श्रीमदे रामाऩुजाय नम:
तऩि त्वयम् –अवदारिगै
लोगासार्याय कुरवे क्रुष्णबादस्य सूनवे ।
संसारबोगि सन्दष्ट जीवजीवादवे नम: ॥
सगलवेद शास्त्रङ्गळुम् तामस राजस सात्विग पुरुषर्कळुक्कु अव्वो कुणानुगुणमाग पुरुषार्त्तङ्गळै विदित्तदु। ऎल्लार्क्कुमॊक्क अबिमदमाऩ मोक्षम् ताऩ् तु:क निव्रुत्तियुम् सुगप्राप्तियुमिऱे, इदुविऱे प्रियमागिऱदु। इत्तै लबिक्कुमुबायत्तै हिदमॆऩ्गिऱदु।
इदिल्तामस पुरुषर्गळ् परहिंसैयै सादनमागक्कॊण्डु अत्ताले वरुम् तऩादिगळै प्रियमाऩ पुरुषार्त्तमाग निऩैत्तिरुप्पर्गळ् -इदुक्कु वऴियिट्टुक्कॊडुक्कुम् वेदमुम् श्येन विदियॆऩ्गिऱ मुगत्ताले।
राजस पुरुषर्गळ् इहलोग पुरुषार्त्तमाग पुत्रबश्वन्नादिगळैयुम्, परलोग पुरुषार्त्तमाग स्वर्गादि पोगङ्गळैयुम् निऩैत्तिरुप्पार्गळ्। इदुक्कु उबायमाग ज्योदिष्टोमादि मुगङ्गळाले वऴियिट्टुक्कॊडुक्कुम् वेदमुम्।
सात्विग पुरुषर्गळ् अन्द ज्योदिष्टोमादि क्रमम् तऩ्ऩैये मोक्षत्तुक्कु सादनमाग अबिसन्दियैप्पण्णि पलसङ्ग कर्त्रुत्वत्याग पूर्वगमाग पगवत् समारादन पुत्तिबण्णि अत्ताले क्षीणबाबराय् ज्ञानम् पिऱन्दु अनवरद पावनारूबैयाऩबक्ति पक्वमाय् साक्षात्कार समाऩमाय्च् चॆल्लानिऱ्क अन्दिमावस्तैयिल् पगवत्विषयमाऩ अन्दिमस्म्रुदि अनुवर्त्त्तिक्कुमागिल् पगवल्लाबमायिरुक्कुम्। इदुक्कु इप्पडि सॆय्वाऩॆऩ्ऱु वऴियिट्टुक्कॊडुक्कुम् वेदमुम्।
शुत्त सात्विग पुरुषर्गळ् निर्हेदुग पगवप्रसाद लप्त ज्ञानत्ताले कर्मज्ञान सहक्रुदैयाऩ पक्ति निव्रुत्ति पूर्वगमाग सित्तरूबऩाऩ ईश्वरऩे उबायमाय् अनन्यगदिगळुमाय् स्वरक्षण प्राप्तियिल्लाद नमक्कु उबायमॆऩ्ऱत्यवसित्तिरुन्दु सादगऩाऩ अवऩैप्पोले कर्मवासऩै यादल् अन्दिम स्म्रुदियादल् वेण्डादे ईश्वरऩ् तलैयिले अन्दिम स्म्रुदियैयेऱिट्टु इश्शरीरावसानत्तिले तिरुवडि तिरुवनन्दाऴ्वाऩ् पिराट्टि तुडक्कमाऩारुडैय पगवदनुबवजनिद प्रीदिगारिदमाऩ नित्यगैङ्गर्यत्तै लबिप्पर्गळ्। इदुक्कु वेदङ्गळुम् रुषिगळुम् आऴ्वार्गळुम् इप्पुरुषार्दत्तुक्कु तदुबायगारमाऩ स्वीगारमाऩ प्रबत्तियै सादनमाग आदरित्तु अवऩे उबायमॆऩ्ऱु निश्सयित्तार्गळ्।
ऎङ्ङऩे ऎऩ्ऩिल्, श्रुदियिले उबासन वाक्यत्तिले निऩ्ऱु ‘सत्यम् तबोदमश्शमोदानम्’ इत्यादिगळैच् चॊल्लिऱ्ऱु। सत्यमावदु पूदहिदमाऩदु, [तबस्]सावदु-काय शोषणम्, तमम् – विरक्ति, शमम् – शान्दि, तानम्- सत्तुक्कळ् विषयमागक्कॊडुक्कुमवै। इप्पडिगळालुबासिक्कुमिडत्तिल् यम नियमासन प्राणायाम प्रत्याहार तारणात्याऩ समादिगळाऩ अष्टाङ्ग योगत्तैयुम् विदित्तदु- इदुदऩ्ऩै मुगबेदत्ताले श्रवण मनन निदित्यासन तर्शन मित्यादिगळैयुम् सॊल्लक्कडवदु। श्रवणमावदु तत्त्व हिदङ्गळैयुळ्ळबडि केट्कै, मननमावदु अव्वर्त्तत्तै विदेयमाग मननम् पण्णुगै। निदित्यासन मावदु अव्वर्त्तत्तिले निष्टऩागै, त्रुवानु स्म्रुदियावदु अव्वर्त्तत्तिल् अनवरदबावित्वम्, तर्शन समाऩागारमावदु कण्डाप्पोले इरुक्कै। इप्पडिगळाले अनेगङ्गळै ऒऩ्ऱुक्कॊऩ्ऱु श्रेष्टमागच् चॊल्लिक्कॊण्डु पोन्दु माऩसमॆऩ्गिऱ शप्तत्ताले आत्मज्ञानत्तैच् चॊल्लिऱ्ऱु, अदुक्कु मेलाऩ तर्शन समाऩागारमाऩ सरमावदियिले वरुन्दिप्पुगुन्दालुम् अव्वळविले प्रम्शमुण्डागिल् आदिबरदऩैप्पोले अद:पदिक्कुमत्तऩै। इव्वुबायम्दाऩ् त्रैवर्णिगादिगारमुमाय् अनुष्टिक्कुमिडत्तिल् तुष्करमुमायुम् तुर्लबमुमायुम् असात्यमुमायुम् पलवायुम् विळम्बमायुम् अत्तऩै पलप्रदाऩ शक्तियिल्लामैयालुम् स्वरूबत्तुक्कु अप्राप्तमायुम् अन्दिमस्म्रुदि वेण्डुगैयालुम् प्रत्यवाय परिहार प्रसुरमायिरुक्कैयालुम् इव्वरुमैगळैयनुसन्दित्तु तळुम्बिऩार्क्कु ‘मादाबित्रुसहस्रेषु’ ऎऩ्गिऱ मादा पिदाक्कळिलुम् आयिरम् मडङ्गेऱ्ऱमाग मुगम्गॊडुक्कुम् मादावागैयाले वेदमुम् उबनिषत् पागत्तिले न्यास शप्तत्ताले प्रबत्तियै ‘न्यास इत्यागुर्मनीषिणो प्रह्माणम्, न्यास इदि प्रह्मा’ ऎऩ्ऱु न्यास शप्तत्ताले प्रबत्तियैच् चॊल्लिऱ्ऱु, कीऴ्च्चॊऩ्ऩ उबायङ्गळोबादि प्रबत्तियुम् अन्यदममागिऱदो वॆऩ्ऩुमबेक्षैयिले उत्क्रुष्टोबायम् प्रबत्तियॆऩ्ऩु मिडत्तै न्यास शप्तत्ताले सॊल्लिऱ्ऱु।
प्रबत्तिबण्णुम् प्रयोगमिरुक्कुम् पडियॆऩ्ऩॆऩ्ऩुमबेक्षैयिले ’पदिम् विश्वस्य, प्रह्मणे त्वा महस ओमित्यात्माऩम् युञ्जीद’ ऎऩ्ऱु प्रबत्तिबण्णुम् प्रयोगम् सॊल्लिऱ्ऱु ऎङ्ङऩे ऎऩ्ऩिल्, विश्व पदार्त्तङ्गळै युडैयऩायिरुक्किऱ प्रह्ममुण्डु सर्वरक्षगऩ् अवऩ् तिरुवडिगळिले ’ओमित्यात्माऩम्’ ऎऩ्ऱु उऩक्कु वासगमाऩ मन्द्रत्तै सॊल्लिक्कॊण्डु (युञ्जीद) समर्बिप्पाऩॆऩ्ऱु सॊल्लि महिमा वागै यावदॆऩ्ऩॆऩ्ऩुम् अबेक्षैयिले ‘निरञ्जन:, परमम् साम्यमुबैदि’ ऎऩ्ऱुम्, ‘प्रह्मवेद प्रहैव पवदि’ ऎऩ्ऱुम्, ’तत्पाव पावमाबन्न:’ ऎऩ्ऱुम्’, ‘मम सादर्म्यमागदा:’ ऎऩ्ऱुम्, ‘तम्मैये यॊक्कवरुळ् सॆय्वर्’ ऎऩ्ऱुमिप्पडि अवऩोडॊत्त परम साम्याबत्तियागिऱ पलत्तै सॊल्लि प्रबत्तिक्कु अदिगारिगळारॆऩ्ऩु मबेक्षैयिले वदार्हऩुम् निऩ्ऱ निलैयिले शरणम् पुक्काल् शरण्यऩ् सेदनऩागिल् इवऩ् कुऱ्ऱम् कण्डु विट्टुक्कॊडाऩॆऩ्ऱु शरणागदियिऩुडैय वैबवत्तै श्रुदियिले सॊल्लिऱ्ऱु।
ऎङ्ङऩे ऎऩ्ऩिल् ’तेवावैयज्ञात्रुत्रमन्दरायन्’ ’स आदित्या नन्वाक्रामद, तेत्विदैवत्याऩ् प्राबत्यन्द’, ‘तान्नप्रदि प्रायच्चन्, दस्मादबि वत्यम् प्रबन्नम् न प्रदि प्रयच्चन्दि’ ऎऩ्ऱु तेवर्गळुडैय यागत्तिले रुत्रऩ् तऩक्कु हविर्बागमुण्डॆऩ्ऱु वर इवऩुक्कु अवर्गळ् हविर्बागम् कॊडोमॆऩ्ऩ नीङ्गळ् वत्यरॆऩ्ऱु अवर्कळैच् चॊल्लित् तॊडर्न्दाऩ्। अवर्गळुम् त्विदै वत्यरॆऩ्गिऱ अश्विनिगळ् पाडे पोय् शरणम् पुग अवर्गळुम्, ऎङ्गळ् पक्कलिले प्रबन्नराऩ इवर्कळै विट्टुगॊडोमॆऩ्ऱु रुत्रऩोडेयुम् अलैन्दु नोक्किऩार्गळ्। ‘तेवावै त्वष्टारमजिक्रांसन्, स पत्नी प्राबत्यद, तऩ्ऩ प्रदि प्रायच्चन्’ ‘तस्मादबि वत्यम् प्रबन्नम् न प्रदि प्रयच्चन्दि’ ऎऩ्ऱु तेवर्कळ् यागम् पण्णुगिऱ वळविले तेवदच्चऩ् तऩक्कु हविर्बागम् उण्डॆऩ्ऱुवर, अवऩुक्कु हविर्बागम् कॊडोमॆऩ्ऱु अवर्गळॆल्लारुमागत् तुरत्तिऩार्गळ्। अवऩ् अन्द तेव पत्निगळ् पक्कलिले पोय् शरणम् पुक्काऩ्। इवऩ् वत्यऩ् विट्टुत्तर वेणुमॆऩ्ऩ, ऎऩ्ऱु ऎङ्गळ् पक्कलिले प्रबत्ति पण्णिऩ इवऩै विट्टुत्तारोमॆऩ्ऱु अवर्गळोडेयुमलैन्दु नोक्किऩार्गळ्, ऎऩ्ऩुमिव्वर्त्तम् श्रुदि सित्तमागैयाले वत्यऩुम् प्रबत्त्यदिगारि यॆऩ्ऩुमिडम् सॊल्लिऱ्ऱु।
प्रबत्ति पण्णुगैक्कु शरण्यरारॆऩ्ऱुमबेक्षैयिले श्वेदाश्वदरोबनिषत्तिले ‘यो प्रह्माणम् विददादि पूर्वम्’ ऎऩ्ऱु प्रसित्तऩाऩ प्रह्मावैयावऩॊरुवऩ् मुऩ्बुण्डाक्किऩाऩ् सर्वरुक्कुम् शरण्यऩवऩे यॆऩ्ऩुमिडम् सॊल्लिऱ्ऱु, सदुर्त्तम्श पुवन स्रष्टावाऩ सदुर्मुगऩुम् इवऩाले स्रुज्यऩागैयाले इवऩैयॊऴिन्दार्क्कु स्रुज्यत्व कर्मवश्यत्तैयुण्डागैयाले अवर्गळिल् शरण्यराग वल्लारिल्लै ऎऩ्ऩुमिडम् सॊल्लिऱ्ऱु। ‘योवै वेदाम्श्स प्रहिणोदि तस्मै’ यावऩॊरुवऩ् अन्द प्रह्मावुक्कु वेदङ्गळैक् काट्टिक्कॊडुत्ताऩ्; इत्ताल् रुसिजनगनुमिवऩे ऎऩ्गिऱदु। ज्ञान प्रदनागैयाले रुसिजनगऩॆऩ्ऩत्तट्टिल्लैये। वेदसक्षुस्सैक्कॊडुत्तु स्रुष्टिप्पित्ताऩॆऩ्गैयालुम्, इवर्गळुक्कु सम्हर्त्तावागैयालुम्, इवर्गळ् सम्हार्यरागैयालुम् इवर्गळ् पण्णुमवान्दर स्रुष्टि सम्हारङ्गळुक्कु अन्दरात्मदया निऩ्ऱु पण्णुगैयालुम्, इवर्गळवऩुक्कु शरीरबूदरागैयालुम्, इवर्गळवऩुक्कु शेषमागैयालुम्, अवऩ् शुत्तसत्वमाऩ तिव्यमङ्गळ विक्रहत्तैयुडैयऩागैयालुम्, इवर्गळ् कुणत्रयो पेदमाऩ प्राक्रुद शरीरत्तैयुडैयरागैयालुम्, अवऩ् हेय प्रत्यनीग कल्याणगुणङ्गळै युडैयऩागैयालुम्, इवर्गळ् हेयगुण विशिष्टरागैयालुम् अवऩ् पुण्डरीगाक्षऩागैयालुम्, इवर्गळ् विरूबाक्षरागैयालुम्, अवऩ् श्रिय: पदियागैयालुम्, इवर्गळ् निश्श्रीगरागैयालुम् अवऩ् उबनिषत् सित्तऩागैयालुम्, इवर्गळ् आगमॊत्त वैबवरागैयालुम्, अवऩ् उबयविबूदि नायगऩागैयालुम्, इवर्गळ् अण्डान्दर् वर्त्त्तिगळागैयालुम्, अवऩ् मोक्षप्रदऩागैयालुम्, इवर्गळ् संसार वर्त्तगरागैयालुम्, शिवशम्ब्वादिगळाले सॊल्लुगिऱ परत्वमुम् कुणयोगत्तालुम्, प्रगारवासिगशप्तङ्गळ् प्रगारि पर्यन्दमागक् कण्डबडि याले स्वव्यदिरिक्त समस्तात्माक्कळुमिवऩुक्कु रक्ष्यम्, श्रिय: पदियाय् पुरुषोत्तमऩाऩ नारायणऩे सर्वरक्षगऩ्, अवऩे शरण्यऩॆऩ्ऩुमिडत्तैच् चॊल्लिऱ्ऱु।
इऩि शरण्यऩ् पक्कलिले इऱे शरणम्बुग अडुप्पदु, आगैयाले वेदात्मा शरणम् पुगुगिऱाऩ्। ‘तम् ह तेवमात्म पुत्ति प्रसादम्’ ताऩेवुबायमॆऩ्गिऱ व्यवसायमाऩ पुत्तिप्रसादत्तै ऎऩक्कुप्पण्णित् तन्दाऩ् ऎऩ्गैयाले व्यवसायप्रदऩुम् अवऩॆऩ्ऩुमिडम् सॊल्लिऱ्ऱु। ‘मुमुक्षुर्वै शरणमहम् प्रबत्ये’ ऎऩ्ऱु प्राप्यरुसियुडैयवऩ् अदिगारियॆऩ्ऩुमिडम्, तोऱ्ऱुगैक्काग मोक्षार्त्तियाऩ नाऩ् शरणम् पुगुगिऱेऩॆऩ्ऱाऩ्।
आग, इत्ताल् मोक्षोबायम् प्रबदनमॆऩ्ऩु मिडत्तैयुम्, प्रबत्तिक्कदिगारि मुमुक्षुवॆऩ्ऩुमिडत्तैयुम् सॊल्लिऱ्ऱु।
इप्पडि श्रुदिसित्तमाऩ प्रबदनत्तै इव्वुबनिषत्तैयडियॊऱ्ऱि उबप्रुह्मणम् पण्णिऩ रुषिगळुम् महाबारद रामायणादिगळिले निऩ्ऱुम् वॆळियिट्टार्गळ्।
ऎङ्ङऩे ऎऩ्ऩिल् ‘कोन्वस्मिऩ् साम्ब्रदम् लोगे कुणवाऩ् कश्सवीर्यवाऩ् – तर्मज्ञ:’ ऎऩ्ऱु मूऩ्ऱु कुणत्तिऩुडैय विवरणम् श्रीरामायणम्। कुणवाऩॆऩ्गिऱदु, शीलगुणत्तै वीर्यवाऩॆऩ्गिऱदु। अन्द शीलम् कण्डॊदिङ्गिऩवर्गळुडैय विरोदिवर्गत्तैक् किऴङ्गॆडुत्तु अवर् कळैक् काऱ्ऱूट्ट वल्लऩागिऱदु। ‘तर्मज्ञ:’ ऎऩ्ऱु संसारिगळुडैय तुर्गदियैक्कण्डु इवऱ्ऱुक्कु नम्मैयॊऴिय पुगलिल्लै इऩि नम्माले नम्मैप्पॆऱु मत्तऩै ऎऩ्ऱु शरणागदि तर्ममे परम तर्ममॆऩ्ऱिरुप्परॆऩ्गिऱदु। शीलवत्तै यागिऱदु अबिषेग विक्नम् पिऱन्ददॆऩ्ऱु वॆऱुप्पिऩ्ऱिये `वनवासो महोदय:’ ऎऩ्ऱु काडेऱप्पुऱप्पट्टुबोवदु; ‘आवासन्द्वहमिच्चामि’ ऎऩ्ऱु रुषिगळ् पक्कलिले सॆऩ्ऱु ताऴनिऱ्पदु; ‘किङ्गरौ समुबस्तिदौ’ ऎऩ्बदु जन्मव्रुत्तङ्गळिल् कुऱैनिऱ्किऱवर्गळै। ‘उगन्द तोऴ नी ‘ ऎऩ्बदु; इप्पडिगळाले शीलवत्तैयै मूदलित्तदु। मारीस सुबाहुक्कळ् वदम् तुडक्कमाग रावणवद पर्यन्दमाग नडुवुण्डाऩप् प्रदिगूल निरसनत्ताले वीर्यवत्तैयै मूदलित्तदु। काग विबीषणादिगळै स्वीगरिक्कैयाले तर्मज्ञत्तैयै मूदलित्तदु।
ऎङ्गे कण्डोमॆऩ्ऱिल्, सर्वलोग जऩऩियाऩ पिराट्टि तिऱत्तिले कागम् अबरादम् पण्णुगैयाले परम क्रुबाळुवाऩ पॆरुमाळ् तिरुवुळ्ळत्तालुम् इवऩ् वत्यऩॆऩ्ऱु प्रह्मास्त्रत्तैविड `स तम् निबदिदम् पूमौ शरण्यश् शरणागदम्, वदार्हमबि कागुत्स्त क्रुबया पर्यबालयत् ॥ स पित्रा स परित्यक्तस्सुरैश्स समहर्षिबि:। त्रीन् लोगान् सम्बरिक्रम्य तमेवशरणम् कद:॥” ऎऩ्गिऱ पडिये पुऱम्बु पुगलऱ्ऱु वन्दु विऴुन्दवित्तै शरणागदियाक्कि रक्षित्तु विट्टाऩ्। शरण्यऩॆऩ्गैयाले, काग विषयमाऩ स्वीगारम् कण्डोम्।
‘प्रदीयदाम् ताशरदाय मैदिली’ ऎऩ्ऱु पॆरुमाळैयुम् अवरुडैमैयैयुम् सेर्न्दिरुक्क इसैयायॆऩ्ऱु रावणऩुक्कु हिदम् सॊल्लक् केळादे ‘त्वान्दु तिक् कुलबांसनम्’ ऎऩ्ऱु परिबवित्तु पुऱप्पडविड ‘परित्यक्ता मया लङ्गा’ ऎऩ्ऱु विट्टुप् पुऱप्पडुगिऱबोदु ऒरुदलै नॆरुप्पुप्पट्टुप्पऱ्ऱि वेव पुऱप्पडुवारैप्पोले अङ्गडि कॊदित्तुप् पुऱप्पट्टु, ‘रावणोनाम तुर्व्रुत्त:’ ऎऩ्ऱु तऩ्ऩिगर्षत्तै मुऩ्ऩिट्टुक्कॊण्डु ‘सोहम् पुरुषिदस्तेन तासवश्सावमाऩिद: त्यक्त्वा पुत्राम्श्स ताराम्श्स रागवम् शरणम् कद:॥’ ऎऩ्ऱु शरणम् पुगुन्दवऩै मुदलिगळ् इवऩ् जन्म व्रुत्तङ्गळिरुन्दबडियालुम् वन्दवरवु यिरुन्दबडियालुम् इवऩुडैय निऩैवु इरुन्द पडियालुम् वन्द कालमिरुन्दबडियालुम् शरणागदऩुडैय वार्त्तै जीविक्कुम् कोष्टियॆऩ्ऱु अदिले कलन्दु नलियलामॆऩ्ऱु वन्दु शरणम् पुगुन्दबडियालुम्, कऩत्त मदिप्परोडे वरित्तलाडदट्टुप्पडुमॆऩ्ऱु पार्त्तु तऩ्ऩवय वङ्गळोबादि विरगऱिन्दु तप्पलाम्बडि नालुबेरैक्कॊण्डु वन्दबडियालुम् रावणऩ् तम्बियाय् अवऩ् सोऱ्ऱैयुण्डु अवऩ् आबत्कालत्तिले विट्टुप्पोर सम्बवमिल्लामैयालुम् इवऩ् नम्मुयिर् निलैयिले नलिय वन्दाऩॆऩ्ऱु निश्सयित्तु ‘वत्यदाम्’ ऎऩ्ऱुगॊण्डु सर्व प्रगारत्तालुम् इवऩैक् कैक्कॊळ्ळ वॊट्टोमॆऩ्ऱु निऱ्क, नीरिवऩै विडुगैक्कु उऱुप्पाग यादॊरु अनुबबत्ति सॊऩ्ऩीर् अवै नमक्कु स्वीगरिक्कैक्कुडलामित्तऩै। अवऩ् वत्यऩेयागिलुम् मित्रबावमुडैयवऩाय् वन्दवऩै ‘नत्यजेयम्’ ऎऩ्ऱु अवऩै विडिल् नमक्कु सत्पावमिल्लै ऎऩ्ऱु प्रक्रुदियिरुन्द पडियैच् चॊल्लि, ‘आर्दो वायदिवात्रुप्त: परेषाम् शरणम् कद:’ ऎऩ्गिऱ पडिये आर्दऩाय् वरवुमाम् सॆरुक्कऩाय् वरवुमाम् नम्बक्कलिले शरणम् पुगुन्दवऩै ‘अरि: प्राणान् परित्यज्य रक्षिदव्य: क्रुदात्मना’ ऎऩ्ऱु प्राणऩैऴिय माऱि रक्षिप्पऩ्, ‘प्राणानबि’ ऎऩ्ऱाय् विट्टदु, शरणागदऩुक्कुम् तम्मै यऴिय माऱि रक्षिक्कुमदु तऩ्ऩेऱ्ऱम्। सॆय्ददागप् पोन्दिरामैयाले, ‘सक्रुदेव प्रबन्नाय तवास्मीदिसयासदे। अबयम् सर्वबूदेप्यो तदाम्येदत् व्रदम् मम ॥’ ऎऩ्ऱु प्रक्रुत्यनुरूबमाऩ प्रदिज्ञैयैप् पण्णि “कण्डोर् वसनमुत्तमम्” ऎऩ्ऱु कण्डूबाक्यानत्तैच् चॊल्लि ; ‘पत्ताञ्जलि पुडम् तीनम् यासन्दम् शरणागदम्’ इवैदाऩॆवैयॆऩ्ऩिल्, पत्ताञ्जलि पुडम् ऎऩ्ऱदु कायिगमाऩ प्रबत्ति तीनमॆऩ्ऱदु माऩसमाऩ प्रबत्ति, यासन्दम् ऎऩ्ऱदु वासिगमाऩ प्रबत्ति; ‘शरणागदम्’ कीऴे इवै मूऩ्ऱैयुम् सॊल्लिवैत्तु शरणागदम् ऎऩ्गैयाले, ‘ते वयम् पवदा रक्ष्या पवत्विषय वासिन:’ ऎऩ्ऱुगन्दरुळिऩ तेशङ्गळिले अबिमाऩित्त वॆल्लैक्कुळ्ळे किडन्दु विडुगैयुम् शरणागदि, अवैत्तिले यॊऩ्ऱुण्डागिलुम् विडेऩॆऩ्ऱ विडत्तिलुम् महाराजर् तॆळियामैयाले इवरुडैय प्रक्रुत्यनुगुणमाग इवरैत् तॆळिविप्पोमॆऩ्ऱु पार्त्तरुळि पण्डु कलङ्गिऩ विडत्तिल् नम्मुडैय शक्तियैक्कण्डु तॆळिन्दार्। अत्तै पुरस्करिक्कवे तॆळिवरॆऩ्ऱु पार्त्तु, ’पिशासान् दानवाऩ् यक्षान् प्रुदिव्याम् सैवराक्षसान्’ ऎऩ्ऱित्यादिप्पडिये ऎदिरिगळुडैय ऒरुगलत्तिले युण्डु वॊरुमुगम् सॆय्दु वन्दालुम् ‘अङ्गुळ्यक्रेणदान् हन्याम्’ नंसिऱुविरलिले कदेशत्तुक्कु मिरै पोरार्गळ् काणुमॆऩ्ऱु तम्मुडैय पलत्तैच्चॊल्लवे रामबाक्यत्ताले महाराजर् तॆळिन्दुवन्दु विबीषणऩ् नम्मिलुम् परिवऩाय् वन्दाऩ्, पॆरुमाळ् कडुगक् कैक्कॊण्डरुळुम्बडि विण्णप्पम् सॆय्वोमॆऩ्ऱु पॆरुमाळ् पाडेवन्दु कडुगक् कैक्कॊण्डरुळीरॆऩ्ऱु विण्णप्पम् सॆय्य, नाम् अवऩ् वन्दबोदे कैक्कॊण्डोम्, उम्मुडैय अनुमदि पार्त्तिरुन्दोमित्तऩै काणुम् ‘आनयैनम्’ अवऩ् निऱ्किऱ निलैगण्डाल् ऎऩक्काऱि यिरुक्कला यिरुन्ददो कडुगक्कॊण्डु पुगुरीरॆऩ्ऩ, महाराजरुम् परिगरमुम् पगिरङ्गमॆऩ्ऩुम्बडि रामबरिसरत्तिल् अवऩे अन्दरङ्गऩॆऩ्ऩुम्बडि कैक्कॊण्डु, ‘सॆल्व विबीडणऱ्कु वेऱाग नल्लाऩै’ ऎऩ्गिऱ पडिये अबिषिक्तऩाक्कि रक्षित्ताऩॆऩ्गैयाले शरण्यऩुडैय प्रबावमुम् शरणागदनुडैय प्रबावमुम् सॊल्लिऱ्ऱु।
