त्वयप्रगरणम्
अवदारिगै
नम् आसार्यर्गळ् इम्मन्द्रार्त्तत्तै विशदमाग अनुसन्दित्त प्रगारमाग “मन्दारम् त्रायदे” ऎऩ्गिऱ व्युत्पत्तियिऩ्बडिये अनुसन्दादावै रक्षिक्कैयाले मन्द्रशप्त वाच्यमुमाय्, वाक्यत्वयात्मगमागैयाले त्वयमॆऩ्ऱु तिरुनाम मुमाय्, शिष्टासारत्वारत्ताले मन्द्रसित्तमाऩ अर्त्तत्तुक्कु प्रमाणमुमाय्, इव्वर्त्त, निष्टरुडैय अनुष्टाऩरूबमायिरुक् किऱ त्वयम्, तिरुमन्द्रत्तिल् नमश्शप्तत्तिलुम् नारायणबदत्तिलुम् उक्तमाय् सगलशास्त्रदात्पर्यबूमिबूदमाऩ उबायाम्शत्तैयुम् उबेयाम्शत्तैयुम् विसदीगरिक्किऱदु
इप्पदत्वयत्तिलुम् सॊऩ्ऩ उबायोबेयङ्गळे सगलशास्त्र तात्पर्यमॆऩ्ऱु निर्णयित्तुत्तरुवार् आरॆऩ्ऩिल्**:** निऩ्ऱार् निऩ्ऱ निलैगळिले अव्वोरुक्कु रुसिविषयबूदमाऩ पुत्रबश्वन्नादिबुरुषार्त्तसित्तिक्कु सादन विशेषङ्गळै ऎऴुदिप् पोरुगिऱ सास्त्रन्दाऩे, “परीक्ष्य लोगान् कर्मसिदान् प्राह्मणो निर्वेदमायात्” “क्षरन्दि सर्वा वैदिक्या जुहोदि यजदिक्रिया**:, अक्षरम् न क्षरम् ज्ञेयम् प्रह्मा सैव प्रजाबदि:” ऎऩ्ऱु, अल्बास्तिरत्वादि, तोषबहुळमायिरुक्कै याले निर्वेदगोसरमागच् चॊल्लि, “निरञ्जन:** परमम् साम्यमुबैदि” “प्रह्मणो महिमानमाप्नोदि” “मम सादर्म्यमागदा**:, सर्क्केबि नोबजायन्दे प्रळये न व्यदन्दि स” “रसम् ह्येवायम् लप्त्वानत्ती, पवदि” “यत्र नान्यत् पश्यदि नान्यच्च्रुणोदिनान्यत्, विजानादि स पूमा” “निरस्तादिशयाह् लाद, सुगबावैगलक्षणाबेषजम् पगवत्प्राप्तिरेगान्दात्यन्दिगी मदा” “एदत् साम कायन्नास्ते, हावुहावु”, येन येन तादा कच्चदि तेन तेन सह कच्चदि” “इमम् मानवमा वर्त्तम् नावर्त्तन्दे” “न स पुनरावर्त्तदे, न स पुनरावर्त्तदे” “अनाव्रुत्तिश् शप्तादनाव्रुत्तिश्शप्तात्” आप्रह्म्बुवनाल् लोगा:** पूनरावर्त्तिनोर्जुन, मामुबेत्य तु कौन्देय पुनर्जन्म न वित्यदे” ऎऩ्गिऱबडिये, यावदात्मबावि अनुबवियानिऩ्ऱालुम्, अनुबूदाम्शम् अल्बमाय्, अनुबाव्याम्शम् “”यदो वासो निवर्त्तन्दे, अप्राप्य मनसा सह” ऎऩ्गिऱबडिये वाङ्मनस्सु कळुक्कु अविषयमाम्बडि निरवदिगवैबवत्तैयुडैत्ताय्, संसारम्, “पहुदा सन्दददु**:क्कवर्षिणि” ऎऩ्गिऱबडिये सुगलेशगन्दमिल्लादबडि निष्क्रुष्टदु:क्कमेयाय् इरुक्कुमाप् पोले, “नोबजनम् स्मरन्निदम् शरीरम्” ऎऩ्गिऱबडिये पूर्वानुबूद तु:**क्कस्म्रुदिक्कु अवगाशमिल्लादबडि, “ईऱिलिऩ्बत्तिरु वॆळ्ळम् याऩ् मूऴ्गिऩऩ्” ऎऩ्ऱु निष्क्रुष्टसुगावगाहनरूबमाय्, ऒरु कालत्तिले तोऩ्ऱि कालान्दरत्तिले कऴियुण्णुमदऩ्ऱिक्के पोक्यमाऩ अन्दप् परवस्तुवोडु पोक्तावाऩ तऩ्ऩोडु पोग वर्त्तगमाऩ अत्तेशत्तोडु वासियऱ अगालगाल्यमायिरुक्कै याले, अवैयुळ्ळदऩैयुम् अनुव्रुत्तमाय्, नेरे निष्क्रुष्ट माऩ सेदनऩुडैय स्वरूबत्तुक्कु अनुरूबमुमाय्, पगवत् कुणानुबवजनिदप्रीदिप्रेरिदमुमाऩ पगवत्कैङ्गर्यमे परमप्राप्य मॆऩ्ऱु सॊल्लुगैयालुम्, अदुक्कु मेले निरदियशमायिरुप्प तॊरु पुरुषार्त्तमुण्डाग श्रुदमल्लामैयालुम् उबेयमायऱु वदु पगवत्कैङ्गर्यम्।
अप्पडि परमप्राप्पमाऩ कैङ्गर्यत्तैप् पॆऱुगैक्कु सादऩमाग शास्त्रङ्गळिले ऎऴुदुगिऱ, “सत्यम् तबो तमश् शमो तानम् तर्म प्रजननमक्नयोक्निहोत्रम् यज्ञो मानसम् न्यास**:” ऎऩ्ऱाप् पोले सॊल्लुगिऱ सादन समूहङ्गळै “तस्मात् सत्यम् परमम् वदन्दि, तस्मात् तब:** परमम् वदन्दि” ऎऩ्ऱु ऎऩ्ऱुक्कॊऩ्ऱु उत्क्रुष्टमागच् चॊल्लि, ऎल्लात्तुक्कुम् मेले “तस्मान्न्यासमषाम् तबसामदिरिक्तमाहु” “न्यास इदि प्रह्मा, प्रह्मा हि पर**:** परो हि प्रह्मा, तानि वा एदान्यवराणि तबांसि न्यास एवात्यरेसयत्” ऎऩ्ऱु सर्वोत्क्रुष्टमाग न्यासशप्तवाच्य माऩ उबायविशेषत्तैच् चॊल्लि, तत्व्यदिरिक्तङ्गळैयडैय अबक्रुष्टमागच् चॊल्लुगैयालुम्, इदुक्कु मेले विलषणमा यिरुप्पदॊरु उबायविशेषत्तै ऎडामैयालुम्, अन्द कैङ्गर्य प्राप्तिक्कु उसिदमाऩ उबायमुम् नमश्शप्तोक्तमाऩ उबायमे आगैयाले, इवै सगलशास्त्रदात्पर्यङ्गळाऩ उबायो पेयङ्गळ्।
आग, इन्द शास्त्रत्तुक्कुत् तात्पर्य मायऱुवदु इङ्गु सॊऩ्ऩ उबायमुम् उबेयमुमागिल्, उबायान्दरङ्गळैयुम् उबेयान्दरङ्गळैयुम् उबबादिक्कैक्कु अडियॆऩ्ऩॆऩ्ऩिल्: शास्त्रमागिऱदु। “त्रैगुण्यविषया वेदा**:” ऎऩ्गिऱबडिये, पॆऱ्ऱदाय् अन्दबदिरादिगळाऩ विगलगरणरोडु पडुगरणरोडु वासियऱ वत्सलैयाय् इरुक्कुमाप्पोले, मादाबित्रुसहस्रङ्गळिऱ्काट्टिलुम् वत्सलदरमागैयाले, तम:**प्रगररोडु सत्वप्रगररोडु वासियऱ अवर्गळ् अबदे प्रव्रुत् तराय्, नसिक्कविड क्षममल्लामैयाले अव्वोरुडैय कुणानु कुणमाग पुरुषार्त्तङ्गळैयुम् तत्सादनङ्गळैयुम् उबदेशित्तुक् कॊळ्गॊम्बिले एऱुगैक्कु सुळ्ळिक्काल् नाट्टुवारोबादि, इव्वोमुगङ्गळाले तऩ्ऩुडैय तात्पर्याम्शत्तिले आरोबिक् कैक्काग प्रवर्त्तिप्पिक्किऱदागैयाले कुऱैयिल्लै।
