विश्वास-प्रस्तुतिः
चतुश्-चक्रं नमस्यामि
केशवं कनक-प्रभम् ।
नारायणं घन-शयामं
चतुश्-शङ्खं नमाम्य् अहम् ॥
मूलम्
चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् ।
नारायणं घनश्यामं चतुःशङ्खं नमाम्यहम् ॥ १॥
विश्वास-प्रस्तुतिः
माधवं मणि-भङ्गाभं
चिन्तयामि चतुर्-गदम् ।
चन्द्र-भासं चतुश्-शार्ङ्गं
गोविन्दम् अभिसंश्रये ॥
मूलम्
माधवं मणिभङ्गामं चिन्तयामि चतुर्गदम् ।
चन्द्रभासं चतुः शार्ङ्गं गोविन्दमपि संश्रये ॥ २॥
विश्वास-प्रस्तुतिः
विष्णुं चतुर्-हलं वन्दे
पद्म-किञ्जल्क(=केसर)-सन्निभम् ।
चतुर्-मुसलम् अब्जाभं
संश्रये मधु-सूदनम् ॥
मूलम्
विष्णुं चतुर्हलं वन्दे पद्मकिञ्जल्कसन्निभम् ।
चतुर्मुसलमब्जाभं संश्रये मधुसूदनम् ॥ ३॥
विश्वास-प्रस्तुतिः
अग्नि-वर्णं चतुः-खड्गं
भावयामि त्रि-विक्रमम् ।
वामनं बाल-सूर्याभं
चतुर्-वज्रं विभावये॥
मूलम्
अग्निवर्णं चतुःखड्गं भावयामि त्रिविक्रमम् ।
वामनं बालसूर्याभं चतुर्वज्रं विभावये ॥ ४॥
विश्वास-प्रस्तुतिः
श्रीधरं पुण्डरीकाभं
चतुःपट्टं समाश्रये ।
चतुर्-मुद्गरम् अभ्येमि
हृषीकेशं तडित्-प्रभम्॥
मूलम्
श्रीधरं पुण्डरीकाभं चतुःपट्टसमाश्रये ।
चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम् ॥ ५॥
विश्वास-प्रस्तुतिः
पञ्चायुधं पद्म-नाभं
प्रणमाम्य् अर्क-रोचिषम् ।
दामोदरं चतुः-पाशम्
इन्द्र-गोप-निभं भजे ।
मूलम्
पञ्चायुधं पद्मनाभं प्रणमाम्यर्करोचिषम् ।
दामोदरं चतुःपाशं इन्द्रगोपनिभं भजे ॥ ६॥
विश्वास-प्रस्तुतिः
वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।
मूलम्
वासुदेवम् उपासेऽहं
पूर्णेन्द्व्-अयुत-सन्निभम् ।।
श्रीनामानि
श्रीदेवी, अमृतोद्भवा, कमला, चन्द्रसोदरी, वरारोहा,
हरिवल्लभा, विष्णुपत्नी, वैष्णवी, शार्ङ्गिणी, देवदेविका,
महालक्ष्मीः, सुरसुन्दरी, सर्वाभिष्टप्रदायिनी इति देव्यः
केशवादीनां सवासुदेवानाम् ।