इप्रगरणम् तऩ्ऩिल् सॊल्लिऱ्ऱायिऱ्ऱ तात्पर्य मॆऩ्ऩॆऩ्ऩिल्, प्रहस्तादिगळिऩुडैय वाक्यङ्गळिले आसुर प्रक्रुदिगळोडु सहवासम् पण्णलागादॆऩ्ऩुमिडम् सॊल्लि, तऩ्ऩै नलिय निऩैत्तवऩुक्कुम्गूड हिदञ्जॊऩ्ऩ श्रीविबीषणाऴ्वाऩ् पडियाले सत्तुक्कळोडे सहवासम् पण्णवेणुमॆऩ्ऩुमिडम् सॊल्लि, इवऩ् सॊऩ्ऩ हिदम्गेळाद रावणऩ् पडियाले आसुर प्रक्रुदिगळुक्कु हिदम् सॊल्ललागा तॆऩ्ऩुमिडम् सॊल्लि “यत्रराम:” ऎऩ्ऱु पॆरुमाळिरुन्दविडत्ते वरुगैयाले पगवत्सन्निदियुळ्ळ तेशमे प्राप्यमॆऩ्ऩुमिडम् सॊल्लि “परित्यक्ता मया लङ्गा” ऎऩ्ऱु विट्टुबोन्दबडियाले पगवत्कुणानुबवत्तुक्कु विरोदमाऩ तेशम् त्याज्यमॆऩ्ऩुमिडम् सॊल्लि, इरुन्दबडियॆऴुन्दिरुन्दु वरुगैयाले अदिगारत्तुक्कु पुनश्सरणादिगळिल्लै यॆऩ्ऩुमिडम् सॊल्लि, शरणागदऩै वत्यदा मॆऩ्गै पगवत् विषयत्तिल् परिवरिरुक्कुम्बडिसॊल्लि, वत्यदामॆऩ्ऱवर् तम्मै अनुवर्त्त्तित्तु पुगिरुगैयाले तदीयरै पुरुषगारमागक्कॊण्डे पऱ्ऱ वेणुमॆऩ्ऩुमिडम् सॊल्लि महाराजरै इसैवित्तुक् कॊळ्ळुगैयाले अवऩुम् तदीयरै पुरुषगारमागक् कॊण्डल्लदु कैक्कॊळ्ळाऩॆऩ्ऩुमिडम् सॊल्लि ‘रावणो नाम तुर्व्रुत्त: ‘ ऎऩ्ऱु सॊल्लिक्कॊण्डु वरुगैयाले शरणम् पुगुवार् तन्दामुडैय निक्रुष्टदैयै मुऩ्ऩिट्टुगॊण्डु शरणम् पुगवेणुमॆऩ्ऩुमिडम् सॊल्लि, आग इप्पडिगळाले अदिगारिक्कु वरुम् विशेषणङ्गळ् सॊल्लिऱ्ऱु।
प्रबत्ति पण्णिऩार् विषयत्तिल् तांसॆय्युम् तिऱङ्गळऱिन्दिरुक्कैयाले, ‘सुक्रीवम् शरणम्गद:’, ‘सुक्रीवन्नादमिच्चदि’ ऎऩ्ऱु तमक्कॊरु आबत्तुवन्दालुम् प्रबत्तियै पण्णुमित्तऩै। शरणागदऩुम् तऩक्कु पलित्तदॆऩ्ऩ ‘समुत्रम् रागवोराजा शरणम् कन्दु मर्हदि’ ऎऩ्ऱु शरण्यऩुक्कुबदेशिप्पदु मित्तैये। रावणऩैप् पोलऩ्ऱिक्के ‘प्रक्रुत्यादर्मशीलस्तु’ ऎऩ्ऱु तर्म शीलरागैयाले अलच्चायल् पट्टिरुन्ददु। शरणागदि कॊण्डुगन्द कडलुक्कु ऒरुगुळप्पडियऩ्ऱो इक्कडलॆऩ्ऩाक् कडलिऩ् कालिले विऴुन्दु शरणम् पुगुवरिवर्। अन्द नोयासै यिऱेयिदु, सर्वेश्वरऩ् स्वादन्द्र्यत्ताले मुसित्तु आश्रिदबारदन्द्रयत्तै यासैप्पट्टु; ‘पिदरम् रोसयामास’ ऎऩ्ऱु वन्दु पिऱन्दाऩ्। अङ्गे मुडियै वैक्कप् पार्त्तार्गळ्। कैगेयी वरव्याजत्ताले अत्तै तप्पिऩाऩ्। ‘आवासन् द्वहमिच्चामि’ ऎऩ्ऱु रुषिगळुक्कु परदन्द्रराग वासैप्पट्टाऩ्।
अवर्कळे ‘न्यायव्रुत्तायदा न्यायम्, पूजयामासुरीश्वरम्’ ऎऩ्ऱु स्वादन्द्र्यत्तै वॆळियिडत् तॊडङ्गिऩार्गळ्। अवर्गळैविट्टु अऱिविलाक्कुरङ्गिऩ् कालैप् पिडिप्पोमॆऩ्ऱु पार्त्ताऩ्। अवऩ् तासोस्मि यॆऩ्ऱु ऎदिरे कालैप्पिडित्ताऩ्। अत्तैविट्टुक् कडलॊरुदेवदै, नम्मैक् कुम्बिडु कॊळ्ळुमॆऩ्ऱु पार्त्तु अदिऩ् कालैप्पिडित्ताऩ्। अवऩ् सदिरऩऩ्ऱो, वन्दु मुगम् काट्टिऩाल् शरण्यरावुदोमॆऩ्ऱु मुगम् काट्टाऩे। इवरुक्कु पऴैय स्वादन्द्र्यम् तलैयॆडा। कॊण्डुवा तक्काऩै ऎऩ्बरे। नाम् शरण्यराय् अवऩ् नियाम्यऩाय् वन्दाल् अवऩ् तऩ् स्वरूबम् नशिक्कुम्। तॊडुत्त अम्बुक्किलक्काऩोमागिल् रूबनाशमिऱे युळ्ळदॆऩ्ऱु मुगम् काट्टुमे मुगम्गाट्टुन् दऩैबोदुमिऱे स्वादन्द्र्य मुळ्ळदु। वन्दु मुगम्गाट्टिऩाल् मुऩ्बुत्तै अबरादत्तै अऱियाऩे। कोऴैगळैप्पोले, उऩक्कऩ्ऱुगाण् इव्वम्बुक्किलक्काग उऩ्ऩॆदिरिगळै काट्टॆऩ्ऱु मित्तऩैयिऱे। इदुविऱे श्रीरामायणत्तिल् सङ्ग्रहेण प्रबत्तिविषयमाग निऩ्ऱनिलै।
महाबारदत्तालुम् आबन्नराऩार्क्कु वसिष्टादिगळुबदेशिप्पदु प्रबत्तियै।
ऎङ्ङऩे ऎऩ्ऩिल्, ‘सर्वेषामेवलोगानाम् पिदा मादा स मादव:। कच्चम्द्व मेनम् शरणम् शरण्यम् पुरुषर्षबा:॥’ ऎऩ्ऱु विदिक्क अनुष्टाऩ वेळैयिले “त्रौबत्यास् सहिदास्सर्वे नम: सक्रुर् जनार्दनम् ‘ ऎऩ्ऱु नमस्सु शरण पर्यायमागै याले प्रयोगित्तार्गळ्।
त्रौबदियुम् अन्दबॆरिय सबैयिले तुश्शासनऩॆऩ्बाऩॊरु मुरट्टुप्पयल् वासामगोसरमाऩ पॆरिय परिबवत्तैप्पण्ण, तर्मम् जयिक्किऱदु ऎऩ्ऱिरुन्द पर्त्ताक्कळ् ऐवरुम्, तर्ममिल्लै ऎऩ्ऱिरुन्द नूऱुवरुम्, तर्मादर्म विवेगम् पण्णमाट्टाद त्रोणबीष्मा तिगळुम्, इप्पडि निर्लज्जराऩ सबैयिले प्रबत्तियै वॆळियिडप्पिऱन्द पाक्यवदियागैयाले लज्जै युडैयवऩै निऩैत्तु ‘शङ्ग सक्रगदाबाणे’ ऎऩ्गैयिल् वळैयोबादियो उऩ् कैयिल् आयुदमुम्। ऎऩ् परिबवत्तैप् पोक्कुदल्, उऩ् कैयिल् तिरुवाऴियैप् पोक्कुदल् सॆय्यवेणुम्। त्यागक्कॊडि कट्टिक्किडक्क पुऱङ्गाल् वीङ्गुवारैप् पोले तिरुवाऴियेन्दि इरुक्क, नाऩ् परिबवप्पडुवदे? “ऎप्पॊऴुदुम् कैगऴला नेमियाऩ् नम्मेल् विऩैगडिवाऩिऱे। ‘त्वारगा निलय’ इप्पोदु मुदलियार् वर्त्त्तिक्किऱदु, श्रीवैगुण्डत्तिलेया, ‘अच्युद’ पऱ्ऱिऩारैक् कैविडोमॆऩ्ऱदु पण्डो, इऩ्ऱऩ्ऱो। ‘कोविन्द’ कोविन्दाबिषेगम् पण्णिऱ्ऱु तळर्न्दारै नोक्कुगैक्कऩ्ऱो, कडलिले वर्षित्ताप्पोले नित्यसूरिगळै रक्षिक्कवो ‘पुण्डरीगाक्ष’ इक्कण् पडैत्तदु आर्द रक्षणम् पण्णवऩ्ऱो, तुश्श्सनादिगळैयिडुवित्तु परिबविक्कैक्को। ‘रक्षमाम् शरणागदाम्’ ऎऩ् कै विट्टेऩॆऩ्ऱु प्रबत्तियैप्पण्णिऩाळ्।
‘कोविन्देदि यदाक्रन्दत् क्रुष्णामाम् तूर वासिनम् रुणम् प्रव्रुत्तमिव मे ह्रुदयाऩ्नाब सर्बदि’ ऎऩ्ऱु शरण्यप्रबावमुम् सॊल्लिऱ्ऱिऱे।
अद पादगबीदस्त्वम् सर्व पावेन पारद विमुक्तान्य समारम्बो नारायण परोबव’ ऎऩ्ऱु तर्मबुत्रऩुक्कु तर्मदेवदै सर्वबर न्यासत्तैबण्णि यिरायॆऩ्ऱाऩिऱे। ’तस्मात्वम् लोग पर्दारम् विष्णुम् जिष्णुम् श्रिय:पदिम् – कोविन्दम् कोबदिम् तेवम् सददम् शरणम् व्रज- तमाऩन्दमजम् विष्णुमच्युदम् पुरुषोत्तमम् – पक्तिप्रियम् सुरश्रेष्टम् पक्त्यात्वम् शरणम् व्रज’ ऎऩ्ऱुम्, “सोहन्दे तेव तेवेश नार्सनादौ स्तुदौ नस सामर्त्यवाऩ् क्रुबामात्र मनोव्रुत्ति: प्रसीदमे’ ऎऩ्ऱुम्;
श्रीशाण्डिल्य पगवाऩुम्, संसारिगळुडैय तुर्गदियैयुम् पगवल्लाबत्तिल् सीर्मैयैयुमनुसन्दित्तु ताऩ् क्रुबाळुवागैयाले, ‘व्रुदैव पवदो यादा पूयसी जन्म सन्ददि:, तस्यामन्यदमम् जन्म संसिन्द्य शरणम् व्रज’ कॆडुविगाळ् संसार पान्दराय् जनित्तुप्पोरुगिऱ नीङ्गळ् ऒरु जन्मत्तै पूवुक्किट्टोम् पोलवऩ्ऱु ऒरुप्रबत्तियैप्पण्णि पिऴैक्क वल्लिगोळे ऎऩ्ऱु तऩ् सॆल्लामैयाले सॊऩ्ऩाऩिऱे।
क्रुष्णऩुम् , ‘मामेव ये प्रबत्यन्दे, मायामेदाम्दरन्दिदे’ ऎऩ्ऱु नाऩ् कर्माऩुगुणमागप् पिणैत्त संसार तुरिदमॊरुवरालुम् विडुत्तुक्कॊळ्ळ वॊण्णादु। ऎऩ्ऩैये उबायमागप् पऱ्ऱिऩार्क्कु नाऩे पोक्किगॊडुप्पेऩॆऩ्ऱुम्, ‘मामेगम् शरणम् व्रज’ ऎऩ्ऱु तूशित्तलैयिले प्रबत्तियै पलविडङ्गळिलुम् विदित्तुप् पोरुगैयालुम् इम्महाबारदत्तुक्कुमिदुवे तात्पर्यम्।
जिदन्दैयिलुम्। श्वेदत्वीबवासिगळ् सर्वेश्वरऩुडैय पुऱप्पाट्टिले कण्णऴगुक्कुत् तोऱ्ऱु ‘जिदन्दे पुण्डरीगाक्ष नमस्ते विश्वबावन’ ऎऩ्बदु ‘सर्वदा सरणत्वम्द्वम् व्रजामि शरणम् परम् ; नगाम कलुषम् सित्तम्’ ऎऩ्बदु ‘तव सरणत्वन्द्वम् व्रजामि’ ऎऩ्बदाय् अडिदोऱुम् अडिदोऱुम् प्रबत्ति पण्णुवर्गळ्।
इप्रबत्ति तऩ्ऩै ‘अहमस्म्यबरादानामालयोऽकिञ्जनोऽ कदि:-त्वमेवोबाय पूदो मे पवेदि प्रार्दऩा मदि:- शरणागदिरित्युक्ता सा तेवेस्मिऩ् प्रयुज्यदाम्’ ऎऩ्ऱु रुत्रऩ् अदिगारि स्वरूबत्तैयुम् प्रबत्ति लक्षणत्तैयुम्, इत्तै सर्वेश्वरऩ् पक्कलिले प्रयोगिप्पाऩॆऩ्ऱु सॊऩ्ऩाऩिऱे।
‘अनन्य सात्ये स्वाबीष्टे महाविश्वासबूर्वगम् – तदेगोबाय तायाच्ञा प्रबत्ति: शरणागदि:’ ऎऩ्ऱिव्विरण्डु श्लोगमुम् प्रबत्तियिनुडैय लक्षणवाक्यम्।
‘आनुगूल्यस्य सङ्गल्ब: प्रादिगूल्यस्य वर्जनम्, रक्षिष्यदीदि विश्वासो कोप्त्रुत्व वरणम् तदा। आत्म निक्षेब कार्बण्ये षट्विदा शरणागदि:’ ऎऩ्ऱु इदु प्रबत्तिक्कु अङ्गम्। प्रबन्नऩाऩ पिऩ्बु पिऱक्कुम् सम्बाविद स्वबावङ्गळ् सॊल्लिऱ्ऱु।
श्रुदियुम्, इत्तै उबप्रुम्हणम् पण्णिऩ रुषिगळुमित्तै आदरित्तु, अवर्गळ् आदरिक्कुमळवऩ्ऱिक्के ‘तर्मज्ञ समय: प्रमाणम् वेदाश्स’ ऎऩ्ऱु आप्तबरिक्रहमे प्रबलप्रमाणम्, वेदम्, इवर्गळ् परिक्रहत्तुक्कु सङ्गोसित्तुप् पोमित्तऩै ऎऩ्गैयाले इदुक्कु आप्त परिक्रहम् प्रबलम्।
ऎङ्ङऩे ऎऩ्ऩिल् – तर्म पुत्रऩ् ‘श्रुत्वा तर्माऩशेषेण पावऩाऩि स सर्वश:’ ऎऩ्ऱु पुरुषार्त्त सादनङ्गळैयुम् मऱ्ऱुम् परम पावनमाऩवऱ्ऱैयुम् श्रीबीष्मरोडे अदिगरित्तु ‘पुनरेवाप्यबाषद’ ऎऩ्ऱु तिरियिट्टुक्केट्टाऩ्। कीऴ् सर्वत्तैयुम् अदिगरित्ताऩागिल् तिरियिट्टुक् केट्टदुक्कुक् करुत्तॆऩॆऩ्ऩॆऩ्ऱिल्, नाऩ् शास्त्र कम्य ज्ञानत्ताले अदिगरित्तदु पुरुषार्त्तमागमाट्टादॆऩ्ऱु।
‘कोदर्मस्सर्व तर्माणाम् पवद: परमो मद:’ ऎऩ्ऱु कीऴ्च् चॊऩ्ऩ तर्मङ्गळॆल्लावऱ्ऱिलुम् वैत्तुक्कॊण्डु उऩक्कबिमदमाग निर्णयित्तिरुक्क वेणुमेदॆऩ्ऩ ‘एषमे सर्व तर्माणाम् तर्मोऽतिग तमो मद:’ ऎऩ्ऱु तर्मङ्गळिल् वैत्तुगॊण्डु अदिगमाग। निऩैत्तिरुक्कुम् अर्त्तम् इदुवे काण् ऎऩ्ऱु सॊऩ्ऩाऩ्।
असलैयाऩ पक्तियाले आश्रयिक्कप्पारायॆऩ्ऱु उबदेशिक्कैयाले आसार्यरुसि परिक्रुहीदमे प्रबल प्रमाणम्।
स्वशक्तियाल् पिऱन्द ज्ञानमिऩ्ऱिक्के निर्हेदुग पगवत्प्रसाद लप्त ज्ञानमुडैयराय् नमक्कु परमासार्यर्गळाऩ आऴ्वार्गळुम् संसार पयबीदराय् प्रबत्तियैप्पण्णुवदु, प्राप्यत्तिल् त्वरैयाले प्रबत्तियैप् पण्णुवदागा निऱ्पार्गळ्।
ऎङ्ङऩे ऎऩ्ऩिल् ‘नॆऱि वासल् ताऩेयाय् निऩ्ऱाऩै’ ऎऩ्ऱुम् ‘मालडिये कैदॊऴुवाऩ्’ ऎऩ्ऱुम् ‘अम्बर मॊऩ्ऱिल्लैयडै’ ऎऩ्ऱुम् – ‘तऩ्ऩिलङ्गै वैत्ताऩ् शरण्’ ऎऩ्ऱुम् पॊय्गैयाऴ्वार् ‘पऩिमलराळङ्ग वलङ्गॊण्डाऩडि-पैङ्गमलमेन्दिप्पणिन्देऩ्’ ऎऩ्ऱुम् ’अवरिवरॆऩ्ऱिल्लै यरवणैयाऩ् पादमॆवर् वणङ्गि’ ऎऩ्ऱुम्, ‘अऩ्ऱिडर् अडुक्कवाऴियाऩ् पादम्बणिन्दऩ्ऱे’ ऎऩ्ऱुम् पूदत्तार् ’अरणाम् नमक्कु ऎऩ्ऱुम् आऴिवलवऩ्’ ऎऩ्ऱुम् ‘सक्करत्ताऩ् ताळ् मुदले नङ्गट्टुच्चार्वु’ ऎऩ्ऱुम् पेयार् ‘पऴगि याऩ् ताळे पणिमिऩ्’ ऎऩ्ऱुम् ‘अडैक्कलम् पुगुन्द वॆऩ्ऩै अञ्जलॆऩ्ऩ वेण्डुमे’ ऎऩ्ऱुम्, तिरुमऴिसैप्पिराऩ्, ‘तिरुबॊलिन्द सेवडि ऎऩ् सॆऩ्ऩियिऩ् मेल् पॊऱित्ताय्’ ऎऩ्ऱुम् ‘उऩ्ऩरुळ् पुरिन्दिरुन्दु’ ऎऩ्ऱुम् पॆरियाऴ्वार् “नारायणऩे नमक्के पऱैदरुवाऩ्’ ऎऩ्ऱुम् ‘वेङ्गडत्तुच् चॆङ्गण्माल् सेवडिक्कीऴडि वीऴ्च्चि विण्णप्पम्’ ऎऩ्ऱुम् नाच्चियार्, ‘तिरुक्कमल पादम् वन्दु’ ऎऩ्ऱु तिरुप्पाणाऴ्वार्, ‘कऱ्ऱिऩम् मेय्त्तवॆन्दै कऴलिणैबणिमिऩ्’ ऎऩ्ऱुम् ‘सिलैयिऩाल् इलङ्गै सॆऱ्ऱ तेवऩे तेवऩावाऩ्’ ऎऩ्ऱुम् ’उऩ् कडैत्तलै इरुन्दु वाऴुम् सोम्बरै उगत्ति’ ऎऩ्ऱुम् श्री तॊण्डरडिप्पॊडियाऴ्वार्’, ‘उऩ् शरणल्लाल् शरणिल्लै’ ऎऩ्ऱुम् ’उऩ् पऱ्ऱल्लाल् पऱ्ऱिल्लै’ ऎऩ्ऱुम् उऩ् इणैयडिये यडैयलल्लाल्’ ऎऩ्ऱुम्: ’मऱ्ऱारुम् पऱ्ऱिलेऩॆऩ्ऱवऩैत् ताळ् नयन्दगॊऱ्ऱ वेऱ्ऱाऩै’ ऎऩ्ऱुम् कुलशेगरप्पॆरुमाळ्, ’नलम् पुरिन्दिऱैञ्जुम् तिरुवडियडैन्देऩ्’ ऎऩ्ऱुम्, ’नायेऩ् वन्दडैन्देऩ्’ ऎऩ्ऱुम्, ‘आऱ्ऱेऩ् वन्दडैन्देऩ्’ ऎऩ्ऱुम्, ‘उलगमळन्द पॊऩ्ऩडिये यडैन्दुय्देऩ्’ ऎऩ्ऱुम्, “कण्णऩे कळैगण् नीये’ ऎऩ्ऱुम्, “निऩ्ऩडियिणै पणिवऩ् वरुमिडरगल माऱ्ऱो विऩैये’ ऎऩ्ऱुम् तिरु मङ्गैयाऴ्वार्, ‘अलर्मेल् मङ्गैयुऱै मार्पा’ ऎऩ्ऱुम्’, ‘पुगलॊऩ्ऱिल्ला वडियेऩडिक्कीऴ् अमर्न्दु पुगुन्देऩे’ ऎऩ्ऱुम्, ‘नागणै मिसै नम्बिराऩ् शरणे शरण् नमक्कु’ ऎऩ्ऱुम्, ‘मुगिल् वण्णऩडियै यडैन्दरुळ् सूडियुय्न्दवऩ् ‘ – ऎऩ्ऱुम्’, ‘कऴल्कळ् अवैये शरणागक्कॊण्ड कुरुगूर् शडहोबऩ्’ ऎऩ्ऱुम्, ‘आऱॆऩक्कु निऩ् पादमे शरणागत् तन्दॊऴिन्दाय्’ ऎऩ्ऱुम्, ‘उऩ्ऩालल्लाल् यावरालुमॊऩ्ऱुम् कुऱैवेण्डेऩ्’ ऎऩ्ऱुम्, ‘आत्तऩ्ऱामरैयडियऩ्ऱि मऱ्ऱिलमरणे’ ऎऩ्ऱुम्, “आविक्कोर् पऱ्ऱुक्कॊम्बु निऩ्ऩलालऱिगिऩ्ऱिलेऩ्’ ऎऩ्ऱुम् नम्माऴ्वार्, ‘मेविऩेऩवऩ् पॊऩ्ऩडि’ ऎऩ्ऱुम्, ‘अऩ्बऩ् तऩ्ऩै अडैन्दवर्कट्कॆल्लाम् अऩ्बऩ्” ऎऩ्ऱुम् श्रीमदुरगविगळ्।