अदावदु ऒरुवऩ्, तऩ्ऩुडैय कर्मविशेषत् ताले परहिंसै सादनमाग तरव्यार्जनम् पण्णुगैयिले रुसियुडैयऩाम्; अवऩुक्कु परमबुरुषार्त्तलक्षण मोक्ष स्वरूबत्तैयुम्, तत्सादनत्तैयुम् उबदेशित्ताल्, जीविक्कै यागादु। इवऩै अनादरिक्किल् अबदे प्रव्रुत्तऩाय् नष्टऩाम्। अदुक्काग इवऩुडैय रुच्यनु कुणमाग, “नी त्रव्यार्जनम् पण्णुगैक्काग वऴिबऱिक्कैयिले अन्वयिक्किल् अदु आयास सात्यमुमाय्, नी निऩैक्किऱ पलन्दाऩ् पाक्षिगमुमाय्, नरगो तर्क्कमुमायिरुक्कुम्; नाऩ् सॊल्लुगिऱ वऴिये इऴियिल् अव्वायाससात्यत्वादिगळिऩ्ऱियिले नी निऩैक्किऱ पलम् पॆऱलाम्; नी कणिसिक्किऱ परहिंसैयैयुम् कैविडवेण्डा” ऎऩ्ऱु श्येनविदियै उबदेसिक्कुम्। ‘आऩाल्, सेदमॆऩ्’ ऎऩ्ऱु इदिले इऴिन्दु इत्तै अऩुष्टिक्कुम्। अदु पोय् अनायासेन पलबर्यन्दमाऩवाऱे शास्त्रत्तिले ऒरु विश्वासविशेषम् पिऱक्कुम्। अत्ताले क्षीणबाबऩाम्। अन्द पाबक्षयत्ताले पिऱरैक्कॊऩ्ऱु वयिऱु वळर्क्कैयिल् रुसि कऴिन्दु, अहिंसात् मगमायिरुप्पदॊरु वऴियाले त्रव्यार्जनम् पण्णुगैयिले रुसि पिऱक्कुम्। अव्वळविले “वायव्यम् श्वेदमालबेद पूदिगाम:” “सित्रया यजेद पसुगाम:” “कारीर्या व्रुष्टिगामे यजेद” ऎऩ्ऱाप् पोले, ऐहिगबलसादऩङ्गळै विदिक्कुम्; इन्द ऐहिगबलमाऩ क्षेत्रादिगळिले, अल्बत्वबरिमिदगालवर्त्तित्वादिगळैक्कण्डु, पहुळमाय् सिरगालवर्त्तियाऩ पलत्तिले रुसियुण्डाऩबोदु “ज्योदिष्टोमेन स्वर्क्कगामो यजेद” ऎऩ्ऱाप् पोले स्वर्क्कादिसादनविशेषङ्गळै विदिक्कुम्। अवै तऩ्ऩिलुम्, “स्वर्क्केबि पादबीदस्य क्षयिष्णोर् नास्ति निर्व्रुदि:” “असन् दोषश्स पवदि त्रुष्ट्वा तीप्ताम् परश्रियम्” इत्यादि, कळिऱ् सॊल्लुगिऱबडिये, कर्मसात्यमागैयालुम्, कर्मक्षयत्तिले क्षीणमावदॊऩ्ऱागैयालुम्, इडैविडामल् पदनबयम् नडैयाडु कैयालुम्, परसम्रुत्ति पॊऱुक्कमाट्टादबडियाले उण्डदु उरुक्काट्टादे तऩक्कुण्डाऩ सुगम् कीऴ् अऱ्ऱुप्पोगैयालुम्, स्रुष्टि सम्हारादिगळुक्कुक् कर्मीबवित्तुप्पोरुम् तेशमागै यालुम् निर्विण्णऩाय्, तु**:**क्कङ्गळ् नेरागक् कऴलुगैयिले रुसि पिऱन्ददागिल् “योगिनामम्रुदम् स्तानम् स्वात्म सन्दोष कारिणाम्“ ऎऩ्गिऱबडिये आत्मप्राप्तिहेदुबूदमाऩ योगविशे षत्तै विदिप्पदु; अदु तऩ्ऩिलुम्, “तॆरिवरियवळविल्लाच् चिऱ्ऱिऩ्बम्” ऎऩ्गिऱबडिये प्राक्रुदविषय पोगत्तिऱ्काट्टिल् मिऩुङ्गियिरुन्ददेयागिलुम्, स्वात्मानुबवमात्रमागैयाले विदवाबोगत्तोबादि सङ्गुसिदमायिरुक्कुमॆऩ्ऱु, तत्सङ्गोस निबन्दऩमाऩ उबेक्षै पिऱन्ददागिल्, “आनन्दो प्रह्म” “आनन्दमय:” “आनन्दयादि” “आनन्दीबवदि” “विविलिऩ्बम् मिगवॆल्लै निगऴ्न्दऩऩ् मेविये” ऎऩ्गिऱबडिये, तऩ्ऩोडु किट्टिऩारैयडैय परमानन्दिगळागप् पण्णुम्बडि आऩन्दमयऩाऩ सर्वेश्वरऩैप् पॆऱुगैक्कु उबायमाऩ कर्मज्ञानादिसादद परम्बरैगळै विदिप्पदु; अन्द सादऩङ्गळुडैय तुष्करत्व साबायत्वसिरगाल सात्यत्व विळम्ब्यबलप्रदत्वात्यनुसन्दा ऩत्ताले इळैत्तवऩुक्कु, अन्द सादऩङ्गळुक्कु ऎदिर्त् तट्टायिरुक्कुम् सादऩविशेषत्तै विदिप्पदाय्प् पोरुगिऱ तागैयाले, परमबुरुषार्त्तलक्षणमोगत्तै विदिक्कलावदु – तत्व्यदिरिक्त सगलबुरुषार्त्तङ्गळिलुम् जूगुप्सै पिऱन्द वऩुक्कु, अन्द पुरुषार्त्तत्तुक्कु सादनमाऩ सरमोबायत्तै विदिक्कलावदु – मुमुक्षुवुक्कु संसारत्तिलुण्डाऩ पयमडैय इस्सादऩङ्गळिले उडैयऩायिरुक्कुमवऩुक्कु। आग, इवै यिरण्डुम् अन्दिगारिगळुक्कु उबदेशिक्कैक्कु योक्यदैयिल्ला मैयाले अदिगारिगळागैक्काग तत्तत्कुणानुगणमाऩ पुरुषार्त्त तत्सादऩङ्गळै विदिक्किऱदु।
पूर्वगण्डविवरणम्
आग, तिरुमन्द्रार्त्तत्तै विशदीगरिक्किऱ त्वयत्तिल् पूर्वार्त्तम् पदत्रयात्मगमाय्, “तस्मान् न्यास मेषाम् तबसामदिरिक्तमाहु” “मुमुक्षुर्वै शरणमहम् प्रबत्ये” “त्वामेव शरणम् प्राप्य निस्तरन्दि मनीषिण:” “सोहम् त्वाम् शरणमबारमप्रमेयम् सम्ब्राप्त:” “शरणम् तेव्रजम् विबो” शरण्यम् शरणम् पादो कोविन्दम् नावसीददि” “शरणम् व्रज” “मामेगम् शरणम् व्रज” इत्यादिळिले मुमुक्षुवुक्कुक् कर्त्तव्यमागच् चॊल्लप्पडुगिऱ प्रबत्तियैयुम्, प्रबत्तव्यविषयविशेषत्तैयुम्, अत्तै अच्चमऱ आश्रयिक्कलाम्बडि पण्णित् तरुम् पुरुषगार विशेषत्तैयुम् सॊल्लुगिऱदु।
श्रीशप्तार्त्तम्
अदिल्, पदत्रयात्मगमाऩ प्रदमबदत्तिल् श्रीशप्तम्, पुरुषगारत्तैच् चॊल्लुगिऱदु। उबायम् उबेयार्त्तमा यिरुक्कच्चॆय्देयुम्, व्युत्पत्तिवेळैयिऩ्ऱियिले अनुष्टाऩ वेळैयाय्, उबायानुष्टानानन्दरम् उबेयसित्तियागैयाले। प्रदमोबात्तमाऩवोबादि इव्वुबायस्वीगारत्तुक्कु मुऩ्ऩे वेणुमे सेरविडुम् पुरुषगारमुम्; आगैयाले प्रदमत्तिले पुरुषगारबावत्तुक्कु एगान्दमाऩ स्वबावविशेषङ्गळोडे कूडियिरुक्किऱ वस्तुविशेषत्तै निर्देसिक्किऱदु। श्रीशप्तम्।
