श्रिय:पदिप्पडि
१। तिरुमन्द्र प्रगणम्
उबोत्कादम् :– श्रिय: पदियाय् सर्वस्वामियाय् यिरुन्दुळ सर्वेश्वरऩुडैय स्वरूबत्तैयुम् अवऩुक्कु अनन्यशेषमाऩ तन्दामुडैय स्वरूबत्तैयुम् यदावस्तिदमाग प्रदिबत्तिबण्णि नित्यमुक्तरैप्पोले स्वरूबानुरूबमाऩ परिमाऱ्ऱत्तिले अन्वयित्तु वाऴप्पॆऱादे इरुवरुडैय स्वरूबत्तैयुम् विबरीदमाग प्रदिबत्तिबण्णि विबरीद व्रुत्तप्रव्रुत्तराय् स्वरूबविरोदियाऩ प्राक्रुद पोगत्तिले मण्डि ताबत्रय तप्तराय्प् पोरुगिऱ पत्तात्माक्कळिले आरेऩुम् ऒरुवऩुक्कु निर्हेदुग पगवत् कडाक्षमडियाग अन्यदाज्ञान विबरीदज्ञान जनगमाऩ रजस् तमस्सुक्कळ् तलैसाय्न्दु यदाज्ञान जनगमाऩ सत्वम् तलैयॆडुत्तु सत्व कार्यमाऩ वॆळिच् चिऱप्पुप् पिऱन्दु त्याज्योबादेय विबाग ज्ञानत्तिले कौदुगमुण्डाय् अदडियाग सदासार्योबा सक्ति पिऱन्दु अवऩुडैय प्रसादत्ताले मूलमन्द्रलाब मुण्डाऩाल् त्याज्योबादेय विबागत्तै परिबूर्णमाग अऱिविक्कक्कडवदाऩ प्रदम रहस्यम् प्रदमत्तिले अनुसन्देयमायिरुक्कुम्।
उबायानुष्टाऩत्तुक्कुम् उबेय प्रार्दनैक्कुम् मुऩ्बे अवऱ्ऱिऱ्कु आश्रयमाय् ज्ञादव्यमाऩ आत्मस्वरूबत्तै पूर्णमाग अऱिविक्कैयाले इत्तै प्रदम रहस्यमॆऩ्ऱु सॊल्लुगिऱदु।
इदु ताऩ् त्रिवर्गत्तुक्कुम् कैवल्य कैङ्गर्यरूबमाऩ अबवर्ग त्वयत्तुक्कुम् स्वरूब यादात्म्य ज्ञानत्तुक्कुम् तॆळिविसुम्बिल् पोले इङ्गेयिरुन्दु परिबूर्ण पगवदनुबवम् पण्णुगैक्कुम् अमोग सादनमाय् व्याबग व्यदिरिक्तङ्गळिलुम् व्याबगान्दरङ्गळिलुम् व्याव्रुत्तमाय् वेद वैदिग रुसि परिक्रुहीदमायिरुक्कुम्।
इदुक्कु अन्दर्यामियाऩ नारायणऩ् रुषि; तेवीगायत्री सन्दस्सु; परमात्मावाऩ नारायणऩ् तेवदै; प्रणवम् पीजम्; आय शक्ति:; शुक्ल वर्णम्; मोक्षत्तिले विनियोगम्। इदुदाऩ् ऎट्टुत् तिरुवक्षरमाय् मूऩ्ऱु पदमायिरुक्कुम्। इदिल् मुदल् पदमाऩ प्रणवम् मूऩ्ऱु पदमायिरुक्कुम् मुदल् पदमाऩ अगारम् पगवत् वासगम्; इरण्डाम्बदमाऩ उगारम् अवदारण वासगम्; मूऩ्ऱाम् पदमाऩ मगारम् आत्म वासगम्।
अगारार्त्तम्
अगारम् अवरक्षणे ऎऩ्गिऱ तादुविले पदमाय् मुडिगैयाले, रक्षगऩाऩ ऎम्बॆरुमाऩैच् चॊल्लुगिऱदु। रक्षणम् तऩक्कु सङ्गोसमिल्लामैयाले सर्वदेश सर्वगाल सर्वावस्तैगळिलुम् सर्वात्माक्कळुक्कु सर्वप्रगारत्तालुम् पण्णुम् रक्षणत्तैच् चॊल्लुगिऱदु।
ज्ञानानन्दङ्गळिलुम् काट्टिल् ईश्वर स्वरूबत्तुक्कु अन्दरङ्ग निरूबगमागैयालुम् मेल् सॊल्लुगिऱ शेषत्वत्तुक्कु विषयम् मिदुनमागैयालुम्, इदिल् सॊल्लुगिऱ रक्षणत्तुक्कु पिराट्टि सन्निदिवेण्डुगैयालुम्, इदिले लक्ष्मी सम्बन्दम् अनुसन्देयम्।
लुप्त सदुर्त्यर्त्तम्
इदिल् एऱिक्कऴिन्द सदुर्त्ति तादर्त्यत्तैच् चॊल्लुगिऱदु। विवरणम् सदुर्त्यन्दमागैयाले, इदुवुम् सदुर्त्यन्दमागक्कडवदु। “प्रह्मणे त्वा महस……ओमि)ति”
उगारार्त्तम्
अवदारण वासगमाऩ उगारम्, कीऴ्च् चॊऩ्ऩ पगवच्चेषत्वत्तुक्कु विरोदियाऩ अन्यशेषत्वत्तिनुडैय निव्रुत्तियैच् चॊल्लुगिऱदु। ऒरु वस्तु अनेगर्क्कु शेषमाग लोगत्तिले काण्गैयाले लोग त्रुष्टान्द प्रक्रियैयाले शङ्गिदमाऩ अन्य शेषत्वत्तिऩुडैय निव्रुत्तियैच् चॊल्लुगिऱदु। तेव पोक्यमाऩ अऩ्ऩत्तुक्कु शवस्पर्शम्बोले ईश्वर पोक्यमाऩ आत्मवस्तुवुक्कु तेवदान्दर स्पर्शम् ‘वाऩिडै वाऴुम्’ इत्यादि।
मगारार्त्तम्
त्रुदीय पदमाऩ मगारम् ”मन-ज्ञाने”ऎऩ्गिऱ तादुविले यादल्, मनु अव पोदने ऎऩ्गिऱ तादुविले यादल्। पदमाय् निष्पन्न मागैयाले ज्ञादावाय् ‘सॆऩ्ऱु सॆऩ्ऱु परम्बरमाय्” ऎऩ्गिऱबडिये- तेहेन्द्रियङ्गळिल् काट्टिल् विलक्षणमाऩ आत्मावैच् चॊल्लुगिऱदु।
अऩ्ऱिक्के कगारादि पगारान्दमाऩ इरुबत्तुनालक्षरमुम् इरुबत्तुनालु तत्तुवत्तिऱ्कु वासगमाय् इरुबत्तैन्दाम् अक्षरमाऩ मगारम् इरुबत्तैन्दाम् तत्तुवमाऩ आत्मावुक्कु वासगमागैयाले मगारम् आत्मवासग मॆऩ्ऱागवुमाम्।
सर्वात्माक्कळुम् ईश्वरऩुक्कु अनन्यार्ह शेष पूदरागैयाले आत्म समष्टियैच् चॊल्लुगिऱदु। सेदन प्रगारमाऩ असित् तत्तुवमुम् पगवत् शेषमाग इप्पदत्तिले अनुसन्देयम्। उगारत्तिले ऎऩ्ऱुम् सॊल्लुवर्गळ्।
प्रणवम् तऩ्ऩिल् आत्म स्वरूबत्तैच् चॊल्लि पिऩ्बु पगवच् चेवषत्वत्तैच् चॊल्लादे, मुऱ्पड पगवच् चेवषत्वत्तैच् चॊल्लि पिऩ्बु आत्म स्वरूबत्तैच् चॊल्लुगैयाले “नसात्माऩम्’ ऎऩ्गिऱबडिये शेषत्वमुण्डाऩबोदु आत्मा उबादेयऩाय् अल्लादबोदु अनुबादेय ऎऩ्ऩुमिडत्तै प्रगाशिप्पित्तु निऱ्किऱदु।