आग, इव्वाऴ्वार्गळैप् पिऩ्सॆऩ्ऱ आळवन्दारुम् ‘न तर्म निष्टोस्मि, अगिञ्जनोऽनन्य कदि:, तवसरणयो:” ऎऩ्ऱु, ‘अशरण्यशरण्याम् अनन्यशरण: शरणमहम् प्रबत्ये’ ऎऩ्ऱुम्, ‘लोगविक्रान्द सरणौ शरणम् ते व्रजम् विबो” ऎऩ्ऱुम् ऎम्बॆरुमाऩारुम्।
आग, इप्पडि वेदङ्गळुम् रुषिगळुम् आऴ्वार्गळुम् आसार्यर्गळुम्, ‘लोगे सत्त्वम् परोदर्म:’ ऎऩ्ऱुम् ‘रामो विक्रहवाऩ् तर्म:’ ऎऩ्ऱुम्, ‘क्रुष्णम् तर्मम् सनादनम्’ ऎऩ्ऱुम् विरोदि निव्रुत्ति पूर्वगमाऩ निरदिशय पुरुषार्त्तमाऩ कैङ्गर्यत्तै पॆऱ्ऱु उज्जीविक्कैक्कु इदुवल्लदु सित्तोबायमिल्लै, आदलालिप्पडि प्रामाणिगऩाऩ सेदनऩुक्कु प्रबत्तियै पऱ्ऱवडुक्कु मॆऩ्ऱऱुदियिट्टार्गळ्।
नम्मासार्यर्कळ् इङ्ङऩे इरुप्प तॊरु निर्बन्दमुण्डु।
लोगयात्रैयिल् परिमाऱ्ऱङ्गळडैय वेदयात्रैयिल् सेर्त्तु अनुसन्दि प्पदॊऩ्ऱुण्डु।
अदॆङ्ङऩे ऎऩ्ऩिल्, पादिरिक्कुडियिले, पट्टर् ऒरुवेडऩगत्तिले वर्षत्तुक्कॊदुङ्गि यॆऴुन्दरुळियिरुक्कच्चॆय्दे वेडऩैप्पार्त्तु, इव्विडङ्गळिले विशेषमॆऩ्ऩॆऩ्ऱु केट्टरुळ, इङ्गे पुदुसाग ऒरु विशेषम् कण्डेऩ्, काट्टिलॊरु म्रुगम् पिडिक्कप्पोऩेऩ्, अङ्गे मुयल् कुट्टियैप्पिडित्तु कूट्टिले विट्टेऩ्; इदिऩुडैय ताय् पलगालम् तुडर्न्दुवर अत्तैप्पिऩ् साय्न्दु उळ् वासलळवुम् वन्दु पुगुरप्पुक्कवाऱे मुऩ्ऩे वन्दु तण्डऩिट्टुक् किडन्ददु। पिऩ्ऩै यित्तै विट्टेऩॆऩ्ऱु अव्विशेषत्तै विण्णप्पम् सॆय्दाऩ्। इत्तैक्केट्टु पट्टरुम् वित्तरायरुळिच्चॆय्गिऱार्; ‘मामेगम् शरणम् व्रज’ ऎऩ्गिऱ ज्ञानम् मुयलुक्किल्लै। ‘अरि: प्राणान् परित्यज्य रक्षिदव्य:’ ऎऩ्गिऱ ज्ञानम् वेडऩुक्किल्लै; इवैयऩ्ऱिक्के इरुक्क कादुगऩायिरुक्किऱ इवऩिदु सॆय्यक्कडवऩाऩाल्, परम सेदनऩाऩवऩ् पक्कलिले प्रबत्तियै उबयोगित्ताल् ऎऩ्ऩागक्कडवऩो वॆऩ्ऱु वित्तराऩार्।
ताऩुम् तऩ्ऩुडैय स्त्रीयुमाग ऒरुगाट्टिले इरुक्क नाम् सॆऩ्ऱुबुक्कवारे तुणुक्कॆऩ्ऱॆऴुन्दिरुन्दु पहुमाऩङ्गळैप् पण्णिच्चॆय्दाऩिवऩ्। नम् वासियऱिन्दु सॆय्दाऩॊरुवऩल्लऩ् इवऩ्, जन्ममिदु, परहिंसै पण्णि जीविक्कुम् व्रुत्तम्, इप्पडि इरुक्क इवऩ् नम्मैक् कॊण्डाडिऱ्ऱुत् ताऩबिमाऩित्त निऴलुक्कुळ्ळॊदुङ्गिऩो मॆऩ्ऱिऱे। इऩि परम सेदनऩाय् परम क्रुबाळुवाऩ सर्वेश्वरऩबिमाऩित्तुगन्दरुळिऩ तिव्यदेशङ्गळैप् पऱ्ऱि वर्त्त्तिक्किऱ श्रीवैष्णवर्कळळविले इवऩॆऩ्ऩिऩैत्तिरुक्किऱाऩो वॆऩ्ऱु वित्तराऩार्।
मऱ्ऱैनाळैयिल् प्रयाणत्तिले तूरवॆऴुन्दरुळिऩ आयासत्ताले अमुदुसॆय्दु जीयर् मडियिले कण् वळर्न्दरुळिऩार्, अप्पोदु विडिन्ददु, केट्टेऩ्, ऎऩ्ऩै ऎऴुप्पुऱ्ऱिलीर्, काल् नडैये वऴिनडन्द विडायै मदियादे ऎऩ्बक्कलिले इत्तऩै परिवरायिरुन्द विडम् उमक्कु नाम् सॊऩ्ऩ त्वयत्तै विश्वसित्त मऩमिऱे ऎऩ्ऱरुळिच्चॆय्दार्।
पट्टर् ताम् ऎम्बारोडे रहस्यम् केट्टारायिऱे इरुप्पदु। इप्पडि इरुक्कच्चॆय्दे ऎम्बॆरुमाऩार् इवर् पदस्तरागिऱबोदु इवर् कैयिले पुस्तगत्तै कॊडुत्तुच् चॆवियिले त्वयत्तैच् चॊल्लि पॆरुमाळ् तिरुवडिगळिले कॊण्डु पुक्कु “नाऩ् इवरुक्कु वेण्डुम् वित्तैयैक् कॊडुत्तेऩ्। नीरिवरुक्कु वेणुमायुस्सै कॊडुत्तरुळवेण्डुम्” ऎऩ्ऱु पॆरुमाळ् तिरुवडिगळिले काट्टिगॊडुत्तु त्वयत्तैच् चॊल्लि शरणम् पुक्कार्।
सिऱियात्ताऩ् ऎम्बार् श्रीबादत्तिले श्रीबाष्यम् वाशित्तुच्चमैन्दु पोगक्कालमाऩवाऱे तीर्त्तमाडि ईरप्पुडैवैयोडे तण्डऩिट्टुक् किडन्दाऩ्: “इदु ऎऩ् ताशरदि, ऎऴुन्दिराय् उऩक्कु अबेक्षै ऎऩ्?” ऎऩ्ऱु केट्टरुळ, “म्लेच्च तेशत्तेऱप्पोगप् पुगानिऩ्ऱेऩ्, अङ्गु नमक्कुत् तञ्जमाग ऒरुवार्त्तै केट्कलावारिल्लै, तिरुवुळ्ळत्तिल् प्रियदममागवुम् हिददमवागवुम् अऱुदियिट्टिरुक्कु म् अर्त्तत्तै ऎऩक्करुळिच्चॆय्य वेणुमॆऩ्ऩ, (ऎम्बॆरुमाऩार् श्रीबादमे, पॆरियबिराट्टियार् श्रीबादमे, पॆरुमाळ् श्रीबादमे) त्वयत्तिल् अऱुदियिट्टिरुक्कुम् अर्त्तत्तुक्कु मेऱ्पड श्रेष्टमायिरुप्पदॊरु अर्त्तमिल्लै ऎऩ्ऱरुळिच्चॆय्दार्।
सिऱियात्ताऩै अऴैत्तु “तिरुक्कण्णबुरत्तिले आय्च्चि श्रीबादत्तेऱप्पोय् वरवल्लैये, उऩक्कुक् कूलि कॊडुक्कुम्” ऎऩ्ऱरुळिच्चॆय्दार्। अप्पडिये अव्वरुगेबोय् आय्च्चि श्रीबादत्तिले सेवित्तु विडैगॊण्डु पोरप् पुक्कवाऱे सिऱियात्ताऩुक्करुळिसॆय्द वार्त्तै- “ऎम्बॆरुमाऩ् नारायणऩायिरुक्क अनादिगालम् अव्वुऱवै यऱुत्तुक् कॊण्डिरुन्द सेदनऩै अवऩ् तिरुवडिगळिले पिणैक्कैक्कु पऱ्ऱासु पिराट्टियुण्डॆऩ्ऱु निर्बरऩायिरु” ऎऩ्ऱरुळिच्चॆय्दार्। इत्तै केट्टरुळि ऎम्बार् “तट्टुगूलिक्कु मव्वरुगे पोय्त्तु’ ऎऩ्ऱरुळिच् चॆय्दार्। इप्पडिये इरुप्पदॊरु अर्त्तमिल्लैयागिल् संसारि सेदनऩुक्कुळ्ळदडैय ऎम्बॆरुमाऩुडैय निक्रहत्तुक्कु हेदुक्कळाय्गिडक्क ऎम्बॆरुमाऩै प्राबिक्कवेऱॊरु पॊरुळिल्लै ऎऩ्ऱरुळिच्चॆय्दार्।
पॆऱ्ऱि श्रीबादत्तिले आश्रयित्ताळॊरु कॊऱ्ऱियम्मैक्कु कुरुबरम्बरै मुऩ्ऩाग त्वयत्तै अरुळिच्चॆय्दुविट्टार्, अवळ् सिऱिदुनाळ् कऴित्तवारे ऎऩक्कु पिराट्टि तिरुमन्द्रत्तैयरुळिच्चॆय्यवेणुमॆऩ्ऱु केट्क, इवळुक्किऩि पिराट्टि तिरुमन्द्रत्तैच् चॊल्लुवोमागिल्, इऩ्ऩुमॊरु मन्द्रत्तैच् चॊल्लॆऩ्ऱु इत्तै अऩादरित्तुप् पोमॆऩ्ऱु पार्त्तु, ऎल्ला मन्द्रङ्गळिलुळ्ळदॆल्लाम् उण्डॆऩ्ऩुम् निष्टै पिऱक्कैक्काग “पिराट्टिदिरुमन्द्रमुम् उऩक्कु सॊऩ्ऩत्वयत्तिल् अन्दर्गदम्। अङ्गे सॊऩ्ऩोम् काण्” ऎऩ्ऱरुळिच्चॆय्दार्। पिराट्टि तिरुमन्द्रत्तै जबित्तु, कॊळ्ळुम् पलत्तै इदु तऩ्ऩैये जबित्तुक्कॊळ्ळॆऩ्ऱु अरुळिच्चॆय्दार्।
वीराणत्तु अरुळाळप्पॆरुमाळ् ऎम्बॆरुमाऩार् नञ्जीयर् श्रीबादत्तिले आश्रयिक्कैक्कु नम्बिळ्ळैयै पुरुषगारमाग कॊण्डुवन्दार्। इवऩैक्काट्टिक्कॊडुत्तु इवऩुक्कु हिदत्तैयरुळिच्चॆय्य वेणुमॆऩ्ऩ संसारिगळिलॊरुवरुक्कुम् हिदम् सॊल्ललागादॆऩ्ऱु स्वप्नम् कण्डेऩ्। अवऩुक्कु नीर् सॊल्लुम्” ऎऩ्ऱु अरुळिच्चॆय्दार्। “श्रीबादत्तिले आश्रयिक्कवन्दवऩुक्कु, ऎऴुन्दरुळि इरुक्कच्चॆय्दे नाऩ् सॊल्लुगैयावदॆऩ्? अवऩुक्कु श्रीगोबाल मन्द्रत्तैयागिलुमरुळिच् चॆय्यलागादो? श्रीबादत्तिले आश्रयित्ताऩाय् पोन्दबडि” ऎऩ्ऱु विण्णप्पम् सॆय्य, आऩाल् अप्पडिच् चॆय्गिऱोमॆऩ्ऱु आयर् तेवऩ् तिरुवडिगळिले कॊण्डु कुरु परम्बरै मुऩ्ऩाग त्वयत्तैयरुळिच्चॆय्दार्। इत्तैक्कण्डु “अरुळिच्चॆय्यप् पुक्कदॊऩ्ऱु, तलैक्कट्टिऱ्ऱु ऒऩ्ऱायिरुन्ददु” ऎऩ्ऩ, “ऎऩ्ऩैयॊऴियप्पोमागिल् पोगिऱदॆऩ्ऱिरुन्देऩ्, इऩित्ताऩ् सॊल्लवेण्डिऩ पिऩ्बु नाऩ् विश्वसित्तिरुक्कुमदॊऴिय वेऱॊऩ्ऱैच् चॊऩ्ऩोमागिल् अवऩै विप्रलम्बित्तेऩागादो ऎऩ्ऱरुळिच् चॆय्दार्।
नम्बिळ्ळै नञ्जीयरै “अल्लाद तर्शनङ्गळुक्कु अदिगारिगळुम् पोरवुण्डाय् प्रमाणङ्गळुम् पोरवुण्डायिरा निऩ्ऱदु, नम् तर्शनत्तुक्कु प्रमाणङ्गळुम् सुरुङ्गि अदिगारिगळुम् सुरुङ्गि इरुप्पाऩॆऩ्? ऎऩ्ऱु केट्क, अदिगारिगळऩ्ऱियिलेयॊऴिन्ददु संसारिगळ् ज्ञरागैयाले। ऎङ्ङऩे ऎऩ्ऩिल्, ज्योदिष्टोमादिगळैप् पण्णि स्वर्गत्तै लबिप्पाऩॆऩ्ऱु शास्त्रङ्गळ् सॊऩ्ऩाल् अव्वळवुम् पोगादे, ज्योदिष्टोमादिगळ् पण्णि पुत्र पश्वान्नादिगळैप् पुरुषार्त्तमागप् पऱ्ऱि पोरा निऩ्ऱार्गळ्। स्वर्गम् ताऩ् नरगस्तानमॆऩ्ऩुम्बडियायिरुक्किऱ अबुनराव्रुत्ति लक्षणमोक्षत्तुक्कु अदिगारमुण्डागप् पोगिऱदोवॆऩ्ऱु अरुळिच्चॆय्दार्। प्रबत्तिक्कु प्रमाणाबेक्षैयिल्लै ऎऩ्ऱिरुप्पऩ्। ‘यस्सर्वज्ञस् सर्ववित्, आनन्दो प्रह्म, समस्त कल्याण कुणात्मगोऽसौ’ ऎऩ्गिऱ निर्दोष प्रमाणत्ताले अवऩ् सर्वज्ञऩ्, सर्वशक्तऩ्, प्राप्तऩ्, समस्त कल्याण कुणात्मगऩ् ऎऩ्ऩुमिडम् प्रसित्तम् -नामज्ञरशक्तरॆऩ्ऩुमिडमुम् नमक्के तॆरियुम् ; आगैयाले अमिऴ्न्दुमवऩ् नॆडियवऩ् कैयैप्पिडिक्कच् चॊल्लवेणुमो, तऩ्ऩाबत्ते उबदेशिक्कुमॆऩ्ऱु अरुळिच्चॆय्दार्।
ऎम्बॆरुमाऩार्क्कु इङ्ङऩे इरुप्पदॊरु निर्बन्दम् उण्डु, ऎङ्ङऩे ऎऩ्ऩिल्, कण्णऴिवऱ्ऱाऩॊरु वैष्णवऩैक् कण्डालवऩुक्कु प्रीदिक्कुप् पोक्कु वीडाग ओरुरुत्वयत्तै अरुळिच्चॆय्वर्। पिऱरुडैय तुर्गदियैक् कण्डाल् तिरुवुळ्ळत्तालिरङ्गि यरुळिच्चॆय्वदुम् त्वयत्तै। पॆरियगोयिल् नारायणऩ् मगऩै एगायऩरोडे कूडियिरुक्कक्कण्डार्, अवऩै कैयैप्पिडित्तुक्कॊण्डु पॆरुमाळ् तिरुवडिगळिले पुक्कु ‘पालऩागैयाले उऩक्कॊरु प्रमाणङ्गळाल् स्ताबिक्कप् पोगादु; नाऩ् सगलवेद शास्त्रङ्गळैयुम् आराय्न्दु पार्त्तविडत्तिल् इव्वात्मावुक्कु तञ्जम् त्वयत्तुक्कव्वरुगु कण्डिलेऩ्। नीयुम् अत्तै विश्वसित्तिरु” ऎऩ्ऱु श्रीशडगोबऩै यॆडुत्तुच् चूऴऱुत्तुक् कॊडुत्तार्। अवरुमऩ्ऱु तॊडङ्गि त्वय निष्टराय्प् पोऩार्।
ऎम्बॆरुमाऩार् वॆळ्ळै सात्तिप् पोशल राज्यत्तेऱ ऎऴुन्दरुळि तिरुनारायण पुरत्तिले ऎऴुन्दरुळि इरुक्कच्चॆय्दे अम्मङ्गियम्माळ्, पिऱिवाऱ्ऱामैयाले तिरुमेऩियुम् वॆळुत्तु वैत्यर्गळुम् परिहारम् पण्णवॆऩ्ऱुबक्रमित्तवाऱे “निदाऩमऱिन्दु परिहरिक्कवेण्डावो; ऎम्बॆरुमाऩार् पिऱिवाऱ्ऱामैयाले वन्ददु, अवर् तिरुवडिगळिले कॊण्डुबोय् विडुङ्गोळ्” ऎऩ्ऱार्। अङ्गेऱ नडन्दविडत्तिले ऎऴुन्दरुळियिरुक्कच्चॆय्दे अन्दविडत्तिले ऎम्बॆरुमाऩारैक्कण्डु अरवणैत्तुत् तऴुविक्कॊण्डार्। उडम्बिल् शोगम् पोय्त्तु। ऎऩ्ऩैप् पिरिन्दु उडम्बु वॆळुत्तु इत्तऩै तूरम् वन्दवरुक्कु नाम् पण्णुमुबगारम् ऎऩ्ऩॆऩ्ऱु पार्त्तरुळि मुऩ्बु सॊऩ्ऩ त्वयत्तुक्कु मेऱ्पडक् कण्डिलोम् अदु तऩ्ऩैये इऩ्ऩम् केट्टलागादोवॆऩ्ऱु ओरुरुत्वयत्तै अरुळिच्चॆय्दार्।
आऴ्वाऩ् परम पदत्तेऱप् पोगैक्कु पॆरुमाळ् पाडे वीडु पॆऱ्ऱुक् कूट्टत्तिले वन्दिरुक्कच्चॆय्दे “इऩि पॆरुमाळै नम्माल् विलक्कप्पोगादु। इऩि अन्दिम कालत्तिले ऎऩ्ऩैयऴैत्तु वारुङ्गोळ्” ऎऩ्ऱु अन्दिम समयत्तिले ऎऴुन्दरुळि आऴ्वाऩुक्कुच्चॆवियिल् त्वयत्तै अरुळिच्चॆय्दार्। अरुगिरुन्द मुदलिगळ् इस्समयत्तिले त्वयत्तैच् चॊल्ल वेणुमोवॆऩ्ऱु केट्क, “आऴ्वाऩ् प्रक्रुदियऱियीर्गळो, इत्तशैयिले त्वयत्तैच् चॊऩ्ऩाल् कर्बूर निगरत्तै नाविले यिट्टाप्पोले इरुक्कुम् काण्” ऎऩ्ऱरुळिच्चॆय्दार्।
ऎम्बॆरुमाऩार् अन्दिम तशैयिले मुदलिगळडैयत् तिरण्डिरुन्दु “ऎङ्गळुक्कुत् तञ्जमाय्त् तिरुवुळ्ळत्तुक्कु प्रियमायिरुप्प तॊऩ्ऱै नाङ्गळ् विश्वसित्तिरुक्कुम्बडि अरुळिच्चॆय्यवेणु” मॆऩ्ऱु केट्क, “ऎल्लारुम् पाष्यत्तिले वासनै पण्णुगैये नमक्कु प्रियम्, अदुक्कु माट्टादार् तिरुनन्दवऩम् सॆय्दु तिरुप्पडिदामम् पऱित्तुत् तिरुमालै ऎडुक्कैयुम् प्रियदरमायिरुक्कुम्; अदॆल्लारुक्कुमॊक्कच् चॆय्यप्पोगादु, त्वयत्तिले वासनै पण्णि विश्वसित्तिरुक्कै मिगवुम् प्रियदममायिरुक्कुम्” ऎऩ्ऱु अरुळिसॆय्दार्।
अऩन्दाऴ्वाऩ् पोशल राज्यत्तिले ऎऴुन्दरुळिऩबोदु जीयरुडैय पूर्वाश्रमत्तिल् ऐश्वर्यमुम् इवर् सॆरुक्कुम् इरुक्कुम्बडि अनुसन्दित्तुम् पोन्दाऩाय् जीयरिवऱ्ऱैयडैयविट्टु सन्यसित्तॆऴुन्दरुळिऩ पोदु अऩन्दाऴ्वाऩ् कण्डु उऩ्ऩुडैय मार्दवमुम् उऩ्ऩुडैय सॆरुक्कुम् किडक्क सन्यसित्तायॆऩ्ऱरुळिच् चॆय्दु इऩिसॆय्यलावदिल्लैयिऱे ऎऩ्ऱु कुळिरनोक्कि तिरुवेङ्गमुडैयाऩे इवऩै पार्त्तरुळवेणु मॆऩ्ऱु वेण्डिक्कॊण्डु, “तिरुमन्द्रत्तिले पिऱन्दु, त्वयत्तिले वळर्न्दु त्वयनिष्टऩावायॆऩ्ऱु वाऴ्त्तिऩाऩ्। “कोयिलेऱप् पोऩालॊरु मडमुम् कार्यमुमागक् कडवदु, अप्पोदु पट्टरै त्रुष्टा त्रुष्टङ्गळि रण्डुक्कुम् कडवरॆऩ्ऱु निऩैत्तुप्पोवदॊरु पोक्कुण्डु; अदिले ऒऩ्ऱै, पट्टरैक् कॊण्डु कॊळ्वदु, ऒऩ्ऱै पॆरुमाळैक् कॊण्डु कॊळ्वदु। अङ्ङऩे सॆय्यादबोदु नीरॊरु कोडि त्रव्यत्तै पट्टर् कैयिले कॊडुत्तालु मवर् सॆरुक्काले अरैक्षणत्तिले यऴित्तु विडुवर्, उम्मुडैय कार्यत्तिलारायाद पोदु नीर् पट्टरै वॆऱुप्पुदिरागिलुम् उमक्कु विनाशमाम्। पॆरुमाळोडे वॆऱुत्तबोदु पट्टरैक् कॊण्डु तीर्त्तुक् कॊळ्ळलाम्” ऎऩ्ऱु पणित्ताऩ्।
सिऱियाण्डाऩ्। अम्माळ् अन्दिमदशैयिले पणित्तवार्त्तै, “तिरुवेङ्गडमुडैयाऩ् तऩ् स्वरूबत्तै मऱन्दु ऎऩ् स्वरूबत्तै अनुसन्दित्ताऩागिल् ऎऩक्कु पऴैय नरगम् पोरादु। इऩ्ऩमुम् सिल नरगम् स्रुष्टिक्क वेण्डुमॆऩ्ऱिराऩिऩ्ऱेऩ्, ऎऩ् स्वरूबत्तै मऱन्दु तऩ् स्वरूबत्तै अनुसन्दित्ताऩागिलॆऩक्कुप् पऴैय तिरुनाडु पोरादु, इऩ्ऩमुम् सिल तिरुनाडु स्रुष्टिक्क वेणुमॆऩ्ऱिराऩिऩ्ऱेऩ्।
मरुदूर् नम्बि अन्दिम तशैयिले तम्मुडैय ऊरिले ऎम्बॆरुमाऩारॆऴुन्दरुळि इरुक्कच्चॆय्दे विण्णप्पम् सॆय्द वार्त्तै, “मूऩ्ऱु जन्मम् तिरुवडिगळिले प्रादिगूल्यम् पण्णिऩ शिशुबालऩ् तिरुवडिगळैप् पॆऱादॊऴिगै वऴक्को” वॆऩ्ऩ अप्पोदे तिरुवडिगळै पॆऱ्ऱार्।
