रामानुजरहस्यत्रयम्

श्री :

श्रीमदे रामानुजाय नम:

रामानुज रहस्यत्रयम्

रामानुजरहस्यत्रयम्

मूलम्

१।ओम् नमो रामानुजाय
२।श्रीमद् रामाऩुज सरणौ शरणम् प्रबद्ये ।

श्रीमदे रामानुजाय नम:॥
३।सर्व कर्माणि सन्द्यज्य रामाऩुज इदि स्मर।
विबू⁴तिम् सर्वबू⁴तेभ्यो ददा³म्येदद् व्रदम् मम॥
श्रीमद् रामानुज गुरवे नम:

वरदा³र्य गुरो: पुत्रम् तत्पदा³ब्जैग धारगम्।

ज्ञान भक्त्यादि³ जलदि⁴म् वन्दे³ सुन्दर तेशिगम्।

पादु³गे यदिराजस्य कद²यन्दि यदा²क्यया।

तस्य दाशरदे²: पादौ³ शिरसा धारयाम्यहम्॥

ञाऩद्रुष्टिश्री अऴगप्पङ्गार् अरुळिच् चॆय्द

व्याख्यानम्

अनाद्यविद्यासञ्जिद-पुण्यबाबरूब कर्मबरवशऩाय्, देवदिर्यग् मनुष्य स्थावररूब -सदुर्विद⁴ शरीरङ्गळैप् परिग्रहित्तु पद्द⁴ संसारियाय्,दुक्खसागरमग्नऩाय्,तन्निस्तरणोबायमऱियाद सेदनऩुक्कु, निर्हेदुग भगवत् कडाषत्ताले अद्वेषाबि⁴मुक्य सत्सङ्गदि³गळुण्डाय्
सदा³सार्य समाश्रयणम् पण्णिऩ सरमादि⁴कारिक्कु मोक्षैगहेदुवाय्,
परम रहस्यमाऩ रामानुज रहस्यत्रयम् अऱिय वेणुम्।

अदिल् मन्द्रमिरुक्कुम्बडि ऎङ्ङऩेयॆऩ्ऩिल्; –ऎट्टुत्तिरुवक्षरमाय्, ओम् ऎऩ्ऱुम्, नम: ऎऩ्ऱुम्, रामानुजाय ऎऩ्ऱुम् मूऩ्ऱु पदमाय् इरुक्कुम्। इदिल् मुदल् पदमाय् एगाक्षरमाऩ प्रणवम्
अगारम् ऎऩ्ऱुम्, उगारम् ऎऩ्ऱुम्, मगारम् ऎऩ्ऱुम् मूऩ्ऱु तिरुवक्षरमाय् मूऩ्ऱु पदमाय् इरुक्कुम्। इरण्डाम् पदमाऩनमस्सु ‘न’ ऎऩ्ऱुम्, ‘म:’ ऎऩ्ऱुम् इरण्डु तिरुवक्षरमाय्,इरण्डु पदमाय्इरुक्कुम्। मूऩ्ऱाम् पदमाऩरामानुज पदम् अञ्जु तिरुवक्षरमाय्
‘राम’ ऎऩ्ऱुम्‘अनुज’ ऎऩ्ऱुम्इरण्डु पदमाय् मेल् ‘आय’ ऎऩ्ऱु सदुर्त्थियायिरुक्कुम्।

इदुक्कु अर्त्थम् –इदिल् मुदल् पदमाऩअगारत्ताले ऎम्बॆरुमाऩारैच् चॊल्लुगिऱदु।
“अगारो विष्णु वासग” (?) ऎऩ्ऱुम्, “अक्षराणाम् अगारोऽस्मि” (भगवत् गीदै १०-३३) ऎऩ्ऱुम् ,
“अगारार्त्थो विष्णु: (अष्टश्लोगी -१)ऎऩ्ऱुम् नारायण वासगमाऩ अगारम् ऎम्बॆरुमाऩारैच् चॊल्लुगिऱबडि ऎङ्ङऩेयॆऩ्ऩिल् ; “साषान्नारायणो देव: क्रुत्वा मर्त्यमयीम् तनुम्।
मग्नानुद्द⁴रदे लोगान् कारुण्याच् छास्त्र पाणिना ” (जयाक्य सम्हिदै) ऎऩ्ऱुम्,
“आसार्यस् स हरि: साषात् सररूबि न सम्शय:” (?) ऎऩ्ऱुम् ,”पीदगवाडैप् पिराऩार् पिरम कुरुवागि वन्दु” (पॆरियाऴ्वार् तिरुमॊऴि -५-२-८) ऎऩ्ऱुम् इप्पडि सगल प्रमाणङ्गळालेश्री मन् नारायणऩे आसार्यऩागैयाले “तस्मिऩ् रामानुजार्ये गुरुरिदि स पदम् भाति(पॆरियवाच्चाऩ् पिळ्ळै अरुळिय श्लोगम्) ऎऩ्ऱुम्, सत्यम् सत्यम् पुऩस् सत्यम् यदिराजो जगत् गुरु:”ऎऩ्ऱुम्,”स एव सर्व लोगानाम् उद्द⁴र्त्ता नात्र सम्शय:” ऎऩ्ऱुम्
“आसार्य पदमॆऩ्ऱु तऩिये ऒरु पदम्; अदुळ्ळदु ऎम्बॆरुमाऩार्क्के” ऎऩ्ऱुम् सॊल्लुगिऱबडियेआसार्यत्वबूर्त्ति ऎम्बॆरुमाऩार्क्के उण्डागैयाले
अगारवाच्यरॆम्बॆरुमाऩारागै सिद्द⁴म्।

आऩाल् सगल जगत्कारणत्वमुम्, सर्वरक्षगत्वमुम्, सर्वशेषित्वमुम्,
श्रिय: पदित्वमुम् अगारत्तिले प्रदिबादि³क्कैयाले ऎम्बॆरुमाऩारिडत्तिल् इवैयुण्डाग वेण्डावोयॆऩ्ऩिल् उण्डु। ऎङ्ङऩे यॆऩ्ऩिल् ; ईश्वरऩे यिल्लैयॆऩ्ऱुम्,
उण्डाऩालुम् निमित्तमात्रम् ऎऩ्ऱुम्, कर्मम् कारणमॆऩ्ऱुम्, सेदनऩ् कारणमॆऩ्ऱुम्, प्रदा⁴नम् कारणमॆऩ्ऱुम् सॊल्लुगिऱवर्गळुडैय मदङ्गळै श्रुदि -स्म्रुदि -इदिहास- पुराणङ्गळाले निरसित्तु, ईश्वर सत्भावत्तै अङ्गी³गरिप्पित्तु सगलजगत्कारणबू⁴तऩाऩ ईश्वरऩै उण्डाक्किऩबडियालुम्, “ज्ञानी तु आत्मैव मे मदम्” ( कीदै ७-१८) ऎऩ्गिऱ ईश्वरवाक्यत्ताले ईश्वरऩ् शरीरमुम्,ऎम्बॆरुमाऩार् शरीरियुमागैयाले, शरीरत्तुक्कुण्डाऩ कारणत्वम् शरीरिक्केयागैयालुम् ,आदि³ कारणत्वम् ऎम्बॆरुमाऩार्क्के ऎऩ्ऱु सॊल्ललाम् ।
कारणमागिऱदु उण्डागप् पण्णिऩ वस्तुविऱे।

कबर्त्दि मदगर्त्दमम् कबिलगल्ब नावागु³राम्
दुरत्ययमदी³त्य तत् द्रुहिणदन्दरय³न्द्रोदरम्।
कुद्रुष्टिगुहना मुगे² निबदद: परब्रह्मण:
करग्रहविसक्षणो जयदि लष्मणोऽयम् मुनि:॥

(यदिराजसप्तदि-३८) ऎऩ्ऱुम् प्रमाणम् उण्डागैयाले सगल जगत् कारणत्वम् ऎम्बॆरुमाऩार्क्केयुळ्ळदु।

सर्व रक्षगत्वम्ऎङ्ङऩेयॆऩ्ऩिल्; अदि⁴कारि नियममिऩ्ऱिक्के ब्रह्म -क्षत्रिय- वैश्य-शूद्रादि³गळैयुम्, स्तिरी -बाल -व्रुद्द⁴₋ मूग-जड-अन्द⁴-बदि⁴र -पङ्गु -पशु- पषि- म्रुगा³दि³गळैयुम् रषिक्कैयाले सर्वरक्षगत्वमुम् उण्डॆऩ्गै।

सर्व शेषित्वम्ऎङ्ङऩेयॆऩ्ऩिल्:-नम्बॆरुमाळ्,तिरुवेङ्गडमुडैयाऩ्,
तेवप्पॆरुमाळ्, अऴगर्, तिरुक्कुऱुङ्गुडि नम्बि, तिरुनारायणराऩ यादवाद्रिनाद²ऩ् मुदलाऩवर्गळ् उब⁴य विबू⁴तियैम् कॊडुत्तुम्, जामादावायुम्,शिष्यऩायुम् ,कुमारऩायुम् शेषप्पडुगैयालुम्; नम्माऴ्वार् इवरुडैय भविष्यदवदारत्तैग कडाषित्तु तिरुवाय्मॊऴियिले “कलियुम् कॆडुम् कण्डुगॊण्मिऩ्” (तिरुवाय्५-२-१) ऎऩ्ऱुम्, ‘कण्डोम् कण्डोम् कण्डोम् कण्णुक्किऩियऩ कण्डोम्’(तिरुवाय् ५-२-२) ऎऩ्ऱुम् इवरुडैय सम्ब⁴न्द⁴त्ताल् ऎल्लारुम् वीडु पॆऱुवर्गळ् ऎऩ्ऱुम्, ‘नमक्कुमिवर् सम्ब⁴न्द⁴त्ताले उज्जीवऩमॆऩ्ऱुम् ‘पॊलिग पॊलिग पॊलिग‘(तिरुवाय्५-२-१)ऎऩ्ऱुम् मङ्गळाशसऩम् पण्णि श्रीमन्नाद²मुऩिगळुक्कु मेलुळ्ळ अवदार रहस्यत्तैयुम् अऱिवित्तु भविष्यदा³सार्य विग्रहत्तैयुम् प्रसादि³त्तरुळ, अवर् उय्यक्कॊण्डार्क्कुम्, अवर् मणक्काल्नम्बिक्कुम्, अवर् श्रीआळवन्दार्क्कुम्, अवर् तिरुक्कोट्टियूर्नम्बिक्कुम् प्रसादि³क्कैयाले मुऩ्बुळ्ळ मुदलिगळुम्; समगालत्तिले कूरेश-कुरुगेश- गोविन्द₋ दाशरदि²कळ् मुदलाऩ ऎऴुबत्तु नालु सिम्हासनस्थरुम्,ऎऴुनूऱु त्रिदण्ड सन्यासिगळुम्,पऩ्ऩीरायिरम् एगाङ्गिगळुम् , ऎण्णिऱन्द श्रीवैष्णवर्गळुम्, राजाक्कळुम्,तिरुनामदा⁴रिगळुम्, भट्टर्, नञ्जीयर्, नम्बिळ्ळै, वडक्कुत् तिरुवीदिप्पिळ्ळै, पॆरियवाच्चाऩ्बिळ्ळै, पिळ्ळैलोगाच्चार्यर् मुदलाऩ पिऩ्बुळ्ळ मुदलिगळुम् अवर्क्के शेषप्पडुगैयाले सर्व शेषित्वमुम् उण्डॆऩ्गै।