अन्द स्वबावङ्गळावऩ**:-** पुरुषगारमाग निऩैक्किऱ वस्तुवैप् पऱ्ऱुम्बोदु वेऱॊरु पुरुषगारम् तेड वेण्डादबडि, इवऩोडे ऒरु सम्बन्द विशेषमुण्डागैयुम्, इवऩ् निऩैक्किऱ विषयत्तोडे सेर्क्कुम्बोदु इवऩ्ऱऩ्ऩो पादि, तऩक्कु वेऱॊरु पुरुषगारम् वेण्डादबडि अव्विषयत् तोडे ऒरु सम्बन्दविशेषमुण्डागैयुम्; आग, इरण्डुमिऱे पुरुषगारवस्तुवुक्कबेक्षिदम्। अवै इरण्डु स्वबाव विशेषत्तैयुम् “श्रिङ्–सेवायाम्“ ऎऩ्गिऱ तादुविले “श्रीयदे” “श्रयदे” ऎऩ्गिऱ व्युत्पत्तित्वयत्तालुमाग प्रगाशिप्पिक्किऱदु। व्युत्पत्तित्वयत्तालुम् “सेविक्कप्पडानिऩ्ऱाळ्; सेविया निऩ्ऱाळ्” ऎऩ्ऱु, सेवाविषयमायिरुक्कुम्; सेवैक्कु आश्रयमुमायिरुक्कुमॆऩ्गिऱदु। “ईश्वरीम् सर्वबूदानाम्” “अस्ये शाना जगद**:**” इत्यादिगळिऱ् सॊल्लुगिऱबडिये, पगवत् व्यदिरिक्त सगलबदार्त्तङ्गळुक्कुम् ईश्वरियायिरुक्कैयाले, तरिविदात्म वर्क्कत्तालुम् सेविक्कप्पडानिऱ्कुम्। आगैयाले सेवाविषयबू,तैयायिरुक्कक्कडवळ्, “विष्णुबत्नी” “विष्णोश् श्री:” “ह्रीश्स ते लक्ष्मीश्स पत्न्यौ” इत्यादिगळिऱ् सॊल्लुगिऱबडिये, पत्नीत्वेन ईश्वरऩुक्कु शेष पूदैयायिरुक्कैयाले, अवऩै सेवियानिऱ्कुम्। आगैयाले सेवैक्कु आश्रयमुमायिरुक्कुम्। आऩबोदिऱे कर्म कर्त्रुबाव विरोदमिऩ्ऱिक्केयॊऴिवदु। मादावागिल् प्रजैगळुक्कु स्वामिनि युमाय् पार्त्तावुक्कु शेषबूदैयुमायिऱे इरुप्पदु, “त्वम् मादा सर्वलोगानाम् तेवदेवोहरि: पिदा” ऎऩ्ऩक्कडवदिऱे। आग, मात्रुत्वत्ताले सेदऩरोडे नित्यसम्बन्दमुण्डागैयालुम्, पत्नीत्वेन ईश्वरऩोडे नित्यसम्बन्दमुण्डागैयालुम् पुरुषगारबूदै पिराट्टि ऎऩ्ऩुमिडत्तै व्युत्पत्तित्वयत्तालुम् सॊल्लिऱ्ऱायिऱ्ऱु।
पुरुषगारबावत्तुक्कु एगान्दमाग इवळुक्कुच् चॊऩ्ऩ उबयसम्बन्दत्तुक्कुमुण्डाऩ प्रयोजऩविशेषत्तैच् चॊल्लुगिऱदु; “च्रुणोदीदि श्री:” “श्रावयदीदि श्री:” ऎऩ्गिऱ निरुक्तम्, “श्रुणोदि” ऎऩ्ऱु, केट्कुमॆऩ्गैयाले, सेदनरो टुण्डाऩ पन्दगार्यत्तैच् चॊल्लुगिऱदु। “श्रावयदि” ऎऩ्ऱु, केट्पियानिऱ्कुमॆऩ्गैयाले ईश्वरऩोडुण्डाऩ पन्दगार्यत् तैच् चॊल्लुगिऱदु।
अदावदु**:-** इवऩ् “ईश्वरदत्वमिल्लै” ऎऩ्ऱु ऎऴुत्तिडुमॆऩ्ऱुम्, इवऩ् उरुमायादबडि इरामडमूट्टु वारोबादि, कण् काणामल् नोक्किप् पोरुवदु; करणगळेबर विदुरमाय् असित्कल्बमाय्क् किडक्क, अबेक्षानिरबेक्षमागवे तयमाऩमनावाय्क्कॊण्डु करणगळेबरङ्गळैक्कॊडुप्पदु; पिऩ्बु, इवऱ्ऱुक्कु प्रव्रुत्ति निव्रुत्ति शक्तियुण्डागैक्काग अनुप्रवे शिप्पदु; पिऩ्बु, असुर राक्षसादिगळ् कालिले तुगैयुण्णुम् पोदु, “नाट्टिल् पिऱन्दु पडादऩ पट्टु” रामक्रुष्णादि रूबेण मार्बिले अम्बेऱ्ऱु, ऎदिरिगळै इडऱिक्कॊडुप्पदु; “नम्मैप् पॆऱुगैक् कीडायिरुप्पदॊरु अऱिवुण्डामो” ऎऩ्ऩुम् नोयासैयाले, वेदङ्गळैयुम्, वैदिगरैयुम्। प्रवर्त्तिप्पित्तु, इवै पडुगिऱ नोवैक् कण्डु, इवर्गळिलुम् “प्रुसम् पवदि तु:क्किद:” ऎऩ्ऱु तिरुवुळ्ळम् मिगवुम् उडैगुलैप्पडुवदु; साद ऩङ्गळागक् कॊडुत्त करणगळेबरङ्गळे पादगङ्गळाऩाल्, अवऱ्ऱैक् कॊण्डु अद**:पदियामैक्काग, अवऱ्ऱै ऒत्तिट्टुवैप्पदु; पिऩ्बु, “स एगागी न रमेद” ऎऩ्ऱु नित्यविबूदि युक्तऩाऩ ताऩ् इवऱ्ऱैयॊऴियच् चॆल्लामैयुडम्बु वॆळुप्प ताम्बडियाऩ निरुबादिगबन्दमुम्, “रक्ष्याबेक्षाम् प्रदीक्षदे” ऎऩ्गिऱबडिये, इवै पडुगिऱ नोवु पॊऱुक्कमाट्टामैयाले “नाम् इऴिन्दु नोक्कुगैक्कु, सिऱिदु इडम् पण्णित् तरुवदु काण्!” ऎऩ्ऱु अवसरप्रदीक्षऩावदु; “अरि: प्राणान् परित्यज्य रक्षिदव्य:” ऎऩ्ऱु “नाऩ् अऴिन्देयागिलुम् आश्रिदरै रक्षिक्कक्कडवेऩ्” ऎऩ्बदु: “तोषो यत्यबि तस्यस्यात् न त्यजेयम् कदञ्जन” “समोहम् सर्वबूदेषु”** ऎऩ्ऩुम् स्वबावविशेषमुम्; एवमादिगळडैय आश्रयणीयऩाऩ सर्वेश्वरऩ् पक्कलिले समवेदमायिरानिऱ्कच्चॆय्देयुम्, अप्पडिप्पट्टिरुक्किऱ अवऩुडैय वात्सल्यश्तळमाऩ तिरुवुळ्ळत्तै, “क्रोद माहारयत् तीव्रम्“ ऎऩ्गिऱबडिये क्रोदत्तुक्कु इरैयाक्किक् कडल् कॊदित्ताप् पोले कॊदिक्कुम्बडि पण्णुवदु; “प्रियंवद:” ऎऩ्गिऱबडिये म्रुद सञ्जीविनियाऩ वागम्रुदत्तै “क्षिबामि” “न क्षमामि” “हन्याम्” ऎऩ्गिऱबडिये, विषदारै पोले श्रवणगडुगमाम्बडि पण्णुवदु; सर्वोज्जीवऩहेदुवाऩ अवऩुडैय तिव्यव्याबारङ्गळै नरगादिगळिले तळ्ळिक् कुट्टिक्कॊलैयाग निऱुत्तऱुत्तुत् तीर्त्तुगै यिले अदिक्रुदमाम्बडियुम्, अनादिगालम् पण्णिप्पोरुगिऱ पगवदबसार पागवदाबासारासह्याबसार नानाविदानन्दाबसारा नुसन्दानत्ताले कुडल् करिन्दु अनादिगालम् कर्मङ्गळै निऱुत्तऱुत्तुत् तीर्त्तुप्पोरुगिऱ अवऩै आश्रयिक्कप् पुगुगिऱदु; “अवऩ् उदिरक्कै कऴुवादबडि पण्णिप्पोन्द नाऩ् आश्रयिक्कप् पुगुगिऱेऩ्; अदुक्कुक् कैदॊडुमाऩ कर्मम् इलच्चिऩैप्पडिये कुऱियऴियामल् किडक्किऱदु।” ऎऩ्गिऱ पयादिशयत्ताले तेङ्गि, संसारत्तिल् वॆम्मैयुम्, पगवत्विषयत्तिल् वैलक्षण्यमुम् वडिम्बिडुगैयाले पण्डुबोले आश्रयणविमुगऩागमाट्टादे, तुष्करत्वादिगळाले सादनान्दरङ्गळिल् कालिडक्कूसि, पुऱम्बे पोक्कडियऱ्ऱुत् तॆगिडाडुगिऱ इच्चेदनऩ् ‘ईच्वरऩ् तिरुवुळ्ळत्तिल् नडैयाडुगिऱ अऴल् तीयै आऱ्ऱि, नम्मैच् चेरविडुगैक्कु नम्मोडुम् अवऩोडुम्, निरुबादिगसम्बन्दत्तै उडैयळाय्, “न कच्चिन् नाबरात्यदि” ऎऩ्ऩुमिवळैयॊऴियप्पुगुवासलिल्लै