रां रामाय

(मन्त्रं यत्नेन गोपयेत्।)

रां꣡ रामा꣡य न꣡मः।

न्यासः

याज्ञवल्क्य ऋषिः। “अनुष्टुप्”।
न्यासे बीजानि - रां रीं रूं रैं रौम्।
ज्वालाचक्राय स्वाहा – कर-तल-कर-पृष्ठाभ्यां नमः । करन्यासः - अङ्गुष्ठादिष्व् अङ्गुलीषु (अङ्गुष्ठाभ्यां नमः …), कर-तल–कर-पृष्ठयोः।
अङ्गन्यासः - … ज्ञानाय हृदयाय नमः, … ऐश्वर्याय शिरसे स्वाहेत्यादि।

(तातार्यसम्प्रदाये ध्यानम् - रामाय रामभद्राय …।)