02 आत्मत्वोपासनाधिकरणम्

मूलम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च।

टीका

आत्मेत्येव परं ध्येयं उपगच्छन्त्युपासकाः । त्वं वा अहमितीत्यत्र स त आत्मेति बोधनात् ॥ [472]