इवै इत्तऩैयुमुण्डाऩालुम्श्रियबदित्वम्सॊल्ललामो यॆऩ्ऩिल्; सॊल्ललाम्।
श्री शब्दत्तालेकूरत्ताऴ्वाऩैच्चॊल्लि अवरुक्कुप् पदि यॆऩ्ऱु ऎम्बॆरुमाऩारैच्चॊल्ललाम्। आऩाल् श्री शब्दत्ताले कूरत्ताऴ्वाऩैच् चॊल्लुगिऱबडि ऎङ्गऩेयॆऩ्ऩिल्;’कन्दल् कऴिन्दाल् सर्वर्क्कुम् नारीणामुत्तमैयुडैय अवस्थै वरक् कडवदाय् इरुक्कुम्। आऱु प्रगारत्ताले परिशुद्दा⁴त्म स्वरूबत्तुक्कु तत्साम्यमुण्डायिरुक्कुम्’ ऎऩ्ऱु श्री वसनबू⁴षणत्तिले (२३९,२४०) अरुळिच् चॆय्दबडिये आऴ्वाऩुक्कुम् उण्डागैयालुम्, ईश्वरऩुक्कु अनेग नाय्च्चिमार् उण्डाऩालुम्, अग्रमहिषि पॆरियबिराट्टियाराऩाप् पोले ‘अग्र्यम् यदीन्द्³र शिष्यानाम् आद्यम् वेदा³न्द वेदि³नाम्’(?) ऎऩ्गिऱबडिये ऎम्बॆरुमाऩार्क्कु प्रदा⁴ऩ शिष्यरागैयालुम्, ईश्वरऩै आश्रयिक्किऱवर्गळुक्कु पॆरिय पिराट्टियार्

पुरुषगारमाऩालल्लदु ईश्वरऩ् कार्यम् सॆय्याऩ् ऎऩ्गिऱबडिये, ऎम्बॆरुमाऩार् तिरुवडिगळै आश्रयिक्किऱवर्गळुक्कु आऴ्वाऩ् उबगारम् वेण्डुम्; “श्रीवत्ससिह्न शरणम् यदिराजमीडे” (यदिराज विम्शदि -२ )ऎऩ्ऱुम्,”कूरादि⁴ नाद² कुरुगेशमुगाद्य पुंसाम् पादा³ऩुसिन्ननबर: सददम् भवेयम् (यदिराज विंसदि -३)ऎऩ्ऱुम् यदिराज विम्शदियिले अरुळिच् चॆय्गैयालुम्,’मॊऴियैक् कडक्कुम् पॆरुम्बुगऴाऩ् वञ्जमुक्कुऱुम्बाम् कुऴियैक्कडक्कुम् नम्गूरत्ताऴ्वाऩ् सरण्गूडियबिऩ् पऴियैक् कडत्तुम् इरामानुसऩ् पुगऴ्बाडि अल्ला वऴियैक् कडत्तल् ऎऩक्किऩि यादुम् वरुत्तमऩ्ऱे ‘ ऎऩ्ऱु नूऱ्ऱन्दादि(७)यिले अरुळिच् चॆय्गैयालुम् ,इप्पडिमणवाळ मामुऩि, तिरुवरङ्गत्तमुदऩार् मुदलाऩवर्गळ् आऴ्वाऩ् पुरुषगारमागवे आश्रयिक्कैयालुम्,ऎम्बॆरुमाऩार् तिरुवडिगळै आश्रयित्तदिऩाले तमक्कु स्वरूब लाब⁴मुम्, मऱ्ऱैयवर्गळुक्कॆल्लाम् तम्मै आश्रयित्ते स्वरूबलाबमुम् पॆऱ वेण्डुगैयाले;
श्रीशब्दत्ताले श्रीयदे, श्रयदे ऎऩ्गिऱ व्युत्पत्ति द्वयार्त्थमुम् इवरिडत्तिले उण्डागैयाले ;श्री शब्दत्ताले आऴ्वाऩैच् चॊल्ललाम्। आऩाल् ‘पुरुषगारमाम्बोदुक्रुबैयुम् पारदन्द्र्यमुम् अनन्यार्हत्वमुम् वेणुम्‘ऎऩ्ऱु श्री वसनबू⁴षणत्तिल् (७) अरुळिच् चॆय्दबडिये पिराट्टिक्कु इन्द मूऩ्ऱु गुणङ्गळ् उण्डाऩाप् पोले आऴ्वाऩुक्कुम् इम् मूऩ्ऱु कुणङ्गळुम् उण्डागवेण्डावो ऎऩ्ऩिल्, उण्डु। ऎङ्ङऩेयॆऩ्ऩिल्; क्रुबैयावदु-पर दुक्क दुक्कित्वमुम्, पर दु: क्क असहिष्णुत्वमुम् आगैयाले, वाऴैयिलै अऱुत्तुमूर्च्चैयाय् विऴुन्ददिऩालुम्, सर्प्पास्गदमाऩ मण्डू³गत्तिऩुडैय आर्त्तनादत्तैक् केट्टु आऴ्वाऩ् मोहित्तु विऴुन्दार् ऎऩ्ऱु वार्त्तामालैयिले अरुळिच् चॆय्गैयालुम् परदु³:कत्दुक्खित्वमुम्;नाऩ् पॆऱुगिऱ लोगम् नालूराऩुम् पॆऱ वेणुमॆऩ्ऱु सॊल्लुगैयाले पर दु:क्ख असहिष्णुत्वमुम् पिरगाशित्तदु। आगैयाल् इव्विरण्डु व्रुत्तान्दत्तालुम् क्रुबै वॆळिप्पट्टदु।

मासोबवासम् इरुक्कच् चॊल्लि नियमित्तबडिये सॆय्दिरुक्कैयाले
पारदन्द्र्यमुम् वॆळियिडप्पट्टदु। पारदन्दर्यमावदु: – आसार्यऩ् नियमित्त पडिये सॆय्गै। ऎङ्ङऩेयॆऩ्ऩिल्:-ऎम्बॆरुमाऩार् तिरुक्कोट्टियूर्नम्बि सन्निदि⁴क्कु पदिऩॆट्टु तरम् ऎऴुन्दरुळि, अवर् पक्कलिले लबि⁴त्त सरमार्त्थत्तैआऴ्वाऩ् “अडियेऩुक्कु प्रसादि³त्तरुळ वेणुम् “ऎऩ्ऱु विण्णप्पंसॆय्य अप्पडिये “संवत्सरम् तदर्द्द⁴म् वा मासत्रयमदा²पि वा परीक्ष्य विविदो⁴पायै: क्रुबया निस्प्रुहो वदे³त् ॥” ऎऩ्गिऱबडिये ऒरु संवत्सरमावदु, आऱु मासमावदु, मूऩ्ऱु मासमावदु विविदो⁴पायङ्गळिऩाले परीक्षित्तु निष्कामऩाय्,
अर्त्थङ्गळै प्रसादि³त्तरुळ वेणुमॆऩ्ऱु शास्तिरप्रदिबादनङ्गळ् उण्डागैयाले , अप्पडिये परीक्षित्तु श्रुदमाऩ अर्त्थङ्गळै प्रसादि³त्तरुळत् तिरुवुळ्ळमाय् ,आऴ्वाऩुक्कु मासोबवासम् नियमिक्क ,नियमित्तबडिये इरुन्दारागैयाले पारदन्द्र्यम् प्रगाशित्तदु ।

अनन्यार्हत्वमावदु :- क्रुमिगण्ड² व्याजत्ताले उडैयवर् वॆळ्ळैसाऱ्ऱि मेल्नाट्टुक्कु ऎऴुन्दरुळिऩ पोदु, क्रुमिगण्ड²ऩ् पॆरुमाळ् परिगरत्तै नॆरुक्किक् कॊण्डु पोरुगैयाले, इन्दक् कलगम् उडैयवरालेयऩ्ऱो ऎऩ्ऱु अवर् तिरुवडि सम्बन्द⁴म् उळ्ळवर्गळ् ऒरुवरुम् कोयिलुक्कुळ् पुगुन्दु पॆरुमाळै सेविक्कविडवेण्डा ऎऩ्ऱु दिव्याञ्जै यिट्टुवैत्तार्गळ्; कूरत्ताऴ्वाऩ् दर्शऩत्तै निर्वहिक्कैक्काग क्रुमिगण्ड²ऩिडत्तिले पुक्कु अवऩाले तिरुनयऩङ्गळुक्कु उबद्रवम् वन्दु ,मीण्डु कोयिलुक्कु ऎऴुन्दरुळि अङ्गुऱ्ऱैच् चॆय्दियऱियामल् पॆरुमाळै सेविक्क ऎऴुन्दरुळिऩवळविले, ऒरुवऩ् आऴ्वाऩै उळ्ळे पुगुरादेयॆऩ्ऱु ऎऩ्ऱु तगैय , ऒरुवऩ् तगैयादे कोयिलुक्कुळ् पुगुरुमॆऩ्ऩ, अव्वळविल् आऴ्वाऩ् तिगैत्तुनिऩ्ऱु इङ्गुऱ्ऱै विशेषम् एदॆऩ्ऱु तिरुवासल्गाक्कुमवर्गळैक् केट्क , अवर्गळुम् ऎम्बॆरुमाऩार् तिरुवडिगळिल् सम्ब³न्द⁴म् उळ्ळवर्गळ् ऒरुवरैयुम् पॆरुमाळै सेविक्कविड वेण्डावॆऩ्ऱु आञ्जैयिट्टु तगैन्दु किडक्किऱदु ऎऩ्ऩ , आगिल् नीङ्गळ् ऎऩ्ऩै पुगुरच् चॊल्लुवाऩॆऩ्ऩॆऩ्ऩ,आऩालुम् नीर् ऎल्लारैयुम् पोलऩ्ऱिक्के नल्ल गुणङ्गळ् उडैयरागैयाले पुगुरच् चॊऩ्ऩोमॆऩ्ऩ आऴ्वाऩ् अत्तैक् केट्टु जलसन्द्³रऩैप्पोले नडुङ्गि सिविट्कॆऩ्ऱु नालडि मीण्डु, ऐयो आत्म गुणङ्गळुण्डाऩाल् ऎल्लार्क्कुम् आसार्य सम्ब³न्द⁴त्तुक्कु हेदुवाम् ऎऩ्ऱु शास्त्रम् सॊल्लिऱ्ऱु, ऎऩक्कुण्डाऩ आत्म कुणङ्गळ् ऎम्बॆरुमाऩार् तिरुवडिगळिल् सम्ब³न्द⁴त्तै अऱुत्तुक् कॊळ्ळुगैक्कु हेदुवाय् विट्टदो ऎऩ्ऱु व्यागुलप्पट्टु,तम्मै मिगवुम् नॊन्दु कॊण्डु ऎऩक्कु, पेऱ्ऱुक्कु ऎम्बॆरुमाऩार् तिरुवडिगळिल् सम्ब³न्द⁴मेयमैयुम्;इन्द सम्ब³न्द⁴म् ऒऴिन्द भगवत् सेवैयुम् वेण्डावॆऩ्ऱु तिरु माळिगैक्कु ऎऴुन्दरुळिऩार् ऎऩ्ऱु नम्मुडैय जीयर् अरुळिच्चॆय्दार्ऎऩ्ऱु अन्दिमोबायनिष्ठैयिले अरुळिच् चॆय्गैयालुम्; ऒरु कालत्तिले ऎम्बॆरुमाऩार्