आग प्रणवम् पगवच्चेषत्वत्तैयुम् अन्यशेषत्व निव्रुत्तियैयुम् शेषत्वाश्रयमाऩ वस्तु स्वरूबत्तैयुम् सॊल्लिऱ्ऱु।
नम: पदार्त्तम्
कीऴ्च् चॊऩ्ऩ स्वाबाविगमाऩ पगवच्चेषत्वत्तै अनादिगालम् अबिबूदमाम्बडि पण्णिऩ विरोदियिऩुडैय निव्रुत्तियैच् चॊल्लुगिऱदु नमस्सु। इदु ताऩ् [न] ऎऩ्ऱुम् [म:] ऎऩ्ऱुम् इरण्डु पदमायिरुक्कुम्। [न] ऎऩ्ऱदु अऩ्ऱॆऩ्ऱबडि [म:] ऎऩ्ऱदु ऎऩक्कॆऩ्ऱबडि इरण्डुम्गूड ऎऩक्कऩ्ऱु ऎऩ्ऱु अनुषङ्गत्ताले अहङ्गार निव्रुत्तियैच् चॊल्लुगिऱदु। अहङ्गारम् कऴियुण्डवाऱे अदडियाग वरुगिऱ ममगारमुम् कऴियुण्णुम्। अऩ्ऱिक्के इदु ताऩ् अत्याहारत्ताले ममगार निव्रुत्तियैच् चॊल्लुगिऱदॆऩ्ऱवुमाम्।
इप्पडि अहङ्गार ममगार निव्रुत्ति मात्रमे अऩ्ऱिक्के, पगवच्चेषत्वमुम् अदऩुडैय काष्टा पूमियाऩ पागवद शेषत्वमुम् इप्पदत्तिले अनुसन्देयम्। अदिल् कीऴिल् अहङ्गारम् शेषत्व विरोदियाऩ अहङ्गारम् अऩ्ऱिक्के ईश्वरऩे उबायम् ऎऩ्गिऱ प्रदिबत्तिक्कु विरोदियाऩ अहङ्गारमाय् अदुक्कऴियुण्डाल् ईश्वरऩे उबायोबेयम् ऎऩ्गिऱ प्रदिबत्ति पिऱक्कक्कडवदागैयाले आर्त्तमाग ईश्वरऩुडैय उबायबावत्तैच् चॊल्लुगिऱदॆऩ्ऱवुमाम्।
अऩ्ऱिक्के “नमश्सक्रु:” ऎऩ्गिऱबडिये स्तान प्रमाणत्ताले नमश्शप्तम् शरण शप्त पर्यायमाय् शाप्तमाग ईश्वरऩुडैय उबाय पावत्तैच् चॊल्लुगिऱदॆऩ्ऱवुमाम् ।
मेऱ्सॊल्लुगिऱ कैङ्गर्यत्तुक्कु विरोदियाऩ अहङ्गार ममगार निव्रुत्तियुम् कैङ्गर्य प्रार्त्तऩैयुम् इप्पदत्तिले अनुसन्देयम्।
इदुदाऩ् अगार नारायण पदङ्गळ् पोले सदुर्त्यन्दमऩ्ऱिक्के षष्ट्यन्दमायिरुक्कैयाले ऒरुप्रगारत्तालुम् तऩ्ऩोडु तऩक्कन्वयमिल्लै ऎऩ्गिऱदु। अऩ्ऱिक्के इष्षष्टि तऩक्कु तादर्त्यमागवुमाम्।
नारायणशप्तार्त्त्तम्
सदुर्त्यन्दमाऩ नारायणबदम् कीऴ्च् चॊऩ्ऩ पगवदनन्यार्ह शेषत्तुक्कुम् तदेगोबायत्वत्तुक्कुम् अनुगुणमाऩ कैङ्गर्य प्रार्त्तऩत्तैच् चॊल्लुगिऱदु, अदिल् प्रक्रुत्यम्शम् कैङ्गर्य प्रदि सम्बन्दियैच् चॊल्लुगिऱदु। प्रत्ययम्, कैङ्गर्य प्रार्त्तऩैयैच् चॊल्लुगिऱदु। इदुदाऩ् षष्टि समास मागवुमाम्, पहुव्रीहि समासमागवुमाम्। षष्टि समासत्तिल् नारङ्गळुक्कु ईश्वरऩ् अयनमॆऩ्ऱु अर्त्तम्। पहुव्रीहि समासत्तिल् नारङ्गळ् ताऩ् ईश्वरऩुक्कु अयनमॆऩ्ऱु अर्त्तम्। नारमावदु नशियाद वस्तुक्कळिऩुडैय तिरळ् । नरशप्तम् नशियाद वस्तुवैच् चॊल्लुगिऱदु। र ऎऩ्ऱदु रिङ् ग्षये ऎऩ्गिऱ तादुविले पदमागैयाले नरशप्तम् नशियाद वस्तुवैच् चॊल्लुगिऱदु, समूहार्दत्तिले ‘अण्’ प्रत्ययमागैयाले नारशप्तम् नशियाद वस्तुक्कळिऩुडैय तिरळैच् चॊल्लुगिऱदु। अदागिऱदु ज्ञानानन्दामलत्वादिगळुम् ज्ञान शक्त्यादि कल्याणगुणङ्गळुम् तिव्यमङ्गळ विक्रहमुम् पूषणायुद महिषिगळुम्, सत्र सामरादि परिच्चदङ्गळुम्, नित्यरुम् मुक्तरुम्, परमबदमुम्, प्रक्रुदि पुरुषगालङ्गळुम् अऩ्ऱिक्के, नार शप्तम् नित्यत्वत्तालेयादल् नियन्द्रुत्वत्तालेयादल् नैमित्तिगत्वत्तालेयादल् नरशप्तवाच्यऩाऩ ईश्वरऩ् पक्कलिले निऩ्ऱुम् पिऱन्द वस्तुक्कळैच् चॊल्लुगिऱदॆऩ्ऱवुमाम्।
अयनमॆऩ्ऱदु इरुप्पिडमॆऩ्ऱबडि प्राप्यमॆऩ्ऩवुमाम्, प्राबगमॆऩ्ऩवुमाम्।
व्यक्त सदुर्त्यर्त्तम्
इदिल् सदुर्त्ति, सर्वदेश सर्वगाल सर्वावस्तैगळिलुम् सर्वप्रगारत्तालुम् कैङ्गर्यत्तैयुम् अदऩुडैय प्रार्त्तऩत्तैयुम् सॊल्लुगिऱदु।
अगारत्तिलुम् नार शप्तत्तिलुम् पिराट्टि स्वरूबम् सॊल्लिऱ्ऱु; अगारत्तिल्, आत्माक्कळुक्कु स्वामिनी ऎऩ्ऱदु; नारशप्तत्तिल् ईश्वरऩुक्कु शेषबूदै ऎऩ्ऱदु। अगारत्तिलुम् अयन शप्तत्तिलुम् ईश्वरऩैच् चॊल्लिऱ्ऱु। अगारत्तिल् रक्षगऩॆऩ्ऱदु; अयन शप्तत्तिल् तारगऩॆऩ्ऱदु। पदत्रयत्तालुम् आत्मावैच् चॊल्लिऱ्ऱु। प्रणवत्तिल्, अनन्यार्ह शेषत्वत्तैयुम् ज्ञात्रुत्वत्तैयुम् सॊल्लिऱ्ऱु; नमस्सिल्, स्वादन्द्र्य निव्रुत्तियैच् चॊल्लिऱ्ऱु; मेल् पदत्तिल्, नित्यत्व पहुत्वङ्गळै सॊल्लिऱ्ऱु।
निगमनम् :-
आग, तिरुमन्द्रम् ईश्वरऩुक्कुम् आत्मावुक्कुम् उण्डाऩ सम्बन्दत्तैयुम् सम्बन्दानु रूबमाऩ उबाय स्वरूबत्तैयुम् इरण्डुक्कुम् अनुगुणमाऩ उबेय प्रार्त्तऩत्तैयुम् सॊल्लित् तलैक्कट्टुगिऱदु।
