08 उपसंहारदर्शनाधिकरणम्

मूलम्

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि।

टीका

समर्थेऽपि हि सामग्रीदर्शनेन न कर्तृता । अद्वितीये ब्रह्मणि स्यात् मैवं क्षीरे यथा दधि ॥ [162]

मूलम्

देवादिवदपि लोके।

टीका

देवादयः स्वस्वलोके सृजन्ति विविधं यथा । ब्रह्मापि निजसङ्कल्पात् तनोति निखिलं तथा ॥ [163]