त्रुदीयप्रगरणम्

अर्च्चिरादि

त्रुदीयप्रगरणम्

उबयविबूदियुम् तॊऴिलाग वगुप्पुण्डु, सर्वाश्सर्यमयमाऩ (तिरुप्पावै २३) कोप्पुडैय सीरिय सिङ्गासऩत्तिले पऩ्ऩिरण्डि तऴाय्, नानाशक्तिमयमाऩ तिव्य कमलमाय्, अदिल् तिव्य कर्णिगैयिले पुष्प सञ्जय विसित्रमाऩ तिव्ययोगबर्यङ्ग माय्, अदिऩ्मेले अनेगमायिरम् सन्द्रर्गळै उरुक्किवार्त्ताऱ् पोले कुळिर्न्द पुगरैयुडैत्ताऩ तिरुमेऩियैयुडैयऩाय्, कल्याणगुणङ्गळुक्कु अन्दमिल्लामैयालुम् सर्वविद कैङ् गर्यत्तिलुम् अदिक्रुदऩाय्, कैङ्गरियबरर्क्कॆल्लाम् पडिमावा यिरुक्कैयालुम् अऩन्दऩॆऩ्ऱुम् शेषऩॆऩ्ऱुम् तिरुनामत्तै युडैयऩाय्, पगवदनुबवत्तुक्कुप् पोक्कुवीडागप् पल वाय्त् तलैगळैयुमुडैयऩाय्, विज्ञानबलङ्गळुक्कुम् शैत्य मार्त् तव सौरप्यादि, कुणङ्गळुक्कुम् कॊळ्गलमाऩ तिरुवऩन्दाऴ् वाऩागिऱ पडुक्कैयिले, रजदगिरि शिगरत्तिले अनेगमायिरमादित् यर्गळ् सेर उदित्ताऱ्पोलेयिरुक्किऱ पणामण्डलङ्गळिल् ज्योदिर्मण्डलत्तिऩ् नडुवे, १। “पदिम् विश्वस्य” ऎऩ्गिऱव ऩुक्कुम् तऩ् पूर्त्तियाले पॊऱिबुऱन्दडव वेण्डुम्बडियाऩ पूर्त्तियैयुम्, (तिरुवाय् १०।१०।२) “वासञ्जॆय् पूङ्गुऴलाळ्” ऎऩ्गिऱ पडिये नाऱ्ऱत्तुक्कुम् नाऱ्ऱङ्गट्टलाम्बडियाऩ पूङ्गुऴलैयुम्, पुण्डरीगाक्षऩैयुङ्गूडक् कुडनीर् वार्प्पित्तुक्कॊण्डु ऒरुमूलै यिले कुमिऴिनीरूट्टुम्बडियाऩ (इरण्डान् दिरु ८२) वडिक्कोल वाणॆडुङ् गण्गळैयुम्, पोगत्तुक्कु एगान्दमाऩ ऒप्पऩै पोले पाल्यमत्यत्तिले मॆय्क्काट्टुगिऱ यौवनत्तैयुम्, पेसिल् पिसगुम्बडियाऩ सौगुमार्यत्तैयुम्, (तिरुनॆडुन् १८) “पित्तर् पऩिमलर् मेऱ्पावैक्कु” ऎऩ्गिऱबडिये अल्लादवर्गळ् पक्कल् पोले नूल्बिडित्तुप् परिमाऱवॊट्टाद पोक्यदाप्रगर्षत्तैयुम् पोगोबोत्काद केळियिले पगवत्वैश्वरूप्यत्तैच् चिऱाङ्गिक् कुम्बडियाऩ पॆरुमैयैयुमुडैयळाय्, तिव्यबरिजनङ्गळै तत्तदवस्तानुरूबमाग तिव्यबरिसर्यैयिले नियोगिया निऱ्पा ळाय्, सर्वात्माक्कळुक्कुम् ऎऩ्ऱुमॊक्कच् (मूऩ्ऱान् दिरु १००) सार्वाय्, शीलरूबगुण विलासादिगळाले (तिरुवाय् १०।