अगारात्ताले सर्व रक्षगत्वम् सॊल्लिऱ्ऱु ; अदिले एऱिक्कऴिन्द सदुर्त्तियाले, अवऩुक्कु शेषमॆऩ्ऱुमिडम् सॊल्लिऱ्ऱु; उगारात्ताले अवऩैयॊऴिन्दवर्गळुक्कु शेषमऩ्ऱॆऩ्ऱदु। मगारत्ताले इप्पडि अनन्यार्ह शेषमाऩ वस्तु ज्ञानाश्रयमाऩ आत्मावॆऩ्ऩुमिडम् सॊल्लिऱ्ऱु; नमस्साले, शेषत्व विरोदियाऩ अहङ्गार ममगार निव्रुत्तियैयुम् पागवद शेषत्व पर्यन्दमाऩ पगवत् शेषत्वत्तैयुम्, ईश्वरऩुडैय उबाय पावत्तैयुम् सॊल्लिऱ्ऱु। नार शप्तम् व्याप्यङ्गळाऩ सेदनासेदनङ्गळैच् चॊल्लिऱ्ऱु; अयन शप्तम्, व्याबगमाऩ पगवत्स्वरूबत्तैच् चॊल्लिऱ्ऱु; सदुर्त्ति, कैङ्गर्य प्रार्दऩत्तैच् चॊल्लित् तलैक्कट्टुगिऱदु।
१। “विडैयेऴऩ्ऱडर्त्तु” ऎऩ्गिऱ पाट्टु प्रणवार्त्तमाग अनुसन्देयम्। २। याऩे ऎऩ्गिऱ पाट्टु नम: पदार्त्त्तमाग अनुसन्देयम्।३। ‘ऎम्बिराऩ् ऎन्दै’ ऎऩ्गिऱ पाट्टु नारायण शप्तार्त्तमाग अनुसन्देयम्। ४। ‘ऒऴिविल् कालमॆल्लाम्’ ऎऩ्गिऱ पाट्टु सदुर्त्यर्त्तमाग अनुसन्देयम्।
स्वरूबत्तै यदावाग अनुसन्दियामैयाले तान्दि पिऱक्किऱदिल्लै। पुरुषार्त्तत्तै यदावाग अनुसन्दियामैयाले रुसि पिऱक्किऱदिल्लै। सादनत्तै यदावाग अनुसन्दियामैयाले विश्वासम् पिऱक्किऱदिल्लै। विरोदियै यदावाग अनुसन्दियामैयाले पयम् पिऱक्किऱदिल्लै।
२। सरम श्लोग प्रगरणम्
उबोत्कादम् :- सगलशास्त्र तात्पर्य पूमियाऩ तिरुमन्द्रत्तिल् सॊऩ्ऩ पुरुषार्त्त स्वरूबत्तुक्कु अनुरूबमाऩ सादन विशेषत्तै सप्रगारमाग प्रदिबादिक्किऱदु सरमश्लोगम्।
तेहात्माबिमाऩियाऩ अर्जुऩऩैक् कुऱित्तु ’अमलङ्गळाग विऴिक्कुम्’ ऎऩ्गिऱबडिये सगल पाबक्षबण निबुणङ्गळाऩ तिव्य कडाक्षङ्गळालुम् अम्रुद निष्यन्दिगळाऩ वसन विशेषङ्गळालुम् मोक्षरुसिक्कु विरोदियाऩ सगल प्रदिबन्दङ्गळैयुम् नशिप्पित्तु मोक्ष रुसियैयुण्डाक्कि मोक्ष सादनमाऩ कर्म ज्ञान पक्तिगळै परक्क क्रुष्णऩ् अरुळिच्चॆय्य; अदैक् केट्ट अर्जुऩऩ् सर्बास्यगदमाऩ जन्दुबोले इरुक्किऱ तऩ्ऩुडैय तुर्गदियैयुम् विरोदि तऩ्ऩाल् कऴित्तुक् कॊळ्ळ वॊण्णादे यिरुक्किऱ यिरुप्पैयुम् विहिदोबायम् तुश्शगमायिरुक्किऱ यिरुप्पैयुम् ‘नाम्’ इवऩै यिऴन्दु पोवोम् इत्तऩैयागादे’ ऎऩ्ऱु अनुसन्दित्तु, शोगिक्क ‘नाऩ् मुऩ्बु उबदेशित्त सादन विशेषङ्गळै सवासनमाग विट्टु ऎऩ्ऩैये निरबेक्ष सादनमाग पऱ्ऱु, नाऩे ऎल्ला विरोदिगळैयुम् पोक्कुगिऱेऩ् , नी शोगियादे कॊळ्’ ऎऩ्ऱु अर्जुऩऩुडैय शोगत्तै निवर्त्तिप्पिक्किऱाऩ्।
[१] कीऴ्च् चॊऩ्ऩ उबायान्दरङ्गळ् शोग जनगङ्गळल्लामैयालुम् [२] अवऱ्ऱै विडच्चॊऩ्ऩाल् शास्त्रङ्गळुक्कुम् इश्शास्त्रत्तिल् मुऩ्बुत्तै वसनङ्गळुक्कुम् वैयर्त्यम् वरुगैयालुम् [३] प्रबत्ति स्वदन्द्र सादनमल्लामैयालुम् [४] ऎळिय वऴियुण्डायिरुक्क अरिय वऴियै वत्सलदरमाऩ शास्त्रम् उबदेशिक्कक् कूडामैयालुम्, कीऴ्च् चॊऩ्ऩ उबायत्तै यॊऴिय उबायान्दरत्तै विदिक्किऱाऩ् ऎऩ्गिऱ पक्षम् सेरादॆऩ्ऱु सिलर् सॊऩ्ऩार्गळ्।
[१] उबायानुष्टाऩत्तुक्कु अयोक्यमाम्बडि आत्म स्वरूबत्तै अत्यन्दम् परदन्द्रमाग उबदेशिक्कक् केट्कैयालुम्, ‘उबायान्दरङ्गळुक्कुम् नाऩे प्रवर्दगऩ्’ ऎऩ्ऱु अरुळिच्चॆय्य केट्कैयालुम् इन्द्रिय प्राबल्यत्तै अनुसन्दित्तु अञ्जुगैयालुम्, ऎल्ला अवस्तैगळिलुम् प्रबत्तियै यॊऴिय उबायमिल्लै ऎऩ्ऩुमिडम् निऴलॆऴुम्बडि अरुळिसॆय्य केट्कैयालुम्, उबायान्दरङ्गळ् अनेग तोषङ्गळोडे कूडियिरुक्कैयालुम्, विरोदि तऩ्ऩाल् कऴित्तुक् कॊळ्ळ वॊण्णामैयालुम्, ज्ञानवाऩायिरुक्किऱ इवऩुक्कु शोगम् पिऱक्कै सम्बाविदमागैयाले उबायान्दरङ्गळ् शोग जनगङ्गळऩ्ऱु ऎऩ्गिऱदु अर्त्तमऩ्ऱु।
[२] शास्त्रान्दरङ्गळ् तऩ्ऩिले ‘उबायान्दरङ्गळैविट्टु प्रबत्तियै पण्णुवाऩ् ऎऩ्’ ऎऩ्ऱु सॊल्लुगैयालुम्, इदुदाऩ् भिन्नादिगारि विषयमागैयालुम् शास्त्रान्दरङ्गळुक्कुम् पूर्व वसनङ्गळुक्कुम् वैयर्त्तमिल्लै।
[३] ‘अनन्य सात्ये’, ‘अहमस्म्यबरादानामालय:’ इत्यादि प्रमाणङ्गळ् मोक्षसादन मागच् चॊल्लुगैयाले प्रबत्ति स्वदन्द्र सादनमऩ्ऱु ऎऩ्गिऱ इदुवुम् अर्त्तमऩ्ऱु।
[४] इव्वुबायन्दाऩ् तुश्शगमायिरुक्कैयालुम् शास्त्रम् इवऩ् निऩ्ऱ निऩ्ऱवळवुक्कीडाग वल्लदु उबदेशियामैयालुम्, अरियवऴियै उबदेशिक्कक्कूडादॆऩ्ऱु अर्त्तमऩ्ऱु।
अर्जुऩऩ् प्रदमत्तिले सरणम् पुगुरुगैयालुम्, पक्तियोगम् केट्ट अनन्दरम् कण्णुम् कण्णनीरुमाय् कैयिल् विल्लोडे कूडच्चोर्न्दु विऴुगैयाले अवऩै उळऩाक्क वेण्डुमागैयालुम्, त्रौबदि कुऴलैमुडित्तु तऩ् स्वरूबम् निऱम्बॆऱ वेण्डुगैयालुम्, परम रहस्यत्तै मऱैक्कामल् वॆळियिट्टाऩ्।
प्रदमत्तिले इत्तै उबदेशियादे उबायान्दरत्तिले परन्ददु इवऩ् नॆञ्जै सोदिक्कैक्काग।
इदुक्कु अदिगारि इदु केट्टदऱ्कु मुऩ्बु अञ्जुमवऩुम्, पिऩ्बु अञ्जादवऩुम्।