तिरुवुळ्ळत्तिल् तम्मैच् चीऱियरुळिऩारॆऩ्ऱु आऴ्वाऩ् केट्टु, इव्वात्मा अवर्क्के शेषमाय् इरुन्ददागिल्, अवरुडैय विनियोग प्रगारम् कॊण्डु कार्यमॆऩ्ऩॆऩ्ऱु अरुळिच्चॆय्दार् ऎऩ्ऱु माणिक्कमालै, वार्त्तामालै, अन्दिमोबायनिष्टै मुदलाऩ रहस्यङ्गळिले अरुळिच् चॆय्गैयाले इव्विरण्डु व्रुत्तान्दत्तालुम्अनन्यार्हत्वम् वॆळिप्पडुगिऱदु। आगैयाल् श्री शब्दत्ताले कूरत्ताऴ्वाऩैच् चॊल्लि, अवरुक्कुप् पदि ऎऩ्गैयाले श्रिय: पदित्वम् सॊल्लिऱ्ऱु।

उगारत्तुक्कु अर्त्थम्: – अन्य शेषत्व निव्रुत्तियुम्, अनन्यार्ह शेषत्वमुम्। इव्विडत्तिल्अन्यशेषत्व निव्रुत्तियावदु- ईश्वरशेष निव्रुत्तियैच्चॊल्लुगिऱदु। अनन्यार्हशेषत्वमावदु: – ऎम्बॆरुमाऩार्क्के शेषमॆऩ्ऱु सॊल्लुगिऱदु। ईश्वरशेषत्वत्तै अन्यशेषम् ऎऩ्ऱु सॊल्लुगिऱबडि ऎङ्ङऩेयॆऩ्ऩिल्: – ऎम्बॆरुमाऩार् वडुगनम्बियै अऴैत्तुक् ‘वडुगा! अऴगियमणवाळप् पॆरुमाळ् उब⁴यनाय्च्चिमारुडऩे कूडच्चेर्त्तियिले सर्वाब⁴रणबूषिदराय् नम् मड²त्तु वासलिले ऎऴुन्दरुळुगिऱार्, वन्दु सेविक्क वॊण्णादो’ ऎऩ्ऱु अरुळिच्चॆय्य , ‘अडियेऩ् उङ्गळ् पॆरुमाळै सेविक्क वन्दाल्
ऎङ्गळ् पॆरुमाळ् पाल् पॊङ्गिप् पोगादो‘ऎऩ्ऱु विण्णप्पम् सॆय्गैयालुम् ; ‘नित्य शत्रुवायिऱेयिरुप्पदु’ ऎऩ्ऱु आसार्यसेवैक्कु भगवत्सेवै विरोदि⁴क्कुमॆऩ्ऱु श्रीवसनबू⁴षणत्तिले (४२४) अरुळिच्चॆय्गैयाले आसार्यसेवैक्कु भगवत्सेवै विरोदि⁴यागै सिद्द⁴म्।

इऩि मगारत्तुक्कु अर्त्थम्:- ‘मन ज्ञाने’ ऎऩ्गिऱ धातुविऩाले ‘मगारो जीव वासग:(?) ऎऩ्ऱु आत्मावैच् चॊल्लुगिऱदु। जात्येगवसनमागैयाले सगल आत्माक्कळैच् चॊल्लुगिऱदु। मगारम् सगलात्म वासगमाऩालुम् ‘मगारस्तु तयोर् दास:’ (पाञ्जरात्रम्) ऎऩ्ऱु ऎम्बॆरुमाऩार् तिरुवडिगळिले उण्डाऩ प्रावण्यम्दाऩे निरूबगमाग यदीन्द्³र प्रवणरॆऩ्ऱु तिरुनामत्तै उडैयवराऩ मणवाळ मामुऩियैच् चॊल्लुगैये मुख्यार्त्थमॆऩ्ऱु सम्ब्रदायज्ञराऩ नम्माऴ्वार्गळ् अरुळिच्चॆय्वर्गळ्। आग, प्रणवत्ताल् सगलात्माक्कळुम् ऎम्बॆरुमाऩार्क्के शेषमॆऩ्ऱु सॊल्लिऱ्ऱायिऱ्ऱु।

नमस्सुक्कु अर्त्थम्:- ‘म:’ ऎऩ्गैयाले ताऩ् स्वदन्द्रऩ् ऎऩ्गिऱदु। ‘न’-‘अऩ्ऱु’ ऎऩ्गैयाले स्वदन्द्रऩऩ्ऱु ऎऩ्गिऱदु। स्वादन्द्र्य निव्रुत्तियाऩ पोदे पारदन्द्र्यम् प्रगाशमागैयाले इङ्गु पारदन्द्र्य परागाष्टैयाऩ तदी³यबारदन्द्र्यमे सॊल्लुगिऱदु। इङ्गु तदी³यरावदु ‘त्वत्दासदा³स गणना सरमावदौ⁴ यस्तत्दासदैगरसदाविरदा ममास्तु’ (यदिराज विम्शदि -१६) ऎऩ्गिऱबडिये ऎम्बॆरुमाऩार् तिरुवडिगळिल् सम्बन्द⁴ सम्ब³न्दि⁴कळ् ऎवर्गळो अवर्गळुक्के परदन्द्रऩ् ऎऩ्गै।ईश्वर पारदन्द्र्यम् सर्वात्मसादारणम्।
रामाऩुजबारदन्द्र्यम् कदिबयसादारणम्। तदी³य पारदन्द्र्यम् असादा⁴रणम्। इव्वर्त्थम् ‘इडङ्गॊण्ड कीर्त्तिमऴिसैक्किऱैवऩ् इणैयडिप्पोदु ‘(१२),’तिक्कुऱ्ऱगीर्त्ति इरामाऩुसऩै ऎऩ् सॆय्विऩैयाम्’ (२६), ‘नल्लार् परवुमिरामाऩुसऩ्’ (८०) इत्यादि³गळिल् ऎम्बॆरुमाऩार् तिरुवडिगळुक्के शेषबू⁴तराऩार्क्कॊऴिय मऱ्ऱॊरुवर्क्कु अडिमै सॆय्यादिडङ्गॊण्ड ञाऩियर्क्के अडियेऩ् अऩ्बु सॆय्वदुवे ऎऩ्ऱु ऎम्बॆरुमाऩार् दासर्गळ्
ऎन्दक्कुऱ्ऱम्, ऎन्द जऩ्मम् , ऎन्द आसारमुण्डाऩवर्गळाऩालुम्
अन्दक् कुऱ्ऱम्, अन्द जन्मम्, अन्दवासारम् ताऩे नम्मै आट्कॊळ्ळुमॆऩ्ऱुम्,
ऎम्बॆरुमाऩार् तिरुनामम् नम्बिऩवर्गळै मऱवादवर्गळ् ऎवर्गळो अवर्गळुक्के
सर्वदे³श,सर्वगाल, सर्वावस्थैकळिलुम्, सगलविद⁴गैङ्गर्यङ्गळुम् , त्रिविद⁴गरणङ्गळालुम् सॆय्गिऱेऩ् ऎऩ्ऱुम् अमुदऩार् अरुळिच्चॆय्गैयालुम्,
‘वासा यदीन्द्³र मनसा वबुषा स युष्मत् पादा³रविन्दयुगळम् भजदाम् गुरूणाम्।
कूरादि⁴नाद²गुरुगेशमुगाद्यबुंसाम् पादा³नुसिन्दऩ परस् सददम् भवेयम्’ (यदिराज विम्शदि ३ )ऎऩ्ऱुम्, ‘त्वत्दास दास गणना सरमावदौ⁴ य: तद्दा³स तैगरसदाऽविरदा ममास्तु (यदिराज विम्शदि १६) ऎऩ्ऱुम् सॊल्लुगिऱबडिये मनोवाक्कायङ्गळाले उम्मुडैय तिरुवडिये भजित्तुक् कॊण्डिरुक्किऱ कूरत् ताऴ्वाऩ्, तिरुक्कुरुगैप्पिराऩ् पिळाऩ् मुदलाऩवर्गळुडैय

तिरुवडिगळै ऎप्पोदुम् ध्याऩम् पण्णुगिऱेऩ् ऎऩ्ऱुम्, उम्मुडैय दासानु दास गणऩैयिले सरमावदि⁴ दासर्गळ् ऎवरो, अवरुडैय दास्यनिष्ठैये ऎऩक्कु वेणुमॆऩ्ऱुम् मणवाळमामुऩिगळुम् ऎम्बॆरुमाऩारैये नोक्कि इप्पडि विण्णप्पम् सॆय्गैयालुम्, इन्द उब⁴यरिडत्तिलुम् तदीयबारदन्द्र्यम् काणप्पट्टदु।

इन्नमस्सिले अहङ्गारममगारनिव्रुत्तियुम्, निव्रुत्तमाऩ स्वरूबत्तिऩुडैय अत्यन्द पारदन्द्र्यमुम्, पारदन्द्र्य परागाष्टै याऩ तदी³य शेषत्वमुम् प्रदिबादि³त्तालुम् कीऴ् स्वरूबत्तै पिरदिबादि³क्कैयालुम्, मेल् पुरुषार्त्थम् प्रदिबादि³क्कप्पडुगैयालुम्, प्रदा⁴न प्रदिबाद्यम् उबायमागैयालुम्, स्वरूब प्राप्यानुरूबमाऩ उबायत्तैच् चॊल्लुगिऱदु। ‘स्वरूबत्तुक्कुम्, प्राप्यत्तुक्कुम् सेर्न्दिरुक्कवेणुमिऱे प्राबगम्’ (श्री व। पू। ४१०) ऎऩ्गिऱबडिये ऎम्बॆरुमाऩार्क्कु शेषमागैये स्वरूबमुम्, अवर् तिरुवडिगळिल् पण्णुम् कैङ्गर्यमे पुरुषार्त्थमुमागैयाले इवै इरण्डुक्कुम् सेर्न्द उबायम् ऎम्बॆरुमाऩार् तिरुवडिगळे ऎऩ्गै। ऎङ्ङऩेयॆऩ्ऩिल् “पेऱॊऩ्ऱुमऱ्ऱिल्लै निऩ्सरणऩ्ऱि अप्पेऱळित्तऱ्कु आऱॊऩ्ऱुमिल्लै मऱ्ऱच्चरणऩ्ऱि (इरा।नू ४५) ऎऩ्ऱु उबायोबेयङ्गळ् इरण्डुम् तेवरीर् तिरुवडिगळे ऎऩ्ऱु अमुदऩार् अरुळिच्चॆय्गैयाले, स्वरूबानुरूबमाऩ उबायम् ऎम्बॆरुमाऩार् तिरुवडिगळे ऎऩ्ऱुम् सॊल्लुगिऱदु।