ऎऩ्ऱु कागव्रुत्तान्दादिमुगत्ताले अऱुदियिट्टु, “प्रणिबादप्रसन्ना हि मैदिली जनगात्मजा“ ऎऩ्ऱु पुरुषगारनिरबेक्षमाग अञ्जलिमात्र सुलबैयाऩ इवळै वन्दु किट्टि, “मादर् मैदिलि राक्षसीस् त्वयि तदैवार्त्रा परादास् त्वया रक्षन्द्या पवनात्मजाल्लगुदरा रामस्य कोष्टी क्रुदा” ऎऩ्गिऱबडिये, “पुऱम्बुळ्ळ पॊरुत्तमडैय अऱ्ऱु, ईच्वरऩुक्काळागादबडि, पूर्वाबरादत्ताले अञ्जिऩ ऎऩक्कु निरुबादिगजननियाऩ तेवरीर् तिरुवडिगळॊऴियप् पुगलिल्लै, इऩि नाऩ् ईश्वरऩुडैय इरक्कत्तुक्कु इरैयाय् रक्षिदऩादल्; अवऩुक्कु स्वादन्द्र्य पात्रमाय् नाशत्तोडे तलैक्कट्टुदलॊऴिय इळैप्पाऱुगैक् किडमिल्लादबडि अनन्यगदि; इऩि, अडियेऩुक्कु हिदमिऩ्ऩदॆऩ् ऱऱिन्दु रक्षित्तरुळुगै तेवरीरुक्के परम्।” ऎऩ्ऱु इवऩ् सॊऩ्ऩ वार्त्तैयैक् केट्कैयुम्;
अदुक्कु मेले वॆन्नीरुक्कुक् कुळिर्नीर् पोले निरङ्गुशस्वादन्द्र्यत्ताले “अबिद: पावगोबमम्” ऎऩ्गिऱबडिये अनबिबवनीयऩाऩ ईच्वरऩैत् तऩ्ऩुडैय पोक्य तादिशयत्ताले पदमाक्कि “नायन्दे**!** इच्चेदनऩै अङ्गीगरित्तरुळीर्” ऎऩ्ऩुम् “आवदॆऩ्; ‘श्रुदिस्स्म्रुदिर् ममैवाज्ञा’ ऎऩ्ऱु नम्मुडैय आज्ञारूबमाऩ शास्त्रमर्यादैयै अदिलङ्गित्तु नम् नॆञ्जु पुण्बडुम्बडि तीरक्कऴिय अबरादम् पण्णिप्पोन्दव ऩल्लऩो**?** इवऩै अङ्गीगरिक्कैयावदॆऩ्**?” ऎऩ्ऩुम् ईश्वरऩ्; “अवऩुडैय पूर्वाबरादङ्गळै उम्मुडैय पॊऱैक्किलक्काक्कि रक्षित्तरुळीर्” ऎऩ्ऩुम् पिराट्टि; “पॊऱैयै नोक्कुगैक्काग शास्त्रमर्यादैयैक् कुडनीर् वऴियवो” ऎऩ्ऩुम् ईच्वरऩ्; “शास्त्रमर्यादैयै नोक्कुगैक्काग उम्मुडैय स्वाबाविग माऩ क्षमादत्वत्तैक् कुडनीर् वऴियवो” ऎऩ्ऩुम् पिराट्टि; “क्षमैयै नोक्किल्, शास्त्रमर्यादै, कुलैयुम्; शास्त्र मर्यादैयै नोक्किऩाल् क्षमादत्वम् कुलैयुम्; इरण्डुम् कुलैयादॊऴिय वेण्डुम्; सॆय्यप्पडुवदॆऩ्?” ऎऩ्ऩुम् ईश्वरऩ्, “किङ्गर्त्तव्यदागुलऩायिरुन्दाल् अत्तऩैये; अवै इरण्डुम् कुलैयादबडि वऴि सॊल्लुगिऱेऩ्; अप्पडिये सॆय्दरुळीर्।” ऎऩ्ऩुम् पिराट्टि; “इरण्डुम् कुलैयामल् इच्चेदनऩै नोक्क वऴियुण्डा मागिल् नमक्कुप् पॊल्लादो?** सॊल्लिक्काण्” ऎऩ्ऩुम् ईश्वरऩ्; “आऩाल्, शास्त्रमर्यादैयै विमुगर् विषयमाक्कुवदु; उम्मुडैय क्षमैयै अबिमुगविषयमाक्कुवदु; इरण्डुम् जीवित्तदायऱुम्” ऎऩ्ऩुम् विषयविबागम् पण्णिक्कॊडुक्कुम् पिराट्टि; अत्तैक्केट्टु “अऴगिय विबागम्**!**” ऎऩ्ऱु इच्चेदनऩै अङ्गिगरित्तरुळुम् ईश्वरऩ्; आग, इप्पडि साबरादजन्दुवै ईश्वरऩ् अङ्गीगरित्तरुळुम्बडियाऩ वार्त्तैगळैक् केट्पित् तरुळुगैयुम्।
मदुप्पिऩ् अर्त्तम्
आग, पुरुषगारत्वसमर्प्पगमाऩ स्वबाव विसेषङ्गळुम्, तत्कार्यङ्गळुम् तर्मिक्राहगमाऩ श्रीशप्तत्ताले सॊल्लिऱ्ऱायिऱ्ऱु। इप्पडि, पुरुषगारबूदैयायऱ्ऱालुम् इवळ् असन्निहिदैयायिरुक्कुमागिल्, “सञ्जलम् हि मन:” “सलसित्तम्”
“निऩ्ऱवा निल्ला नॆञ्जु” ऎऩ्गिऱबडिये, सूऱाव(ऴि)ळिक्काऱ्ऱुप् पोले सुऴऩ्ऱु वरुगिऱ इस्संसारि सेदनरुडैय नॆञ्जु तळमाग अङ्गुरित्त रुसियागैयाले, क्षणबङ्गुरैयायिरुक्कु मागैयाले, अदु तीवदऱ्कु मुऩ्ऩे ईश्वरऩै आश्रयिक्कैक्कु विरगऱ्ऱुप् पऴैय कुरुडे आय्विडुम् ऎऩ्गिऱ शङ्गैयिले, रुसि पिऱन्दबोदे आश्रयिक्कलाम्बडि आश्रयणीयवस्तुवोडे इवळ् नित्यसम्युक्तैयाय् इरुक्कुम् ऎऩ्गिऱदु – मदुप्पु।
इम्मदुप्पु, ‘नित्ययोगे, मदुप्’ आगैयाले इवळ् नित्यानबायिनियाय् इरुक्कुमॆऩ्गिऱदु। अदुक्कु हेदु ऎऩ्ऩॆऩ्ऩिल्**:** ज्ञानानन्दलक्षणमाऩ पगवत्स्वरूबत्तुक्कु ज्ञानानन्दलक्षणमाऩ आत्मस्वरूबत्तिऱ्काट्टिल् व्यावर्त्तग माऩ हेयप्रत्यनीगत्वविबुत्वशेषित्वादिगळोबादि, श्रिय**:**पदित् वमुम्, मरुदुबादानगमाऩ कडगरगादिगळिल् प्रुदुबुत्नोदरागार रूबैयाऩ कडत्वजादि कडत्तुक्कु करगादिव्याव्रुत्तियैप् पण्णु किऱवोबादि, व्याव्रुत्तियैप् पण्णित्तरुम्बडि, स्वरूबनिरूबग पूदैयागैयालुम्, स्वाबाविगमागवुम् ऒळबादिगमागवुम् पगवत् सारूप्यम् पॆऱ्ऱिरुक्किऱ नित्यरुडैयवुम् मुक्तरुडैयवुम् विक्रहङ्गळिऱ्काट्टिल् व्याव्रुत्तमाम्बडि, “श्रीवत्सवक्षा:” ऎऩ्गिऱबडिये, असादारणदिव्यमङ्गळविक्रहत्तुक्कु निरूबगबूदै यागैयालुम्, ऒरु मिदुऩविषयगिञ्जित्कारत्तै यॊऴियिल्, क्षणगालमुम् तरिक्कमाट्टादबडियाऩ नित्यरैयुम् मुक्तरैयुम् नित्यगैङ्गर्यम् कॊळ्ळुगैक्काग। “श्रिया सार्त्तमास्ते” ऎऩ्गिऱबडिये निरन्दरसम्श्लेषम् पण्णिक्कॊण्डिरुक्कै यालुम्, विबवादिगळिलुम् वन्दाल्, “तेवत्वे तेवदेहेयम् मनुष्यत्वे स मानुषी, विष्णोर् तेहानुरूबाम् वै करोत्येषात्मनस् तनुम्” ऎऩ्गिऱबडिये अव्वो अव्वो अवदारसजादीयमाऩ विक्रहबरिक्रहम् पण्णिवन्दु अवदरिक्कै यालुम्, अदुक्कु मेले “अगलगिल्लेऩिऱैयुम्” ऎऩ्ऱु मार्बिले इरुन्दु मडलॆडुक्कुम्बडि पगवत्पोगत्तिले आऴङ्गाऱ्पट्टु, “जलान् मत्स्याविवोत्त्रुदौ” ऎऩ्गिऱबडिये क्षणगाल विश्लेषासहैयाय् इरुक्कैयालुम्, “स्ववैश्वरूप्येण