इदिल् पूर्वार्त्तम् अदिगारि क्रुत्यत्तैच् चॊल्लुगिऱदु। उत्तरार्त्तम् ईश्वर क्रुत्यत्तैच् चॊल्लुगिऱदु।
सर्वदर्म शप्तार्त्तम्
[१] सर्वदर्माऩ् – ऎल्ला तर्मङ्गळैयुम्, तर्ममावदु शास्त्र विहिदमुमाय्, पलसादनमा यिरुप्पदॊऩ्ऱु। इङ्गु मोक्ष पलसादनमाऩ कर्मज्ञान पक्तिगळैच् चॊल्लुगिऱदु। सर्वशप्तम् अवऱ्ऱिऱ्कु योक्यदा पादगङ्गळाऩ तर्मङ्गळैच् चॊल्लुगिऱदु। सादन त्यागत्तिले योक्यदा पादग तर्म त्यागमुम् अन्दर्बूदमायिरुक्कच्चॆय्दे तऩित्तुच् चॊल्लुगिऱदु। प्रबत्तिक्कु अवै वेण्डावॆऩ्ऱु तोऱ्ऱुगैक्काग अल्लादबोदु, स्त्री शूत्रादिगळुक्कु अदिगारमिल्लैयामिऱे। पहुवसनत्ताले अवदार रहस्यम् पुरुषोत्तम वित्यै: तेशवासम्, तिरुनाम सङ्गीर्त्तऩम्, तॊडक्कमाऩवऱ्ऱैच् चॊल्लुगिऱदु।
परित्यज्य पदार्त्तम्
[२] ‘परित्यज्य’ विट्टु, परिशप्तम् वासना रुसिगळोडे कूड विडवेणुमॆऩ्ऱुमिडत्तैच् चॊल्लुगिऱदु। अवै किडक्कुमागिल् मेल् सॊल्लुगिऱ सादन विशेषत्तिल् अन्वयमिऩ्ऱिक्के यॊऴियक्कडवदु। ‘अनादि कालम् अनुबायङ्गळिले उबायबुत्ति पण्णिऩोमॆऩ्ऱु लज्जा पुरस्सरमाऩ त्यागत्तैच् चॊल्लुगिऱदु’ ऎऩ्ऱु आऴ्वाऩ् पणिक्कुम्। त्यजित्तोमॆऩ्गिऱ पुत्तियुम् त्यागत्तोडॊक्कुम् ‘ल्यप्’ उबायान्दर त्यागम् मेल् पऱ्ऱप्पुगुगिऱ उबायत्तुक्कु अङ्गमॆऩ्ऱुमिडत्तैच् चॊल्लुगिऱदु। प्रबत्तियावदु- ऒऩ्ऱै विट्टु ऒऩ्ऱैप् पऱ्ऱुगै ऎऩ्ऱु अऩन्दाऴ्वाऩ् वार्त्तै।
माम् पदार्त्तम्
[३] माम् –ऎऩ्ऩै त्वयत्तिल् प्रदम पदत्तिले सॊल्लुगिऱ अर्त्तविशेषङ्गळॆल्लाम् इप्पदत्तिले अनुसन्देयङ्गळ्। अदावदु श्रिय:पदित्वमुम्, वात्सल्यादि कुणसदुष्टयमुम्, तिव्य मङ्गळ विक्रहमुम्, “एष नारायण श्श्रीमाऩ् ” ऎऩ्गैयाले श्रिय:पदित्वम् अनुसन्देयम्। अदर्म पुत्तियाले तर्मत्तिले निऩ्ऱुम् निव्रुत्तऩाऩ अर्जुऩऩ् कुऱ्ऱम् पारादे अबेक्षिदार्त्तङ्गळैत् ताऩे अरुळिच्चॆय्गैयाले, वात्सल्यम् अनुसन्देयम्। तऩ्ऩुडैय परत्वत्तै पलगालम् अरुळिच् चॆय्द अळवऩ्ऱिक्के, अर्जुऩऩ् प्रत्यक्षिक्कुम्बडि पण्णुगैयाले स्वामित्वम् अनुसन्देयम्। ‘हे क्रुष्ण हे यादव’ ऎऩ्ऱु अर्जुऩऩ् ताऩे सॊल्लुम्बडि अवऩोडे कलन्दु परिमाऱुगैयाले सौशील्यम् अनुसन्देयम्। अप्राक्रुदमाऩ तिरुमेऩियैक् कण्णुक्किलक्काम्बडि पण्णुगैयाले सौलप्यम् अनुसन्देयम्। माम् ऎऩ्ऱु काट्टुगिऱदु सारत्य वेषत्तोडे निऱ्किऱ निलैयै आगैयाले, तिव्यमङ्गळ विक्रहम् अनुसन्देयम्।
एग पदार्त्तम्
[४] एगम् -इव्वुबायत्तै सॊल्लुमिडमॆल्लाम् अवदारण प्रयोगम् उण्डागैयाले, स्तान प्रमाणत्ताले उगारम् पोले इदुवुम् अवदारण वासगमाम्। ‘व्रज’ ऎऩ्गिऱ पदत्तिल् सॊल्लप्पुगुगिऱ स्वीगारत्तिल् उबाय पुत्ति निव्रुत्तियैच् चॊल्लुगिऱदु। उबायान्दरोबगार स्म्रुदियुम् उबाय परिक्रहमुम् उबायान्दरत्तोडॊक्कुम् ‘एगशप्तम् उबायोबेयङ्गळिऩुडैय ऐक्यत्तैयुम् उबाय प्रादान्यत्तैयुम् सॊल्लुगिऱदु’ ऎऩ्ऱुम् सॊल्लुवर्गळ्।
शरण शप्तार्त्तम्
[५] शरणम् -उबायमाग ; उबायमागिऱदु। अनिष्ट निवारगमुमाय् – इष्ट प्राबगमुमायिरुक्कुमदु।
व्रज शप्तार्त्तम्
[६] व्रज- पुत्तिबण्णु। इन्द पुत्तियागिऱदु – त्याज्य कोडियिलुम् अन्वयियादे प्राबगान्दर परित्याग पूर्वगमाय् पगवत् रक्षगत्वानुमदि रूबमायिरुप्पदॊरु अत्यवसायात्मग ज्ञान विशेषम्। इदुदाऩ् उबायान्दरङ्गळ् पोले असक्रुत्करणीयमऩ्ऱु, कन्यगा प्रदानादिगळ् पोले सक्रुत्करणीयम्। अल्लाद पोदु मुऩ्बुत्तैयदु। कार्यगरमऩ्ऱिक्के यॊऴियुम्।
अहम् पदार्त्तम्
[७] अहम्-सर्वज्ञत्वादि कुण विशिष्टऩाऩ नाऩ्, माम् ऎऩ्गिऱविडत्तिल् वात्सल्यादि कुणङ्गळै सॊल्लिऱ्ऱु; इदिल् ज्ञान शक्त्यादि कुणङ्गळैच् चॊल्लुगिऱदु। वात्यल्यादिगळ् इल्लाद पोदु उबाय परिक्रहमॆऩ्ऱिक्के ऒऴिगिऱाप्पोले, ज्ञान शक्त्यादिगळ् इल्लादबोदु विरोदि निव्रुत्तियऩ्ऱिक्के ऒऴियुम्। इङ्गुच् चॊल्लुगिऱ शक्तियावदु – सेदऩऩुडैय अविवाद जननत्तुक्कुम् विरोदि निव्रुत्तिक्कुम् अडियाऩ सामर्त्यम्।
त्वा पदार्त्तम्
[८] त्वा उबायान्दरङ्गळै विट्टु ऎऩ्ऩैये उबायमाग पऱ्ऱियिरुक्किऱ उऩ्ऩै। कीऴिल् पदत्तिल्, ज्ञानशक्तिगळुम् प्राप्तियुम्, नैरबेक्ष्यमुम् सॊल्लिऱ्ऱु। इङ्गु अज्ञानाशक्तिगळुम् अप्राप्तियुम्, आगिञ्जऩ्यमुम् सॊल्लुगिऱदु।
सर्व पाब शप्तार्त्तम्
