नञ्जीयर् अरुळिच्चॆय्द
आत्म विवाहम्
श्रीय:पदियागिऱगाळमेगत्तिलुम्, सौहार्दमॆऩ्गिऱदॊरु
पाट्टम् मऴै विऴुन्दु, क्रुबैयागिऱ निलत्तिले जीवऩागिऱ
ओषदि मुळैत्तु, आसार्यऩागिऱ पिदा विरहमॆऩ्गिऱ सङ्गमत्ताले
ज्ञानमागिऱ मादाविऩ् पक्कलिले सेर्न्दु
जीवात्मावॆऩ्गिऱ पॆण्बिळ्ळै पिऱक्क, रुसियागिऱ
जीवनत्तैयिट्टु वळर्त्तुक्कॊण्डु पोन्दु,
विवेगमागिऱ पक्वम् पिऱन्दवाऱे परम सेषिगळागिऱ
श्री वैष्णवर्गळ् तिरळैच् चेर्त्तु, ऎम्बॆरुमाऩागिऱ वरऩ्गैयिल्, स्वरूब ज्ञाऩमॆऩ्गिऱ तारै वार्त्तुक् कॊडुक्क, अवऩुम् सेषमागिऱ मन्दरवासस्सैयुडुत्ति, सेषव्रुत्तियागिऱ
मङ्गळ सूत्रत्तैयुम् कट्टि, रूब नामङ्गळागिऱ
आबरणङ्गळैयुम् पूट्टिक् कैयैप् पिडित्तुक्
कॊण्डुबोन्दु, अत्यवसायमॆऩ्गिऱदॊरु आसऩत्तिले कॊण्डिरुन्दु, व्याबग ज्ञानमॆऩ्गिऱ अक्नियै वळर्त्तु,
इदरोबाय त्यागमॆऩ्गिऱ समिदैगळैयिट्टु, सित्तोबाय
स्वीगारमॆऩ्गिऱ प्रदानाहुदियैप् पण्णि, सास्त्रङ्गळागिऱ पॊरियैच्चिदऱि, सम्बन्द ज्ञानमॆऩ्गिऱ
पूर्णाहुदियाले प्राप्ति प्रदिबन्दङ्गळै निच्चेषमाक्कि, निर्प्परत्वाऩुसन्दाऩम् पण्णुविक्किऱ
पूर्वासार्यर्गळागिऱ पन्दुक्कळ् मुऩ्ऩिलैयाग मादाबिदाक्कळिरुवरुम् सेरविरुन्दु काट्टिक् कॊडुक्कआऴ्वार्गळीरच्चॊल्लागिऱ मूप्पोडे सेरविट्टु वात्सल्यादिगुणयुक्तऩाऩवऩ् ताऩ्
पर्त्तावाऩवागारम् कुलैयादबडि अणैत्तुक् कॊण्डु
पोन्दु, ताऩुम्, तऩ् प्रदाऩ महिषिगळुम्गूड
अन्दप्पुरक् कट्टिलिले कॊण्डु पोय्, अन्दमिल्
पेरिऩ्बत्तडियरागिऱ पन्दुक्कळोडे सेर्त्तु,
हर्षप्रगर्षत्तोडे अङ्गीगरित्तु, प्रीदिवॆळ्ळमागिऱ
पडुक्कैयिले कॊण्डुबोय् विषय
वैलक्षयण्यङ्गळाले पोगबोक्यङ्गळोडे
सगलविद कैङ्गर्यङ्गळागिऱ अऩुबवत्तिलेमूट्टि,
आऩन्दमागिऱ पॆरुक्काऱ्ऱूडे आऴङ्गाल्
पट्टु, “नम :” ऎऩ्बदु पोऱ्ऱि” यॆऩ्बदु ”जिद”
मॆऩ्बदु “पल्लाण्डु ‘ ऎऩ्बदागानिऱ्कुम्।
नञ्जीयर् तिरुवडिगळे सरणम्।
आत्म विवाहम् सम्बूर्णम्।