नम्बि तिरुवऴुदि वळनाडु तासर्क्कुम् पिळ्ळै तिरुनऱैयूररैयर्क्कुम् पट्टररुळिच्चॆय्द वार्त्तै, ”पॊय्ये यागिलुम् अवऩुगन्दरुळिऩदॊरु कोयिलिले पुक्कुप्पुऱप्पट्टुत् तिरियवे अन्दिम तशैयिले ऎम्बॆरुमाऩ् मुगम् काट्टुम्; अवऩ् मुगम् काट्टवे इव्वात्मा तिरुन्दुमॆऩ्ऱु ऎम्बॆरुमाऩुक्किल्लाददुमाय् इव्वात्मावुक्कुळ्ळदुमाय् अवऩैप् पॆऱुगैक्कुप् पॆरुविलैयऩुमायिरुक्कुमुबायम् अञ्जलि’ ऎऩ्ऱरुळिच् चॆय्दार्, करुड मुत्रैक्कु पाम्बु अगप्पडुमाप्पोले सर्वशक्तिगऩाऩ सर्वेश्वरऩुम्, ‘अञ्जलि: परमामुत्रा” ऎऩ्गिऱबडिये अगप्पडुम्।
आग, इप्पडि आसार्यरुसि परिक्रुहीदमायाय्त्तिरुप्पदु त्वयम्; इदिऩुडैय आनुबूर्वियैच् चॊल्लि अदुक्कुळ्ळीडाऩ अर्त्तत्तैच् चॊल्लि विडवमैयादो? इव्विदिहासङ्गळॆल्लाम् तिरळ नीर् सॊऩ्ऩदुक्कु प्रयोजनमॆऩ्ऩॆऩ्ऩिल्, पुऱम्बुळ्ळ प्रमाणङ्गळ् किडक्कच्चॆय्दे इत्तऩैयुम् आप्तर् परिक्रहित्तुप् पोन्द तॊऩ्ऱागादे ऎऩ्ऱु केट्किऱवऩुडैय नॆञ्जिले इदिऩुडैय वैबवम् पट्टु रुसिविश्वासङ्गळुक्कुऱुप्पाग।
तिरुक्कण्णबुरत्तिले सॆरुगवम्माऩॆल्ला वबरादङ्गळैयुम् “क्षमस्व” ऎऩ्ऱु वेण्डिक्कॊळ्वदुम् सॆय्दार्। क्षमित्तोमॆऩ्ऱु पगवदुक्तियुमुण्डायिरुन्ददु।
‘नक्षमामि कदासन’ ऎऩ्ऱु ऎऩ्ऩडियार् तिऱत्तिल् अबरादम् पण्णिऩवर्कळै ऒरुक्कालुम् पॊऱेऩॆऩ्ऱुण्डायिरुन्ददु। इदु सेरुगिऱबडि ऎऩ्ऩॆऩ्ऱु केट्क श्रीवैष्णवर्कळ् तिऱत्तिले अबसारत्तैप् पण्णिवैत्तुत् ताऩ् मुऩ्ऩिऩ्ऱु शरणम् पुगुमऩ्ऱु पॊऱेऩॆऩ्ऱदु। पुरुषगारत्तै मुऩ्ऩिट्टुक् कॊण्डु शरणम् पुगुरुगैयाले इवर्क्कु, “क्षमस्व” ऎऩ्ऩत् तट्टिल्लै, अवऩुक्कुम् पॊऱुत्तोमॆऩ्ऩत् तट्टिल्लै। आगैयाले असह्याबसारत्तुक्कुमिदुवे परिहारम्। प्रजैबण्णिऩ कुऱ्ऱम् ताय् पॊऱुत्ताल् पिऩ्ऩै याराय् वारिल्लै इऱे।
पक्तिनिष्टऩुक्कु कर्मावसानत्तिले मोक्षमावाऩेऩ् प्रबन्नऩुक्कु शरीरावसानत्तिले मोक्षमावाऩेऩ्? ‘तस्यदावदेव सिरम्’ अवऩुक्कव्वळवे विळम्बम् ‘अद सम्बत्स्ये” अनन्दरम् सम्बन्नऩागक् कडवऩ् ऎऩ्गिऱ श्रुदि इरुवरुक्कुम् पॊदुवऩ्ऱो; कर्मवसने मोक्षमॆऩ्ऩवुमाम्, शरीरावसने मोक्षमॆऩ्ऩवुमाम् ऎऩ्ऱु इत्तै नियमिप्पारारॆऩ्ऩ, पक्तिनिष्टनुक्किरुक्कविरुक्क उबासनम् पक्वमागैयाले पलम् उण्डु, प्रबन्नऩुक्कु कर्दव्यमॊऩ्ऱिल्लामैयालुम्, ईश्वरऩुक्कु अज्ञाना शक्तिगळिल्लामैयालुम् इङ्गॊरु प्रयोजन मिल्लामैयालुम्, प्रबन्नऩुक्कु शरीरावसानत्तिले मोक्षम्। आऩाल् ज्ञानम् पिऱन्दबोदे शरीरम् पोगादॊऴिवाऩॆऩ्ऩॆऩ्ऩिल्, पगवत्विषयत्तिले तीव्र संसर्गमिल्लामैयाले इवऩुक्कुळ्ळ मात्रन्दाऩ् कर्म क्षयम् पिऱन्दवारे शरीरम् विडुमागिल् अनन्दरम् नरग मायिरुक्कु मागिलत्तैत्तप्पि ऎम्बॆरुमाऩैप् पॆऱलायिरुक्कुमागिल्, पॆऱ्ऱालागादो वॆऩ्ऩॆऩ्ऱे इवऩिरुप्पदु। इप्पोदे प्रक्रुदियै विडवेणुमॆऩ्ऩुम् त्वरै प्रबत्ति कालत्तिल् पिऱवामैयालुम् इवऩिरुन्दाल् पिऩ्ऩैयुम् सिल अनुगूलरैक् किडैक्कुमॆऩ्ऱु ईश्वरऩुक्कुमिरुक्कैयाले प्रियमायिरुक्कुम्। आऩाल् इरुक्कुम् तऩै नाळुम् सुगोत्तरमाग वैयादॊऴिवाऩॆऩ्ऩॆऩ्ऩिल्, तु:कोत्तरमायिरुक्कच् चॆय्देयु मित्तै विडमाट्टादवऩ् इदिले अल्ब सुगम्गाणुमागिल् पिऩ्ऩैयव्वरुगु निऩैयाऩे। अवऩुक्कु हिदमे पार्क्कुमवऩागैयाले उबासगऩुक्कु इरुक्क विरुक्क विदिले उबासनम् पक्वमागिऱ वोबादियिवऩुक्कु मिरुक्क विरुक्क इदिले रुसि पिऱक्कैक्कुडलाम्; नम्मैये उबायमागप् पऱ्ऱिऩाऩागिल् इऩिमेलॊरु पोगियाऩ वनुबवम् कॊडुक्क विरुन्दोमागिलिऩि शरीरम् विडुन्दऩैयुम् कर्मानुगुणमाग जीविक्किऱाऩॆऩ्ऱु उदासीनऩायिरुक्कुम्।
नञ्जीयर् उबासगऩुक्कुच्चॊऩ्ऩ कर्ममडैय प्रबन्नऩुक्कु तेहयात्राशेषमाग रहस्यत्तिले युण्डॆऩ्ऱरुळि च्चॆय्वर्। तिरुमन्द्रत्तै यिडैक्कैप् पत्तु कॊण्डॆण्णुगै कर्मयोगम्, अदिऩुडैय अर्त्तानुसन्दानम् पण्णुगै ज्ञानयोगम्, अवर्त्तमिरुक्कै पक्तियोगम्, पक्तिबरवशराय् ऎम्बॆरुमाऩे निर्वाहग ऩॆऩ्ऱु तुणिगै प्रबत्ति।
प्रबन्नर्ताऩ् त्रिविदरायिऱे इरुप्पदु। पक्तिबरवशराय् सादऩाऩुष्टाऩ क्षमरल्लामैयाले शरणम् पुगुवारुम् स्वरूब ज्ञानत्ताले अवऩै पऱ्ऱियिरुप्पारुम्, इवै यिरण्डुमॊऴियत् तन्दामुडैय अज्ञानाशक्तिगळैयुम् अवऩुडैय ज्ञानशक्त्यादिगळैयुम् मुऩ्ऩिट्टुगॊण्डु शरणम् पुगुवारुमाय् त्रिविदरायिरुप्पर्। उबायम् ऎम्बॆरुमाऩे। अङ्गमवऩुडैय ज्ञानशक्त्यादि कुणङ्गळ्।
तिरुमन्द्रत्तै यॊऴिन्द शास्त्रङ्गळडैय सेदननुडैय ज्ञानशक्त्यादिगळ् कॊण्डॆम्बॆरुमाऩै पॆऱलामॆऩ्ऱदु। तिरुमन्द्रमिवऩुडैय पारदन्द्र्य ज्ञानत्ताले पॆऱलामॆऩ्ऱदु, सरम श्लोगमिवऩुडैय पारदन्द्र्यमुम् विलक्कामैक्कुऱुप्पा मित्तऩै; पगवत्प्रबत्तिये सरममाऩ उबायमॆऩ्गिऱदु। त्वयत्तिलिवऩुक्कु विडच्चॊऩ्ऩवर्त्तमुम् अऴगियदागप् पऱ्ऱवुम् पोगादु। नामो अज्ञर् अशक्तर् अप्राबर्; ईश्वरऩ् स्वदन्द्रऩ्, नामॆऩ् सॆय्यक्कडवोमॆऩ्ऱु अञ्जुवार्क्कु अञ्जवेण्डादबडि तोषमे पच्चैयाग, निऩ्ऱ निलैयिले, पॆऱलामॆऩ्गिऱदु।
आगैयाले क्रियैयालुम् ज्ञानत्तालुम् तुणिविऩालुम् पॆऱवेणुम्, इदिल् रुसिमात्रमुडैयार्क्कु पाशुर मात्रत्ताले पॆऱलामॆऩ्गिऱदु त्वयम्। “मादवऩॆऩ्ऱदे कॊण्डु’ ऎऩ्ऱुम् ‘शरणमित्यबि वासमुदीरयन्’ ऎऩ्ऱुम् सॊल्लक्कडवदिऱे।
वाच्यङ्गळिल् सर्वेश्वरऩुक्कु अव्वरुगिल्लादाप्पोले उबादेयमाऩ वासग शप्तङ्गळिल् त्वयत्तुक्कवरुगिल्लै। ‘मासदिरिदु पॆऱ्ऱु नम्मुडै वाऴ्वु वाय्क्किऩ्ऱ वा’ ऎऩ्ऩक्कडवदिऱे। तऩ्ऩाले ऎम्बॆरुमाऩैप् पॆऱप्पार्क्कै इळिम्बु, तऩ्ऩैप् पॊगट्टु ऎम्बॆरुमाऩाले ऎम्बॆरुमाऩैप् पॆऱबार्क्क्कै सदिर्। इवऩुडैय वबरादमुम् ईश्वर स्वादन्द्र्यमुम् जीवियादबडि पण्णवल्ल पॆरियबिराट्टियार् सम्बन्दम् कॊण्डे ऎम्बॆरुमाऩैप् पॆऱप्पार्क्कै मासदिर्।
ज्ञान कर्माऩुक्रुहीदैयाऩ पक्तियोगत्तै मुमुक्षुवुक्कु पगवत्प्राप्ति सादनमॆऩ्ऱु शास्त्रङ्गळ् सॊल्लानिऱ्क, नम्मासार्यर्कळुम् आऴ्वार्गळुम्, इवर्कळुक्कुळ्ळ जन्मव्रुत्त ज्ञानङ्गळिल् कुऱैन्द प्रबन्नरायिरुप्पारुम् इप्रबत्तियै विश्वसित्तु निर्बररायिरुक्किऱदु ऎऩ्गॊण्डॆऩ्ऩिल्, अनादिगालम् पण्णिऩ पुत्तिबूर्वाबरादङ्गळुक्कु प्रायश्सित्तमागैयालुम्, सर्वादिगारमागैयालुम् आसार्यरुसि परिक्रुहीदमागैयालुम् कर्मावसानम् पार्त्तिरादे, तेहावसानत्तिले मोक्षत्तै तरुगैयालुम् मऱ्ऱै युबायङ्गळुक्कु अङ्गमाग विदित्तु इव्वुबायदुक्कु अत्तैत् तविर्त्तुक् कॊडुक्कैयालुम् विरोदियिनुडैय प्राबल्यत्तालुम् तऩ्ऩुडैय रक्षणत्तिल् तऩक्कु प्राप्तियिल्लामैयालुम् रक्षगऩुक्कु रक्षिक्कै मुऱैमैयागैयालुम् नम्मासार्यर्कळ् त्वयत्तैये तञ्जमाग निऩैत्तिरुप्पर्गळ्।
ऎम्बॆरुमाऩुडैय क्रुबै उबायम्। क्रुबैक्कडि इवऩुडैय कदिशून्यदै। इवऩुडैय सुक्रुदमाऩालोवॆऩ्ऩिल् सुक्रुद तुष्क्रुदङ्गळिरण्डुमप्रयोजगम्। ऎङ्ङऩे ऎऩ्ऩिल् रुषिगळैयुम् काग विबीषणादिगळैयुम् मॊक्क रक्षिक्कैयाले।
तिरुमम्न्द्रम् प्राप्य प्रदाऩम् सरमश्लोगम् प्राबग प्रदाऩम् त्वयमिवैयिरण्डिलुम् रुसियुडैयारिव्विरण्डैयुम् सेरवनुसन्दिक्कुम्बडि सॊल्लुगिऱदु। तिरुमन्द्रम् स्वरूबम् सॊल्लुगिऱदु। स्वरूबानुरूब माऩ उबायविदानम् पण्णुगिऱदु सरमश्लोगम्। विहिदमाऩ उबायत्तिऩुडैय अनुष्टाऩम् त्वयम्। तिरुमन्द्रम् स्वरूबम् सॊल्लुगिऱदॆऩ्गिऱ विडम् आत्म स्वरूबम् सॊल्लुगिऱदो पर स्वरूबम् सॊल्लुगिऱदोवॆऩ्ऩिल्, परस्वरूबम् सित्तमागैयाले अदिल् सादिक्कवेण्डुवदिल्लै। इवऩुडैय स्वरूबमिऱे तिरोहिदमाय्क् किडक्किऱदु। अत्तिरोदायगम्बोय् निष्क्रुष्टवेषमाऩ स्वरूबमिऩ्ऩदॆऩ्ऱऱिय वेण्डुगैयाले आत्मस्वरूबम् सॊल्लुगिऱदु।
पर स्वरूबम् सॊल्लुगिऱदॆऩ्ऱालुम् ईश्वरस्वरूबम् सम्बादिक्किऱदॊऩ्ऱिऱे। अऱियादवऩुक्कुच् चॊल्लुगिऱदागैयाले परस्वरूबम् सॊल्लुगिऱ तिरुमन्द्रम्, प्राप्य प्रादान्यमॆऩ्ऱबोदे प्राबगम् अप्रादान्येन उण्डागक् कडवदु। ऎप्पदत्तिले ऎऩ्ऩिल् तिरुमन्द्रत्तिल् नमस्सिले, म: ऎऩ्ऱु षष्टी विबक्ति, ऎऩक्कॆऩ्गैयाले, अत्तै नगारम् निषेदिक्कैयाले तऩ्ऩोडु तऩक्कुण्डाऩ अन्वयत्तै तविर्क्किऱदु, ताऩ् ऎऩ्ऱुवैत्तु तऩ्ऩोडु तऩक्कन्वयमिल्लै यॆऩ्ऩुमिडदुक्कुक् करुत्तॆऩ्ऩॆऩ्ऩिल् तऩ्ऩोडु तऩक्कन्वयमिल्लै यॆऩ्ऱविडम् स्वरक्षणत्तिल् प्राप्तियिल्लाद पारदन्द्र्यत्तै सॊऩ्ऩबडि। इप्परदन्द्र वस्तुवुक्कु स्वदन्द्रऩ् रक्षगऩाग वेण्डुगैयाले अव्वऴियाले ईश्वरऩुडैय उबायबावम् आर्त्तमागवुम् सॊल्लिऱ्ऱागक्कडवदु। अङ्ङऩ् अऩ्ऱिये स्तान प्रमाणत्ताले शाप्तमागवुम् सॊल्लक्कडवदु। स्तान प्रमाणम् कॊण्डु शाप्तमादल् आर्त्तमादल् सॆय्यवेण्डुगैयाले अप्रादान्येन प्राबगम्। प्राप्य प्रदाऩमे तिरुमन्द्रम्। तिरुमन्द्रम् स्वरूबज्ञान वैशत्यहेदुवॆऩ्ऱ नुसन्दिक्कक्कडवोम्। त्वयम् इवत्तिऩुडैय अर्दानुसन्दानमॆऩ्ऱसन्दिक्कक्कडवोम्। सरमश्लोगमिवैत्तुक्कु प्रमाणमॆऩ्ऱनुसन्दिक्कक्कडवोम्। तिरुमन्द्रम् सगलवेद तात्पर्यमॆऩ्ऱनुसन्दिक्कक्कडवोम्। सरमश्लोगम् शरण्यऩुक्कु अबिमदमॆऩ्ऱनुसन्दिक्कक्कडवोम्। त्वयम् आसार्यरुसि परिक्रुहीदमॆऩ्ऱनुसन्दिक्कक्कडवोम्।
आग, ऎल्लार्क्कु मबिमदलाबत्तुक्कुम् अनबिमद निव्रुत्तिक्कुमवऩे उबायमाग स्वीगरिक्कै। इदु तऩ्ऩिल् निष्टैयिलरुमैयाले इदु ताऩ् रहस्यमुमाय् अदिक्रुदादिगारमुमायिरुक्कुम्।
त्वयमॆऩ्ऱु तिरुनाममाऩबडि ऎङ्ङऩे ऎऩ्ऩिल् उबायोबेयमाऩ अर्त्तत्वयत्तुक्कुम् वासगमाऩ वाक्य त्वयत्तैयुडैयदागैयाले। इत्ताल् कर्मात्युबायाबास निव्रुत्तिबूर्वगमाऩ उबायत्तुक्कुम् ऐश्वरात्युबेयाबास निव्रुत्तिबूर्वगमाऩ उबेयत्तुक्कुम् तन्द्रेण पुष्कलमागच् चॊल्लुगैयाले वाक्यत्वयमॆऩ्ऱु तिरुनाममाय्त्तु। इदु ताऩ् नम्मासार्यर्गळुक्कु नित्यानुसन्दान मुमायिरुक्कुम्। इदु सॊऩ्ऩवऩ् आसार्यऩागवुङ्गडवऩ्, केट्टवऩ् शिष्यऩागवुम् कडवदायिरुप्पदॊरु व्यवस्तैयुण्डु। इदुत्ताऩ् वाक्यत्वयमॆऩ्ऱु मन्द्रत्वमुण्डु। तिरुमन्द्रत्तिऩुडैय विशदानुसन्दानमागैयाले। मन्द्रत्वमावदु ‘मनऩाऩ्मन्द्र’ मादल् ‘मन्दारम् त्रायद इदि मन्द्र:’ आदल्; यावदायुषम् मननम् पण्णिऩारैयुम् तरिप्पिक्कुमदागैयाले मन्द्रत्वमुण्डॆऩ्गिऱदु।
रुषिच्चन्दो तेवदैगळिल्लै यावाऩेऩॆऩ्ऱु नञ्जीयरैक् केट्क इदु सॊल्लुगिऱवर्त्तत्तुक्कुक् कूट्टुवेण्डुमऩ्ऱो इदुक्कुक् कूडवेण्डुवदॆऩ्ऱरुळिच्चॆय्दार् ।
त्वयत्तिलर्त्तत्तै पुत्तिबण्णि शप्तान्दरत्ताले तिरुमुऩ्बे विण्णप्पम् सॆय्यलामोवॆऩ्ऱु नञ्जीयरैक् केट्क, इश्शप्तम् तऩ्ऩाले विण्णप्पम् सॆय्यवेणुमॆऩ्ऱरुळिच्चॆय्दार्। इप्पासुरत्तुक्कुच् चुरक्कुमर्त्तम् वेऱॊरु पासुरत्तुक्कुच् चुरवादु काण् ऎऩ्ऱु अरुळिच्चॆय्दार्।
अवदारिगै सम्बूर्णम्
तऩि त्वयम्
पूर्ववाक्यम्
इदुत्ताऩ् आऱुबदमाय् पत्तर्त्तमनुसन्देयमायिरुक्कुम्। ’श्री मन्नारायण सरणौ’ ऎऩ्ऱु समस्त पदम्, मेलडैय व्यस्त पदम्, नालिरण्डर्त्तम् सेर्न्दिरुक्कुमदु समासबदम्, इदु तऩ्ऩिल् मुदल् पदम् प्रक्रुदि प्रत्ययङ्गळायिरुक्कुम्। श्री ऎऩ्ऱविडम् प्रक्रुदि, मन्, ऎऩ्ऱविडम् प्रत्ययम्।
श्री ऎऩ्गिऱ तिरुनामत्तुक्कु (श्रिञ् जेवायाम्) ऎऩ्गिऱ तादुविले मुडिक्कैयाले सेव्यमाऩै ऎऩ्गिऱदु। आराले सेविक्कप्पडुम्, आरै सेविक्कुमॆऩ्ऩुमबेक्षैयिले ‘श्रीयद इदि श्री:” ऎऩ्ऱुम् ‘श्रयद इदि श्री:’ ऎऩ्ऱुम् व्युत्पत्तियाय्; इदिल्, श्रीयदे ऎऩ्ऱु तऩ्ऩैयॊऴिन्द त्रिविदात्मवर्क्कत्तालुम् आश्रयिक्कप्पडुमवळॆऩ्गिऱदु। श्रयदे ऎऩ्गैयाले इवळ्दाऩ् ऎम्बॆरुमाऩै –याश्रयियानिऩ्ऱाळॆऩ्ऱु, श्री ऎऩ्ऩुम् तिरुनामत्तैयुडैयळायिरुक्कुम्। इत्ताल् तऩ्ऩैयॊऴिन्द त्रिविद सेदनरुडैय स्वरूबस्तिदि प्रव्रुत्ति निव्रुत्तिगळिवळुडैय कडाक्षादीनमायिरुक्कुमॆऩ्ऩुमिडत्तैयुम् इवळ् तऩ्ऩुडैय स्वरूबस्तिदि प्रव्रुत्तिगळ् अवऩुडैय कडाक्षादीनमाय् इरुक्कुमॆऩ्ऩु मिडत्तैयुम् सॊल्लिऱ्ऱु।
आग, इवर्कळैक्कुऱित्तुत्ताऩ् स्वामिऩियाय् अवऩैक्कुऱित्तुत्ताऩ् परदन्द्रैयायिरुक्कैये इवळ् तिव्यात्म स्वरूबत्तुक्कु स्तिदियॆऩ्ऩुमिडत्तैच्चॊल्लिऱ्ऱु।
इत्तिरुनामम् ताऩ् पुरुषगारत्तैक् काट्टुगिऱदु। तऩ्ऩैयॊऴिन्दार्क्कुत् ताऩ् स्वामिऩियायवऩैक् कुऱित्तुप् परदन्द्रै ऎऩ्ऱुम् काट्टिल् पुरुषगारत्तैक् काट्टुमो इश्शप्तमॆऩ्ऩिल्, पुरुषगारमावारुडैय लक्षणमिदुक्कुण्डागैयाले। पुरुषगारमावार्क्कु इरण्डिडत्तिलुम् कुडल् तुडुक्कुण्डागवेणुम्, तऩ्ऩैयॊऴिन्दारोडु तऩक्कुक् कुडल् तुडक्किल्लैयागिल् कार्यम् तीरक्कऴियच्चॆय्यक् कूडादु। कार्यङ् गॊळ्ळुमिडत्तिल् तऩक्कु प्राप्तियिल्लै यागिल् कार्यम् वाय्क्कच् चॆय्विक्कक् कूडादु। आग विरण्डिडत्तिल् प्राप्तियुम् पुरुषगारमावार्क्कु अबेक्षिदमागैयाले इत्तिरुनामन्दाऩ् पुरुष कारत्तैच् चॊल्लिऱ्ऱु।
इऩ्ऩमुम् ‘निरुक्तत्तिले इव्वर्त्तम् तऩ्ऩै मुक्तगण्डमागच्चॊल्लिऱ्ऱॆ’ऩ्ऱु नञ्जीयररुळिच्चॆय्व तॊऩ्ऱुण्डु। अदावदु, श्रुणोदीदि श्री:, श्रावयदीदि श्री: ऎऩ्ऩुम् व्युत्पत्तियालुम् अदिल् श्रुणोदीदि श्री:, ऎऩ्ऱु संसारबयबीदराऩ सेदनर्गळ् तन्दामुडैय आर्त्तियैयुम् अबरादत्तैयुम् ईश्वरऩुडैय स्वादन्द्र्यत्तैयुम् अनुसन्दित्तु इप्पडि इरुक्किऱ ऎङ्गळै अवऩ् तिरुवडिगळिले सेर्क्कवेणुमॆऩ्ऱु तिरुमुऩ्बे विण्णप्पम् सॆय्दाल् आबिमुक्यम् पण्णिच् चॆविदाऴ्त्तुक् केट्कुमॆऩ्ऩुमिडत्तैयुम्, श्रावयदीदि श्री ऎऩ्ऱु ताऩ् केट्ट वार्त्तैयैयवऩ् सॆवियिऱ् पडुत्तिप् पॊऱुप्पित्तुच् चेर्क्कुमिडत्तैयुम् सॊल्लुगिऱदु ऎऩ्बार्गळ्।
