Kn


श्रीमद्विशिष्टाद्वत सिद्धान रत्न माला श्री या मुन मुनि विरचित स्तोत्ररत्नवू श्री निग मान्य देशिकर वर भा ष्ठार्थ वू विद्याभ्यासद इलाखा रिटैर्डु सरल् र्इस्पॆक्टरु सि. यं. विजयराघवाचाररिन्द रचिसल्पट्ट आचार हृदयान्वेषिणी ऎम्ब कन्नड प्रतिपदार्थ तात्परगळु. प्रकाशकरु : हॆब्बार् श्री वैष्णव सभा, मैसूरु, १३, शेषाद्रि रस्तॆ, बॆङ्गळूरु, क्रय : नाल्कूवरॆ रूपायिगळु________________

स च नॆ श्रीर्मा सि. यं. विजयराघवाचार्यरु कन्नड भाषाभि मानिगळॆल्लरिगू तिळिदवरे आगिरुत्तारॆ. अवरु भगवद्गीतॆ, रहस्यत्रय सार मत्तु इतर ग्रन्थगळन्नु परिशीलिसि, पूर्वाचार्यरवरुगळ अभिप्रायगळन्नु समन्वयिसि कन्नड टीकॆयॊडनॆ प्रचुर पडिसिरुत्तारॆ. ईग अदे रीतियल्लि विशिष्टाद्वत त त्व ग ळ न्नॊ ळ गॊ ० ड श्री यामुन मुनिगळ ई स्तोत्ररत्न ” वॆम्ब ग्रन्थवन्नु श्री निगमान्य देशिकरवर व्याख्यानवन्नु अनुसरिसि, कन्नड टीका सहितवागि बरॆदिरु त्तारॆ. अदु नम्मिन्द मुद्रण माडल्पट्टु प्रकटनवागिरुत्तॆ. कन्नड भाषॆयल्लि मात्र परिज्ञानवुळ्ळ आस्तिक महाशयरु अदरल्लियू श्रीवैष्णवरु ई पुस्तकवन्नु पठिसि सन्तोषवन्नु हॊन्दुवरॆन्दु नम्बिरुत्तेवॆ. ई पुस्तकद विशिष्ट हक्कुगळन्नु हॆब्बारु श्री वैष्णव सभॆगॆ कॊट्टिरुवदक्कॆ नावु कृतज्ञरागिरुत्तेवॆ. ३३, शेषाद्रि रस्तॆ बॆङ्गळूरु-९. हॆब्बारु श्रीवैष्णव सभा________________

विज्ञापना नम्म सम्प्रदाय ग्रन्थगळॆल्ला संस्कृत मत्तु तमिळ् भाषॆगळल्लि रुवदरिन्द कन्नड नाडिनल्लिरुववरिगॆ वेद्यविल्लवे ऎम्ब परितापदिन्द पूराचाद्यराद नम्म सिद्धान स्थापकराद श्री यामुन मुनि, श्री रामानुज मुनि, श्री आर्चा, श्री पराशरभट्ट‌, श्री नञ्जीयर् श्री निगमान्य देशिकर् इवरुगळ मुख्यवाद दिव्य सूक्तिगळन्नु, कन्नडक्कॆ प्रतिपदार्थ तात्पय्यगळॊन्दिगॆ “आचार हृदयान्वेषिणी ऎम्ब हॆसरिनिन्द परिवनॆ माडि गुरुगळ आज्ञॆयन्नु नॆरवेरिसि जन्म सार्थिक्यवन्नु०टुमाडिकॊण्डॆनु. इदरिन्द स्वामि श्रीनिवासनू प्रीतनागिरबहुदॆन्दु नम्बिरुत्तेनॆ. हागॆ परिवरिसिरुव ग्रन्थगळॆल्ला तुम्बा मुख्यवादवु. इवु गळन्नु हिन्दॆ यारू परिवरिसिल्लवु. श्री यतिवर गीताभाष्यवु श्री निगमान्य देशिकरवर तात्पर चन्द्रिका, श्री यामुन मुनिगळ गीतार्थ सहादिगळॊडनॆ नाल्कु सम्पुटगळल्लि मुद्रिसल्पट्टिरुत्तदॆ. श्री निगमात्र देशिकरवर मुख्य ग्रन्थवाद श्रीमहस्यत्रयसारवु 19 सम्पुटगळल्लि मुद्रिसल्पट्टिवॆ. श्री विष्णु सहस्रनामक्कॆ श्री पराशर भट्टर व्याख्यानवु मुख्यवु. श्री सूक्तक्कॆ नञ्जीयर व्याख्यानवु मुख्यवु, हागॆये श्री तत्व स्थापनॆगॆ यामुन मुनिगळ चतुश्लोकी निगमान्य देशिकरवर श्री स्तुतिगळु मुख्यवु इवुगळॆल्ला प्रकटिसल्पट्टिवॆ. हीगॆ मुख्य रत्नगळन्नारिसि तॆगॆदु अनुकूलपडिसिकॊट्टिद्दरू उपपत्तियिरुव महनीयरादरू उत्तेजन कॊट्टिद्द पक्षदल्लि ई अद्भुत ग्रन्थवाद स्तोत्ररत्नवन्नु ईग आरुवर्षगळ हिन्दॆये दासनु मुद्रिसबहुदागित्तु. द्रव्यानुकूल सालदॆ नम्म श्री हॆब्बार् श्री वैष्णव सभॆयन्नु आश्रयिसि, प्रार्थिसिदुदक्कॆ उदारमतियिन्द इदन्नु प्रकटिसलु ऒप्पिगॆ कॊट्टिदुदक्कागि सभॆगॆ दासन विशेष वन्दनॆ गळु. इष्टे अल्लदॆ दासनु बरॆदिरुव श्री यतिसारभौमर वेदान दीपवन्नू प्रकटिसलु सभॆयवरु ऒप्पि प्रथमाध्यायवु अच्चागिरु वदरिन्द सभिकरिगॆ इन्नॊन्दु सल दासन कृतज्ञता पूरैक वन्दनॆगळु,

  • चुं, मे, विजयराघव शरा________________

२५ श्री आळवन्दार् स्तोत्रद शुद्धाशुद्ध पत्रिकॆ पुट प०क्ति अशुद्ध कॊनॆयदु वेद्यानाचारवरो உஉ UG అలా అలా कॊनॆ ३५ १४ 22 59 உ २४ युक्ततॆ मो सरिययागि अचेतनवर्गवु विलक्षण ज्ञान, सङ्कोच ऎम्ब हागॆ तध्यानं तत्र ओत गहिसतक्क तिरुवार्यदॊळि काय कन पध नडॆसि शुद वेदानाचारवर युक्ततमो सरियागि चेतन वर्गवु वैलक्षण्य ज्ञानसङ्कोच हागॆ ऎम्ब तानं तत्वहित ग्रहिसतक्क तिरुवाय् मॊळि कायिक नडॆसि १८ CF पणाम 92 शास ఇలా 25 Ces कुलकै सौलभ्यादि १५रिन्द २० 230 ५२. وع प्रणा म शास्त्र कुलक्कॆ సౌలభ్యాది 52 अशक्तता भाव करुणानिधियन्नु प्रयोगवु भगदनुग्रह २८ अतिशय युक्ति २० अल्लवु षब्बक्कॆ तन महिमॆ ऎरडु सल प्रिण्टागिदॆ शब्दक्कॆ तन्न महिमॆ अशक्तता कुरुणानिधियन्नु प्रयोगवु भगवदनुग्रह अतिशय शक्ति इल्लवु कशित् कश्चित् स्वामित्ववु सामित्ववु चिदचित्तूगळिगॆ चिदचित्तुगळिगॆ________________

पुट प०क्ति iii अशुद्ध इल्लदिद्दरू उपायनुष्ठान ६४ १६ कॊनॆयदु ६७ లా कॊनॆयदु 20 20 २५ دو ई शितृत्वयन्नु वदरिन्दागल्लि वेदश कु सुंश्रेष्ठ० अशेषन्य 22 25 92 02 62 99 १८ १६ २१ 99 F2 no noo २२ १०४ २५ २१ GUU 25 دو ११४ 59 99 आत एव वस्तुगवॆन्दु तनस तौनकीय भरणात्वाम्यात् शुद्ध इल्लदिद्दरॆ उपायानुष्ठान ई शितृत्ववन्नु वदरिन्दागलि वेदश्चक्षुः सुरश्रेष्ठ० अशेषस्य अतएन वस्तुगळॆन्दु तपस शौनकीय प्रोक्त भरणात्सा म्यात् परमात्मनू विवरिसिद जीवात्मरु परमात्मनु जीवात्मरू विवरिसिद्द अध्यादल्लि अल्लवु श्रीयःपति प्रात्र. प्रतितन्त्रादिकार श्रीयःपति विष्णुवतारि अध्यायदल्लि इल्लवु श्रियःपति पात्र प्रतितन्त्राधिकार श्रियः पति विष्णवतारि शरीरि शरीर परमाश्चर 02 शरीर शरीर உ पररमाश्चर व्यापारवु इदरर्थक्कॆ तक्कद्दु 50 अनुभवा स्वरू रूप व्यापारवु. इदरर्थ र. त्र. सा तक्कद्दु. अनुभव स्वरूप रूप 002 अवसिद्दान कामस अपसिद्धान तामस________________

पुट cher 13 J अशुद्ध iv शुद्ध 28 सूचिसुत्तदॆ. सूचिसुत्तवॆ. 39 विधां निर्भागरु निर्भाग्यरु १२० నీట no १२४ २७ नसन्तेषॆ अप्पारुषेय सुपर्ण नसन्तीश अपौरषेय सुवर्ण १३१ भवतापिः भवतापि 0398 यो मध्यॆयु २८ मु०दिन 99 022 इद मिथैयु मुन्दिन (२) १२९ १४० 02. 99 १४१ १४. क०दुकॊ०डु नरवुण्टॆ अत्यासल युधिषिर इदु करॆदुकॊण्डु 9 तन्मये रथनं नरनुण्टॆ अत्यानल युधिष्टिर तन्मयो रथिनं १४३ nas अवरुगळु अवरुगळ १४६८ नमभाव समभाव Lines 9 to 12 repeated १० ब्रह्मन बृहस्पति १५ 92 अदाप्र आप्त 022 52. नडॆयुवद नडॆयुव अंहत अन्तह १७८ 025 दास्य वृत्तियवन्नु दासवृत्तियन्नु नमॆश्‌ कु नमश्च क्रु دو अदुल्लदॆ अदल्लदॆ 66 २८ ममेतॆ ममेति म०डनात म०डनात् १७ भॆगवदुत्सव भगवदुत्सव________________

पुट पङ्क्ति १८० २३ अशुद्ध आगुवदरिन्द १८१ no शतैरवि १८३ ఆ सक జల 99 १८४ १८५ 66 99 १८६ १८९ २६ UG UG शुद्ध आगुवुदरिन्द. तक्कद्दु निन्दवे 29 प्राप्ताराद तक्कद्दल्लवु स सिन्धवे प्रास्तावाद निम्मॊनि नित्यो निल्लदॆ भावन धरशब्दक्कॆ भावनिन्द. नल्लदॆ धरशब्दक्कॆ अर्थवु अ०गा०गि १९० C अ०गा०ग निषेद ऎन्नाक्षीपिसि निषेध ऎन्दाक्षेपिसि १९१ na 02 योगश्वलित योगश्चलित तनुगॆ तमगॆ १९४ と तन्न तन्न १९५ यस्स कृभ 99 १९६ पॊल्व कम् त्य या यस्स कृच्छ पूल्वकम् २०१ २१६ 902 902 92 930 यधिष्ठिर युधिष्ठिर २७ निरवद २२४ 99. राहितृ वु निरवद्य राहित्य वू 998 हीग हीगॆ 99 स्वामित स्वामित्व 38.0 92 अलवॆम्बु अल्लवॆम्ब २०० कॊनॆय पङ्क्ति चिस्तिसुत्तिरुव 15 हेळिदनु दुखः दुरागि मॊदलाद दुःख दुर्मार्गि मॊदलाद त्वया चिन्निसुत्तिरुव हेळिदरु.________________

vi शुद्ध लोकद पुट पङ्क्ति २३१ 92 अशुद्ध लोकदु 922 २३७ ऎम्बल्लिरि ध्यानयोग माडुव ऎन्दु २४० 92 २५४ विपुष्पा पुष्पशालिन अप्राप्त… Baser चतुर्बज २५९ २६२ सद्वशं मुष्ट भुजं GU भवन्तं وو २६७ وو 45 و, وو 9 929 १६. 9288 922 C समृष्टवाळ शार्ज द्य विलक्षणगळि०द అసి तुळ अल्लवु करुणकार मा‌ण बरॆदिरुवनु ऎम्बल्लि ध्यानयोग्य माडुवदु ऎन्दू. विपुष्पा पुष्पशालिनः अप्राप्यः चतुर्भुजत्व सदृशं मष्ट भुजं भवनं (४६नॆय श्लोक) समृष्ट नाळ शौजा द्य विलक्षणगळाद అపి तुळसी अल्लवु. करुणङ्कार मारेण बरॆदिरुवॆनु, जगन्माता जगन्मता युक्तगळिन्द युक्तगळाद गुणश्लोक गुणरत्नकोश و, विभवैश्चर विभवैश्वर दैव 99 25. श्रीया परम पुरुनि श्रीयः पति परम पुरुषनि श्रियःपति देवत्व श्रिया అలాళ عو 28. २३. १३ शेशि तया त्वदानुकू पू पक्षवु शेष त्वया त्वदानुकू ई पू पक्षवु________________

पुट २९४ 208 SU vii अशुद्ध युद्दवु ఎంబ नाथ पात्र तन्न 202 ३०८ 2. 202 02 ३१४ G es पात्रवु; नन्नन्नु घोरं ३१६ ३२२ ३३० 222 ३४२ ३४६ 2 ३४७ no 2882 ३५५८ وو OG له UG स्मर प्रै उत्कृष्ट परम्परय विरुवदरि०द शाचि ण समर्पिसिदनल्लवु कृतकृतराद अविवेकनां चरणापतिष्ठते वरहार पाशुपात शुद्ध युद्धवु ऎन्दु नाथपौत्र तम्म पात्रवु नन्नन्नु घोरं ऎन्दिदॆ स्मरवो उत्कृष्ट परम्परया विरुवदरिन्द. समर्पिसिदवनल्लवु. कृतकृत्यराद अविवेकानां चरणाववतिष्ठते वराह पाशुपत आद्य माजनिष्ट aLa 229 وو 228 322 2.25 35 59 02 आद्य माजिनष्ट हीग हेगॆ नीनु नानु. la ऎन्दु ऎन्दु. आश्रितदल्लि अवधियल्लि आश्रितरल्लि अवदियिल्लद गतभी కా गति भी బల गृहमेदि सुचितवु तिळियलु, तिळिदु नन्नन्नु तत अधिकारनु गुण ममे कं ఖలు गृहमेधि सूचितवु. तिळिदु निन्नन्नु अधिकारानुगुण मामेतं________________

पुट पङ्क्ति 250 39 19 259 46 no لم viii अशुद्ध सामर्थ लोकक्कॆ वासुदेवस्सरं मूलकनागि ऋषिजि प्राप्या कस्मिन्नु ले ४०१ 2 बदिरो पिना घातुवल्लवे ४०३ कॊनॆयदु भक्तपायदारिद्र, शुद्ध सामर्थ लोकक्कॆ वासुदेवस्सत्वं मूलकवागि ऋषि च प्राप्य अम्मन्नु ले बधिरोपिवा घातुकनल्लवे भक्तु पायदारिद्र, चलमतिः सरियाद चलमति ४०५ सरिया అలా 99 भोग्यगिरुव भोग्यवागिरुव ४०७ 02 99 पापिष्ठनु मृतानदि पापिष्ठनो अवनु मृतानपि وو भजिसुवदिल्लवु भुजिसुवदिल्लवु. OG आराष्ट्री अराष्ट्री ४०८ 2.2 ४१५ ४१७ எ कृन्तं जस्तुं तरथ वत्तॊपा कृतं जन्नु तद्यथा वत्सवा ४१८ वरद वद ४१. 02 ४२३ हॆमुग्ध लोकान्य परिक्रम्य ४२५ भूत् ४२७ तागेव ४३३ २३ ऎङ्कू ४३८ कॊनॆयदु पर प्रीति हे मुग्ध लोर्का सम्परिक्रम्य अभूत तागेव ऎन्दू परम प्रीति ४४० कूरुप्प कुरुष्ट ४४५ कॊनॆय पङ्क्ति प्रसत्यनुष्ठान प्रपत्रनुष्ठान ४४७ श्लोकगळिन्द ऐदुश्लोकगळिन्द ४५३ १५ इरुत्तदॆ इरुत्तदॆयो ४५८ Cas नयसार नयनार________________

शिय्कॆ नमः श्रीनिवासाय नमः श्री यामुनमुनये नमः श्रीमते रामानुजाय नमः श्रीमतेनिगमा महादेशिकायनमः U श्री स्तोत्र रत्नवाद आळवन्दार् स्तोत्रवु आचार हृदयान्वेषिणी ऎम्ब श्री निगमाप्तदेशिकरवर स्तोत्र भाष्यवन्ननुसरिसिद उपपादनॆय श्रीमद्यामुनमुनिना नाथसहायेन नाथवान । यद्वचनचन्द्र जनिता स्तोत्रसुधा भवति सुमनसां भोग्या ॥ प्राप्य प्रापकभूते भगवति यामुनमुनेरयं प्रकृतः । दुरितानि हरति जगतां द्वयानुसन्धानसिन्धुपरिवाहः ॥२॥ विमलममृ तोल्पणरसं विगाह्य निर्विशति वेङ्कटेशकविः । यदुपतिचरणार्हमिदंयमुनातीर्थमिवयामुनस्तोत्रम्‌ नमोचनाद्भुताक्लिष्टज्ञानवैराग्यराशये । श्रीमान्विङ्कटनाथार् कवितार्किक केसरी । वेद्यासाचारवरो मे सदां सदा हृदि ॥________________

नाथाय मुनयेळगाधभगवद्भक्ति सिन्धवे ॥ १ ॥ श्री नारायणयोगीनवरदारकृपाश्रयम् । रजतिशपादविनतं श्रीनिवासमुनिं भजे I अवतारिकॆयु श्रीनाथयामुन मुनिगळ सह चरित्रॆयन्नु दासनु बरॆदिरुव श्रीमद्रहस्य त्रयसारद कन्नड परिवर्तनॆयल्लि गुरुपरम्परासारद ६८ रिन्द ९२ नॆय पुटगळल्लि काणबहुदु. श्रीयामुन मुनिगळु रचिसिद ग्रन्थगळु ऎण्टु. अवुगळल्लि ऎल्ल रिगू वेद्यवागुव हागॆ अनुग्रहिसिदवु ऎरडु ग्रन्थगळु– (१) चतुश्लोकी ऎम्बुदु लक्ष्मि सिद्दान स्थापकवागि, सत्व श्रेयस्सिगू साधन भूतवादुदु. इदु हिन्दॆये कन्नडक्कॆ परि वर्तनॆमाडल्पट्टिरुत्तदॆ. (२) स्तोत्ररत्नवु. तत्वहित पुरुषार्थगळन्नु निपुणतरवागि उपपादिसि, लघपायवाद शरणागति धर्मवन्नु तिळिसुव ग्रन्थवागिरुत्तदॆ. अर्थवु-नाथाय मुनये तमगॆ प्राचारराद नाथमुनिगळिगॆ, नम- - दण्डवत्पणामपूरैकवाद नमस्कारवु. नमस्कारवु प्र दक्षिणगळन्नू ऒळगॊण्डिरुवदरिन्द, आचार प्राचाद्यर विषयदल्लि प्रदक्षिणगळिगू उपलक्षणवु. हागॆये, नाथमुनिगळु दाम्पत्य भावदल्लि इद्दुदरिन्द अभिवादनक्कू सह उपलक्षणवु. नमश्यब्द दिन्द इन्नॊन्दु अर्थवु सूचितवु. मु- न ऎम्ब सखण्ड नम स्टागि भाविसिदरॆ, ई अमोघवाद स्तोत्र रत्नवन्नु आरम्भिसुवाग ले अदर सात्विक त्यागवन्नु हेळि, अन्तह प्राचार दयॆये ग्रन्थारम्भ समाप्तिगळिगू, अदक्कॆ बेकाद ज्ञान दीप्तिगू कारण वादुदरिन्द आ ग्रन्थदल्लि तमगॆ कतृत्व फलादिगळ सम्बन्धव्यावु दू इल्लवॆन्दु म- न ऎन्दु हेळिदरॆन्दू भाविसबहुदु. तम्म प्राचाररन्नु ऎरडु विशेषणगळिन्द स्तुतिसुत्तारॆ. (१) अचिन्‌द्भुताक्षिष्टज्ञानवैराग्यराशये, अचि - स्व रूपदिन्दलू कारणदिन्दलू विषयदिन्दलू इष्टॆन्दु निरूपिसलु असाध्यवाद, अथवा याव कुतरगळिन्दलू निराकरिसलु साध्य________________

श्लो. १ ]

विल्लद हागॆ इरुवुदरिन्द अचिवाद, अद्भुत इन्तह ज्ञानवन्नु इतररल्लि काणुवदु दुस्तरवादुदरिन्द अत्याश्चय्य करवाद, अल्लि ष्ट - क्षेश पडदॆ उपदेशादि श्रमगळु यावुवू इल्लदॆ तानागि ये संस्कारबल दैवबल इवुगळिन्दुण्टाद, ज्ञान- परावरत त्वज्ञान, मत्तु वैराग्य-परमात्मनि यो रक्कू विरकॊ पर मात्मनि ” ऎन्दु हेळिरुव हागॆ परमात्मनल्ले सक्तवाद मनस्स न्नुळ्ळवरादुदरिन्द ऐहिकदल्लि जहासॆयुळ्ळ इवुगळ समूहवन्नुळ ऎन्दरॆ आधिक्यवुळ्ळ महानुभावरिगॆ, इन्नु ऎन्तवरिगॆ ऎन्दरॆ अगा धभगवद्भक्तिसिन्धवे - आळवु इष्टे ऎन्दु हेळलु असाध्यवाद भगवन्तनल्लिरुव भक्ति ऎम्ब समुद्रवन्नुळ्ळ ( बहुहि ) अथवा आळवु इष्टॆन्दु तिळियलसाध्यवाद भक्ति ऎम्ब समुद्रक्कॆ आश्रय भूतराद ( तत्पुरुष ) इन्तह नाथमुनिगळिगॆ नमस्कारवु. श्री नाथमुनिगळु तत्वज्ञानक्कू, वैराग्यक्कू महानिधिगळु. ई ज्ञान ई वैराग्यगळॆन्ताद्दु ऎन्दरॆ अचिन्य, अद्भुत, अक्लिष्टवादुवॆन्दू हेळ ल्पट्टितु. अवु अवधियिल्लदवु, अचाल्यवादुवु, परमाश्चर्यभूत वादुवु, मत्तु पूर्वार्जित सुकृत मूलक ईश्वर गुरु इवरुगळ अनुग्रहदिन्द अयत्नवागि लभिसिदन्तागुवुगळु. आपरि भगवन्तनल्लि रुव भक्तियु अगाधवाद समुद्र रूपवादुदु. इन्तह प्राचार्य रन्नु नमस्करिसुत्तेनॆम्ब तात्पर्यवु. उपपादनॆयु - ई मेलिन श्लोकवु मङ्गळाचरणॆय रूप दल्लि अवर प्राचारर प्रणाम पूर्वकवादुदु. स्तोत्र रच नॆय मूलक तमगू, तत्परन पूर्वक वाचकरिगू, ज्ञान, वैराग्य, भगवद्भक्तिगळु उण्टागुवुदे परमोद्देशवॆन्दु भाविस तक्कद्दु. तम्म आचार्यरिगॆ नमस्कारवु आवश्यकवागिरुवुदन्नु ऒट्टु तम्म प्राचार्यरू, पितामहरू आद नाथमुनिगळिगॆ प्रणामवु हेगॆ ? ऎम्ब प्रश्नॆयु उण्टागबहुदु. इदक्कॆ समाधानवु हेगॆ ऎ०दरॆ (१) तम्म प्राचार्यर वन्दनॆयु आचार्यरिगू, तुम्ब प्रियवागुवुदरिन्द हागॆ प्रवर्तिसिद्दारॆन्दु भाविसबहुदु. पद्धतियन्ने श्रीयतिवर्यरू, तम्म आचार्यरुगळन्नु बिट्टु प्राचार्यराद ई यामुन मुनिगळन्ने श्रीगीताभाष्यद मङ्गळ शोकवाद ई________________

शो. १ ऎन्दु हेळल्पट्टिरुत्तदॆ. नमः आत्मनिवेदनपरवॆन्दु ईश्वर संहितॆ यल्लि मनोराजपद स्तोत्रदल्लि हेळल्पट्टिरुत्तदॆ; हेगॆन्दरॆ : नमस्कारात्मकं यस्यॆ विधायात्मनिवेदनम् । ऎन्दरॆ- ऎम्बुदागि. आ नाथमुनिगळु नमस्कारक्कॆ तुम्बा अर्हरु एतरिन्द ज्ञानवैराग्य राशि गळागि, अवुगळन्ने नमगॆ उण्टागु व हागॆ उपदेशिसि, मोक्षपायदल्लि रुचियन्नुण्टुमाडि, हीगॆ महत्ताद उपकारपररादुदरिन्दलू, नम्मिन्द याव प्रतिफलवन्नू अपेक्षिसदे, तम्मन्नु आश्रयिसिदरॆ साकु? अवरिगॆ महोपकारवन्नु ऎसगबेकॆम्ब व्रतसङ्कल्प युक्तरादुदरिन्द विशेषमान्यरॆम्ब भाववु. इदन्ने महर्षियु सुन्दरकाण्डदल्लि.

  • पक्षि च शाखानिलयं प्रविष्ट ऎम्ब अमोघ श्लोकदल्लि उपदेशिसिरुत्तारॆ. गुरुविनल्लि मुख्यवागि इन्तह गुणगळिरतक्कद्दु. हागिद्दरेने आश्रयिसलु योग्यनु. श्री निगमान्य महादेशिकरवरु :-
  • देशिको मे दयाळुः ऎन्दु हेळिरुत्तारॆ. लक्ष्मणनु इदे अभिप्रायवन्ने * गु र्दास्य मुपागतः श्रीरामचन्द्र प्रभुवन्नु आश्रयिसलु मुख्य कारणवेनॆन्दरॆ; आत नु कल्याणगुण महोदधियु ” ऎन्दु हेळिरुत्तानॆ. इल्लि मुख्यवागि गुरुविनल्लि याव ज्ञानवु आवश्यकवॆन्दरॆ “ साविद्याया विमुक्तये ” ऎम्बल्लि हेळिरुव हागॆ याव ज्ञानवु मोक्षप्राप्ति गॆ हेतुवो अन्तह ज्ञानवन्नु हॊन्दिरुत्तानॆ. अन्तह ज्ञानदिन्दले सञ्ज्ञायते येन तदस्त दोषं CC शुद्धं परं निलमेकरूप सन्दृश्यते वाप्यवगम्यते वा ज्ञानमज्ञानमतोन्य दुक्त ” ॥ तद् وو बद्द मुक्त नित्य जीवात्मरुगळिगिन्त विलक्षणनागि विकारश न्यनागि हेयप्रत्यकनागि कल्याणगुणाकरनाद परमपुरुषनन्नु आगमोत्थ ज्ञानदिन्द ग्रहिसि विवेकोत्थज्ञानदिन्द आतनन्नु विमर्शिसि तिळिदु भक्तियोगापन्न परज्ञानदिन्द साक्षात्करिसलु याव ज्ञान वु योग्यवागुत्तदो अदीग ज्ञानवु, मिक्किद्दॆल्ला अज्ञानवु.________________

Bat. ] 33 इन्तह

ज्ञानवे इल्लि हेळल्पट्टु दुदु. आहारवु रुचियागुवहागॆ माडुव ज्ञानवागलि, धनार्जनॆय ज्ञानवागलि, इवे मॊदलादवु. इल्लि हेळल्प डलिल्लवु. मेलॆ हेळिद ज्ञानविल्लदवनू गुरुवागलु अनर्हनु. भिन्न नावाश्रितस्तब्ध यथा पारं न गच्छति । ज्ञानहीनं गुरुं प्राप्य कुतो मोक्षमवाप्नुयात् ॥ ऒडॆदु होद नावॆयन्नाश्रयसिदवनु हेगॆ नीरिन आचॆ दडवन्नु सेरलारनो, हागॆये मेलॆ उपपादिसिद हागॆ ज्ञानशून्यनु मोक्षवन्नु हॊन्दलारनु. हीगिरुवाग शिष्यनिगॆ मोक्षवन्नु हॊन्दिसलु शक्तने ? मोक्ष साधनक्कॆ इन्नॊन्दु मुख्यवादुदु * यावुदॆन्दरॆ वैराग्यवु. मोक्षेतर नश्वरगळाद ऐहिक, स्वर्ग मॊदलाद अनुभवगळल्लि विरक्तियु आवश्यकवॆन्दु ई ग्रन्थ कर्तरे गीतार्थसङ्ग्रहद प्रथम श्लोकदल्लि : 66

  • स्वकर्मज्ञानवैराग्य साध्य भक्तिकगोचरः । इवरु महा कवियादुदरिन्द ई मेलिन श्लोकवु ऎरडु विधगळाद उपायगळिगू अन्वयिसुव हागॆ प्रयोगिसि, श्रीभगवद्गीतॆ यल्लि ई ऎरडु उपायगळू अल्लल्ले उपपादितगळागिवॆ ऎन्दु बहु स्वारस्यवागि तिळिसिरुत्तारॆ. ( गी, ५७ नॆय पु. ) आ वैराग हेगॆ उण्टागुत्तदॆ ऎन्दरॆ “ परमात्मनि यो रक्त विरक्कॆ परमा - त्मनि ।” परमात्मनल्ले सक्तवाद मनस्सु यारिगो आन्तवनु आतनन्ने हॊन्दुवुदक्कागि परमात्म व्यतिरिक्तगळाद ऐहिक स्वर्गादि भोगळॆल्ला नश्वरगळॆन्दु तिळिदु विरक्तनागुत्तानॆ. 2 ई ज्ञानवैराग्यगळु ऎन्तवॆन्दरॆ अचि, अद्भुत, अष गळादवु ऎन्दु हेळिदरु. इवुगळ तात्पर्यवु मेलॆये उप पादितवु. ई ज्ञान वैराग्यगळु ई नाथमुनिगळल्लि परिपूर्णवागि इद्दुदरिन्द राशि शब्द प्रयोगवु. हागॆ ज्ञान वैराग्य उण्टागलु कारणवेनॆम्बुदन्नु तावे तिळिसुत्तारॆ. भगवद्दक्ति सिन्धवे भगवन्तनल्लि भक्तिगॆ इवरु समुद्रवु; आदुदरिन्दले इवरल्लि वैराग्यवु सम्पूर्णवु, भगवच्छब्दक्कॆ अर्थवेनॆन्दरॆ हेयप्रत्यनीकनु कलाण गुणाकरनु. हीगॆ उभय लिङ्गयुक्तनॆन्दु व्याससूत्रदल्लि बोधितवु. व्यास पितावाद पराशररु भगवच्च बार्थवन्नु :- 2________________

[22.0

  • ज्ञान शक्ति बश्वर्य वीर्य तेजांस्यशेषतः । भगवच्छब्द वाच्यानि विना हेय्कॆर्गुणादिभिः ॥ ऎम्ब श्लोकदल्लि हागॆये उपपादिसिरुत्तारॆ, हीगॆ भगवन्तनिगॆ भगवच्छब्दवन्नु प्रयोगिसिदरॆ उण्टागुव मुख्यार्थवु “ एवमेष मर्हा शब्द मैत्रेय भगवानिति ” ई अर्थवु वासुदेवनिगॆ मात्रवे अन्वयिसुत्तदे विना इतररिगल्लवु. आदरॆ भगर्वा श्रीपराशररु, भगर्वा वाल्मीकि ऎन्दु हेळुत्तेवल्ला, अल्लॆल्ला अर्थवेनु ? ऎन्दरॆ हेळुत्तारॆ : * तत्र पूज्य पदार्थोक्ति परिभाषासमन्वितः ।” विशेष भक्तिविश्वासविरुव महनीयरिगू भगवच्छब्दवन्नु प्रयोगि सुवुदुण्टु. आ शब्दक्कॆ अर्हतॆयुळ्ळवनु यारु ? ऎन्दरॆ हेळुत्तारॆ. S उत्पत्तिं प्रळयं चैव भूताना मागतिं गतिम् । वेत्ति विद्या मविद्याञ्च स वाच्य भगवानिति ! ” ( वि. पु. ६, ५. ७७ - ९) भगवच्छब्दक्कॆ अर्हतॆयुळ्ळवनु एनन्नु तिळिदिरबेकु ऎन्दरॆ, जगत्तिन सृष्टि (स्थिति ) प्रळयवन्नू, मत्तु प्राणिगळ सृष्टिक्रमवन्नू, अवरिगुण्टागुव गतिगळन्नू, स्वामियन्नु हॊन्दलु बेकाद ब्रह्मविद्यास्वरूपन्नू, मत्तु अदक्कॆ सहकारियाद नित्य नैमित्तिकगळ अनुष्ठान क्रमवन्नू, हीगॆ इवॆल्लवन्नू तिळिदवने भगवच्छब्द वाच्यनागलु अर्हनु. आतन भगवद्भक्तियु हेगॆ सिन्धुवागि परिणमिसि अगाधवागुत्तदॆ ऎन्दरॆ, नित्य नैमित्तिकानुष्ठानगळन्नु अनुष्ठिसि त्यागवन्नु हेळुव सन्दर्भदल्लि भगवद्भक्तियु साधारणवादुदागि बॆळॆदु उपाया नुष्ठान कालदल्लि श्रेष्ठवादुदागि परभक्ति ऎन्दॆनिसि, ध्यानद मूलक परज्ञानवॆन्दॆनिसि आतनन्नगलि स्वल्प कालवू इरलारनॆम्ब उत्कटेच्छॆयुण्टादाग परमभक्ति ऎन्दु हेळिसिकॊळ्ळुव दरिन्द, हीगॆ अभिवृद्धियन्नु हॊन्दुवुदरिन्द भक्तिसिन्दु वॆम्ब प्रयोगवु. हीगॆ भक्तियु वृद्धियागुवुदु ऎरडु विध उपाय गळल्लू उण्टु. श्रीयतिवर्यरु शरणागति गद्यदल्लि : 66 परभक्ति परज्ञान परमभक स्वभावं कुरुष्ट ” ऎन्दु प्रार्थिसिरुवुदरिन्द, अवरु उपासनॆयन्नु माडिदरे विना स्वतन्त्र प्रपत्तियन्नु अनुष्ठिसलिल्लवॆन्दु भाविसुवरु. इदु________________

