदायै पूसिवर वरषस्करराय नादा, स्रोरायिदादावेषाग वलिलिबॊदि “वदे उव्वद ’’ उग,क, वू,किवाडियिष तॆ कदा वॆडिादावेरि निषञुवाग व,ह वॊयगि षॆ वास्नवलाग हिरu हि वाद- पूरवीग वल्वि कॆव्वै)क पूण: क्षयिरुगॊवषॆयाक्षययवण “वा य याञूरि ॆॆवदडि कऴ” उदाषिवषावॆक्षिग ऒदवऴि५१ ug B २। БО न वागामलवादक्षिण पूयमलॊ व विवारार्दॊ य- उदि षिदऴ् ८ उगि श्रीवाषॆ। किजञासायिगाणडिा श्रीबाष्यम् – मेलुम् नियोगत्तिऱ्कु प्रयोजऩत्वमॆऩ्बदु ऎऩ्ऩ? सुगत्Ú क्कुप्पोल् नियोगत्तुक्कुम् अऩुगूलत्वमे प्रयोजऩत्वमॆऩ्ऱु सॊ ल्लप्पडुमेयाऩाल् नियोगम् सुगमा? सुगमे यऩ्ऱो अऩुगूलम्, सु कविशेषम्बोल नियोग ऎऩ्गिऱ सप्तत्तालुम् सॊल्लक्कूडियदागवुम् विलक्षणमागवुमिरुक्किऱ ऒरु विद सुगम् ऎऩ्ऱु कूऱप्पडुमेबाऩाल् अ तिल् ऎदु प्रमाणमॆऩ्ऱु सॊल्लत्तक्कदु। तऩ्ऩुडैय अऩुबवमे ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल् अदु सरियल्ल विषयविशेषानुबवसुगम् पोल इदु नियोगा नुबवसुगमॆऩ्ऱु उऩ्ऩालुमऩुबविक्कप् पडुगिऱदिल्लै। सास्तिरत्तिऩाल् नियोगम् पुरुषार्त्तमॆऩ्ऱु प्रदिबादिक्कप्पट्टिरुप्प ताल् पिऱ्कालत्तिलल्लवो अऩुबविक्कप्पडप् पोगिऱदॆऩ्ऱु सॊल्लप्प टुमेयागिल् नियोगत्तै पुरुषार्त्त मॆऩ्ऱु सॊल्लुगिऱ सास्तिरम् ऎदु? लौगिगवाक्कियमागादु। अदु तुक्कात्मग च्रियैगळै विषयमागक् कॊ ण्डिरुप्पदाल्, अन्द सास्तिरत्तिऩाल् सुगम् मुदलियवैगळुक्कु साद ऩमाग इरुप्पदाल् कृति सात्यदामात्रम् प्रदिबादिक्कप्पडुवदाल् - वै तिग कवाक्कियमुमऩ्ऱु - अदऩालुम् स्वर्गत्तिऱ्कु सादऩमाग कार्यम् प्र तिबादिक्कप्पडुवदाल्, नित्य कैमित्तिग सास्तिरमुमल्ल। अदऱ्कुम् नियो कत्तै पुरुषार्त्तमागच् चॊल्लुदलाऩदु स्वर्ग कामवाक्कियत्तिलिरुक् अळगअ] च्रुदप्रकाशिगा सहितम् श्रीबाष्यम् (जिज्ञासा किऱ आपूर्व व्युत्पत्तियै मुऩ्ऩिट्टुक्कॊण्डिरुक्किऱ तॆऩ्ऱु इन्दरीदि यिऩाल् अदऩालुम् सुगम् मुदलियदऱ्कु सादऩमाग इरुन्दिऱ कार्यत्तै उणर्त्तुदल् विलक्कत्तगाददु तवऱाद ऐहिगबलत्तुडऩ् सेर्क्कैयुऱ्ऱ तागच् चॆय्यप्पट्टिरुक्किऱ कर्मत्तुक्कु पलमाग अप्पॊऴुदु अऩुबविक्क। प्पडा निऩ्ऱ अऩ्ऩम् मुदलिय तॆऩ्ऩ आरोक्किय मॆऩ्ऩ इदु मूद लियदैविड वेऱाऩ नियोग रूपमाऩ सुगत्तिऩ् उबलप्ति इल्लामैया लुम् नियोगम् पदिल् ऒरु प्रमाणत्तैयुम् नामऱियोम्। अर् त्तवादम् मुदलियवैगळिलुङ्गूड सवर्गम् मुदलिय सुगप्रकार कीर्त्तऩम् पोल नियोगरूप सुग प्रकार कीर्त्तऩमाऩदु उङ्गळालुम् मुऩ्बुबार्क्क प्पट्टदल्ल। आगैयाल् विधिवाक्कियङ्गळिलुम् तादुविऩ् अर्थत्तिऩु टैय सप्ताऩु सास्नचित्तमागवे इरुक्किऱ कर्त्रुव्यापारसात्यदै ऒऩ्ऱे लिङ्मुदलियवैग वैगळुक्कु वाच्यमॆऩ्ऱु निच्चयिक्कप्पडुगिऱदु। तादु क्कळिऩ् अर्थङ्गळाऩ यागम् मुदलिय क्रियैगळुक्कु अक्ऩि मुदलिय तेवदैगळिऩ् अन्तर्यामियाग इरुक्किऱ परम पुरुषऩुडैय समारादऩ रूपदैयुम् कर्मङ्गळाल् नऩ्ऱाग आरादिक्कप्पट्टिरुक्किऱ परमबुरुषऩिड त्तिऩिऩ्ऱु पलचित्तियुम् ‘पलमद उबबत्ते:’ ऎऩ्गिऱ सूत्रत्तिल् प्रदि पादिक्कप्पडप्पोगिऱदु। आगैयाल् वेदान्दङ्गळ् परिनिष्पऩ्ऩमाऩ पर प्रह्मत्तै पोदिक्किऩ्ऱऩ ऎऩ्बदऩाल् प्रह्मोबासनबलानन्द्य मुम् स्तिरत्वमुम् चित्तित्तदु। सादुर्मास्यम् मुदलिय कर्मङ्गळिल्गूड पलापेक्षैयुडऩ् सॆय्यप्पडुगिऱ कर्मत्तुक्कु नच्वरमाऩ पलम् उबदे सिक्कप्पट्टिरुप्पदाल् अक्षय पदवणमाऩ।तु ‘वायुच्चान्दरिक्षञ्जै तम्रुदम्’ इदुमुदलियदऱ्कुप्पोल् आपेक्षिसुमॆऩ्ऱु निऩैक्कत्तक्कदु। आगैयाल् पलाबिसन्दियुडऩ् सॆय्यप्पडुगिऱ सुर्मङ्गळ् अल्बमायुम् अ स्तिरमायुमुळ्ळ पलत्तुडऩ्गूडि इरुप्पदालुम् प्रहमज्ञाऩमाऩदु अबरिमिदमागवुम् स्तिरमागवुमिरुक्किऱ पलत्तुडऩ्गूडि। इरुप्पदालुम् अ तऩ् निच्चयत्तै पलमागक्कॊण्डिरुक्किऱ प्रह्मविसारत्तिऩ् तॊडक्कमा ऩदु तक्कदॆऩ्ऱु निलैत्तदु। जिज्ञासादिगरणम् मुऱ्ऱिऱ्ऱु।

इप्पॊऴुदु तऩ्बडियाग इष्टत्वम् चित्तिप्पदऱ्कागवुम् अनन्यार्त्तत्वत् तै तिडप्पडुत्तुवदऱ्कागवुम् नऩ्गु सिन्दिक्कत्तक्कदाग इरुक्किऱ सुगरूप प्रयोज ऩत्वत्तै तूषिप्पदऱ्कागत् तॊडङ्गुगिऱार् - अबिस ऎऩ्ऱु। किमिदम् नियोगस्य प्रयोजात्वम् ऎऩ्ऱु किम् सप्तमाऩदु निन्दैयिल्। सन्देहिक्किऱार् - सु कवत् ऎऩ्ऱु। अऩुगूल स्वबावमाऩदु सुगत्तैत्तविर्त्त ऒरु वस्तुवुक्कुम् पॊरुन्