इव्वर्त्तम् व्युत्पत्ति सित्तमेयऩ्ऱु, प्रमाण सित्तमुम्, ‘ह्रीश्सदे लक्ष्मीश्स पत्न्यौ, अस्येशाना जगद: ऎऩ्ऱु जगत्तुक्कीशानै ऎऩ्गैयाले इवर्गळैक्कुऱित्तु स्वामिऩि ऎऩ्ऩुमिडत्तैच् चॊल्लिऱ्ऱु।
‘नित्यै वैषा जगन्मादा विष्णोश्रीरनबायिनी, विष्णुबत्नी’ ऎऩ्गैयाले अवऩैक् कुऱित्तुप् परदन्द्रै यॆऩ्ऩुमिडम् सॊल्लिऱ्ऱु।
इप्पडियॊऴिय सेदनरोडु समानै ऎऩ्ऩुदल् ईश्वरऩोडु समानै ऎऩ्ऩुदल् सॊल्लुवदु सेरादु।
आऩाल्, ‘पुंस्त्व प्रदाऩेश्वरेश्वरी’ ऎऩ्ऱु अवऩिलुम् इवळुक्कु आदिक्यम् सॊल्लुगिऱ प्रमाणङ्गळ् सेरुगिऱबडि ऎङ्ङऩे ऎऩ्ऩिल्, अवळुडैय पोक्यदैयिलुण्डाऩ वैबवत्तैप् पऱ्ऱ अवऩुक्कु उण्डाऩ प्रणयत्वबारदन्द्र्य मामित्तऩै। ‘पित्तर् पऩिमलर् मेऱ्पावैक्कु’ ऎऩ्ऱुम्, ‘मलराळ् तऩत्तुळ्ळाऩ्’ ऎऩ्ऱुम् ‘मामलर् मङ्गै मणनोक्क मुण्डाऩ्’ ऎऩ्ऱुम् ‘अल्लिमामलर् मगळ् पोग मयक्कुक्कळागियुम् निऱ्कुमम्माऩ्’ ऎऩ्ऱुम् सॊल्लुगैयाले तऩ् पोक्यदैयाले अवऩ् नॆञ्जै तुवक्किक्कॊण्डाय्त्तिरुप्पदु। अवऩ् स्वरूबमॆल्लै काणवॊण्णाद वैबवम् पोले इवळुडैय स्वरूबमणुवायिरुक्कच्चॆय्दे इवळुडैय पोक्यदैयिलुण्डाऩ वैबवम् सॊल्लिऱ्ऱागक्कडवदु। अवऩ् स्वरूबमॆल्लै काणिलुम् काणवॊण्णादु काणुमिवळुडैय पोक्यदैयिलेऱ्ऱक्कमिरुक्कुम्बडि। इवळुडैय स्वरूबमणुवायिरुक्कच् चॆय्दे पोक्यदैयाले अवऩदिल् इवळ् स्वरूबत्तुक्कु वैबवम् सॊल्ललामोवॆऩ्ऩिल् , मुरुक्कम् पूवुक्कुम् सॆङ्गऴुनीर् पूवुक्कुम् निऱमॊत्तिरुक्कच् चॆय्दे तऩक्कु विशेषमाऩ परिमळत्ताले सॆङ्गऴुनीर् पॆरुविलैयऩाय्त् तॆऩ्ऱाल् वेऱॊऩ्ऱाले वन्द उत्कर्ष मागादिऱे। अप्पडि इवळ् स्वरूबमुमवऩुक्कु शेष मायिरुक्कच् चॆय्देयुम् इवऩिलुम् इवळुक्कु एऱ्ऱम् सॊल्लिऱ्ऱॆऩ्ऱाल् वेऱॊऩ्ऱाले वन्द उत्क्र्षमागादिऱे। आगैयाले, जगत्तुक्कु इरुवरुक्कुम् शेषमायिरुक्कैयाले जगत्तुक्कु पूज्यैयायिरुक्कुम्। स्वरूबेण प्रणयित्वत्ताले अवऩुक्कु पूज्यैयायिरुक्कुम् “त्रयाणाम् परदादीनाम् प्रात्रुणाम् तेवदासया’ ऎऩ्ऱुम् ‘तत्र पूज्य पदार्दोक्ति परिबाषा समन्विद:, शप्तोयम्’ ऎऩ्ऱु पूज्यवासगमा यिरुक्कैयाले “पूज्यै” ऎऩ्गिऱदु।
इदु प्रमाण सित्तमेयऩ्ऱु लोगसित्तम्। ऎङ्ङऩे ऎऩ्ऩिल्, प्रजैगळैक्कुऱित्तुत् ताय् स्वामिऩियाय्, पर्त्तावैक्कुऱित्तु परदन्द्रैया यिरुक्कच्चॆय्दे इवळ् पोक्यदैयैप्पऱ्ऱवऩ् परदन्द्रऩाऩाऩॆऩ्ऩ, अवळुडैय स्वादन्द्र्यम् सॊल्लादिऱे। इवऩ् प्रणयत्वमा मित्तऩै इऱे। इप्रणयित्वत्ताले प्रजैगळुक्कु रक्षणमाय्त् तलैक्कट्टुगिऱदु। ऎङ्ङऩे ऎऩ्ऩिल्, तासदासिगळ् पणिसॆय्गैक्कागवुम्, पुत्रादिगळुडैय व्युत्पत्तिक्कागवुम् पिदावाऩवऩ् नियमियत्ताल् मादाविऩ् निऴलिलेयॊदुङ्गि निऩ्ऱु अवऩिवळुक्कुम् उदवियऩाऩ वळविले इवऱ्ऱिऩ् कुऱ्ऱत्तैप् पार्क्कक्कडवदोवॆऩ्ऱु यिवळ् काट्टिक्कॊडुक्कक् काणाऩिऩ्ऱोमिऱे, आगैयाले, पुरुषगारमुम् लोगसित्तम्। आग इप्पदत्ताल् पुरुषगारम् सॊल्लिऱ्ऱु।
आग, इङ्गुऱ्ऱै श्रीमत्पदत्तुक्कु अवऩिवळुक्कु एऱ्ऱमॆऩ्ऩॆऩ्ऩिल्, प्राप्ति इरुवरुक्कु मॊत्तिरुक्कच् चॆय्दे इवऱ्ऱिऩुडैय अबरादङ्गळैबॊऱुप्पित्तु अवऩ् तिरुवडिगळिले सेर्प्पिक्कु मेऱ्ऱञ् जॊल्लिऱ्ऱु, इऩिमेल् प्रत्ययम्, ‘श्रीयदे’ ऎऩ्गिऱ वर्त्तमाऩत्तै व्याक्यानम् पण्णुगिऱदु। ‘मन्’ ऎऩ्ऱु मदुप्पैच् चॊल्लुगिऱदु। ‘नित्ययोगे मदुप्’ ऎऩ्ऩक्कडवदिऱे। “इऱैयुमगलगिल्लेऩॆ” ऩ्ऱुम्, “नित्यानबायिनी” ऎऩ्ऱुम् सॊल्लुगिऱबडिये ऒरुक्कालुम् पिरियादिरुक्कुमॆऩ्गिऱदु। इत्ताल् पलित्तदॆऩ्ऩॆऩ्ऩिल् पुरुषगार पूदैयाऩ इवळ् नित्यवासम् पण्णुगैयाले आश्रयिप्पार्गुक् कालम् पार्क्क वेण्डामॆऩ्गिऱदु। अदावदु, ईश्वरऩुडैय स्वादन्द्र्यत्तैयुम् तन्दामुडैय संसारित्वत्तैयुम् अनुसन्दित्तुक् कैवाङ्ग वेण्डादबडि यिरुक्कै। अवऩुडैय सर्वज्ञत्वत्तैयुम् तन्दामुडैय साबरादत्वत्तैयुम् अनुसन्दित्तु यिऴक्क वेण्डादबडि यिरुक्कै। आगैयाले, अवऩुम् सर्वगालमुम्, आश्रयणीयऩुमा यिरुक्कुम्। इवळुडैय सन्निदियाले सर्वगालमुम् आश्रयिक्कला यिरुक्कुम्। एदेऩुम् कालमुम् एदेऩुमदिगारमुमाम्।
रुसि पिऱन्द पोदे इवर्कळैयवऩ् तिरुवडिगळिले सेर्प्पिक्कुम् , पाशुरमॆऩ्ऩॆऩ्ऩिल्, ऒरुदलै जन्मम् ऒरुदलै मरणम्, नडुवे कामक्रोद लोब मोह मद मात्सर्यङ्गळ्, तेवर् पॆरुमैयिदु अवैत्तिऩ् सिऱुमैयिदु, उमक्कु सत्रुशमाऩ पच्चै इवर्गळालिडप् पोगादु, इवर्कळिडुम् पच्चै कॊण्डु, वयिऱु निऱैयुम् साबेक्षरल्लर् नीर्, आऩ पिऩ्बु इवर्गळैप् पार्त्तालुम्मै वन्दु किट्टवॊण्णादु, उम्मैप्पार्त्तालुम्, उम्मै वन्दु किट्टवॊण्णादु, नामे इवऱ्ऱुक्कु विलक्कडिगळैप् पण्णिवैत्तु इवर्कळैक् कैविडुगैयावदु, उम्मुडैय नारायणत्वमॊरुवायायुम् उम्मुडैय रक्षण स्वरूबत्तैयुम् इऴक्कुमित्तऩैगाणुम्, उम्मुडैय स्वरूब सित्त्यर्त्तमाग विवर्गळैक् कैक्कॊळ्ळवेणुम् काणुम्, उम्मुडैय पेऱ्ऱुक्कु नाऩ् कालैक्कट्टि इरक्कवेण्डिऱ्ऱोवॆऩ्ऱु इवळ् सॊऩ्ऩालवऩ् सॊल्लुमदेदॆऩ्ऩिल्, ‘अदण्ड्यान्दण्ड यन्राजा’ ऎऩ्गिऱबडिये साबरादरैत् तण्डिक्कच् चॊल्लुगिऱ शास्त्रम् जीवियादबडियो नाम्, स्वरूबम् सम्बादिप्पदॆऩ्ऩुम् आऩाल् शास्त्रम् जीविक्क वेणुमागिल् उम्मुडैय क्रुबैयुम् जीवित्तु शास्त्रमुम् जीविक्कुम्बडि वऴियिट्टुत् तरुगिऱेऩ्, अत्तैच्चॆय्यप्पारुमॆऩ्ऩुमिवळ्, आऩाल् “सॊल्लिक्काणॆ” ऩ्ऱुमवऩ्। उम्मुडैय पक्कलिले वैमुक्यत्तैप् पण्णि विषय प्रवणरायिरुक्किऱवर्गळ् पक्कलिले तण्डिक्कच् चॊल्लुगिऱ शास्त्रत्तै विनियोगम् कॊळ्वदु उम्मुडैय पक्कलिले आबिमुक्कियत्तैप् पण्णि ऎऩ्ऩैप् पुरुषगारमागक् कॊण्डुम्मै आश्रयित्तवर्गळ् पक्कलिले उम्मुडैय क्रुबैयै विनियोगम् कॊळ्वदॆऩ्ऱु अवऩै केट्पित्तुच् चेर विडुम्।
इप्पडि कारियप्पाडागच्चॊल्लि पुरुषगारमागैक्कागवे नित्यवासम् पण्णुगिऱदु; अवऩुक्कु पोगरूबमागवऩ्ऱोवॆऩ्ऩिल् ; आम्, पोगरूबमागै ऎङ्ङऩे ऎऩ्ऩिल्, अवळोट्टै सम्श्लेषत्ताले अवऩुक्कुप् पिऱन्द हर्षत्तुक्कुबोक्कुवीडाग इवळुक्कॆऩ्ऩ उबगारत्तैप् पण्णुवोमॆऩ्ऱु तडुमाऱुवदॊरु तडुमाऱ्ऱमुण्डु। अदुदाऩ् प्रणयगलहत्तिल् परिमाऱुम् परिमाऱ्ऱत्तिले ऎऩ्ऱु तोऱ्ऱुमोबादि इवऩ् तडुमाऱि नोक्कुम् अन्नोक्कु इवळ् कण्णिले तोऱ्ऱुम्। अप्पोदैत् तडुमाऱ्ऱत्तुक्कु पोक्कडि काट्टादबोदु अवऩुडैय आश्रयमिऴक्क वरुमॆऩ्ऩुमत्ताले “इवऱ्ऱिऩुडैय अबरादत्तैप् पॊऱुत्तुक् कैक्कॊळ्ळीर्” ऎऩ्ऱु तऩ् तिरुप्पुरुवत्ताले ऒरु नॆळिनॆळिक्कुम्, इवऩ् अवळ् पुरुवम् नॆळिन्दविडत्तिले कुडनीर् वऴिक्कुम् अवऩागैयाले इवऱ्ऱैयुम् रक्षित्तु ताऩुमुळऩाम्। इदु काणुमिवळुक्कु मिवऩुक्कुमुण्डाऩ सेर्त्तियिरुन्दबडि। आगैयालिरुवगैक्कुम् प्रणयत्वम् सॆल्ला निऱ्कच् चॆय्दे इरुवरुडैय हर्षमुम् वऴिन्दु पुऱप्पट्टुच् चेदनरुडैय रक्षणमाय्त् तलैक्कट्टुम्। आऩालिरुवरुक्कुम् प्रणय रसमुण्डाऩबोदु इवऱ्ऱिऩुडैय रक्षणमाय् अल्लादबोदु रक्षणम् कुऱैन्दो विरुप्पदॆऩ्ऩिल्, इवळोट्टै सम्श्लेषम् नित्यमागैयाले अनुबवम् नित्यमायिरुक्कुम्, अनुबवम् नित्यमागैयाले हर्षमुम् नित्यमायिरुक्कुम्, हर्षमुम् नित्यमागैयाले हर्षत्ताले वन्द नोक्कुम् नित्यमायिरुक्कुम्। अन्नोक्कु नित्यमागैयाले रक्षणमुम् नित्यमायिरुक्कुम्।
इन्नित्य रक्षणम् मदुप्पिल् नित्ययोगत्ताले वन्द रक्षणत्तिलेऱ्ऱम्। ऎङ्ङऩे ऎऩ्ऩिल्, इदिऱे सर्वात्माक्कळुक्कुम् पऱ्ऱासु, अङ्गऩऩ्ऱिक्के त्रिबात्विबूदियैयुम् तऩ् स्वरूबानुरूबगुण विबूदिगळाले अनुबवित्तुच् चॆल्लानिऱ्कच्चॆय्दे जगत्रक्षणमुम् तिरुवुळ्ळत्तिले पट्टु निर्वहित्तुक्कॊण्डु पोगुगिऱाप्पोले इवळुमवऩुडैय पोक्यदैयै विळाक्कॊलै कॊण्डनुबविया निऱ्कच्चॆय्देयुम् प्रजैगळुडैय रक्षणमुम् तिरुवुळ्ळत्तिले पट्टु निर्वहित्तुक्कॊण्डु पोरक्कडवदाय्त्तु वस्तुस्वबावमिरुक्कुम्बडि। प्रजैगळ् विषयत्तिल् ताऩ्, ‘तेव तेव तिव्य महीषीम् ” ऎऩ्गिऱ मेऩ्मै अनुवर्त्तियादु। प्राप्तियिऱे अनुवर्त्तिप्पदु। ऎल्लार्क्कुम् ऒक्क वरैयादे तायायिरुक्कुम्।
पूर्वावस्तैयैप् पार्त्तु अञ्जवेण्डादे मडियिले सॆऩ्ऱणुगलायिरुक्कुम्, अशरण्य शरण्यैयिऱे। पगवत्विषयत्तिलुम्, पुऱम् पुगलार्क्कुम् पुगलायिरुक्कुमन्द सर्वसादारणमाऩ प्राप्तियिऩ्ऱिये, विशेष सम्बन्द मुण्डु, “सॆय्दारेल् नऩ्ऱु सॆय्दार्” ऎऩ्गिऱवऩुडैय कैयुम् विल्लुमाय्च् चीऱिऩालुमिवळ् तिरुवडिगळिले पुगलायिरुक्कुम्। आगैयाले जन्मव्रुत्तङ्गळिल् उत्क्रुष्टरोडु अबक्रुष्टरोडु वासियऱ निऩ्ऱ निलैयिले पगवत्समाश्रयणम् पण्णलावदु, अवळोट्टै सम्बन्दत्तालुम्, इवळ् तिरुमार्बिले नित्यवासम् पण्णुगैयालुमिऱे। आगैयाले, सर्वादिगारम् सूसिप्पिक्कुमदु इप्पदत्तिलेयायिरुक्कुम्।
आग इप्पदत्ताले पुरुषगारंसॊल्लि मदुप्पाले अवऩुक्कु मऱुक्क वॊण्णाद पुरुषगारत्तिऩुडैय नित्ययोगम् सॊल्लिऱ्ऱु।
इप्पडि पुरुषगार पूदैयायिरुक्किऱ इवळ् ताऩॊरु कुऱै सॊल्लुम्बोदुम्, ‘ऎऩ्ऩडियारदु सॆय्यार् सॆय्दारेल् नऩ्ऱु सॆय्दार्’ ऎऩ्ऩुम् वात्सल्यादिशयत्तै युडैयऩागैयाले। मेल् नारायणऩॆऩ्गिऱदु। “तऩ्ऩडियार् तिऱत्तगत्तु” अवऩ् तऩ्ऩडियारॆऩ्गैक्कुमिवळ् सिदैगुरैक्कैक्कुम् ऒरुसेर्त्तियिल्लैयिऱे। पॆऱ्ऱत्ताय् नञ्जिडक् कूडादिऱे। इऩि इवळ् अऩुडैय स्वादन्द्र्यत्तैयुम् इवऱ्ऱिऩुडैय साबरादत्वत्तैयुमनुसन्दित्तु इवऱ्ऱिऩ् पक्कलिल् ऎऩ्ऩाय् विळैगिऱदोवॆऩ्ऱु अदिशङ्गैप् पण्णि इवऩैच् चोदिक्किऱाळिऱे। अवऩ् इवळुडैय मार्दवत्तैयु मौदार्यत्तैयुम् अनुसन्दित्तु इऩि इवळ् इवऱ्ऱिऩ् पक्कलॆव्वळवायिरुक्किऱाळो ऎऩ्ऱिवळै अदिशङ्गै पण्णुमवऩ्, तऩ्ऩबेक्षैक्काग इवर्गळ् रक्षणम् पण्णुगिऱाऩो, तऩ्ऩबेक्षैयिल्लाद पोदु रक्षणम् तिरुवुळ्ळत्तिलुण्डो इल्लैयोवॆऩ्ऱु सोदिक्किऱाळागवुमाम्।
आग इप्पडि ऒरुवरै ऒरुवर् अदिशङ्गैप् पण्णि नोक्कुमिरुवरुडैय निऴलैयुम् पऱ्ऱियिऱे उबय विबूदियुम् किडक्किऱदु, तऩ्ऩै पुरुषगारमागक्कॊण्डु अवऩैयुबायमागप्पऱ्ऱिऩवऩ् अनन्य प्रयोजनरै यॊरुवरैयॊरुवरदिशङ्गै पण्णि नोक्कुम्बडियिऱे। इऩियिवळवऩै अदिशङ्गैप् पण्णिच् चिदैगुरैक्कुमऩ्ऱु नम्मैप् पऱ्ऱिऩार्क्कु अक्कुऱैयिल्लै काणॆऩ्ऱु अवळोडुम् कूड मऩ्ऱाडुम् कुणादिक्यम् सॊल्लुगिऱदु। अक्कुऱ्ऱमॆऩ्गिऱाऩिरे, इवळ् सॊऩ्ऩ कुऱ्ऱम् तऩ् वायाल् सॊल्लमाट्टामैयाले। इल्लै नाऩिप्पोदु कण्डेऩॆऩ्ऱु साक्षि पूर्वगमागक् काट्टिक्कॊडुत्तालुम् अवऩाल् तऩ् तर्मादर्मङ्गळुम् ऒरु परलोगमुम् ऒरु परदेवदैयुम् इल्लैयॆऩ्ऱु सॆय्गिऱार्कळो? प्रामादिगत्तुक्कु नामुळोमॆऩ्ऱऩ्ऱो सॆय्गिऱदु, आऩ पिऩ्बु कूट्टुगै उङ्गळ् तेवैयामित्तऩै पोक्कि ऒरु मिदुऩत्तुक्कु इवर्कळ् कुऴैच् चरक्कायिरुक्क, पिरिक्कै उङ्गळ् तेवैयोवॆऩ्ऱु, कूट्टिऩ श्रीवैष्णवर्गळोडुम् कूट्टिऩ पिराट्टियोडुम् मऱुदलित्तु नोक्कुम् कुणादिक्यम् सॊल्लुगिऱदु।
‘नारायण’ वात्सल्य सौशील्य सौलप्य स्वामित्वङ्गळ्, इवै नारायण शप्तार्त्तम् आऩालुम् इन्नारायण शप्तत्तुक्कु सौलप्यत्तिले नोक्कु।
वात्सल्यमावदु वत्सत्तिऩ् पक्कल् तायिरुक्कुमिरुप्पै ईश्वरऩ् आश्रिदर् पक्कलिले इरुक्कुमॆऩ्गिऱदु। अदावदु, सुवडुबट्ट तरैयिल् पुल् तिऩ्ऩाद पसुदऩ् कडैयाले पुऱप्पट्ट कऩ्ऱिऩुडैय तोषत्तैत् तऩ् वायाले तऴुम्बऱ नक्कित् तऩ्मुलैप्पालाले तरिप्पिक्कुमाबोले आश्रिदरुडैय तोषङ्गळैत् तऩक्कु पोक्यमाग विरुम्बित् तऩ् कल्याण कुणङ्गळाले अवर्गळैत् तरिप्पिक्कै। ऎङ्गे कण्डोमॆऩ्ऩिल् ‘तस्यदोष:’ अवऩुडैय तोषमऩ्ऱो शरणागदनुडैय तोषमऩ्ऱो, अदु नमक्कु अबिमद विषयत्तिलऴुक्कऩ्ऱो, ऎऩ्ऱु मेल्विऴुन्दु विरुम्बुम् पडियिऱे वात्सल्यमिरुप्पदु। तमक्कुप् परिवराऩ महाराजरैयुम्, तम्बाल् सक्तैयाऩ पिराट्टियुम् विट्टु अवऩ् तोषमेदेऩुमागिलुम् इऩ्ऱु वन्द शरणागदऩै विडिल् नामुळोमॆऩ्ऱु, अनुगूलरोडेयुमलैन्दु रक्षिक्कुम् पडियिऱे वात्सल्यगुणमिरुप्पदु।
‘शीलम् हि नाम-महदो मन्दैस्सह नीरन्द्रेण सम्श्लेष स्वबावत्वम् शीलम्’। अदागिऱदु सिऱियवऩोडे पॆरियवऩ् वन्दु कलवा निऩ्ऱाल् तऩ्बॆरुमै इवऩ् नॆञ्जिल् पडामे नम्मोट्टैयावऩॊरुवऩॆऩ्ऱु पुरैयऱक्कलक्कलाम्बडि यिरुक्कै, अस्प्रुष्ट संसार कन्दराऩ नित्यसूरिगळुक्कुम् अव्वरुगाय् अप्राक्रुदऩाय् उबय विबूदि पोगत्तालुम् पॆरिय एऱ्ऱत्तैयुडैयऩाय्, ‘अवऩ् ऎव्विडत्ताऩ्’ ऎऩ्ऩुम्बडियिरुक्किऱवऩ् नित्य संसारिगळुक्कुम् अव्वरुगे कऴियप् पोऩाऩॆऩ्ऱुम् इवऩोडे वन्दु कलवा निऩ्ऱालिवऩ् अञ्जि इऱाय्क्क वेण्डादबडि ताऩे मेल्विऴुन्दु पुरैयऱक्कलक्कै शीलगुणमावदु। इप्पडि कलक्कप् पॆऱ्ऱदु इवऩुक्कुक् कार्यम् सॆय्ददागवऩ्ऱिये अदुदऩ् पेऱाग निऩैत्तुयिरुक्कै सुशीलम्।