श्लो. .२ ] ]

तस्यॆ नमो मधुजिदम्फ्रि सरोज तत्व ज्ञानानुराग महिमातिशयान सीम्मॆ । नाथाय नाथमुनयेत्र परत्र चापि नित्यं यदीय चरण् शरणं मदीयम् ॥ २ ॥ 3 सरियल्लवु. भगवन्तन कृपॆयिन्द इदु ऎरडु विध अधिकारिगळिगू उण्टागुवुदॆम्बुदु नम्माळ्वारवर ग्रन्थदिन्दले व्यक्तवु, भक्तियु हीगॆ बॆळॆयुत्ता अपारवादुदागियू, अगाधवादुदागियू इरु वुदरिन्दलू, वृद्धियागुवुदरिन्दलू समुद्रवॆम्ब रूपकवु. १ अवतारिकॆयु - हिन्दिन श्लोकदल्लि तम्म गुरुगळन्नु नमिसिद तृप्ति सालदॆ तम्म कृतज्ञता प्रदर्शनक्कागि अनेकसल नम स्करिसतक्कद्दॆम्ब शास्त्रमर्यादॆयिरुवुदरिन्द पुनः पुनः नमस्करि सुत्तारॆ. हिन्दिन श्लोकदिन्द भगवद्भक्ति परिपूर्णरॆन्दु नमस्करिसिदरु. ई श्लोकदल्लियादरो श्रियः पतिय पादकमलद माहात्मियन्नू आ महानुभावन सौलभ्य कारुण्य वात्सल्यादिगळ अतिशयवन्नू, तिळिद महाप्राज्ञरादुदरिन्द नमस्करिसिरुत्तारॆ. इन्तह अतिशयवु नमगॆ स्वामिय अवतार कालदल्लि, मत्तु अर्चावतारियागि श्रीरण्ण नाथ, श्रीनिवास, श्रीवरद, श्रीमन्नारायण रूपगळन्नु स्वतः धरिसि बिजमाडिरुव कालदल्लू व्यक्तवु. अर्थवु - तस्कृ - इल्लि तत् शब्दवु मुन्दॆ बरुव यदीय ऎम्बुदक्कू अन्वयवन्नु तोरिसुव मात्रवे अल्लदे, महाप्रसिद्ध रॆम्ब अर्थवन्नू सूचिसुत्तदॆ. महा प्रसिद्धराद नाथमुनिगळिगॆ नमः नमस्कारवु. अवरु ऎन्तवरॆन्दरॆ मधुजिद सरोजतत्वज्ञानानुरागमहिमातिशयान सीमॆ । मधुजित् - वेदगळन्नु अपहरिसिकॊण्डु होद मधु ऎम्ब राक्षसनन्नु जयिसि कॊन्दु वेदगळन्नु तन्दु ब्रह्मनिगॆ कॊट्ट भगवन्तन, असरोज - पादकमलगळ, तत्वज्ञाना नुराग - यथार्थ ज्ञान मत्तु विश्वासगळ, महिमातिशयान सीमॆ 1 महिमॆय माहात्मिय आचॆय दडवन्नु मुट्टिदवरु ऎन्दरॆ अदन्नु सम्पूर्णवागि तिळिदवरु, अवरु यारॆन्दरॆ : नाथमुनये नाथमुनियॆन्दु नामधेयवुळ्ळवरु. आदुदरिन्द________________

[ श्लो, २ अदु सार्थक्यवन्नु हॊन्दि नाथाय नमगॆल्ला नाथराद ऎन्दरॆ ( पतिं विश्वस्य ” ऎन्दु हेळिसिकॊळ्ळुव स्वामियन्नु हॊन्दिसुव प्राज्ञरादुदरिन्द ननगॆ मुख्यस्वामियाद, इन्तह प्रसिद्धरादवरिगॆ नमः - नमस्कारवु. तमगॆ इवरु हेगॆ प्रसिद्दरॆम्बुदन्नु तिळिसु त्तारॆ. यदीय चरण् याव महानुभावर पादद्वन्द्ववु, नित्यं - यावागलू, इह- इल्ल, परत्रचापि - दिव्य वैकुण्ठदल्लि सह, मदीयं शरणं - ज्ञान भक्ति वैराग्यत्पादकवागि ननगॆ रक्षक रूपदल्लि गतियु. आदुदरिन्द सेवरु ऎम्ब भाववु. अन्तह प्रसिद्धराद गुरुगळिगॆ नमस्कारवु रु उपपादनॆयु :- तस्यॆ ऎम्बुदु प्रसिद्दार्थवन्ने बोधिसुत्तदॆ ऎन्दु देशिकरवरु अर्थ माडि, अवरु हेगॆ प्रसिद्धर ऎन्दरॆ, अवरु भक्तियोग निष्ठरादुदरिन्द बहुकाल जीवन्तरागि तम्म योग माहात्रॆयिन्द तत्वत्रयद पारमार्थवन्नु ग्रहिसि दुदरिन्द प्रसिद्दरॆन्दु तिळिसिरुत्तारॆ. ई नम्म सिद्धान्तवु, नाथ् पज्ञं प्रवृत्त ऎन्दु इन्नॊन्दु कडॆयल्लि कॊण्डाडिरुत्तारॆ. मधुजित् ऎम्ब प्रयोगद मूलक, हागॆ अवतरिसिदुदरिन्द राक्षसनाद दुष्टन विनाशवू, हिरण्यगर्भनाद साधु परित्राणवू हेगॆ उण्टायितो, हागॆये नमगू लभ्यवॆम्बुदु तोरिबरुत्तदॆ. चतुर्मुखनिगॆ वेदगळन्नु पुनः तन्दुकॊट्ट हागॆ नमगू राक्षस रूपवाद अरिषड्वर्गगळन्नु नाशमाडि विवेकज्ञानवु उदयिसुव हागॆ माडि तत्वहित पुरुषार्थगळ रहस्यवन्नॆल्ला चन्नागि तम्म आचार्यरु उपदेशिसुवंशावरु ऎम्ब भाववु मधुजिदन्त्रिसरोज तत्वादि प्रयोगदिन्द सूचितवु. मधुजिदन्त्रि सरोज वॆम्ब प्रयोगदिन्द सर्वेश्वरन दिव्य मङ्गळ विग्रहद पारम्यतॆयू, दृष्टि चित्तापहारित्ववू, परम लावण्यवू सूचितवु. सरोज शब्दवु भगवन्तन पाद द्वन्द्वक्किरुव तापत्रयगळन्नु होगलाडिसि शान्ततॆयन्नुण्टुमाडुव शक्तियू, आपादद्वन्द्वगळिगॆ उण्टॆम्बुदन्नु प्रकटिसुत्तदॆ. भगवन्तन सर्वावयवगळिगिन्तलू पादद्वन्द्वक्कॆ आजीवनवन्नुण्टु माडुव शक्ति इरुवुदरिन्द अदक्कॆ विशेषमाहात्रॆयुण्टु. इदन्नु श्री निगमान्त देशिकरवरु प्रभावरक्षाधिकारदल्लि :________________

2.]

शिलादेः स्त्रीत्वादि र्निपरिणतिरस्त्रद्भुत मिदम् । ततोSतचित्रं यदुत दहनव हिमता ॥ ऎम्बुदरिन्द प्रकटिसिरुत्तारॆ. स्वामिय पादमहिमॆयिन्दले अहलैयु निर्दोषियादुदू, गङ्गॆयु पावनत्ववन्नु हॊन्दिदुदू, विभीषणादिगळु मुक्तियन्नु हॊदिन्दुदू इवॆल्ला सर्वश्रुतवाद विषयगळे, अम्फ्रि सरोज ऎम्बल्लिरुव सरोज शब्ददिन्द मङ्गळ तवू, भोग्यत्ववू हेळल्पट्टितु. सर्वेश्वरन अम्फ्रि बलदिन्द शकटासुरनु जितनाद हागॆ मधुवॆम्ब राक्षसनु जितनु. ई स०दर्भ दल्लादरो आ पादकमलद भोग्यत्वदिन्द नाथमुनिगळु बन्धवन्नु दाटिदरु. अदु हेगॆ ऎन्दरॆ अन्थह सर्वेश्वरन पादकमलस्वरूपद यथार्थ ज्ञानवु, आतन पादकमलवे मुमुक्षुगळिगॆ सिद्धोपायवू मत्तु प्राप्यवू ऎम्ब स्थिर बुद्धियन्नुण्टुमाडुत्तदॆ. इल्लि हेळिरुव ज्ञान शब्दवु 66 मत्तु (C जन्म कर्म ( अजायमानो बहुधा निजायते ” ऎम्बल्ल, C अजोSपि र्स अव्ययात्मा च मे दिव्यम् इत्यादि ऐदु श्लोकगळल्लि हेळल्पट्ट अवतार रहस्यज्ञानवॆन्दादरू भाविसबहुदु. इल्लि अनुराग शब्दवु अवतार कालदल्लि आतन कल्याण गुणगळ प्रकाशदिन्द आतनल्लि उण्टागुव प्रीतियु. चन्द्रकान्ताननं राममतीव प्रियदर्शनम् । रूपौदार्य गुणैः पुंसां दृष्टि चित्तापहारिणम् ॥” 66 ऎम्बल्लियू मत्तु गोपिका गीतॆयल्लियू तोरिबरुव प्रीति विशेषगळु. इदु आ सर्वस्य शरणं सुहृत् “ ऎम्बल्लि हेळिरुव हागॆ समस्तरिगू एनॊन्दु विशेषविल्लद हागॆ मित्रर हागॆ भाविसुव सौलभ्यदिन्दुण्टाद प्रीति विशेषवु. इदु सुग्रीव, गुह मॊदलादवरल्ल, अक्रूर, सञ्जय, उद्दव, अर्जुनादिगळल्ल. व्यक्तवागि तोरि बरुवन्ताद्दु. इन्थह अनुरागवे तानु दास भूतनॆन्दु तोरिदाग भक्ति शब्ददिन्द हेळल्पडुत्तदॆ. इदन प्राज्ञनाद आञ्जनेयन उक्तियिन्द ग्रहिसबहुदु. 66 स्नेहो मे परमो रार्ज त्वयि नित्यं प्रतिष्ठितः भक्तिश्च नियता वीर भावो नान्यत गच्छति ॥ ओ राजनाद ( सर्व मनो रञ्जकनाद) श्रीरामने ! निन्नल्ले________________

१४

[ 30.9 यावागलू ननगॆ स्नेहवु विशेषवादुदागि प्रतिष्ठितवागिरुत्तदॆ. नीनु महा वीरनु, आ कारणदिन्द निन्नल्लि भक्तियू नियतवागिरु इदॆ. आदुदरिन्द ननगॆ निन्नल्लिरुव निरतिशयवाद अभिप्रायवु इन्नु बेरॆ कडॆगॆ होगलारदु. आ भक्तिगॆ बेरॆ कडॆयल्लि ऎन्दिगू अन्वयवे इल्लवु. निन्नल्ले सुप्रतिष्ठितवु ऎन्दु हेळिकॊण्डिरुत्तानॆ. ( उत्त, रामा, ४०. १५. ) इन्तह अवस्थॆयल्लि अधिकारियु वैराग्यनिधियॆन्दु ऎणिसल्पडुवनु. इन्तह भक्तिय महिमॆय आचॆय दडवन्नु हॊन्दिदवरु नाथमुनिगळु ऎन्दु इल्लि हेळल्प इन्तह नाथमुनिय पादगळे तमगॆ शरणवॆन्दु हेळि कॊण्डरु. श्रीनाथमुनिगळ सङ्ग्रह चरित्रॆगॆ दासनु बरॆदिरुव गुरुपरम्परासारद ७५ रिन्द ८० नॆय पुटगळन्नु नोडि. इल्लि नाथाय नाथमुनये ऎम्ब प्रयोगगळ स्वारस्यार्थवन्ने मनस्सिनल्लिट्टु, श्रीनिगमान्य महादेशिकरवरु, नाथमुनिगळ अवतार स्थळवाद वीर नारायणपुरिगॆ दयमाडिसिदाग, ( नाथन मुनिना तेन भवेयं नाथवानहम् यस्य नैगमिकं तत्वं हस्तामलकतां गतम् ॥ ५ 1 ऎन्दु नाथमुनिगळन्नु सेवॆ माडि हेळिद दिव्य सूक्तियिन्द व्यक्तवागुत्तदॆ. ई नाथमुनिगळिन्द नानु नाथनन्नु हॊन्दिदव नादॆनु. अदेनॆन्दरॆ ई महनीयर प्रसिद्द ज्ञानदिन्द, वेदान्त तत्ववॆल्ला करतलामलकवायितु. करतलामलकवॆन्दरॆ नॆल्लिकायियु हस्तदल्ले इद्दरॆ ऎष्टु सुस्पष्टवो हागॆ व्यक्तवायितॆम्ब भाववु. ई महानुभावर चरणद्वन्द्ववु तनगॆ अत्र इल्लियू परत्रच हेगॆ मदीय शरणं ? ऎन्दरॆ मुक्तिगॆ पूर्वावस्थॆयल्लि इल्लि ज्ञान भक्तादिगळ उत्पत्तिमुखेन शरणत्ववु. परत्र वॆन्दरॆ मुक्ति दशॆयल्लादरो, नित्यसूरिगळु हेगॆ नमगॆ शेषिगळो, हागॆये नित्य सूरिगळू, ई नाथमुनिगळू प्राप्यदल्ले अन्तर्भाववुळ्ळवरागि ई लोकदल्लिद्दाग माडिद महोपकारद साक्षात्कारदिन्द विशेष भक्तियन्नुण्टुमाडुवुदर मूलक परत्र च शरणं ऎन्दु हेळिदरु इल्लि मात्रवे अवर उपकार स्मरणवु ऎन्दु भाविसतक्कद्दल्लवु. आ उपकार स्मरणॆयु दिव्य वैकुण्ठदल्लि उण्टु ऎन्दु परित्र चापि ऎम्बल्लि च, अपि ऎम्ब अव्ययगळ प्रयोगवु. नित्यं ऎम्बुद________________

श्लो, ३ ] a ]

भूयो नमोSपरिमिताच्युत भक्ति तत्व ज्ञानामृताब् परिवाह शुभै र्वचोभिः । लोकेsवतीर्ण परमार्थ समग्र भक्ति योगाय नाथमुनये यखनां वराय ॥३ ॥ ఎంబ रिन्द तम्म आत्मवु इरुववरॆगू ऎम्बर्थवागि, आत्मवु शाश्वतवादु दरिन्द, नित्यं यावागलू शाश्वतवागि ऎम्बर्थवु. यदीय चरण्‌ ऎन्दरॆ यस्य चरण्‌ ऎम्ब भाववु. शरणं पददिन्द उपाय, प्रास्यत्व, रक्षितृत्वगळु सङ्ग्रहिसल्पट्टवु. गुरु वन्नु प्राप्य प्रापक भावदिन्द आश्रयिसतक्कद्दॆम्बुदु सात्वत तन्त्रदल्लि व्यक्तवु. गुरुरेव परं ब्रह्म गुरुरेव परागतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव परः कामो गुरुरेव परं धनम् । यस्मात्सदुपदेष्टास् तस्माद्दुरुतरो गुरुः ॥ ऎन्दु इरुत्तदॆ. आदुदरिन्द श्रीवेदान्तदेशिकरवर पुत्ररु तम्म तन्दॆय विषयवाद स्तोत्रदल्लि पि ब्रह्मपदेष्टे मे गुरवे दैवताय च । पास्याय प्रापकायास्तु वेङ्कटेशाय मङ्गळम् ॥ ऎन्दु स्तुतिसिरुत्तारॆ. हागॆये इन्नॊन्दु कडॆयल्लू :- ध्यायेज्‌ पेन्न मेदक्ता, भजेदभर्चयेन्मुदा । उषायोपेयभावेन तमेव शरणं प्रज १ ऎन्दु हेळल्पट्टिरुत्तदॆ. अवतारिकॆ – पुनरपि श्रीमन्नाथमुनिगळे तम्म निष्ठॆयन्ने नमगॆल्ला उपादेयवॆन्दु तोरिसि, हीगॆ लोकसङ्ग्रहरूप औदार्य वन्नु प्रदर्शिसिदुदरिन्दलू, तमगॆ परम पुरुषनल्लिरुव सम्पूर्ण * भक्तियन्नु तत्वज्ञानदॊन्दिगॆ अमृत सदृश वाक्किन मूलक लॊको पकारक्कागि अवतरिसिदवरॆन्दु भाविसि नमस्करिसुत्तारॆ. अर्थवु अपरिमिताच्युतभक्तितत्वजानामृताबि परि वाहशुभैः आश्रित संरक्षण व्रतदिन्द चारुवनल्लवनादुदरिन्द अच्युतनु परम पुरुषनु. आतनल्लि अपरिमितवाद भक्ति मत्तु तत्व________________

श्रीयामुनमुनिविरचित [ 30.3.2 ज्ञान, चिदचिदीश्वररूप तत्वत्रयज्ञान इवुगळ अमृतवॆम्ब समुद्रद प्रवाहद हागॆ, शुभैः - मङ्गळकरवाद, वचोभिः – दिव्य सूक्ति गळिन्द ऎन्दरॆ तत्वहित पुरुषार्थगळन्नु बहु ललितवागियू, हित वागियू, फलकारियागियू आगुव हागॆ भोधिसिरुव दिव्य सूक्ति गळिन्द लोके - सात्विक शिखामणिगळिन्द तुम्बिद ई देश भागदल्लि अथवा कलिकालवादुदरिन्द असाधुगळिन्द कूडिद ई लोकदल्लि अवतीर्ण परमार्थ समग्र भक्ति योगाय - वीरनारायण पुरदल्लि अवतरिसिद, परमार्थ- सत्यवाद, समग्र - सम्पूर्णवाद ऎन्दरॆ अव्यवहित साधनवाद अथवा कर्मयोग, ज्ञानयोगरूप अङ्गगळिन्द कूडिदरेने अदु समग्र भक्तियोगवॆम्ब भाववु. सपरि करवागि सम्पूर्णवाद, भक्तियोगाय भक्तियोगवन्नुळ्ळ ऎन्दरॆ अनुष्ठिसिद उपासनरूपवाद उपायवन्नवलम्बिसिद, यमिनां * वराय - भगवन्तनल्ले सक्तवाद करणत्रयगळुळ्ळवरागि सर्वेन्द्रिय गळन्नु जयिसिदवरल्लि श्रेष्ठराद, नाथाय नाथमुनिगळिगॆ, भूयः “नमः – पुनः पुनः नमस्कारवु. उपपादनॆयु- ईग प्रारम्भिसिद ग्रन्थवु परमपुरुषन स्तुतिगागि प्रवृत्तियळ्ळदु हागिरलि. अवर शिष्यराद श्रीमणक्काल नम्बियवरिगॆ आज्ञापिसि आ शिष्यरु तमगॆ समस्त रहस्यार्थ मॊदलादु वुगळन्नु उपदेशिसुव हागॆ माडिद कृतज्ञताभावक्कागि पुनः पुनः नमस्कारवु, देहावसानद वरॆगूमाडिदरू तीरदु ऎम्ब भाव दिन्द पुनःपुनः नमस्करिसुत्तारॆ ऎम्बभाववु, स्वामियु दयपालिसि वाददल्लि गॆद्द अर्धराज्याडळितदल्लि मगवागिद्द तम्म मनस्सिनल्लि वैराग्य हुट्टुवन्तॆ उपदेशिसि राज्यवनुत्यागमाडुव हागॆ माडिद महोपकाररिगॆ पुनः पुनः नमस्करिसबेडवेऎम्ब तात्पर्यवु. तॆयु. इवरु अनुग्रहिसिद योग रहस्य वॆम्ब ग्रन्थवे श्रीयामुन मुनिगळु अनुग्रहिसिरुव अमोघ ग्रन्थगळाद आगम प्रामाण्य, सिद्धि त्रय ऎम्ब ग्रन्थगळिगॆ उपकारकगळादुदरिन्द विशेष कृतज्ञ आ कारणदिन्दले ई मूरु श्लोकगळिन्द नमस्करिसुत्तारॆ. भूयो नमः ऎम्बी नम्म सम्प्रदायक्कॆ मूरु मुख्यराद नाथ यामुन रामानुजराद आचार्यरुगळल्लि ऒब्बरादवर दिव्य सूक्ति यु, सर्वॆश्वरन महोपकरदतज्ञता भावक्कॆ एक प्रणामवु सालदु________________

Svar. 2.] श्लो.

ऎन्दु अनेकसल प्रणामवे अर्हवादुदॆम्बुदन्नु स्थापिसुत्तदॆ. मत्तु इवरे इन्नॊन्दु कडॆयल्लि इदे ग्रन्थदल्लि “ नमो नमो वाह्मन सातिभूमये ” ऎम्बल्ल पुनः पुनः प्रणामवे सम्प्रदायवागि भाविसिरुत्तारॆ. हागॆये इवर शिष्यराद यतिवर्यरु अवर वैकुण्ठ गद्यदल्लि “ प्रणत्थायोत्पाय पुनः पुनः प्रणम्य ऎन्दु हेळिरुवुदरिन्द सम्प्रदायवु भूयो नमः ऎन्दु हेळि दन्तायितु. आदुदरिन्द लोक गुरुविगू सह भूयो नमः वे न्यायवु. मत्तु एक प्रणामवु प्रदक्षिण प्रणामांश्च युगानेव समाचरेत् ” ऎम्ब वाक्यक्कू सरियल्लवु. ई विषयद चर्चॆगॆ दासनु बरॆदिरुव गुरु परम्परा सारद 2-0. नॆय पुटगळन्नु पराम्बरिसि. श्री नाथमुनिगळ चरित्रॆगॆ ७५ -८१ पुटगळन्नु नोडि. इन्तह उपयुक्त ग्रन्थगळन्नु अनुग्रहिसिदुदन्नु मनस्सिनल्लिट्टॆ, अच्युत भक्ति तत्व ज्ञानामृताब् परिवाह शुभै र्वचोभिः ऎम्बुदरिन्द अवर दिव्य सूक्तिगळन्नु कॊण्डाडिरुत्तारॆ. अच्युत शब्ददिन्द कल्याणगुणमहोदधियन्नु कॊण्डाडिरुत्तारॆ. अच्युत नॆन्दरॆ, आ मित्रभावेन सम्प्राप्तं नत्यजेयं कथञ्चन ” सर्व रक्षकनॆन्दु भाविसि आश्रयिसिदवनन्नु ऎन्दिगू बिडुवुदिल्लवॆम्ब व्रत दिन्द बिट्टु होगदवनॆम्बर्थवु; अथवा याव महानुभावनिन्द भक्तरुगळिगॆ च्युतियिल्लवो अवनु; आथवा ब्रह्म रुद्रेन्द्रादिगळु तम्म तम्म स्थानदिन्द प्रळयगळल्लि जारुववरु, अवर हागॆ जारदे शाश्वत पददल्लिरुववनु. इन्तह अच्युतन विषयवाद तत्वज्ञान मत्तु आतनल्लि भक्ति इवुगळे ऒन्दु अमृतरूप समुद्रवु. अदर प्रवाहरूपवाद मङ्गळकरवाद सूक्तिगळन्नुळ्ळवरॆन्दु हेळल्पट्टितु. इदर अभिप्रायवेनॆन्दरॆ; इवरे विशिष्टादैत सिद्धान्तद याथार्थ्य रूप तळहदियन्नु प्रथमतः हाकिदवरु, वेदगळल्लि ऐक्य, भेद, घटक, स्वरूप शोधक, सगुण प्रतिपादक, हेय प्रत्यनीक बोधक, निर्विकार सूचक, मॊदलाद श्रुतिगळुण्टु. इतर सिद्धान्तिगळु कॆलवक्कॆ प्राधान्यवन्नू, इन्नु कॆलवक्कॆ अप्राधान्यवन्नू, कॊडुवरु. नम्म सिद्धास्त्रक्कादरो ऎल्लवू प्राधान्यवागि ऎल्लवू समञ्जसवादुद 3________________

मुनिगळ यामुनमनि विरचित [ श्लो, ३ ई रिन्द, तत्वत्रय ज्ञानवू, आ तत्वत्रयगळिगॆ इरुव स्वरूप स्वभाव वैलक्षण्य प्रदर्शक ज्ञानवू यथार्थवादुदरिन्द श्रीनाथ तत्वज्ञानवन्नु अमृताब्बिगॆ होलिसिरुत्तारॆ. अमृत शब्द स्वारस्यदिन्द आ ज्ञानवु मोक्ष प्राप्तिगॆ हेतुवागुव ज्ञानवॆम्बुदु तोरि बरुत्तदॆ. इवर भक्तिपरिवाहवू अ सदृशवादुदॆम्बुदु इवर चरित्रॆयिन्द एर्पडुत्तदॆ. इवरु परम भक्तियिन्द स्वामिय दिव्यमण्णळ विग्रहवन्नु उपासिसि आ योग महिमॆयिन्द बहु काल(३३० वर्षगळु) जीवन्तरागिद्दरॆन्दु हेळु त्तारॆ. अदू अल्लदॆ सर्वेश्वरनु इवर भक्तिगॆ मॆच्चि, नम्माळ्वारवरु प्रत्यक्षवागुव हागॆ भक्तिरसदिन्द तुम्बि तुळुकुव अवर तिरुवाय् मॊळॆयन्नॆल्ला उपदेशिसुव हागॆ माडिदनु; अन्तह दिव्य प्रबन्ध सेवॆयु श्री वैकुठ एकादशिय समयदल्लि गानसहितवागि पठन वागुव हागॆ श्रीरण्ण, कुम्भकोण मॊदलाद दिव्य देशगळल्लि नडॆयुव हागॆ इवरुमाडिदरु. इन्तह भक्तिरस पूरित प्रबन्धगळ न्नु भक्तियिन्द हाडुवॆ हागॆ देवगानद शक्तियन्नु सर्वेश्वरनु कॊट्टिद्दनु. इवन्नॆल्ला मनस्सिनल्लिये अच्युत भक्ति तत्व ज्ञानामृत परिवाह शुभैर्वचॊभिः ऎम्ब सारवत्ताद प्रयोगवु. हीगॆ लोकसङ्ग्रहार्थवागि जनिसिद पुण्य पुरुषरादुदरिन्दले लोकेवतीर्ण8 ऎम्ब प्रयोगवु. इवरु तावु अनुष्ठिसिद भक्तियोगद रहस्यवन्नरितु ऎल्लरू निरतिशय सुखप्राप्तिगागि यत्निसलि ऎम्ब उदारभावदिन्द योगरहस्य वॆम्ब ग्रन्थवन्नु अनुग्रहिसि दुदन्ने मनस्सिनल्लिट्टु परमार्थ समग्रभक्तियोगाय ऎन्दु प्रयोगिसिरुत्तारॆ. हीगॆ मूरु श्लोकगळिन्द गुरुवन्दनॆयन्नु माडिदुदु इवरिगॆ गुरुविनल्लिरुव निरतिशय भक्तियन्नु प्रकटिसुत्तदॆ. इदर समर्थनॆगागि श्री निगमान्य देशिकरवरु गुरुपादाम्बुजं ध्यायेद्गुरुनान जपेतृदा । गुरोर्वार्तां कथाञ्चैव गुरोरं न भावयेत् ॥ ऎम्बुदन्नु उदाहरिसिरुत्तारॆ. यमिनांवररु एतरिन्द ऎन्दरॆ अत्युत्तमवाद योगवन्नु कैकॊण्डिरुवुदरिन्द; अन्तह योगवु यावुदॆन्दरॆ परमपुरुषनन्नु परभक्तियिन्द उपासिसुवदे ऎन्दु * योगिनामपि सर्वेषां मद्दतेनान्तरात्मना ।________________

20.2] न.

तन यड्डिद चिदीश्वर तत्त्वभाव भोगापवर्गतदुपायगती रुदारः । सन्दर्शय निरमिमीत पुराणरत्नं तस्यॆ नमो मुनिवराय पराशराय ॥ ४ ॥ श्रद्दार्वा भजते यो मां स मे युक्ततॆमो मतः ॥ ५ ( गी, ६. ४३. ) ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. ॥ ३ ॥ अवतारिकॆ

हीगॆ तमगॆ अत्यन्तोपकारकरागियू, पिता महरागियू, गुरुगळागियू इरुव नाथमुनिगळन्नु मूरु श्लोक गळि०द मन दणियुव हागॆ वन्दिसि, इवरॆल्लरिगू अन्तह तत्वत्रय याथार्थ्य ज्ञानवन्नु निपुणतरवागि तम्म पुराण दल्लि तम्म शिष्यरिगॆ उपदेशिसि, हीगॆ सिद्धान्तवन्नु स्थापिसिदुदरिन्द तम्म ग्रन्थक्कॆ पुराणरत्नवॆम्ब बिरुदन्नु सम्पादिसिद श्रीपराशर महर्षियन्नु कॊण्डाडुत्तारॆ. हीगॆ कॊण्डाडिदुदरिन्द अवरु माडिद परमोपकारक्कॆ कृतज्ञतॆयन्नु तोरिसिदुदू अल्लदॆ, अवर पुत्रपौत्रराद श्री व्यास शुकमहर्षिगळिगू लोकोप कृतिगागियू कृतज्ञतॆयन्नू सूचिसदन्तॆयू आयितु. हीगॆ ई मूवरु महर्षिगळ लोकोपकारवु चिरस्मरणीयवागिरुवुदरिन्द, अवरुगळ ऋणप्रीत्यर्थवागि नावुगळु नित्यवू देवर्षि पितृतर्पणवन्नु अनुष्ठिसि, स्वामियल्लि समर्पिसुवॆवु. आदुदरिन्द ई वन्दनॆयु अत्यावश्यकवॆन्दु भाविसि अवरन्नु नमिसुत्तारॆ. श्री ई पराशरर श्रीपराशररु माडिद महोपकारक्कागि अवर ग्रन्थवन्नू मत्तु अवरु बरॆद पुराणोपदेशवन्नू सरिययागि यारादरू प्रचुरपडिसबेकॆम्ब कॊरतॆयु इवरन्नु देहावसानकालदल्लू बाधिसुत्तित्तु. अदन्नु श्रीयतिवररु, श्रीरङ्गनायकियल्लि माडिद शरणागतिय फलवागि अवर प्रिय शिष्यराद कूरेशरिगॆ पुत्ररु जनिसि, महर्षिय नामवन्ने धरिसि सहस्रनाम भाष्यादिगळन्नु रचिसि विष्णु सरोत्तमत्ववन्नु समर्थिसुव हागॆ माडि, श्रीवाल्मीकिमहर्षियु अधिकम्मेनिरे विष्णु म् ” ऎन्दु स्थापिसिदहागॆ सिद्धानिसिदुदर मूलक परिहारमाडिदरु. अर्थवु :- यः - याव चतुरु ब्रह्मन नष्टवागियू________________

200

[ श्लो, ४ (मॊम्मक्कळ मक्कळु वसिष्ठ महर्षिय पौत्ररागियू, प्रसिद्धराद श्री पराशर महर्षियु, तत्वन - यथार्थवागि, एनॊन्दू भ्रमॆयिल्लदॆ, श्रुतियल्लि हेगॆ हेळिरुत्तदो हागॆ, चिद चिदीश्वर तत्त्वभाव भोगापवर्ग तदुपायगतिः मूरु विधगळाद चेतनरु, मूरु विधवाद अचेतन, इवुगळिन्द कूडिद ईश्वर, हीगॆ ई मूरु तत्वगळ स्वरूपवेनु, स्वभाववेनु, भोग- परमात्मनु अनुग्रहिसुव ऐहिक मत्तु स्वर्गादि इतर लोकगळ भोगवेनु मत्तु अपवर्ग - परिपूर्ण ब्रह्मानुभवरूप मोक्ष सुखवेनु, तदुपाय - अवुगळन्नु हॊन्दुव साधनगळेनु, गती8- आ साधनगळन्नु अनुष्ठिसिदवरु अवुगळन्नु हॊन्दुव मार्ग गळेनु, अर्चिरागि धूमादि गतिगळेनु, इवॆल्लवन्नू, उदारः - याव प्रतिफलवन्नू तम्म शिष्यरिन्द अपेक्षिसदे उदाररागि सन्दर्शय्र - मूरु भ्रमगळिगू आस्पदविल्लद हागॆ व्यक्तवागि निपुणतरवागि उपदेशिसुववरागि, पुराणरत्नं - अष्टादश पुराण गळॆल्लॆल्ला सर्वोत्कृष्ट पुराणवाद विष्णु पुराणवन्नु, निरमिमित तम्म शिष्यराद मैत्रेयरन्नू, तन्मूलकवागि समस्तलोकद अनु ग्रहक्कागि निर्माणमाडिदरो, तस्म, अन्तह प्रसिद्धराद, मुनि वराय परब्रह्ममननशीलराद मुनिगळल्लॆल्ला श्रेष्ठराद, परा शराय श्रीपराशर महर्षिगॆ, नम- नमस्कारवु. ॥ ४ ॥ उपपादनॆयु - श्रीपराशरर दिव्यनामवु सार्थवादुदु. पर्रा - बाह्य कुदृष्टिगळन्नु, प्रमाणतर्कशरै, प्रमाणतर्क वॆम्ब बाणदिन्द, आश्चणाति- हिंसिसुवरादुदरिन्द श्रीपराशररॆम्ब नामधेयवु. हीगॆ बाह्य कुदृष्टिगळॆन्नॆल्ला तम्म यथार्थज्ञान दिन्द निराकरिसिदुदरिन्दले, तप्पेन ऎम्ब प्रयोगवु. वेदार्थ गळन्नु ग्रहिसुवुदु कष्टवु. गुरुगळ उपदेश संस्कारविल्लदॆ दॊरॆ युवुदिल्लवु. हागादरॆ ई महनीयरिगॆ अन्तह सुसंस्कारवु हेगॆ दॊरॆयितु ? ऎन्दरॆ, आ विष्णु पुराणद आदियल्ले इतिहासवु उप पादितवु. ऒन्दु दिवस मुनिवरराद श्री पराशरमहर्षियु पूर्वा स्थिक क्रियॆगळन्नॆल्ला मुगिसि कुळितिरुवाग अवर शिष्यराद श्री मैत्रेयरु बन्दु प्रदक्षिण नमस्कारगळन्नॆसगि चिदचिदीश्वरराद तत्वत्रयगळ स्वरूप स्वभावगळ मत्तू जगत्कारणत्व मॊदलाद________________

श्लो .४ ] अनेक विषयवागि प्रश्निसुत्तारॆ. परमोदारराद ज्ञानाग्रेसररु तम्म शिष्यरन्नु कुरितु हेळुत्तारेनॆन्दरॆ, “ विश्वामित्ररिन्द प्रेरित नाद ऒब्ब राक्षसनु बन्दु नन्न पितावन्नु कॊन्दु तिन्दनु. इदक्कॆ नानु कुपितनागि लोकवु अराक्षसवागि आगुवदक्कागि यज्ञवन्नु आरम्भिसि अनेक राक्षसरु हतरागुव हागॆ माडिदॆनु. आग नन्न पितामहराद वसिष्ठ महर्षियु बन्दु ननगॆ विवेकवन्नु बोधिसि अनिष्टवाद कोपवन्नु त्यागमाडि यज्ञवन्नु निल्लिसु, कर्मानु सारवागि स्वामिसङ्कल्पदिन्द नडॆदु होद विषयदल्लि क्रोधवु ज्ञानिगॆ सरियल्लवु. साधुगळिगॆ क्षमॆये सारभूतवादुदु ऎन्दु उपदेशिसिदुदरिन्द, नानु बाढं ऎन्दु हेळि यज्ञवन्नु निल्लिसिदॆनु. अनन्तर नन्नल्लिगॆ चतुर्मुखर पुत्रराद पुलस्यरु बन्दु, नीनु पितामहर बुद्दिवादक्कॆ मय्यादॆयन्नु कॊट्टुदुदरिन्द नीनु सकल शास्त्र प्रवीणनागि देवतापारमार्थ्य मॊदलाद सर्वशास्त्रार्थगळन्नू ऒळगॊण्डिरुव अत्युत्तमवाद विष्णु पुराणवन्नू ऒन्दु संहितॆयन्नू रचिसुव ऎन्दु हेळि, नन्न पितामहरू, पुलस्त्ररू हॊरटु होदरु. अन्तह इब्बरु महनीयर तपःप्रभावदिन्द हरिसिद संस्कारबलदिन्द ओ मैत्रेयरे, नीवु केळिद सर्व प्रश्नॆगळिगू उत्तरवन्नु ई सारतमवाद विष्णु पुराणद मूलक हेळुवॆनु, सावधानदिन्द केळु ” ऎन्दु उपदेशिसिदुदरिन्द, गुरु संस्कार बलवु इवरिगॆ सर्वातिशयवादुदागित्तॆम्बुदु व्यक्तवु. हीगॆ पुलस्त्र वसिष्ठ वरप्रसाददिन्द प्राप्तवाद देवता पारमार्थ्यवन्नु कुरित ज्ञानवुळ्ळवरागि श्रीपराशररु महाप्रसिद्दरु. ज्ञान निधिगळल्लॆल्ला प्रथमोदाहरणॆगॆ योग्यराद श्री व्यासमहर्षिगॆ तन्दॆयागि प्रसिद्ध रॆन्दु, श्रुतियल्लू ई सहोवाच व्यासः पाराशर्यः ” ऎन्दु कॊण्डाडल्पट्टिरुत्तारॆ. व्यासरिगॆ प्रारस्यवु पाराशर्यरादुदरिन्द, पराशर पुत्ररादुदरिन्द ऎम्ब भाववु. “पाराशर्यवचस्सुधां” ऎम्बुदू अनुसन्धेयवु. CC चिदचि तत्वगळु मूरॆन्दु श्रुति स्मृतिगळल्लॆल्ला हेळिरुवुदरिन्द दीश्वररॆन्दु इल्लि हेळल्पट्टितु. इवु मूरू ऒट्टिगॆ इरुवुवु. चेतन वर्ग अचेतनवर्ग इवॆरडन्नू सर्वेश्वरनु व्यापिसि, अवुगळिगॆ आत्मावागि नियामकनागिरुवनु. इदीग विशिष्टाद्रॆ________________

[ श्लो. ४ सिद्धानवु. हीगॆ बोधिसुव अनेक प्रमाणगळुण्टु. अवुगळल्लि कॆलवन्नु उदाहरिसुवॆवु– (१) भोक्ता भोग्यं प्रेरितारं च मत्वा, अर्थवु व्यक्तवु, (२) क्षरं प्रधानं, अमृताक्षरं हरः, करा तान् ईशते देव एकः -क्षरवॆम्बुदु अचेतनवु, मत्तु स्वरूप विकारविल्लद अचेतनवर्गवु, हरः - समस्त अचेतनवर्ग वू भोग्यवादुदॆन्दु अदन्नु अपहरिसि अनुभविसुव तत्ववु, इवॆरडन्नू सर्वेश्वरनु नियमिसुवनु. जीव (३) सकारणं करणाधिसोSधिपः - इन्द्रियगळिगॆ अधिपनाद चेतनवर्ग मत्तु इन्द्रिय शब्ददिन्द सर्व अचिव्वर्गक्कू ऒडॆ यनाद सर्वेश्वरनु, आतने ऎल्लक्कू कारणनु. (४) प्रधान क्षेत्रज्ञपतिर्गुणेशः - अचेतन चेतन इवॆरड न्यू स्वामियाद कल्याणगुणाकरनु. प्रमाणगळिवॆ. हागॆये गीतॆयल्ल, हीगॆ इन्नू अनेक (५) अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अवरे यमितन्यां प्रकृतिं विद्धि मे पराम ॥ जीवभूतां महाबाहो, नन्न शरीरवागि नानु अवुगळिगॆ आत्मावागिरुव ऎरडु पकृतिगळुण्टु. अपरा प्रकृतियु, स्वरूपस्वभाव विकार वुळ्ळदु अचेतनवु, अदु ऎण्टु विधवु; इन्नॊन्दु स्वरूप विकारविल्लदॆ स्वभाव मात्र विकारवुळ्ळदादुदागि श्रेष्ठवाद प्रकृति यु; अदु चेतन वर्गवु. (गी , ७, ४ -५ ) (६), मयाध्यक्षेण प्रकृतिसूयते सचराचरम् ” ( गी. ९. १०. ) चराचरगळॆरडन्नू नानु नियामकनागि सृष्टि सुवॆनु. हीगॆ विष्णु पुराणदल्लि तत्व त्रयवन्नु ऎल्लि उपपादिसिरु तदॆ? ऎन्दु केळिदरॆ, अनेक ष्टमाणगळल्लि ऒन्दन्नु तिळिसुवॆवु. विष्णस्वरूपात्परतोदिते है स्वरूपे प्रधानं पुरुष विप्र । तस्यव येन धृते नियुक्त रूपारं तद्विजि काल सञ्ज्ञॆम् ॥ ई सारतम पुराणदल्लि हेळिरुवुदु एनॆन्दरॆ :- अचेतनवु - प्रकृति, काल, शुद्ध सत्ववॆन्दु मूरु विधवॆन्दू, चेतनवु - नित्य मुक्तबद्दरॆन्दु मूरु विधवॆन्दू, ईश्वर तत्ववु________________

त्रियःपतियागि निस्सनाभ्यधिकनागि ऒब्बने ऎन्दू हेळल्पट्टिरुत्तदॆ. ईश्वरनिगॆ ऎल्ला चेतनाचेतनात्मकवाद जगत्तॆल्ला शरीरवु, आतनु अवुगळिगॆल्ला आत्मावागि सत्ता दायकनु. इवॆल्ला अनादि यागि इरुत्तवॆ. प्रकृति - सत्वरजस्तमो गुणगळिन्द सतत विकारवन्नु हॊन्द वन्थाद्दु. स्वरूप स्वभावगळॆरडरल्लू विकारवु. इदक्कॆ ज्ञानविल्लवु. इदु इतररिगॆ मात्रवे प्रकाशवु. आदुदरिन्द इदु जडवॆन्दु हेळल्पडुत्तदॆ. इदरल्लि प्रकृतिगळॆण्टॆन्दू विकृतिगळु हदिनारॆन्दू हीगॆ इप्पत्तनाल्कु विभागगळु. इन्नॊन्दु विधवागियू विभागिसुत्तारॆ. 1 मूलप्रकृति, अहङ्कार, महतत्वगळु - ३; पञ्च तन्मात्रगळू पञ्च भूतगळु - १०; मनस्सु, दशेन्द्रियगळु - ११, हीगॆ २४. इदु अनन्तवादुदु. इदक्कॆ मिश्रतत्व, त्रिगुण, माया इत्यादि हॆसरुगळुण्टु; कालवु इदू अनादियु. इदर माहात्रॆयिन्द अचेतनक्कॆ स्वरूप स्वभावगळल्लि विकारवू, बद्ध चेतननिगॆ स्वभाव दल्लि विकारवू, जन्म जरा मरणादिगळिन्द आतन शरीरक्कॆ विकार वू उण्टागुवुदरिन्द ई अशाश्वत लोकगळल्लि कालवु प्रभुवॆन्दु हेळिसि कॊळ्ळुत्तदॆ. ई लोकगळ सृष्टि स्थिति लयगळिगू कारणवु, इदक्कॆ सत्वशून्यवॆम्ब हॆसरू वुण्टु. वैकुण्ठदल्लि कालवु अस्व तन्त्रवु, विष्णु पुराणद १. २. २६; ४, १. ८४. शुद्ध सत्ववु - इदर हॆसरिगॆ अनुगुणवागि रजस्सु तमस्सु गळिन्द सेरदे इरुवन्थाद्दु. नित्यवागि दिव्य वैकुण्ठद मण्टप गो पुरादिगळागिरुव द्रव्यवु, नित्य, मुक्त, धरिसुव शरीरगळू मत्तु ईश्वरन अवतार विग्रहगळू शुद्ध सत्वमयवादुवु. श्री पराशररु “ त्रिगुणं तज्ञ गदोनि रनादि प्रभवायवम् । व्यक्ता व्यक्ति तथैवान्य रूपे कालस्तथापरः ॥ कला मुहूर्तादिमयश्च कालो नयद्विभूतेः परिणाम हेतुः » तिळिसिरुत्तारॆ. इत्यादिगळिन्द प्रकृति काल तत्वगळ स्वभावादिगळन्नु ာ चेतनर स्वरूपवु नित्यवु, अजड, अणु, ज्ञाना नन्दरूपवादुदु. ज्ञान गुणवुळ्ळदु. इदन्नु धर्मभूत ज्ञान वॆन्नुवरु. निरवयवागि अच्छेद्यवु, अदाह्यवु, अक्षेद्यवु, निर्वि________________

[ श्लो, ४ कार स्वरूपवुळ्ळदु. कर्तृत्व भोकृत्व उळ्ळदु, सत्येश्वरनिगॆ आधेयत्व, नियाम्यत्व शेषत्वगळिन्द परमात्मनिगॆ परमात्मनिगॆ शरीरवागि, आतने तनगॆ आत्मवागि उळ्ळदुदु. जेतन वर्गवु – मूरु विधवु; नित्य, मुक्त, बद्धरॆन्दु. बद्धात्मरु ई लोकद मत्तु स्वर्गादि लोकद प्राणिगळॆल्ला पूर्व कर्म संस्कारगळिगॆ अनुकूलवाद शरीरगळन्नु हॊन्दि, सुख दुःखादिगळन्नु अनुभविसुववरु, ई जीवात्मनु देह, इन्द्रिय, प्राण, बुद्दिगळिगिन्तलू बेरॆयादवनु पिण्डः पृथग्यतः पुंसः शिरः प्राण्यादि लक्षणः । ततोSहमिति कुत्तॆ तां सञ्ज्ञां रार्ज करोम्यहम् ॥ ( वि. पु. २. १३. ८९. ) ऎम्बल्लि जीवात्मनु शरीर मत्तु इन्द्रिय मनस्सु मॊदलादवुगळिगिन्त बेरॆ ऎन्दू हेळल्पट्टिरुत्तदॆ. इदन्ने श्रीयामुन मुनिगळु :- देहेन्द्रिय मनः प्राण धीभो न्यूनन्य साधनः । नित्यव्यापि प्रतिक्षेत्र माता भिन्नस्सत सुखी ॥ ऎम्बल्लि उपपादिसिरुत्तारॆ. ( आत्मसिद्दि ) पुनः, पुमान्न देवो न नरो न पशु र्नच पादपः । शरीराकृति भेदास्तु भूपैतॆ कर्मयोनयः ॥ (वि. पु. १३. ९८ ) इल्लियू देहवे बेरॆ आत्मवे बेरॆ ऎन्दु हेळ ल्पट्टिरुत्तदॆ. आत्मनु महा परिशुद्ध स्वरूपनॆन्दु “ निर्माणमय एवायमात्मा ज्ञानमयोमलः । आत्मा शुद्धोळक्षर श्यान्स् निर्गुणः प्रकृतेः परः “, ऎम्बल्लि जीवात्मन परिशुद्ध स्वरूपवाद आनन्दत्व, अमलत्व प्रकृतिगिन्त विलक्षणवॆम्ब इत्यादिगळु हेळल्पट्टिवॆ. जीवात्मन स्वरूपज्ञानक्कू, आतनिगॆ विशेषणवाद ज्ञानक्कू ( धर्म भूत ज्ञानक्कू ) व्यत्यासवुण्टु. ऎरडू द्रव्यवादरू व्यत्यास हेगॆन्दरॆ - आत्मा स्वयं प्रकाशवु; अहं अहं ऎन्दु तोरिबरुत्तदॆ. धर्मभूत ज्ञानक्कॆ ई गुण ( प्रत्यक्कॆ) विल्लवु. आदरॆ विषयगळन्नु आत्माविगॆ प्रदर्शिसुत्तदॆ. इदक्कॆ पराष्ट्रवॆम्ब हॆसरु. बद्ध चेतननिगॆ प्राकृत शरीर विमोचनवागबेकादरॆ ताने उपायानुष्ठान मूलकवागलि, अथवा महा भागवतर मूलकवागि उ०टागुत्तदॆ. मरणानन्तर अर्चिरादिमार्गवु लभिसि अप्राकृत शरीर मत्तु वैकण्ठ लोक प्राप्तिगळु लभिसुत्तवॆ.________________

(4) शोक. ४ ]

२५ उपायानुष्ठानविल्लवादरॆ पुनः पुनः प्राकृत शरीरप्राप्ति जनन मरणादिगळु उण्टु. इवरिगॆ धर्मभूतज्ञानद सङ्कोच विकासादि गळु मरणादिगळु बद्ददॆशॆयल्लुण्टु. मुक्तरु- ऒन्दु कालदल्लि प्राकृत शरीर, ज्ञान, सङ्कोच गळिद्दु उपायानुष्ठानदिन्द अवुगळिल्लदवरु. इवरू परमात्म नॊन्दिगॆ समान भोगवन्नु ळ्ळवरु. कामचारवु इवरिगॆ उण्टु. पुनरावृत्ति इल्लवु. इवर विषयवागि गत्वा गत्वा निवरने चन्द्र सूय्यादयोग्रहाः । अद्यापि न निवरने द्वादशाक्षरचिन का…” (वि. पु ) ऎन्दरॆ चन्द्र सूय्यादि बद्धरु पुनः पुनः जन्मवॆत्तब हुदु. श्री द्वादषाक्षरवाद वासुदेव मनोपासकरु ऎन्दिगू हिन्तिरुगुवुदिल्लवु ऎम्बर्थवु. “य पश्यन्ति सूरयः” ऎम्ब ल्लि नित्यर विषयवागि हेळल्पट्टितु. नित्यरु- परमात्म नित्य सङ्कदिन्द बन्धवन्ने तिळियदवरु. इवरू मुक्तरु सह परमात्मनिगॆ शेषभूतरागि आतनिगॆ कैङ्कय्य वन्नु ऎसगुवरु. ईश्वर तत्ववु- ज्ञानानन्द स्वरूपनु शियः पतियु, हेय गुणरहितनु. षाडु ह्यादि सकल कल्याणगुणविशिष्टनु. लीलाविभू 3 नित्यविभूतिगळन्ने अपृथग्रि शेषणवागि उळ्ळवनु सत्वचिदचिच्छ रीरकनागि सत्व जगदात्मकनु. इवक्कॆल्ला आधारनु, नियामकनु, रक्षकनु. जीवात्मवर्गक्कॆ सकलविध बन्धुवु, लीला विभूतिय सृष्टि, स्थिति, लयगळिगॆ कारणनु, इन्तह सकल यथार्थगळाद अभिप्रायगळन्नॆल्ला श्रीपराशररु तम्म पुराणरत्नदल्लि उपपादिसिरुत्तारॆन्दु “तप्पेन” ऎन्दारम्भिसि अपवर्ग ग ऎम्बुववरॆगू प्रयोगवु, ईश्वरस्वरूपादि गळु ऎल्लि हेळल्पट्टिवॆ? ऎन्दरॆ अनिकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ? « 208 पराणां परमः” “शास्ता विष्णु रशेषस्य” मस्त कल्याण गुणात्मकोसौ” आत्मभाव नयनं तन्न ध्यानं मुने । विकारं आत्मनश्यक्ता, लोह माकर्षकोयथा” अनाद्य विद्या कर्म वासनादिगळिन्द ब 66 66________________

२६ यमुनमुनिविरचित श्लोक. ४] नाद जीवात्मनु भगवन्तनन्नु ध्यानिसुवुदरिन्द तन्न विकार भाव गळन्नॆल्ला कळॆदुकॊण्डु तन्न स्वन्तवाद स्वरूप सत्य कामत्व, सत्यसजत्पादिगळ आविर्भाववन्नु हॊन्दुवनु. हेगॆ? ऎन्दरॆ लोह वु अयस्कान्त सामीप्यदिन्द अयस्कान्तद स्वभाववन्ने हेगॊ ऎम्ब हागॆ भाववु. इल्लि तत्त्वभाव ऎन्दु हेळिरुवुदरिन्द ‘स्वरूपवु एकॆ हेळ लिल्लवु ऎन्दु प्रश्निसिदरॆ स्वभावदल्ले अदु अन्तर्गतवु. हेगॆन्दरॆ स्वभा व शब्ददिन्द धर्मगळु भोधितवु. अवु ऎरडु विधवु. स्वरूप निरूपक धर्मगळू मत्तु निरूपित स्वरूप विशेषणगळू, आदु दरिन्द स्वरूप निर्धारक गुणगळू भोधितवॆन्दु भाविसतक्कद्दु. तत्त्वभाव शब्ददिन्द ई तत्व त्रयगळिगू स्वरूप स्वभावगळल्लिरुव वैलक्षण्यवु बहु स्वारस्यवागि उपपादितवॆम्बुदु सूचितवु. भक्ति तत्वज्ञान वॆम्बल्लि द्वन्द्व समासवु, तत्वज्ञान वॆम्ब प्रयोग दिन्द अवर दिव्य सूक्तिगळल्लि (१) देहात्म भ्रम (२) स्वन्तत्रात्म भ्रम (३) जीव परमात्म भ्रमगळु यावुवू इल्लदे परमो पादेयवाद ग्रन्थवु विष्णु पुराणवॆम्बुदु सूचितवु. आदुदरिन्द ले “पुराणेषुच वैष्णवं” ऎम्ब प्रयोगवु. इदरिन्द आ पुरा णदल्लि सम्पूर्णविश्वासवन्निट्टु अदन्नु पुनः पुनः पठिसि, मनन माडलु योग्यवादुदु. भोग शब्ददिन्द इहलोकानुभववू स्वर्गलोकानुभववू आत्मानुभवरूपकैवल्यवू हेळल्पट्टवु. अपव र्गशब्ददिन्द वैकुण्ठलोकानुभववू बोधितवु. हीगॆ चतुर्विधा भजन्तेमाञ्जना सुकृतिनोर्जुन” (गी. ७.) ऎम्बल्लि हेळिरुव नाल्कु जन आश्रितरिगॆ उण्टागुव भोगवु हेळल्पट्टितु. अनन्तर अप वर्ग शब्द प्रयोगदिन्द “ चतुर्विधा मम जना भक्ता एव हि तॆ श्रुताः । तेषा मेकान्तिन श्रेष्ठा " चैनानन्य देवताः । अहमेव गति स्नेषां निराःकर्मकारिणाम् । ये तु शिष्टास्त्रयोभक्ताः फलकामा हि तेमताः। सर्वॆच्यवन धर्मा णः प्रतिबुद्धस्तु मोक्षभाक् ऎम्बल्लि उपदेशिसिरुव विवे कवु सूचितवु. ई नाल्कु जनरु नन्न भक्तरे सरि. एकॆन्दरॆ अव रु अन्य देवतॆगळन्नु त्यजिसि, अवरु अनुष्ठिसुव कर्मगळल्लि फल, कत्व ममतॆगळन्नू त्यजिसि, नन्नन्ने भजिसुवरादुदरिन्द, अवरल्लि ।________________

श्लोक, ४ ]

92 ज्ञानि हॊरतु मिक्क मूवरू अष्टु प्रज्ञावन्तरल्लवु. एकॆन्दरॆ अवरु अशाश्वतफलगळन्नु कोरुववरु, शाश्वतवाद मोक्षसुखवन्नु ब यिसुववने महाप्राज्ञनु; आत्मानुभव उण्टादवनू कूड च्यवन धर्मतॆयन्नु हॊन्दिदवनु; आतनु अनन्तर ब्रह्म विद्यानिष्ठनागि ऎन्द रॆ परमात्मनन्नु उपासिसुवनागि मुक्तियन्नु हॊन्दुववॆन्दु भाविसत कद्दु. ई विषयवु योगिनाममृतं स्थानं स्वात्म सन्तोष कारि णां”ऎम्बल्लि स्वात्मानुभवरुव केवल अपुनरावृत्ति रूपस्थानवु हे अल्पट्टिरुत्तदॆ. सनकादि योगिगळाद ज्ञानिगळिगू अमृत स्थानवे अवुनरावृत्ति रूप दिव्य वैकुण्ठवे स्थानवॆन्दु तोरिबरुत्तदॆ. आदरॆ मुन्दक्कॆ विष्णु पुराणदल्लि “एकान्तिनस्सदा ब्रह्म ध्यायिनो यो गिनोहि ते । तेषां तत्परमं स्थानवु ऎन्दु अदक्किन्तलू मेलाद स्थानवन्नु हेळिरुवुदरिन्द, स्वात्मानुभवरिगॆ कैवल्यवु हे कल्पट्टितु. इल्लि अपवर्ग शब्ददिन्द हेळल्पट्टिदुदु (१) अर्चिरादिगति य मूलक प्राकृत शरीरद वियोगवू (२) स्वस्वरूपाविर्भाववू (३) अप्राकृत शरीर प्राप्तियू (४) परिपूर्ण ब्रह्मानुभववू (५) तङ्कवू, इल्लि स्वस्वरूपाविर्भाववॆन्दरॆ, ईतन ज्ञानादि गुण गळिगॆ प्रकृतिसम्बन्धदिन्द सङ्कोचवुण्टागिद्दुदु ईग विकासवन्नु हॊन्दि विभुवादुदरिन्द सत्यज्ञादि गुणाष्टकगळू हिन्दॆ इद्दवे प्रादुर्भविसिदवु ऎम्बर्थवु. ई अभिप्रायक्कॆ “यथा न क्रिय ई ज्योत्सा मलप्रक्षाळना स्मणेः । दोष प्रहाणान्न ज्ञान मात्मनःकुरुते तथा । सदेव नीयते व्यक्ति मसत सम्भव कुतः । तथा हेयगुणद्वंसा दवदादयो गुणाः । प्र काश्यन्ते न जनन्तॆ नित्या एवात्मनो हि ते ॥” ऎम्बुदु अनुसं धेयवु कॆसरिनल्लि बिद्द रत्नवन्नु तॊळॆयुवुदरिन्द मॊदलिद्द प्रकाशवु हेगॆ उण्टागुत्तदो, हागॆये आत्मनिगॆ मॊदले इद्द रूप धर्मगळाद ज्ञान मॊदलादवुगळु प्रकाशिसुत्तवेविना हॊस दागि उत्पत्तियन्नु हॊन्दुवदिल्लवु. इरुवदे जाज्वल्यमानवागि तोरुत्तदेनिना इल्लदिरुवुदक्कॆ उत्पत्ति ऎम्बुवुदु ऎल्लादरू उं टो, ऎम्बर्थवु. ई नाल्कु जन भक्तर इष्टार्थगळिगॆ साधनवु ऎरडु विधवु- अशाश्वत फलगळु प्रवृत्ति रूपगळागि पुनः पुनः जन्मगळिगॆ हेतुग________________

यामुनमुनि विरचित [ श्लोक, ४ ळु. शाश्वत फलवु निवृत्ति धर्मरूपदिन्द अपुनरावृत्तिगॆ हेतुवु. इदक्कॆ प्रमाणवागि मुन्दिन मोक्षधर्मसूक्तियु आनुसन्धेयवु. प्रवृत्ति लक्षणं धर्म० प्रजापतिरथा ब्रवित् । निवृत्ति लक्षणं धरं ऋषि र्नारायणोब्रनीत् ॥ प्रवृत्तिः पुनरावृत्ति निवृत्ति परमा गतिः । ऎम्बुदु. आदुदरिन्द आ नाल्कु विध भक्तरुगळल्लि आर्तनिगू अर्थार्थिगू, अशाश्वत फलार्थिगळादुदरिन्द, पुनस्संसारवु. जिज्ञासु ज्ञानिगळिगॆ अपुनरावृत्ति रूप मोक्षवु. इवरिब्बरल्लि जिज्ञासुविगॆ आत्म प्राप्तियुण्टागि अनन्तर परमात्म ज्ञानदिन्द मोक्षवु. इ दन्नु श्री पराशररु ऎल्लि हेळिरुत्तारॆन्दरॆ “योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम” इल्लि जिज्ञासुविगॆ प्राप्तवागुव कैवल्य स्थानवु हेळल्पट्टितु. इदक्कॆ प्रधानतम सिद्धोपायने उपा यनागि आतने फलप्रदनू मत्तु उपेयनू; उपायगळाद भक्ति प्रपत्तिगळु व्याजमात्रगळु. कर्मयोगादिगळु भक्तिगॆ अङ्गगळु, प्रपत्तिगॆ अङ्गगळल्लवु. आदरू बेरे विधिगळिन्द नित्य नैमित्तिकगळु आवश्यकवागि अनुष्टेयगळु. हीगॆ विष्णु पुराणदल्लि ई उपायग ळॆरडू कॊण्डाडल्पट्टिवॆ. हीगॆ उपायानुष्ठानवन्नु माडिद प्र पन्नरिगॆ देहावसानदल्लि गतिगळु हेळल्पट्टिवॆ. मेलॆ हेळिद जिज्ञा सुज्ञानिगळिगॆ अरादि मार्गवू; आर् मत्तु अर्थार्थिगळिगॆ धवादि मार्गवू हेळल्पट्टिवॆ. अड्डिरागि मार्गदल्लि होदवरिगॆ पुनर्जन्मविल्लवु. धूमादि मार्गदल्लि होदवरिगॆ पुनर्जन्मवुण्टु. अल्लि प्राप्तवागुव अपवर्गवॆन्ताद्दॆन्दरॆ श्री पराशररु हेळुत्तारॆ- “निरस्ता शयाह्लाद सुख भावैक लक्षणा । भेषजं भगवत्पा प्रिरेकान्तात्यन्तिकीमतातद्भावभाववापन्न” ऎम्बुदागि भो गोपायवन्नु श्री पराशररु ध्रुवादि वृत्तान्तगळिन्द उदाहरि सिरुत्तारॆ. भक्तियोग रूपोपायवन्नु “तद्रूपप्रत्ययो चैका सन्ततिश्वास्थ्य निस्पृहा । तध्यानं प्रथमैक्षरङ्गैर्निष्टाद्यते नृप” ऎम्बल्लि व्यक्तपडिसिरुत्तारॆ. शङ्ख चक्र गधाद्यायुधगळिन्दलू, किरीट केयूरादि भूषणगळिन्दलू युक्तनागि चतुर्भुजयुक्त नागि लक्ष्मीसहितनागिरुव श्री वासुदेवन रूपवन्नु यम निय________________

श्लोक. ४ ]

36 मादि अङ्गगळिन्द इतराशॆगळन्नु तॊरॆदु अदॊन्दन्ने प्रवाहरूप दल्लि चिन्तिसुत्ता बन्दरॆ उपासन कैगूडुत्तदॆन्दु हेळल्पट्टरु तदॆ. (वि. पु. ६. ७. ९१) हागॆये प्रपत्ति रूपवादुदु उपायवॆन्दु, “तावदार्ति थावाञ्छा तावद्रोह सथा सुखम् । यावन्न याति शरणं त्वामशेषाघनाशनव” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. पाप हरनाद निन्नन्नु ऎल्लिवरॆगॆ शरणुहॊन्दुवुदिल्लवो अदुवरॆगू आतनिगॆ आरियू, आकॆयू, मोहवू, सुखविल्लदिरोणवू, उण्टॆन्दु हेळल्प ट्टिरुत्तदॆ. इल्लि आस्तियु ऐश्वरवन्नू कळॆदुक्कॊण्डु, होयिते ऎन्दि रुव दैन्यवू, वाम्भा ऎन्दरॆ हॊस ऐश्वरवन्नपेक्षिसुव अर्थार्थि य अपेक्षॆयु, मोहवु प्रकृतिवियुक्त आत्मप्राप्तिये श्रेष्ठ फलवॆम्बुदु; असुखवु यावुदॆन्दरॆ मोक्षविल्लदे जन्मसन्ततिय दुःखवु, हीगॆ नाल्कु विध भक्तर अपेक्षॆय दॊरॆयुवुदिल्ल वॆम्ब भाववु. अथवा गतिगळु गीतॆयल्लि “ऊर्ध्व० तिप्पन्ति सत्व स्थाः म ध्यॆ तिक्कन्ति राजसः । जघन्य गुणवृत्ति स्थाः अधोगच्छन्ति ता मसाः” ऎन्दु हेळिरुवुवु. उदारः ऎम्बुवुदरिन्द महर्षिगॆ प्रत्यु सकारादिगळ अर्षिकॆयिल्लदॆये लोकोपकारक्कागि अद्भुतवाद पुराणरत्नवन्नु निर्मिसि ग्रन्थान्त्यदल्लि परमोदारनाद भगवन्तनु सर्वरिगू ऒळ्ळॆ बुद्धियन्नु कॊट्टु तन्नन्नाश्रयिसि मुक्तियन्नु हॊन्दलि ऎन्दु आशी र्वदिसिरुत्तारॆ. इति विविध मजस्य यस्य रूपं प्रकृति परात्ममयं सनातनस्य प्रदिशतुभगवान शेष पुंसां हरिरपजजरादिकां समृद्धिम् ॥ इन्तह अमोघोपदेशवन्नु माडिद गुरुविगॆ यावुदन्नू कॊट्ट रू सालदु. अन्तवरु ऎन्दिगू प्रतिफलवन्नु अपेक्षिसरु. आदरू अन्तवर ऋणवन्नु ज्ञापकदल्लिट्टु सतत कृतज्ञताभाववन्नु तोर बेकु. इदन्ने श्री यामुन मुनिगळु ज्ञापकदल्लिट्टु तम्म कृत ज्ञताभाववन्नु ई श्लोकदमूलक प्रदर्शिसिरुत्तारॆ. बहळ हिन्दिन कालदल्लि लोकसङ्ग्रहार्थवागि महर्षियु माडिद महोनकर विषयदल्लि ईगेनु प्रशंसॆयु? ऎन्दरॆ, अ०तवरु________________

ao

[ Eget. 9 माडिद इन्तह उपकारवु लोकविरुववरॆगू ऎल्लरिन्दलू चिर स्मरणीयवॆम्ब भाववन्नु प्रदर्शिसिरुत्तारॆ. सन्दर्शयन् ऎम्ब पदवु लोकदल्लिन ज्ञानवान् आद समस्त जनरिगू इदर चिरस्मर णीय भाववन्नु व्यक्त पडिसुत्तदॆ. मनुष्यरल्लिरुव अज्ञानवन्नु होगलाडिसुव महनीयरु उदाररु ऎम्बुदरल्लि सन्देहविल्लवु. अन्तवरिगॆ एनन्नु कॊट्टरू सालदॆन्दु, अज्ञानाय तु योज्ञा नं दद्याद्धर्मोपदेशन, कृता वा पृथिवीं दद्या तेन तुल्यं नतलम् । ब्रह्मविद्या प्रदानस्य देवैरसि न शक्यते । प्रतिप्रदान मठवादद्या च्छक्तित आदरात् । विद्या दानं ततोधिकम् । ब्रह्मविद्या प्रदाता ऎल्लिरिगिन्त उदाररु. तप्पेन सन्दर्शय्र ऎम्ब प्रयोगवु, “प्रोवाचतां तत्वतो ब्रह्मविद्यां” ऎम्बल्लि हेळिरुव परमाचारन इति कर्तव्यतॆयन्नु बोधिसुत्तदॆ. इन्तह इतिकर्तव्यतॆयन्नु चन्नागि विमर्शिसि तिळिद प्राज्ञरु अन्तह ज्ञानवन्नु सम्पादिसबेकॆम्ब कुतूहलवुळ्ळवरॆल्ला, अवरुगळ जीवमानदल्ले सिक्कलाररादुदरिन्द, तम्म सदुपदेश गळन्नॆल्ला ग्रन्थमुखेन बरॆदिट्टु लोकहितवन्नु विशेषवागि मा डिरुत्तारॆ. इन्तवर मध्यदल्लि श्री पराशर, व्यास, शुक वाल्मीका दिगळु, मात्रवे अल्लदे श्री नाथमुनि, यावनमुनि श्रीरा मानुजमुनि, श्री निगमान्त देशिकरे मॊदलादवरु माडिरुव उपकारविष्टॆन्दु परिगणिसलु कूड साध्यवे इल्लवु. इवरुगळॆल्ला तम्म ग्रन्थगळमूलक नमगॆ उपदेशिसिरुवुदु सर्ववेदान्तार्थगळु. श्री पराशररु तत्वनऎम्बल्लि हेळिरुवहागॆ यथार्थवादुद श्री उपपादिसिरुत्तारॆ. आदुदरिन्द यथार्थविल्लिदिरुवदन्नु ऎल्लियू उपदेशिसलॆल्लवु, सर्वकर्मगळिन्दुण्टाद बन्धवु तॊलगिदरल्लवॆ मोक्षवु. हागॆ पुण्य पापगळन्नॆल्ला कळॆदुकॊण्डु परिशुद्धवादव रिगॆ मोक्षदल्लि तारतम्यवु उण्टागलु कारणवेनु? इदु सरि यल्लवादुदरिन्द अवरु अन्तह तारतम्यवन्नु ऎल्लियू उपपा दिसलिल्लवु. कर्मद स्वल्प भागवु तॊलगि, बेरॆ स्वल्प भागवु तॊल गदिरुवदरिन्द मोक्ष तारतम्यवु, ऎन्दरॆ कर्मवॆल्ला सम्पूर्ण वागि तॊलगुववरॆगू मोक्षवॆल्लियदु? बन्धक भागविन्नू इद्दरॆ बं धविमोचनॆयु हेगायितु? जगत्तॆल्ला मिथ्य ऎम्बुदु अयथार्थ________________

श्लोक ५ ]

