मूलम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च। टीका आत्मेत्येव परं ध्येयं उपगच्छन्त्युपासकाः । त्वं वा अहमितीत्यत्र स त आत्मेति बोधनात् ॥ [472]