मूलम् स एव तु कर्मानुस्मृतिशब्दविधिभ्यः। टीका मुक्तिर्न सम्पत्तिरियं आगच्चति स एव तु । कर्मानुश्रुतिशब्देभ्यः मोक्षोपाय विधेः पृथक् ॥ [323]