सदानुबूदयाप्यबूर्ववत् विस्मयमाददानया” ऎऩ्गिऱबडिये पगवदनुबवावगाहनम् पण्णि नित्यमुक्तसङ्गङ्गळ् “स एगदा पवदित्विदाबवदि, त्रिदाबवदि, शददाबवदि, सहस्रदाबवदि” ऎऩ्ऱु, अऩेगसरीरबरिक्रहम् पण्णि निरन्दरानुबवम् पण्णि ऩालुम्, “निरवत्य: पर: प्राप्ते:” ऎऩ्गिऱबडिये अनुबूदाम्शम् अल्बमाय्, अनुबाव्याम्शमे अबरिच्चिन्नमाम्बडियाऩ पॆरिय वैबवत्तैयुडैय ताऩुम् तऩ्ऩुडैय ज्ञानशक्त्यादिगळै युम्, स्ववैश्वरूप्यत्तैयुम् नेर्न्दु ऒरुगालगलैगदेशमुम् मलडु पऱ्ऱादबडि निरन्दरानुबवम् पण्णानिऩ्ऱालुम्, आऩैक्कुक् कुदिरै वैत्तु अन्द वैश्वरूप्यानुबवमडैय पोगोबोत् कादगेळीसुळगिदमाम्बडि पण्णवऱ्ऱाऩ अवळुडैय निरवदिग पोक्यदादिशयत्ताले मार्बिले इरुत्ति मडलॆडुक्कुम्बडि क्षणगालमुम् विरहासहऩागैयालुम्, इवळ् नित्यसम्युक्तै यायिरुक्कुम्।
“श्रीयदे” ऎऩ्गिऱ व्युत्पत्तियाले त्रिविदात्म वर्क्कत्तिऱ्काट्टिल् यावरुम् सॊल्लिऱ्ऱु। मदुप्पाले अल्लाद नाच्चिमारिऱ्काट्टिल् व्याव्रुत्ति सॊल्लिऱ्ऱु। अल्लादवर्गळुक्कु नित्यसम्योगहेदुबूदङ्गळाऩ स्वरूबनिरूबगत्वादिग ळिल्लैये। आग इवळ् सॊऩ्ऩदॊऩ्ऱै मेल् विऴुन्दु केट्कुम् पडियाऩ इवाऩडुण्डाऩ निरुबादिगबन्दत्तालुम्, नित्यानबायिनि याय् निऩ्ऱु, “अल्लिमलर्मगळ् पोगमयक्कुक्कळागियुम् निऱ्कुम्” ऎऩ्ऩुम्बडि पण्णुम् तऩ्ऩुडैय वाल्लप्यादिशयत्तालुम् निरुत्तमाम्बडियाऩ तऩ्ऩुडैय उक्तिविशेषङ्गळालुम्, अवऩुडैय स्वादन्द्र्यत्तै आऱ्ऱिच्चेरविड क्षमैयागै यालुम्, पुरुषगारबावम् सॊल्लिऱ्ऱायिऱ्ऱु –
श्रीमन्नारायणसरणौ” ऎऩ्ऱु उबायदया वक्ष्यमाणऩाऩ नारायणऩुक्कु विशेषणमाग श्रीमत्तैयैच् चॊल्लानिऩ्ऱाल्, नारायणशप्तत्तिऩाल् सॊल्लप्पुगुगिऱ कुणविशेषङ्गळ् विशेषणत्वेन उबाय शरीरत्तिल् अन्विदमागिऱवोबादि, इवळुम् उबायावयवमाग प्राप्तैयुमाय्, मादाबिदाक्कळ् इरुवरुम् सेरविरुन्दु प्रजारक्षणम् पण्णुगै प्राप्तमुमाय्, अदुक्कु मेले “वेरि माऱाद पूमेलिरुप्पाऩ् विऩै तीर्क्कुम्” ऎऩ्ऱु उबायक्रुत्यमाऩ विरोदिनिवर्त्तगत्वम् इव्वर्त्तत्तिले निष्टराऩ नम्माऴ्वार् तिरुवुळ्ळत्तालुमुण्डाय्, प्रदेशान्दरङ्गळिल् इवळैप् पुरुषगारमाग निऩैत्तुच् चॊल्लुगिऱार्गळॆऩ्गिऱ अवैयुम् उबायबावत्तिले अन्वयिप्पिक्क योक्यमुमाय्, अदुक्कु मेले “अरि प्राणान् परित्यज्य रक्षिदव्य:” ऎऩ्ऱु मेले अनुष्टिक्कप्पुगुगिऱ प्रबत्तिदाऩे, पुरुषगारक्रुत्यत्तैच् चॆय्य वऱ्ऱागैयालुम्, माट्टादागिल्, इवळ् स्वादन्द्र्यत्तै आऱ्ऱिच् चेरविड, उबायबूदऩाऩ ईच्वरऩ् रक्षिक्क अमैन्दिरुक्क उबायान्विदमाऩ इवऩुडैय प्रबत्त्यनुष्टाऩम् निष्पलमाम् पडियुमायिरुक्क, इवळुक्कु उबायशरत्तिले अन्वयमिल्लै, पुरुषगारत्तिले ऎऩ्ऱु ऒदुक्कित् तरुवार् आरॆऩ्ऩिल्**:**
विशेषणत्वमुण्डेयागिलुम्, विशेषण पूदमाऩ कुणविशेषङ्गळोबादि, उबायोबयोगित्वम् अवळुक्किल्लामैयालुम्, समाश्रयणैगान्दमाऩ सौशील् यादि, कुणोदयविरोदियाऩ स्वादन्द्र्यत्तैप् पुरुषगारबूदै याऩ इवळ् आऱ्ऱिऩालुम्, अवऩ् कार्यम् सॆय्युम्बोदैक्कु “रक्ष्या पेक्षाम् प्रदीक्षदे“ ऎऩ्गिऱबडिये उबायप्रार्त्तऩा रूबमाऩ प्रबत्ति वेण्डुगैयालुम्, “विऩैदीर्क्कुम्” ऎऩ्गिऱ इडम् “कळैवाय् तुऩ्बम् कळैयादॊऴिवाय् कळैगण् मऱ्ऱिलेऩ्” ऎऩ्गिऱवरुडैय उक्तियागैयाले, इत्तिरुवाय्मॊऴि अनुसन्दित् तवर्गळ् पक्कल् इवळुक्कुण्डाऩ आदरादिशयप्रगाशगमागै यालुम्, इवळुक्कुप् पुरुषगारबावत्तिले नोक्कागक्कडवदु।
इवळुक्कु, उबायबावत्तिल् अन्वयमुण्डागिल्, सादनबूदमाऩ कर्मज्ञानादि,कळुक्कु “पलमद:” “स प्रीदोलम् पलाय” ऎऩ्ऱु, आरादनप्रीदऩाऩ ईश्वरमुगत्ताले इष्टानिष्ट प्राप्तिबरिहाररूबमाऩ पलसित्ति इवळालेयादल्, अङ्ङऩऩ्ऱि यिले पलोबबादनहेदुवाऩ ज्ञानशक्त्यादिगळुक्कु उत्पादगैयाद लागवेण्डुम्। ताऩ् पलप्रसादगैयागिल्, “यस् सर्वज्ञस् सर्ववित्” “परास्य शक्तिर्विविदैव श्रूयदे स्वाबाविगी ज्ञानबलक्रिया स“ “तेजोबलैश्वर्यमहावबोद सुवीर्यशक्त्यादि, कुणैगरासि**:**” ऎऩ्ऱु श्रुदिस्म्रुदिगळिल् ईश्वरऩुक्कुच् चॊल्लुगिऱ ज्ञान शक्त्यादिगुण विशेषङ्गळिऩ्ऱियिले ऒऴियवेणुम्। उण्डागिल् इवळै यॊऴियवे ईश्वरऩ्ऱाऩे कार्यम् सॆय्य क्षमऩे। अक्कुणङ् गळै उत्पादिक्किऱाळागिल् कुणङ्गळुक्कु स्वाबाविगत्वमिऩ्ऱियिले ऒऴियुम्,
सौशील्यादिगळोबादि तिरोहिदमाऩ वऱ्ऱै प्रगाशिप्पिक्किऱाळॆऩ्ऩिल्; ऐगत्स्रुष्टिस्तिदिसम्हा रादिगळिले इडैविडामल् विनियोगङ्गॊण्डु पोरुगिऱ ज्ञानशक्त्यादिगळुक्कु, सौशील्यादिदिरोदायगमाऩ स्वादन्दर्यत्तोबादि ऒरु तिरोदानमिल्लैये उण्डागिल् स्रुष्ट्यादिगळ् नडवादॊऴियवेणुम्। सर्वदा अन्विदैया मागिल् स्वविरोदिनिव्रुत्तियिल् “तत् तस्य सत्रुशम् पवेत्” ऎऩ्ऱिरुक्कक् कूडादे। कुणविशेषङ्गळे अमैगैयऩ्ऱो, “आशंसेयम् हरि श्रेष्ट्ट क्षिप्रम् माम् प्राप्स्यदे पदि**:। अन्दरात्मा हि मे शत्तस् तस्मिम्श्स पहवो कुणा:**” ऎऩ्ऱु तऩ् पक्कल् अनन्योबायत्वमुम् अवऩ् पक्कल् कुणविशेषङ्ग ळुमे पलसित्तिक्कुम् अबेक्षिदमागत्ताऩ् अऱुदियिट्टु वैत्तदु।