[९] सर्व पाबेप्य: – ऎल्ला पाबङ्गळिल् निऩ्ऱुम् इङ्गु पाबङ्गळागच् चॊल्लुगिऱदु- पगवल्लाब विरोदिगळै ‘सार्न्द इरु वल्विऩैगळुम्” ऎऩ्ऱु मुमुक्षुवुक्कु पाबत्तोबादि पुण्यमुम् त्याज्यमागच् चॊल्लुगैयाले पुण्य पाबङ्गळिरण्डैयुम् पाब शप्तत्ताले सॊल्लुगिऱदु। पहुवसनत्ताले अवऱ्ऱिऩुडैय पऩ्मैयैच् चॊल्लुगिऱदु। अदागिऱदु अवित्या कर्म वासनारुसि प्रक्रुदि सम्बन्दङ्गळ्। सर्वशप्तत्ताले- कीऴे त्याज्यमाग विहिदङ्गळाय् पोक्यदा पुत्तियाले अनुष्टेयमाऩ तर्मङ्गळिल् स्वार्त्तदा प्रदिबत्तियैयुम्, उबाय पुत्तियैयुम्, आव्रुत्त प्रव्रुत्तियैयुम्, प्रारप्तत्तैयुम् लोग सङ्ग्रहार्त्तमाग अनुष्टेयमाऩ कर्मङ्गळिल् स्वार्त्तदा प्रदिबत्तियुम् , पगवत् पागवद विषयङ्गळिल् उबसार पुत्त्या पण्णुगिऱ अबसारङ्गळैयुम्, परि ऎऩ्गिऱ उबसर्गत्तालुम् एगशप्तत्तालुम् त्याज्यमाग सॊऩ्ऩवऱ्ऱिऩुडैय अनुव्रुत्तियैयुम् अवशिष्टमाऩ उत्तरागत्तैयुम् सॊल्लुगिऱदु। इप्पडि कॊळ्ळादबोदु माशुस: ऎऩ्गिऱविदु सेरादु। पाबङ्गळिले सिऱिदु किडप्पदु, अदिगारि कुऱैयालेयादल्, ईश्वरऩ् कुऱैयालेयादलिऱे। त्याग स्वीगारङ्गळ् पूर्णमागैयाले। अदिगारि पक्कल् कुऱैयिल्लै, ज्ञानशक्तिगळ् पूर्णमागैयाले ईश्वरऩ् पक्कल् कुऱैयिल्लै।
मोक्षयिष्यामियिऩ् अर्त्तम्
[१०] मोक्षयिष्यामि – मुक्तऩाम्बडि पण्णक्कडवेऩ्, ‘सुम्मऩादे कैविट्टोडि’ ‘काऩोवॊरुङ्गिऱ्ऱुङ्गण्डिलमाल्’ ऎऩ्गिऱबडिये अनादि कालार्जिदमाऩ कर्मङ्गळ् उऩ्ऩैक् कण्डु अञ्जि, पोऩ इडम् तॆरियादबडि तऩ्ऩिडैये विट्टुप्पोम्बडि पण्णुगिऱेऩ्। विरोदि निव्रुत्तियुम् अबिमद प्राप्तियुम् इरण्डुम् पलमायिरुक्क ऒऩ्ऱैच् चॊल्लुवाऩॆऩ् ऎऩ्ऩिल्; ऒऩ्ऱैच् चॊऩ्ऩाल्, मऱ्ऱैयदु तऩ्ऩिडैये वरुगैयाले सॊल्लिऱ्ऱिल्लै। ‘मामेवैष्यसि’ ऎऩ्ऱु कीऴिल् उबायत्तुक्कुच् चॊऩ्ऩ पलमॊऴिय इव्वुबायत्तुक्कु वेऱु पलमिल्लामैयाले सॊल्लिऱ्ऱिल्लै ऎऩ्ऩवुमाम्। आऩाल् विरोदि निव्रुत्ति तऩ्ऩैच् चॊल्लुवाऩॆऩ् ऎऩ्ऩिल् अदु अदिगमागैयाले सॊल्लिऱ्ऱु। विरोदि निव्रुत्ति पिऱन्दाल् पलम् स्वदस्सित्तमागैयाले तऩित्तुच् चॊल्लवेण्डाविऱे।
माशुस: शप्तार्त्तम्
[११] माशुस: – शोगियादे कॊळ्। उबायान्दरङ्गळै विडुगैयालुम्, ऎऩ्ऩैये उबायमागप् पऱ्ऱुगैयालुम्, विरोदियै नेरागप् पोक्कुगिऱेऩ् ऎऩ्गैयालुम्, उऩक्कु सोगिक्क प्राप्तियिल्लै। उऩक्कु कर्दव्यमिल्लामैयाले उऩ्ऩैप्पार्त्तु शोगिक्क वेण्डा, ऎऩक्कु ज्ञानशक्ति करुणादिगळिल् वैगल्यमिल्लामैयाले ऎऩ्ऩैप्पार्त्तु शोगिक्क वेण्डा। विरोदियागिऱदु- ऎऩ्ऩुडैय निक्रहमागैयालुम् अदिल् किडप्पदॊऩ्ऱिल्लामैयालुम् अत्तैप्पार्त्तु शोगिक्कवेण्डा। अनादिगालम् शोगियादिरुन्दुबोले इरुप्पदॊऩ्ऱु- इप्पोदु नी शोगिक्कैयावदु। नी शोगित्तायागिल् उऩ् कार्यत्तिले नी अदिगरित्तायावुदि। शेषबूदऩुडैय पेऱु शेषियदु। पेऱुडैयवऩदु इऴवु। इऴवुडैयवऩुक्कु शोगमुळ्ळदु। आऩ पिऩ्बु नी शोगिक्कक्कडवायो? तऩत्तै इऴन्दाल् तऩवाऩऩ्ऱो शोगिप्पाऩ्, तऩन्दाऩ् शोगिक्कुमो? सर्व प्रगारत्तालुम् नाऩ् उऩ्ऩैक्कै विडेऩ् अच्चम् कॆट्टिरु’ ऎऩ्ऱु ‘वारेऱ्ऱिळमुलैयाय् वरुन्देऩुऩ् वळैत्तिऱमे’ ऎऩ्गिऱबडिये अर्जुऩऩ् कण्णीरैत् तुडैक्किऱाऩ्।
‘वार्त्तै अऱिबवर्’ ऎऩ्गिऱबाट्टुम् ‘अत्तऩागि” ऎऩ्गिऱ पाट्टुम् इदुक्कु अर्त्तमाग अनुसन्देयम्।
३-त्वय प्रगणम्
उबोत्कादम् :– अबौरुषेयमाय् नित्य निर्दोष मायिरुन्दुळ्ळ वेदत्तिलुम् * वेदार्त्तत्तै उबप्रुम्हिक्कक्कडवदाऩ स्म्रुदीदिहास पुराणङ्गळिलुम् अवगीदमाग प्रसित्तमाय्, ऎम्बॆरुमाऩुडैय सर्वस्वम्माय्, आऴ्वार्कळुडैयवुम् आसार्यर्गळुडैयवुम् तऩमाय्, पगवदनन्यार्ह शेषबूदमाऩ आत्म स्वरूबत्तुक्कु अत्यन्दम् अनुरूबमायिरुन्दुळ्ळ सादन विशेषत्तैयुम् सात्य विशेषत्तैयुम् अडैवे वाक्यत्वयमुम् प्रदिबादिक्किऱदु।
पूर्वासार्यर्गळ् रहस्यत्रयत्तैयुम् तङ्गळुक्कु तऩमाग निऩैत्तु पोरुवर्गळ्।
अदिल् प्रदम रहस्यमाऩ तिरुमन्द्रम् प्राप्य स्वरूबत्तै प्रदिबादिक्किऱदु। सरमश्लोगम्, प्राबग स्वरूबत्तै प्रदिबादिक्किऱदु। अवै इरण्डिलुम् रुसि उडैयऩाऩ अदिगारि अवऱ्ऱै विशदमाग अनुसन्दिक्किऱबडियैच् चॊल्लुगिऱदु त्वयम्। इम्मूऩ्ऱैयुम् तञ्जमाग निऩैत्तुप् पोरा निऱ्कच् चॆय्देयुम् सर्वादिगारमागैयालुम् आसार्यरुसि परिक्रहीदमागैयालुम्, इत्तैये मिगवुम् तञ्जमाग निऩैत्तुप् पोरुवर्गळ्। पुत्ति पूर्वगमाऩ अबसारङ्गळुक्कुम् परिहारमागैयालुम् कर्मावसानत्तिल् अऩ्ऱिक्के शरीरावसानत्तिले मोक्षमागैयालुम् इदुवे तञ्जम्।