मातापिता युवतय स्थनयाविभूति । सर्वं यदेव नियमेन मदन्वयानाम् । आदस्य नः कुलपते र्वकुळाभिरामन । श्रीमदन्त्रियुगळं प्रणमामि मूर्धा ॥ ५ ॥ विषयवु; अदन्नू ऎल्लियू हेळलिल्लवु. तत्वत्रयद याताथ्‌ उण्टाद प्राज्ञनिगॆ जगनिगॆ हेगादीतु? श्री पराशररु “जग च्छसः” ऎन्दू “ज्योति०डि विष्णुर्भुवनानि निष्टु…” ऎन्दू सामानाधिकरण्यदिन्द हेळिरुवाग, अदॆल्ला मिथ्य हेगादीतु? त तत्सर्वं वै हरे स्तनुः” ऎन्दु (वि. पु. ) उपदेशिसिरु वाग, हरिय शरीरवॆल्ला मिध्यॆये? इन्तह प्रश्नॆगळॆल्ला निरुत्तर वागुवुदरिन्द मिथ्यावादवे हास्यास्पदवु. इदु पुराणरत्नं ऎन्दु हेळल्पट्टिरुत्तदॆ. पुराणवॆन्दरॆ हिन्दॆये बहु कालदिन्द इरतक्कद्दन्ने ईग हॊसदागि तोर्पडि सिरुव ग्रन्थवु. “पुराणं पञ्च लक्षणं” ऎन्दु अमरदल्लि हेळि रुवहागॆ ऐदु विषयगळु अदरल्लि इरतक्कद्दु. सर्ग वॆन्दरॆ सृष्टि यु. प्रतिसर्ग वॆन्दरॆ प्रळयवू, वंश क्रमवू, वन्वन्तरगळू, वंशानुचरितवू इवुगळ विचारविरबेकु. इवुगळु विशदवागियू यथार्थवागियू ई विष्णु पुराणदल्लि उपपादितवादुदरिन्द पु राणरत्नवु, अवतारिकॆयु– अनन्तर श्री पराशरर पुराणरत्नक्किन्तलू वेदान्त रहस्यगळ वैशद्यातिशयक्कॆ कारणभूतगळागि, ऒडनॆये पठि सुववरिगॆ परमात्मनल्लि मनस्सु निन्तु निरतिशय भक्तुत्पादकवागि, वेदान्तोदितवागिरुव तत्वगळन्नॆल्ला रसवत्तागि उपबृंहणमाडि रुव द्राविड प्रबन्धवन्नु अनुग्रहिसि, मधुर कवि मॊदलुगॊण्डु सम्प्रदाय रीत्या नाथमुनिगळिगू परमोपकारकराद उपदेष्टाना गि सर्वोसनिषत्सारभूतार्थगळन्नॆल्ला दयपालिसिद पराङ्कुशमुनिग ळिगू ( श्री नाळ्वार् ) कृतज्ञता पुरस्सरवाद प्रणामवन्नॆस गुत्तारॆ. श्री पराशररॆ ग्रन्थक्कॆ प्राशस्तवु. “तन” यथार्थ नाद वेदो समूलकवागि ऎन्दु हेळल्पट्टितु. श्री ना________________

[ शोक, ५ द्वारवर ग्रन्थक्कादरो इदक्किन्त हॆच्चु अतिशयवु; एकॆन्दरॆ आळ्वारव रु अवरहागॆये यथार्थवाद वेदोपब्रह्मणवन्ने रसवत्तागि भक्तिरसदिन्द तुळकाडुवहागॆ माडि, नायकि नायक प्रस०गरू दल्लि बहु मधुरवागियू मनोहरवागियू उपदेशिसिरुवद रिन्द ऎन्दु भाविसतक्कद्दु. आदुदरिन्द सर्वोपनिषत्तुगळ सार भूतवाद उपदेष्टावादुदरिन्द प्रणमामि मूर्धा ऎन्दु नम स्मरिसुत्तारॆ. इन्नॊन्दु मुख्य कारणवु ई प्रणामक्कॆ यावुदु? ऎन्दरॆ तमगॆ आचाररू पितामहरू आद नाथमुनिगळिगॆ तम्म ग्रन्थ वाद तिरुवाय् मॊळॆयन्नॆल्ला उपदेशिसि, तन्मूलक लोकहि तार्थवन्नु माडि, प्रपन्नजन कूटस्थरॆम्ब बिरुदन्नु हॊन्दिदरिन्द तुम्बा स्तुत्यर्हरॆम्ब भाववु. अर्थवु– मॊदलु श्री पराशररन्नु नमस्करिसि अनन्तर नम्माळ्वारवरन्नु नमस्करिसिद क्रमक्कॆ कारणवेनॆन्दरॆ? अवरव रुगळु उपजीव्यगळाद ग्रन्थनिर्माणमाडिद क्रमवन्नु मनस्सिनल्लि ट्टु हागॆ प्रणामगळन्नॆसगिरुत्तारॆ नः = नम्मॆल्लरिगू, मत्तु मदन्वयानां - नम्म कुलदल्लि हुट्टिदवरिगू, नम्म शिष्य प्रशिष्यरादवर वंशदल्लि मुन्दक्कॆ हुट्टु ववरिगू, माता - हितप्रवर्तकळागियू सत्तॆयन्नु कॊट्टु पो षकळागियू इरुव तायियू अवरे, पिता - विद्या बुद्धि विवेक गळन्नुण्टुमाडुवहागॆ शासितावाद तन्दॆयू अवरे युवतयः - लीलॆगळिन्दलू मृदुवाक्यगळिन्दलू आनन्दरसवन्नु हॆच्चिसि, प्रीति यन्नु अभिवृद्धिगॊळिसुव हॆण्णु मक्कळू तनयाः - तम्म विहित वाद मनोहरवाद व्यापारगळिन्द मातापितृगळन्नु आनन्दगॊळि सुव गण्डुमक्कळू, विभूतिः दास, नृत्य, धन, रत्न मॊदलाद शेषभूतवादवू, अथवा नियाम्यवर्गवू, सर्व० इवॆल्लवू नियमेन - ई बद्ददॆयल्ल, मुक्तिदॆयल्ल हीगॆ यावाग लू, यत् - याव प्रसिद्धरागि भक्तिरसदिन्द तुम्बि तुळुकाडुव हागॆ नम्मगळ उजीवनार्थवागि तिरुवाय् मॊळि मुन्ताद ग्रन्थ वन्नु रचिसि अनुग्रहिसिद नम्माळ्वार्‌रवर पादकमल द्वन्द्ववु यावुदो, आ नम्माळ्वारवरु ऎन्तवरॆन्दरॆ हेळुत्तारॆ. आदस्य नमगिन्त हिन्दिनवरॆगू कूड तत्तओत पुरुषार्थगळन्नू B बोधि________________

शोक. ५ ]

३३ सिरुवुदरिन्द प्रपन्न जन समुदायदल्लि आदि ऎन्दॆनिसिरुव, कुलपते नमगू नमगॆ सम्बन्धिसिवरिगू सह, नाथमुनि सम्प्रदायवन्नू अनुसरिसिदवरिगू मत्तु साक्षात्तागि अवर वंशक्कू सेरिद नम्म कूटक्कॆ स्वामियादवर, श्रीमत्त दम्फ्रियुगळं - मोक्ष साम्राज्यक्कॆ सहकारि यागिरुव पादकमलद्वन्द्ववन्नू, मरा शिर स्सिनिन्द, प्रणमामि - नमस्करिसुवॆनु आ पादकमलवु ऎन्ताद्दॆन्दरॆ वकुळाभिरामं - श्रीनम्माळ्वरवरु अवतरिसिद आळ्वारत्तिरुनगरि यल्लि बहु शीतळवागियू, मकरन्द परिपूर्णवागियू इरुव वकु ळ पुष्प विशेषवागिरुवुदरिन्द, वकुळ पुष्पदिन्द मनोहरवागि शोभि सुव पादद्वन्द्ववन्नु शिरसा नमस्करिसुवनॆम्ब भावनॆयु. आदुदरिन्द वकुळ पुष्पवु अल्लिन आदिनाथस्वामिगॆ तुम्बा प्रियवॆम्ब भाववु.

उपपादनॆयु-ई श्लोकवु श्री यामुन मुनिगळु अनुग हिसिद नमाळ्व‌ विषयवाद तनयवॆन्दुभाविसि, प्रथमतः ई श्लोक वन्नेपठिसुव सम्प्रदायवु ईगलू इरुत्तदॆ. ई नमाळ्वार पादगळिगॆ ऎरगुवाग अवुगळन्नु स्तुतिसुत्तारॆ. - अदे तमगॆ सत्वविध सुखग इन्नू पुरुषार्थगळन्नीयुव बन्धुवर्गवॆन्दु श्लाघिसुत्तारॆ - अदे माता -तायियु ; तायियु हेगॆ मातृदेवो भव ऎम्ब श्रुति वाक्यद प्रकार ई बद्ददशॆयल्लि तन्न जन्मक्कॆ कारण भूतळागियू तनगॆ स्तन्यवन्नु कॊट्टु, मॊगुविनिन्दुण्टागुव अशुचि असौख्य मॊद लादवन्नॆल्ला सहिसिकॊण्डु, कालकालगळल्लि आहारवन्नित्तु सत्तादाय कळागि ऎल्लरिगिन्तलू प्रथमतः विशेषपूज्यळो, हागॆये इवर पाद द्वन्द्ववु सत्तादायकवागि विशेष मान्यवादुदु ऎम्ब भाववु माता ऎन्दु प्रथमतः हेळिरुवरु “ पितु शृतगुणा माता गौर वेणातिरिच्यते ” इवे मॊदलाद प्रमाणगळल्लि तायिगॆ हॆच्चाद गौरववु व्यक्तवु. ई अभिप्रायदिन्दले श्रुतियु मातृदेवो भव ऎन्दु मॊदलु हेळि अनन्तर पितृदेवो भव ऎन्दु हेळितु.माता पितृगळिन्द जन्मवन्नॆत्तिदरल्लवे आचारनु बेकागतक्कद्दु, आ कारणदिन्द आहार देवॊ भववॆन्दु माता पितृगळाद नन्तर हेळितु. यता नुकूल्यं दम्पत्य वर्गस्तत्र वर्धते ” ऎन्दु धार्थकाम, गळाद ऐहिक सुखगळिगॆ दाम्पत्यानुकूलवु मुख्यवादुदरिन्द, युव त्रयः ऎन्दु हेळल्पट्टवु. तनया ऎम्ब योगदिन्द, अवरन्नु________________

यामु नमुनि विरचित [श्लोक, ५ नोडुवदु, ऎत्तिकॊळ्ळुवदु, मुद्दाडुवदु, अवरुगळु अभिवृद्धिगॆ बन्दरॆ नोडि आनन्दिसुवदु, तानु वृद्धनादाग आवरिन्द शुशू षादिगळन्नु हॊन्दुवदु, इवे मॊदलाद भोगगळु यावुवो इवॆल्लक्कू अतिशयवाद आनन्दवु परमाचार्य स्थानदल्लिरुव नम्म अळ्वारवर पाद कमल सेवॆयिन्द उण्टागुत्तवॆन्दु हेळिरुत्तारॆ. * आस्फोटिय ०ति पितरः प्रकृत्यनि पितामहाः । वैष्णवो न कुले जात सृन्नन्तारयिष्यति” ऎम्बल्लि हेळिरुवहागॆ, नम्म कुल दल्लि ऒब्बनु हुट्ट विष्णुवन्नु आश्रयिसिदनॆन्दु पितृ पितामह प्रपिता महरुगळॆल्ला आनन्दिसुवरॆन्दु हळिरुवदरिन्द नया ऎन्दु हेळ ल्पट्टितु. अदु तमगॆ नम्माळ्वारवरे ऎन्दु हेळिदरु, विभूति शब्द दिन्द दासरू नृत्यरू क्षेत्र, धन रत्नादि तनगॆ आनन्दवन्नुण्टु माडुव नियाम्य वर्गवु हेळल्पट्टितु. धारक पोषकादि रूपवा दुदु; इन्तह विभूतियु ऎल्लवू अवर पादकमलवे, इल्लि सत्वं - ऎन्दु हेळिरुवदरिन्द इवल्लदॆ बेरे ऐहिकामुक पुरुषार्थ साधन वागिरुवदॆल्लवू हेळल्पट्टितु. यत् ऎम्बुदु इल्लि प्रसिद्दार्थवुळ्ळद्दु; सात्विकगुम्पिनल्लिपुदु प्रसिद्धवो ऎम्बर्थवु, यदेव ऎम्ब अव थारण प्रयोगदिन्द, इदॊन्दे दृष्टा दृष्ट रूपवाद सत्व पुरुषार्थ गळिगू हेतुवागि इन्नू यावुदर अपेक्षॆयू इल्लवॆम्ब भाववु सूचि तवु. यदेव नियमेन ऎम्ब प्रयोगगळिन्द, भगवन्तन कृपॆ यिन्द इवॆल्लवू निरतिशयवागियू क्षिप्रवागियू सन्देहविल्लदॆयू दॊरॆयुत्तवॆम्ब भाववु द्योतितवु. ई आचार कृपॆयु परमपुरुष न निग्रह सङ्कल्पवन्नू अडगिसि, अनुग्रहवन्नु निस्संशयवागि सम्पादिसि कॊडुवन्ताद्दॆम्बुदू सूचितवु. इदू अल्लदॆ सत्येश्वरनू ताने प्रत्यक्षदल्लिद्दु नम्म उपदेशक्कागिये कादिरलारनु, आचाररादरो नम्म उपदेशक्कागि कादु इद्दु, आश्रयिसिदवरन्नु हेगादरू माडि भगवन्तन कृपॆगॆ पात्ररन्नागि माडबेकॆम्ब दृढसङ्कल्पवन्नु धरिसिरु त्तारॆन्दू आदुदुरिन्द तनगिन्तलू पूजिसल्पडलु आर्हरू ऎन्दू भावि सिरुवनु, आदुदरिन्द तानु भक्त पराधीननॆन्दु हेळिकॊण्डिरुत्तानॆ. इदन्नु अम्बरीषोपाख्यानदल्लि काणबहुदु. रामावतारियागि विश्वामित्रर ऎदुरिगॆ निन्तु “इव " मुनिशार्दूल किङ्कर समु पस्थितौ । आज्ञापय यथेष्टं वै शासनं करवाव किम” ऎन्दु________________

66

99 श्लोक, ५] हेळिकॊण्डिरुत्तारॆ. हागिरुवदरिन्द “देवमिव आचार मुपासीत ” ऎम्ब हेळिकॆगॆ अनुसारवागि, भगवन्तनु हेगॆ “ माता पिता भ्राता ऎम्ब श्रुति वाक्यवन्ननुसरिसि तावे मुन्दॆ 14 पितात्वं मातात्वं’’ ऎन्दु हेळिरुव हागॆ ई नम्माळ्वरवरू “ माता पिता ” ऎन्दु हेळ ल्पट्टरु. नम्मयानि तीर्थानि नदेवामृच्छिलामयाः ते पुनुरु काले दर्शनादेव साधवः” ऎन्दू, “ आचनोति हि शास्त्रार्था आचारे स्थापयत्यपि । स्वयमाचरते यस्मातस्मादा चार् उच्यते” ऎम्ब प्रमाणगळिन्द ई अभिप्रायवु व्यक्तवु, परम पुरुषना दैत्यादिगळिगॆ उपदेशिसुवाग अवरुगळ कानुसार वञ्चिसि तप्पु उपदेशगळन्नु माडिरुवुदुण्टु. नम्म आचाररुगळादरो परमार्थवन्नु उपदेशिसुवरे विना, शास्त्रविरुद्धवादवुगळन्नु ऎन्दि ई उपदेशिसलाररु. इन्नॊन्दु विशेष महिमॆयन्नु आच्यारुगळ विषयदल्लि ग हिसतक्कद्दिरुत्तदॆ. भागवतापराधवन्नु स्वामियु ऎन्दि गू क्षमिसनु, आचार रादरो भगवतापराध भागवतापराधगळॆर डन्नू होगलाडिसलु शक्तियुळ्ळवरु. सुग्रीवनु कालविळम्बमूलक श्रीरामनल्लि माडिद अपराधवू लक्षणनल्लि माडिद क्षमापणॆयिन्द कळॆयितु, ऎम्बुवुदु इदक्कॆ निदर्शनवु. इदरिन्दले नम्माळ्वारवर पादकमलगळे तमगॆ ऎल्लवू ऎन्दु हेळिकॊण्डरु. अदस्य ऎन्दु हेळिदुदरिन्द हिन्दॆ तमगॆ सेरिद पूलीकरिगू कूड ज्ञानवैराग्य प्राप्तिगॆ हेतुवॆम्ब भाववु सूचितवु. नः . तम्म पितामहराद नाथमुनिगळ सम्प्रदायक्कॆ सेरिद तम्मॆल्लरिगू कुलपतियु नम्म द्वारवरु ऎन्दु हेळिदुदरिन्द, सश्वेश्वरनु ऎल्लरिगू साधारणनाद कुलपतियादरू नम्मगळिगादरो इवरु असाधारण कुलपतियु, एतक्कॆन्दरॆ मधुरकवि आळ्वारवर " कण्णिनुण् शिरत्ताम्बु” ऎम्ब पाश रङ्गळन्नु बहुसल पठिसि नम्माळ्वारवरन्नु साक्षात्करिसिदनन्तर अवरु तिरुवाय मॊळॆयन्नॆल्ला समग्रवागि तम्म गुरुवाद पितामहरिग उपदेशिसिदुदरि०द असाधारण कुलपतियु, योगाभ्यासद महि मॆयन्नू, भरन्यासद महिमॆयन्नू, ऎरडन्नू चॆन्नागि आरितवराद रू तावु शक्तरॆन्दु भाविसि, भक्तियोग महिमॆ यन्नु तावे तम्म शिष्यरिगॆ उपदेशिसिदुदरिन्दलू, श्रीनवाध्वारवरतिरुवाय् मॊळिमू लकभरसा स महिमयन्नु हरडिदुदरिन्दलू असाधारण कुलपतियु.________________

6

[ श्लोक, ५ परमात्म जीवात्मरल्लि शेषि शेष भाववन्नू रक्षक रक्षादि सम्बन्धगळ न्यू निपुणतरवागि स्थापिसिरुव तिरुवार्यवॊळियन्नु अनुग्रहिदुद रिन्दागलि, असाधारण कुलपतियु. परतत्व निर्णयवन्नू परमहितोपदेशवन्नू, परमपुरुषार्थ प्राप्तियन्नू बहु मनोहरवागि तम्म ग्रन्थद मूलक पुष्प परिमळ हागॆ हरडिरुवुदरिन्द वकुळ कुसुमद हागॆ अभिरामवादुदु अवर पादकमलवॆन्दु हेळल्पट्टितु अम्फ्रियुगळक्कॆ श्रीमच्छब्द विशेष णद मूलक वैष्णव साम्राज्य चिह्नॆगळिन्द तावे अलङ्कृतरागि तम्म न्नु आशयिसिदवरिगू अन्तह साम्राज्य प्रदरागिद्दारॆम्बुदु सूचितवु * सतुनागवर श्रीर्मा” ऎन्दु ग्राहग्रस्तनाद गजेन्द्रनिगू, “ अन्तरिक्षगत श्रीमान् ” ऎन्दु रावणनिन्द धिक्करिसल्पट्ट सत्ववन्नू त्यागमाडिबन्द विभीषणनिगू हेगॆ श्रीमच्छब्द प्रयोगदिन्द परम पुरुषानुग्रहरूप सम्पत्तु द्योतितवो, हागॆये इवर पादकमल वू श्रीयःपतिय अनुग्रहरूप साम्राज्यवन्नु हॊन्दिसुवन्ताद्दॆम्ब भाववु. हीगॆ महिमॆयन्नु हॊन्दिद पादवादुदरिन्द अ पादगळु निरति शयवागि बेरॆ याव उपमॆयू इल्लवॆम्ब भावदिन्द अदक्कॆ अदे समा नवॆम्ब भावदिन्द अम्फ्रियुगळं ऎन्दु प्रयोगिसिरुत्तारॆ. प्रणमा मि ऎन्दु प्रणामवन्नॆसगुवुदु भक्तिय पराकाष्ठॆयन्नु प्रदर्शिसुत्त दॆ. प्रणामवन्नु सर्वकरणगळि०दलू माडतक्कद्दॆन्दु हेळल्पट्टरु त्तदॆ. सत्व कर र्नमर्थ्य समग्र भवति, समगो न र्म आप्त कारी भवति, आप्त कारी भगवन्तं प्राति ” अन्तह प्रणामवु हीगॆ श्लाघिसल्पट्टिरुत्तदॆ. मनस्सिनिन्द प्रणामक्किन्तलू, वाचानमः ऎन्दु हेळुवुदक्किन्तलू शिरसा काय्तन प्रणामवु अत्युतष्टवादुदु. इन्तह मूर्धा प्रणामवु नाल्कु विधवु :- पञ्चाङ्ग प्रमाणवु – पादाङ्गुळिब्या० जानुभ्यां शिरसा स्पर्श! बद्धाञ्जलिर्नवस्सुर्यातृ पञ्चाङ्ग उदीरते’ अर्थवु व्यक्तवु ( वैखानसे ), षडङ्ग प्रणामवु - निधाय दण्डवष्टे हं प्रसार्य चरण् क बा मुकुळवत्पाणी प्रणामो दण्डसञ्ज्ञॆतः!!’ (शाण्डिल स्मृतियल्लिदण्डवत्पणामवु हीगॆ विधिसि मुत्तदॆ). अष्टाङ्गप्रणामवु - ‘साद् शिरस्तथा हस्त निकुच C________________

शोक, ६]

यन्नू मे श्रुतिशिरस्सु च भाति य नस्मन्मनोरथ पधस्स कलस्समेति। सोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दवरनिन्दविलोचनस्य ॥ ६ ॥ 22 मुकुळाकृति।मनोबुद्ध भिमानैश्च प्रणामोऽष्टाङ्गसंयु तः” हागॆये सात्वतदल्लि, ‘मनोबुद्धभिमानेन सह नृस्यधरा तले कॊरवच्चतुरः सार्दा, शिरस्तव पञ्चम प्रदक्षिण समेतेनेवं रूपेण सत्वदा। अष्टाङ्गेन नमस्कृत्य ह्यु पवि श्याग्र तोविभोः॥” ऎन्दु सङ्कर्षणसंहितॆयल्लि सुकृत प्रणामविधि यु हेळल्पट्टु अदु द्वादशाङ्ग प्रणामवॆन्दु उपदेशिसल्पट्टिरुत्तदॆ यावुवु भूमिस्पर्शवन्नु हॊन्दबेकु ऎन्दरॆ : ललाटोदर जा स्व०फ्रियुगानूर्ध्वगक भूम् सन्दायमनसा वासु देवमनुस्मर्र’ हणे हॊट्टॆ २ मॊणकालु, २ पादगळु, ऎरडु कैगळु, मनस्सु, बुद्धि, अहङ्कार, वासुदेव स्मरणॆयु, इवुगळल्लॆल्ला मुख्यवागि मूर्धा ऎन्दरॆ शिरसा प्रणामवु बहु श्चान्यवादुदरिन्द प्रणमामि मर्धा ऎम्ब प्रयोगवु, श्रीभरतन शिरसा प्रणाम क्कॆ श्रीरामचन्द्रनु कट्टिबिद्दु - शिरसायाचितस्तस्य वचनं नकृतं मया ’ ऎन्दरॆ तलॆबागि प्रणामवन्नॆसगिद भरतन मातन्नु नडॆसि कॊडलिल्लवे ऎन्दु खेदवन्नु प्रदर्शिसिरुत्तारॆ. आदुदरिन्द शिरसा प णामद महिमॆयु हॆच्चु. अन्तह प्रणामदॊन्दिगॆ अपेक्षिसिद पुरु षार्थवु सिद्धिसदॆ इरुवुदिल्लवु ऎम्ब भाववु सूचितवु. ॥ ५ ॥ अव. हीगॆ परमोपकारराद नाथमुनि श्री पराशरमहर्षिगळिगॆ प्रणामवन्नु हिन्दिन श्लोकगळल्लि माडिदरु. मुन्दॆ इन्तह शास ज्ञान, आचार प्राप्ति, सत्सम्प्रदायसिद्दि मॊदलाद तमगॆ उण्टाद सुकृतगळिगॆल्ला लोकगुरुवाद भगवन्तने कारणभूतनादुदरिन्द, तमगॆ आचारर मूलक उण्टाद तत्वज्ञान, भक्ति वैराग्यगळु तम्मल्लि तुम्बि तुळुकि, महा प्रवाहवागि ई स्तोत्ररत्न रूपदल्लि परिणमिसुवु दक्कू भगवन्तने कारण भूतनादुदरिन्द, तम्म कुलदैवद पादार विन्दयुगळदल्लि प्रणामवन्नु ऎसगुत्तारॆ. अर्थ– यत् - यव तन्न प्रसिद्धवाद कुलदैवद सा________________

[श्लोक, ६ दकमलवु, मे- अतिनिकृष्टनाद नन्न, मूर्थि- शिरस्सिनमेलू मत्तु श्रुतिशिरस्सुच - श्रुतिगळिगॆ शिरोरूपवागिरुव अमोघ उपनिषत्तु गळल्लू सह, भाति - सम रूपदल्लि प्रकाशिसुत्तदॆ ( इदरिन्द भगवं तन सौशील्यवु उदाहृतवु ), यस्मिन् - प्रसिद्ध वाद याव भगवन्तन पादकमलदल्लि, सकलः - समस्तवाद, मनोरथपथः - चतुर्विध पुरुषार्थगळ मार्गवु ऎन्दरॆ कामितवादवुगळॆल्ला, समति - चॆ न्नागि उण्टागुत्तवो, तत् - अरतह सौशील्य कारुण्यादिगळिन्द प्रेरि तनाद प्रसिद्धनाद, नः नम्म, कुलधनं – वंशक्कॆ धन रूपवागिरुव ऎन्दरॆ नम्म कुलक्षॆ सत्वश्रेयस्सन्नुण्टु माडिद कुलदैवतं - नम्म कुलदवरॆल्ला आराधिसिद देवतॆयाद, इवॆल्ला पादारविन्दं ऎम्बुदक्कॆ विशेषणगळु, यार पादकमलवॆन्दरॆ, अरविन्द विलोचनस्य तावरॆय हागॆ अथपा तावरॆयदळद हागॆ कण्णुगळन्नुळ्ळवन, पादार विन्दगळन्नु कुरितु स्वष्यामि - स्तुतिसुत्तेनॆ. तात्परार्थगळु :- इल्लि यत् तत् ऎम्ब प्रयोगगळु शु त्यादि शास्त्रगळल्लि प्रसिद्धतॆयन्नू, सर्वोत्कृष्टतॆयन्नू सूचिसुत्तवॆ. * यतो वा इमानि भूतानि जायन्ते यन जातानि जीवं ति’ इत्याद्यनेक प्रमाणगळन्नु काणबहुदु. मे मूर्छि ऎन्दु हेळिरुवुदरिन्द, अत्यन्त निकृष्टवाद तम्म तलॆयमेलू, महामहि मॆयुळ्ळ उपनिषत्तुगळमेलू पादारविन्दवु समवागि प्रकाशिसुत्त दॆ, ऎन्दु हेळिदुदरिन्द गङ्गानदिगॆ होगि अवगाहनस्नान माडल अशक्तनागिरुव कुण्टन शिरस्सिनमेलॆ गङ्गा प्रवाहवु तानागिये बिद्दं तॆ, स्वामिय निर्हेतुक कृपॆय मत्तु आश्रयणक्कॆ उचितवाद औदा र, सौलभ्य, सौशील्य, वात्सल्यादि गुणगळू श्रियःपतियल्लि सूचितवु. श्रुति शिरस्सिन मेलू प्रकाशिसुत्तदॆन्दु हेळिदुदरिन्द साधिकत्ववू सरक्षकत्ववू, हेय प्रत्यकत्व, कल्याणगुणाकरत्व परत्व, सत्व कारणत्व, परम प्राप्य प्रापकत्वादिगळू सूचितवु. भाति ऎम्ब प्रयो गवु तस्य भासासत्वविदं विभाति-आतन कान्तियिन्दले आतन विभूति वर्गवॆल्ला प्रकाशिसुत्तदॆन्दु हेळुव श्रुतियु स्मारितवु. स्वामिगॆ इरुव सौशील्यवन्नु प्रकटिसुवुदक्कागिये यर्न मे ?? ऎन्दु निकृष्टराद तम्म शिरस्सन्नु मॊदलु हेळि नैच्यानु सन्धानवन्नु माडिरुत्तारॆ. श्रुतिशिरस्सुच ऎम्बल्लि चकार स्वारस्यदिन्द स्वामिय 66 -________________

श्लोक, ६] निरतिशयानुग्रहक्कॆ तारतम्य भाववे इल्लवॆम्बुदू सूचितवु. हीगॆ इरुवाग तरतम भावानन्दगळन्नु मुक्तरिगॆ कॊडुवरे ? ऎन्दिगू इल्लवॆम्ब भाववू सूचितवु. श्रुति शब्दक्कॆ नित्यंशूयते यावाग लू आचारैरु हेळुवदर मूलक शिष्यनिन्द केळल्पडुत्तदॆ, आदुद रिन्द श्रुतिगॆ अपौरुषेयत्ववू निर्दोषनित्यत्ववू सिद्धवु. श्रुतिशिरश बदिन्द उपनिषत्तुगळु हेळल्पट्टिदुदु हेगॆन्दरॆ इतर भागद श्रुति गळ हागॆ ( कैगुण्यविषयोवेदाः निगुणो भवार्जुन’? ( गीता ४५ ) त्रॆगुण्य विषयगळु यावुवू इल्लदॆ निगुण्यवागुवु दक्कॆ योग्यवाद उपदेशगळु मात्रवे इरुवुदरिन्द वेदगळल्लि सार वत्तागि गह्यवाद भागवादुदरिन्द शुतिशिरस्सु ऎन्दु हेळल्पट्टितु मोक्षप्राप्तिगॆ मुख्यवागि बेकाद सारतमवादुदे अवुगळल्लिरुवु, रिन्द श्रुति शिरस्सु ऎम्ब प्रयोगवु. श्रुति शिरस्सु ऎम्ब बहुवचन दिन्द नावु ग्रहिसतक्क अंशवेनॆन्दरॆ, उपनिषत्तु गळॆल्लवू उपादे यवागि अवुगळिगॆ ऐककण्ड्य उण्टॆम्बुदु दशोपनिषत्तुगळॆल्ला ऒन्दे विधवागि उपदेशिसिरुवदरिन्द ऐकक०ठवु अवुगळिगॆ सिद्दवु. इदन्नु श्रीर्मा कपिस्थळं दॆशिकाचाररवर ग्रन्थदल्लि काणबहुदु. मॊदलु तम्म शिरस्सन्नु हेळिरुवदरिन्द स्वामिय निकृष्टरादवरल्लू इरुव सौशील्य, सौलभ्याधि गुणगळिगॆ प्रामुख्यवन्नु तोरिसिरुत्तारॆ, र्य ऎन्दु आ पादारविन्दद माहात्मियन्नु वर्णिसि हेळिरु वदरिन्द, अदु तमगॆ प्राप्तियन्नु हॊन्दिसुवुदक्कॆ परमोपाय वॆन्दु व्यक्तगॊळिसुत्तदॆ. अस्मिन्मनोरथपथः ऎम्बल्लि यच्छब्दवु सर प्रकारदिन्दलू निरवधिक भोग्यत्ववु स्वामि पादारविन्ददल्लुण्टॆम्बु दन्नु प्रकटिसुत्तदॆ ; मत्तु तमगॆ भोग्यवादुदु मात्रवे अल्लदे तम्म शिष्य प्रशिष्य अनुबन्धिगळिगू सह भोग्य भूतवॆम्बुदू द्योतितवु मनोरथ पथः ऎन्दरॆ इच्छा मार्ग8, आभिलाषॆय प्रकारवु, यस्मिन्न स्मन्मनोर थपथः ऎम्ब एकवचन प्रयोगदिन्द तमगू तमगॆ सेरिद आचार प्राचाररुगळाद मणक्काल् नम्बिनाथ मनिगळिगादरो आ मनोरथ पथवु ऒन्दे, मोक्ष प्राप्तियल्लि मात्रवे ऎन्दु सूचिसिदरु. इल्लिरुव अरथ शब्दगळिन्द तमगॆ सत्व प्रकारदिन्दलू निरवधिक भोग्यवादुदॆन्दु हेळिदन्तायितु आदरॆ ३रनिन्द लोचनन पादारविन्दवन्नु नम्बिदवरिगॆ 1 तर्स्मप्रस________________

४०

[ श्लोक ६ * किमिहालभ्यं” ( बि. पु. ६) ऎम्बल्लि हेळिरुवहागॆ चतु र्विध पुरुषार्थवू इतर मनोरथपथवन्नुळ्ळवरिगॆ लभिसुत्तदॆन्दु तिळिसिरुवहक्कागि सकलः ऎम्ब प्रयोगवु. मोक्षक्कागि आतनन्नु आश्र यिसिदरू, आश्रितरल्लिरुव परम करुणॆयिन्द प्रेरितनागि अवरिगॆ ऐहिक सकल वुरुषार्थगळन्नु दयपालिसुवनॆम्बुदू ई सकल शब्द दिन्द सूचितवु. प्रीत नाद सत्येश्वरनु कुचेलरिगॆ दयपालिसिद हागॆ ऐहिक सुख भोगगळन्नु ईयुवनॆम्बुदु हेळल्पट्टितु. इदक्कॆ तावू कूड निदर्शनवु, एकॆन्दरॆ चोळ देशद राजन अर्धराज्यवन्नु तमगॆ बरुव हागॆ भक्त प्रीतनाद सत्येश्वरने दयपालिसिद इति हासवे ई अभिप्रायवन्नु समर्थिसुत्तदॆ. इन्नॊन्दु भाववू तोरिबरुत्तदॆ. महा वैराग्य शिखामणिगॆ ळाद तमगू तम्म आचार प्राचाररिगादरो मनोरथपथ सकलः ऎन्दरॆ सकल मनोरथवॆल्ला आतन पादारविन्दवॆ. अदे सकल पुरुषार्थवे विना इन्नु यावुदू अल्लवु. ऐहिका मुष्टिक प्राप्य प्रापकवॆल्ला ऎम्ब भाववु. अदरल्ले मग्नवागिरुवदु तम्म मनस्सु. हेगॆन्दरॆ :- या प्रीतिरविवेकानां हृदयेष्टनपायि नी त्वा मनुस्मरतामे हृदयााप सल्पतु’ अविवेकिगळाद विषयाभिलाषिगळु तमगॆ प्रीतिकरवाद वस्तुवन्ने हेगॆ यावागलू हॊन्दबेकॆम्ब निरतिशय कामनॆयुण्टो, हागॆये निन्नन्ने हॊन्द बेकॆम्ब आशॆयिन्द सदा निन्न अ पादकमलवन्ने चिन्तिसुवरॆन्दु हेळि दन्तायितु. इन्नॊन्दु विधवागियू ई श्लोकक्कॆ अर्थ हेळबहुदु, निन्नन्ने सदा ध्यानिसुत्तिरुव नन्न हृदयदिन्द, विषयलम्पटरिन्द अविवेकिगळिगिरुव प्रीतियु, हे माप लक्ष्मीपतिये, नन्न हृद यद दशॆयिन्द, सतु - हॊरटु होगलि. ऎरडर्थगळि ग्राह्य गळे. ( वि- पु. १. २०. १९ ) इदु प्रह्लादोक्तियु, इदन्ने मुन्दॆ पितात्वं मातात्वं ‘” ( श्लोक ऎम्बल्लि उपपादिसु त्तारॆ. ई अर्थवन्ने श्रीभाष्यकाररु पृथुगद्यदल्लि “ त्वमेव माता च पिता त्वमेव ” ऎम्बल्लि हेळिरुत्तारॆ. स्वामि, प्रीतनादरे, सकल मनोरथ पथद सिद्दियू उण्टॆम्ब अर्थदल्लि - सम्पदैश्वर माहात्म ज्ञान सन्तति कणाम ।________________