नाम् उबायमाग यादॊरु वस्तुवै स्वीगरिक्किऱोम्; अव्वस्तुवुक्कु इवळ् स्वरूबम्, निरूबगमागै याले, प्रणवत्तिल् प्रदमबदत्तिऱ्पोले “यत्यबि सच्चित्त**:” ऎऩ्गिऱ कुणसित्तिन्यायत्ताले, अवर्जनीयमाय् अन्वयियादो?** ऎऩ्ऩिल्**:** स्वरूबनिरूबगत्वेन अवर्जनीयबन्दमुण्डेयागिलुम्, उबायदसैयिल्, कण्डुगॊळ्वदॊरु प्रयोजनमिल्लामैयाले, स्वरूबनिरूबगङ्गळाऩ ज्ञानानन्दङ्गळोबादियुम् स्वरूबाश्रय माऩ कुणान्दरङ्गळोबादियुम् कुमरिरुन्दु पोमत्तऩै।
इवऱ्ऱुक्कु प्रयोजऩमिऩ्ऱिक्के ऒऴिगैक्कु हेदु अवऩुडैय नैरबेक्ष्यमागिल्, सिल कुणविसे षङ्गळ् उबायदया अन्वयिक्किऱबडि ऎऩ्ऩॆऩ्ऩिल्**:** अवै कार्योबयोगियागैयालुम्, कुणत्वेन अप्रुदक्पुत्तिप्रव्रुत्तिग मागैयालुम्, कुणिगुणत्वारा कार्यम् सॆय्गै नैरबेक्ष्यत् तुक्कुक् कुऱैयिल्लामैयालुम्, अवऱ्ऱुक्कुत् तट्टिल्लै। इवळ् कार्यानुबयुक्तैयागैयालुम्, त्रव्यत्वेन प्रुदक्पुत्ति प्रव्रुत्ति योक्यदैयुण्डागैयालुम्, अत्ताले उबाय नैरबेक्ष्यत् तुक्कुक् कॊत्तैयायऱुगैयालुम्, उबायबावत्तिल् अन्वयमिल्लै। आगैयाले, शेषित्वदशैयिलुम् प्राप्यत्वदसैयिलुम् ऒरु मिदुऩमेयाग वेण्डिऩवोबादि, उबायदसैयिले स्वेदरसगल सहायासहमायिरुक्कैयाले, इवळुक्कु उबायबावत्तिल् अन्वयमिऩ्ऱियिले पुरुषगारबावत्तिलेयागक्कडवदु।
इच्चेदनऩोट्टै सम्बन्दम्, ईश्वरऩुक्कुम् पिराट्टिक्कुम् ऒत्तिरुक्क, अवऩ् पुरुषगारत्वारा समाश्रयणीयऩागैक्कुम्, इवळ् पुरुषगारबूदैयागैक्कुम् हेदु ऎऩ्ऩॆऩ्ऩिल्**:** अवऩ् पुरुषोत्तमऩाय्, पुंस्त्वप्रु युक्तमाय् वरुम् काडिऩ्यम् नडैयाडुगैयालुम्, “तेवदोवो हरि: पिदा” ऎऩ्गिऱबडिये पित्रुत्वप्रयुक्तमाय् वरुम् हिदबरत्वत् तालुम्, अदुक्कु मेले स्वेदरसगलबदार्त्त सार्त्त निरुबादिग निर्वाहगऩागैयाले “तह**:** पस” ऎऩ्ऩुम्बडियाऩ क्रौर्यत् तालुम्, अवऩै आश्रयिक्कुम्बोदु पुरुषगारत्वारा आश्रयिक्क वेण्डुम्। इवळ् नारीणामुत्तमैयागैयाले, स्त्रीत्वप्रयुक्त माय् वरुम् मार्दवत्तालुम्, “त्वम् मादा सर्वलोगानाम्” ऎऩ्गिऱबडिये मात्रुत्वप्रयुक्तमाऩ वात्सल्यादिशयत्तालुम्, तत्तत्कर्मानुगुणनिर्वहणमिल्लामैयाल् वरुम् मादुर्यत् तालुम्, अवऩिऱ्काट्टिल् इवळुक्कु नॆडुवासियुण्डागैयाल् इवळ् पुरुषगारबूदैयागक्कडवळ्।
नारायणबदार्त्तम्
आग श्रीमत्पदार्त्तत्ताले आश्रयणै कान्दमाऩ विलक्षणबुरुषगारयोगम् सॊल्लिऱ्ऱायिऱ्ऱु। अऩन्दरम्, नारायणबदम्, इच्चेदनऩुडैय पूर्वाबराददर्शऩत् ताले कडल् कॊदित्ताप्पोले, स्वाबाविगमाऩ सौशील्यादि कळ् तलैसायुम्बडि अत्युन्नदमाऩ स्वादन्द्र्यत्तै आऱ्ऱि, पुरुषगारबूदैयाऩ पिराट्टि उत्पवित्त वात्सल्यादिगुणविशे षङ्गळैच् चॊल्लुगिऱदु। स्वादन्द्र्याबिबूदमाऩ कुणोदय मिऱे, पुरुषगारगार्यमायऱुवदु।
इन्द कुणोदयत्तुक्कुप् पुरुष काराबेक्षैयुण्डागिल्, उबायम् सात्यमुमाय्, साबेक्षमुमाम्। अनुत्पूदमाऩ कुणङ्गळ् उत्पूदङ्गळागिऱदागैयाले, उबायत् तुक्कु सात्यत्वमुण्डाम्; उबायस्वरूबोत्पत्तिक्कु सहगारि साबेक्षत्वमुण्डागैयाले, पक्तियोबादि अङ्गसाबेक्षत्व मुमाम्, स्वरूबगदमाय् तिरोहिदमाय्क् किडन्दत्तै प्रगाशिप्पिक्कुङ्गाट्टिल् पुरुषगारत्तुक्कु अङ्गसादनत्वम् उण्डामो**?** ऎऩ्ऩ ऒण्णादबडि, आत्मदर्ममाऩ पक्ति विशेषत्तुक्कु प्रगाशगमाऩ कर्मयोगादिगळै अङ्गसादन मागच् चॊल्लानिऩ्ऱदु। अदुक्कुमेले, आत्मदर्ममाय् अप्रगाश माऩ अबहदबाप्मत्वादि, कुणङ्गळैप् प्रगाशिप्पिक्किऱ ईच्वरऩुक्कु प्रदाऩसादनत्वव्यवहारम् उण्डागानिऩ्ऱदु। आगैयाले उबायान्दरव्याव्रुत्तिरूबमाऩ सित्तत्व नैरबेक्ष्यङ्गळ् इरण्डुम् कुलैयुमे ऎऩ्ऩिल्**:** उबायमावदु**:-** इष्टानिष्टप्राप्तिबरिहारगरमाय् इरुप्पदॊऩ्ऱाय्, अप्पडिप्पट्ट उबायमावदु, ज्ञाऩशक्त्यादि कुणविसिष्टऩाऩ ईश्वरऩागै याले वात्सल्यादिगुणङ्गळुक्कु उबायत्वमिल्लै; उळ्ळदु। आच्रयणैगान्ददैये। आगैयाले उबायबूदमाऩ ज्ञाऩ शक्त्यादिगळुडैय उत्पत्यादिगळुक्कुप् पुरुषगाराबेक्षै इल्लामैयाले, उबायान्दरव्याव्रुत्तिरूबमाऩ सित्तत्वत्तुक् कुम् निरबेक्षत्वत्तुक्कुम् ऒरु कुऱैयिल्लै। आगैयिऱे “माम्” ऎऩ्गिऱ स्वीगार्य विषयत्तिले स्वीगारोबयोगियाऩ सौशील्यादिगळै अनुसन्दित्तु, “अहम्” ऎऩ्गिऱ पाब विमोसगऩ् पक्कलिले ज्ञानशक्त्यादिगळै अनुसन्दित्तदु।
वात्सल्यमावदु**:-** “वत्सम् लालयदि” ऎऩ्गिऱ व्युत्पत्तियाले। अऩ्ऱीऩ्ऱ कऩ्ऱिऩ्बक्कल् ताय् पण्णुम् व्यामोहम्। अदावदु**:-** सुवडुबट्ट पुल्लैयुम् काऱ्कडै कॊळ्ळुम् तशैयिलुम्, तऩ् कडैयिऩिऩ्ऱुम् पुऱप्पट्ट कऩ्ऱिऩुडैय अळुम्बु नाऱ्ऱत्तैये तऩक्कु पोक्यमाग स्वीगरित्तुत् तऩ्ऩुडैय क्षीरत्ताले अत्तै तरिप्पिक्कुमाप् पोले, “तोषो यत्यबि तस्य स्यात्” ऎऩ्गिऱबडिये आश्रिद कदमाऩ तोषङ्गळैत् तऩ् पेऱाग मेल्विऴुन्दु पोक्कित् तऩ् कुणङ्गळाले अवर्गळै तरिप्पिक्कै। आत्मगुणानुसन्दाऩ मागैयाले, आश्रयणानन्दरम् वरुम् पाबविमोसऩ व्याबारत् तोडु विरोदम् पिऱवादु।
