चतुश्-चक्रम्

विश्वास-प्रस्तुतिः

चतुश्-चक्रं नमस्यामि
केशवं कनक-प्रभम् ।

नारायणं घन-शयामं
चतुश्-शङ्खं नमाम्य् अहम् ॥

मूलम्

चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् ।
नारायणं घनश्यामं चतुःशङ्खं नमाम्यहम् ॥ १॥

विश्वास-प्रस्तुतिः

माधवं मणि-भङ्गाभं
चिन्तयामि चतुर्-गदम्

चन्द्र-भासं चतुश्-शार्ङ्गं
गोविन्दम् अभिसंश्रये ॥

मूलम्

माधवं मणिभङ्गामं चिन्तयामि चतुर्गदम् ।
चन्द्रभासं चतुः शार्ङ्गं गोविन्दमपि संश्रये ॥ २॥

विश्वास-प्रस्तुतिः

विष्णुं चतुर्-हलं वन्दे
पद्म-किञ्जल्क(=केसर)-सन्निभम् ।

चतुर्-मुसलम् अब्जाभं
संश्रये मधु-सूदनम्

मूलम्

विष्णुं चतुर्हलं वन्दे पद्मकिञ्जल्कसन्निभम् ।
चतुर्मुसलमब्जाभं संश्रये मधुसूदनम् ॥ ३॥

विश्वास-प्रस्तुतिः

अग्नि-वर्णं चतुः-खड्गं
भावयामि त्रि-विक्रमम्

वामनं बाल-सूर्याभं
चतुर्-वज्रं विभावये॥

मूलम्

अग्निवर्णं चतुःखड्गं भावयामि त्रिविक्रमम् ।
वामनं बालसूर्याभं चतुर्वज्रं विभावये ॥ ४॥

विश्वास-प्रस्तुतिः

श्रीधरं पुण्डरीकाभं
चतुःपट्टं समाश्रये ।

चतुर्-मुद्गरम् अभ्येमि
हृषीकेशं तडित्-प्रभम्॥

मूलम्

श्रीधरं पुण्डरीकाभं चतुःपट्टसमाश्रये ।
चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम् ॥ ५॥

विश्वास-प्रस्तुतिः

पञ्चायुधं पद्म-नाभं
प्रणमाम्य् अर्क-रोचिषम् ।

दामोदरं चतुः-पाशम्
इन्द्र-गोप-निभं भजे ।

मूलम्

पञ्चायुधं पद्मनाभं प्रणमाम्यर्करोचिषम् ।
दामोदरं चतुःपाशं इन्द्रगोपनिभं भजे ॥ ६॥

विश्वास-प्रस्तुतिः

वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।

मूलम्

वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।

श्रीनामानि

श्रीदेवी, अमृतोद्भवा, कमला, चन्द्रसोदरी, वरारोहा,
हरिवल्लभा, विष्णुपत्नी, वैष्णवी, शार्ङ्गिणी, देवदेविका,
महालक्ष्मीः, सुरसुन्दरी, सर्वाभिष्टप्रदायिनी इति देव्यः
केशवादीनां सवासुदेवानाम् ।