स्वामित्वमावदु, कर्षगऩ् पयिर्त्तलैयिले कुडिल् कट्टिनोक्कुमाप्पोले, उडैमै उऩक्कु अल्लेऩॆऩ्ऱु मुडित्तुक् कॊण्डवऩ्ऱुम् तऩ्ऩुडैमैयावदु तोऱ्ऱत् ताऩिवऱ्ऱै विडमाट्टादे इवऱ्ऱिऩुडैय रक्षण सिन्दै पण्णियिरुक्किऱ इरुप्पु अदावदु- इवऩुक्कु तऩ् सौहार्दत्ताले यात्रुच्चिग सुक्रुदत्तैयुण्डाक्कि, अदऩडियाग अत्वेषत्तैयुण्डाक्कि, अदऩडियाग आबिमुक्यमुण्डाक्कि, अदऩडियाग रुसियैयुण्डाक्कि, अदऩडियाग सत्सम्बाषणत्तैयुण्डाक्कि, अदऩडियाग आसार्य समाश्रयणत्तैयुण्डाक्कि, सम्यक् ज्ञानत्तैप्पिऱप्पित्तु, सित्त सादनत्तिले निष्टैयैप् पिऱप्पित्तु, कण्णऴिवऱ प्राप्यत्तिले रुसियैप् पिऱप्पित्तु। विरोदि निव्रुत्तियैप् पण्णिक्कॊडुत्तु, अर्च्चिरादि मार्क्क प्रवेशत्तै युण्डाक्कि, लोग प्राप्तियै पण्णिक् कॊडुत्तु, स्वरूब प्रगाशत्तैप् पिऱप्पित्तु, परबक्ति परज्ञान परमबक्तियैयुम् पिऱप्पित्तु, इवैदॊडक्कमाऩ पगवदनुबवत्तैयुम् इव्वनुबवजनिदमाऩ प्रीदियाले पण्णप्पडुवदाऩ नित्य कैङ्गर्यत्तै एविक्कॊळ्वदाग वन्दिप्पडिक्कु परम शेषित्वम् स्वामित्वमावदु।
सौलप्यमावदु, अदीन्द्रियमाऩ परम वस्तु इन्द्रिय कोसरमाऩबडि ऎळिय संसारि कळुक्कुम् कण्डाश्रयिक्कलाम्बडि तऩ्ऩै ऎळियऩाक्किक्कॊडुक्कै, अदागिऱदु-”माम्” (माम्) ऎऩ्ऱुगॊण्डु सेनादूळियुम् कैयुमुऴवु कोलुमाय् सारदियाय् निऱ्किऱ निलैयैयिऱे उबायमाग पऱ्ऱॆऩ्ऱु विदिवाक्यत्तिल् सॊल्लिऱ्ऱु। अन्द सौलप्यत्तैयाय्त्तु इङ्गुच् चॊल्लुगिऱदु। अदु ताऩ् परत्वम् ऎऩ्ऩलाम् पडियिऱे इङ्गुऱ्ऱै नारायण शप्तत्तिल् सौलप्यम्।
ऎङ्ङऩे ऎऩ्ऩिल्, अङ्गु ’मय्यासक्तमना: पार्त्त’ ऎऩ्ऱु कॊण्डु तऩ् पक्कलिले आसक्तमाऩ मनस्सैयुडैय अर्जुऩऩ् ऒरुवऩैयुम् नोक्कियिऱे सुलबऩाय्त्तु। इङ्गु ऎल्लार्क्कुम् ऒक्क सुलबऩाय् इरुक्कुम्। अङ्गु मुऩ्बुमिल्लै पिऩ्बुमिल्लै। नामऱियाद नाळिलुमुण्डाय्, नामऱिन्द नाळिलुम् उण्डायिरुक्किऱ एऱ्ऱम् इन्द सौलप्यम्। इक्कुणङ्गळुण्डाऩालुम् कण्णुक्कु विषयमाऩालल्लदु पोक्कि इक्कुणङ्गळ् जीवियामैयाले सौलप्यम् प्रदाऩमागिऱदु।
इक्कुणङ्गळ् उबायमामिडत्तिल् , सौलप्यम्, ऎळियऩाऩविवऩळविले तऩ्ऩै ऎळियऩाक्कुगैयाले इवऩे उबायमॆऩ्गिऱदु। सुशीलम्, इप्पडिगलक्किऱविदु, तऩ् पेऱागक्कलक्कैयाले अवऩे उबायमॆऩ्गिऱदु। स्वामित्वम् , संसारि सेदनऩै नित्यसूरिगळ् कोर्वैयिले कॊण्डु पोय् वैत्ताल् निवारगरिल्लाद निरङ्गुश स्वामित्वमुबायमॆऩ्गिऱदु।
आग इङ्गुच्चॊऩ्ऩ नालु कुणङ्गळुम् पऱ्ऱुगैक्कु पऱ्ऱासाऩ वोबादि ज्ञानशक्त्यादि कुणङ्गळुम् मोक्ष प्रदत्वत्तिले विनियोगम्, ऎङ्ङऩे ऎऩ्ऩिल्, इवऩुम् विडुमदऱिन्दु विडुगैक्कुम् पऱ्ऱुमदऱिन्दु पऱ्ऱुगैक्कुम् सर्वज्ञऩागवेणुम्, ज्ञाऩमुण्डाऩालुम् प्रयोजन मिल्लै शक्तऩऩ्ऱागिल्। अदु अनादि कालार्जिदमाऩ पाबङ्गळै तुणित्तुत्तावि अक्करैप्पडुत्तुम्बोदु, सर्वशक्तियाग वेणुम्। शक्तऩाऩालुम् प्रयोजनमिल्लैयिऱे निरबेक्षऩऩ्ऱागिल्, निरबेक्षऩागिलुम् प्रयोजनमिल्लैयिऱे प्राप्तियिल्लैयागिल्। आग सर्वज्ञत्वमुम्, सर्वशक्तित्वमुम्, अवाप्त समस्तगामत्वमुम्, सर्वशेषित्वमुम्, इवै नालुगुणमुम्, सर्वसादारणमाऩ रक्षणत्तुक्कु उडलायिरुक्कुम्।
ओरळविले आश्रिदगद मोक्षप्रदत्वत्तुक्कुम् उडलायिरुक्कुम् सहायान्दर निरबेक्षमाग पलप्रदऩ् अवऩागिल् इवर्कळुक्कुम् अवऩुक्कुम् प्राप्ति यॊत्तिरुन्ददागिल्। पुरुषगारा पेक्षैयॆऩ्ऩॆऩ्ऱु नञ्जीयर् पट्टरैक् केट्क, ”वारीर् जीयरे अवळ् सन्निदिक्कुम्, अवऩ् सन्निदिक्कुम् उळ्ळ वासि अन्वय व्यदिरेगङ्गळाले कण्डुगॊळ्ळीर्” ऎऩ्ऱु अरुळिच्चॆय्दार्। अदावदु, जऩऩिबक्कल् अबरादम् कागत्तुक्कुम् रावणऩुक्कुम् ऒत्तिरुक्कच् चॆय्देयवळ् सन्निदियुण्डागैयाले अबरादत्तिल् कैदॊडऩाऩ कागम् प्रबन्नर् पॆऱुम् पेऱ्ऱैप् पॆऱ्ऱुप्पोय्त्तु। अत्तऩै अबरादमिऩ्ऱिक्के कडक्कनिऩ्ऱु कदऱिप्पोन्द रावणऩ् अवळ् सन्निदियिल्लामैयाले तलैयऱुप्पुण्डाऩ्।
इऩिदाऩ् मात्रु सन्निदियिले प्रजैगळैयऴिक्कमाट्टामैयुम् ऒऩ्ऱुण्डिऱे पिदावुक्कु। इऩि, ‘तमेवशरणम् कद:’ ऎऩ्ऱदुम्।’न नमेयम्’ ऎऩ्ऱदुम् अप्रयोजगम्।
ऎङ्ङऩेयॆऩ्ऩिल् कागत्तुक्कुदवुगिऱबोदु अगवायिल् निऩैवु अदुविऱे। इल्लैयागिल् ‘स्वगमालयम् जगाम’ ऎऩ्ऱुप् पोगप्पॊऱाऩे। सॆयल् माट्चियाले विऴुन्ददित्तऩैयिऱे। इम्मात्रम् इरावणऩुक्कुम् उण्डायिरुक्क अदु कारियमाय्दिल्लैयिऱे इवळ् सन्निदियिल्लामैयाले। इदु काणुमवळ् सन्निदिक्कुम् अवऩ् सन्निदिक्कुम् वासियॆऩ्ऱरुळिच्चॆय्दार्।
मऱ्ऱुम् पऱ्ऱिऩारैयडैय वाराय्न्दु पार्त्तवारे इवळ् मुऩ्ऩागवायिरुक्कुम्। महाराजरुळ्ळिट्ट मुदलिगळुम् आऴ्वार्गळुम् आसार्यर्गळुम् इवळ् मुऩ्ऩाग वाय्त्तुप् पऱ्ऱिऱ्ऱु। अन्वय व्यदिरेगङ्गळिल् पला पलङ्गळऩ्ऱिये आश्रयित्त एऱ्ऱमुण्डु। ऎङ्ङऩेयॆऩ्ऩिल्, अवऩुडैय शीलादिगुणङ्गळोडे हेयगुणङ्गळ् कलसियिरुक्कुमाप्पोले यल्लवाय्त्तु इवळुडैय शीलादिगुणङ्गळिरुप्पदु। अवऩुडैय निरङ्गुश स्वादन्द्र्यमुम् ‘क्रोदमागारयत्तीव्रम्’ ऎऩ्ऱु अऴित्तुक् कार्यम् कॊळ्ळलायिरुप्पऩ सिलवुमुण्डिऱे। अदुवुमिल्लैयिऱे यिवळुक्कु। अदुण्डागिल् इवळुक्कुम् ऒरु पुरुषगाराबेक्षै वेण्डियिरुक्कुमिऱे। अदिल्लामैयाले इवळ् पुरुषगार मागवेणुम् , इल्लैयागिल् पलसित्तियिल्लै।
ऎङ्गे कण्डोमॆऩ्ऩिल्, रावण कोष्टियिले `प्रदीयदाम् ताशरदाय मैदिली’ ऎऩ्ऱु पिराट्टिक्कागप् परिन्दुम्, तूदरै हिंसिक्कलागादॆऩ्ऱु तिरुवडिक्कागबरिन्दुम् वार्त्तै सॊऩ्ऩवऩैत् तुऱन्दु ‘त्वाम् तु तिक् कुलबांसनम्’ ऎऩ्ऱु पुऱप्पडविड, रावणबवनत्तिल् निऩ्ऱुम् पुऱप्पट्टु वन्दु मनोवाक्कायङ्गळ् मूऩ्ऱालुम् शरणम् पुगुन्द श्रीविबीषणाऴ्वाऩैक् कुऱित्तु ‘न त्यजेयम् कदञ्जन’ ऎऩ्ऱु रक्षित्त नीर्मैयिऱे। पॆरुमाळुक्कुळ्ळदु। इवळुक्कु अङ्गऩऩ्ऱु। मनोवाक्कायम् मूऩ्ऱिलुम् रावणाबजयत्तैयुम् स्वप्नम् कण्डोमॆऩ्ऱु पयप्पट्टु त्रिजडै विण्णप्पम् सॆय्य, अवळुम् “अलमेषा परित्रादुम् राक्षस्यो महदोबयात्”, “प्रणिबाद प्रसन्नाहि मैदिली जनगात्मजा” ऎऩ्ऱु नम्माले नलिवु पडुगिऱविवळ्, ताऩे नम्मै रक्षिक्कुम् काणुङ्गोळॆऩ्ऱु सॊल्लियुम्, इव्वुक्तियेयऩ्ऱिये पिराट्टि ताऩुम् इवर्गळ् नडुवेयिरुन्दु “पवेयम् शरणम् हि व:’ ऎऩ्ऱु नाऩ् उळळाग नीङ्गळञ्ज वेण्डावॆऩ्ऱु अरुळिच्चॆय्दुम् इव्वुक्तिमात्रमाय्प् पोगैयऩ्ऱिक्के, रामविजयमुण्डाय् रावणऩुम् पट्टाऩ्, महाराजरुळ्ळिट्ट मुदलिगळुक्कुम् ऒरुगुऱैगळिल्लै ऎऩ्ऱु नम्मैदिलिक्कुच् चॊल्लिवा ऎऩ्ऱु तिरुवडियै वरविड, अवऩ् वन्दु विण्णप्पम् सॆय्य, इदैक् केट्टरुळि हर्षत्ताले इवऩुक्कु ऎऩ्ऩ उबगारत्तैप् पण्णुवोमॆऩ्ऱु तडुमाऱुगिऱवळविले “ऎऩक्कुप्पण्णुम् उबगारमागिऱदु तेवर् विषयत्तिले नलिन्द इवर्गळै विट्टुक् काट्टित् तरुगैये ऎऩक्कुप् पण्णुम् उबगारमागिऱदु” ऎऩ्ऩ, अदैक्केट्ट पिऩ्बु, अवऩ्बण्णिऩ उबगार परम्बरैगळैयुम् पार्त्तिलळ्, इवर्गळ् इप्पोदु निऱ्किऱ आर्त्तिये तिरुवुळ्ळत्तिल् पट्टु, ‘क: कुप्येत्वा नरोत्तम’ ऎऩ्ऱुम्, ’नगश्सिन् न परात्यदि’ ऎऩ्ऱुम्, पॆरुमाळुक्कन्दरङ्ग परिगरमाऩ तिरुवडियोडे मऱुदलित्तु रक्षित्तविवळ्, नम्मुडैय कुऱ्ऱङ्गळैत् तऩ् सॊल् वऴिवरुम् पॆरुमाळैप् पॊऱुप्पित्तु रक्षिप्पिक्कच् चॊल्लवेणुमो। इदिऱे इवळ् नीर्मै इरुन्दबडि।
इदुवेयऩ्ऱु तऩ् पक्कलिले अबरादत्तै पण्णिऩ रावणऩैक्कुऱित्तु ’मित्रमौबयिम् कर्दुम्’ ऎऩ्ऱुम्, ’तेन, मैत्री पवदुदे’ ऎऩ्ऱुम्, अवऩुक्कु ‘माशुस:’ ऎऩ्ऩुम् वार्त्तै सॊऩ्ऩवळिऱे। आगैयाले नित्यसाबराद जन्दुक्कळुक्कु, नित्य सहवासम् पण्णुमिवळ् पुरुषगारमाग वेणुम्। कल्याण कुणविशिष्टऩुमायिरुक्किऱ ईश्वरऩ् उबायमामिडत्तिल्, इप्पुरुषगारबूदैयाऩविवळ्, इवऩुडैय आबरणङ्गळोबादि अनन्यार्ह शेषबूदैयागिल्, इवळ् पुरुषगारमाऩालल्लदु पलसित्तियिल्लै। पलत्तुक्कु पूर्वक्षण वर्त्तियायिरुक्कुम् अदिलेयिऱे उबायबावमिरुप्पदु।
आऩाल् इप्पुरुषगारत्तुक्कु उबाय शरीरत्तिले अन्दर्बावम् उण्डाग वेण्डावोवॆऩ्ऩिल् , कुणङ्गळुम् विक्रहङ्गळुम् असेदनमागैयाले, उबायस्वरूबत्तिले अन्दर्बावमुण्डु। कुणानामाश्रय स्वरूबमागैयाले इवळुक्कुम् स्वरूबानुबन्दित्वम् उण्डेयागिलुम् इवळ् सेदऩान्दर कोसरैयागैयाले उबायशरीरत्तिल् इवळुक्कु अन्दर्बावमिल्लै। इवळ् पुरुषगारत्तिले सादनबावम् किडैयादेयागिलुम् इवळ् सन्निदियै अबेक्षित्तुक्कॊण्डाय्त्तु उबायम् जीविप्पदु; आगैयाल् इवळ् पक्कल् सादनबावम् किडैयादु। ऎङ्ङऩेयॆऩ्ऩिल्, राज महिषियै पुरुषगारमागक्कॊण्डु राजाविऩ् पक्कलिले पलसित्तियुण्डामॆऩ्ऱु सॆऩ्ऱाल्, अवऩ् पक्कल् इरक्कमिल्लादबोदु पुरुषगारत्तुक्कु पलप्रदाऩशक्तियिल्लामैयाले इप्पुरुषगारत्तिले सादनबावम् किडैयादु। अन्यनिरबेक्षमाग पलप्रदऩागैयाले अवऩे उबायम्।
‘सरणौ’ ऎऩ्ऱु ’माम्’ ऎऩ्गिऱ विडत्तिल् सारत्य वेषत्तोडे निऱ्किऱ विक्रहत्तैयुम् इप्पदत्तिले अनुसन्देयम्। ’सरणौ’ ऎऩ्गिऱविदु तिरुवडिगळिरण्डैयुम् ऎऩ्ऱबडि; स्तनन्दय प्रजैक्कु स्तनम्बोले अडिमैयिले अदिगरित्तवऩुक्कु तिरुवडिगळिऩुडैय उत्तेश्यत्तैयैच् चॊल्लुगिऱदु। शेषबूदऩ् शेषिबक्कल् कणिसिप्पदु तिरुवडिगळिरण्डैयुमिऱे। मादाविऩुडैय सर्वावयवङ्गळिलुम् प्रजैक्कु प्राप्तियुण्डायिरुक्क विशेषित्तु। उत्तेश्य प्राप्ति स्तनङ्गळिले उण्डागिऱदु, तऩक्कु तारगमाऩ पालै माऱामलुबगरिक्कैयालेयिऱे। अप्पडि, शेषबूदऩुक्कुम् शेषियिनुडैय सर्वावयवङ्गळिलुम् प्राप्तियुण्डायिरुक्क विशेषित्तु तिरुवडिगळिल् उत्तेश्य प्राप्ति, इवऩुक्कु तारगमाऩ कैङ्गर्यत्तै माऱामल् कॊडुत्तुप् पोरुगैयिऱे। इत्ताल् तिव्यमङ्गळ विक्रह सत्पावम् सॊल्लिऱ्ऱु।
कीऴ्च् चॊऩ्ऩ पुरुषगारमुम् कुणङ्गळुम् इल्लैयेयागिलुम् विक्रहन्दाऩे पोरुम् उबायमागैक्कु। ऎङ्गे कण्डोमॆऩ्ऩिल्, सिन्दयन्दि तऩ् स्वरूबानुसन्दानत्तै पण्णियऩ्ऱिऱे मुडिन्दाळ्। क्रुष्णऩुडैय स्वरूबगुणङ्गळिले अगप्पट्टवळ् अऩ्ऱु; कामुगैयागैयाले अवऩ् विक्रहत्तिले अगप्पट्टाळ्, अव्वडिवऴगुदाऩे अवळ् विरोदियैयुम् पोक्कि अव्वरुगे मोक्षत्तैयुम् कॊडुत्तदिऱे। ‘सिन्दयन्दी जगत्सूदिम् परप्रह्मस्वरूबिणम्, निरुच्च्वास तयामुक्तिम् कदान्या कोबगन्यगा’ ऎऩ्गिऱबडिये स्वरूब स्वबावङ्गळऱियाद सिन्दयन्दि यागैयाले विक्रहन्दाऩे स्वरूबगुणङ्गळुक्कुम् प्रगाशमुमाय्, संसारिगळुक्कु रुसि जनगमुमाय्, मुमुक्षुक्कळुक्कु शुबाश्रयमुमाय्, नित्यर्क्कुम्, मुक्तर्क्कुम् पोगरूबमुमायिरुक्कुम्। ऎङ्गेगण्डोमॆऩ्ऩिल्; ’आयदाश्स सुव्रुत्ताश्स पाहव:’ ऎऩ्ऱु नॆञ्जुबऱियुण्डु अगप्पट्टदु। विक्रहत्तिले। ‘एष सर्वस्व पूदस्तु परिष्वङ्गो हनूमद:’ ताऩ् मदित्तार्क्कु परिसिलागक् कॊडुप्पदु विक्रहत्तै। अङ्गुळ्ळार् सदाबश्यन्दियिऱे।
आग इव्वुबायत्तुक्कुम् उऱुप्पायिरुक्कैयाले अवऱ्ऱै ऒदुक्किक् कूऱ्ऱुत्तु उबायत्तिले नोक्कॆऩ्ऩुम् इडम् तोऱ्ऱच् चॊल्लुगिऱदु इश्शरणशप्तम्।
“उबाये क्रुह रक्षित्रो शप्तश्शरणमित्ययम्, वर्त्तदे साम्ब्रदम् सैष उबायार्त्तैग वासग:’ इश्शरण शप्तम् उबायत्तैयुम्, क्रुहत्तैयुम्, रक्षिदावैयुम् सॊल्लुगिऱदु। रक्षगमॆऩ्ऱुम् उबायमॆऩ्ऱुम् पर्यायमॆऩ्ऱु सॊल्लिप्पोरुवर्गळ्। अङ्ङऩ् अऩ्ऱिये , रक्षगनुम्, वेऱेयाय् उबायमुम् वेऱेयायिरुक्कवेण्डियिरुन्ददु। इप्रमाणत्ताल्, रक्षगऩॆऩ्ऱाल्, सादारण रक्षणत्तुक्कु, उबासगऩुक्कुम् प्रबन्नऩुक्कुम् पॊदुवायिरुक्कुम्, उबायमॆऩ्ऱु विशेषित्ताल् प्रबन्नऩुक्कु उगवायिरुक्कुम्। ऎव्वुबेयत्तुक्काग वॆऩ्ऩिल् , इष्ट प्राप्तिक्कुम् अनिष्ट निवारणत्तुक्कुम् तप्पाद उबायम्। अनिष्टमावदु तेहात्माबिमाऩम् तुडक्कमाग कैङ्गर्यत्तिल् अहङ्गार कर्प्पम्, ईऱाग नडुवुण्डाऩ विरोदियाऩ पाबङ्गळ्, अवैयावऩ, अवित्या कर्म वासना रुसि प्रक्रुदि सम्बन्दङ्गळ्, इवऱ्ऱिऩ् कार्यमाऩ, कर्बम्, जन्मम्, पाल्यम्, यौवनम्, जरै, मरणम्, नरगम्, इवऱ्ऱोडॊक्क अनुवर्त्त्तित्तुप् पोरुगिऱ ताबत्रयङ्गळ्, इवऱ्ऱुक्कुक् कारणमाऩ अवित्यै।
इवऱ्ऱिऩुडैय स्वरूबमिरुक्कुम्बडि यॆऩ्ऩॆऩ्ऩिल्’; अवित्यैयागिऱदु अज्ञानम्, अदागिऱदु-अनात्मन्यात्म पुत्तियुम्, अस्वे स्वबुत्तियुम्, अवैयागिऱऩ, ताऩल्लाददैत् ताऩॆऩ्ऱु प्रमित्तुम्, तऩ्ऩदल्लादत्तैत् तऩ्ऩदॆऩ्गैयुम् ईश्वरऩैयुडैत्ताऩ तऩ्ऩै अबहरित्तुम् विबूदियै अबहरित्तुक् कॊण्डिरुक्कैयुम्। इदुक्कुळ्ळे ऎल्ला विरोदियुम् पिडिबडुम्। इदु तऩ्ऩै उबदेशत्तिल् “नीर्नुमदॆऩ्ऱार्’। ऎङ्ङऩेयॆऩ्ऩिल् अवित्यावासनै, कर्मवासनै, तेहवासनै; अवित्यारुसि कर्मरुसि तेहरुसि। यदाज्ञानम् पिऱन्दवाऱे अवित्यै नशिक्कुम्; पुण्यबाबङ्गळ् प्रक्रुत्यनुगूलमायिरुक्कैयाले अनुगूलङ्गळ् कण्डवाऱे अवैनशिक्कुम्। अनुगूलमावदु पगवत्पक्तियागवुमाम्, तिरुनामम् सॊल्लवुमाम्। अऩ्ऱिक्के अवऩ्दाऩे उबायमागवुमाम्। इऩियिवऱ्ऱुक्कु अडियाऩ प्रक्रुदियागिऱदु इन्द शरीरम्। नरगात्यनुबवत्तुक्कुवरुम् यादनाशरीरम्; स्वर्गात्यनुबवदुक्कुवरुम् पुण्यशरीरम्, इवऱ्ऱुक्कुक् किऴङ्गाऩ सूक्ष्मशरीरमुम्; इवैयित्तऩैयुम् नशिक्कै अनिष्टनिव्रुत्ति यावदु।