इदुवुमऩ्ऱिक्के ‘स्वाबि⁴मानत्ताले ईश्वराबि⁴माऩत्तैक् कुलैत्तुक् कॊण्डविवऩुक्कु आसार्याबि⁴मान मॊऴियक् कदियिल्लै ऎऩ्ऱु पिळ्ळै पलगालुम् अरुळिच्चॆय्यक् केट्टिरुक्कैयायिरुक्कुम्” (श्री व पू २३७) ऎऩ्ऱु अरुळिच् चॆय्दबडिये अनादि कालत्तिल् निऩ्ऱुम्, ‘ऎऩक्कु’ ‘नाऩ्’ ऎऩ्गिऱ स्वाबि⁴मानत्ताले ईश्वराबि⁴मानत्तै अऱुत्तुक् कॊण्ड इवऩुक्कु ऎम्बॆरुमाऩार् अबि⁴मान मॊऴिय वेऱु गदियिल्लै ऎऩ्ऱु नम: पदा³र्त्थम्।

रामानुजबदत्तुक्कु अर्त्थम् –
रामानुजबदम् अगार विवरणमागैयाले परब्रह्मत्तैच् चॊल्लुगिऱदु। रामानुजबदत्तुक्कु परप्रह्मम् ऎऩ्ऱु सॊल्लुगिऱदु ऎङ्ङऩेयॆऩ्ऩिल्; ‘रामस्य अनुज: रामानुज:’ ऎऩ्ऱु नम्बि मूत्तबिराऩुक्कुत् तिरुत्तम्बियाऩ क्रुष्णऩुक्कु वासगम्;’वासुदे³वाय धीमहि’(तै।उब।२-२६) ऎऩ्ऱुम् ‘ब्रह्मण्यो देवगी पुत्रो ब्रह्मण्यो मदु⁴सूदन: ‘(अद²र्व) ऎऩ्ऱुम् ‘क्रुष्णम् धर्मम् सनादनम्’ (भा।आरण्य ८८-२५) ऎऩ्ऱुम्, ‘एष नारायण: श्रीमान् क्षीरार्णव निगेदन: नागबर्यङ्गमुत्स्रुज्य ह्यागदो मदु⁴राम्बुरीम्’ (हरिवम्शम् ११३-६२) ऎऩ्ऱुम्, ‘रामक्रुष्ण न्रुसिम्हास्तुपूर्णषाट्गुण्य मूर्त्तय:”(?) ऎऩ्ऱुम् सॊल्लुगिऱबडिये वासुदे³वऩे परप्रम्हमॆऩ्ऱुम्, देवगी पुत्रऩे परप्रह्ममॆऩ्ऱुम्, श्रीक्रुष्णऩे परप्रह्ममॆऩ्ऱुम्, श्री क्रुष्णऩे सनादन धर्ममॆऩ्ऱुम्, क्षीराब्दि⁴शायियाऩ श्रीमन्नारायणऩे मदुरैयिले तिरुववदरित्तरुळिऩारॆऩ्ऱुम्, रामक्रुष्णन्रुसिम्हावदारङ्गळ् पूर्णावदारङ्गळ् ऎऩ्ऱुम्, इप्पडिच् चॊल्लप्पट्ट श्रीक्रुष्णऩ् “परित्राणाय सादू⁴नाम् विनाशाय स दुष्क्रुदाम्। धर्मसंस्त्थापनार्त्थाय सम्ब⁴वामि युगे³ युगे³॥” ( कीदै ४-८) ऎऩ्ऱुम् “यदा³ यदा³हि धर्मस्य ग्लानिर् भवदि भारद । अभ्युत्थानाम् अद⁴र्मस्य तदा³त्मानम् स्रुजाम्यहम्॥ “(कीदै ४-७) ऎऩ्ऱुम् सॊल्लुगिऱबडिये तुष्टनिग्रह शिष्टबरिबालनत्तुक्काग युगयुगत्तुक्कुम् तिरुववदरित्त क्रुष्णावदारत्तिल् अऩ्ऱु अर्जुनऩॊरुत्तऩैयुमे शिष्यऩाक्किक् कॊण्डु अवऩॊरुत्तऩुक्कुमे सरमार्त्थत्तै प्रसादि³त्तु ‘नास्तिगाय न वक्तव्यम् ना भक्ताय कदा³सन न साशुश्रूषवे वाच्यम् न स माम् योऽभ्यसूयदे” (गीदै१८-६७) ऎऩ्ऱु नास्तिगरुक्कुम्, ऎऩ्ऩिडत्तिल् भक्ति पण्णादवर्गळुक्कुम्, गुरुवाऩ उऩक्कु शुश्रूषै पण्णादवर्गळुक्कुम्, ऎऩ्ऩिडत्तिल् असूयै पण्णुमवर्गळुक्कुम् सॊल्लवेण्डावॆऩ्ऱु अरुळिच्चॆय्द कुऱैगळ् ऎल्लाम् तीर्त्तुक्कॊळ्ळुगैक्काग अन्द रामानुजऩ् ताऩे इन्द रामानुजासार्यराय्त् तिरुववदरित्तु बहुप्रयासत्तिऩाले तिरुक्कोट्टियूर्नम्बि पक्कलिले पदिऩॆट्टु पर्यायमॆऴुन्दरुळि बहुबायत्ताले लबि⁴त्त सरमार्त्थत्तै भूरिदा³नमाग ऎल्लार्क्कुम् प्रसादि³क्कैयाले ऎम्बॆरुमाऩार् ताऩे श्रीमन्नारायणऩागै सिद्द⁴म्।

अङ्ङऩऩ्ऱिक्के रामानुज पदत्तिल् ‘रामा’ पदम् स्तिरी वासगमागैयाले अत्ताले सूडिक्कॊडुत्त नाय्च्चियारैच्चॊल्लि, ‘अनुज’पदत्ताले अवळुक्कुत् तम्बि सॊल्लवुमाम्। आऩाल् ऒरु वयिऱ्ऱिल् पिऱन्दवर्गळैयऩ्ऱो, तम्बि तमक्कै ऎऩ्ऱु सॊल्लुवदु। नाय्च्चियार् मुऩ्बे पॆरियाऴ्वार् तिरुनन्दवऩत्तिल् तिरुत्तुऴाय् अडियिले तिरुववदरित्तरुळिऩार्। अनेग कालत्तुक्कुप् पिऩ्बु आसूरि केशवप् पॆरुमाळुक्कुक् कुमारराय्, कान्दिमदियम्माळुडैय तिरुवयिऱ्ऱिले तिरुवदरित्त ऎम्बॆरुमाऩारैत् तम्बि ऎऩ्ऱु सॊल्लुगिऱदु ऎङ्ङऩेयॆऩ्ऩिल्: – तम्बि ऎऩ्गिऱदु स²न्दानुवर्त्तित्वम् सॊल्लुगिऱदु। स²न्दानुवर्त्तित्वमावदु – निऩैवऱिन्दु नडक्कै। आऩाल् नाय्च्चियार् निऩैवै ऎम्बॆरुमाऩार् अऱिन्ददु ऎङ्ङऩेयॆऩ्ऩिल्: – “नाऱुनऱुम्बॊऴिल् मालिरुञ्जोलैनम्बिक्कु नाऩ् नूऱु तडाविल्वॆण्णॆय् वाय्नेर्न्दु परावि वैत्तेऩ् नूऱुदडानिऱैन्द अक्कारवडिसिल् सॊऩ्ऩेऩ् एऱुदिरुवुडैयाऩ् इऩ्ऱुवन्दु इवै कॊळ्ळुम् कॊलो” ऎऩ्ऱुम्,

“इऩ्ऱुवन्दित्तऩैयुम् अमुदुसॆय्दिडप्पॆऱिल् नाऩ् ऒऩ्ऱुनूऱायिरमागक्कॊडुत्तु पिऩ्ऩुमाळुंसॆय्वऩ् तॆऩ्ऱल्मणम्गमऴुम् तिरुमालिरुञ्जोलैदऩ्ऩुळ् निऩ्ऱबिराऩ्, अडियेऩ् मऩत्तेवन्दु नेर्बडिले” ऎऩ्ऱुम् नाय्च्चियार् अऴगरुक्कु नूऱु तडावॆण्णैयुम्,नाऱुदडा अक्कार वडिसिलुम् अमुदु सॆय्यप् पण्णवेणुमॆऩ्ऱु निऩैवुबण्णि, ताम् अङ्गु पोगवेणुमॆऩ्ऱाल् प्रेम पारवश्यत्ताले काल्नडै तन्दु पोगक्कूडामल्, नीर् इङ्गु वन्दु अमुदु सॆय्दाल् इङ्गु वन्ददुक्कु कैक्कूलियाग ऒऩ्ऱु नूऱायिरमागक् कण्डरुळप्पण्णि पिऩ्ऩैयुम् अडिमै सॆय्गिऱेऩ्’ ऎऩ्ऱु अऴगरै नोक्कि विण्णप्पम् सॆय्दमात्तिरमॊऴिय, अवर् वन्ददुम् इल्लै, ताऩ् अमुदु सॆय्यप्पण्णवुम् इल्लै । आगैयाल् अवर् तिरुवुळ्ळम् अऱिन्दु ऎम्बॆरुमाऩार् तामे अऴगर् तिरुमलैक्कु ऎऴुन्दरुळि, नूऱु तडावॆण्णैयुम्, नूऱु तडाअक्कारवडिसिलुम् अमुदुसॆय्यप् पण्णुवित्तु, पिऩ्ऩैयुम् तिरुप्पणि, तिरुवाराद⁴नम् नडक्कक्कट्टळैयिट्टुत् तामुम् मङ्गळाशासऩम् पण्णि, पिऩ्ऩैयुम् सिल मङ्गळाशासनबररै अङ्गु मङ्गळाशासऩम् पण्णिक् कॊण्डिरुक्क अरुळिच्चॆय्दु ऎऴुन्दरुळुगैयाले नाय्च्चियार् निऩैवै ऎम्बॆरुमाऩार् अऱिन्ददु सिद्द⁴म्। आगैयालऩ्ऱो ऎम्बॆरुमाऩारै नाय्च्चियार् “वन्दारो नम् कोयिल् अण्णर्” ऎऩ्ऱरुळिच् चॆय्ददु।