शोक. ६]

४१

  • किमिहास्यलभ्यं” (वि, पु. ६) ऎम्बल्लि हेळिरुवहागॆ चतुर्विध पुरुषार्थवू इतर : नोरथपथ वन्नुळ्ळवरिगॆ लभिसुत्तदॆन्दु तिळिस वडक्कागि सकलः ऎम्ब प्रयोगवु. मोक्षक्कागि आतनन्नु आश्रयिसि दरू, आश्रितरल्लिरुव परम करुणॆयिन्द प्रेरितनागि अवरिगॆ ऐहिक सक लपुरुषार्थगळन्नु दयपालिसुवनॆम्बुदू ई सकल शब्ददिन्द सूचि तवु. प्रीत नाद सत्येश्वरनु कुचेलरिगॆ दयपालिसिद हागॆ ऐहिक सुखभोगगळन्नू ईयुवनॆम्बुदु हेळल्पट्टितु. इदक्कॆ तावू कूड निदर्शनवु, एकॆन्दरॆ चोळ देश राजन अर्धराज्यवन्नू तमगॆ बरुव हागॆ भक्त क्रि तनाद सत्येश्वरने दयपालिसिद इतिहासवे ई अभि प्रायवन्नु समर्थिसुत्तदॆ. इन्नॊन्दु भाववू तोरि बरुत्तदॆ. महा वैराग्य शिखामणि गळाद तमगू तम्म आचार प्राचाररिगादरो मनोरथ पथः सकलः ऎन्दरॆ सकल मनोरथवॆल्ला आतन पादारविन्दवे. अदे सकल पुरुषार्थवे विना इन्नु यावुदू अल्लवु. ऐहिका मुत्मिक प्राप्य प्रापकवॆल्ला ऎम्ब भाववु. अदरल्ले मग्नवागिरुवदु तम्म मनस्सु. हेगॆन्दरॆ “या प्रीतिरविवेकानां हृदये नपायिनी त्वामनुस्मरतस्सा मे हृदयान्ना हसरतु” अविवेकिगळाद विषया भिलाषिगळिगॆ प्रीतिकरवाद वस्तुवन्ने हेगॆ यावागलू हॊन्दबेकॆम्ब निरतिशय कामनॆयुण्टो हागॆये निन्नन्ने हॊन्दबेकॆम्ब आशॆयिन्द सदा निन्न आ पाद कमलवन्ने चि०तिसुवरॆन्दु हेळिदन्तायितु. इन्नॊन्दु विधवागियू ई श्लोकक्कॆ अर्थ हेळबहुदु. निन्नन्ने सदा ध्यानिसुत्तिरुव नन्न हृदयदिन्द, विषय लम्पटराद अविवेकि गळिगिरुव प्रीतियु, हे माप - ओ लक्ष्मीपतिये, नन्न हृदयद दशॆयिन्द, सतु - हॊरटु होगलि. ऎरडर्थगळू ग्राह्यगळे ( वि. पु. १. २०. १९ ) इदु प्रह्लादोक्तियु, इदन्ने मुन्दॆयू पितात्वं मातात्वं ’ ( श्लोक ) ऎम्बल्लि उपपादिसुत्तारॆ. ई अर्थवन्ने श्री भाष्यकाररु वृथुगद्यदल्लि 1 त्वमेव माताच पितात्वमेव’’ ऎम्बल्लि हेळिरुत्तारॆ. 66 1 स्वामि प्रीतनादरॆ, सकल मनोरथपथद सिद्दियू उण्टॆम्ब अर्थदल्लि, 6 सम्पदैश्चर माहात्म ज्ञान सन्तति कणाम ।________________

[ श्लोक, ६ विमुक्तिश् कतो लभ्या मूलमाराधनं हरेः " हरिय आराधनवे इवॆल्लक्कू कारणवॆन्दु इल्लि हेळल्पट्टिरुत्तदॆ. मनस्सेरथवागि उळ्ळद्दु अभिलाषॆयादुदरिन्द मनोरथवॆनिसुत्तदॆ. आ मनोरथवु सिद्धिसबेकादरॆ इन्द्रियगळ प्रवृत्तियु बेकु. इन्द्रिय गळु श्रुतियल्लि हयानाहुः ऎन्दु कुदुरॆगळागि रूपक माडि हेळि रुवदरिन्द, मनोरथपथ वॆम्ब प्रयोगवु. आ कुदुरॆगळाद इन्द्रि यगळु सञ्चरिसुव मार्गवु ऎम्ब भाववु. 66 • 6 <C एष सोफ्यामि ऎम्बुदरिन्द वाचिक कैङ्करवन्नू माडुत्तेवॆम्ब तम्म सङ्कल्पवन्नु व्यक्तपडिसिदरु. ई स्तुतियु वाग्रूपवाद यज्ञ वु. इदरिन्द स्वामियु प्रीतनागुवनॆन्दु, वाग्यनागि तो देवः प्रियतां मे जनार्दन ” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ मे सत्व धाणां धराधिकतमो मतः । यद्धक्का पुण्डरी काक्षं स अर्चॆन्नर स्पदा ॥ ऎम्बल्लि पुण्डरीकाक्षनन्नु तुम्बा भक्तियुक्तनागि स्तोत्रगळिन्द अर्चिसोणवु अधिक तमवाद धर्मवॆन्दु हेळल्पट्टिरुत्तदॆ. “ आदरेण यथा स्तति धनवन्तं धनेच्छया । एवं चेद्विश्वकारं कोन मुच्यत बन्धनात् ” तुम्बा आद रदिन्द धनक्कागि धनविरुव ऒब्बनन्नु स्तुतिसिदरॆ धन प्राप्तियुण्टागु वाग, लोककावन्नु मुक्तिगॆ स्तुतिसिदरॆ ई बन्धनदिन्द बिडुगडॆ यन्नु यावनु ताने हॊन्दुवदिल्लवु ? आदुदरिन्द इन्तह प्रसिद्दि युळ्ळ वाचिक कैङ्करवन्नु माडलु यत्निसिरुवॆनु ऎन्दु स्वफ्यामि ऎन्दु हेळिकॊण्डरु. ‘यथार्थ गुणवर्णन मूलक सेवॆ माडुत्तॆ वॆम्ब भाववु. लोकदल्लि स्तुतियु अनेक सन्दर्भदल्लि गुणवी हीन नल्लि गुणाविष्कार माडि हेळुवदागिरुत्तदॆ. इल्लियादरो हागल्लवु.. सोष्यामि ऎम्बुदरिन्द परम पुरुषनल्लि यथार्थवागिरुव गुणग ळन्नु कुरिते हॊगळुत्तेवॆम्ब ऎम्ब तात्सरवु. अदू अल्लदॆ आतनल्लि रुव ऎल्ला गुणगळन्नू समग्रवागि हेळलादरू योग्यतॆयुण्टो ? ऎन्दरॆ श्रुतिये आनन्दवॆम्ब ऒन्दु गुणद माहात्म ऎष्टु ऎन्दु हेळलु यत्निसि स्वल्प दूर हेळि, अनन्तर साध्यविल्लवॆम्ब अभिप्राय, दिन्द : : यतो वाचोनिवरन्ते अप्राप्य मनसा सह ” ऎ०दु हेळि विरामवन्नु हॊन्दितु. आदुदरिन्द स्तोष्यामि ऎम्बुदर अर्थ वेनॆन्दरॆ नीनु कृपया दयपालिसिद ज्ञान मूलक ऎष्टर मट्टिगॆ________________

श्लोक, ६]

साध्यवो अष्टरमट्टिगॆ स्तोत्रवन्नु माडुत्तेनॆम्ब भाववु. इन्तह मितप्रज्ञनु स्तोत्रमाडुवदरिन्द परम पुरुषन महिमॆगॆ कुन्दक वल्लवो ऎन्दरॆ कुन्दकविल्लवॆन्दु श्री निगमान्त देशिकरवरु पादुका सहस्रदल्लि हेळिरुत्तारॆ. हेगॆन्दरॆ - यदेषस्मित्वां त्रियुग चरणत्रायिणि ततो महिम्म8 कहानिः तव ममतु सम्पन्निरवधिः । शुनालीढा काम ‘भवतु सुरसिन्धुर्भगवती । तदेषा किम्भूता सतु सपदि सन्तापरहितः ” षाडुण्य परिपूर्णनाद भगवन्तन पादवन्नु रक्षिसुव इन्तह महिमॆयुळ्ळ पादुकॆये, अल्पमतियाद ई नानु निन्नन्नु स्तुतिसि दुदादरॆ निन्न महिमॆगॆ एनु कुन्दकवु ? ननगादरो अदरिन्द निर तिशय सम्पत्तिन प्राप्तियुण्टु, महिमॆगॆ हानियिल्लवॆन्दु हेगॆ हेळु श्री ऎन्दर, महा परिशुद्धळागि स्वामि पाददिन्द अवतरिसि, अवगाहन माडिदवर पापविमोचकळाद गङ्गॆयन्नु ऒन्दु नायि बन्दु मुट्टि दरॆ गङ्गॆय माहात्रॆगेनादरू कुन्दकवे ? नायिगादरो गङ्गॆ यल्लि ईजाडि नीरु कुडिदुदरिन्द, अदर देह तापगळॆल्लवू कळॆदु होगुवुदिल्लवे ? ऎन्दु उपपादिसिरुत्तारॆ. आदुदरिन्द महागुणाड्यनन्नु तन्न बुद्धनुसारवागि हॊगळु वदे स्तुतियु, इदु श्लाम्यवाद विषयवु. गुणगळिल्ल दिरुवनन्नु कुरितु गुणगळन्नारोपिसि हेळुवदु हीनकृत्यवु. इदन्नु सत्कविगळु अवल०बिसतक्कद्दल्लवु. ई 66 आदरॆ परमाचाररुगळ स्तुतियु हेगॆ ? अदु हेगॆ उपादेय वु ? ऎम्ब सन्दर्भदल्लि “ गुरुरेव परम्ब्रह्म” “ यथा देवे तथा गु ” इवे मॊदलाद अनेक प्रमाणगळ मूलक - गुरुं प्रकाशये धीर्मा” ऎम्ब विध्यनुसार गुरुस्तोत्रवु अवश्यकवु अल्लियू गुणवु अरूपितवल्लवॊ ? ऎन्दरॆ सत्यात्मना अल्लवु. एकॆं दरॆ गुरु इट्टक्कॆ अर्हरादवरु, सामान्यरल्लवु ; अवरल्लि सामान्य. मनुष्य भाववु नरक प्राप्तियन्नुण्टु माडुत्तदॆन्दु हेळल्पट्टिरु इदॆ. स्वामियिन्द आप्तरागि दिव्य वैकुण्ठदिन्द मित प्रज्ञर उज्जिव नर्थवागि इल्लिगॆ ऒ०दवरु गुरुगळु ऎम्ब भावनॆयु इरतक्कद्दु. आदुदरिन्दलॆ श्री यामुन मुनिगळु तम्म गुरुगळन्नु प्रथमतः________________

स्तुतिसिरुत्तारॆ. यावनमुनि विरचित 3.66 స్వ तन्न स्तोत्रक्कॆ विषयवु अवरु ऎम्ब सन्दर्भदल्लि अरविन्द लो चनन पादकमलवु. हागॆ हेळिदुदु अरवि०द लोचनन स्तुति गू उपलक्षणवु. अरवि०द लोचननॆन्दु हेळिदुदरिन्द “ पुरुष पुष्करेक्षणी ” ( जितन्ते पुण्डरीकाक्ष मत्तः कमललो चनः” “ महा वराहस्पुट पद्मलोचनः ” “ रामो राजीव लोचनः ” इत्यादिगळल्लि ज्योतितनाद करुणॆयिन्द प्रेरितनागि अनु ग्रह शीलत्ववु बोधितवु. माण्ड्‌यरु श्रीकृष्णन कण्णिन सॊबगि निन्द मोहितरागि धररायादिगळिगॆ हेळुत्तारेनॆन्दरॆ यस्य देवो मया दृष्टः पुरा पद्मायतेक्षणः । स एव पुरुष व्याघ्र सम्बन्धी ते जनार्दनः ॥ ( वनपर्व १९. ११.) याव पद्मपत्रद हागॆ विशालवाद कण्णु * परम पुरुषनन्नु नानु प्रळयकालदल्लि भाग्य विशेषदिन्द नोडिदॆनो अवने ईग धर राजने, निनगॆ सोदरत्तॆ मगनागि अवतरिसिरुत्तानॆ. अदन्नु हेगॆ निस्सन्देहवागि हेळुत्तीरि ऎन्नुत्तीये ? ऎन्दरॆ, आ पद्मकमलद हागॆ विशालवाद कण्णिन चन्दवु इन्नु यारिगू इल्लवु. अतने आदु दरि०द परतत्ववु, आतनल्लि पञ्चपाण्डवराद नीवू, ब्रौपदियु सह शरणागतियन्नुनुष्ठिसि ऎन्दु हेळि, अवरु अनुष्ठिसुव हागॆ माडिरु तारॆ, अ०तह महिमॆयुळ्ळि अरविन्द लोचनगळु परम पुरुषनिगॆ evcess. ई अभिप्रायवन्नु श्रुतियु हेळिरुत्तदॆ. ई तस्य यथा कानं पुण्डरीकमेव मक्षिणि ” ऎन्दु छान्दोग्यदल्लि (१, ७. ५) हेळल्पट्टिरुत्तदॆ. इदक्कॆ श्रीशङ्कराचाररु हेळिद कपिय आसनद हागॆ कॆम्पगू कमलद हागू इरुव कण्णुगळुळ्ळवनॆन्दु ऎरडु उप मॆयागि अर्थ हेळिदुदु नम्म श्रीयवररिगॆ सरिबीळदॆ वेदार्थ सङ्ग्रहदल्लि इदक्कॆ व्याख्यानवन्नु दयपालिसिरुत्तारॆ. - “ गम्भीरां भस्स मुद्दूत सुमृष्ट नाळ रविकरविकसित पुण्डरीकदळायते ក ខ ខ S… ” ऎ०दु क०पिबतीति कपि ऎम्ब व्युत्पत्तियिन्द नीरन्नु कुडि युवनु सूरनॆन्दू आतनिन्द आसं अरळिसल्पट्ट कमल पुष्पदळद हागॆ निरलवाद विशालवाद कण्णुळ्ळव नन्दागली, अथवा कं - उद इन्नु, सिबति - कुडियुत्तदॆ; इदरिन्द जलदल्लिरुव कमलद________________

[ श्लोक ६ नाळवु हेळल्पट्टितु ; गम्भीरवाद जलदल्लिद्द आ नाळदल्ले सूर किरण दिन्द अरळिद कमलदळद हागॆ विशालवाद कण्णुळ्ळवनु ऎन्दर्थ माडि द्दारॆ, इदीग इल्लिरुव आरविन्द लोचनस्य ऎम्बुदक्कॆ अर्थवु, स्वामियु अरविन्द लोचननादुदरिन्दले ( जायमानं हि पुरुषं यं पश्य न्मधुसूदनः । सात्विक सृतु विश्लेयस वै मोक्षार्थचिन्तक ” ऎन्दु हेळिरुव हागॆ, जन्मकालदल्लि ईक्षि सिद फलवागि तमगॆ महत्ताद योगिगळ कुलदल्लि जन्मवन्नु कॊट्टु सात्विक गुणवन्नु वृद्धिगॊळिसुवदक्कागि सदाचारर मध्यॆ बॆळॆयुव हागॆ माडि, ज्ञान विवेकादिगळु लभिसुव हागॆ माडि, ईग निन्न स्तुतिरूप ग्रन्थ निराण रूप सङ्कल्पवन्नू आ दिव्य कटाक्षवु उण्टु माडितु ऎम्ब भववु सूचितवु. “ लोचनाभ्यां पिबन्नि व ” ऎम्ब महर्षिय उक्तिगॆ अनुसारवागि अन्तह अरविन्दद हागॆ शैत्यवाद मत्तू कारुण्य पूरितवाद कटाक्षदिन्द स्तोत्रवु पूरैसुवदर मूलक भगवतियु लभिसि तावु कृतकृत्यरागुवदु सिद्दवॆम्बुदु सूचितवु हागॆ धन्यनल्लदवनु इवु यावुदन्नू माडलु भगवन्तन कृपॆयिल्लवु. वनागुवनॆन्दु, श्रीविष्णु धरोत्तरदल्लिन रुद्रगीतॆ यल्लि “ ना धन्य केशवं स्वाति नाSधश्चयति प्रभुम । नमतद हरिं नाधन्नो वे माधवन ” ऎन्दु हेळल्पट्टिरुत्तदॆ. न न अन्तवन पादकमलवु ऎन्दु हेळिरुवदरिन्द लक्ष्मीकान्तना गिरलु योग्यवाद कान्ति सौरभ्य सौकुमारादिगळु बोधिवु. अदु कुलधन वॆन्दु हेळिदुदरिन्द आपन्निवारणॆगागि सङ्ग्रहिसल्पट्ट अनु कूलोपायवाद आपद्धन ऎन्दु हेळिदन्तायितु. ई प्रयोगवु ऒन्दु इतिहासवन्नु सूचिसुत्तदॆ. आळवन्दारवरु वाददल्लि गॆद्दु चोळ नृपनिन्द अर्धराज्यवन्नु स्वीकरिसि सुखदिन्दिरुवाग, अवरल्लिगॆ नाथमुनि शिष्यराद मणक्काल् नम्बियवरु बन्दु अवरिगॆ गीतोप देश माडि वैराग्यवु जनिसिदाग, तम्म पितामहराद नाथमुनिगळु तनगॆ ऒप्पिसुवदक्कागि कुलधनवन्नु कॊट्टिरुत्तारॆ ; तावु दयविट्टु श्रीरङ्गक्कॆ बन्दरॆ अदन्नु तमगॆ ऒप्पिसुवनॆन्दु हेळि मणक्याल् नम्बि यवरु श्रीरङ्गनाथनिगॆ प्रणामवन्नु माडि निन्तिरुव ई यामुन मुनिगळिगॆ रङ्गनाथनन्नु तोरिसि, अदे श्रीनाथमुनिगळु तमगॆ ऒप्पि निद कुलवनवॆन्दु हेळि सुम्मनादरु ऎम्ब इतिहासवन्नु, ई कुल 2________________

श्लोक. ७]

तप्पेन यस्य महिमार्णव शीकराणु । शम्यून मातुमपि शत्व पितामहादैः । करुं तदीय महिमस्तुति मुद्यताय । मह्यं नमोस्तु कवये निरपत्रपाय ॥ ७ ॥ धनं ऎम्ब प्रयोगवु स्मरिसुत्तदॆ. कुलधनं ऎम्बुदरिन्द तमगॆ आराध्यदेवतॆयाद श्रीरङ्गनाथनॆन्दागलि, अथवा वीरनारायण पुर वु तम्म पितामहर जन्मस्थळवागि तावु कॆलवु काल अल्लिये वसिसिदु दरिन्द आ पुरद स्वामियाद वीरनारायणनु हेळल्पट्टनॆन्दागलि भाविसबहुदु इल्लि ऒन्दु प्रश्नॆयु तलॆदोरबहुदु. स्वामियु सत्वरन्नु तन्न कण्णिन सॊबगु मुखारविन्द लावण्यदिन्दलू मनवन्नॆल्ला आकर्षिसि अतीव प्रियदर्शनवागिरुवाग अन्तह मुखवे मॊदलादवुगळन्नॆल्ला बिट्टु पादक्केनु महिमॆयु ? ऎन्दरॆ (१) परम पावनॆयाद गङ्गॆयु उत्पन्नवागुव हागॆ माडि दुदु, (२) अपवित्रळाद अहलैय दोषवन्नु होगलाडिसिदुदू (३) बलिय तलॆयमेलॆ पादविन्नासमाडि आतनन्नू, अदक्कॆ मुञ्चॆ तिविक्र मावतारमाडि तन्न वादच्छायॆयिन्द अनेक भक्तरन्नु उद्धारमाडि दुदू (४) अश्वत्थामर अपाण्डवास्त्रदिन्द बॆन्दुहोद शिशुवन्नु परीक्षत्तागि माडिदुदू (५) शकटासुरनन्नु वधिसिदुदू (६) विभीषण काकासुर पाण्डवादिगळॆल्ला स्वामिय पाददल्लि शरणागतियन्ननुष्ठिसि दुदू इवे मॊदलाद अनेक निदर्शनगळिन्द सत्येश्वरन पादगळे प्रामुख्यतॆ यन्नू हॊन्दिदॆम्बुदु स्थापितवु. ॥ ६ ॥ d अवतारिकॆ–भगवन्तनु अपरिच्छिन्न महिमॆयुळ्ळवनु. आतन स्वरूप रूप, गुण विभूति, ऐश्वरादिगुणगळन्नु सम्पूर्णवागि स्तुतिसलु साध्यवे? मन्दमतियागि स्तुतिसुत्तेनॆन्देनो सच्चल्पिसि बिट्टॆनु, इदु हेगायितॆन्दरॆ, “ प्रांशुल फले लोभादद्दाहुरिद वामनः” एनॊन्दू सौकय्यगळिल्लदे वामननागिरुववनु तनगॆ ऎटकदॆ मरद मेलॆ ऎत्तरदल्लिरुव हण्णिगागि ऎरडु कैगळन्नु ऎत्तिकॊण्डिद्दरॆ हेगॆ लज्जास्पदवो, अन्तह लज्जॆ इल्लद अवस्थॆयन्नु हॊन्दिरुत्तॆनॆन्दु तम्मन्नु निन्दिसिकॊळ्ळुवदक्कागि तमगू सह ऒन्दु नमस्कारवु ऎन्नु________________

श्लोक.७ ]

92 त्तारॆ. अन्तवन अवस्थॆगॆ ऒन्दु गोविन्द ऎम्बुदागि नमस्कारवु. इदु हेळन रूप नमस्कारवु. अर्थवु– यस्य-निरतिशयस्वरूपरूपगुण विभूत्यॆश्वरादिगळिन्द कूडि उपनिषत्तुगळल्लि प्रतिपाद्यनागि याव महा प्रसिद्धनाद भगवन्तन महिमात्सव श्रीकराणुरसि मातु- महिमॆ ऎम्ब समुद्रद जलकणद अत्यल्प भागवू कूड इष्टॆन्दु अळॆ यल्पडुवदक्कॆ ऎन्दरॆ तिळियल्पडुवदक्कॆ शक्व पितामहादैरपि रुद्र, चतुर्मुख ब्रह्म, आदिपददिन्द सनक इन्द्रादिगळिन्दलू कूड न शक्यः - साध्यवल्लवु. हागिद्दरू कूड, तदीय - अन्तह अपरि चिन्न महिमॆयुळ्ळ निन्न सम्बन्धवाद महिमस्तुतिं निन्न महि मॆयन्नु कॊ०डाडुव स्तोत्रवन्नु करुं माडुवदक्कागि, उद्य ताय प्रयत्न पट्टिरुव निरपत्रपाय निर्लज्जनाद, अज्ञना गिद्दरू कवि ऎन्दरॆ सत्वज्ञनॆन्दु भाविसिरुव, मह्यं - ननगू सह न मोस्तु ऒन्दु दॊड्ड नमस्कारवु. सत्वज्ञनुनानु ऎन्दु भाविसि रुव ई मन्द मतिगू, नाचिकॆयन्नु त्यजिसि अपरिच्छिन्न महिमॆयुळ्ळ भगवन्तनन्नु स्तुतिसुवॆनॆन्दु उद्युक्तवागिरुव ननगू सह इन्तह लज्जास्पदवागिरुव कॆलसवन्नारम्भिसिदुदक्कू ऒन्दु नमस्कारवु ऎन्दु हेळिकॊ०डिरुत्तारॆ. तात्सरगळु– तत्वन ऎन्दु हेळिदुदर अभिप्रायवेनॆन्दरॆ तमगॆ तिळिदष्टु मात्र स्तोत्र माडलु अनेकरु समर्थरे सरि, आदरॆ यथा र्थवागि समग्रवागि तिळिदु स्तुतिसलु यारिगू शक्तियिल्लवॆन्दु तिळिसुव दक्कागि हागॆ प्रयोगवु, यस्य ऎम्बुदु प्रसिद्धि वाचकवु : काल देश वस्तु परिच्छेद रहितनागि सत्व कारणभूतनागि निरवधिक गुण विभूति युक्तनागिरुवनॆम्ब भाववु अदरिन्द सूचितवु. इल्लि महिमॆ ऎम्ब पददिन्द निरुपाधिक सत्वज्ञत्व सत्य सङ्कल्पत्यादि गुणगळेनु, सत्वजगत्तिन सत्ता स्थिति नियमनगळेनु, इन्तह अद्भुत शक्तियु हेळल्पट्टितु. इदु हीगॆ अगाधवादुदागियू अतिविस्तारवागि इरुवदरिन्द आर्णव ऎन्दरॆ समुद्रद हागॆ रूपकवु. अदर आळवु इष्टॆन्दु तिळियलु साध्य ऎल्लदुदु. आदुदरिन्द अदन्नॆल्ला विमर्शिसि, अदरल्लिरुव रत्नगळ ज्ञान वु अति दुर्लभवादुदरिन्द, अदर अत्यल्प भागवाद शीकराणुविन इ यत्ता इष्टॆन्दु तिळिदु हॊगळलु साध्यविल्लवॆन्दु हेळल्पट्टितु. नम्म पाडु हागिरलि. अदन्नु मातुं इष्टन्दु अळॆतॆमालु स्वामिगॆ तुम्बा________________

[श्लोक, ७ बेकादवराद ब्रह्म रुद्रादिगळिन्द कूड असाध्यवादुदॆन्दु हेळिदरु. वेदगळिगू असाध्यवागि तैत्तीरियदल्लि सत्येश्वरन आनन्दद ऎल्लॆयन्नु कण्डुहिडियलु यत्निसि, असाध्यवागि कॊनॆयल्लि “ यतो वाचो निवन्ते अप्राप्य मनसा सहः " ऎन्दु हेळि सुम्मनायितु. इन्नॊन्दु कडॆयल्लि श्रुतियु यस्यामतं तस्यमतं, मतं यस्य नवेदसः । अविज्ञातं विजानतां विज्ञातनविजानताव ” (केन २, ३) परमात्मन महिमॆयु अपरिच्छिन्नवागिरुवाग ननगॆ तिळियलिल्ल वॆन्दु हेळुवनीग प्राज्ञनु तिळियितु ऎन्दु हेळुवनीग अज्ञनॆन्दु भाविसतक्कद्दॆम्बुदु तात्पवु. ऎरडू वाक्यगळू समानार्थगळु. हागॆये इन्नॊन्दु कडॆयल्ल “ त्वमेव त्वान्नेत, योसिसोसि यो अस्याध्यक्षः परमेर्न, सोअङ्गवेद यदिवान वेद " नीनु हेगॆ यथार्थवागिद्दॆयो हागॆ इरुत्तीये, नमगॆ अदु तिळियदु ऎम्बर्थवु, निन्नन्नु नीनॆ तिळिदिरुवॆ ऎम्ब तात्परवु. होगलि निन्न महिमॆगॆ अन्तवे इल्लदुदरिन्द निन्न महिमॆयु निनगॆ तिळियुददो इल्लवो ऎम्ब सन्देहवु. आदरॆ हीगॆ हेळुवदु सत्व श्वर सत्वज्ञतॆगॆ कुन्दकवल्लवो ? ऎन्दरॆ शतशृङ्गद हागॆ ऎरडु विभूति गळ महिमॆयु अपरिच्छिन्नवागिरुवाग इल्लदिरुव परिच्छितियुण्टु. ऎन्दु तिळियुवदीग सत्वज्ञतॆगॆ कुन्दकवे विना, महिमॆय इरुत्ता वन्नु तिळियदिरुवडु सरज्ञतॆगॆ एनू न्यूनतॆयिल्लवु. हागॆ भगवन्तॆ ने तन महिमॆय इयत्तावन्नु तिळियदिरुवाग, परमात्मनिन्दले उपदिष्टनाद चतुर्मुखनू अवनिन्द उपदेशिसल्पट्टु तानु सश्वेश्वर नॆन्दु हेळिकॊळ्ळुव रुद्रनू, हागॆये सनक सनन्दनादिगळू इवॆरॆ ल्लरू स्वामिय महिमॆयन्नु तिळियलु साध्यरो? आदुदरिन्दले तम्म पितामहादैः मातुं नशक्यः ऎन्दु हेळल्पट्टितु, पितामहनिगॆ स्वामिये साक्षात्तागि उपदेशिसिरुत्तारॆ. रुद्रनादरो * ईशान सत्व विद्यानां ’ समस्त विद्यॆगळिगू नियामकनॆन्दू, ईश्वर सत्वभू तानान” सरचेतनरिगू नियामकनॆन्दू, “ईश्वरात् ज्ञान मन्वि चैत् ’ रुद्रनु समस्त विद्यॆगळॆगू आधिपतियादुदरिन्द आतन मूलकवागि ज्ञानवन्नु सम्पादिसतक्कद्दॆन्दू हीगॆल्ला हेळिरुव रुद्र निन्दलू तिळियलु साध्यविल्लवागिदॆ. अदू अल्लदॆ ब्रह्मभावनॆयॆन्द कूडिद सनकसनन्दनादिगळॆगू असाध्यवादुदु. इन्तह लोकोत्तर CC________________

रादवरिगॆ असाध्यवादुदु, श्रुतियल्लि मात्रवे अल्लदॆ हागॆये उत्तररामायणदल्लि “ त्वं हि लोकगति र्देव नत्वां के चन जायते ” निन्नन्नु तिळिदवरु यारू इल्लवॆन्दु ब्रह्मनु श्रीराम नन्न कुरितु हेळुत्तानॆ. मोक्षधरदल्लि बृगु भरद्वाजर संवाददल्लि प्रजापतिं च रुद्रञ्चाहमेव सृजामि 66 । तौ च मां नविजानीतो मम मायाविमोहित् ॥ चत रुखनन्नू रुद्रनन्नू सह नाने सृष्टिसिदवनु; नन्न मायॆयिन्द मोहितरादुदरिन्द अवरिब्बरू कूड नन्नन्नु तिळियलाररु ऎन्दु हेळल्पट्टिरुत्तदॆ. ब्रह्मरुद्रर संवाददल्ल, तवान्तरात्मा मम च ये चान्य देहि सञ्ज्ञॆताः । सषां साक्षिभूतोस् नगा ह्यःकेन चित्रचित् ” रुद्रनन्नु कुरितु चतुरुखनु हेळुत्तानॆ. निनगू ननगू सह हागॆये इतर ऎल्ला प्राणिगळिगू अन्तरात्मवागि रुवनन्नु यारिन्दलू स्वल्पवू तिळियलु साध्यविल्लवॆन्दु हेळल्पट्टितु. विष्णु धरदल्लि, » न यस्य रूपं नबल प्रभाव नचस्वभावः परमस्य पुंसः । विज्ञायते शत्व पितामहा तंवासुदेवं प्रणमा म्य चिन्त्यवम् ॥ याव परम पुरुषन स्वरूप बल प्रभाव कल्याणगुणगळ महिमॆयु ब्रह्म रुद्रादिगळिन्दलू तिळियलु असाध्यवो अ०तह चि०तिसलू कूड असाध्यवाद वासुदेवनन्नु नमस्करिसुवनॆन्दु हेळल्पट्टिरुत्तदॆ. विष्णु पुराणदल्ल, यन्न देवा न मुनयो नचाहं नच शङ्करः । जानन्ति परमेशस्य तद्विष्टोः परमम्पदम् ?” ॥ ऎन्दु हागॆये हेळल्पट्टिरुत्तदॆ. श्रीवराह पुराणदल्लि ( अद्यापि मां न जानन्ति रुद्रेन्द्रा सृपितामहाः” चतुम्मुख सहितराद रुद्रें द्रादिगळु यारू इन्नू कूड तिळियलु साध्यविल्लदवरागिद्दारॆन्दु भगवन्तन वाक्यविरुत्तदॆ. हागॆये भगवद्गीतॆयल्ल, “ नाहं प्रकाश सत्वस्य ” यारिगू नानु प्रकाशनल्लवु, ऎन्दू ( मान्तु वेद न करन " यारॊब्बरू नन्नन्नु सरियागि तिळियलाररॆम्ब प्रयोगगळिवॆ. इ०तह प्राज्ञरादवरिगॆ आतन महिमॆय लवांशवन्नु कूड स्तुतिसलु साध्यविल्लदिरुवाग नानु आ महिमॆयन्नु कॊण्डाडलु 7________________