रगु-राक्षस संवादम्, व्याक्र-वाऩर संवादम्, नहुष-प्रुहस्पदि संवादम्। कबोदोबाक्यानम्, मऱवऩ् मुसल्कुट्टियै विट्टुप् पोन्देऩ् ऎऩ्ऩ अदु केट्टु पट्टर् अरुळिच्चॆय्द वार्त्तैयुम् श्री पाष्यगारर् सरम समयत्तिले ‘ऎप्पोदुम् त्वयत्तै अनुसन्दिक्कै ऎऩक्कुप्रियम्’ ऎऩ्ऱु अरुळिच् चॆय्द वार्त्तैयुम् पॆरियगोयिल् नारायणरैक् कुऱित्तु शबदबुरस्सरमाग ‘त्वयमॊऴियत् तञ्जमिल्लै’ ऎऩ्ऱरुळिच् चॆय्द वार्त्तैयुम् ससेलस्नान पूर्वगवाग आर्त्तियोडे उबसन्नऩाऩ सिऱियात्ताऩुक्कु आञ्जैयिट्टु ‘त्वयमॊऴियत् तञ्जमिल्लै’ ऎऩ्ऱु ऎम्बार् अरुळिच् चॆय्द वार्त्तैयुम्। ‘तिरुमन्द्रत्तिले पिऱन्दु, त्वयत्तिले वळर्न्दु, त्वयनिष्टरावीर्” ऎऩ्ऱु नञ्जीयरैक् कुऱित्तु अनन्दाऴ्वाऩ् प्रसादित्त वार्त्तैयुम् तॊडक्कमाऩ पूर्वासार्य वसनङ्गळ् रुसि विश्वासङ्गळुक्कु उऱुप्पाग इव्विडत्तिले अनुसन्देयङ्गळ्।
इदु ताऩ् पूर्ववाक्यम् मूऩ्ऱु पदमुम्, उत्तर वाक्यम् मूऩ्ऱु पदमुम् आग आऱु पदमायिरुक्कुम्। अदिल् मुदल् पदम्, पुरुषगार पूदैयाऩ पिराट्टियुडैय नित्ययोगत्तैयुम् आश्रयणीयऩाऩ ऎम्बॆरुमाऩुडैय कुणविक्रहङ्गळैयुम् सॊल्लुगिऱदु। इरण्डाम्बदम् अत्तिरुवडिगळ् उबायमॆऩ्ऱुमिडत्तैच् चॊल्लुगिऱदु। मूऩ्ऱाम् पदम् अत्तिरुवडिगळै उबायमाग परिक्रहिक्कुम्बडियैच् चॊल्लुगिऱदु। नालाम् पदम् उबाय परिक्रह पलमाऩ कैङ्गर्यत्तुक्कु विषयम् मिदुऩ मॆऩ्ऩुमिडत्तैच् चॊल्लुगिऱदु। अञ्जाम् पदम् अव्वस्तु सर्व स्वामि ऎऩ्ऩुमिडत्तैयुम् कैङ्गर्य प्रार्त्तऩैयुम् सॊल्लुगिऱदु। आऱाम्बदम् कैङ्गर्य विरोदि निव्रुत्तियैच् चॊल्लुगिऱदु।
श्री शप्तार्त्तम्
[१] अदिल् प्रदम पदत्तिल् श्री शप्तम् “श्रीयदे श्रयदे” ऎऩ्गिऱ व्युत्पत्ति त्वयत्तालुम् – पिराट्टि सेदऩऩुक्कु आश्रयणीयैयायिरुक्कुम् इरुप्पैयुम् , ईश्वरऩै ऎप्पोदुमॊक्क आश्रयित्तुक् कॊण्डिरुक्कुम् इरुप्पैयुम् सॊल्लुगिऱदु। “श्रीयदे” ऎऩ्ऱदु। आश्रयिक्कप्पडा निऩ्ऱाळ् ऎऩ्ऱबडि,। “श्रयदे” – ऎऩ्ऱदु आश्रयिया निऩ्ऱाळ् ऎऩ्ऱबडि। पुरुषगारमाम् पोदैक्कु इरुवरोडुम् सम्बन्दमुण्डागवेणुम्। सेदनरोडे मात्रुत्व सम्बन्दमुण्डायिरुक्कुम्; ईश्वरऩोडे महिषीत्व सम्बन्दमुण्डायिरुक्कुम्।
श्रुणोदि, श्रावयदि ऎऩ्गिऱ निरुक्ति विशेषङ्गळाले, श्रीयदे, श्रयदे ऎऩ्गिऱ व्युत्पत्ति त्वयत्तालुम् पलिदमाऩ अर्त्तत्तैच् चॊल्लुगिऱदु।
श्रुणोदि ऎऩ्ऱदु केळानिऱ्कुम् ऎऩ्ऱबडि; श्रावयदि ऎऩ्ऱदु- केट्पिया निऱ्कुम् ऎऩ्ऱबडि। आश्रयिक्क विऴिन्द सेदऩऩ्, तऩ्ऩबरादत्तैयुम् ईश्वर स्वादन्द्र्यत्तैयुम् निऩैत्तु अञ्जि इरण्डुक्कुम् परिहारमाग पिराट्टियुडैय कारुण्यादि कुणङ्गळैयुम् तऩ्ऩोडु अवळुक्कुण्डाऩ सम्बन्द विशेषत्तैयुम् मुऩ्ऩिट्टुक् कॊण्डु ईश्वरऩ् पक्कल् पुगलऱुत्तुक् कॊण्ड ऎऩक्कु अशरण्य शरण्यैयाऩ तेवरीर् तिरुवडिगळ् ऒऴिय पुगलिल्लै ऎऩ्ऱु इवऩ् विण्णप्पम् सॆय्युम् वार्त्तैगळै केळानिऱ्कुम्; सर्वज्ञऩाऩ ईश्वरऩैयुम् कूड निरुत्तरऩाम्बडि पण्णवऱ्ऱाऩ तऩ्ऩुडैय उक्ति विशेषङ्गळालुम् तऩ्ऩुडैय पोक्यदा प्रगर्षत्तालुम् मऱ्ऱुमुण्डाऩ उसिदोबायङ्गळालुम् इवळ् इवऩ् अबरादङ्गळै अवऩ् तिरुवुळ्ळत्तिले पडादबडि पण्णि इवऩ् विण्णप्पम् सॆय्युम् वार्त्तैयैक् केट्टुम्बडि पण्णानिऱ्कुम्। सेदऩऩुक्कु इरुवरोडु सम्बन्दमुण्डायिरुक्कच् चॆय्देयुम् मात्रुत्व निबन्दनमाऩ वात्सल्य अदिरेगत्तालुम् ईश्वरनोबादि काडिण्य मार्दवङ्गळ् कलन्दिरुक्कै अऩ्ऱिक्के, इवळ् पक्कलुळ्ळदु मार्दवमेयाय् इत्तलैयिल् कण् कुऴिवु काण माट्टादबडि यिरुक्कैयालुम् तऩ् पक्कलिले तीरक्कऴिय अबरादत्तै पण्णिऩ रावणऩुक्कुम् अगप्पड हिदोबदेशम् पण्णुम्बडि कुऱ्ऱङ्गळ् तिरुवुळ्ळत्तिल् पडादबडि यिरुक्कैयालुम्, राक्षसिगळ् अबरादत्तिल्। निऩ्ऱुम् मीळादिरुक्कच् चॆय्दे अवर्गळ् अञ्जिऩ अवस्तैयिले ‘पवेयम् शरणम्हिव: ऎऩ्ऱु अबय प्रदानम् पण्णुम् पडियिरुक्कैयालुम्, तिरुवडियोडे मऩ्ऱाडि अवर्गळै रक्षित्तु तलैक्कट्टुगैयालुम्, निल्लॆऩ्ऩ पॆरुमाळ् तामे पिराट्टि मुऩ्ऩिलैयागप् पऱ्ऱुगैयाले इळैय पॆरुमाळैक् कूडक्कॊण्डु पोरुगैयालुम् श्री विबीषणप् पॆरुमाळ् कुडुम्बत्वारा पिराट्टिक्कु आनुगूल्यत्तैप् पण्णि पॆरुमाळै शरणम् पुगुरुगैयालुम् कागम् अबरादत्तै पण्णिवैत्तु पिराट्टि स्न्निदियाले तलै पॆऱ्ऱु पोगैयालुम् अत्तऩै अबरादमिऩ्ऱिक्के यिरुक्क इवळ् सन्निदि इल्लामैयाले रावणऩ् तलै अऱुप्पुण्णक् काण्गैयालुम्, मऱ्ऱुमिवै तॊडक्कमाऩ स्वबाव विशेषङ्गळ् ऎल्लावऱ्ऱालुम्, ईश्वरऩै आश्रयिक्कुम्बोदु पिराट्टि पुरुषगार पूदैयागक् कडवळ्।