१०।६) ”उऩक्केऱ्कुम्” ऎऩ्ऩुम्बडियिरुक्किऱ (तिरुवाय् ६।७।८) ऒसिन्द वॊण् मलराळाऩ पॆरिय पिराट्टियार् वलवट्टत्तिले यॆऴुन्दरुळि यिरुक्क, अवळिलुङ्गाट्टिल् विञ्जिऩ क्षमादयादिगुणङ्गळैयुम्, नावाल् तॊगैक्क वॊण्णाद अऴगैयुमुडैयराय्, अवळुक्कु (तिरुविरुत्तम् ३) निऴल् पोल्वऩराऩ मऱ्ऱैयिरण्डु नाय्च्चि मारुम् इडवट्टत्तिले सेवित्तिरुक्क, इवर्गळुक्कु नडुवे मूऩ्ऱु मिऩ्गॊडिगळोडेगूडि, तामरै पूत्तदॊरु काळमेगम् वॆळ्ळिमलैयैक् किऩियप्पडिन्दिरुक्कुमा पोले (तिरुवाय् ३।१।१) “मुडिच्चोदिया युऩदु मुगच्चोदि मलर्न्ददुवो” ऎऩ्गिऱबडि तिरुमुगमण्डलत्तिल् ऒळिवॆळ्ळमाऩदु मेल् नोक्किक् कॊऴित्ताऱ्पोलेयाय्, उबयविबू,तिक्कुम् निर्वाहगऩॆऩ्ऩु मिडत्तैक् कोट्चॊल्लित् तरक्कडवदाय्, तऩ् पुगराले अल्लाद पुगरैयडैय मुट्टाक्किडुगिऱ (तिरुविरुत्तम् ५०) “विण् मुदल् नायगऩ् नीण्मुडि” ऎऩ्गिऱ तिरुवबिषेगत्तैयुम्, कण्डार् कण्णुम् नॆञ्जुमिरुळुम्बडि इरुण्डु सुऴऩ्ऱु, अष्टमीसन्द्रऩिले अम्रुददारै विऴुन्दाऱ्पोले तिरुनॆऱ्ऱियिले सात्तिऩ् तिरु नामत्तै मऱैप्पदु काट्टुवदाय्क्कॊण्डु असैन्दु विऴुगिऩ्ऱ (तिरुवाय् २।६।१०) पून्दण्डुऴाय् विरैनाऱुगिऱ (तिरुवाय् ९।९।३) नीलप्पऩियिरुङ् गुऴल्गळैयुम्, सौगुमार्यादिशयत्ताले कुऱुवेर् परम्बिऩाऱ्पोलेयाय्, (तिरुवाय् ७।७।७) नयन्दार्गट्कु नच्चिलैयाऩ तिरुनॆऱ्ऱियैयुम्, अलर्न्दु कुळिर्न्दिरुक्किऱ इरण्डु तामरैप्पूक्कळै मदत्ताले अमुक्कियाडुगिऱ इरण्डु वण्डॊऴुङ्गु पोलेयिरुक्किऱ (नाच् तिरु १४।६) तऩ्गैच्चार्ङ्ग मदुवेबोल् अऴगिय तिरुप्पुरुवङ्गळैयुम्, कलन्दु पिरिन्दवर्ग ळुक्कु (तिरुवाय् ७।७।१) इणैक्कूऱ्ऱङ्गळाय्, अल्लादवर्गळैत् (पॆरिय तिरु ७।१।९) तायायळिक्कक् कडवदाय्, सेदनर्बक्कल् वात्सल् यादिशयत्तालुम्, (तिरुवाय् ९।४।