अस्य श्रीसुदर्शनमालामहामन्त्रस्य
अहिर्बुध्न्य ऋषिः
अनुष्टुप् छन्दः
सुदर्शन-चक्ररूपी श्रीहरिर् देवता
आचक्राय स्वाहेति बीजं
सुचक्राय स्वाहेति शक्तिः
ज्वालाचक्राय स्वाहेति कीलकं
श्रीसुदर्शन-प्रीत्यर्थे जपे विनियोगः ।
करन्यासः
आचक्राय स्वाहा – अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा – तर्जनीभ्यां नमः ।
सुचक्राय स्वाहा – मध्यमाभ्यां नमः ।
धीचक्राय स्वाहा – अनामिकाभ्यां नमः ।
सञ्चक्राय स्वाहा – कनिष्ठिकाभ्यां नमः ।
ज्वालाचक्राय स्वाहा – कर-तल-कर-पृष्ठाभ्यां नमः ।
अङ्गन्यासः
आचक्राय स्वाहा – हृदयाय नमः ।
विचक्राय स्वाहा – शिरसे स्वाहा ।
सुचक्राय स्वाहा – शिखायै वषट् ।
धीचक्राय स्वाहा – कवचाय हुम् ।
सञ्चक्राय स्वाहा – नेत्रत्रयाय वौषट् ।
ज्वालाचक्राय स्वाहा – अस्त्राय फट् ।
ध्यानम्
कल्पान्तार्क-प्रकाशं त्रि-भुवनम् अखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपु-कुल-भयदं भीम-दंष्ट्राट्ट-हासम् ।
शङ्खं चक्रं गदाब्जं पृथु-तर-मुसलं चाप-बाणाङ्कुशादीन्
बिभ्राणं दोर्भिर् आद्यं मनसि मुर-रिपुं भावयेच् चक्र-राजम् ॥
मन्त्रः
ओं श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।
ओं श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय
पराय परमपुरुषाय परमात्मने
पर-कर्म-मन्त्र-यन्त्रौषधास्त्र-शस्त्राणि संहर संहर,
मृत्योर् मोचय मोचय ।
ओं नमो भगवते महा-सुदर्शनाय
दीप्त्रे ज्वाला-परीताय
सर्वदिक्-क्षोभण-कराय
ब्रह्मणे परञ्-ज्योतिषे
हुं फट् स्वाहा ॥