स्वामित्वमावदु**:-** इन्द वात्सल्यत्तुक्कु ऊऱ्ऱाय्, “ईच्वरप्राप्ति आत्मावुक्कऩ्ऱु; आत्मप्राप्ति ईश्वरऩुक्कु” ऎऩ्ऩुम्बडि इच्चेदनवस्तुवै उडैयऩागै, उडैयाऩिऱे उडैमैयैप् पॆऱुगैयिले यत्ऩम् पण्णुवाऩ्।
वत्सलऩुमाय् वगुत्तवऩुमायिरुन्दालुम्, “तमस: परस्तात्” “रजस्: परागे” ऎऩ्गिऱ तेशविशेषत्तिले, “अवाक्यनादर:” ऎऩ्गिऱबडिये, तऩ्ऩुडैय विश्रुङ्गलिदमाऩ ऐश्वर्यमडैयत् तोऱ्ऱुम्बडि इरुक्कुमागिल्, इत्तेशत्तिले अदिक्षूत्रऩाऩ इच्चेदनऩाले आच्रयिक्क ऒण्णादे**?** ऎऩ्ऩवेण्डादबडि, “महदो मन्दैस्सह नीरन्द्रेण सम्श्लेषस्वबाव: शीलम्” ऎऩ्ऱु पॆरियऩाऩ ताऩ् तऩ्ऩैत् ताऴविट्टु, “हे! क्रुष्ण! हे! यादव! हे! सगे” ऎऩ्ऩलाम्बडि सिऱियारोडे ऒरु नीरागक् कलन्दु परिमाऱुगैयुम्, परिमाऱानिऩ्ऱाल् “आत्मानम् मानुषम् मन्ये रामम् तशरदात्मजम्“ ऎऩ्गिऱबडिये, तऩ् वैबवम् तऩ् तिरुवुळ्ळत्तिऱ् पडादबडि परिमाऱुगैयुम् सॆळशील्यमावदु।
इऩि, ऒरु तेशगालविप्रगर्षादिगळाले निऩैत्तबोदु आश्रयिक्कै अशक्यमायिरुक्कैयऩ्ऱियिले, ऎप्पोदुम् ऎल्लारालुम् आश्रयिक्कलाम्बडि। अर्च्चावदार सुलबऩागै – सौलप्यमावदु। परमबदम्, क्षीराप्ति तॊडक्क माऩवै, तेशविप्रगर्षत्ताले आश्रयिक्कवॊण्णादु। विबवादिगळ् इदानीन्दनर्क्कु कालविप्रगर्षत्ताले आश्रयिक्क वॊण्णादु। अन्दर्यामित्वादिगळ् असक्षूर्विषयमागयाले आश्रयिक्कवॊण्णादु। इऩि, इन्द कालविप्रगर्षत्ताले वरुम् कुऱैयुमिऩ्ऱियिले, तेशविप्रगर्षत्ताले वरुम् कुऱैयुमिऩ्ऱि यिले, असक्षूर् विषयत्वत्ताल् वरुम् कुऱैयुमिऩ्ऱियिले, “पिऩ्ऩाऩार् वणङ्गुम् सोदित् तिरुमूऴिक्कळम्” ऎऩ्गिऱबडिये सर्वसमाश्रयणीयमायऱुवदु, उगन्दरुळिऩ निलमेयागैयाले सर्वसौलप्यम् पूर्णमायिरुप्पदु अर्च्चावदारत्तुक्के।
तऩ् तोषङ्गण्डु इऱायामैक्कु, ,स्वामित्वत्तै अनुसन्दिक्कवेणुम्। अवऩ् अप्राप्तऩॆऩ्ऱु इऱायामैक्कु, स्वामित्वत्तै अनुसन्दिक्कवेणुम्। मेऩ्मै कण्डु इऱायामैक्कु सौशील्यत्तै अनुसन्दिक्कवेणुम्। अदीन्द्रियऩॆऩ्ऱु इऱायामैक्कु सौलप्यत्तै अनुसन्दिक्क वेणुम्। तऩ्ऩुडैय तोषमादल्; अवऩुडैय अप्राप्तियादल्; अवऩ् मेऩ्मैयादल्; अवऩ तीन्द्रियत्वमादल्; इवै, नॆञ्जिले नडैयाडिल्, आश्रयिक्क योक्यदै यिल्लामैयाले, अवऱ्ऱुक् कॆदिर्त्तट्टाय्, आच्रयणैगान्दमाय्, पुरुषगारबूदैयाऩ पिराट्टि याले उत्पविक्कप्पट्टु, पिऩ्ऩै अवळ्दाऩे अऴिक्कनिऩैक्किलुम्, “अप्यहम् जीविदम् जह्याम् त्वाम् वा सिदे सलष्मणाम्” त्वयि किञ्जित् समाबन्ने किम् कार्यम् सीदया मम” “तामरैयाळागिलुम् सिदगुरैक्कुमेल् ऎऩ्ऩडि यारदु सॆय्यार् सॆय्दारेल् नऩ्ऱु सॆय्दार्” ऎऩ्ऩुम्बडि पण्णक्कडवदाय्, प्रदमासार्यराऩ नम्माऴ्वाराले आश्रयणैगान्दमाग “निगरिल् पुगऴाय्**!** उलगम् मूऩ्ऱुडैयाय्**!** ऎऩ्ऩैयाळ्वाऩे**!** तिरुवेङ्गडत्ताऩे**!**” ऎऩ्ऱु वात्सल्यादि,क्रमत्तिले अनुसन्दिक् कप्पट्टिरुक्किऱ नालु कुणङ्गळैयुम् सॊल्लिऱ्ऱायिऱ्ऱु।
ईच्वरऩ् आश्रयणीयऩामिडत्तिल्, आश्रयणसौगर्यमुण्डामळवु पोरादे। संसारबयबीदऩाय्, पगवत्प्राप्तिरुसि वडिम्बिडुम्बडियाऩ इव्वदिगारिक्कु संसार सम्बन्दत्तै अऱुक्कैक्कुम्, पगवदनुबवजनिदगैङ्गर्यत्तैक् कॊडुक्कैक्कुम् एगान्दमाऩ स्वबावविशेषङ्गळ् वेणुम्। आगैयाल्, उत्तरार्त्तत्तिल् सॊल्लुगिऱ विरोदि, निव्रुत्ति पूर्वगमाऩ प्राप्यसित्तिक्कु एगान्दमाय्, अहम् शप्तत्तिले उक्तमाऩ ज्ञानशक्त्यादि, कुणसदुष्कमुम्, अवऱ्ऱुक्कुप् पॆरुनिलै निऱ्कुम् इरक्कमुम् इप्पदत्तिले अनुसन्देयम्।
आच्रिदरुडैय हिदाहिदङ्गळऱियुम् पोदैक्कु सर्वज्ञऩागवेणुम्, अऱिन्दबडिये कार्यम् सॆय्गैक्कु सर्वशक्ति आगवेणुम्। सर्वशक्तऩाऩालुम् इवऩ् पक्कलॊऩ्ऱुम् नच्चादॊऴिगैक्कु अवाप्तसमस्तगामऩाग वेणुम्। इत्तऩैयुम् उण्डाऩालुम् तऩ् पेऱागक् कार्यम् सॆय्युम्बोदैक्कु सर्वस्वामियागवेणुम्। अनादिगालम् कर्मानुगुणमाग अऱुत्तऱुत्तुत्तीऱ्ऱुगैक्कुक् करुवियाय्प् पोन्द इवै, रक्षणत्तुक्कु उऱुप्पागैक्कु इरक्कम् वेणुम्। आगैयाले सौशील्यादि कुणसदुष्टयत्तोडु ज्ञानशक्त्यादि कुणबञ्जगत्तोडु वासियऱ इप्पदत्तिले अनुसन्देयम्।