अङ्ङऩऩ्ऱिक्के इळैय पॆरुमाळ् ताऩे इळैयाऴ्वार् ऎऩ्ऩवुमाम्। अदु ऎङ्ङऩेयॆऩ्ऩिल्; अऩ्ऱु इळैयबॆरुमाळ् सक्करवर्त्तित्तिरुमगऩुक्कु कैङ्गर्यम् पण्णिऩदॊऴिय, अवर्क्कु तिरुवाराद⁴नमान नम्बॆरुमाळुक्कुक् कैङ्गर्यम् सॆय्ददिल्लै।आगैयाले, नम्बॆरुमाळुक्कुक् कैङ्गर्यम् सॆय्गिऱदु सक्करवर्त्तित् तिरुमगऩुक्कु मिगवुम् तिरवुळ्ळमागैयाले, इळैयाऴ्वाराय्त् तिरुववदरित्तु, नम्बॆरुमाळुक्कु नित्योस्व, पक्षोत्सव, मासोत्सव, संवत्सरोत्सवङ्गळ्, तिरुप्पणि, तिरुवाराद⁴नङ्गळ्, अमुदुबडि, सात्तुबडि मुदलाऩ सगल विद⁴ कैङ्गर्यङ्गळुम् पण्णुवित्तु मङ्गळाशासनम् पण्णिक् कॊण्डु “अत्रैव श्रीरङ्गे³ सूग²मास्स्व” ऎऩ्ऱु स्वामि नियमिक्क अप्पडिये कोयिलैप् पिरियामल् ऎऴुन्दरुळियिरुक्कैयाले इळैयबॆरुमाळ् तामे इळैयाऴ्वार् ऎऩ्ऩलाम्।

———————————————————————

कुऱिप्पु: इङ्गु रामाऩुज पदत्तै वेऱ्ऱुमैत्तॊगै (तत्पुरुषसमासम्) आगक्कॊण्डु “रामाया: अनुज:” ऎऩ्ऱ व्युबत्तियैत् तिरुवुळ्ळम्बऱ्ऱियुळ्ळार् ग्रन्द²क्कारर्। अदऱ्कु स²न्दानुवर्त्तित्वम् ऎऩ्ऱ उबबत्तियैयुम् कूऱियुळ्ळार्। आऩाल् ‘पॆरुम्बूदूर् मामुऩिक्कुप् पिऩ्ऩाऩाळ् वाऴिये” ऎऩ्ऱु आण्डाळिऩ् वाऴित्तिरुनामत्तिल् कूऱप्पट्टिरुप्पदाल् इप्पदत्तै अऩ्मॊऴित्तॊगै (पहुव्रीहिसमासम्) आगक् कॊण्डु “रामा अऩुजा यस्य स:” (कोदै तङ्गै ऎवरुक्को, अवर्) ऎऩ्ऱु व्युबत्ति कूऱुवर् पॆरियोर्।

इदुवुमऩ्ऱिक्के, ‘अनुज’पदत्ताले स²न्दानुवर्त्तित्वम् सॊल्लुगैयाले
‘शेषो वा सैन्यनादो² वा श्रीबदिर् वेदि सात्त्विगै:। विदर्क्काय महा प्राज्ञै: यदिराजाय मङ्गळम्॥ (पाष्यगारमङ्गळम् २०) ऎऩ्ऱु पॆरियोर् मङ्गळाशासनम् पण्णुगिऱविडत्तिले इप्पडि अरुळिच् चॆय्गैयाले, नित्यगैङ्गर्यबरराऩ नित्यसूरिगळे उडैयवर् ऎऩ्ऱु सॊल्लवुमाम्।

“अडैयार्गमलत्तु अलर्मगळ्गेळ्वऩ् कैयाऴियॆऩ्ऩुम् पडैयोडु नान्दगमुम्, पडर्दण्डुम् ऒण्सार्ङ्गविल्लुम् पुडैयार् पुरिसङ्गमुम् इन्दप्पूदलम् काप्पदऱ्कॆऩ्ऱु इडैये इरामाऩुसमुऩियायिऩ इन्निलत्ते”(इरा। नू ३३) ऎऩ्ऱु तॊडङ्गि अमुदऩार् अरुळिच्चॆय्दबडिये पञ्जायुद⁴ङ्गळुम् इवरे ऎऩ्ऩवुमाम्।

“कावेरी विरजा सेयम् वैगुण्ड²म् रङ्गमन्दि³रम्। स वासुदे³वो रङ्गे³श: प्रत्यक्षम् परमम्बदम्॥ (ब्रह्माण्ड पुराणम्) ऎऩ्गिऱबडिये परमबदनाद²ऩाऩ
सर्वेश्वरऩे नम्बॆरुमाळागैयाले तिरुवनन्दाऴ्वाऩे ऎम्बॆरुमाऩागै सिद्द⁴म्। “अनन्द: प्रद²मम् रूबम् लक्ष्मणश्स तद: परम्। बलबद्रस् त्रुदीयस्तु कलौ कश्सित् भविष्यदि॥ (प्रह्माण्ड पुराणम्) ऎऩ्गिऱ श्लोगत्तिल् “सदुर्त्थ पादत्तिऱ्कु पॊरुळ् नामे” ऎऩ्ऱु ऎम्बॆरुमाऩार् तामे अरुळिच्चॆय्गैयालुम् तिरुवनन्दाऴ्वाऩ् ऎम्बॆरुमाऩागै सिद्द⁴म्। इव्वर्त्थ विषयमाग मऱ्ऱुम् वेण्डिय प्रमाणङ्गळ् अनेगङ्गळ् उण्डु। अवैयॆल्लाम् विस्तर भयत्ताले सॊल्लुगिऱिलोम्।

“नसेत् रामानुजेत्येषा सदुरा सदुराक्षरी। कामवस्थाम् प्रबद्यन्दे जन्दवो हन्द माद्रुश:(?) ऎऩ्ऱुआऴ्वाऩ् अरुळिच्चॆय्दबडिये रामानुज तिरुमन्द्रत्तुक्कु उण्डाऩ पूर्त्ति भगवन्-मन्द्रङ्गळुक्कु इल्लै। आऩाल् “इवै मूऩ्ऱिलुम् वैत्तुक् कॊण्डु पॆरिय तिरुमन्द्रम् प्रदा⁴नम्” (मुमुक्षुप्पडि १-११) ऎऩ्ऱु रहस्यत्रय विषयमाऩ मुमुक्षुप्पडियिले पिळ्ळै लोगच्चार्यरुम्, “नमन्द्रोष्टाक्षरात् पर:” ” भूत्वोर्ध्व बाहुरत्याद्य सत्य पूर्वम् ब्रवीमि व:। हे पुत्र शिष्या: श्रुणुद न मन्द्रोष्टाक्षरात् पर:॥” ऎऩ्ऩुमित्यादि³गळाले एग कण्ड²माग व्यास पराशरादि³गळाऩ रिषिगळुम् नारायण अष्टाक्षरी तऩ्ऩैये सर्व मन्द्रोत्क्रुष्टमाग प्रदिबादि³क्क, रामानुज मन्द्रत्तुक्कु उळ्ळ पूर्त्ति इल्लै ऎऩ्ऱु सॊल्लुगिऱदुक्कु पॊरुळ् ऎङ्ङऩेयॆऩ्ऩिल्, “ज्ञानी त्वात्मैव मे मदम् “(कीदै७-१८) ऎऩ्ऱु ऎम्बॆरुमाऩारै ईश्वरऩ् तऩ् ह्रुदयत्तिले वैत्तुक्कॊण्डिरुन्दाप्पोले नारायण
मन्द्रमुम् इन्द रामानुजमन्द्रत्तै तऩ् गर्प्भत्तुक्कुळेवैत्तुक् कॊण्डिरुन्द वदिशयत्ताले नारायण मन्द्रमे सर्वोत्क्रुष्टमॆऩ्ऱु सॊल्ललाम्। । आऩालुम् मोक्षैग हेदुवाऩ रामानुज मन्द्रत्तुक्कुळ्ळ पूर्त्ति बन्द⁴मोक्षङ्गळ् इरण्डुक्कुम् पॊदुवाऩ नारायणमन्द्रत्तुक्कु इल्लै। ऎम्बॆरुमाऩारुक्कु उण्डाऩ पूर्त्ति ईश्वरऩुक्किल्लै। आगैयाल् ईश्वरऩ्बूर्त्तियुम्,
पिराट्टिमार्बूर्त्तियुम्, नित्यसूरिगळ्, आऴ्वार्गळ्बूर्त्तियुम्, आसार्यर्गळुडैय सगलबूर्त्तिगळुम् ऎम्बॆरुमाऩार्क्के उण्डॆऩ्गै।

“आय” पदत्तुक्कु अर्त्थम्

अवऩ् तिरुवडिगळिल् कैङ्गर्यत्तै प्रार्त्थित्ते पॆऱ वेण्डुम्”(मुमुक्षु।२-६३)। ऎऩ्गिऱबडिये इप्पडिक् कैङ्गर्यत्तै यासित्ते पॆऱवेण्डुम्। ” परवानस्मि कागुत्स्त्थ त्वयि वर्षशदम् स्थिते । स्वयम् तु रुसिरे देशे क्रियदामिदि माम् वद॥ (रा।आग।१५-७) ऎऩ्गिऱबडिये नियमित्तबडिये सॆय्यवेणुमॆऩ्गै। “मन्द्रत्तिलुम्मन्द्रत्तुक्कुळ्ळीडाऩ वस्तुविलुम्
मन्द्रप्रदऩाऩ आसार्यऩ् पक्कलिलुम्ब्रेमम् कऩक्क उण्डाऩाल् कार्य करमावदु” (मुमुक्षु।१-४) ऎऩ्ऱुम् “मन्द्रे तद्दे³वदायाम् स तदा² मन्द्रप्रदे³ गुरौ त्रिषु भक्तिस्सदा³ कार्या सा हि प्रद²म साद⁴नम्”(?) ऎऩ्ऱुम् सॊल्लुगिऱबडिये इन्द मन्दिरत्तिलुम् मन्द्रप्रदिबाद्यराऩ