१) सॆय्याळाऩ पिराट्टियै ऎप्पोदु मॊक्कक् कडाक्षिक्कैयालुम्, उबयविबूत्यैश्वर्यत्तालुम् सिवन्दु, १। “पदिम् विश्वस्य” ऎऩ्गिऱ प्रमाणम् वेण्डादबडि (तिरुवाय् ६।७।१०) “अऩैत्तुलगुमुडैय अरविन्दलोसऩऩै” ऎऩ्गिऱबडिये सर्वेश्वरत्व सिह्नमाय्, वेऱोऴगिल् सॆल्ल वॊट्टादे तऩक्केयऱ्ऱुत्तीरुम्बडि पण्णि (तिरुवाय् २।६।३)। “तामरैक् कण्णऩै विण्णोर् परवुन्दलैमगऩै” ऎऩ्गिऱ पडिये त्रिबात्विबूदियैयुम् ऎऴुत्तु वाङ्गिक् कूप्पिडुम्बडि पण्णक्कडवदाय्, कुळिर्न्दु सॆव्विबॆऱ्ऱु, पॆरिय पॆरुमाळ् तिरुक् कण्गळ्बोले (अमलऩादिबिराऩ् ८) करियवागिप् पुडैबरन्दु मिळिर्न्दु सॆव्वरियोडि, (पॆरिय तिरु २।५।८) इलङ्गॊळि सेररविन्दम् पोऩ्ऱु नीण्डु, मिदोबत्तस्पर्दस्पुरिदशबरत्वन्द् वलळिदङ्गळाय्, अऴगोलक्कङ् गिळम्बिऩाल् अडैयाळङ्गळाऩ (तिरुवाय् ९।९।९) तूदु सॆय्गण्गळैयुम्, (तिरुवाय् ७।७।२) ‘माट्टुयर् कऱ्पगत्तिऩ् वल्लियो कॊऴुन्दो अऱियेऩ्” ऎऩ्ऱु नित्यसन्देहजनगमाऩ (तिरुवाय् ५।५।६) कोलनीळ् कॊडिमूक्कैयुम्, अदिऩुडैय पल्ल वोल्लाळम्बोलेयिरुक्किऱ तिव्यगबोलङ्गळैयुम्, अदिऩु टैय नवगुसुमम्बोलेयाय्, (तिरुवाय् ९।२।५) “पऩ्ऩिलामुत्तन् दवऴ्गदिर् मुऱुवल् सॆय्दु” ऎऩ्गिऱबडिये पूर्णसन्द्रऩ् मुऴु निलावैच् चॊरिन्दाऱ्पोले तिरुमुत्तिऩॊळियै प्रवहिक्किऱ स्मिदत्तैयुम्, (तिरुवाय् ७।७।३) कोलन्दिरळ् पवळक् कॊऴुन् दुण्डम् पोलेयाय्, पेच्चिल् सॆल्लवॊट्टादे वाय्गरैयिले नीच्चाम्बडि पण्णि, नट्टाऱ्ऱिले तॆप्पत्तैप् पऱिप्पारैप्पोले अदु पवबरिगरमाऩ सिन्दैयैक् कवर्न्दु, कूप्पिडुम्बडि पण्णक् कडवदाय्, (तिरुवाय् १०।३।४) कळ्वप्पणि मॊऴिगळुक्कु आगरमाऩ तिरुवदरत्तैयुम्, (तिरुवाय् ८।८।१) “इलगुविलगुमगरगुण्डलत्तऩ्” ऎऩ्गिऱबडिये प्रीत्यदिशयत्ताले शिर:कम्बनम् पण्णुगैयाले असैन्दु, तिगन्दङ्गळिले मुट्टि, तेजस्सु अलैयॆऱिन्दु। लावण्यसाग,रत्तिले येऱित्तळ्ळुगिऱ (तिरुवाय् ८।१।३) मिऩ्ऩुमा मणि मगर कुण्डलङ्गळैयुम्, कान्दि शैत्य मार्त्तव सौरप्यादि, कुणङ्गळाले, (पॆरियाऴ् तिरु १।४।