ननु, पगवत्स्वरूबगुणविबूत्यादिगळुक्कु अव्यवहिदवासगमायिरुक्क, इन्द नारायणशप्तम् स्वरुबादि कळै ऒऴिय कुणजादत्तिल् कुणैगदेशत्तुक्कु वासगमागिऱ तॆऩ्ऩुमिडत्तुक्कु निर्णायगप्रमाणम् एदॆऩ्ऩिल्**:** इवऱ्ऱुक् कॆल्लात्तुक्कुम् वासगमेयागिलुम्, “प्रबत्ये” ऎऩ्ऱु, प्रगरणम् आश्रयणमागैयाले, अदु कोबलीवर्दन्यायत्तिऩ्बडिये आश्रयणैगान्दमाऩ कुणविशेषङ्गळैये ऒदुक्कित् तरक् कडवदु, ऒरु माणिक्कप्पेऴैयिले नाट्टिलुळ्ळ आबरणङ्ग ळडैयच् चमैत्तिट्टुवैत्ताल्, तन्दामुक्कु अववोगालङ्गळिल् अबिमदमाऩ आबरणङ्गळै ऎडुत्तुप् पूण्बारोबादि, इदुवुम् सर्वार्त्तङ्गळुक्कुम् वासगमायिरुन्ददेयागिलुम्, अव्वोगालङ्ग ळुक्कु अबेक्षिदमाऩ अर्त्तविशेषङ्गळै ऎडुत्तु विनियोगम् कॊळ्ळुमदॊऴिय, ऎल्लावऱ्ऱैयुम् ऎडुक्कवेणुमॆऩ्गिऱ नियममिल्लै। उण्डागिल्; ईश्वरऩुक्कु उबायोबेयत्वरूबमाऩ विबागमिऩ्ऱियिले ऒऴियुम्, समस्तगल्याणगुणङ्गळुक्कुम् आश्रयमायिरुक्कच् चॆय्देयुम्, उबायत्वैगान्दमाऩ स्वबाव विशेषङ्गळै अवऩ् पक्कलिले अनुसन्दिक्कुमदॊऴिय, एगाश्रयस्त मॆऩ्ऩा पोगैगान्दमाऩ कुणङ्गळै अनुसन्दि यादे। वाच्यबूदऩाऩ अवऩ् पक्कल् अप्पडियेयाऩाल्, वासग पूदमाऩ इन्द शप्तमुम् अप्पडियेयामित्तऩै, कोबलीबवर्द न्यायमावदु**:-** प्रयोजगव्रुत्तऩ् प्रयोज्य व्रुत्तऩैक् कुऱित्तु ‘काव आनीयन्दाम्’ ऎऩ्ऱु, ‘पसुक्कळैक् कॊण्डुवा’ ऎऩ्ऱाल्, अन्द कोत्वजादि ऎरुदिऩ् पक्कलिलुम् किडक्कैयाले, ऎरुदुगळैयुम् पसुक्कळैयुम् सेरप्पिडित्तुक्कॊण्डु वरप्पुगुम्। अप्पोदु ‘पलीवर्त्तास् तिष्टन्दु’ ऎऩ्ऱु। ‘ऎरुदुगळ् निऱ्क’ ऎऩ्गिऱ विशेषविदाऩत्ताले अव्वॆरुदुगळै यॊऴियप् पसुक्कळैक् कॊण्डु वरुगै। अप्पडिये इदुवुम् ऎल्लावऱ्ऱुक्कुम् वासगमे यागिलुम्, इन्द शप्तम् इप्पोदु प्रगरणबलत्ताले इक्कुण विशेषङ्गळुक्के वासगमागक् कडवदु।
आग, नारयणबदत्तिल् नारशप्तम्, “नारशप्तेन जीवानाम् समूह: प्रोच्यदे पुदै:” ऎऩ्गिऱबडिये प्राप्ताक्कळाऩ प्रत्यगात्माक्कळैच् चॊल्लि, अयनशप्तम्, “इण्-कदौ” ऎऩ्गिऱ तादुविले “संसारार्णवमक्नानाम् विषयाक्रान्दसेदसाम्, विष्णुबोदम् विना नान्यत् किञ्जिदस्ति परायणम्” ऎऩ्गिऱबडिये उबायवासगमाय्, आग नारायणबदम्, सर्वेश्वरऩैये सर्वात्माक्कळुक्कुम् संसारनिस्तरणादि कळुक्कु सादनबूदऩॆऩ्ऱदाय्, अन्द सादनसमाश्रयणत्तुक्काग सौशील्यादि, कुणसदुष्कङ्गळै अनुसन्दित्तदाय्, कार्यगर मागैक्कु ज्ञानशक्त्यादिगुणबञ्जगङ्गळै अनुसन्दित्तदाय् निऩ्ऱदु।
सरणौशप्तार्त्तम्
अऩन्दरम्, कुणविशेषविशिष्टमाऩ आश्रयणीयवस्तु “शुत्तेन मनसाक्राह्य:” “स्वप्नदी कम्यम्” “सहैव सन्दम् र विजानन्दि तेवा:” यमात्मा न वेद,” “पॊऱियुणर्ववैयिलऩ्” ऎऩ्गिऱबडिये ऐन्द्रियिगज्ञानगम्यम् अल्लामैयालुम्, कण्डालल्लदु आश्रयिक्कवॊण्णामै यालुम्, आश्रयण सौगर्यत्तुक्काग, अव्वस्तुवै प्रगाशिप्पिक्कक् कडवदाय्, कीऴ्च्चॊऩ्ऩ सौलप्यमॆऩ्गिऱ आत्म कुणत्तिऩुडैय पलमाऩ प्रगाशत्तैयुडैत्ताऩ विलक्षण विक्रहत्तैच् चॊल्लुगिऱदु: “सरणौ” ऎऩ्गिऱ पदम्।
स्वरूबत्तोडु, स्वरूबाश्रयमाऩ कुणङ्गळोडु वासियऱ, शुत्तसत्वमयमाऩ अप्राक्रुद तिव्य संस्ताऩत्तिले, पॊऱ्कुप्पियिल् माणिक्कम् पोले पुऱम् पॊसिन्दु काट्टुगैयालुम्, अव्वडिवुदाऩ्, ”न सन्द्रुशे तिष्टदि रूबमस्य, न सक्षुषा पश्यदि कश्सनैनम्” ”न मांससक्षुरबिवीक्षदे तम्” “अबश्यन्द: परम् रूबम्” ऎऩ्गिऱ परम रूबमऩ्ऱियिले विबवार्च्चावदाररूबमागैयालुम्, आश्रयणै कान्दमागक्कडवदु।
अङ्ङऩऩ्ऱियिले, नारायणबदत्तिऱ् सॊल्लुगिऱबडिये ईश्वरऩ् कुणत्वारा उबायबूदऩामोबादि, विक्रहत्वारावुम् उबायबूदऩामॆऩ्ऱु विक्रहत्तिऩुडैय स्वदन्द्रोबायत्वम् तोऱ्ऱुगैक्काग, तऩिये विक्रहत्तै उबादाऩम् पण्णुगिऱदॆऩ्ऩवुमाम्। “सिन्दयन्दी जगत्सूदिम् परप्रह्मस्वरूबिणम् निरुच्च्वासदाय मुक्तिम् कदान्या कोबगन्यगा” “प्रसादबरमौ नादॆळ मम केहमुबागदौ, तन्योहमर्च्चयिष्यामीत्याह माल्योबजीवन:” ऎऩ्गिऱबडिये इडक्कैयुम् वलक्कैयुम् अऱियाद इडैच्चि, पोक्यमाऩ पूवै विऱ्ऱु वयिऱु वळर्क्कुम् मालागारर् तॊडक्कमाऩारै, “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि“ “माऱ्पाल् मऩम् सुऴिप्प मङ्गैयर्दोळ् कैविट्टु” ऎऩ्ऱु तऩ्बक्कलिले निरदिशयमाऩ प्रावण्यत्तैप् पिऱप्पित्तु, अदुवे करुवियाग इदरविषय विरक्तियैयुम् पिऱप्पित्तु, ताऩे मुडिय नडत्तक्कडवदायिऱे विक्रहमिरुप्पदु,
विक्रहमे उबायबूदमामागिल्, विबवार्च्चावदाररूबङ्गळैक् कण्डवर्गळडैय पगवत्विषयत् तिल् प्रवणरागादॊऴिवाऩॆऩ्ऩॆऩ्ऩिल्**:** ऎल्लार्क्कुमॊक्कक् काट्चि उण्डेयागिलुम्, विषयन्दाऩ् सौन्दर्यादिगळै आविष्करियामैयाले अन्यबररागिऱार्गळल्लदु, विक्रहत्तुक्कु अन्द स्वबावमिल्लामैयऩ्ऱु। आगैयिऱे पाष्यगारर् “सौन्दर्य सौशील्यादि, कुणाविष्कारेण अक्रूर मालागारादीन् परमबागवदान् क्रुत्वा” ऎऩ्ऱरुळिच्चॆय्ददुम्।
आग, उक्तमाऩ कुणङ्गळुक्कु प्रगाशमाग विक्रहत्तै उबादानम् पण्णुगिऱदादलागिऱदु; स्वदन्द्रसादन माग उबादानम् पण्णुगिऱदादलागिऱदु। ने वासगमायिरुप्पदॊरु सप्तत्तैविट्टु विक्रहत्तैच् चॊल्लादे, सरणशप्तार्त्तमाऩ तिरुवडिगळाले विक्रहत्तै उबलक्षिक्कैक्कु हेदुवॆऩ् ऩॆऩ्ऩिल्**:** इङ्गु उबायदया स्वीगरिक्क इऴिगिऱ अदिगारि, कीऴे तिरुमन्द्रत्तिले सुशिक्षिदस्वरूबऩागैयाले, सेषत्व प्रगाशगमाऩ इन्द व्यवहारमॊऴिय अऱियामैयालुम् स्तऩन्दयत्तुक्कु मादाविऩुडैय सर्वावयवङ्गळुम् उत्तेश्य मागा निऱ्कच्चॆय्देयुम्, स्तऩत्तिले ऒरु विशेषप्राप्ति युण्डामोबादि, इवऩुक्कुम् तिरुवडिगळिले ऒरु विशेष सम्बन्दमुण्डागैयालुम्, तिरुवडिगळैक्कॊण्डु विक्रहत्तै उबलक्षिक्किऱदु।
…।continued