इऩियिष्टप्राप्तियावदु, प्राप्तियादत्तै प्राबिक्कै। अदावदु, परहिंसै निव्रुत्ति पूर्वगमाग कैङ्गर्यमॆल्लैयाग स्वरूबानुरूबमाग इव्वदिगारिक्कु अवऩ् पिऱप्पिक्कुम् पर्वङ्गळ्; अवैयावऩ, तेहात्माबिमाऩत्तैप् पोक्कि आत्मयादात्म्य ज्ञानत्तैप् पिऱप्पित्तु उबायान्दर निव्रुत्ति पूर्वगमाग सित्तोबायत्तिले निष्टैयैप् पिऱप्पित्तु, विषय प्रावण्यत्तै पोक्कि, तऩ् पक्कलिले प्रावण्यत्तै युण्डाक्कि, लोगप्राप्तियै पण्णिक्कॊडुत्तु स्वरूबप्रगाशत्तैयुम् पिऱप्पित्तु, परबक्ति परज्ञान परमबक्तियैयुम् पिऱप्पित्तु, इवै पूर्वगमाग पगवदनुबवत्तैयुम् पिऱप्पित्तु, पगवदनुबवजनिद प्रीदिगारिद कैङ्गर्यत्तैयुम् कॊडुत्तुविडुगै, इवऩ् पऱ्ऱिऩ उबायत्तिऩ् क्रुत्यम्। “निरञ्जन: परमम् साम्यमुबैदि” ऎऩ्गिऱदु इवऱ्ऱिले अन्दर्गदम्; अबहद पाप्मत्वादि कुण साम्यमुम्, ज्ञानबलैश्वर्यादि कुणसाम्यमुम्, पोगसाम्यमुम् इवैयिऱे साम्याबत्तिगळ्। ‘परञ्ज्योदिरूब सम्बत्य स्वेन रूबेणाबि निष्पत्यदे’ ऎऩ्गिऱबडिये, कैङ्गर्यमुम् अबहदबाप्मत्वादि कुणङ्गळुम्, परबक्त्यादि कुणङ्गळुम्, स्वरूब प्राप्तिगळिले, अन्दर्गदमाय् प्रगाशिक्कुमवै। इऩि परबक्ति परज्ञान परम पक्तिगळुम् नित्यमायिरुक्कुम्, स्वरूबत्तोडे सहजमायिरुक्कैयाले। आऩालिवै नित्यमागिऱबडि ऎङ्ङऩेयॆऩ्ऩिल्, ऒरुक्काल् अनुबवित्त कुणङ्गळ् ऒरुक्काल् अनुबविया निऩ्ऱाल् नित्याबूर्वमाय् वरुगैयाले परबक्त्यादिगुणङ्गळ् नित्यमायिरुक्कम्। सालोक्य सारूप्य सायुज्य माऩवै कैङ्गर्योब योगियागैयाले कैङ्गर्यदिले अन्दर्गदम्। “अबहदबाप्मा विजरो विम्रुत्युर् विशोगो विजिगत्सोऽपिबास सत्यगामस्सत्य सङ्गल्ब:”। अबहद पाप्मावॆऩ्ऱदु पोगप्पट्ट पाबत्तैयुडैयवऩ्, विजर:-विडप्पट्ट जरैयैयुडैयवऩ्, विम्रुत्यु: -विडप्पट्ट म्रुत्युवै युडैयवऩ्, विशोग: -विडप्पट्ट शोगत्तैयुडैयवऩ्, विजिगत्स:- पोगप्पट्ट पसियैयुडैयवऩ्, अबिबास: -पोगप्पट्ट पिबासैयैयुडैयवऩ्, सत्यगाम: -निऩैत्तवै अप्पोदेयुण्डायिरुक्कै, सत्य सङ्गल्ब: -उण्डाऩवऱ्ऱैक् कार्यम् कॊळ्ळुमाप्पोले इल्लादवऱ्ऱै उण्डाक्कवल्लऩागै। इवैदाऩ् स्वद: अऩ्ऱिक्के इरुक्किऱ विषयत्तैच् चॊल्लुवाऩॆऩ्ऩॆऩ्ऩिल्, कर्मवश्यऩुक्कुळ्ळदु अगर्मवश्यऩाऩ ईश्वरऩुक्किल्लैयॆऩ्ऱु इवऩुक्कु ज्ञानम् पिऱक्कैक्काग कुणङ्गळ् ताऩ् शेषबूदऩाऩ सेदनऩुक्कुम् उण्डाय् अवऩुक्कुम् उण्डायिरुक्कुम्। इवै ऎट्टु कुणमुम् सेदनऩुक्कु उबायगदम्। निष्क्रुष्टवेषत्तिलिल्लैयॆऩ्गै। अवऩुक्कु विनियोगम् रक्षणत्तिले, सेदनऩुक्कु सत्यसङ्गल्बङ्गळागिऱदु अवऩ् निऩैत्त कैङ्गर्यमुण्डा यिरुक्कै, इऩि ज्ञानशक्त्यादि कुणङ्गळ् अवऩुक्कु जगत्रक्षणत्तिले; इवऩुक्कु कैङ्गर्यत्तिले।
अवऩुक्कु ज्ञानमावदु ‘यो वेत्तियुगबत् सर्वम् प्रत्यक्षेण’ ऎऩ्गिऱ पडिये ऎल्लावऱ्ऱैयुम् अऱिन्दुगॊण्डिरुक्कुमाप्पोलेयिवऩ् सॆय्यक्कडव कैङ्गर्यङ्गळै ऒरु पोगियाग अऱिय वल्लऩायिरुक्कुम्, पलमावदु। अवऩित्तै तरित्तु रक्षिक्कुमागिल् अवऩ् कैर्यत्तुक्कु तारण सामर्त्यत्तैयुडैयऩायिरुक्कुम्। ऐश्वर्यमावदु-अवऩ् स्वव्यदिरिक्तङ्गळै नियमित्तुक् कॊण्डिरुक्कुमागिल् अवऩुक्कुक् करणङ्गळै नियमित्तुक्कॊण्डु अडिमैसॆय्यवल्लऩायिरुक्कुम्। अदावदु। कैङ्गर्यत्तुक्कनुरूबमाग अनेग शरीर परिक्रहङ्गळ् नियमिक्कवल्लऩायिरुक्कै। वीर्यमावदु अवऩिवऱ्ऱै रक्षिक्कुमिडत्तिल् विगाररहिदऩाय् रक्षिक्कुमागिल् इवऩुम् कैङ्गर्यङ्गळैच् चॆय्यानिऩ्ऱाल् ऒरुविगारमिऩ्ऱिक्के यिरुक्कै। शक्तियावदु-अवऩ्, सेरादवऱ्ऱैच् चेर्प्पित्तु रक्षिक्कुमागिल्, इवऩुम् अनेगमडिमैगळै ऎक्कालत्तिलुम् सॆय्यवल्ल अगडिदगडना सामर्त्यत्तै उडैयऩागै। तेजस्सावदु-अवऩ् अनबिबवनीयऩायिरुक्कुमागिल्, इवऩुम् कैङ्गर्यङ्गळै ऒरुबोगियाग सॆय्गिऱ तेजस्सै उडैयऩायिरुक्कुम्।
इऩि विक्रहत्तिल् अवऩुक्कुम् इवऩुक्कुम् ऒक्कुम्। कुणङ्गळुम् अवऩुक्कुम् इवऩुक्कुम् ऒक्कुम्। ज्ञानशक्त्यादिगळुम् अवऩुक्कुम् इवऩुक्कुम् ऒक्कुम्। आगैयाले परम साम्याबत्तियै पण्णिक्कॊडुक्कुमॆऩ्गिऱदु। शेषित्व शेषत्वङ्गळ् किडक्कच्चॆय्दे साम्याबत्तैयुमुण्डागिऱदु। सजादीयम् कलन्दालल्लदु रसविशेषमुण्डागादु। इरण्डु तलैक्कुम् पोक्यम् पिऱक्कैक्काग साम्याबत्तियुण्डाय्त्तॆऩ्ऱाल् शेष शेषित्वङ्गळॆऩ्गिऱ मुऱै माऱादु। ऎङ्ङऩेयॆऩ्ऩिल्, इवऩै किञ्जित्करिप्पित्तुक्कॊण्डु अवऩुक्कु शेषित्वम्; अवऩुक्कु कैङ्गर्यत्तैप् पण्णिक् कॊण्डु इवऩुक्कु शेषत्वम्। इरुवरुक्कुमिरण्डुम् व्यवस्तिदम्। अवऩोडु सममॆऩ्ऩवॊण्णादु।
इष्टप्राप्तिक्कॊडुक्कैयावदु। इवऩ् स्वीगरित्त उबायत्तिल् निलैनिऩ्ऱवऩुडैय अदिगारानुगुणमाग अवऩ् पण्णिक्कॊडुक्कुमवै।
आग इन्द शरणशप्तम् उबायबावत्तैच् चॊल्लुगैयाले कीऴ्च् चॊऩ्ऩ नारायणशप्तम् तॊडङ्गि इव्वळवुम् उबायबरमाग अनुसन्देयम्। इवऩुडैय उज्जीवनार्त्तम् लक्ष्मी सम्बन्दमुम् अनुसन्देयम्।
इप्पडि उबायम् सित्तमायिरुक्क अनादिगालम् पलियादॊऴिन्ददु इवऩुडैय प्रबत्ति यिल्लामैयिऱे। अन्द प्रबत्तियैच् चॊल्लुगिऱदु मेल्। प्रबत्ये ऎऩ्गैयाले, ‘प्रबत्ये’ ऎऩ्ऱदु अडैगिऩ्ऱेऩ् ऎऩ्ऱबडि। अदावदु, अङ्गुऱ्ऱै प्रजैयिनुडैय अनुष्टाऩम्, ‘कत्यर्त्ता पुत्त्यर्त्ता:’ ऎऩ्गिऱबडिये। अत्यवसायमाऩ ज्ञानविशेषत्तै सॊल्लुगिऱदु। ‘प्रबत्ये’ इप्प्रबत्तिदाऩ् माऩसमो वासिगमो कायिगमो ऎऩ्ऩिल्, मूऩ्ऱुमाम्, ऒऩ्ऱुमाम्। ऒऩ्ऱमैयुमागि लिरण्डुमिल्लै , मूऩ्ऱुम् वेणुमागिल् ऒऩ्ऱु पोरादु, आऩालॆऩ् सॊल्लुगिऱदॆऩ्ऩिल् ऒऩ्ऱुळ्ळविडत्तिलुम् – पलसित्तिगण्डोम्, मूऩ्ऱुळ्ळविडत्तिलुम् पलसित्तिगण्डोम्। आगैयाले इवऱ्ऱिल् ऒरुनिर्बन्दम् पॆरिदऩ्ऱु। ऒऩ्ऱिलुम् सादनबावमिल्लै। मूऩ्ऱिलुम् सादनबावमिल्लै, अवऩुडैय अनुक्रहमे हेदुवामित्तऩै। ज्ञाऩाऩ्मोक्षमागैयाले माऩसमागक्कॊळ्ळक्कडवोम्। आऩाल् पलत्तुक्कु सादनमऩ्ऱागिल् । इवै वेण्डुगिऱदॆऩ्ऩॆऩ्ऩिल्, इव्वदिगारि मुमुक्षुवॆऩ्ऱऱियुम्बोदु संसारिगळिल् व्याव्रुत्तिवेणुम्। सेदनऩॆऩ्ऱऱियुम् पोदु असित्याव्रुत्तिवेणुम्। इऩि असित्व्याव्रुत्तमाऩज्ञानम्, सेदन तर्ममागैयाले स्वरूबमामित्तऩै। स्वरूबादिरेगियाऩ ईश्वरऩ् पक्कलिले उबायबावम् किडक्कुमित्तऩै। ‘प्रबत्ये’ ऎऩ्गिऱ पदम् माऩसत्तैक्काट्टु मोवॆऩ्ऩिल् , ‘पत्ल्रु कदौ’ ऎऩ्गिऱ तादुविले ऒरुगदि विशेषमाय्, कत्यर्त्तमाय्, पुत्यर्त्तमागिऱदु। पुत्तियागिऱदु, ‘व्यवसायात्मिगा पुत्ति:’ ऎऩ्ऱुम्’, ‘पुत्तिरत्त्यवसायिनी’ ऎऩ्ऱुम् सॊल्लुगैयाले, मनोव्याबारमाऩ अत्यवसायत्तैच् चॊल्लुगैयाले, प्रबत्तिक्कु माऩसमे अर्त्तम्। इम्माऩस ज्ञानमिरुक्कुम्बडि यॆऩ्ऩॆऩ्ऩिल्: क्रिया रूबमाऩ कर्ममादल्, कर्मत्ताले क्षीण पाबऩाय्प् पिऱक्कुम् ज्ञानमादल्, कर्मज्ञान सहक्रुदैयाऩअनवरद पावना रूबैयाऩ पक्तियादल्। इवै मूऩ्ऱुम्, कैङ्गर्यत्तुक्कुम् उबयोगियाय् सादनदया विहिदमुमायिरुक्कैयाले, इवऱ्ऱिल् उबाय पुत्त्या त्याग पूर्वगमाय्, ताऩ् उबायमऩ्ऱियिले सित्तोबाय स्वीगारमुमाय्, अदिगारिक्कु विशेषणमुमाय्, अत्यवसायात्मगमुमाय् इरुप्पदॊरु ज्ञानविशेषम् प्रबत्तियागिऱदु। प्रबत्ये ऎऩ्गिऱ वर्त्तमाऩम्, पोजन शयऩादिगळिले अन्यबरऩाऩबोदॊऴिय, शरीरमुम् पाङ्गाय्, सत्त्वोत्तरऩाय् मुमुक्षुवागैयाले अवऩै विस्मरित्तिरुक्कुम् पोदिल्लैयिऱे। आगैयाले ताऩुणर्न्दिरुन्दबोदु अवऩे उबायमॆऩ्ऱिरुक्किऱ निऩैवु माऱादिरुक्कुमिऱे, अत्तैच् चॊल्लुगिऱदु संसारबयमुम् प्राप्यरुसियुम् कऩक्कक् कऩक्क “त्वमेवोबाय पूदो मे पवेदि प्रार्दनामदि:’ ऎऩ्गिऱ लक्षण वाक्यत्तुक्कु उऱुप्पाय् प्रार्त्तऩै उरुवच् चॆल्लवेणुम्। निऩैक्किऱदु अवऩैयागैयाले नॆञ्जु विट्टुप्पोम्बडियाम्; परत्वम् ऎट्टादु, व्यूहम् काल्गडियार्क्कु; अवदारम् अक्कालत्तिलुदविऩार्क्कु; अर्च्चावदारम् उगन्दरुळिऩ निलङ्गळिले पुक्कबोदु, तिरुवडिगळैबिडित्तुक्कॊण्डु किडक्कुवुम् पोगादे; इऩियवऩुक्कॆङ्गुमॊक्कच् चॆय्यलावदु ज्ञाऩाऩुसन्दानमिऱे; अत्तैच् चॊल्लुगिऱदु वर्त्तमाऩम्। इदुवुमप्पडिये अनुवर्त्तन मागिऱदागिल् पलसित्तियळवुम् सॆल्ल अनुवर्त्त्तिक्किऱ उबासनत्तिऱ् काट्टिल् इदुक्कु वासि ऎऩ्ऩॆऩ्ऩिल्, रूबत्तिल् पेदिक्कलावदॊऩ्ऱिल्लै, हेदुवै विशेषिक्कुमत्तऩै। ‘निदित्यासिदव्य:’ ऎऩ्ऱु विदिबरमाय् वरुवदॊऩ्ऱदु। इव्वनुसन्दानम् रागप्राप्तम्। अदु सादनदया विहिदमागैयाले अनुसन्दान विच्चेदम् पिऱन्दाल् पलविच्चेदम् पिऱक्कुम्; रागानुवर्त्तन मागैयाले अनुसन्दानविच्चेदम् पिऱन्दाल् पलविच्चेदमिल्लै प्रबन्नऩुक्कु, सादनम् अवऩागैयाले। इदुक्कु वेदान्दत्तिल् न्यायम् कोसरिक्किऱविडमॆङ्ङऩे यॆऩ्ऩिल्, ‘सम्बोग प्राप्तिरिदिसेन्न वैशेष्यात्’ ऎऩ्ऱु जीवात्मावोबादि परमात्मावुक्कुम् असित् व्याव्रुत्ति यॊत्तिरुक्कच् चॆय्दे, इत्तोट्टै सम्बर्क्कत्ताले वरुम् तु:क सुगात्यनुबवङ्गळ् अवऩुक्कुवारादु। स्पर्श मॊत्तिरुक्कच्चॆय्दे, वारादॊऴिवाऩॆऩ्ऩॆऩ्ऩिल्, उबायम् तऩ्ऩिल् रागम् पिऱक्किऱदु विषय वैलक्षण्यत्तालेयिऱे; अव्वोबादि इन्द सादनत्ताले, लक्ष्मीबदियाय् कुणादिगमुमाय् विक्रहोबेदमुमाय् सित्तरूबमुमायिरुप्पदॊऩ्ऱागैयाले असेदऩ क्रियागलाबमुमा यिरुक्किऱ सादनत्तिऱ् काट्टिल् इदिले रागम् पिऱक्कच् चॊल्लवेणुमो। तिरैमेल् तिरैयाऩ मिऱुक्कुक्कळ् मेल्वन्दु कुलैक्कप् पार्त्तालुम्, प्रमाणङ्गळ् वन्दु कुलैक्कप् पार्त्तालुम् अवऩ् ताऩे वन्दु कुलैक्कप् पार्त्तालुम्, कुलैक्क वॊण्णादबडियाऩ निष्टैयैच् चॊल्लुगिऱदु क्रियाबदम्; पिळ्ळैत् तिरुनऱैयूर् अरैयरैप्पोले। आग पूर्वार्त्तमुबायत्तैच् चॊल्लुगिऱदॆऩ्ऱदाय्त्तु।
पूर्व वाक्यम् सम्बूर्णम्
तऩि त्वयम् – उत्तर वाक्यम्
इदऩ् ऒट्टु तात्पर्यम्
इन्द उबायन्ताऩ्, ऐश्वर्यात्युबेयाबासङ्गळुक्कुम् पॊदुवायिरुक्कैयाले, अवऱ्ऱिऩुडैय त्यागबूर्वगमाग मेल् निरदिशयमाऩ उत्तम पुरुषार्दत्तै विवक्षिक्किऱदु “श्रीमदे” ऎऩ्ऱु।
इव्वैश्वर्यादि पुरुषार्त्तङ्गळै शास्त्रम् आदरियानिऱ्क, उबेयाबासमॆऩ्ऱु कऴिप्पाऩॆऩ्ऩॆऩ्ऩिल्, इवैदाऩ् अल्बास्तिरत्वादि तोष तूषिदङ्गळायिरुक्कैयालुम्, स्वरूब प्राप्तमल्लामैयालुम्, त्याज्यम्। तेहात्माबिमाऩिक्कु पुत्र पश्वन्नादिगळ् पुरुषार्त्तमायिरुक्कुम्। तेहम् अस्तिरमॆऩ्ऩुम् ज्ञानम् पिऱन्दवाऱे, अवै अवऩुक्कु त्याज्यमायिरुक्कुम्। इऩि परलोग पुरुषार्त्तङ्गळिल् वन्दाल् नरगम् अनिष्टमायिरुक्कैयाले अदिल् रुसिये पिऱन्ददिल्लै। ऐश्वर्यमागिऱ स्वर्गात्यनुबवत्तिल् वन्दाल् ऊर्वशि सालोक्यत्तिले सुगप्रान्दि किडक्कैयाले रुसियुण्डायिरुक्कुम्। अत्तै लबित्तनुबविक्कप्पुक्किल् तेवदै तुश्शीलदेवदैयागैयाले तऩ्ऩै उबासित्तुत्ताऩ् कॊडुत्त पलत्तै अनुबविक्कुम् साम्याबत्ति पॊऱुक्कमाट्टामैयाले। ययादियै ‘त्वंस’ ऎऩ्ऱु तळ्ळिऩाप्पोले तळ्ळुम्। इदु तप्पि अनुबविक्क पुक्कऩ्ऱो, ‘क्षीणे पुण्ये मर्त्य लोगम् विशन्दि’ ऎऩ्ऱु पुण्यक्षयम् पिऱन्दु नरगत्तिले विऴप्पुगुगिऩ्ऱोम् ऎऩ्गिऱ पयत्तोडे इरुन्दनुबविक्कैयाले, उयर्क्कऴुविल् सुगम्बोले तु:क विशेषमायिरुक्कुमत्तऩै। सुगलवमुण्डाऩालुम् , वगुत्त पुरुषार्त्तमल्लामैयाले स्वरूब प्राप्तमऩ्ऱु, लोग विनाशम् उण्डागैयाले अस्तिरम्। इऩि प्रह्मलोग प्राप्तियिल् वन्दाल् अनुबवम् सॆल्लानिऱ्कच्चॆय्दे क्षुत् पिबासैयाले स्वमांसत्तैप् पक्षित्तु पिऩ्ऩैयुम् पोयिरुक्कुम् ऎऩ्ऱु सॊल्लुगैयालुम्, पूर्णमाऩ निष्क्रुष्ट सुगमल्लामैयालम्, स्वरूब प्राप्तमल्लामैयालुम्, त्याज्यम्। इङ्ङऩ् ऒत्त त्वरिदबरम्बरैगळुम् इऩ्ऱियिले, असित् व्याव्रुत्ति विशेषणमाऩ आत्मवस्तु, विलक्षण मागैयाले, प्राप्तियिले रुसियुण्डायिरुक्कुम्। अत्तै लबित्तनुबविक्कप्पुक्काल्, पगवदनुबवमुम् अङ्गुळ्ळारुडैय परिमाऱ्ऱमुम् प्रगाशियानिऱ्क, अव्वनुबवत्तुक्कु योक्यदैयुण्डायिरुक्कक्किडयामैयाले कीऴ्च् चॊऩ्ऩवऱ्ऱिऱ् काट्टिल् तऩक्कुण्डाऩ सुगमडैय, विदवालङ्गारम् पोले अवत्यमाय्, तु:कमाय्, मुडिविल्लाद नरग समाऩ मायिरुक्कैयाले अदुवुम् त्याज्यम्। कीऴ्च् चॊऩ्ऩवैबोले अल्बमऩ्ऱिये निरदिशयमुमाय् अस्तिर मऩ्ऱिये नित्यमुमाय्, स्वरूबत्तुक्कननुरूबमऩ्ऱिये अनुरूबमुमाय्, पुनराव्रुत्तियिऩ्ऱिये अबुनराव्रुत्तिलक्षणमोक्षमुमाऩ, उत्तम पुरुषार्त्तत्तै विवक्षिक्किऱदु। उत्तर वाक्यम्।
उत्तर वाक्यत्तिऩ् ऒट्टु तात्पर्यम् सम्बूर्णम्
उत्तर वाक्यत्तिऩ् प्रदिबद व्याक्याऩारम्बम्
‘श्रीमदे’ ऎऩ्ऱदु कीऴ् पुरुषगारबूदैयाऩाप्पोले, नित्य प्राप्यमॆऩ्गिऱदु।