३) “सुऱ्ऱुमॊळि वट्टञ्जूऴ्न्दु” ऎऩ्गिऱबडिये, सगलगलाबूर्णमाय्, सर्वाह्लादगरमाय्, मऱुक्कऴऱ्ऱिऩ सन्दिरमण्डलत्तैयुम् अप्पोदलर्न्द सॆन्दामरैप् पूवैयुम् तोऱ्पिक्कक्कडवदाय्, किट्टिऩारैप् पिच्चेऱ्ऱि, (नाच्चि तिरु २।४) मैयलेऱ्ऱि मयक्कुम् मायमन्दिरमाऩ (तिरुवाय् ७।७।८) कोळिऴै वाण्मुगत्तैयुम्, नाय्च्चिमारुडैय हस्ताबरणङ्गळाले मुत्रिदमाय्, क्रमुग तरुण क्रीवा कम्बु प्रदिममाऩ तिरुक्कऴुत्तैयुम्, नाय्च्चि मारुडैय तिरुच्चॆविप्पूक्कळालुम्, कर्णबूषणङ्गळालुम्, विगसिदमाऩ तिरुक्कुऴऱ्कऱ्ऱैयालुम् उण्डाऩ विमर्त्तत्ताले १। “सीदया शोबिदम्” ऎऩ्गिऱबडिये अलङ्ग्रुदङ्गळाय्, इरण्डु अट्टत्तिलुम् मरदगगिरियैक् कडैन्दुमडुत्ताऱ्पोले तिण्णिय वाय् उबयविबूदियैयुम् तऩ् निऴलिले नोक्कक्कडवऩवाय्, कणैयत्तुक्कुळ्ळे यिरुप्पारैप्पोले तऩ्ऩैयण्डै कॊळ्ळुगैयाले, संसारत्तिलेयिरुक्कच्चॆय्देयुम् निर्बर ऩाम्बडिबण्णि, (तिरुनॆडुन् ६) “अलम्बुरिन्द” ऎऩ्गिऱबडिये तऩक्कु उबयविबूदियैयुम् वऴङ्गि, तिव्यास्त्र पुष्पिदङ्गळायिरुक्किऱ (तिरुवाय् ६।६।६) कऱ्पगक्कावऩ नऱ्पलदोळ्गळैयुम् पॆरिय पिराट्टि यारुक्कुक् कोयिऱ्कट्टणमाय्, नित्यानुबवम् पण्णा निऱ्कच् चॆय्देयुम् (तिरुवाय् ६।१०।१०) “इऱैयु मगलगिल्लेऩ्” ऎऩ्ऩुम्बडि पिच्चेऱ्ऱक्कडवदाय्, अवळ् तिरुवडिगळिऱ्सात्तिऩ सॆम्बञ्जुक् कुऴम्बालुम्, श्रीबूमिप्पिराट्टियारुडैय (नाच्चि तिरु ८।७) कॊङ्गै मेऱ् कुङ्गुमत्तिऩ् कुऴम्बालुम् अलङ्ग्रुदमाय्, वनमाला विराजिदमाय्, पॆरियबिराट्टियार्क्कु हिरण्यप्रागारमाऩ (अमलऩादिबिराऩ् ९) कोलमामणियारमुम् मुत्तुत्ताममुम् श्रीगौस्तुबम् तॊडक्कमाऩ (पॆरियाऴ् तिरु १।२।१०) कुरुमामणिप् पूण् कुलावित्तिगऴुगिऱ अऴगिय तिरुमार्बैयुम्, काळमेगत्तिले मिऩ्गॊडि पडर्न्दाऱ्पोले तिरुमेऩिक्कुप् परबागरसावहमाय्, अऴगु वॆळ्ळत्तक्कु अणैगट्टिऩाऱ्पोले यिरुक्किऱ (तिरुविरुत्तम् ७९) । वॆण्बुरि नूलैयुम्, (अमलऩादिबिराऩ् ४) “उळ्ळत् तुळ् निऩ्ऱुलागिऩ्ऱदे” ऎऩ्गिऱबडिये