09 कर्मानुस्मृतिशब्दविध्यधिकरणम्

मूलम्

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः।

टीका

मुक्तिर्न सम्पत्तिरियं आगच्चति स एव तु । कर्मानुश्रुतिशब्देभ्यः मोक्षोपाय विधेः पृथक् ॥ [323]