ऎम्बॆरुमाऩारिडत्तिलुम् मन्द्रम् प्रसादित्त आसार्यरिडत्तिलुम् प्रेमम् अदिशयेन उण्डाऩाल् कार्यगरमावदु ऎऩ्ऱिरुक्कैयाले इन्द मन्द्रप्रदऩाऩआसार्यरिडत्तिलेउत्तारगत्वपिरदिबत्तियुम्, मऱ्ऱैयवरिडत्तिले उबगारत्वप्रदिबत्तियुम् उण्डाय् “तीर्क्कदण्ड नमस्कार: प्रत्युत्तानमनन्दरम् शरीरमर्त्थम् प्राणञ्ज सत्गुरुभ्यो निवेदयेत्”(?)
ऎऩ्गिऱबडिये शरीरमर्त्थप्राणङ्गळ् आसार्यादी⁴नमाग वर्त्तिक्किऱवदि⁴कारिक्कु “कैयिलङ्गु नॆल्लिक्कऩि”(उब।र।६२) ऎऩ्ऱुम् “वैगुन्द मानगर् मऱ्ऱदु कैयदुवे “(तिरुवाय् ४-१०-११) ऎऩ्ऱुम्,
“ताऩे वैगुन्दम् तरुम्” (उब।र।६१) ऎऩ्ऱुम्, सॆल्लुगिऱबडिये प्राप्यम् करदलामलगमायिरुक्कुम्;सम्शयमिल्लै। आगैयाल् इन्द मन्द्रत्तै यदा²प्रदिबत्ति युक्तऩाय् अनुसन्दि⁴त्तुक्कॊण्डु विबरीदप्रव्रुत्ति निव्रुत्तऩाय् ईश्वरऩुक्कुम् पिराट्टिमार्क्कुम् नम्माऴ्वारुक्कुम् ऎम्बॆरुमाऩारुक्कुम्, मणवाळमामुऩिक्कुम् स्वासार्यऩुक्कुम् उण्डाऩ ऐक्यत्तैयनुसन्दि⁴त्तु, ईश्वरऩुडैय पर व्यूहादि³, पञ्जस्थलबूर्त्तिगळुम्, आऴ्वारुडैयबूर्त्तियुम्, मणवाळमामुऩिबूर्त्तियुम्, स्वासार्यबूर्त्तियुम्, ऎम्बॆरुमाऩार्क्केयुण्डागैयाले ऎम्बॆरुमाऩार्क्के सर्वविद⁴ कैङ्गर्यमुमम् पण्णवेण्डुम्। ऎम्बॆरुमाऩार्क्कुक् कैङ्गर्यम् पण्णुम् पोदु तिरुवडिक्कळुक्कु पण्ण वेण्डुगैयालुम्,शेषि पक्कल् शेषबूदऩ् इऴियुम् तुऱै तिरुवडिगळागैयालुम्
तिरुवडिगळ् स्थानमाऩ स्वासार्य पारदन्द्र्य परागाष्ठैयाऩ अनुष्ठाऩत्तिले
त्रुडा³द्यवसायबरऩाय्, निऱ्कैयऩ्ऱिक्के स्वरूबोबाय पुरुषार्त्थङ्गळ् वेऱॊऩ्ऱिल्लै ।
“तऩ् आरियऩुक्कुत् ताऩ् अडिमै सॆय्वदु अवऩ् इन्नाडु तऩ्ऩिल् इरुक्कुम्नाळ्, अन्नेर् अऱिन्दुम् अदिल् आसैयिऩ्ऱि आसारियऩै पिरिन्दिरुप्पार् आर् मऩमे पेसु “(उब।र।६४) ऎऩ्ऱुम् “आसीना वा शयाना वा तिष्ठन्दो यत्र कुत्र वा नमो नारायणायेदि मन्द्ररैग शरणावयम् “(नारदी³यम्) ऎऩ्ऱुम् सॊल्लुगिऱबडिये त्रिगरणङ्गळिऩालुम्
“अस्मत् गुरुप्यो नम:” ऎऩ्गिऱ मन्द्रम् तऩ्ऩैये कालक्षेबम् पण्णुगिऱ अदि⁴कारिगळ् जीवऩ्मुक्तर् ऎऩ्ऱु अस्मदा³सार्योक्तम्। इन्द मन्द्रम् त्याग मण्डबमाऩ पॆरुमाळ् कोयिल्
तिरुवनन्दसरस्सिऩ् करैयिले अनदि⁴कारिगळुक्कु सॊल्लवेण्डावॆऩ्ऱु आणैयिट्टुत् तम् तिरुवडिगळै तॊडुवित्तुक् कॊण्डु
ऎम्बॆरुमाऩार् आऴ्वाऩुक्कु प्रसादि³क्क, अवरुम् अदु तऩ्ऩैये धारगमाग विश्वसित्तु निर्प्भरराय् तम्मै विश्वसित्तिरुक्किऱवर्गळुक्कुम् इन्द मन्द्रम् तऩ्ऩैये प्रसादि³त्तरुळुवर्।

तिरुमन्द्रप्रगरणम्मुऱ्ऱिऱ्ऱु।

ऎम्बॆरुमाऩार् तिरुवडिगळे शरणम्।

द्वयप्रगरणम्

द्वयम् इरण्डु वाक्यमाय्, आऱु पदमाय्, पत्तु अर्त्थमाय्, इरुबत्तञ्जु तिरुवक्षरमाय्इरुक्कुम्। अदिल्पूर्व वाक्यम् पदिऩैञ्जु तिरुवक्षरमाय्, उत्तर वाक्यम् पत्तुत्तिरुवक्षरमाय् इरुक्कुम्। ऎङ्ङऩेयॆऩ्ऩिल्: – श्रीमद् रामानुज सरणौ शरणम् प्रबद्ये ऎऩ्ऱुम्, श्रीमदे रामानुजाय नम: ऎऩ्ऱुम् इरण्डु वाक्यमाय्, श्रीमत् रामानुज सरणौ ऎऩ्ऱुम्, शरणम् ऎऩ्ऱुम् प्रबद्ये ऎऩ्ऱुम्, श्रीमदे ऎऩ्ऱुम्, रामानुजाय ऎऩ्ऱुम्, नम:ऎऩ्ऱुम् आऱु पदमाय्, “श्री”ऎऩ्ऱुम्, “मत्”ऎऩ्ऱुम् “रामानुज”ऎऩ्ऱुम्, सरणौऎऩ्ऱुम्, शरणम् ऎऩ्ऱुम्,
प्रबद्येऎऩ्ऱुम्, श्रीमदे ऎऩ्ऱुम्, रामानुज ऎऩ्ऱुम्, आय ऎऩ्ऱुम्
नम: ऎऩ्ऱुम् पत्तु अर्त्तमाय् इरुक्कुम्।

इदिल् प्रद²मबदमाऩ ‘श्रीमत्’ ऎऩ्गिऱविडत्तिल्श्रीशब्दम् सम्बद् वासगमागैयाले उब⁴यविबू⁴त्यैश्वर्यत्तैयुम्सॊल्लुगिऱदु। अङ्ङऩऩ्ऱिक्के श्रीवैष्णव श्रीयैच् चॊल्लुगिऱदु ऎऩ्ऩवुमाम्। कैङ्गर्यलक्ष्मियैच् चॊल्लुगिऱदु ऎऩ्ऩवुमाम्। इवै इत्तऩैयुम् सॊऩ्ऩालुम् द्वयत्तुक्कु प्रद²माक्षर वाच्यर्, श्री वत्साङ्गा³सार्यर् ऎऩ्ऱु नञ्जीयर् अरुळिच् चॆय्गैयाले श्रीशब्दत्ताले कूरत्ताऴ्वाऩैच् चॊल्लुगैये मुक्यार्त्थमागक्कडवदु।

‘नित्ययोगे³ मदुप्’ ऎऩ्गिऱबडिये इन्द मदुप्पाले नित्ययोगत्तैच् चॊल्लुगिऱदु। नित्ययोगमावदु- पिरिन्दिराद इरुप्पु। आऴ्वाऩ् ऎम्बॆरुमाऩारै पिरिन्दिरुक्कविल्लैयोऎऩ्ऩिल् इल्लै। अदु ऎङ्ङऩेयॆऩ्ऩिल्: –
“अर्जुन: केशवस्यात्मा, क्रुष्णस्यात्मा किरीडिण;” (?) ऎऩ्गिऱबडिये आऴ्वाऩ् तिरुवुळ्ळत्तिल् ऎम्बॆरुमाऩारुम्, ऎम्बॆरुमाऩार् तिरुवुळ्ळत्तिल् आऴ्वाऩुम् पिरियामल् इरुक्कैयालुम्; अङ्ङऩऩ्ऱिक्के आऴ्वाऩ् ऎम्बॆरुमाऩारुक्कु यञ्ञोबवीद स्थानम्ऎऩ्बदु प्रसित्धमागैयाले पिराट्टि ईश्वरऩ् तिरुमार्बै विडामल् इरुक्कुमाप्पोले आऴ्वाऩुम् ऎम्बॆरुमाऩार् तिरुमार्वै विडामल् इरुप्पर्।

इन्द गुणङ्गळ् इवरिडत्तिल् उण्डागैक्कु अडैयाळम् ऎङ्ङऩेयॆऩ्ऩिल्: – इन्दगु³णङ्गळ् इल्लाविडिल् सेदनर् आश्रयिक्कवुम्, अवर्गळै रक्षिक्कवुम् कूडामैयाले रक्षण ध्यान संस्पर्श्ङ्गळाले अव्ववर्गळै रक्षित्तविडङ्गळिले काणलाम्।

‘सरण’ पदत्ताले तिरुवडिगळैच् चॊल्लुगिऱदु। तिरुवडिगळैच् चॊल्लवे दिव्यमङ्गळविग्रहत्तैच् चॊल्लुगै मऱुत्तुम् ‘सरण’ पदत्ताले मणवाळमामुऩियैच् चॊल्लुगैये मुख्यार्त्थम् ऎऩ्ऱु सम्ब्रदा³याज्ञराऩ नम्मासार्यर्गळ् अरुळिच्चॆय्वर्गळ्। मणवाळमामुऩियैच् चॊल्लवे स्वावसार्य पर्यन्दम् विवक्षिदम्।

‘ शरण’ पदत्ताले उबायत्तैच् चॊल्लुगिऱदु। ‘रामानुज सरणौ शरणम्’ ऎऩ्गैयाले ईश्वरऩुम् उबायमुबायमऩ्ऱॆऩ्गै।

‘प्रबद्ये’ पदत्ताले पऱ्ऱुगिऱेऩ् ऎऩ्ऱु सॊल्लुगिऱदु। “सक्रुदे³व”(रामसरमश्लोगम्) ऎऩ्ऱु प्रबत्तियॊरुक्कालेयायिरुक्क ‘पऱ्ऱुगिऱेऩ्’ ऎऩ्गिऱ वर्त्तमानर्त्थत्ताले मऱ्ऱॊऩ्ऱु उबायमॆऩ्गिऱ बुद्दि⁴ पुगुरामल् नित्यमुम् इदुवे कालक्षेबमाग अनुसन्दि⁴क्कवेणुमॆऩ्ऱु सॊल्लुगिऱदु।

इन्द पूर्ववाक्यत्तिल् प्रदिबादि³त्त उबायवरणम् उबेयार्त्थमागैयाले उत्तरवाक्यत्तिल् प्राप्यत्तैच् चॊल्लुगिऱदु। प्राप्यमॆऩ्ऱालुम् उबयम् ऎऩ्ऱालुम् पर्यायम्।

‘श्रीमदे’ ऎऩ्गिऱ पदत्ताले मिदु²नमे प्राप्यमॆऩ्ऱु सॊल्लुगिऱदु। मिदु²नमावदु – मेल्
ऎम्बॆरुमाऩारैयुम्, अवरुक्कु सा²या परदन्द्रराऩ कूरेशादि³गळैयुम् कूट्टिक्कॊळ्गिऱदु।

‘रामानुज’पदत्ताले शेषित्वत्तैच् चॊल्गिऱदु। अदु ऎङ्ङऩेयॆऩ्ऩिल्: – मेल् सदुर्त्थियिल् शेषबू⁴तऩ् पण्णुगिऱ व्रुत्तियैच् चॊल्लुगिऱदागैयाले शेषव्रुत्तियै कॊण्डरुळुगिऱवऩ् शेषियागैयाले शेषित्वत्तिले तात्पर्यम्। भर्त्तावुक्कु उबसारम् सॆय्गिऱदु भार्यैक्कु स्वरूबमुम् सुग²रूबमुमाप्पोले तऩक्कु शेषियाऩवऩुक्कु दास्यम् सॆय्गिऱदु शेषबू⁴तऩुक्कु स्वरूबमुम् सुग²करूबमुमागयाले सेदनऩुक्कु सरम शेषि ऎम्बॆरुमाऩारॆऩ्गै।