मदुप्पिऩ् अर्त्तम्
[२] मदुप्पु – पुरुषगार पूदैयाऩ पिराट्टियुडैय नित्ययोगत्तैच् चॊल्लुगिऱदु। “अगलगिल्लेऩ् इऱैयुम् ‘ ऎऩ्गिऱबडिये इवळॆऩ्ऱुम् ऒक्क ईश्वरऩैप् पिरियादिरुक्कैयाले आश्रयिक्क इऴिन्द सेदऩऩुक्कु इवळ् सन्निदियिल्लै ऎऩ्ऱु पिऱ्कालिक्क वेण्डादे रुसिबिऱन्दबोदे आश्रयिक्कलाम्बडि यिरुक्कुम्।
नारायण पदार्त्तम्
[३] नारायण पदम्-सेर्क्कक्कडव पिराट्टिदाऩे सिदगुरैत्तालुम् ‘सॆय्दारेल् नऩ्ऱु सॆय्दार्’ ऎऩ्ऱु अवळोडे मऱुदलैत्तु नोक्कुम् ऎम्बॆरुमाऩुडैय वात्सल्य स्वामित्व सौशील्य सौलप्यङ्गळागिऱ कुणङ्गळैच् चॊल्लुगिऱदु।
वात्सल्यमावदु -वत्सत्तिऩ् पक्कल् तेऩु इरुक्कुमिरुप्पु ; अदागिऱदु अदऩुडैय तोषत्तैप् पोक्यमागक् कॊळ्ळुगैयुम्, क्षीरत्तैक् कॊडुत्तु वळर्क्कैयुम्, ऎदिरिट्टवर्गळैक् कॊम्बिलुम् कुळम्बिलुम्गॊण्डु नोक्कुगैयुमिऱे; अप्पडिये, ईश्वरऩुम्, इवऩुडैय तोषत्तै पोक्यमागक् कॊण्डु, ‘पाले पोल् सीर्’ ऎऩ्गिऱबडिये कुणङ्गळाले तरिप्पित्तु ‘अबयम् सर्व पूदेप्य:’ ऎऩ्गिऱबडिये अनुगूलर् निमित्तमागवुम् प्रदिगूलर् निमित्तमागवुम् नोक्कुम्।
स्वामित्वमाऩदु इवऩ् विमुगऩाऩ तशैयिलुम् विडादे निऩ्ऱु सत्तैयै नोक्किक्कॊण्डु पोरुगैक्कु हेदुवायिरुप्पदॊरु पन्दविशेषम् ; अदागिऱदु- उडैयवऩायिरुक्कुमिरुप्पु ; अत्वेषम् तॊडङ्गि कैङ्गर्य पर्यन्दमाग उण्डाऩ स्वबाव विशेषङ्गळैयॆल्लाम् उण्डाक्कुगिऱदु। इन्द पन्द विशेषमडियागविऱे।
सौशील्यमावदु उबय विबूदि योगत्तालुम् पॆरिय पिराट्टियारोट्टै सेर्त्तियालुम् निरङ्गुश स्वदन्द्रऩायिरुक्किऱ ईश्वरऩुडैय मेऩ्मैयैयुम् तङ्गळ् सिऱुमैयैयुम् पार्त्तु “अवऩ् ऎव्विडत्ताऩ् याऩ् आर् ” ऎऩ्ऱु पिऱ्कालियामे ऎल्लारोडुमॊक्क मेल् विऴुन्दु पुरैयऱक् कलक्कैयुम् अदु तऩ् पेऱाग विरुक्कैयुम् ऎदिर्त्तलैयिल् अबेक्षैयिऩ्ऱिक्केयिरुक्कक् कलक्कैयुम्।
सौलप्यमावदु कण्णुक्कु विषयमिऩ्ऱिक्के यिरुक्किऱ ताऩ् कण्णाले कण्डु आश्रयिक्कलाम्बडि ऎळियऩागै।
अदऩुडैय पूर्त्तियुळ्ळदु अर्च्चावदारत्तिलेयिऱे। ‘माम्’ ऎऩ्ऱु काट्टिऩ सौलप्यम् परत्वम् ऎऩ्ऱुम्बडियिऱे अर्च्चावदार सौलप्यमिरुक्कुम्बडि। अर्जुऩऩॊरुवऩुक्कु मेयाय्त्तु अन्द सौलप्यम्, नी ऎऩक्कु वेण्डावॆऩ्गिऱवर्गळैयुम् विडमाट्टाद सौलप्यमिऱे इदु। अदु कादासित्कम् इदु ऎप्पोदुमुण्डु।
सरण पदार्त्तम्
[४] सरणौ- तिरुवडिगळै रुसिजनगमुमाय्, प्राप्यमुमाय् इरुक्किऱाप्पोले प्राबगमुमायिरुप्पदु तिरुमेऩियिऱे। तिरुमेऩियैच् चॊल्लुगिऱदागिल् तिरुवडिगळुक्कु वासगमाऩ शप्तत्ताले सॊल्वाऩॆऩ् ऎऩ्ऩिल् मेल् प्रबत्ति पण्णप्पुगुगिऱ अदिगारि अनन्यार्ह शेषत्व ज्ञानत्तै उडैयवऩागैयाले स्वामि सन्निदियिल् इवऩ् पासुरम् इप्पडि अल्लदिऱामैयाले सॊल्लुगिऱदु। ‘तिरुनारणऩ् ताळ्’ ‘तिरुवुडै अडिगळ् तम् नलम्गऴल्’ ‘कऴल्गळ् अवैये शरणागक्कॊण्ड’ ’नागणै मिसै नम्बिराऩ् सरणे शरण्’ “अडिक्कीऴ् अमर्न्दु पुगुन्देऩे’ ऎऩ्ऱु सॊल्लुगिऱबडिये तिरुवडिगळिऱे उबाय मायिरुप्पदु।
शरण शप्तार्त्तम्
[५] शरणम् -उबायमाग, उबायमागिऱदु – अनिष्टत्तैप्पोक्कि इष्टत्तैप् पण्णित्तरुमदु। अनिष्टमागिऱदु – अवित्यैयुम्, अवित्या कार्यमाऩ राग त्वेषङ्गळुम् पुण्यबाब रूबमाऩ कर्मङ्गळुम्, तेवादि सदुर्विद शरीरङ्गळुम्, आत्यात्मिगादि तु:क परम्बरैगळुम्; इष्टमागिऱदु पुण्यबाब निव्रुत्तियुम्, शरीर विश्लेषमुम् अर्च्चिरादि मार्गगमऩमुम् परमबद प्राप्तियुम् परमात्म तर्शनमुम् कुणानुबव कैङ्गर्यङ्गळुम् अदिल् प्रदानमाग इष्टमायिरुप्पदु कैङ्गर्यम् : अदुक्कुऱुप्पागैयाले इष्टङ्गळायिरुक्कुम् मऱ्ऱुळ्ळवै।
प्रबत्ये पदार्त्तम्
[६] प्रबत्ये – पऱ्ऱुगिऱेऩ्, पदल्-कदौ ऎऩ्गिऱ तादुवुक्कु अर्त्तम्-कदि, इङ्गु कदियाग निऩैक्किऱदु, पुत्ति विशेषत्तै। इन्द पुत्ति विशेषमागिऱदु – अनन्यार्ह शेषत्व ज्ञानगार्यमाय् इदरोबाय व्याव्रुत्तमाय्, पगवत् रक्षगत्वानुमदिरूबमाय् सदनुष्टेयमाय् व्यबिसार विळम्ब विदुरमाय् सर्वादिगारमाय् नियम शून्यमाय् अन्दिम स्म्रुदि निरबेक्षमाय्, सुशगमाय्, याच्ञागर्बमाय् त्रुडात्यवसाय रूबमायिरुप्पदॊरु ज्ञानविशेषम्। इन्द ज्ञानत्तिल् प्रयोजनाम्शमायिरुप्पदु ऒरु विश्वासम्। उक्त्याबास वसनाबास पक्त्याबासङ्गळालुम् ईश्वर परीक्षै तॊडक्कमाऩवऱ्ऱालुम् इत्त्यवसाय विशेषम् कुलैयादिरुन्द पोदाय्त्तु पलसित्तियुळ्ळदु। इङ्गुच् चॊल्लुगिऱ प्रबत्ति करणत्रयत्ताले उण्डागवुमाम्। एग करणत्ताले उण्डागवुमाम्। पलसित्तियिल् कुऱैयिल्लै। इप्पदत्तिल् वर्त्तमाऩ निर्देशत्ताले – कालक्षेब हेदुवागवुम् पोगहेदुवागवुम् ईश्वर प्रीदिहेदुवागवुम् , यावच्चरीर पादम् इन्द पुत्तिविशेषम् अनुवर्त्तिक्कु मॆऩ्ऱुमिडम् सूसिदमागिऱदु ऎऩ्गैयाले पलत्तुक्कु ऒरुक्काल् अमैयुम्।