५०

d [ श्लोक ७ सङ्कल्पिसिबिट्टॆनु ऎन्दु ( करुं तदीय महिम स्तुति मुद्र ताय” ऎम्बुवदरिन्द तिळिसिरुत्तारॆ. इदु अत्यन्त हास्यास्पदवागि लज्जॆगॆ गुरिमाडिरुत्तदॆ. आदरू ऎष्टे अशक्तता भाव मॊदलाद विघ्न गळुण्टादरू सङ्कल्पिसिदुदन्नु नॆरवेरिसुवदु युक्तवॆन्दु 11 पार मुत्तम गुणा न परित्य जन्नि ” ऎम्बल्लि हेळिरुवहागॆ स्तुतियन्नु लज्जॆयन्नु नीगि आरम्भिसिरुत्तेनॆ. आदुदरिन्द अन्तह कॆलसवन्नु हिडि यबहुदे कूडदे ऎन्दु विर्मशि्रसि तिळियदे इरुव अविवेकियाद ननगू सह ऒन्दु नमस्कारवॆन्दु मह्यं नमोस्तु ऎन्दु प्रयो गवु. इन्तह निर्लज्जॆयिन्द तॊडगिद विवेकशून्यनु लोकदल्लि ऎल्ल इरलारनादुदरिन्द, अन्तहवनिगू ऒन्दु नमस्कारवॆम्ब भाववु. निन्दारूपदल्लि प्रणामवु. इदु दॊड्ड साहस कारवु, ऎन्दिगू साध्यवल्लदुदु ; आदुदरिन्द प्रणामवु ऎम्ब तात्परवु, असाध्य कॆल सवे, सङ्कल्पिसिदने ऎम्ब लज्जॆयु उण्टायितु. सम्पूर्णवागि स्तुति सलु योग्यतॆयिल्लदिद्दरू सत्येश्वरनिन्द दयपालिसल्पट्ट बुद्दियु ऎष्टरमट्टिगो अष्टु मात्रवादरू करुणानिधियन्नु स्तुतिसबेकॆम्ब दाह हुट्टितु ; अदन्नु एकॆ तीरिसिकॊळ्ळकूडदॆम्ब भावनॆयिन्द लज्जॆ यन्नु त्याग माडिदरॆम्ब अर्थवू निरपत्रपाय ऎम्ब प्रयोगदिन्द तोरिबरुत्तदॆ. इल्लि सुमारु ५७ श्लोकगळिन्द हॊगळिदरॆ, समग्रवागि महिमॆयन्नु कॊण्डाडिद हागॆ अगुत्तदॆयो ? ऎष्टु साध्यवो अष्टु मात्र स्तुतिसुवॆनॆम्बुदू सूचितवु. यावाग असाध्य ऎन्दु तोरितो आग विवेकियादवरु बिडबेकागित्तु. हागॆ बिडदॆ स्तुतियल्लि उद्युक्तरादुदरिन्द तम्म सन्तोषार्थवागियू कैङ्कर् रूपवा गियू, ऎष्टु मट्टिगॆ साध्यवो अष्टु मट्टिगॆ स्तुतिसलु आरम्भिसिरुवॆ नॆम्ब भाववु. तमगॆ कवये ऎम्ब प्रयोगवु सह परिहासक्कागि माडिदुदु. कवि शब्दक्कॆ क्रान्तदर्शि यल्लि अन्वयवु ; ऎन्दरॆ कळॆदु होदुदन्नु तिळियुव प्राज्ञतॆयुळ्ळवनॆम्बर्थवागुत्तदॆ. कवि शब्दक्कॆ आदुदरिन्द सत्वज्ञनॆम्ब अर्थवु. असाध्यवादुदन्नु यत्निसुव सत्वज्ञन ऎन्दु हेळि तम्म अविज्ञतॆयन्नु प्रदर्शिसुवदक्कागि कवये ऎम्ब हास्यास्पदवादुदन्नु प्रदर्शिसुव प्रयोगवु. हीगॆ हास्यास्पदवागु इदॆन्दु तिळियदिरुवदरिन्द निरपत्रनॆन्दु हेळिकॊण्डरु ॥ ७ ॥ -________________

श्लोक, ८]

यद्वाश्रमावधि यथामतिवाक्यशक्त । सौमेव मेव खलु तेपि तदा स्तुवन्तः ॥ वेदा श्चतुरुखमुखाश्च महार्णवान्तः । को मज्ज तो रणु कुलाचल शेषः ॥ ८ ॥ अवतारिकॆ :- हिन्दिन श्लोकदल्लि लज्जॆयन्नु तॊरॆदु अपरिच्छिन्न महिमॆयुळ्ळवनन्नु स्तोत्रमाडुव असाध्य कॆलसवन्नु प्रारम्भिसिदॆ नॆन्दु हेळिकॊण्डरु. सङ्कल्पिसिद्देनो आयितु. स्तोत्रमाडतक्कद्दे न्यायवु. आवरवरुगळु अवरवर शक्ति बुद्दि इरुव हागॆ स्तोत्रमाडु त्तारॆ. इदरल्लि यारिगू समग्रवागि यथावत्तागि स्तोत्र माडुव शक्ति यु वेद मॊदलुगॊण्डु चतुरुखब्रह्ममॊदलादवरिगू सह इल्लवु. ऒन्दु सण्ण कल्ल मैनाक पक्वतवू ऎरडू समुद्रदल्लि मुळुगि होगुव हागॆ, ई महिमॆ ऎम्ब समुद्रदल्लि प्राज्ञरू नानू मुळुगि होगुवदरिन्द, अवरिगू ननगू एनु वत्यासवु ऎन्दु समाधानवन्नु तन्दुकॊण्डवरागि, १० नॆय शोकदिन्द स्तुतियन्नारम्भिसुत्तारॆ :- अर्थवु :- हिन्दिन अभिप्रायवन्नु विकल्पिसि बेरे अभिप्रायवु हेळल्पडुवदरिन्द यद्वा - ऒन्दु वेळॆ हागॆ अल्लदिद्दरू अशक्कॆ पि - हिन्दॆ हेळिद हागॆ अशक्तनादरू कूड श्रमावधि श्रमवे अवधियुळ्ळ हागॆ ऎन्दरॆ नन्न श्रमक्कॆ अनुगुणवागि, अथवा श्रमवन्ने नो पडबहुदु, बुद्दिये इल्लदे होदरॆ स्तुतियु हेगॆ ? आदुद रिन्द यथामतिना तन्न बुद्दि कुशलतॆगॆ अनुगुणवागियागली सौमि – स्तोत्रमाडुत्तेनॆ. हागॆ स्तुतिसुवदरिन्द एनायितु ? आद रिन्द लज्जास्पद हास्यास्पद वागिरुवदेनिदॆ ? ऎम्ब तात्परवु ; इदु यद्वा ” ऎम्बुदरिन्द तोरिबरुव अर्थवु. वेदाः वेद गळू, चतुरुखमुखाश्च - ब्रह्मरुद्रॆन्द्र सनक नारदादिगळू, कूड तेषि – अन्तह जानाग्रेसरुगळू कूड एवमेव - हीगॆये ऎन्दरॆ अवरुगळ शक्ति बुदिगळिगनुगुणवागिये, सदा स्तुवन्तः खलु - यावागलू स्तुतिसुवरागिरुत्तारॆयष्टॆ ? महार्णवान्तः - अगाधवाड समुद्रद ऒळगडॆ मतः – मुळुगिरुव, अणुकुला चलयो सण्ण वस्तु अथवा कल्लु मत्तु कुलाचल पश्वत, इवर डक्कू, ई विशेषः - एनु विशेषव. वेद चतुरुवादिगळू हागॆये (”________________

2

[ श्लोक. ८ नानू सह परमपुरुषनन्नु स्तुतिसुवरागि महिमॆ ऎम्ब समुद्रदल्लि मुळुगिरुवॆवु. अवरुगळु अवरवर शक्ति बुद्धिगॆ अनुसारवागि स्तुति सिदरु ; हागॆये नानू नन्न शक्ति बुद्धिगनुसारवागि नानु स्तुतिसु तेनॆ. इदरल्लेनु व्यत्यासवु ? एनू इल्लवॆम्ब भाववु. (J तात्पर्यगळु :- हिन्दिन श्लोकदल्लि असाध्य कॆलसवन्नु हिडि दॆने ? लज्जॆगू हास्यक्कू गुरियादने ? ऎन्दु निन्दिसिकॊण्डरु. अन्तह निन्दॆयेनु ? प्राज्ञरू मन्दमतिगळू अवरवर शक्ति बुद्धिगॆ अनुगुणवागि स्तुतिसुवदरल्लि अभ्यन्तरवेनॆन्दु हेळुत्तारॆ. आदुद रिन्द “ अशक्रोपि स्वामि ” अशक्तनॆम्बुदन्नेनो ऒप्पिकॊण्डॆनु ; आदरू नन्न शक्ति बुद्धिगळिगनुसारवागि स्तुतिसुवॆनु. इल्लि सौम्यव ऎम्बल्लिरुव एव कारदिन्द निशेषवागि स्तुति ऎम्बुदु असाध्यवॆम्बु दन्नु स्थापिसुत्तदॆ. हागिल्लदिद्दरॆ परमात्म स्तुतिये साध्यविल्लवागु तदॆ. एकॆन्दरॆ समग्रवागि स्तुतिसुव शक्ति ज्ञानगळु यारिगू इल्लवा दुदरिन्द, अशक्त शब्दाभिप्रायवु आ परम पुरुषन महिमॆयन्नु यथावत्तागि तिळियुवदक्कागलि हेळुवदक्कागली तमगॆ शक्तियिल्लवॆम्बु दन्नु ऒप्पिकॊण्डे हेळुव भाववु. काळियद उक्तियाद “ सोहं ते देव देवेश नार्चनादौ स्तुत् न च । सामर्थवर्ा कृपा मात्र मनोवृत्तिः प्रसीदतु मे ”ऎम्बुदु अनुसन्धेयवु. हीगॆ शक्ति बुद्दि ऎरडू इल्लदिद्दरू नन्नन्नु स्तुतिसबेकॆन्दु उद्युक्तना गिरुत्तानल्ला ऎन्दु दयाळुवाद परम पुरुषनु सुम्मनिरुवने ? अवॆरडन्नू कॊट्टु नन्न संल्पवन्नु नॆरवेरिसुवॆनॆम्ब भाववु सूचि तवु. * यथामति ” ऎम्ब प्रयोगवु. “ इष्टुक्षयान्निवत्रन्ते नान्तरिक्ष क्षितिक्षयात् । मतिक्षया न्निवत्रन्ते न गोविन्द गुणक्षयात् ऎम्बल्लि हेळिरुव अभिप्रायवन्नु स्मरिसुवहागॆ माडुत्तदॆ. बाणवन्नु आकाशदल्लि बिट्टरॆ स्वल्प दूर होगि हि०तिरुगु इदॆ. इदरिन्द बाणक्कॆ मुन्दक्कॆ होगलु स्थळविल्लदुदरिन्दल्लवु ; अदक्कॆ मुन्दक्कॆ शक्तियिल्लदॆ हिन्तिरुगितु. हागॆये गोविन्दनन्नु यथाशक्ति यथामति स्तुतिसि अनन्तर सुम्मनागुवॆनु; आतन कल्याण गुणगळ स्तोत्रवु मुगियितु ऎन्दल्लवु. यथामति स्तुतिसुवॆनॆम्बु दक्कॆ महाभारतवन्नु दृष्टान्तवागि “यथाज्ञानन्तु ऎक्षामि पुरषं तं सनातनम् । तस्यकस्य महत्वं सकः पुरुष स्थितः । महापुरु ”________________

श्लोक. ८ ]

५३ ष शब्दं नभिभक सैनातनः काणबहुदु. हागॆये गीतॆयल्लि * यावानर्थ उदपाने सत्वत सम्प्लुतोदके ” (२, ४६.) परि पूर्णवाद तटाकादि जलाशयदल्लि बेकादष्टु जलविदॆ, ऎल्लवन्नू उपयोगिसलु साध्यवे ? तन्न कॆलसक्कॆ कुडियुवदक्को अडिगॆगो ऎष्टु बेको अष्टु ताने परिग्रहिसुवनु. इदरल्लि हास्यास्पदवेनु ? ऎम्ब भाववु, इल्लि सौमि ऎम्ब वरमान निर्देशवु हेगॆ ? इन्नू स्तोत्रारम्भविल्लवल्ला ऎन्दरॆ इन्नेनु सध्यदल्ले प्रारम्भिसुत्तारादुद रिन्द हागॆ प्रयोगवु ; अथवा परम पुरुषन महिमॆयु अपरिच्छिन्न वॆम्ब उपपादनॆयु ई श्लोकगळल्लू इरुवदरिन्द इवुगळू स्तुतिरू पवे ऎम्ब भावदिन्द वरमान निर्देशकवॆन्दु भाविसबहुदु, एन मेव ऎम्ब प्रयोगदिन्द प्राज्ञरे आगलि, मन्दमतिगळे आगलि, यारिन्दलू समग्रवागि स्तुतियु साध्यवे इल्लवॆम्ब भाववु स्थापितवु. इदरिन्द यारू स्तुतिमाडकूडदु, एकॆन्दरॆ याथावत्तागि स्तुति सलु यारिगू योग्यतॆ इल्लवु ऎन्दु निर्भन्दिसिदरॆ परमात्मन स्तुति ये जगत्ति नल्लि इल्लवागुत्तदॆ. हीगादनन्तर सहस्रनामदल्लि हेळि रुव ’ : स्तव्य स्तव प्रियः स्तोत्रं स्तुतिः ” इत्यादिनामगळिगॆ एनु गतियु ? अवुगळु आग निरर्थक गळागुवुवु. आदुदरिन्द वेदगळु मॊदलुगॊण्डु सत्वरू यथाशक्ति यथामतिये स्तोत्रमाडुवदु सिद्दवु ऎन्दु तोरुवदक्कागि “ खलु” ऎम्ब प्रयोगवु, श्रुतियल्लि सत्वं खिल्विदं ब्रह्म” ऎम्ब प्रयोगदल्लि खलु शब्दवु निस्सन्देह वागि स्थापितवाद अर्थवन्नु बोधिसुत्तदॆ. ते ऎन्दु असि शब्ददिन्द सेरिसि हेळिरुवदरिन्द सत्कृष्ट ज्ञानिगळादरू अवरू सह नम्म हागॆये समग्रवागि स्तुतिसलाररु. नमगिन्त सल्प उत्तमवागि स्तुतिसबहुदु ; इष्टे व्यत्यासवे विना हॆच्चु विशेषवेनू इल्लवॆम्ब भाववु तोरिबरुत्तदॆ. अवरुगळु बेकादरॆ सदा स्तुवन्तः आगिरब हुदु ; वेदगळिगू “ तद्विप्रासो विषन्यवो जागृवांसः समिं भते निष्ठॆ र्यत्परमं पदम् ” ऎन्दरॆ विप्रासः - मेधाविग ागियू, जागृवांसः - असलित ज्ञानवुळ्ळवरागियू इरुव नित्य सूरिगळु ऎष्टो यत्परमं पदम् - विष्णुविन याव श्रेष्ठवाद प्राप्तवाद स्थितियन्नु कुरितु, विपन्यवः - स्तोत्रमाडु ननगागि समिन्धते - प्रकाशिसिरुत्तारॆ, ऎम्बल्ल “ एतान एतत्सामगार्य________________

[श्लोक, ८ आस्तॆ ” ऎम्बल्लू हेळिरुव हागॆ, नित्यसूरिगळिगू सदा स्तोतृत्वं सल्लुत्तदॆ. चतुरुखादिगळिगादरो अवरुगळु आ अधिकारगळन्नु हॊन्दिरुववरिगू यावागलू स्तुतिसलाररु, मत्तू अवरुगळल्लि कॆलव रिगॆ मुक्तियु सिद्धवादुदरिन्द अनन्तरवू अवरुगळु सदा स्तुवन्त; ऎन्दु हेळल्पट्टरु. इल्लि चतुरुखनन्नु मुख्यवागि हेळिरुवदु, आत निगॆ कल्पान्तदल्लि मुक्तियु व्यक्तवादुदरिन्द हागॆ प्रयोगवु ; अदू अल्लदे ब्रह्मलोकदल्ले इरुवागलू नाल्कु मुखगळि०दलू नाल्कु वेदगळन्नू उच्चरिसुत्तिरुवदरिन्दलू हागॆ आयोगवु, मुखाश्च ऎम्बुदरिन्द सनकादिगळू नारदरू मॊदलादवरू हेळल्पट्टरॆन्दु * भाविसबहुदरिन्द सदा स्तुवन्तः ऎम्ब प्रयोगवु, अवरुगळ विषय दल्ल युक्तवे सरि. ‘इतर महानुभावराद प्राज्ञरू सह ई मु पाश्व ऎम्ब प्रयोगदिन्द हेळल्पट्टरॆन्दु भाविसबहुदु, आग सदा ऎन्दरॆ अवरुगळिगॆ साध्यवाद कालदल्लॆल्ला स्तुतिसुववरु ऎन्दु अर्थ माडबहुदु ; अथवा क्षिप्त कालगळल्लि नित्यवू स्तुतिसुववरु ऎम्बर्थवु. सदा स्तुवन्तः ऎम्बुदरिन्द इन्नॊन्दु भाववू तोरिबरुत्तदॆ. हीगॆ सदा स्तुति सुवुदरिन्दागलि समग्रवाद स्तोत्रवागुत्तदो ? ऎन्दरॆ आगलू समग्रवागि आगुवुदिल्लवॆम्बुदन्नु सूचिसुवदक्कागियू हागॆ प्रयोगवु. वेदवु परमात्मन आनन्दवॆष्टु ऎन्दु हेळलु हॊरटु साध्य वागदे, अदर इयत्तन्नु इन्नु हुडुकुत्तले इदॆ ऎम्बुदन्नु सूचिसुवदक्कागियू सदा ऎम्ब प्रयोगवु. हागॆ तनगॆ इन्नू स्याधविल्लवॆन्दे “ यतो वाचो निवरन्ते ” ऎन्दु हेळितु. ई अभिप्रायवे भारतदल्लि :- CC वर्षायु रस्य गुणा नशक्यावकुं समेतैरपि सत्व देवैः । महात्मन शङ्ख चक्रासि पाणेर्जिष्टो र्वसुदेवात्मजस्य ॥ 99 रिष्टो लॆब्बविल्लदष्टु वर्षगळ काल समस्त देवतॆगळू सेरि ऒब्बॊब्बर ऒन्दॊन्दु भागवन्नु स्तुतिसिदरू आ महात्मन गुणगळन्नॆल्ला हेळि मुगिसलु साध्यविल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये विष्णु धम्मदल्ल, सत्यादयो न सन्तीशे यत्र च प्राकृत गुणाः । न हि तस्य गुणा सत्व सत्व र्मुनिग रसि । वक्तुं शक्या नियुक्तस्य सारखि र्गु हैः ॥________________

श्लोक, ९ ]

किञ्चैष शक्ततिशयेन नतेनु कम्प्यः सैतापि तु स्तुति कृतेन परिश्रमेण । तत्र श्रमस्तु सुलभो मम मन्दबुद्ध रित्युद्यमो य मुचितो मम चाब्ब नेत्र ॥ ९ ॥ परम पुरुषनु नम्मल्लॆल्ला इरुव हेयवाद प्राकृतगुणगळि ल्लदॆ अप्राकृत कल्याणगुणगळिं दयुक्तनु, समस्त मुनिगणवू सेरि दरू आ कल्याणगुणगळन्नु वर्णिसुवदु साध्यविल्लवॆन्दु हेळल्पट्टिरु इदॆ. विष्णु पुराणदल्लि काळियन हॆण्डतियु स्तुतिसुत्ताळॆ - हेगॆं दरॆ ;, * न समरा स्टुरा स्तोतुं यमनन्तमजं विभुम् । स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ” देवतॆगळॆल्ला निन्नन्नु स्तुतिसलु साध्यविल्लदवरागिरुवाग स्त्रीयाद नानु निन्न स्वरूप निरूपक धम्मगळ कथनवन्नु हेगॆ माडलु साध्यवु ऎन्दु हेळिकॊण्डिरुत्ताळॆ. हागॆये वाराहद रुद्रगीतॆयल्लि ;- चतुरुखायुरदि कोटि व भवेन्नरः क्यापि विशु द चेताः । न ते गुणानामयुतैक मंशं वदेन्न वा देववर प्रसिध ॥ यावनादरू प्राज्ञनाद मनुष्यनु कोटि मुखगळन्नू चतु रुखन आयुस्सन्नु हॊन्दि निन्नन्नु स्तुतिसिदरॆ, - आगलू निन्न कल्याण गुणगळ अयुत भागदल्लि ऒन्दंशवन्नागली स्तुतिसिद हागॆ आगुत्तदो इल्लवो हेळलारॆनु, आदुदरिन्द सत्वदेवतॆगळिगिन्तलू उत्कृष्टनाद वने प्रसन्ननागु ” ऎम्ब रुद्र वाक्यवु. हीगॆ यारिन्दलू समग्रवागि स्तुतिसलु साध्यविल्लवाद नन्तर नानु स्तुतिसुवदरल्लि अभ्यन्तरवेनु ? अवरदू स्तुतियु नन्नदू स्तुति यु ; एनॊन्दू विशेषविल्लवु. इदन्नु अर्थान्तर न्यासालङ्कार म लक समर्थिसुत्तारॆ. समुद्रदल्लि अत्यल्पवस्तुवॊ कुलाचल पर्वतवू ऎरडू मुळुगिद्दरॆ हेगॆ एनॊन्दू व्यत्यास तोरुवदिल्लवो, हागॆये आतन महिमार्णव स्तुतियल्लि मुळुगिदवरल्लि एनॊन्दू विशेषविल्लवु ऎन्दु मनस्समाधान माडिकॊण्डु स्तुतियन्नु सद्यदल्ले आरम्भिसु वरागिद्दारॆ ॥ ८ ॥ अवतारिकॆ : हिन्दॆ एळनॆय श्लोकदल्लि स्तोत्रवन्नु सल्लिसि________________

दने, अदु उचितवल्लवे ऎन्दु तम्मन्नु निन्दिसिकॊण्डरु. ऎण्टनॆय श्लोकदल्लि अन्तह अनुचितवादुदेनु ? प्राज्ञरू मन्दबुद्धिगळू सह तम्म तम्म शक्ति बुद्धिगनुसारवागि स्तुतिसबहुदु ; अनुचितवादु देनू इल्लवु ऎन्दु हेळिदरु. ई श्लोकदल्लादरो मन्दराद शकि बुद्दि हॊन्दिद्दरू तम्म स्तुतियु उचितवु ऎन्दु स्थापिसुत्तारॆ ;- एकॆं दरॆ ? भग दनुग्रहद सुलभ सम्पादकत्ववु शक्ति बुद्धिगळ मेलॆ होगु वदिल्लवु. अदक्कॆ सरियाद अधिकारिय अर्हतॆय मेलॆ होगुत्तदॆया दुदरिन्द तमगॆ भगवदनुग्रह उण्टॆम्ब महाविश्वास विरुवदरिन्द . तावु शक्तन मार्गवन्नु त्यजिसि अशक्तनागि सुलभोपायवन्नु अव लम्बिसिरुवदरिन्द स्तुतियु उचितवॆन्दु समर्थिसुत्तारॆ ;- किञ्च - हिन्दॆ हेळिदुदल्लदे इन्नू हेळतक्कद्दिदॆ ऎन्दु किञ्च ऎम्ब प्रयोगवु ; इन्नू हेळुवदुण्टु ऎम्ब भाववु. एषः स्तोता - ई स्तुतिकरन्नु, शतिशयेन तन्नल्लि हॆच्चु शक्ततॆयुटॆम्बु दरिन्द, ते - निनगॆ, नानुकम्प्यः – दयॆ तोरिसलु योग्यनागु वदिल्लवु ; स्तुति माडलु शक्तियिदॆ ऎम्ब मात्रदिन्दले निन्न अनुग्रहक्कॆ पात्रनागुवदिल्लवु. इन्नू एतरिन्द अनुग्रह प्राप्तियु ? ऎन्दरॆ, स्तुति कृतेन परिश्रमेण - स्तुतियिन्द माडल्पट्ट हॆच्चु श्रमॆयिन्द, श्रमवु यावुदु ऎन्दरॆ अशक्तियिद्दरू हेगादरू माडि भक्ति विश्वास गळ मूलक स्तुतिसबेकॆम्ब विशेष प्रयत्नवु. अथवा परिश्रमवॆन्दरॆ हॆच्चु श्रमदिन्दुण्टागुव वैलक्षण्यदिन्द, प्राज्ञतॆ अदु ऎन्ताद्दॆन्दरॆ * यमै वेष वृणुतेन लभ्यः” ऎम्बल्लि हेळिरुव हागॆ आतन प्रीतियुण्टागुव हागॆ स्तुति मॊदलादुवुगळ मूलक आतनन्नु भक्ति, विश्वास, श्रद्धा मॊदलादवुगळॊन्दिगॆ आश्रयिस तक्कद्दागिरुत्तदॆम्ब भाववु तोरिबरुत्तदॆ. बरी स्तुतिसलु हॆच्चाद शक्ति मात्रवे इद्दरॆ सालदु, तत्र - आ सन्दर्भदल्लि, मन्दबुद्ध8 - अल्पज्ञनागिरुव दैन्यतॆ इरुवदरिन्दले, मम - ननगॆ, श्रमस्तु - श्रमवादरो सुलभः - मन्दबुद्दियादुदरिन्द तुम्बा स्तुतिसलु हॆच्चु योग्यतॆ . इल्लदुदरिन्द, अतिशय युक्तियुळ्ळवनिगिन्त सुलभवागिये इरुत्तदॆ ; ई सुलभ शब्ददिन्द भगवदनुग्रहवु ननगॆ सुलभवागिये लभिसुत्तदॆम्ब तमगॆ नम्बिकॆयुटॆम्ब भाववु तोरिबरुत्तदॆ. इति - ऎम्बदागि ही गादनन्तर, हे आब्ब नेत्र - तुम्बा भक्ति विश्वासगळिन्द स्तुतिसुवव________________

995 रिगॆ नानु अतिसुलभनागि अनुग्रहमयनॆम्ब भाववन्नु सूचिसुव हागॆ, कमलद हागॆ मनोहरवाद कण्णुगळुळ्ळवने, ममच - नन गेनॆ अयं उद्यमः- ई स्तुतिसबेकॆम्ब उद्देश्यवादरो, उचितः योग्यवादुदे. निन्न स्तुतियु ननगॆ अनुचितवॆन्दु भाविसिद्दॆनु, अदु ईग सरियल्लवॆन्दु तोरुत्तदॆ. नन्न सज्जल्पवु योग्यवादुदे ऎम्ब भाववु. स्तोत्रदल्लि शक्तियुळ्ळवनु, हेगो निन्न प्रीतियन्नु सम्पादिसिकॊळ्ळबहुदु. शक्तियिल्लदवरन्नु कण्डरॆ निनगॆ अत्यन्त प्रीति ऎम्बुदन्नु नानुबल्लॆनु. आदरिन्द निन्न अनुग्रहवु सुलभदिन्द दॊरकुवदरिन्द, नानु निन्नन्नु स्तुतिसबेकॆम्ब उद्देशवु उ चित वादुदे ऎम्ब भाववु. तायितन्दॆ तात्सरगळु– यावाग स्तुतिसलु शक्तनागिरुत्तानो अन्थवनु शक्तनॆन्दु भाविसुवनागुवदरिन्द अन्थवनिगॆ शी घ्रवागियू सुलभवागि यूभगवदनुग्रहवु दॊरकदु, तावादरोस्तुतिगॆ अशक्तरादुदरिन्द तम्म मित प्रज्ञतॆगॆ अनुगुणवागि स्तुतिसि, अन्तवनु माडतक्क मार्ग वाद प्रपदनवन्नु अवलम्बिसुवदरिन्द त म गॆ भगवदनुग्रहवु शीघ्रवागियू सुलभवागियू सिद्धवादुदरिन्द तम्म ई स्तुतिस बेकॆम्ब सङ्कल्पवू उचितवादुदे ऎन्दु हेळुत्तारॆ, गळिगॆ बलहीननाद मगनल्लि हेगॆ हॆच्चु दयॆयो, हागॆये ई लोक पिताविगॆ तावु अनुकण्ड्यनु ऎन्दु हेळिकॊळ्ळुत्तारॆ. सश्वेश्वरनु दीनानु कवियादुदरिन्द अशक्तियिन्दुण्टाद दैन्यदिन्द प्रेरितनागि अनु ग्रहिसुवनॆम्बुदु सत्यवादुदरिन्द तमगॆ स्तुतियल्लि न्यायवाद अधि कार उण्टॆन्दु हेळिकॊळ्ळुत्तारॆ. यावनु तनगॆ स्तुतिसलु शक्तियिदॆ ऎम्ब भावदिन्द हॊरटनो अन्तह अहम्भाववुळ्ळवनल्लि स्वामि कृपॆयु वस्तुतः स्वल्प कम्मियु; इदन्ने प्रथमतः हेळुत्तारॆ. एषः स्तोता ततिशयेन, नते अनुकम्प्यः – शतिशय विरुवदरिन्द मात्रवे निन्न वयॆगॆ पात्रनागुवदिल्लवु. हागादरॆ इन्नू एतरिन्द अनुकम्प्यनागुवनु ऎन्दरॆ हेळुत्तारॆ. शस्त्रतिशय निल्लदॆ अशक्ततॆयिन्द दैन्यतॆयन्नू हॊन्दिदवने निनगॆ अनुक०प्पनु ऎन्नत्तारॆ, अपितु स्तुति कृतेन परिश्रमेण परितःश्रमेण विशेष श्रम मूलकवागि, तानु तुम्बा अशक्तने, आतन अनुग्रहवन्नु हेगॆ हॊन्दलि ऎ०ब दैन्यतॆयिन्द कूडि स्तोत्रदिन्द दयनीयनागुवनु________________

He यामुन मुनि विरचित [श्लोक, क नावेक्षणीयदि ततो भुवनान्य मूनि नालं प्रभो भवितु मेव कुतः प्रवृत्तिगॆ एवं निसर्ग सुहृदि त्वयि सत्व जनॆ । स्वामिन्न चित्र मिद माश्रितवत्सलत्वम् ॥ १० ॥ स्वामिय अनुग्रहक्कॆ पात्रनागुवनु ऎम्ब भाववु. हीगिरुवदरिन्द आ सन्दर्भदल्लि तमगेने भगवदनुग्रहवु ऎम्बुदु स्पष्टवॆन्दु मुन्दॆ हेळु त्तारॆ. तमगॆ सुलभश्रमदिन्द अनुग्रहप्राप्ति यु ऎन्दु मुन्दॆ हेळु त्तारॆ. अन्तह अनुग्रहप्राप्तिगॆ व्याजसापेक्षॆ उण्टॆन्दु हेळिदन्ता यितु. मन्द बुद्ध ऎन्दु तम्मल्लि न्यूनतॆये श्रेयो रूपवागि परिणमिसितु ऎम्ब भावदिन्द हागॆ प्रयोगवु, मन्द बुद्धियादुद रिन्दले तम्म दैन्यतॆयन्नु नोडि स्वामिगॆ दयॆयुण्टागि अनुग्रहवॆम्ब भाववु. इल्लि उद्यमवुयावुदॆन्दरॆ हिन्दॆ ऎरडु श्लोकगळल्लू ‘सोष्यामि’ ‘सौमि’ ऎन्दु माडिद सज्जल्पवु. ममच ऎम्बल्लि चशब्दक्कॆ अवधारणार्थवे ननगेने ऎम्बर्थसरिये विनासमुच्च, यार्थवु सरियल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. मनच ननगेने ई उद्यमवु, चतुरुख मॊदलादवरुगळिगिन्त उचितवादुदु ऎम्ब तात्पर्य उण्टागुवदरिन्द अवधारणवे स्वारस्यवु. हीगॆ सज्जल्प वुण्टादुदरिन्दले अवलोकन दानेन भूमम्पालय ऎम्बल्लि हेळिरुव हागॆ भगवन्तन कटाक्षवु तमगॆ ऒदगिरुत्तॆम्बभाववू सह सूचितवु. ॥९॥ अवतारिकॆयु– हिन्दिन श्लोकवन्नु अब्बनेत्र ऎम्ब सम्बोधनॆ यिन्द मुगिसिरुवदरिन्द नन्नन्तह अशक्तरागि मित प्रज्ञरागि दैन्यदिन्दि रुववर विषयदल्लि अब्बनेत्रनाद निन्न कटाक्ष वीक्षणदिन्द नानु अनुग्रहसल्पडुवदु सिद्धवॆन्दु हेळिदरु. हागॆ निन्न आश्रितर विषयदल्लि कटाक्ष वीक्षण विरुवदेनू अच्चय्यकरवादुदल्लवु. निन्न सहजवाद गुणवे अदु. हागॆ निन्न कटाक्ष वीक्षणविल्लदॆ होदरॆ जगत्तिन सृष्टि स्थिति प्रळयादिगळॆल्ला ऎल्लियदु? प्राणिगळिगॆ सत्तॆ मॊदलादवॆल्ला ऎल्लयदु? इदक्कॆल्ला निन्न दयायुक्तवाद कटाक्ष वीक्षणवे कारणवल्लवे ऎन्दु हेळि भगवन्तनिगॆ मुख्यवागि आश्रितर विषयदल्लिरुव वात्सल्यवन्नु कॊण्डाडुत्तारॆ. तावु अल्पशक्तरु मित________________

श्लोक. १०]

प्रज्ञरादरू, तम्म ई स्तुतियल्लि औचित्यवू अतिशयवू एतरिन्द वॆन्दरॆ स्वामियल्लि आश्रितरन्नु अनुग्रहिसलु बेकागिरुव कृपा, सौलभ्य वात्सल्यादिगळु परिपूर्णवागिवॆ ऎन्दु स्वामिय महोपकारगळ न्नॆल्ला सृष्टि मॊदलुगॊण्डु स्मरिसि इदेनू आश्चररकवादल्लवॆन्नु तारॆ.- जगत्कारणत्ववन्नु उपपादिसुव शास्त्रारम्भक स्तोत्रवॆन्दु भाविसतक्कदु, इल्लि अश्रितवत्सलत्ववॆन्दु हेळिरुवदरिन्द हिन्दिन श्लोकदल्लि तावु अशक्ततॆ मन्द बुद्धि युळ्ळवरादरू, सुलभ मार्ग दल्लि भगवन्तनन्नु आश्रयिसुव सुकृतवु तमगॆ स्वामि कटाक्षदिन्दले उण्टागिदॆ ऎम्ब भाववु सूचितवु. शक्तरागि उपासन मार्गदिन्द आश्रयिसुवरिगिन्त, तम्म अशक्ततॆमित प्रज्ञॆगळे तमगॆ सहायकगळागि सुलभवागि आतनन्नु आश्रयिसिरुवदू आ कटाक्ष महिमॆयिन्दले ऎ०दु हेळि, ई श्लोकदल्लि अन्तह कटाक्ष वीक्षणॆया आश्रित वात्सल्यवू एनॊन्दू परमकृपाकरनल्लि आश्यरवादुदल्लवॆन्दु हेळु त्तारॆ. अर्थवु, नावेक्षणीयदि– नीनु अज्जनेत्रनागिद्दरू दि व्य कटाक्षदिन्द नोडदे होदरॆ, ततः- आ नीनु नोडदिरुव कारण दिन्द, अमूनिभुवसानि, “आब्रह्मभुवनाल्लॊ का” ई ब्रह्मलोक मॊदलुगॊण्डु ऎल्ला लोकगळू, भवितु मेव सृष्टि यागुवदक्कू कूड, नालं समर्थवागुवदिल्लवु. भवितुं ऎन्दु हेळिरुवदु स्थिति, रक्षणॆ, लयादिगळिगू कूड उपलक्षणवादुदरिन्द, आ भिप्राय वन्ने सूक्ष्मवागि तिळिसुत्तारॆ. हेप्रभो- ओसत्वशक्तनाद स्वामिये हीगॆ सत्वक्कू कारणवागिरुव नीनु निन्न कटाक्षवीक्षणदिन्द सृष्टि सदे होदरॆ, आग कुतः प्रवृत्ति, याव विधवाद प्रवृत्ति ऎन्दरॆ व्यापारवू, ऎल्लियदु? लोकगळ सृष्टियू, अवुगळल्लि तोरिबरुव सत्वव्यापारवू निन्न मूलकवागिये आगिरुत्तदॆ. हीगिरुवाग सृष्टिये इल्लदॆ होदरॆ व्यापारवॆल्लियदु? ऎम्ब भाववु. हीगॆ अर्थ माडि दरॆ लीला विभूतिगॆ सेरिद लोकगळु हेळल्पट्टु, नित्य विभूतियु पुनः पुनः सृष्टिगॆ सेरिदुदल्लवादुदरिन्द व्यावरिसल्पडुत्तदॆ. आदरॆ नित्य विभूतियू कूड सल्वॆश्वरन नित्य सल्पदिन्दुण्टादुदरिन्द अदन्नू सेरिसि हेळबेकॆम्ब आशॆयिन्द भवितुं ऎन्दरॆ उण्टागु________________