नित्यमुक्तरुडैय तिरुवुळ्ळङ्गळिले अऴगु सॆण्डेऱुगिऱ (अमलऩादिबिराऩ् ४) तिरु वुदरबन्दत्तैयुम्, सौन्दर्यसागरम् इट्टळप्पट्टुच् चुऴित्ताऱ् पोले नॆञ्जैयुम् कण्णैयुम् सुऴियाऱुबडुत्तुगिऱ तिरुवुन्दि यैयुम्, श्रीबाञ्जजन्यत्तैयुम्, तिरुवाऴियैयुम् सन्द्रादित्यर्ग ळागक्करुदि, (मूऩ्ऱान् दिरुवन् ६७) “आङ्गु मलरुङ् गुवियुम्” ऎऩ्गिऱबडिये अलरुवदु कुविवदाय्, विदिशिवनिदानमाऩ नाबी पत्मत्तैयुम्, (तिरुवाय् ८।५।३) तुडिसेरिडैयैयुम्, सन्द्याराग रञ्जिदमाऩ आगाशम्बोलेयिरुक्किऱ तिरुवरैक्कुप् परबागरसा वहमाय्, तिरुवरैबूत्ताऱ्पोले यिरुक्किऱ (अमलऩादिबिराऩ् ३) अन्दिबोल् निऱत्ताडैयैयुम्, रम्बास्तम्बादिगम्बीरमाऩ तिरुत्तॊडैगळैयुम् तामरैनाळम्बोले कण्डगिदङ्गळाऩ तिरुक्कणैक्काल्गळैयुम्, शङ्गरदाङ्ग, कल्बगत्वजार विन्दाङ्गुश वज्रलाञ्जनमाय्, नाय्च्चिमारुङ्गूडक् कूसित्तॊड वेण्डुम्बडि अत्यन्दम् म्रुदुक्कळाय्, (तिरुवाय् १।५।५) ‘तेऩे मलरुम्” ऎऩ्गिऱबडिये निरदिशयबोक्यङ्गळाऩ (तिरुवाय् १।१।१) तुयरऱु सुडरडिगळयुम्, लावण्यसागरत्तिऩुडैय तिरैयॊऴुङ्गु पोले यिरुक्किऱ तिरुविरल्गळैयुम्, अदिले अनेग सन्द्रर्गळ् तोऱ्ऱिऩाऱ्पोलेयिरुक्किऱ तिव्य नगङ्गळैयुम्, वयिरवुरुक्काय् आण्गळैयुम् पॆण्णुडैयुडुत्ति, पन्दुक्कळोडु उऱवऱुत्तु नाट्टैप् पगैविळैत्तु, (तिरुवाय् ५।३।९) सेणुयर्वाऩत्तिरुक्कुन् देवबिराऩ्दऩ्ऩै (अमलऩादिबिराऩ् ४) ‘कुदिरियाय् मडलूर्दुम्” ऎऩ्गिऱबडिये कण्डबोदे कैयुम् मडलुमाय्क्कॊण्डु पुऱप् पडुम्बडि पण्णक्कडवदाय्, कण्डबोदे ऎल्ला विडायुङ्गॆट्टु, कण्डगण्गळ् मयिरॆऱियुम्बडि इरुण्डु कुळिर्न्दु, साम्या पन्नराऩ सूरिगळुडैय नॆञ्जैयुम् कण्णैयुम् पडैयऱुत्तु : (पॆरिय तिरु १०।१०।९) ”इऩ्ऩारॆऩ्ऱऱियेऩ्” (पॆरिय तिरु ८।१।