‘आय’ ऎऩ्गिऱ सदुर्त्तियाले कैङ्गर्यप्रार्त्तऩैयैच् चॊल्लुगिऱदु। कैङ्गर्यम् ताऩ् -मानस -वासिग -कायिग -रूबत्ताले मूऩ्ऱुविद⁴माय् इदुदाऩ् ऒऩ्ऱुक्कॊऩ्ऱु नानाविद⁴माय् इरुक्कैयाले, सर्वदेश सर्वगाल सर्वावस्थैकळिलुम् सर्वविद⁴ कैङ्गर्यङ्गळुम् नित्यमॆऩ्ऱु सॊल्लुगिऱदु।

‘नम’ऎऩ्गिऱ पदत्ताले कैङ्गर्य-विरोदि⁴निव्रुत्तियैच्चॊल्लुगिऱदु।
अदावदु कैङ्गर्यम् तऩक्कु इष्टमागप् पण्णुगै नरगत्तोडॊक्कुम्। तऩक्कुम् अवऩुक्कुम् इष्टमागप्पण्णुगै स्वर्गत्तोडॊक्कुम्। अवऩुक्के इष्टमाम्बडि पण्णुगै मोषत्तोडॊक्कुम् ऎऩ्ऱु श्रीवार्त्तामालैयिले अरुळिच्चॆय्दबडिये “उऩक्के नाम् आट्चॆय्वोम्” ऎऩ्ऩुम्बडिये अवऩुक्के इष्टमाम्बडि पण्णवेणुमॆऩ्गै।

‘ऎम्बॆरुमाऩार् तिरुवडिगळे शरणम्’ ऎऩ्ऱु नम् पूर्वाच्चार्यर्गळ् अरुळिच्चॆय्गैयाले पूर्ववाक्यत्तिल्ऎम्बॆरुमाऩार् तिरुवडिगळे उबायमॆऩ्ऱु सॊल्लुगिऱदु।
उत्तर वाक्कियत्तिल् मोक्षमुम्अवर् तिरुवडिगळिल् पण्णुम् कैङ्गर्यमेऎऩ्ऱु सॊल्लुगिऱदु। द्वयत्तिल् उबायोबेयङ्गळ् इरण्डुम् तिरुवडिगळे ऎऩ्ऱु सॊल्लुगै ‘सरणौ’ ऎऩ्गिऱ द्विवसनत्तुक्कु तात्पर्यम् ऎऩ्ऱु सम्ब्रदा³यज्ञराऩ नम्बूर्वासार्यर्गळ् अरुळिच्चॆय्वर्गळ्।

इन्द द्वयम् मिदिला सालग्रामत्तिले ऎम्बॆरुमाऩार् वडुगनम्बिक्कु प्रसादि³क्क, अवरुम् अन्द मन्द्र – प्रदिबाद्यमाऩ तिरुवडिगळै मेलुळ्ळवर्गळुम् सेवित्तु कैङ्गर्यम् पण्णि उज्जीविक्कुम्बडियाग तिरुवडिगळै प्रसादि³क्क वेणुमॆऩ्ऱु विण्णप्पंसॆय्य,
अप्पडिये श्रीबाददीर्त्थमुम् तिरुवडिगळैयुम् प्रसादि³त्तरुळिऩार् ऎऩ्ऱु प्रसित्धम् । इदुक्कु प्रमाणम् एदॆऩ्ऩिल् इप्पोदुम् सालग्रामत्तिल् एऱियरुळप्पण्णियिरुक्किऱ
तिरुवडिगळुम्, श्री पाददीर्त्थमिरुक्किऱ किणऱुम् काणलाम्। इदु अऱिन्दु ऎम्बॆरुमाऩार् तिरुवडिगळ् स्वासार्यरा कैयाले स्वासार्य पारदन्द्र्य परागाष्ठदैयुडैयरायिरुक्कैये
ऎम्बॆरुमाऩार्क्कु मिगवुम् तिरुवुळ्ळमायागैयाले इन्द अनुष्ठाऩत्तिल् निऱ्कैये द्वयत्तुक्कुत् तात्पर्यम्।

द्वयप्रगरणम् मुऱ्ऱिऱ्ऱु।

ऎम्बॆरुमाऩार् तिरुवडिगळे शरणम्।

श्रीमदेरामानुजाय नम:

सरमश्लोगप्रगरणम्

सरमश्लोगम् इरण्डु अर्त्थमाय् पदिऩॊऱु पदमाय् मुप्पत्तिरण्डु तिरु वक्षरमाय् इरुक्कुम्। अदु ऎङ्ङऩे यॆऩ्ऩिल्: – ‘सर्व कर्माणि सन्द्यज्य रामाऩुज इदि स्मर’ऎऩ्ऱुम् विबू⁴तिम् सर्व भूतेभ्यो ददा³म् एदत् व्रदम् मम‘ऎऩ्ऱुम् इरण्डु अर्द्द⁴माय् सर्व कर्माणि ऎऩ्ऱुम्, सन्द्यज्य ऎऩ्ऱुम्, रामाऩुज ऎऩ्ऱुम् इदि ऎऩ्ऱुम् स्मर ऎऩ्ऱुम् विबू⁴तिम् ऎऩ्ऱुम् सर्व भूतेभ्य: ऎऩ्ऱुम्, ददा³मि ऎऩ्ऱुम्, एदत् ऎऩ्ऱुम् व्रदम् ऎऩ्ऱुम्, ममऎऩ्ऱुम् पदिऩॊरु पदमाय् इरुक्कुम्। इदिल् पूर्वार्द्द⁴त्ताले अदि⁴कारि क्रुत्यत्तैयुम्, उत्तरार्द्द⁴त्ताले उबायक्रुत्यत्तैयुम् सॊल्लुगिऱदु।

‘सर्व कर्माणि’ ऎऩ्गिऱ पदत्ताल् कर्म -ञाऩ- भक्ति- प्रबत्ति इवैगळैच् चॊल्लुगिऱदु। प्रबत्तियैयुम् कर्ममॆऩ्ऱु सॊल्ललामो ऎऩ्ऩिल् सॆय्यप्पडुगिऱदॆल्लाम् कर्मम् ऎऩ्ऱु सॊल्लप्पडुगिऱदागैयाले, प्रबत्तियैयुम् अप्पडिच् चॊल्ललाम्।
‘सन्द्यज्य’ ऎऩ्गिऱ पदत्ताले रुसि वासऩैगळोडुम् विडवेणुमॆऩ्ऱु
सॊल्लुगिऱदु। ‘कलङ्गि उबाय बुध्या पण्णुम् प्रबत्तियुम् पादगत्तोडु ऒक्कुम्’ ऎऩ्ऱुम्, नॆडुनाळ् अन्यबरैयाय् पोन्द भार्यै लज्जा भयङ्गळ् इऩ्ऱिक्के भर्त्रु सगाशत्तिले निऩ्ऱु ‘ऎऩ्ऩै अङ्गीगरिक्कवेणुम्’ ऎऩ्ऱु अबेषिक्कुमाबोले इरुप्पदॊऩ्ऱिऱे इवऩ् पण्णुम् प्रबत्ति” ऎऩ्ऱुम्
इवऩ् अवऩैबॆऱ निऩैक्कुम् पोदु प्रबत्तियुम् उबायमऩ्ऱु ऎऩ्ऱुम् श्रीवसऩभूषण रहस्यत्तिल् अरुळिच्चॆय्गैयालुम्, कर्म- ञाऩ पक्ति – प्रबत्तिगळ् नालुम् मोक्षो पायङ्गळ् ऎऩ्ऱु शास्त्रङ्गळिले प्रदिबादिक्कैयालुम्,मोक्षोबायङ्गळै विडच्चॊल्लुगिऱविडत्तिल् प्रबत्तियुम् ताऩ् स्वदन्दिरऩैप् पऱ्ऱुगिऱदागैयाले त्याज्यम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु।
‘सूलब⁴म् स्वगु³रुम् त्यक्त्वा तुर्लब⁴म् उबासदे । लब्द⁴म् त्यक्त्वा धऩम् मूडो⁴ गुप्तमन्वेषदि षीदौ॥ ऎऩ्ऱुम् “सषूर् गम्यम् गुरुम् त्यक्त्वा शास्त्र गम्यन्दु यस्स्मरेत्॥ करस्थमुदगम् त्यक्त्वा घ नस्थमबि वाञ्जदि ” ऎऩ्ऱुम् सॊल्लुगिऱबडिये प्रत्यक्षसाषात्कारमाऩ आसार्यऩैविट्टु ज्ञाऩसाषात्कारमाऩ ईश्वरऩैप्

पऱ्ऱुगै,अज्ञऩाय्, अशक्तऩाय्, अप्राप्तऩाऩ सेदनऩुक्कुक् कूडामैयालुम्, इवै ऒऩ्ऱुक्कुम् शक्तऩऩ्ऱिक्के इरुप्पाऩ् ऒरुवऩैक् कुऱित्तुइवऩुडैय इऴवैयुम्, इवऩैप्पॆऱ्ऱाल् ईश्वरऩुक्कुण्डाऩ प्रीदियैयुम् अनुसन्दि⁴त्तु, स्तनन्द्⁴य प्रजैक्कु व्यादि⁴युण्डाऩाल् अदु तऩ् कुऱैयाग निऩैत्तु,ताऩ् ऒळषद⁴ सेवै पण्णुम् मादावैप् पोले,इवऩुक्कागत् ताऩ् उबायानुष्टानम् पण्णि रषिक्कवल्ल परमदयाळुवाऩ महाबा⁴गवदऩ् अबि⁴मानत्तिले ऒदुङ्गि “वल्ल परिसु वरुविप्परेल् अदु काण्डुम्”(नाऩ्।तिरु।११-१०) ऎऩ्ऱु सॊल्लुगिऱबडिये सगल प्रव्रुत्ति निव्रुत्तिगळुम् अवऩिट्टवऴक्काक्कुगै ऎऩ्ऱुम् अर्त्थ पञ्जगत्तिले अरुळिच्चॆय्गैयालेयुम् आसार्याबि⁴मान निष्ठऩुक्कु प्रबत्तियुम् त्याज्यम्ऎऩ्ऱदायिऱ्ऱु।