यामुन मुनि विरचित [श्लोक, १० वदक्कॆ नालं ऎन्दु प्रयोगिसिरबहुदु. नित्य विभूतियु नित्य वागिरलि ऎम्ब सण्णल्पदिन्दलू लीला विभूतियु अनित्यवागिरलि ऎम्ब सज्जल्पदिन्दलू उण्टादवॆम्ब भाववु. हीगॆ निन्न कटाक्ष वीक्षण दिन्द लीला विभूतिगॆ सेरिद ऎल्ला लोकवन्नू सृष्टिसि, अवुगळसत्ता स्थिति नियमनादिगळिगॆ कारणभूतनागिरुवदरिन्द हेस्वार्मि - ओ सत्वक्कू स्वामियादवने, आदुदरिन्द नम्मॆल्लरिगू स्वामियादवने, निसर्ग सुहृदि- स्वाभाविकवागि निन्न स्वत्ताद नम्मल्लि मित्रभाववन्नु हॊन्दिरुव, त्वयि सत्व शरीरकनाद निन्नल्लि, इदं आश्रितवत्सलत्वं- ई अश्रितवत्सलत्ववु, परम सुहृत्तादनिन्नल्लि तोरुव आश्रितवत्सलत्ववू, अथवा हिन्दिन श्लोकदल्लि अब्ब नेत्र ऎम्बल्लि सूचिसिद, इदं ई आश्रित वत्सलत्ववु, नचित्रं - आश्चर्य करवादुदेनू अल्लवु. निनर्गसुहृत्तिगॆ उचितवागि साधारणवादुदे ऎम्ब भाववु. तात्सरवु. नावेक्षणीयदि ऎन्दु व्यतिरेक प्रयोगदिन्द हेळल्पट्टु, नीनु निन्न दिव्य कटाक्षदिन्द नोडदिद्दरॆ जगत्तिन सृष्टिये इल्लवॆन्दु हेळिदुदरिन्द जगत्तुगळ सृष्टियॆल्ला भगवन्तन वीक्षण दिन्दले विना अन्यथायिल्लवॆन्दु हेळिन्दन्तायितु. इल्लि हेळिरुव ईक्षणक्कॆ सज्जल्पवॆन्दर्थवु. भगवत्स ल्पविद्दरॆ जगत्तिन सृष्टि, स्थिति. रक्षणॆलयादिगळु यावुवु इल्लवॆन्दु शास्त्रार्थवु बोधिसल्पट्टितु, ई आळवन्दार स्तोत्रदल्लि श्रीयामुन मुनिगळु उपनिषदर्थगळन्नू, व्याससूत्रार्थगळन्नू गर्भिकरिसिरुवदरिन्दलू, ई अर्थगळे इवर शिष्यराद श्रीयतिवर्यरिन्द श्री भाष्यदल्लि उपपादितसागिरुवद रिन्दलू, ई स्तोत्रक्कॆ स्तोत्ररत्नवॆन्दू कुट्ट भाष्यवॆन्दु हॆसरुगळु, “ॐ अथातो ब्रह्मजिज्ञासा” ऎम्बल्लि हेळिरुव ब्रह्मशब्दद अर्थवन्नु श्री भाष्यकाररु प्रथम सूत्रद व्याख्यानदल्लि निपुणतरवागि उपपादिसिरुत्तारॆ. अभिप्रायगळे, ई स्तोत्ररत्नदल्लि तोरि बरुत वॆ. ई श्लोकदल्लि “जन्माद स्ययतः” “ईक्षतेराशब्दं” ऎम्ब सूत्रार्थगळु उपपादितवु. इल्लि नावे से ऎम्बल्लि “तक्षत बहु स्याम्प्रजायेय (छा६२१) आ परब्रह्मवु सृष्टिसु तेनॆन्दु सज्जल्पसितु ऎन्दू “सोकामयत बहुस्याम्प्रजाये येति (तैआनन्द ६) ऎन्दू हेळल्पट्टिरुत्तदॆ. ऎरडनॆय ब्रह्मसूत्र________________

श्लोक, १०]

वाद “जन्मादस्ययतः” ऎम्बल्लू इदु उपपादितवु, अस्य- ई विविध विचित्र बोक्ष्य भोग्यवर्गदिन्द पूर्णवाद जगत्तिन, जन्मादि सृष्टि स्थितिलयादिगळु, यतः- यावनिन्दलो, आतने परब्रह्मवु ऎम्बुदु सूत्रार्थवु. इदक्कॆ विषयवाद श्रुतिवाक्यवु यावुदॆन्दरॆ “यतोवा इमानि भूतानि जायने । येनजातानि जीवन्ति । यत्पय भिसंविशन्ति ; तद्विजिज्ञासस्य । तप्पति” (तै. उ. भ. १), “ईते रा शब्दम” (१. १. ५) ऎम्ब सूत्रदल्लि अशब्द म- प्रधानवु, न जगत्कारणवल्लवु; एकॆन्दरॆ “ईक्षते” ऎन्दु सज्जल्पदिन्दुण्टादुदॆन्दु हेळिरुवदरिन्द चेतनवाद परब्रह्मवे कारणवे विना, प्रकृतियल्लवु; इदरिन्द प्रकृतिये उपादान कारणवॆन्दु हेळुव अभिप्रायवु सु यल्लवॆम्बुदु तोरि बरुत्तदॆ. आदरॆ मुन्दिन सूत्रवाद “ण शेन्न आत्मशब्दात्” प्रधानक्कू गौणवागि “ईक्षण” शब्दद प्रयोगवु “ता आप इक्षत” इत्यादि स्थळगळल्लि हेळिरुवदरिन्द प्रधानवे एकॆ जग तिगॆ कारणवाग कूडदु? ऎन्दरॆ, न- सरियल्लवु, एकॆन्दरॆ अल्लि ऐत दात्म मिदं सत्वं तत्सत्वं स आत्मा” आ जगत्कारणनु आत्मा ऎन्दु हेळिरुवदरिन्द, ई अर्थगळॆल्ला सङ्ग हवागि “नावेक्षणीय, ततो भुवनानि” ऎम्बल्लि सूचितवु. 23 आत्मा परब्रह्मवु सज्जल्पिसदॆ, सृष्टिये इल्लदिद्दरॆ, कुतः प्रवृत्ति – ई प्रवृत्ति शब्ददिन्दलू प्रधानवु जगत्तिगॆ कारणवागलारदु. एकॆन्दरॆ सेरदिरुव बरी प्रकृतियु इल्लवे अल्लवु; अदु इल्लदॆ प्रवृत्तियू इल्लवु, हीगॆ ऎरडू मिळतवागिरुवदरिन्दले गीतॆयल्लि “नहि कशित् क्षण मपि जातु तिष्ठित्य करकृत” (गी, ३, ५) जीवात्मनू प्रकृति यॊन्दिगॆ इरुवदरिन्द ऒन्दु क्षणवागिलि प्रवृत्ति इल्लदिरुवदु असाध्य वॆन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द परम पुरुषनू ई चिरचित गळॊन्दिगॆ सेरिरुवदरिन्दले लोकद सत्व प्रवृत्तिगळू ऎन्दु तिळिय तक्कद्दु, मोक्षदरदल्लि “यञ्चिद्दतॆ लोके सत्वं तन्मद्विचेषि तम् । अन्नोह्यन्यच्चिन्तयति स्वच्छन्द विदधान्यहन” ऎ०दु लोकद सत्व प्रवृत्तियू तन्न स्वतन्त्रसल्प मूलकवे ऎन्दु हेळल रुत्तदॆ. यावाग कारणत्ववु हेळल्पट्टि तो, आग स्थिति, नियमन लयगळू हेळल्पट्टवु. सृष्टिगॆ ऒळगादुदु लयक्कू ऒळगागलेबेकु. “उत्प 9________________

(श्लोक, १० नृत्य विनाशोध्रुवं” (भाष्य) ऎन्दु हेळल्पट्टिरुत्तदॆ. इल्लि सृष्टि शब्दक्कॆ हॊसदागि द्रव्यवु उण्टागुवदु ऎम्बर्थवल्लवु. हागॆये विनाश अथवा लय वॆन्दरॆ द्रव्यविल्लदे होयितॆम्ब अर्थवल्लवु. सूक्ष्मवागिद्दु दु स्कूलवागुवदे सृष्टियु; स्कूलवादुदु सूक्ष्म वागुवदे लयवु. आदुदरिन्द द्रव्यवॆल्ला नित्यवु. हीगॆ सृष्टादिगळन्नुण्टु माडुवदु एतक्कॆ? ऎन्दरॆ आतनु सहज सुहृत् ननगॆ निद्देतुकवागि सहजवागिये इरुव मित्रनु; कारुण्य, सौलभ्य, सौशील्य वात्सल्यादिगुणगळिन्द प्रेरितनागि सृष्टि मॊदलादवुगळन्नू माडुत्तानॆ. कारणत्वं नियत्वं सुकृत्यं स्वामित्वं हरेः । वात्सल्य मिति पञ्चैते कण्ठक्ता इह सद्गुणा ॥ ई श्लोकदल्लि स्वामिय ऐदु कल्याण गुणगळु हेळल्पट्टिरुत्तदॆ. (१) जगत्कारणत्ववु, (२) “ततृष्टा तदेवानुप्राविशत्” जग तन्नु सृष्टिसि अनुप्रवेशमाडि अवुगळिगॆ आत्मवागिरुवदरिन्द, सर नियन्तृत्ववू (३) हीगॆ माडुवदुएतरिन्द ऎन्दरॆ सतृत्वदिन्द, अचित्तुगळिन्द सेरिरुव ई चेतनरन्नु कण्डु प र म दयॆयिन्द प्रेरितनागि, बन्धवन्नू नीगिकॊळ्ळलि ऎन्दु अवर कानुसारवागि करण कळेबरयोगवन्नुण्टुमाडिदुदरिन्द निसर्गसुहृत्वपु. (४) ई चेतनाचेतन युक्तवाद जगत्तॆल्ला आतनस्वत्तु. आतनु स्वामियु; आदुदरिन्द स्वामित्ववु इदन्नु हेळुवदक्कागिये स्वार्मि ऎम्ब सम्बोधनॆयु (५) तानु दयपालिसिद करण कळेबरयोगदिन्द तन्नन्नु शास्रोक्त विधिगळ मूलक आश्रयिसलि ऎन्दु चेतनरल्लिरुव आश्रितवत्सलत्ववु. हीगॆ ऐदु अमेघगुणगळु सत्वश्वरनल्लुण्टॆन्दु आतन हेयप्रत्यनीकत्व कल्याण गुणाकरत्वगळु बोधितवु. भुव नान्यमूनि - ई लोकगळॆल्ला उण्टादुवु आतनिन्द ऎम्बुदरिन्द उभय विभूतिगू आतनेकारणवॆन्दु भाविसतक्कद्दु .एक साद्विभूति, त्रिपाद्विभूति; सृष्टि स्थिति लयादिगळिगॊळगाद लीला निभूतियू, इवुगळिगॆ ऒळगागद नित्य विभूति गळॆरडु भुवनानि ऎम्ब शब्ददिन्द सङ्गृहीतवु.________________

श्लोक. १०]

नावेक्षसे ऎन्दु परमात्म सङ्कल्पविल्लदिद्दरॆ भुवनगळे इल्ल वॆम्ब हेळिकॆयु कारणाभावात्काराभाववु’ कारणविल्लदिद्दरॆ कार वू इल्लवॆम्ब शास्त्रार्थवू, मत्तु कारणवे कार्यवागुत्तदॆ ऎम्ब शास्त्रार्थवू ऎन्दरॆ सूक्ष चिचिप्परमात्मने “लचिद चिप्प रमात्मनागुवनॆम्बुदू ऎरडू भोदितवु. प्रभो ऎम्ब सत्व शक्तित्ववन्नु भोधिसुव सम्भोधनॆयिन्द स्वामिय नित्यमुक्त बद्धराद त्रिविध चेतनरन्नू प्रकृति, काल, शुद्ध सत्ववॆम्ब त्रिविध अचेतनवन्नू नियमिसि तन्न स्वादीनदल्लिट्टु कॊळ्ळुव सामर्थ्यवु बोधितवु. भवितुव ऎम्ब पददिन्द बरी सृष्टि मात्रवे हेळल्पट्टितॆन्दु भाविसतक्कद्दल्लवु. जगत्तुगळन्नु सृष्टिसि अनुप्रवेशमाडि, अवुगळिगॆ आत्मवागि नियमिसोणवॆल्ला, हेळल्पट्टितु. नीनिल्लदॆ, ऎल्लाजगत्तिन चिदचित्तूगळिगॆ स्वरूप, सत्ता स्थितियाववू इल्लवॆम्ब भाववु भवितुं ऎम्बुदरिन्द तोरिबरुत्तदॆ. हीगिरुवाग, कुतः प्रवृत्ति ऎन्दु हेळिदरु, श्रुतियू कोवान्यात्मः प्राण्याक् यदेष आकाश आनन्दो नस्यात्’ ई आनन्दमयनाद परमात्म निल्लदिद्दरू याव चेतननिगू सत्तॆये इल्लवॆन्दु हेळिरुत्तदॆ. श्रीमद्रामायण दल्लि लक्ष्मण वाक्यवाद “नच सीता त्वया हीना न चाह मपि राघव मुहोर मसि जीवाव मत्साविव जलाद्द (अयोध्या) हागॆये सुमन्त्र वाक्यवू सह, “विषयेते महाराज रामव्यसन करिताः । सवुष्टाङ्कुर कोरकाः । श अनुसन्धेयवु. आतनिल्लदॆ याव प्रवृत्तियू इल्लवु ऎन्दु शास्त्र र्थवु बोधितवु. मोक्षधर्मदल्लि “यञ्चि द्वरते लोके सत्व तन्मद्विचेष्टितम्” लोकद प्रवृत्तियॆल्ला नन्न विचेष्टितवॆन्दु हेळिकॊण्डिरुत्तारॆ. “य आत्मनि तिर्ष्क,…. आत्मानमरोय यति” ऎम्ब अन्तानि ब्राह्मणवू अनुसन्धेयवु. सृष्टियू, अनन्तर शास्त्र प्रदानवू, तन्नन्नु आश्रयिसुव हागॆ माडोणवू इवॆल्लवन्नू योब्रह्माणं विदधाति पूल्वं, यो वेदांश्च प्रहिणोति हसॆ तंह देव मत्म बुद्धि प्रकाशं 23________________

$

[श्लोक, १० मुमुक्षुरै शरण महं प्रपद्यॆ” (श्वेता.६) ऎम्बल्लि प्रथमत ब्रह्मनन्नु तन्न नाभीकमलदल्लि सृष्टिसि, आतनिगॆ वेदवन्नु पदेशिसि, आतनु तन्नन्नु आश्रयिसुवहागॆ माडि, आश्रयिसिद आतनल्लि वात्सल्य वन्नु तोरि कल्पान्तदल्लि आतनिगॆ मुक्तिकॊडुत्तेनॆम्ब भरवसॆय इवॆल्लवन्नू ई मेलिन श्वेताश्वतरि श्रुतियिन्द ऊहिस बहुदु. हीगॆ हीगॆ आतने शरण्यनॆम्ब भाववन्नु “आश्रितवत्सल त्वं” ऎम्बुदरिन्द सूचिसिदरु. ई वात्सल्यद महिमॆ ऎन्तादॆम्बुदन्नु सीतॆयु रावणनिगॆ उप देशिसिरुत्तारॆ- हिन्दॆ ऎन्तह अपराधगळन्नु माडिद्दरू अवुगळॊ०दन स्मरिसदॆ अनुग्रहिसुवनॆन्दु हेळिरुत्ताळॆ. “विदितस्सहिधरज्ञ स्मरणगत वत्सलः! तेन मैत्री भवतुतेयदि जीवितु विच्छिसि प्रसादयस्व त्वञ्चैनंश रणागतवत्सलम्!” आतनु निसर्ग सुहृत्तू मत्तू आश्रित वत्सलनू आदुदरिन्द (तेन मैत्रीभवतुतॆ” ऎन्दु अत्युत्कटाप राधि यागिरुव दुरात्मनाद रावणनिगॆ उपदेशिसुत्ताळॆ. इदु अनु सन्धेयवु. इल्लि प्रभु शब्दवू सुहृच्चब्बवू इरुवदरिन्द सस्य प्रभुरी शानो सस्यकरणंसुहृत्” ऎम्ब श्वेताश्वतर वाक्यार्थवन्नु सूचि सुत्तारॆ. सत्व जन्तो ऎम्बुदन्नु काकाक्षिन्यायद प्रकार सर जन्तो निसर्गसुहृदि, सदृजन्नॊः स्वार्मि ऎन्दु अन्वयिसिदरॆ, सस्य प्रभुः, सस्य सुहृत् ऎम्ब मेलिन श्रुत्यर्थवु व्यक्तवु. एवं निसर्ग सुहृदि- ऎम्बल्लि एवं शब्दार्थवेनॆन्दरॆ हीगॆल्ला उपकरिसिद स्वाभाविक सुहृत्तु; हीगॆल्ला ऎन्दरॆ (१) प्रळयदल्लि सिक्किद वरिगॆ तन्न कृपामूलकवागि करण कळेबरगळन्नु उण्टुमाडि विवेकगळन्नु कॊट्टिदुदु. (२) तन्नन्नु बन्दु सेरलॆन्दु सच्छास्त्रवाद वेदवन्नु पदेशिसि उच्चारणानूच्चारण रूपदल्लि बरुव हागॆ माडि मुदू, (३) अवुगळन्नु उपब्रह्मण रूपदल्लि उपदेशार्हवागुव हागॆ पराशरव्यास, शुशनक, वाल्मीकि मनु मॊदलादवरन्नु प्रेरिसिदुदू, (४) अवुगळन्नु सरियागि उपदेशिसुव हागॆ ऎल्ला कालदल्लू उपदेशका चाररन्नु स्थापिसुवदू, (५) तन्मूलिक मु मुक्षुवादवनु उपायनुष्ठानवन्नु माडुव हागॆ प्रेरिसुवदु________________

श्लोक. १०]

(६) इदक्कॆ सन्तोषिसि तनगॆ याव आनन्दवो अन्तह आनन्दवन्ने कॊट्टु तनगॆ समनागि माडिकॊळ्ळुवदु, इवॆल्ला एवं शब्दार्थवु. इन्तह उपकारकसुहृत्तिगॆ प्रत्युपकारवागि एनन्नु समर्पिसलि? ऎन्दु मुन्दॆ “ममनाथ” वॆम्ब श्लोकदल्लि परिताप पडुत्तारॆ. हीगॆये नाळ्वारवरु “उनक्कॊर् कैमारु ऒन्निर्ले ऎनदानियु उनदे” ऎन्दु हागॆये चिन्तिसिरुत्तारॆ. हीगॆ सएकाकी नरमेत” ऎम्बल्लि तोरिबरुव सृष्टियू, लीला विभयल्लिरुव स्वामिय अनुराग, दयॆ, सौलभ्य सौशील्य वात्स ल्यादिगळु निसर् सुहृदि ऎम्ब प्रयोगदिन्द सूचितवु. निसर्गसुहृदि ऎम्बल्लि हेळिरुव हागॆये स्वभाव कीज्ञान बलक्रियाच” ऎम्ब श्वेताश्वतर वाक्यवू इदॆ. सत्वस्वामित्ववु, (पतिं विश्वसातेश्वरं * सकारणं करणाधि साधिसः” आतने सत्वक्कू कारणवु, इन्द्रिय गळिगॆल्ला स्वामियाद जीवात्मनिगू स्वामियु, प्रधान क्षेतज्ञपति र्गुणेशः’ प्रकृति जीवात्मा इवरुगळिगू स्वामियु, समस्त कल्याण गुणाकरनु, पतिं पतीनां परमं परस्तात एष भूतपतिरेष भूतसाल’ स्वामिगळिगॆल्ला स्वामियु प्रधान पुरुषरिगू स्वामियु इत्यादिगळल्लि प्रसिद्धवु. इन्तह मेलॆ हेळिद कल्याण गुणगळु निन्नल्लि रुवदेनू, नचित्रं आश्चद्यवल्लवु. नानु ईग निन्नन्नु स्तुतिसुव मातु हागिरलि, नीनु सहजसुहृत्तागि, सहज कारुण्य, सौलभ्य, आश्रित वात्सल्य गळिन्द प्रेरितनागि नीने अनुग्रहिसुवाग आश्चरवेनिरुत्तदॆ ऎम्ब भागवु, ई स्वामियल्लिरुव वात्सलातिरेकवु कठवल्लियल्लि “अङ्गुष्ठ मात्रः पुरुषो मध्य आत्मनिष्टå। ईशानभूत भव्यस्य नत तो विजुगुप्पते” नम्मगळ हृदय गुहॆयल्लि नम्म अनुग्रहार्थवागि सर मात्मनु अदन्ने विश्वसायतनम्महत् तनगॆ महत्ताद देवा लयवन्नागि माडिकॊण्डु इद्दुकॊण्डु सत्व प्राणिगळिगू प्रेरकनागि, हेद देहदल्लिद्देनॆम्ब जुगुप्पतॆयिल्लदॆ, तन्न करुविन शरीरद मेलॆ सूळॆ इदॆ ऎम्बुदन्नु लक्षिसदॆ धेनुवु हेगॆनॆक्कि अदन्नु रक्षिसुत्तदो, हागॆ परमात्मनु आश्रित वत्सलनॆन्दु हेळल्पट्टिरुत्तदॆ. ई वात्सल्यवु बहुवागि ‘रिपूणा मपिवत्सलः” (रामायण) यदिना रावण स्मय” “नस्पर सकाराणांशत मप्यात्म वया इत्यादि इतिहास वाक्यगळल्लि उपपादित. 10.________________

यामुन मुनि विरचित (श्लोक. ११ स्वाभाविका नवधिकातिशये शितृत्वं। नारायण त्वयि नमृष्यति वैदिकः कः । ब्रह्मा शिव शृतमुखः परम स्वराडि । तैतेपि यस्य महिमार्णव विपुषस्तॆ ॥११॥ हीगॆ निन्नल्लि आश्रित वात्सल्यविरुवदरिन्द परम कुतूहलदिन्द निन्नन्नु स्तुतिसलु सङ्कल्पिसिदॆनु. इन्नू कलियुत्तिरुव बालनु ऎन्दरॆ आतनु विशेष तन्दॆय ऎदुरिगॆ ननगॆ इदु तिळियुवदु प्रीतियिन्द प्रेरितनागि हेळु नोडोण ऎन्दु मुग्ध भाषितदल्लि प्रीतियन्नु तोरिसुवहागॆ लोक पितावाद नीनू निन्न पुत्रनाद नन्नन्नु करॆदु ऎल्लिस्तुतिसु नोडोणवॆन्दु प्रोत्साहिसिद हागॆ तोरुत्तदॆ. आदुदरिन्द आतनन्नु ई श्लोकदिन्दले स्तुतिसलु उद्युक्तरागिरुत्तारॆ. ई श्लोकदल्लि परतत्ववु यावुदॆन्दु निर्णयिसुवववरागि श्रीमन्ना रायणने परतत्ववॆन्दु वेदेषुपौरुषं सूक्तव” ऎम्बल्लि वेदगळ सारभूतार्थवन्नु तिळिसुव पुरुष सूक्तदल्लू, प्रणवदल्लू, नारा ऋणानुवाकदल्लू, मोक्षधदल्लू, श्री पराशरव्यासादि मुख्यक्ति गळिन्दल्लू श्रीमन्नारायणने परतत्ववॆन्दु हेळि, आतनुयारॆम्बु दन्नु निर्धरिसलु “प्रीते लक्ष्मीश्च पत्” ऎम्बल्लि श्रियः पतित्ववे नारायणनिगॆ स्वरूपनिरूपक धरवादुदरिन्द नारायणने परतत्ववे विना ब्रह्मरुद्रेन्द्रादिगळु यारु अल्लवॆन्दु परतत्वनिर्णयवन्नु माडुत्तारॆ. हेनारायण ओश्रियः पतियाद नारायणने, त्वयि निन्नल्लि, स्वाभाविका नवधिकातिशये पितृत्वम् ऎन्दरॆ स्वाभा विक तनगेनॆ सहजवाद इतररिगॆ अधीनवल्लद ऎम्ब भाववु; अनवधिक अवधियिल्लद, इष्टॆन्दु हेळलु साध्यवल्लद, अतिशय- महिमॆयुळ्ळ ईशितृत्व- समस्तलोकगळ, लीलाविभूति नित्यविभूतिगळ नियमन शक्तियु ऎन्दरॆ अवुगळन्नॆल्ला व्यापिसि, अवुगळिगॆ स्वामियागि भरिसि नियमिसुव शक्तियन्नु, क- याव, वैदिक वेद प्रमाणदल्लि नम्बिकॆ इरुव आस्तिकनु, नन्नष्यति- सहिसुवदिल्लवु? ऎन्दरॆ वेद प्रमाणदल्लि आस्ति बुद्धि युळ्ळवरॆल्लरु निनगॆ इन्तह सत्वलोक ईशितृत्व उण्टॆन्दु नम्बिये नम्बुवरु; एकॆन्दरॆ “वेदैश्य सरहमेव वेद्य” ऎम्बल्लि________________

&g (e. nn]

हेळिरुव हागॆ वेदगळु सश्वरन स्वरूप रूप गुण विभवैश्वरगळ माहात्मयन्नु बोधिसुवुदरिन्द, आतन ईशितृत्वयन्नु यथार्थवागि तिळिदवनु, अवैदिकनादरो तिळियलारनु. चााकरू, वेदबाह्यरू, कुदृष्टिगळू नम्बलाररेविना, अपौरतीयवाद वेद प्रामाण्यदल्लि नम्बिकॆयुळ्ळवरॆल्लरू नम्बिये नम्बुवरॆम्ब भाववु. आगलि लोकदल्लि कॆलवरु रुद्रादिगळे ईश्वररॆन्दु नम्बुवरल्ला; अदु हेगॆ? ऎन्दरॆ अदु वेद प्रमाण सिद्धवल्लवॆन्दू अवरुगळॆल्ला ईतन नियाम्य वर्गक्कॆ सेरि दवरागि नम्म हागॆ जीवराशिगॆ सेरिदवरॆन्दु उत्तरार्धदिन्द हेळु त्तारॆ. ब्रह्मा चतुरुखनू, शिवः- रुद्रनू, शतमख– नूरुयज्ञ गळन्नु माडि स्वरलोकाधिपत्यवन्नु हॊन्दिद इन्द्रनू, परम- ई बद्धराद चतुरुख रुद्रेन्द्ररिगिन्त शेष्ठराद, अवर भोगक्किन्त उत्कृष्ट भोगवन्नुळ्ळ ई मुक्तरिगॆ “भोग मात्र साम्यलिङ्गाच्च ऎम्ब ब्रह्मसूत्रदल्लि हेळिरुव हागॆ परम पुरुषनादवनिगॆ सम भोगवन्नु हॊन्दिरुववरु; आदुदरिन्द परमस्वराट्, आदरॆ जग द्वापरवर्ज०” ऎम्ब सूत्रदल्लि हेळिरुव हागॆ जगत्तिन ईशितृत्व मात्र इवरिगिल्लवु. स्वराट्- अकर वश्यनाद मुक्त जीव, इत्येतेपि- हीगॆ इवरॆल्लरू कूड यस्य याव प्रसिद्धनाद, ते- निन्न, अपारवाद स्वरूप रूप गुण विभवैश्वर युक्तनाद निन्न, महिमार्णव निप्पुषः अगाधवाद महिमॆ ऎम्ब समुद्रद जलकणगळु; लवांश वॆम्ब भाववु. इदु परतत्व निर्णय श्लोकवागिरुत्तदॆ. परतत्ववु श्रीमन्नारा यणनॆन्दू, ब्रह्मरुद्रेन्द्रादिगळॆल्लरू नम्म हागॆ जीवकोटिगॆ सेरिदवरॆन्दू, अवरुगळु मुक्तरुगळिगू अन्तस्थनल्लि कॆळगॆन्दू शास्त्र निर्णयवन्नु माडुव श्लोकवु, पूत्वार्थवन्नु कॆलवरु ऎरडु वाक्य वागि माडिरुत्तारॆ. ईशितृत्वं ऎम्बुदन्नु करपदवागियू, “अस्ति ऎन्दु अध्याहार माडिकॊळ्ळबेकॆन्दू, मिक्किद्दॆल्लवू इन्नॊन्दु ना वाक्य वॆन्दू अभिप्रायपडुत्तारॆ. एकवाक्यवागुवाग ऎरडु वाक्यगळागि भाविसुवदु सरियल्ल. नम्मष्यति ऎम्बुदक्कॆ ईशितृत्वं ऎम्बुदन्नु करॆवागि भाविसि एवाकृवागि भाविसिदरेने स्वारस्यवु. वैदिक शब्ददिन्द वेद प्रामाणवन्नु ऒप्पिकॊण्डु, वेदगळिगॆ कुदृष्टिगळ हागॆ विपरीता________________

[श्लोक, ११ र्थगळन्नु माडदॆ, पूद्वापर विरोधविल्लदॆ समञ्ज सार्थवन्नु माडुव आस्तिक बुद्धि युक्तनु हेळल्पट्टनु. परमात्मनन्नु बोधिसुव अनेक नामगळ अर्थगळन्नु चॆन्नागि परिशीलिसिदरॆ नारायण शब्ददल्लि तोरि बरुव अर्थगळु इन्नु याव नामदल्लू तोरिबरुवदिल्लवु. आदुद रिन्द तैत्तरीयवु, शम्भु, शिव, अच्युत, परमात्मा, परञ्ज्योतिस्सु, हरि, इवॆल्ला नामगळू .नारायणनन्ने बोधिसुत्तवॆन्दु हेळि, “यच्चकिञ्चिज्जर्ग दृश्यते शयतेपिना अन्तर्बहिश्चतत्त्वं व्याप्य नारायणस्सितः” ऎन्दु मुगिसि, आनारायणनु यारु ऎम्ब निष्कर्षॆगागि, “स्टते लक्ष्मी पा” ऎम्बुदरिन्द आतनिगॆ लक्ष्मियू भूदेवियू पत्नियरु ऎन्दु हेळिरुवदरिन्द श्रीमन्नारायणने परतत्ववॆम्बुदु स्थापितवु, आदुदरिन्द पूण्याचार मुगळॆल्लरू पर मात्म स्वरूपादिगळन्नु हेळलु हॊरटागॆल्ला “श्रयः पतिया, हेयप्रत्यकना” ऎन्दु प्रारम्भिसिरुत्तारॆ. श्री भाष्य मट्कळ श्लोकदल्लि श्रीयतिवररू “ब्रह्मणि श्रीनिवासे” ऎन्दु प्रयोगिसिरुव रिन्द परब्रह्मवु यारॆन्दरॆ लक्ष्मिगॆ निवासनु यारो आतनॆन्दु अप्पणॆ कॊडिसिरुत्तारॆ. आदरॆ श्रुतिगळल्लि हिरण्यगर्भस्सम वरताग्रे” ऎम्बल्लि चतुरुखनू, ‘नसन्न चासन एव केवलः” ऎम्बल्लि शिवनू, C इन्दॊमायाभिः पुररूप ईयते” ऎम्बल्लि ( इन्द्रनू, * “यङ्कामं कामयते सोग्य संादेव समुप्रति” ऎम्बल्लि मुक्तनू जगत्कारणवागि हेळिदॆयल्ला ऎन्दरॆ, श्रुतिगळल्लि परस्पर विरो धविल्लदॆ ऐकविरुवदरिन्द, ऎल्लादक्कू सामञ्जस्यवुळ्ळ अर्थगळन्ने हेळबेकॆन्दायितु. हिरण्यगर्भ, शिव, इन्द्र शब्दगळिगॆ मुख्य वृत्तियल्लि श्री विष्णुवन्ने बोधिसुवदरिन्द विष्णु सहस्रनामदल्लि ई नामगळन्नु काणबहुदु. आग अवुगळिगॆ अर्थवेनॆम्बुदन्नु दासनु बरॆदिरुव विष्णु सहस्रनामद व्याख्यानदल्लि वुत्रि मूलक श्रीमन्नारायणनन्ने बोधिसुत्तवॆम्बुदन्नु काणबहुदु. हिरण्यगर्भस्समवरताग्रे ऎम्बल्लि हिरण्यगर्भनु नारायणनु; हिरण्यवॆन्दरॆ शुद्ध सत्वमयवागि सुवर्णकान्तियिन्द प्रकाशिसुव दिव्यवैकुण्ठवु, अदन्ने गर्भवागि वास वागिवुळ्ळवनु; “यथाहिरण्यनिधिं” ऎन्दु हिरण्य निधिय साम्यवु हेळिरु वदरिन्दागल्लि हिरण्यगर्भनु अथवा अदित्यवनॆन्दू हिरण्य वर्णनॆन्दू 66________________

श्लोक, ११)