९) पण्डिवरैक्कण्डऱिव तॆव्वूरिल्” ऎऩ्ऱु मदिमयङ्गुम्बडि पण्णक्कडवदाय्, सगलजन जीवादुवाय्, वैदक्त्य वित्या क्रुहमाय्, मनोरदानाम् अबूमियाय्, श्रुत्यन्दवाक्य सर्व स्वमाय्, माणिक्कच्चॆप्पिले पॊऩ्ऩैयिट्टु वैत्ताऱ्पोले यिरुक्कप् (तिरुनॆडुन् १) पॊऩ्ऩुरुवाऩ तिव्यात्मस्वरूबत्तुक्कु प्रगाशगमाय्, ऒऩ्ऱुक्कॊऩ्ऱु तळ्ळि इट्टळत्तिल् वॆळ्ळम् पोले सुऴित्तुनिऩ्ऱु मुऴावुगिऱ आयुदाबरणङ्गळुडैय (तिरुवाय् ५।५।१०) सोदिवॆळ्ळत्तिऩुळ्ळे उन्नेयमाऩ (कण्णिनुण् ३) करिय कोलत् तिरुवुरुवैयुम्, नित्यसूरिगळ् अडुत्तडुत्तुप् पार्क्किऱ पार्वैयुङ्गूडप् पॊऱादॆऩ्ऩुम्बडियाऩ सौगुमार्यत्तैयुम्, पॆरियबिराट्टियारुडैय (इरण्डाम् तिरु ८२) वडिक्कोल वाणॆडुङ् गण्गळुक्कु नित्यलक्ष्यमागैयाले (पॆरिय तिरु ७।१०१) अरुम् पॆऩ्ऱुम् अलरॆऩ्ऱम् सॊल्ललाम्बडियाऩ सॆव्वियैयुम् किण्णगत्तुक्कुप् पडलिट्टाऱ्पोलेयिरुक्किऱ (तिरुवाय् ६।६।७) मॆय्यमर्बल्गलऩ्गळैयुम्, नित्यसूरिगळैक् कॊळ्ळैयूट्टिक् कॊण्डु, विडायर्मुगत्तिले नीर् वॆळ्ळत्तैत् तिऱन्दु विट्टाऱ् पोले सगल शामङ्गळुमाऱुम्बडि कुळिर्न्दु। तॆळिन्दु कनगगिरियैयुरुक्किक् कडलिले विळासिऩाऱ्पोले (तिरुवाय् १।१०।९।) सॆम्बॊऩे तिगऴुगिऱ श्याममाऩ तिरुमेऩियॊळियाले १।”विश्वमाप्याययन्” ऎऩ्गिऱबडिये सगलजगत्तैयुम् आप्या यनम्बण्णि, (तिरुवाय् ९।६।१) “तॆरुवॆल्लाङ्गाविगमऴ्” ऎऩ्गिऱ पडिये कण्डविडमॆङ्गुम् पुऱप्पट्टु प्रवहिक्किऱ तिरुमेऩियिल् परिमळत्ताले श्रीवैगुण्डत्तै यॆङ्गुमॊक्कप् परिमळिदमाक्कि, आलङ्गट्टियै विट्टॆऱिन्दाऱ्पोले उडम्बॆङ्गुम् वव्वलिडुम् पडि कुळिर्न्दु अरैक्षणमाऱिल् नित्यमुक्तरै ऒरु नीर्च्चावि याक्कुगिऱ कडाक्षाम्रुद व्नष्टिगळाले तिव्यगोष्टियैत् तळिरुम् मुऱियुमाक्कि, काम्बीरिय मादुर्यात्यनवदिगगुणगण पूषिदङ्गळाय्, अदिमनोहर तिव्यबावगर्प्पङ्गळाय्, पूवलर्न् दाऱ्पोलेयिरुक्किऱ तिरुमुगत्तै ऎङ्गुमॊक्कच् चॆव्वि पॆऱुत्तु वऩवाऩ लीलालाबङ्गळाले सूरिगळुडैय ह्रुदयङ्गळै उगप्पियानिऩ्ऱु कॊण्डु, उबयविबूदियैयुम् आसनबलत्ताले जयित्तु, —

पिळ्ळैलोगासार्यर् तिरुवडिगळे शरणम्।