‘ रामानुज इदि स्मर’ ऎऩ्गिऱ पदत्ताले ‘पिदरम् मादरम् दाराऩ् पुत्राऩ् बन्दू⁴न् सगीन् गुरून् । रत्नानि धनदान्यानि क्षेत्राणि स ग्रुहाणि स सर्व धर्माम्श सन्द्यज्य सर्वगामाम्श्स साक्षरान् । लोगविक्रान्द सरणौ शरणम् तेऽव्रजम् विबो⁴ ॥ ऎऩ्ऱु पित्रु मित्र कळत्र पशु ग्रुह क्षेत्र रत्न धन तान्यादिगळै विट्टु लोग विक्रान्द सरणद्वय समाश्रयणम् पण्णि “त्वमेद मादा स पिदा त्वमेव त्वमेव पन्दु⁴श्स गुरुस् त्वमेव। त्वमेव विद्या द्रविणम् त्वमेव त्वमेव सर्वम् मम तेव तेव ॥ ” ऎऩ्ऱुम् सेदनर् द्रुड अध्यवसायम् पण्णमाट्टार्गळागैयाले, इवर्गळुक्कागत्तामे पित्रुमात्तिरादि³गळागिऱ सगलविद⁴ बन्दु⁴वुम् नीये ऎऩ्ऱु विण्णप्पम् सॆय्दुम्, “मनोवाक्कायै: अनादि³गाल प्रविरुत्त अनन्द अक्रुत्यगरण क्रुत्यागरण भगवदबसार भाकवदाबसार असह्यबसार नानाविदा⁴नन्दाबसारान् आरब्द⁴गार्यान्, अनारब्द⁴गार्यान् ,क्रुदान् क्रियमाणान् करिष्यमाणाम्श्स सर्वान् अशेषद: क्षमस्व ॥ ” ऎऩ्ऱु मनोवाक्कायादि³गळाले वरुगिऱ अक्रुत्यगरणादि³ सर्वाबराद⁴ङ्गळुम् क्षमिक्कवेण्डुम् ऎऩ्ऱु प्रबत्ति पण्णिऩ वात्सल्य स्वामित्व सौशील्य सौलभ्य ज्ञान शक्तिगळुण्डायिरुक्किऱवॆऩ्ऩै, रामानुज ऎऩ्ऱु स्मरिक्कवे अमैयुम् ऎऩ्ऱु यरुळिच्चॆय्गिऱार्। आऩाल् स्मरणमात्रमे अमैयुमो
‘सिन्दैयालुम् सॊल्लालुम् सॆय्गैयिऩालुम् (तिरुवाय्।६-५-११) वेण्डावोवॆऩ्ऩिल्, त्रिगरणङ्गळिऩालेयुम् वैत्तुक्कॊण्डु मन: करणम् प्रदा⁴नमागैयालुम् मऱ्ऱ इरण्डुम् इदुक्के शेषमागैयालुम्, ज्ञानान् मोषमागैयालुम्, मुऩ् प्रबत्तिक्कु विडच् चॊऩ्ऩवै ऒऩ्ऱुम् विडवेण्डा ‘रामानुज’ ऎऩ्ऱु मऩस्सिले निऩैवु ण्डागवे अमैयुम् ऎऩ्ऱबडि।

‘विबू⁴तिम्’ ऎऩ्गिऱ पदत्ताले नित्य विबू⁴तियैच् चॊल्लुगिऱदु। ‘सर्व भूतेभ्य:’ ऎऩ्गिऱ पदत्ताले ऎल्लार्क्कुम् ऎऩ्ऱुम् सॊल्लप्पडुगिऱदु। ददा³मि ऎऩ्गिऱ पदत्ताले प्रसादि³क्किऱोम् ऎऩ्ऱु सॊल्लुगिऱदु। आऩाल् पूर्वार्द्द⁴त्तिल् ‘स्मर’ ऎऩ्ऱ मध्यमऩाले ऒरुत्तऩैच् चॊल्लि, इङ्गु ‘सर्व भूतेब्यो ददा³मि’ ऎऩ्ऱु ऎल्लार्क्कुम् नित्यविबू⁴तियैयुम् प्रसादि³क्कुम् ऎऩ्ऱु अरुळिच्चॆय्ददु यॆङ्ङऩेयॆऩ्ऩिल्: – विबी⁴षणाऴ्वाऩ्ऒरुत्तरुमेयिऱे प्रबत्ति पण्णिऱ्ऱु। कूडवन्द नाल्वरुम् प्रबत्ति पण्णामलरुक्कच्चॆय्देयुम्, अङ्गी³गारम् ऐवर्क्कुम् सममाऩाप्पोलेयुम्, लोगत्तिल् ऒरुवऩ् राजसेवै पण्णि, कॊण्डुवन्द पदा³र्त्थम् अन्द राजावै अऱियाद राजावै अऱियाद पुत्र मित्र कळत्रादि³गळ् अनुब⁴वित्ताप्पोलेयुम्
ऎम्बॆरुमाऩार् सम्ब³न्द⁴म् ऒरुवऩुक्कुण्डाऩाल् अवऩ् सम्ब³न्द⁴ सम्ब³न्दि⁴कळुक्कुम् परमबदम् सिद्द⁴मॆऩ्ऱु तात्पर्यम्।

“एदत् व्रदम् मम” ऎऩ्गिऱ पदङ्गळाले इदु नम्मुडैय व्रदम् ऎऩ्ऱ पडि। “सत्यवाक्यो द्रुडव्रद:” (रा।पा।१-२) ऎऩ्ऱुम्, “प्रियवादी स भूतानाम् सत्यवादी³ स राग⁴व:” (रा।अ।२-३२) ऎऩ्ऱुम् “रामो द्विर्नाबि⁴ भाषदे” (रा। अ) ऎऩ्ऱुम् सक्करवर्त्तित् तिरुमगऩारुडैय वाक्यम् सत्यमाऩाप्पोल्, इव्विडत्तिल् “एदद् व्रदम् मम” ऎऩ्ऱु अरुळिच्चॆय्द ऎम्बॆरुमाऩार् वाक्यमुम् सत्यमागैयाले ऎम्बॆरुमाऩारुम् सेदनरै रक्षिक्किऱदु सेदनऩुक्कागवऩ्ऱु, रक्षिक्किऱदे तमक्कु व्रदमागैयाले, तम्मुडैय व्रदम् सिद्दि⁴क्कैक्काग रक्षिक्किऱोम् ऎऩ्ऱु अरुळिच्चॆय्गिऱार्। “अऩ्ऱु सरासरङ्गळै वैगुन्दत्तेऱ्ऱि (पॆरु। तिरु ।१०-१०) ऎऩ्ऱु तिरुवयोध्यैयिल् स्थावर जङ्गमादि³गळै वैगुन्दत्तेऱ्ऱिऩ सक्रवर्त्तित्तिरुमगऩारैबोले, अवर् तिरुवुळ्ळक्करुत्तै अऱिन्दरुळिऩ रामाऩुजासार्यरुम्, ‘नम्मुडैय अबि⁴मानान्दर्बू⁴तरैयुम् नामे रक्षिक्किऱोम् नीङ्गळ् निर्ब⁴रराय् इरुङ्गोळ्’ ऎऩ्ऱु अरुळिच्चॆय्दरुळिऩार्।

इव्वर्त्थम् ज्ञाऩ मण्डबमाऩ तिरुनारायणबुरत्तिल् रात्रिगालत्तिले मुदलियाण्डाऩ्, ऎम्बार्, तिरुनारायणबुरत्तरैयर्, मारुदियाण्डाऩ्, उक्कलम्माळ् इवर्गळ् ऐवर्क्कुम् ‘इदु ऒरुत्तर्क्कुम् वॆळियिड वेण्डाम् इदिल् प्रबत्ति पिऱक्किऱदु तुर्लब⁴माय् इरुक्कुम्’ ऎऩ्ऱु अरुळिच्चॆय्दु नाम् सर्वोत्तारगर्, नम्मैप् पऱ्ऱि निर्ब⁴रराय् इरुन्दाल् ऒरु कुऱैगळुम् इल्लामल् ईडेऱलाम् ऎऩ्ऱु अरुळिच्चॆय्दार्। अऩ्ऱु श्री क्रुष्णऩ् “माम् “ऎऩ्ऱु तऩ्ऩुडैय विग्रहत्तै अर्जुनऩुक्कु काट्टिऩाप्पोलेयुम्, इन्द ऐवर्क्कुमे इङ्गु तॊट्टुक्काट्टिऩबडियाले, महामदिगळाऩ इवर्गळ् कण्डु इऩि नमक्कु ऎम्बॆरुमाऩार् तिरुवडिगळे शरणम् ऎऩ्ऱु विश्वसित्तु निर्प्भरराय् इरुक्कैयाले नमक्कुम् इदुवे तञ्जम्। इव्वर्त्थम् परम रहस्यमॆऩ्ऱु अस्मदा³सार्योक्तम्।

इन्द रहस्यत्रयमुम् अस्म दादि³गळळवुम् वन्दु इऱङ्गिऩबडि यॆङ्ङऩेयॆऩ्ऩिल्:- पॆरियदिरुमलैनम्बि ऎम्बारै ऎम्बॆरुमाऩार्क्कु दाराबूर्वगमाग समर्प्पित्त पिऩ्बु, ऎम्बार् तिरुमलैनम्बियैप् पिरिन्दिरुक्क माट्टामल् तिरुम्बि, तिरुमलै नम्बि सन्निदि⁴क्कु ऎऴुन्दरुळिऩार्; अवरुम् “विऱ्ऱ पसुवुक्कु पुल्लिडुवारुण्डो” ऎऩ्ऱु मुग²म् काट्टामल् इरुक्किऱबडियैक् कण्डु, इऩि नमक्कु ऎम्बॆरुमाऩार् तिरुवडिगळे तञ्जम् ऎऩ्ऱु मीळऎऴुन्दरुळि, तिरुमुऩ्बे निऩ्ऱु इऩि नाऩ् नम्बियै अऱियेऩ्; तेवरीर् तिरुवडिगळे कदि³यॆऩ्ऱु ऎम्बॆरुमाऩार्क्कु विण्णप्पम् सॆय्यक् केट्टरुळि ऎम्बॆरुमाऩारुम् इवरुडैय अध्यवसायत्तुक्कु सन्दोषित्तु इन्द मन्द्रद्वयमुम् ऎम्बॆरुमाऩार् ऎम्बारुक्कु प्रसादि³त्तरुळिऩार्। सरमश्लोगमरुळिच्चॆय्द क्रमम् कीऴ् उक्तमाऩबडियिऩाले इङ्गु सॊल्लुगिऱिलोम्। इन्द रहस्यत्रयम् ऎम्बॆरुमाऩार् ऎम्बार्क्कु अरुळिच्चॆय्य, अवर् पट्टरुक्कु, अवर् नञ्जीयरुक्कु, अवर् नम्बिळ्ळैक्कु, अवर् वडक्कुत्तिरुवीदि पिळ्ळैक्कु, अवर् पिळ्ळैलोगच्चार्यरुक्कु, अवर् कूरगुलोत्तमदासरुक्कु, अवर् तिरुवाय्मॊऴिप्पिळ्ळैक्कु, अवर् मणवाळमामुऩिक्कु, अवर् वाऩमामलै जीयर्, कोयिल् कन्दाडैयण्णऩ्, परवस्तुबट्टर्बिराऩ्जीयर्, अप्पिळ्ळै, प्रदिवादिबयङ्गरम्अण्णऩ्, ऎऱुम्बियप्पा, पोरेऱ्ऱुनैनारासार्यर्, अत्तङ्गिसिङ्गरासारियर् मुदलाऩ अष्टदिक् कजङ्गळुक्कुम् प्रसादि³क्क अस्मदा³सार्यरळवुम् वन्ददॆऩ्ऱु अस्मदा³सार्योक्तम्।

सरमश्लोगप्रगरणम् मुऱ्ऱिऱ्ऱु।

ऎम्बॆरुमाऩार् तिरुवडिगळे शरणम्।