+मूलम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीमद्वाधूलकुलतिलक-श्रीमन्महाचार्य-प्रधानशिप्य-श्रीनिवासाचार्य-विरचिता
यतीन्द्रमतदीपिका