इवळ् प्राप्यैयॆऩ्ऩुमित्तै इश्शप्तम् काट्टुमोवॆऩ्ऩिल् , श्रीमदेयॆऩ्गिऱ विबक्तियालुम् आयवॆऩ्गिऱ सदुर्त्ति यालुम्, तादर्त्यत्तैक्काट्टुमित्तऩै। इरण्डुम् एगविबक्तियागैयाले नारायण पदत्तुक्कु श्री शप्तम् विशेषणमागैयाले श्रीमन्नारायणऩ् पॊरुट्टु ऎऩ्ऱाय्त्तु श्रीशप्तम् काट्टुवदु। प्राप्यै यॆऩ्ऱु इश्शप्तम् काट्टादागिल् अवऩोबादि प्राप्यैयॆऩ्ऩु सॊल्लुगिऱवर्त्तम् सेरुगिऱबडियॆङ्ङऩे यॆऩ्ऩिल्; अवऩ् प्रदाऩ प्राप्यऩाय्त्तदुम् स्वामि यागैयालेयिऱे। इवळुम् इवऩुक्कु महिषि यॆऩ्ऩुम्, इवर्गळैक्कुऱित्तु स्वामिऩियॆऩ्ऩुम् इश्शप्तमे, इवळुडैय प्राप्यदैयै सॊल्लत्तट्टिल्लै। ऎङ्ङऩेयॆऩ्ऩिल्, कीऴ् श्रीशप्तत्तिले इवळैक् कुऱित्तु स्वामिऩियॆऩ्ऱुम्, विष्णुबत्नियॆऩ्गिऱ व्युत्पत्ति यालुम्, प्रमाणत्तालुम् सित्तमाऩ अर्त्तत्तुक्कु वासगमाऩ श्रीमच्चप्तत्तै इङ्गे प्रयोगिक्कैयाले, इश्शप्तमे इवळुडैय प्राप्यदयैच् चॊल्लुगिऱदु। तऩ्ऩै यॊऴिन्दार्क्कु प्राप्य सित्तिगळुडैय कडाक्षमायिरुक्कुम्, इदु तऩ्ऩै नम्माऴ्वार् ‘कोलत्तिरुमामगळोडु उऩ्ऩैक्कूडि’ ऎऩ्ऱुम्, इळैय पॆरुमाळुम् ‘पवांस्तु सह वैदेह्या किरिसानुषु रंस्यदे’ ऎऩ्ऱु पॆरुमाळ् प्राप्यराऩवोबादि पॆरिय पिराट्टियार् प्राप्यै यॆऩ्ऱरुळिच् चॆय्दार्गळ्। इव्वडिमै कॊळ्ळच्चेर विरुक्किऱ विरुप्पै ‘श्रिया सार्दम् जगत्पदि:’ इत्यादिगळाले इवळ् प्राप्यदैयॆङ्गुम्, ऒक्क व्याप्तम्। अवऩुडैय प्राप्यदै स्वदस्सित्तम्। अदुक्कु एगायऩऩुमिसैयुमे। इवळुडैय प्राप्यदैयैच् चॊल्लुगैयालेयिऱे इदुक्कु प्रादान्यम्। मादा पिदाक्कळिरुवरैयुम् सेरवनुवर्त्त्तिक्कुम् पुत्रऩैप्पोले स्वामियुम् स्वामिऩियुम् सेर्न्दसेर्त्तियिले अडिमै सॆय्गै शेषबूदऩुक्कु स्वरूबम्। सादन तशैयिल् पुरुषगारत्तै अबेक्षित्तवोबादि, सात्य तशैयिलुम् इरुवरुमाऩ सेर्त्तियबेक्षिदम्। श्रीमदे ऎऩ्गिऱ मदुप्पाले कीऴिल् मत्पदत्तिलर्त्तम् पोले। इङ्गु इरुवरुमाऩ सेर्त्तियाल् वन्द पोक्यदै नित्यमॆऩ्गिऱदु। इप्पडियिच् चेर्त्तियॊऴिय तऩित्तवळे प्राप्यैयॆऩ्ऱु पऱ्ऱुदलुम्, अवऩे प्राप्यमॆऩ्ऱु पऱ्ऱुमदुवुम् विनाशम्। ऎङ्गे कण्डोमॆऩ्ऩिल्, पिराट्टियॊऴिय पॆरुमाळ् पक्कलिले पोक्य पुत्ति पण्णिऩ सूर्प्पणगै नशित्ताळ्; पॆरुमाळैप् पिरित्तुप् पिराट्टि पक्कलिले पोक्य पुत्ति पण्णिऩ रावणऩ् नशित्ताऩ्। उडलैयुम् उयिरैयुम् पिरित्तार्क्कु विनाशमिल्लादिल्लैयिऱे। ‘अनन्या रागवेणाहम् पास्करेण प्रबायदा। अनन्याहि मयासीदा पास्करेण प्रबायदा ॥’ ऎऩ्ऱिरुवरुडैय सत्पावमुम् इदुवाऩ पिऩ्बु इऩियिवर्गळै पिरिक्कैयावदु वस्तुविऩुडैय सत्पावत्तै इसैयामलित्तऩैयिऱे। इव्वस्तु सत्पावत्तै इसैन्दार्क्कु मिदुनमेयिऱे प्राप्यम्।
नारायणऩॆऩ्ऱुयॆल्लावऴियालुम् वगुत्त सर्वात्म स्वामियॆऩ्गिऱदु। कीऴ् पऱ्ऱुगैक्कु सौलप्यम् प्रदाऩमाऩवोबादि, इङ्गुम् अडिमै सॆय्गैक्कु वगुत्त शप्तम् अबेक्षिदमागैयाले स्वामित्वत्तिले नोक्कु। वगुत्त स्वामियॆऩ्गैयाले इवऩै यॊऴिन्द असेव्यसेवै अबुरुषार्त्तमॆऩ्गिऱदु। तिरुमन्द्रत्तिल् नारायण शप्तवाच्यमाऩ अर्त्तविशेषङ्गळ् नारायण शप्तत्तिल् उबदेशिया तॊऴिवाऩॆऩ्ऩॆऩ्ऩिल्, अङ्गु स्वरूबम् सॊल्लुगिऱदागैयाले सेदनासेदनमाऩ नित्यबदार्त्तङ्गळिऩुडैय समूहङ्गळ् पलवैत्तुक्कुम् आवास पूमियायिरुक्किऱाऩॆऩ्ऱु सर्व स्वामित्वम् सॊल्लिऱ्ऱु। इङ्गु असित् व्याव्रुत्तऩाऩ सेदनऩुक्कु प्राप्यम् सॊल्लुगैयाले सर्वात्म स्वामित्वम् सॊल्लिऱ्ऱु, कीऴ् नारायणबदत्तिल् सॊऩ्ऩ कुणङ्गळुम् इप्पदत्तिले प्राप्य परमागवनुसन्देयम्। अवऩ्दाऩ् निऱ्कुम् निलैयिले कुणङ्गळ् निऱ्पदु। प्राप्यमाऩ आगारमुम् प्राबगमाऩ आगारमुम् अवऩ् तऩक्कुण्डाऩाप्पोले अवऩ् कुणङ्गळुक्कुमुण्डु। अङ्गुम् तऩ् कुणङ्गळै प्राप्यबरमागच् चॊल्लुगिऱदु। ”सोऽश्नुदे सर्वाऩ् कामाऩ् सह, प्रह्मणाविबश्सिदेदि” ऎऩ्ऱुम्, ‘पिणङ्गियमरर् पिदऱ्ऱुङ्गुणम्” ऎऩ्ऱुम् कुणानु पवमे प्राप्यमागच् चॊल्लिऱ्ऱिऱे।
नित्यसूरिगळनुबविक्कक् कडव कुणङ्गळै नित्य संसारियै मुक्तऩाक्कि इक्कुणङ्गळै इवर्गळळविले मट्टुम् सॆय्दु कॊडुत्तु साक्षात्करित्तनुबविक्कैयाले सौलप्यम् प्राप्यम्। सेऱु तोय्न्द इवऩै प्रागल्प्यमेयायिरुक्किऱ नित्यसूरिगळुडैय कोर्वैयिले ऒरुवऩाक्कि अनुबविक्कैयाले शीलगुणम् प्राप्यम्। अनुबविक्किऱ इवऩुडैय तोषम् पार्त्तल्, तऩ् वैलक्षण्यम् पार्त्तल् सॆय्यादे इवऩै अनुबविक्कैयाले वात्सल्यम् प्राप्यम्। इवऩुडैय असेव्य सेवैगळैत्तविर्त्तु स्वरूबानुरूबमाऩ कैङ्गर्यत्तैक् कॊडुत्तु अडिमैगॊळ्ळुगैयाले वगुत्त स्वामित्वम् प्राप्यम्। इन्द ज्ञानशक्यादिगुणङ्गळै अनुबविक्किऱ इवऩुक्कु पोक्त्रुत्व शक्तियैयुम् कॊडुत्तु अनुबविक्कैयाले। अवऱ्ऱोडु इवऱ्ऱिऩुडैय कार्यावस्तैयाऩ शीलादिगुणङ्गळोडु, वासियऱ, ऎल्लाम् कट्टडङ्ग इवऩुक्कु प्राप्यम्; ईश्वरऩ् ताऩ् प्राप्यऩागिऱदु इक्कुणङ्ग ळुक्काश्रयबूदऩॆऩ्ऱिऱे। नित्यसंसारियै मुक्तऩाक्कि अनुबविप्पिक्कैयाले वेऱे कुणङ्गळ् प्राप्यमाय्त्तॆऩ्ऩिल्, स्वेन रूबेणगुणङ्गळडैय प्राप्यमॆऩ्ऩुमिडम् कण्डोमिऱे। नित्यसूरिगळ् कुमिऴि नीरुण्गैयाले संसारि सेदननै इदुक्कु निलवऩाक्कि अनुबविप्पिक्किऱ उबगार स्म्रुदिक्काग विट्ट पासुरङ्गळिऱे इवै। ऒऩ्ऱुम् सॆय्याद पोदुम् पोक्यदैयिऱे कुणङ्गळुक्कु वेषम्। अवऩ् कुणमॆऩ्ऱु इवै पोक्यमाऩ पिऩ्बु कुणानामाश्रयमाऩवऩ् स्वरूबत्तुक्कु पोक्यदैये निरूबगमॆऩ्ऩुमिडम् सॊल्लवेण्डाविऱे। नारायण शप्तत्तिल् अनन्दरत्तिल् विक्रहत्तैये स्पष्टमागच् चॊल्लादॊऴिवाऩॆऩ्? विक्रहम् प्राप्यमायिरुक्कवॆऩ्ऩिल् इदुक्कु सादनमाऩ पूर्वार्दत्तिले विक्रह वैलक्षण्यत्तैच् चॊल्लुगैयाले प्राबगमाऩ वस्तुदाऩ् प्राप्यमागैयाले, इङ्गु शप्तेन सॊल्लिऱ्ऱिल्लैयेयागिलुम् इङ्गु उण्डॆऩ्ऩुमिडम् अर्दात् सित्तम्। विक्रहत्तुक्कु पोक्यदैये वेषमायिरुक्कैयाले। इङ्गु सित्तमायिरुन्ददु, अदिगारियिऩुडैय कदिशून्यदैयाले उबायमागवेण्डुगिऱदु। अदुवुम् अवऩुक्कु अबाश्रयमाम्बडि उबदेशिक्क वेण्डुगैयाले शप्तेऩच् चॊल्लिऱ्ऱु। प्रसित्तमाऩ विक्रहत्तुक्कुप् पूरिक्कवेण्डादे इन्द विक्रहत्तुक्कु इङ्ङऩेयिरुप्पदॊरु एऱ्ऱमुण्डु, माणिक्कच् चॊप्पिले पॊऩ्ऩै इट्टु वैत्ताप्पोले स्वरूबगुणङ्गळुक्कु प्रगाशगमायिरुक्कैयाले। इक्कुणङ्गळिऩुडैय पोक्यदै ऎल्लैयऱिन्दु विक्रहत्तळवुम् सॆल्लप् पॆऱ्ऱदिल्लै। विक्रहत्तैयवऩ्दाऩ् आविष्करित्तु सदा पश्यन्दिक्कु विषयमाक्किऩ पोदु अनुबविक्कुमत्तऩै, आग इन्नारायण शप्तत्ताले सर्वात्म स्वामित्वम् सॊल्लिऱ्ऱाय्त्तु।
‘आय’ ऎऩ्गिऱदु सदुर्त्तियागैयाले नित्यगैङ्गर्यत्तै प्रार्त्तिक्किऱदु। इच्चदुर्त्तिक्कु तादर्त्यम् अर्त्तमायिरुक्क नित्यगैङ्गर्यत्तै प्रार्त्तिक्किऱदॆऩ्गैक्कु, कैङ्गर्यत्तैक्काट्टुमो वॆऩ्ऩिल् , ‘व्रुक्षाय जलम्’ ऎऩ्ऱाल्, व्रुक्षत्तिऩ् पॊरुट्टॆऩ्ऩुमाप् पोले ‘नारायणाय’ ऎऩ्ऱाल् नारायणऩुक्कु शेषमॆऩ्ऱु काट्टुमत्तऩैयऩ्ऱो वॆऩ्ऩिल् , स्वरूबम् तदर्त्तमाऩबोदे स्वरूबानुबन्दियाय् वरुम् स्वबावङ्गळुम् तदर्त्तमागक् कडवदिऱे; शेषबूदऩुक्कु शेषव्रुत्तियिऱे स्वरूबम्; पुष्पम् परिमळत्तोडे अलरुमाबोले स्वरूब प्राप्तियावदु कैङ्गर्य प्राप्तियागक्कडवदु। कैङ्गर्यम् सहजमागैयाले तदर्त्तमावदु शेषत्वम् सॊऩ्ऩविडत्तिले शेषवस्तुवैच् चॊल्लिऱ्ऱाय्, अदु सॊऩ्ऩविडत्तिले शेषव्रुत्तियैच् चॊल्लिऱ्ऱाय्, अव्वऴियाले कैङ्गर्यम् सॊल्लिऱ्ऱागक्कडवदु।
आऩाल् सर्वदेश सर्वगाल सर्वावस्तोसिदमाऩ सगल कैङ्गर्यङ्गळैयुम् पण्णप्पॆऱुवेऩागवेणुमॆऩ्गिऱ प्रार्त्तऩैयैक् काट्टुमो इश्शप्तमॆऩ्ऩिल्, इन्द स्वरूब स्वबावन्दाऩ् ऒरे कालत्तिलेयाय्, वेऱॊरु कालत्तिलिऩ्ऱिक्के इरुक्कुमो वॆऩ्ऩिल् , ऎल्ला तेशत्तिलुम् उण्डॆऩ्ऱुवन्दु पुगुन्दु ‘उडऩाय्’ ऎऩ्गिऱबडिये, इत्तेशङ्गळिल् ओरोरवस्तैगळिल् ओरोरिडङ्गळिलेयाय्; ओरोरडिमैयिऩ्ऱिक्के इरुक्कुमो वॆऩ्ऩिल् , सगल कैङ्गर्यङ्गळुम् उण्डॆऩ्ऱु वन्दुबुगुन्दु ‘वऴिविलावडिमै’ ऎऩ्गिऱ पडिये प्रणवत्तालुम्, नमस्सालुम्, शुत्तस्वरूबराऩ नमक्कॆऩ्ऱु पोगादिगारियैच् चॊल्लुगिऱदु। अव्विडत्तिले ‘सॆय्य वेण्डुम् नाम् ” ऎऩ्ऱु, तिरुप्पावाडै यिऩिदॆऩ्ऱु सॊल्लुमा पोले। इवऩ् कैङ्गर्यमिऩिदॆऩ्ऱु इवऩॆल्लावडिमैयैयुम् पारित्ताल् अवऩ् कॊळ्ळुमो, उत्तुङ्ग तत्त्वमऩ्ऱोवॆऩ्ऩिल् , इवऩिरुन्दु प्रार्त्तिक्कवे अवऩ् कॊळ्ळुमिडत्तैप् पऱ्ऱवे प्रार्त्तऩैबुगुन्ददु।
इश्शप्तत्तुक्कु शेषत्वम् अर्त्तमायिरुक्क, कैङ्गर्यत्तै काल तेशङ्गळैयिट्टुप् पॆरुक्कि अनुसन्दिक्किऱदुक्कु प्रयोजनमॆऩ्ऩॆऩ्ऩिल्। कलियऩ् पैबैय्यागक्कुविक्क वेणुम् ऎऩ्ऩुमा पोले तऩक्कु स्वरूबानुरूबमुमाय् सर्वादिगारमुमाऩ कैङ्गर्यत्तिलेयिऱे पोक्यदैयिल् वैबवत्ताले वन्द अबिनिवेशम्।
पगवदनुबवमुम् कैङ्गर्यमा यिरुक्कच्चॆय्दे, अदु ईश्वरऩुक्कुमॊत्तुत् तऩक्कुम् प्रीदियुण्डागैयाले इप्प्रीदिगारिदमाऩ कैङ्गर्यमुण्डाय्त्तु। इऩि कैङ्गर्यत्तुक्कु अव्वरुगिल्लैये प्राप्यम्।
कीऴ्च्चॊऩ्ऩबिराट्टियुम्, कुणङ्गळुम्, विक्रहमुम्, ईश्वरऩुम् प्राप्यमऩ्ऱोवॆऩ्ऩिल्, इक्कैङ्गर्यत्तुक्कु अर्त्तगरागैयाले प्राप्यराऩार्गळित्तऩै। कैङ्गर्यमे प्राप्यम्। अर्सिरादि सालोक्यादि परबक्त्यादिगळ् प्राप्यमाऩ वोबादि पगवल्लाबमुम्। प्राप्यमाऩ आगारम्। कैङ्गर्यमे प्रदाऩ प्राप्यम्। सालोक्यादिगळिल् सायुज्यम् प्रदाऩमागच् चॊल्लुगिऱदु कैङ्गर्यमागैयालेयिऱे। “सायुज्यम् प्रदिबन्नाये तीव्रबक्तास् तबस्विन: किङ्गरा ममदे नित्यम् पवन्दि निरुबत्रवा:” ऎऩ्गिऱबडिये। सायुज्यमावदु कूट्टरवु; कूडिऩाल् अल्लदु कैङ्गर्यम् सित्तियादु। स्त्री पुमाऩ्गळ् ऒऩ्ऱाऩार्गळ् ऎऩ्ऱाल् एगत्रव्यमाऩार्गळ् ऎऩ्ऱिऱे। ऒरुमिडऱाऩार्गळॆऩ्ऱु पॊरुळाय्त्तु, अप्पडिये इक्कैङ्गर्यम् कॊळ्ळविरुक्किऱ शेषियुडैय निऩैवुम्, कैङ्गर्यम् सॆय्द स्वरूबम् पॆऱविरुक्किऱ शेषबूदनुडैय निऩैवुम्। ऒऩ्ऱाय्, अदावदु, शेषियिऩुडैय निऩैवु तऩक्कु निऩैवाय् अवऩुडैय पोक्यमे तऩक्कु पोक्यमाय् तलैक्कट्टुगै ऒरुमिदुऩम्, पोक्यम् मिक्कु उन्मस्तग रसमाय् कलवा निऩ्ऱाल्, पिऱक्कुमिऩिमै इरुवर्क्कुमॊक्कुमिऱे। अदिल् परदन्द्रऩाऩ इवऩुक्कु पिऱक्कुमिऩिमै पारदन्द्र्यत्तोडे सेर्न्दिरुक्कवेणुमिऱे। अदावदु, इवऩ् सॆय्युमडिमैगण्डु अवऩुगन्दाल्, पिऩ्ऩै अऩऩुगन्दबडि कण्डुगक्कैयिऱे इवऩुक्कु स्वरूबम्। कैङ्गर्य विषयमाग वङ्गी पुरत्तु नम्बि पणिक्कुम् पडि, ‘किम्गुर्म इदि कैङ्गर्यम् ” ऎऩ्ऱु पगवदनुबव प्रीदियाले तडुमाऱि ऎऩ्सॆय्वोमॆऩ्ऱिरुक्कै ऎऩ्ऱु; अङ्ङऩऩ्ऱिक्के माऩसमायुम् वासिगमायुम् कायिगमायुमिऱे सॆय्युम् अडिमैगळ्। ‘सोऽश्नुदे सर्वाऩ् कामाऩ् सह, प्रह्मणा विबश्सिदा’ ऎऩ्ऱु मानसमाऩ वडिमै, “हा३वु, हा३वु, हा३वु, अहमन्नम्, अहमन्नम्, अहमन्नादो ऽहमन्नादो ऽहमन्नाद:” ऎऩ्ऱुम् ‘नम इत्येव वादिन:,’ ऎऩ्ऱुम्, इवै वासिगमाऩवडिमै। “यदा तरुणवत्सा वत्सम्, वत्सोवामादरम्, सायावा सत्त्वमनु कच्चेत्, कच्चन्द मनुव्रजेत्, तदाप्रगारमिदिवत्’ ऎऩ्ऱुम्, ‘येनयेन तादा कच्चदि तेन तेन सहगच्चदि” ऎऩ्गिऱ इवै कायिगमाऩवडिमै।
आग, इवैयाय्त्तु कैङ्गर्यम्। इवै सॆय्युमिडत्तिल्, ‘तऩक्केयाग ऎऩैक् कॊळ्ळुमीदे’ ऎऩ्गिऱ पडिये स्रक् सन्दऩादिळैप्पोले अवऩुक्कुक् कैदॊडुमाऩमायिरुक्कै। अदावदु, विनियोगम् कॊळ्ळुमवऩुक्के उऱुप्पाय् तऩक्कॆऩ्ऩ वेऱॊरु आगारमिऩ्ऱिक्केयिरुक्कै। अप्पडि ‘पडियाय्’ ऎऩ्गिऱ पडिये असित् समादियिलेयाम्बडि तऩ् स्वरूबत्तै शिक्षित्ताल्, पिऩ्ऩै, अवऩुगन्दबडि कण्डुक्कुमॆऩ्ऩत् तट्टिल्लैयिऱे। पुरुषार्त्तमागैक्कु।
इदुक्कुवरुम् विरोदि निव्रुत्तियैच् चॊल्लुगिऱदु नमस्सु। ‘नम:’(नम:) ऎऩ्गिऱदु कैङ्गर्यत्तिल् नाऩॆऩ्गिऱ विरोदियैप् पोक्कित् तन्दरुळवेणुमॆऩ्गिऱदु। अहङ्गार कर्बमाऩ कैङ्गर्यम् पुरुषार्त्तमऩ्ऱे। आगैयाले अव्वळवुम् सॆल्लवुळ्ळ अहङ्गार ममगारङ्गळैप् पोक्कित् तन्दरुळ वेणुमॆऩ्गिऱदु। अहङ्गारत्तै निषेदिक्कैयाले अत्ताल् वन्द मगारमुम् इन्नमस्सिले निषेदमाय्त्तु। अहङ्गार ममगारङ्गळागिऱ सेऱ्ऱिले। अनादिगालम् पुडैयुण्डु किडन्द सेदनऩै नमस्सागिऱ नीरिले कऴुवुगैयाले आसुमासुम् अऱ्ऱबडि।
इवऩ् मुक्तऩाय् प्राप्यानुबवम् पण्णुम्बोदुम् ऎऩक्कॆऩ्ऩुमदु अङ्गुण्डोवॆऩ्ऩिल् , अङ्गिल्लै। इक्कैङ्गर्यम् पॆऱ वेणुमॆऩ्ऱबेक्षिक्किऱवऩ् विरोदियोडे इरुन्दबेक्षिक्किऱवऩागैयाले, तेहात्माबिमाऩम् तुडक्कमाग कैङ्गर्यत्तिल् अहङ्गार कर्बमीराग नडुवुण्डाऩ विरोदिगळैप् पोक्कित् तन्दरुळवेणु मॆऩ्ऱु उबासन वेळैयागैयाले अबेक्षिक्किऱाऩ्। तिरुमन्द्रत्तिल् नमस्सिले स्वरूब विरोदि निव्रुत्तियैच् चॊल्लिऱ्ऱु। इन्नमस्सिले प्राप्य विरोदियाऩ स्वप्रयोजत्तैत् तुडैत्तदु।
कैङ्गर्यमावदु ‘प्रहर्षयिष्यामि’ ऎऩ्ऱुम्, ‘पडियाय्क् किडन्दु उऩ् पवळवाय् काण्बेऩे’ ऎऩ्ऱुम्, “उन्दऩ् तिरुवुळ्ळमिडर् कॆडुन्दोऱुम् नाङ्गळ् वियक्क इऩ्बुऱुदुम् ‘ ऎऩ्ऱुम्, ‘तऩक्केयाग ऎऩैक्कॊळ्ळुमीदे’ ऎऩ्ऱुम्, “उऩक्के नामाट् चॆय्वोम्’ ऎऩ्ऱुम्, ‘तूयऩ एन्दि’ ऎऩ्ऱुम्, ‘नीद: प्रीदि पुरस्क्रुद:” ऎऩ्ऱुम्, ‘साया वासत्वमनुगच्चेत्’ ऎऩ्ऱुम् ‘प्रियदे सददम् राम:’ ऎऩ्ऱुम् ‘मुगप्पे कूविप् पणिगॊळ्ळाय् ” ऎऩ्ऱुम्, ‘क्रियदामिदिमाम् वद’ ऎऩ्ऱुम्, ‘एवमऱ्ऱमरराट् चॆय्वार्’ ऎऩ्ऱुम्, “रममाणाव नेत्रय:” ऎऩ्ऱुम् इवैयिऱे इवऩडिमै सॆय्युम्बोदु इरुक्कुम्बडि, इत्ताल् सॊल्लुगिऱदु पारदन्द्र्य काष्टैगळ्।
आग, परुषगारम् सॊल्लि, अदिऩुडैय नित्यत्वम् सॊल्लि, अप्पुरुषगारम् मिगैयॆऩ्ऩुम्बडियाऩ वात्सल्यादिगुणयोगम् सॊल्लि विक्रह वैलक्षण्यम् सॊल्लि, इष्टप्राप्तिक्कुम् अनिष्ट निवारणत्तुक्कुम् निरबेक्षमाऩ उबायम् सॊल्लि, तत्स्वीगारम् सॊल्लि, स्वामित्वबूर्त्ति सॊल्लि, कैङ्गर्य प्रार्त्तऩै सॊल्लि कैङ्गर्य विरोदि पोऩबडि सॊल्लित् तलैक्कट्टुगिऱदु।
षट्कुणरसान्नमाऩ अहमन्नत्तिले नॆञ्जुवैयादे स्वामिगाक्कुगै, ”तेऩुम् पालुम् कऩ्ऩलुम् अमुदुमागित् तित्तिप्प” “’अङ्गण्णऩुण्ड ऎऩ्ऩारुयिर्क्कोदिदु” ऎऩ्ऱु पिऩ्बादरणीयम्।
तऩि त्वयम् सम्बूर्णम्