उत्तर वाक्यार्त्तम्
[७] उत्तर वाक्यम्, प्रबत्ति कार्यमाय् श्रिय:पदि विषयमायिरुन्दुळ्ळ कैङ्गर्यत्तै प्रार्त्तिक्किऱबडियैच् चॊल्लुगिऱदु। कीऴ्च् चॊऩ्ऩ सादनम् पलसदुष्टय सादारण मायिरुक्कैयाले, इवऩुक्कबेक्षिदमाऩ पलविशेषत्तै नियमिक्किऱदु।
श्रीमदे पदार्त्तम्
इदिल् प्रदम पदम् कैङ्गर्य प्रदि सम्बन्दि मिदुनमॆऩ्ऩुमिडत्तैच् चॊल्लुगिऱदु। शेषत्व प्रदिसम्बन्दि मिदुनमाऩाल् कैङ्गर्य प्रदिसम्बन्दियुम् मिदुनमायिरुप्पदु। “कोलत्तिरुमामगळोडु उऩ्ऩैक्कूड”। ”ऒण्डॊडियाळ् तिरुमगळुम् नीयुम्’ “तिरुमाऱ्करवु” ऎऩ्गिऱबडिये – तऩित्तु इवर्गळुक्कु प्राप्यत्वमिल्लै। ‘अल्लिमामलराळ् तऩ्ऩॊडु मडियेऩ् कण्डुगॊण्डु’ ऎऩ्गिऱडिये – इच्चेर्त्तियिले पऱ्ऱिऩालिऱे श्री विबीषणप् पॆरुमाळैप् पोले उज्जीवित्तुप् पोगलावदु। अल्लादबोदु, रावण, शूर्बणगिगळैप्पोले विनाशमे पलमायिरुक्कुम्। पूर्व वाक्यत्तिल् मदुप्पु आश्रयिक्कुमवर्गळै ईश्वरऩोडे सेर्क्कैक्कागप् पिरियादिरुक्कुमिरुप्पैच् चॊल्लुगिऱदु; इन्द मदुप्पु, इवऩ् पण्णुम् कैङ्गर्यत्तै ईश्वरऩ् तिरुवुळ्ळत्तिले ऒऩ्ऱु पत्तागप् पडुत्ति कैङ्गर्यम् कॊळ्ळुगैक्कागप् पिरियादिरुक्कु मिरुप्पैच् चॊल्लुगिऱदु।
नारायण पदार्त्तम्
[८] इरण्डाम्बदम्, कैङ्गर्य वर्त्तगमाग अनुबाव्यमायिरुन्दुळ्ळ कुणविक्रहविबूदि योगत्तैच् चॊल्लुगिऱदु। कीऴ् उबाय परिक्रहत्तुक्कु एगान्दमागच् चॊऩ्ऩ कुणङ्गळुम् इङ्गे प्राप्यत्वेन अनुसन्देयङ्गळ्, कीऴिल् मऱ्ऱै कुणङ्गळिलुम् काट्टिल् सौलप्यम् प्रदानमायिरुक्कुम् इङ्गु स्वामित्वम् प्रदानमायिरुक्कुम्।
सदुर्त्तियिऩ् अर्त्तम्
[९] इदिल् सदुर्त्ति कैङ्गर्य प्रार्दनत्तैच् चॊल्लुगिऱदु। “ऒऴिविल् कालमॆल्लाम् उडऩाय् मऩ्ऩि वऴुविला वडिमै सॆय्य वेण्डुम् नाम्” ऎऩ्गिऱबडिये इच्चेदऩऩ् अबिनिवेशादिशयत्ताले तेशगालावस्त प्रगार नियमविदुरमाग प्रार्त्तिक्कक् कडवऩायिरुक्कैयाले, सर्वदेश सर्वगाल सर्वावस्तैगळिलुम् सर्वप्रगारत्तालुम् पण्णुम् व्रुत्ति विशेषत्तैच् चॊल्लुगिऱदु। शेषत्व ज्ञानगार्यमाऩ उबाय परिक्रहत्तुक्कु अनन्दरम् प्राप्तमायिरुक्कैयाले, इन्द सदुर्त्तिक्कु तादर्त्यम् अर्त्तमाग माट्टादु। उत्तुङ्ग तत्त्वत्तैक् कुऱित्तु परदन्द्रऩाऩ सेदऩऩ् पण्णुगिऱ व्रुत्ति विशेषमागैयाले विषय स्वबावत्तालुम् आश्रय स्वबावत्तालुम् प्रार्दनैये अर्त्तमागक्कडवदु।
नमश्शप्तार्त्तम्
[१०] निरदिशय पोक्यमाऩ पगवत् विषयत्तै विषयीगरित्तिरुक्कैयालुम्, निरस्त समस्त प्रदिबन्दगमाऩ स्वरूबत्तै आश्रयमाग उडैत्तायिरुक्कैयालुम्, अत्यर्द प्रियरूबमाऩ कैङ्गर्यत्तिल् पारदन्द्र्य विरोदियाऩ स्वप्रयोजनत्व पुत्तियै निवर्त्तिप्पिक्किऱदु नमस्सु। पगवन् मुगविगास हेदुवागैयाले इदु नमक्कु आदरणीयमॆऩ्गिऱ प्रदिबत्ति यॊऴिय अदिले पोक्त्रुत्व प्रदिबत्तियुम् मदीयत्व प्रदिबत्तियुम् नडक्कुमागिल् अबुरुषार्द मायिऱेयिरुप्पदु। स्वरूब विरोदियॆऩ्ऱुम्, सादन विरोदियॆऩ्ऱुम्, प्राप्तिविरोदि यॆऩ्ऱुम्, प्राप्यविरोदियॆऩ्ऱुम्, सदुर्विदमायिरुक्कुम् विरोदि। अदिल् तिरुमन्द्रत्तिल् उगारत्तालुम्, नमस्सालुम् स्वरूबविरोदि निव्रुत्तियै प्रदिबादिक्किऱदु। सरम श्लोगत्तिल् अर्त्त त्वयत्तालुम् सादन विरोदि निव्रुत्तियैयुम् प्राप्ति विरोदि निव्रुत्तियैयुम् प्रदिबादिक्किऱदु; प्राप्य विरोदि निव्रुत्तियै सॊल्लुगिऱदु – इन्द नमस्सु। अदाददु ‘एऱाळुमिऱैयोऩिऱ्पडिये’ अवऩुक्कुऱुप्पल्लाद आत्मात्मीयङ्गळ् त्याज्यमॆऩ्गै। पोग विरोदियाऩ शेषत्वानुसन्दानमुम् आत्म समर्प्पणम् पोले स्वरूबविरुत्तम्।
आग, पुरुषगार स्वरूबत्तैयुम्, उबाय स्वरूबत्तैयुम्, उबाय परिक्रहत्तैयुम् कैङ्गर्य प्रदि सम्बन्दियैयुम्, कैङ्गर्यत्तैयुम्, अदुक्कु विरोदियाऩ अहङ्गार ममगारङ्गळिऩुडैय निव्रुत्तियैयुम् सॊल्लित् तलैक्कट्टुगिऱदु।
पूर्व वाक्यत्तुक्कु अर्त्तमाग ‘अगलगिल्लेऩ्’ ऎऩ्गिऱ पाट्टै अनुसन्दिप्पदु। उत्तर वाक्यत्तुक्कु अर्त्तमाग ‘सिऱ्ऱम् सिऱुगाले’ ऎऩ्गिऱ पाट्टै अनुसन्दिप्पदु।
पिळ्ळै लोगासार्यर् तिरुवडिगळे शरणम्
श्रिय:पदिप्पडि सम्बूर्णम्