हेळल्पट्टिरुवदरिन्दागलि हिरण्यगर्भनु. इवुगळल्लॆल्ला मॊदलिन अर्थवे ग्राह्यवु. परतत्ववु श्रुतिगळल्लि शिव, महेश्वर, रुद्र इत्यादि शब्दगळिन्द बोधितवु. श्वेताश्वतरदल्लि सानन शिरोग्रीवः सभूत गुहा शयः। सत्व व्यापीच भगर्वा तस्मातृत्वगतश्चि व” सत्वगतवः- सत्व गतनागि’ हेयवस्तुगळाद चिदचित्तुगळल्लॆल्ला इद्दरू कूड, शिव मङ्गळरूपनु, परिशुद्धनु हेयप्रत्यनीकनु ऎम्बर्थवु. तैनारा यणदल्लि “यद्वेदादौ स्वर वेदान्तेच प्रतिष्ठतः। तस्य प्रकृतिलीनस्यय परस्स महेश्वर”- इल्लि महेश्वर शब्दवु रुद्र वाचकवागलु साध्यविल्लवु. अकार वाच्यनागियू प्रणववाच्यना गियू इरुव हरियॊन्दिगॆ प्रणववु हेळल्पडुवदरिन्द, महेश्वर शब्द दिन्द, सत्वव्यापियागि सत्वस्वामियागि सत्वनियामकनागिरुव श्री महा विष्णुवे बोधिसल्पट्टनु. श्रुतिगळल्लि रुदु शब्दवु भगवन्तनन्नु बोधि सुत्तदॆ. एकॆन्दरॆ प्रळय कालदल्लि ऎल्लवू अळुव हागॆ माडुत्तानादु दरिन्द आतनु रुद्रनु. जनार्दन शब्दक्कू इदे अर्थवु. विष्णु सह सनामदल्लू रुद्र शब्दवु ११५नॆय नामवु अल्लि भक्तरुगळ मन स्सन्नु तन्न दिव्यरूप जेष्ठितगळिन्द ई पहरिसि आनन्द भाष्पवन्नु सुरिसुव हागॆ माडुवनादुदरिन्द रुद्रनु. हागॆ इन्द्रशब्दवु इदि महदॆ श्वर् ऎम्ब धातुवन्ननुसरिसि, महत्ताद परमॆश्वर युक्तनॆम्बर्थ वन्नु कॊडुत्तदॆ. महेन्द्रनॆन्दु विष्णु सहस्रनामदल्लिदॆ. मेलॆ उदा हरिसिद “इन्नॊ मायाभिः पुरुरूप ई यते” (बृह ४, ५१९) मह ताद ऐश्वरवुळ्ळ भगवन्तनु मायाभि- मया वयनञ्ज्ञानं ऎम्ब निघण्टु प्रकार सल्प रूपज्ञानगळिन्द, उरुरूप- बहु शर नन्नु, ईयते- हॊन्दुवनु. स्वच्छॆयिन्द “बहूनि मेव्यतीतानि” बहुरूपगळु कळॆदवॆम्बर्थवु, वैदिक- वेदगळन्नु तिळि द न नु ऎ ० बु द रि ० द “अङ्गानि वेदाश्चतारो मीमांसा न्याय विस्तरः । पुराण धरशास्त्रञ्च विद्याता श्चतुर्दश ।” हीगॆ इवुगळु परिग्राह्यवु. आदरॆ प्रराणगळल्लि सात्विकरिगागि हेळिरुव ६ प्रराणगळु मात्रवे ग्राह्यवु, वेदगळल्लि वेदोप ब्रह्मणगळू सेरिदुदरिन्द पराशर, व्यास, शुक, मनुवाल्मीकि महर्षिगळ वाक्यगळिन्द श्रीना 11 1________________

201 यामुन मुनि विरचित [ageelion रायणने परतत्ववॆम्बुदु एर्पडुत्तदॆ. “पितृदेव मनुष्याणां वेदश क्षुस्सनातनम् । श्रुतिस्कृतीतु विप्राणं चषीद्वेविनि र्मते” ऎम्बल्लि वैदिकनिगॆ श्रुति स्मृतिगळॆरडू ऎरडु कण्णुगळॆन्दु हेळ ल्पट्टिदॆ. अवुगळ ज्ञानविल्लदवनु कण्णुगळिल्लद कुरुडन हागॆ ऎम्ब “सत्ववेदासृपितरो ब्रह्माद्वाश्चाण्ड मध्य गाळि। भाववु. विष्णस्स काशादुत्पना इतीयं वैदकीश्रुतिः”; ऎम्ब वाराह पुराणवचनवु भगवन्तनिन्द उण्टादुदॆन्दू अदु नम्मगळ श्रेय स्सिगागि उण्टाद भगवदुक्तियॆन्दु हेळिरुवदरिन्द वेदक्कॆ नित्यत्ववू अपौरुषेयत्ववॊ स्थापितवु. कूर पुराणवचनवाद “ वेदवे द्रोहि भगर्वा वासुदेवस्सनातन; गीयते सपरोवेदै वॆन्दु वेदैनं सवेदवित्” ऎम्बुदु वैदिकनाद वेदवित्तु वेद गळिन्द परम पुरुषनन्नु तिळिदवनु; आतनन्नु ई वैदिकनमृष्यति ऎन्दु हेळल्पट्टितु. श्रीपराशुररु “विषोस्स काशादुद्दूतं जगत्कारणनु विष्णुवॆन्दु हेळिरुत्तारॆ. व्यासोक्तियल्लि कॆलवन्नु इल्लि उदाहरिसुवॆवु.- “सब्रह्मका स्परुद्र सेना देवा सोमहर्षयः अक्षय सुरिश्रेष्ठं देवं नारायणं हरिम्।” इल्लि सुरश्रेष्ठ ऎम्बुदु पञ्चमी तत्पुरुषवु षष्ठि यल्लवु. (ब्रह्माणं शितिकण्ठञ्च याश्चान्या देवतास्मृताः। प्रतिबुद्धा नसे वन्तॆयस्मात्रि नितम्फलम’ (आभूत सङ्घवे प्राप्र लीने प्रकृतॆ मर्हा एकस्तिष्ठति धरात्मा सतु नारायणः प्रभुः” (आलोग्य सत्वशास्त्राणि विचारच पुनः पुनः इदमेकं सुनिष्पन्न० धैयो नारायणस्सदा’’ “वेद शास्त्रात् परं नास्ति नदैवं केशवात्परम्” इत्यादि सहस्र प्रमाणगळु नारायणने परतत्ववॆन्दु उद्योषिसुवुवु. हागॆये “प्रशासितार सद्वेषां” ऎन्दू “शास्त्रा विष्णु रशेषन्य” इत्यादि स्मृतिवचनगळू, मत्तः परतरं नान्यञ्चिद धनञ्जय” ऎम्ब गीतॆयल्लि स्ववाक्यवू इवॆ. बृहस्पतियु, नारायणः परोव्यक्तादण्ड मव्यक्त सम्भवम् अण्डाद ह्या समभव तेन स्पष्ट मिदञ्जगत्” ऎन्दू, हेळिरुत्तारॆ. दक्षस्कृतियल्लि * ध्यायेन्नारायणं देवंस्थानादिष्टु चकसु ब्रह्मलोक 66________________

श्लोक, ११]

मनाप्पोतिन चहा जायते पुनः?” ऎन्दु हेळल्पट्टिरुत्तदॆ. वाल्मीकिमहर्षियु आधिकम्मेनिरॆ विष्णु” ऎन्दू,ब्रह्मा स्वयम्भू ईतुराननोव रुद्रनेत्रः त्रिपुरां तवाग इन्द्रॆनहेन्द्र स्पुरनायकोवा त्रातुन्नशक्ता युदिराम वध्यं’ ऎम्बल्लू, ब्रह्मरुद्रेन्द्रादिगळु अशक्तरॆन्दू, परतत्ववागि विष्णुविन अवतारियाद रामने सत्व शक्तनॆन्दु हेळल्पट्टिरुत्तदॆ. हीगिद्दरू अत्र पूत्वं महादेवः प्रसाद मकरोत्पभु? श्रीरामनु तनगू स्वामियाद शिवन लिङ्गवन्नु अर्चिसि प्रसन्नतॆयन्नु हॊन्दिदनॆम्ब व्याख्यानवु अत्यन्त परिहसनीयवागिदॆ. देव शब्दवन्नु परमात्मनिगॆ प्रयोगिसुत्तारॆ. महादेव नॆन्दरॆ मात्र शिवनु ऎन्दु हेळुवदु हास्यास्पदवॆम्बुवदरल्लि सन्देहविल्लवु. हागॆये परमे शर शब्द क्कू मुख्य व्यक्तियल्लि नारायणनल्ले यादुदरिन्द परमे श्वत शब्ददिन्द हेगॆ नारायणने हेळल्पडुवनो, हागॆये महा देव शब्दवु. आदिदेवो महादेवो वेशो देव दरु” ऎन्दु श्री विष्णु सहस्र नामदल्लि ४९२नॆय नामवु रावण संहारक्कागि सल्प माडिकॊण्डु तमगॆ कुलदैववाद रङ्गनाथनन्नु आराधिसिद दर्धशयनविदु ऎन्दु सीतिगॆ तोरिसिदरॆम्बर्थवु स सम०जसवु. 66 आगलि श्रीमन्नारायणनेनो परतत्ववॆन्दु ऒप्पोण. आदरॆ श्रुतियल्लि “सब्रह्मासतिवः सेन्स् सोक्षरः परमस्वराट् ” आ पर ब्रह्मने चतुरुखनु, रुद्रनु, इन्द्रनु, प्रकृति वियुक्त जीवात्मनु, मुक्तनु. हीगॆल्ला श्रुतियल्लि हेळिरुवदु हेगॆ? ऎन्दरॆ अदैतिगळु हेळुव हागॆ ऐक्यवॆम्ब भावनॆयिन्दल्लवु. शरीरात्म भावदिन्द पर मात्मने इवरिगॆल्ला आत्मावागि, ई ब्रह्म रुद्रेन्द्रादिगळु शरीरवादु दरिन्द अवनु मनुष्यनु ऎम्बल्लि हेळिरुव हागॆ आत्मवन्नु सामा साधिकरण्यदिन्द शरीरवाचक शब्दगळि०द हेळबहुदु. हागॆये नम्माळ्वावरारू “मुनिये नाम्मगने मुक्कण्णप्पा” ऎम्ब सामानाधिकरण्य प्रयोगवन्नु माडिरुत्तारॆन्दु भाविसतक्कद्दु. चतु रुख, रुद्र इन्द्र मॊदलाद ऎल्ला प्राणिगळू शरीरवागि अवरिगॆल्ला नारायणने आत्मवादुदरिन्द ऎल्ला शरीरवाचिक शब्दगळिन्द आतने________________

हेळल्पडुवनॆम्ब भाववु. यमुनमुनि विरचित [श्लोक, ११ नारायणनेनो परतत्ववॆन्दु नारायणि ऎम्ब सम्बोधनॆ यादरॆ, लक्ष्मियुक्तनाद नारायणनु, परतत्ववल्लवे ? आदुदरिन्द, प्राज्ञरॆल्ला “श्रीमान्नारायणोनः पतिः” ऎम्बल्लि हेळिरुव हागॆ तावे परतत्व निर्णय माडिरुवाग श्रीमन्नारायण ऎन्दु हेळदॆ बरी नारायणवॆन्दु हेळबहुदो? ऎन्दरॆ, इदक्कॆ ऎरडु विधवागि समाधानवन्नु हेळबहुदु.- (१) लक्ष्मियु नारायणनिगॆ अपृढक्सिद्ध विशेषणवादुदरिन्द पृथक्कागि हेळुव आवश्यकविल्लवु. पुष्पवु बन्तु ऎन्दरॆ हेगॆ परिमळदॊन्दिगॆ बन्तु ऎन्दु हेळुव आवश्यकविल्लवो, सूरनु उदयिसिदनॆन्दरॆ सूरकिरणवू उदिसितु ऎन्दु हेळुव आवश्यक विल्लवो, हागॆये नारायणनॆन्दु हेळुवाग लक्ष्मियॊन्दिगिरुव नारायणनॆन्दु हेळुव आवश्यविल्लवु (२)नॆय समाधानवेनॆन्दरॆ, नारायण शब्दद नार पदवु नाशविल्लदॆ नित्यगळाद परमात्मन विशेषण गळाद, लक्ष्मि, कल्याण गुणगळु, दिव्यायुध दिव्याभरण, चेतना चेतनगळाद उभय विभूति, इवुगळॆल्ला अन्तर्गतवादुदरिन्द बरी नारायण शब्ददल्ले लक्ष्मियू अन्तर्गतळु. आदुदरिन्द पृथक्कागि हेळलिल्लवॆन्दु भाविसतक्कद्दु. ई ईश्वरत्ववु नारायणनॊब्बनिगॆ मात्रवे स्वाभाविकवागि सहजवादुदु; इतरराद ब्रह्मरुद्रेन्द्रादिगळिगॆ इदरिन्द स्वाभाविक वादुदल्लवॆम्बुदु व्यक्तवु. स्वामिय ईशितृत्ववु, अनवधिकातिरय वादुदु, ब्रह्मरुद्रेन्द्रादिगळ ईशितृत्ववु परिमितियुळ्ळदु, अशाश्वत वादुदु ऎम्बुदु इदरिन्द व्यक्तवु. करोपादियिन्द उण्टागि अनित्य नादुवु अवरुगळ ईशितृत्ववॆन्दु हेळिदन्तायितु. “आ ब्रह्मभवना लोकाः पुनरावरिनोर्जुन”वॆन्दु गीतॆयल्लि हेळल्पट्टिरुत्तदॆ. परमात्मन ईशितृत्ववु सत्तोष्टवॆन्दु “पराशक्ति र्निविदैव शयते स्वाभावकीज्ञान बलयाच” (शे. ६, ८) ऎन्दु श्रुति यल्लि हेळिरुत्तदॆ. गीतॆयल्लि भगवन्तन ईशितृत्ववन्नु विवरिसि हेळु वदु साध्यविल्लवॆन्दु हेळिरुत्तदॆ एकॆन्दरॆ अदक्कॆ अन्तवे इल्लवॆन्दु हेळिरुत्तदॆ. “हते कथयिष्यामि निभूती रात्मनश्यु भाग प्राधा न्यतः कुरुश्रेष्ठ नास्त्र विस्तरस्यमे” (गी. १०. १९) ऎम्बल्लि. 3________________

श्लोक. ११]

इल्लि नारायण शब्द सम्बोधनॆयिन्द इन्नॊन्दु विशेषार्थ वन्नु श्रीयामुन मुनिगळु नम्म अवगाहनॆगॆ तरुत्तारॆ. एनॆन्दरॆ ब्रह्मसूत्रगळ नाल्कु अध्यायगळिन्दलू क्रमवागि हेळल्पट्ट जग तारणत्व, इन्नु यावुदू जगत्कारणवल्लवॆम्ब निराधत्व, उपायत्व, उपॆयत्व, इवॆल्ला अभिप्रायगळू शाब्दवागियू आर्थवागियू ई नारायण शब्ददल्ले अडगिवॆ ऎन्दु निरुक्ति मूलक व्यक्तवॆम्बु दन्नु तोरिसुवदक्कागि ऎन्दु भाविसतक्कद्दु. हीगॆ नारायण शब्दाभिप्रायवन्नु श्री मनुवु अवर अमोघ गळाद एळु श्लोकगळल्लि “आसीदिवं” ऎन्दारम्भिसि नारायणने जग त्कारणनॆन्दु हेळि, “आपोनारा इतिप्रॊका आपोवै नरसूनव तायदस्यायनं पून्तेन नारायण स्मृतः” ऎन्दु निश्वचन माडिद्दारॆ. नारवॆन्दु हेळल्पट्टवुगळिगॆ अयनवॆन्दु हेळिरुवुदु रिन्द मूरु अर्थिगळु इट्टव निर्विकारत्व, जगदरामित्व, जग त्कारणत्वगळु. आदुदरिन्दले युधिष्ठिररु श्री भीष्मरन्नु कुरितु “कुतस्सष्ट विन्दं सत्वं जगत् स्थावर जण्ण मन । प्रळये च क नवर च मति तन्नबहि पितामह” (भारत, शास्ति.) ई जगत्तु यारिन्द सृष्टिसल्पट्टु यारल्लि लय हॊन्दुत्तदॆन्दु प्रश्निसुत्तारॆ. आदक्कॆ उत्त रवु- “नारायणो जगन्मु रन्तरात्मा सनातनः” ऎन्दारम्भिसि नारायणने जगत्कारणनु, परमात्मनागि सत्वक्कू अन्तरात्मवॆन्दु मुन्दॆ हेळुत्तारॆ. हीगॆ मनुविनिन्द स्थापिसल्पट्ट परदेवता पारमार्थ्यवन्ने इतर प्रमाणगळु ऐक्यकठ्यदिन्द हेळुत्तवॆन्दु उपदेशिसल्पट्टिरुत्तदॆ. “वेदे रामायणेचैव भारते भरतर्षभ । आदौ मध्यॆतथे चन्त् विष्णु स्वत्व गीयते” आदुदरिन्द “नारायण परा वेदाः” ऎम्बुदु नारायणानु वाकतैत्तरीयादिगळिन्द सिद्धवु. नन्नष्यति वैदिकः ई ऎन्दु हेळिरुवदरिन्द अपौरषेयवाद वेद प्रामाण्यदल्लि आस्तिक बुद्धियुक्तनु- नारायणनिगॆ ईशितृत्व वन्नु सहिसदे इरुववनु यारु? ऎन्दु हेळिरुवदरिन्द अवैदिकनु नारायणागॆ ईतृत्ववन्नु ऒप्पुवदिल्लवॆन्दु हेळिदन्तायितु. रिन्द ई ईशितृत्ववन्नु वहिसिरुव सगुण ब्रह्मनिगू श्रेष्टनागि परब्रह्म नॊब्बनिन्दुवादवनिरस्त्रवु. हागॆयेचाराक बौद्धादि अभिप्राय 12 इद________________

[श्लोक. ११ गळू निरस्तवु. इवॆल्ला ब्रह्मसूत्रद ऎरडनॆय अध्यायदल्लि उपपादि तवु. इवुगळनॆल्ला श्रीनिगमान्त देशिकरवरु “गाधा तातागतानां ऎम्ब यतिराज सप्ततिय श्लोकदल्लि निराकरिसिरुत्तारॆ. हीगॆ श्रीमन्नारायणनिगॆ ईशितृत्ववन्नु सहिसिदे इरुववरु पापिष्ठरॆन्दु निन्दिसल्पट्टिरुत्तारॆ. “नारायणं परित्यज्य हृदिस्थं प्रभु मीश्वरम् । योशन्यमयति देवं परबुद्धास पाप भाक्” ऎन्दु प्राजापत्यस्मृतियल्लिरुत्तदॆ. नम्म हृदय गुहयल्ले इद्दु कॊण्डु नमगॆ हितचिन्तकनागि प्रेरिसुव नारायणनन्नु त्यजिसि, यावनु अन्यदेवतॆयन्नु पूजिसुवनो आतनु पापियु” ऎम्बुदु अर्थवु. हागॆये “येद्विषन्ति महात्मानं नस्मरत्ति च केश वन । न तेषां पूण्यतीर्थषु गतिः” ऎन्दु भारत वाक्यविरु इदॆ. अर्थवु स्पष्टवु. पुनः भारतदल्लि सप्तर्षिसंवाददल्लि “विष्णुं ब्रह्मण्य देवेतं देवदेवं जनार्दनं विहायस भजत्यन्यं बिस सैन्यं करोतियः” इन्द्रनु बन्दु आहारक्कागि सङ्ग्रहि सल्पट्ट कमलद गॆड्डॆगळन्नु अपहरिसिद कालदल्लि, नावॊब्बरू अवु गळ कळवन्नु माडलिल्लवु; हागॆ माडिद्दरॆ विष्णु एनन्नु त्यजिसि अन्य देवतॆयन्नु अग्निसिदवन पापक्कॆ होगुवॆनॆन्दु प्रमाण माडिद वाक्यवु. हागॆये गीतॆयल्ले श्री कृष्णने हेळुत्ताने नॆन्दरॆ- “तानहं द्विषतः क्रूर्रा संसारेषुनराधर्मा 1 क्षिपाम्यजन मासुरेव योनिषु”. (गी. १६, १९) तन्नन्नु द्वेषिसुव क्रूर प्रकृतिगळन्नु नराधमरॆन्दु निन्दिसि, अवरन्नु आसुरयोनिगळल्लि पुनः पुनः हुट्टुवहागॆ निग्रहिसुवनॆन्दु उपदेशिसिरुत्तारॆ. अन्तवरु पाषण्डिगळॆन्दु अनेक कडॆगळल्लि निन्दिसल्पट्टिरुत्तारॆ. ब्रह्माण्ड कूड पुराणगळल्लि “योजन्यं देवं परन वदन्त्यज्ञान मोहिता नारायणा जगन्नाथा वै पाषण्डिनः स्मृताः” जगत्तिगॆ स्वामियाद नारायणनन्नु बिट्टु बेरॆ देवतॆयन्नु अज्ञानदिन्द मोहितरागि परदेवतॆयॆन्दु यारु हेळुवरो अवरु पाषण्डिगळु, भागवतदल्लि, “अस्मादन्यं परन चेतयानो ह्यचेतनः । सपा पण्डीति विजेय स्सत्वक बहिष्कृतः” अन्तवनु पाषण्डियु, सत्व करगळिगू अर्हनल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. इन्नॊन्दु कडॆयल्लि “यस्तु नारायणन्देदं समना भिमन्यते । सतुतेनान________________

28 ညာ मानेन नरकानातिवरते” यावनु साधिकनागि, सश्वेश्वरनागि रुव नारायणनन्नु अन्यदेवतॆगळिगू तनगू समवॆन्दू भाविसु वनो, अवनु परमात्मन अवमानदिन्द नरकवन्नु अतिक्रमिसि बरदे अल्ले इरुवनॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये “येतु सा मान्यभावेन मध्यन्ते पुरुषोत्तमम् । तेवैपाषण्डिनोज्ञॆ यानरकार्हानराधमः” आतनन्नु सामान्यनन्नागि भाविसुवरु पाषण्डिगळु, नराधमरु, आदुदरिन्द नरकदल्लिरलु योग्यरॆन्दु हेळल्पट्टिदॆ. पुनः “यः पुत्रः पितरं द्वेष्टितं विद्या दन्य रेतसं यो विष्णुं सततं द्वेष्टि तं विद्या दन रेतसम् ” यावपुत्रनु तन्दॆयन्नु द्वेषिसुत्तानो अन्तवनु इतरनरेतस्सिगॆ हुट्टि द व नॆन्दु भाविसतक्कद्दु. हागॆये लोकपितावाद विष्णुवन्नु यावनु द्वेषिसुत्तानो अवनु चण्डालनिगॆ हुट्टिदवनागि तिळि” ऎम्बुदु अर्थवु. विष्णु भक्तिविहीनोय स्वत्वशास्त्रार्थवेद्यसि । चतुरोद्यपियो विप्रोवासुदेवं नविन्दति । 66 sa वेदभार भराक्रान्त स्प ब्राह्मण गर्दभः ॥ वेदगळ मत्तु इतर शास्त्रज्ञानविद्दु, वेदगळन्नु पठिसुत्तिरुववनु सुम्मनॆ हॊरॆयन्नु मॊत्त ब्राह्मण गर्दभवॆन्दु हेळिसिकॊळ्ळुव नॆम्ब भाववु. हीगॆ इन्नू अनेक प्रमाणगळिवॆ. हीगॆ पूत्वार्थदिन्द श्रीमन्नारायणने परतत्ववॆन्दु हेळि, अदक्कॆ व्यतिरिक्तवाद वादगळन्नॆल्ला निराकरिसुवदक्कागि उत्तरार्धवन्नु व्यास सूत्रगळ द्वितीयाध्यायाभिप्रायगळन्नु अनुग्रहिसिरुत्तारॆ. “सब्रह्मा सशिवस्सेन्द्र” इत्यादि श्रुतिवाक्यगळ अभिप्रायगळन्नु चॆन्नागि मिमर्शिसि तिळियदे हेळुव, ऎल्ला आत्मवू ऒन्दे, ऎल्ला आत्मरू सम, त्रिमूरिगळू ऒन्दे, इत्याद्यभिप्रायगळन्नु निराकरि सुत्तारॆ, चतुर ब्रह्मनू रुद्रनू सह नम्महागॆ जीवकोटिगॆ सेरिदवरु. सुकृत परिपाकदिन्द अवरु नमगिन्त उत्कृष्टराद लोका धीश्वर रेविना नारायणन ईशितृत्ववु अवरिगिल्लवॆन्दु हेळुत्तारॆ. अवरुगळिगिरुव विभूतिमत्ववॆल्ला श्रीमन्नारायणन कृपॆयिन्दुण्टाद वॆम्बुदू सूचितवु. हागादरॆ सब्रह्मा सशिवः इत्यादिवाक्यगळ अर्थ वेनु? ऎन्दरॆ ब्रह्म शिव इन्दु मॊदलाद जीवकोटियॆल्ला “यस्य आत-शरल” बरु प्रीतियल्लि हेळिरुव हागॆ विष्णुविगॆ शरीर, “ऐत________________

22

[श्लोक, ११ - दात्मविदंसत्वं” ऎम्बल्लि “यआत्मा अन्तरोयमयति” ऎम्बल्लू हेळिरुव हागू आत्मावागिरुवदरिन्द सामानाधिकरण्यवु. इदरिन्द आत्मावन्नु शरीरवाचक शब्ददिन्द अवनु मनुष्यनु ऎन्दु हेळुव हागॆ प्रयोगवु न्यायवु. कारण वाक्यदल्लि हिरण्यगर्भ, शिव, शम्भु, रुद्र मॊदलादवुगळिद्दरॆ ऐककण्ठक्कागि परब्रह्मपरवागि व्युत्पत्ति मूलक अन्वयिसतक्कद्दॆन्दु मेलॆये उपपादिसल्पट्टितु. “लि भूयात्तद्धि बलियस्तदपि” ऎम्ब ब्रह्मसूत्रदल्लि (३, ३. ४३) दहर विद्यॆयल्लि मात्र श्रीमनारायणने उपास्यने अथवा ऎल्ला ब्रह्मविद्यॆगळल्लू आतने उपास्यने ऎम्ब निश्चयदल्लि ई सूत्रवु हेळुवदेनॆन्दरॆ ई ऎरडनॆय अभिप्रायवे सरियादुदॆन्दु तैत्तरीय नारायणीयदल्लि “सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् विश्वं नारायणं देवं” ऎन्दारम्भिसि “सोक्षरः परम स्वराट्” ऎन्दु मुगिसि हेळिद अनुवाकदिन्द व्यक्तवु. परब्रह्म, परतत्व, परञ्जोतिः, पर मात्मा अक्षर, शिव, शम्भु मॊदलाद शब्दगळिन्द व्युत्पत्ति मूलक वागि परब्रह्मनाद नारायणने हेळल्पट्टनॆम्बुदु स्थापितवु. प्रक रणक्किन्त मेलिन अनुवाक वाक्यक्कॆ बलीयवु ऎन्दु पूग्रमि मांसॆयु हेळुत्तदॆ. आदुदरिन्द ब्रह्म शिव शब्दगळिन्द हेळल्पडुव जीवात्मरु परतत्ववल्लवु. ब्रह्मनु श्रीमन्नारायणन नाभिकमल दिन्द जनिसिद जीवनु. आतन मगनु शिवनु, रुद्रनु, शतमखनु ऎन्दु इन्द्रनन्नु हेळिदुदु आतनू इवरुगळ हागॆ करवश्यनॆन्दु तिळिसुवद -क्कागि. आगलि परम स्वराट्- “सस्वराद्भवति” (छां. ७. २५, २) ऎन्दु श्रुतियल्लि हेळिरुव हागॆ, इवरुगळिगिन्त उत्कृष्टनागि प्रकृति सम्बन्द वन्नू क वश्यतॆयन्नू कळॆदुकॊण्ड मुक्तन विषयदल्लादरो, अवनू कूड हागॆये, नित्यरू सह नारायणन ईशितृत्वक्कॆ सेरिदव रॆन्दु हेळिरुत्तारॆ. आगलि नित्यरू मुक्तरू परमात्यनिगॆ सदा अधीन स्वरूपराद नन्तर, स्वराडॆम्ब प्रयोगवु हेगॆ? ऎन्दरॆ परतन्त्ररा दरू, सत्वज्ञत्व, सत्य सल्पत्व, इच्छॆगॆ विघात विल्लदिरुवदरिन्द स्वराट् ऎन्दु हेळल्पट्टितु. इदु “सङ्कल्लादेवा तच्चु ते?” आत एवचाव न्याधिपतिः” ऎम्ब (४, ४, ८, ९) सूत्रगळल्लि उपपादितवु. ई मुक्तनिगॆ तन्न इच्छानुसार सृष्टिय शक्ति उण्टॆन्दु हेळिदुदु, जगत्तन्नू सृष्टि सुव शक्तियूउण्टे? ऎम्बल्लि जगत्तिन सृष्टि मॊदलादवुगळ सृष्टि आत________________

श्लोक, ११] निगिल्लवॆन्दु ब्रह्म सूत्रवु हेळुत्तदॆ, आदुदरिन्द सृष्टियु परिमित विष यवु. आदरॆ परमस्वराटॆन्दु, परम विशेषणवेतक्कॆ? ई नित्यरू मत्तु मुक्तरू ब्रह्मा शिव इन्द्र मॊदलादवरिगळिगिन्त हॆच्चु ऐश्वर युक्तरॆम्ब भावनॆयिन्द परम वॆम्ब विशेषणवु. ई मुक्तरुगळु ऐश्व रवु “इन्द्र प्रजा पति पशु पतिगळ” ऐश्वरक्किन्त मेलादुदु. अवरु गळ ऐश्वरवु शाश्वतवादुदु; इवरुगळ ऐश्वरवु अशाश्वतवादुदागियू अल्पगळादवु. आदुदरिन्दले स्वामि देशिकवररु श्री यमुनमुनि गळ परम स्वराटॆम्ब प्रयोगवन्ने मनस्सिनल्लिट्टु इवर गीतार्थ सङ्ग्रहद ऎण्टनॆय अध्यायद सज्जिह श्लोकदल्लिरुव “ऐश्वराक्षर याथात्यवॆम्बल्लिरुव ऐश्वर शब्दक्कॆ इन्न प्रजापति पशुपति भोगे भोzतिशयित भोग” ऎम्ब वाख्यानवन्नु दयपालिसिरुत्तारॆ; एकॆन्दरॆ, ई आरु अर्थार्थिगळु अशाश्वतगळाद भोगगळन्नु प्रार्थि सिदरू करुणासागरनु इवरुगळु माडिद सुकृतविशेषदिन्द मुन्दिन जन्मगळल्ले ई ब्रह्मरुद्रेन्द्रादिगळ भोगक्किन्त उत्कृष्टवाद मोक्षॆ श्ववन्नु कॊडुवनॆम्ब भावदिन्द हागॆ भाष्यवु, आ कारणदिन्दले इल्लि परम स्वराट् ऎम्ब प्रयोगवु. दासनु बरॆदिरुव भगवद्गी तॆय १०१३नॆय पुटवन्नु पराम्बरिसि. आदुदरिन्द “ब्रह्माशिव शृत मुख” रिगॆ परम शब्द विशेषणविल्लवु, एकॆन्दरॆ बद्ध जीवकोटिगॆ सेरिदवरु; स्वराट्, आकवश्यनाद मुक्तनादरो परम- अवरॆल्ल रगिन्तलू श्रेष्ठनु; एकॆन्दरॆ मुश्वर भोगवन्नुळ्ळवनु. इन्तह लोकाधीश्वररु ऎल्लरू, नित्य मुक्तबद्धरू ऎल्लरू आतन महिमॆ ऎम्ब अगाध समुद्रद जलकणगळु, जलबिन्दुगळॆन्दु हेळिदरु. ई अभिप्रायवन्ने चोळ सृपन विभूतिय दृष्टान्तद मूलक उपपादिसिरुत्तारॆ. “यथाचोळ नृपस्स माडद्वितीयो भूतले इतितत्तुल्य नृपति निवारण परंवचः ॥ चोळ नृपनिगॆ समानरुयार जगत्तिनल्लि इल्लवॆन्दु हेळिदरॆ, बेरॆराजरु यारु ऎन्दिष्टु मात्रवे अर्थवु. अतनिगॆ नृत्यरू सुतरू हॆण्डति पुत्ररू यारू इल्लवॆम्बर्थ हेगॆ अल्लवो हागॆये परमात्मनिगॆ ऎरड नॆयवरे इल्लवॆन्दु एकमे वाद्वितीयं ऎम्बल्लि इवॆल्ला मिथ्या ऎम्बर्थवल्लवु. विशेषवागि विभूतिगळु उण्टु. अवॆल्ला आतन महि नॆय समुद्रद जल कणगळॆम्बर्थवु परमात्मनॊब्बने जगत्तिगॆ सर 13________________

यामुन मुनि विरचित (श्लोक. ११ विधकारणनु ऎम्बर्थवु. जगत्तु मिथ्य ऎम्बर्थवल्लवु. परमात्म नल्लदे इन्नु यावुदू इल्लवॆम्बर्थवल्लवु. “तथासुरा सुरनर ब्रह्माण्डायुत कोटियः क्षेश कर विषाका रक्ष రశ్నల स्वस्या खिलेशितुः ज्ञानादिषाडुण्यनिधे रचिन्त्य विभवताः। विष्णद्विभूति महिम समुद्रद्रप्प विपुषः” ऎन्दु ऎम्बल्लि अवरु रचिसिद संविद्धि यल्लि हेळिरुत्तारॆ. स्वामिय महिमॆ यन्नु अर्णववॆन्दरॆ समुद्रवन्नागि रूपकमाडि हेळिदुदु, अदर अक्षरत्ववन्नू अपारत्वादिगळन्नू तिळिसुवदक्कागि, ई “स्वाभाविकानवधिकातितय” वॆ०ब श्लोकद विषयदल्लि ऒन्दु अमोघवाद इतिहासवू उण्टु. एनॆन्दरॆ- श्री यशिवरू अवर तम्मन्दिराद गोविन्द भट्टरू सह यादव प्रकाशरॆम्ब अवैतिगळ शिष्यरागिद्दरु. श्रीयतिवररु विशेष मेधाविगळागि श्रुति गळिगॆ यादव प्रकाशरु उपदेशिसिद अर्थगळिगिन्त विलक्षणार्थगळन्नु श्रीरामानुजरु हेळिदुदरिन्द, इवरु जीविसिद्दरॆ तम्म ख्यातिगॆ कुन्दकवॆन्दु भाविसि, यादव प्रकाशरु शिष्यवर्गदिन्द कूडि, गङ्गा यात्रॆगॆन्दु हॊरटु, गङ्गॆयल्लि श्रीरामानुजरन्नु तळ्ळि बिडबेकॆन्दु सज्जल्पिसिदरु. ई सुळुवु गोविन्द भट्टरिगॆ तिळिदु, अवरु तम्म अण्णन्दिरन्नु जॊतॆयल्लि बारद हागॆ मध्य मार्गदल्लि निल्लिसि बिट्टरु. श्रीकाञ्चीवरदरू लोकमातॆयू अवरिगॆ वृद्धरागि काणिसिकॊ०डु, दाहवागुत्तदॆ, नीरु तन्दुकॊडि ऎन्दु केळि, अवरन्नु काञ्चीपुरद हत्तिरदल्लि बिट्टु अदृश्यरादरु. अनन्तर श्रीरामानुजरु काञ्ची - पुरक्कॆ होगि स्वामि अभिषेकक्कॆ बॆळ्ळियकॊडदल्लि तीर्थवन्नु ऒन्दु भावियिन्द तन्दु कॊडुवक्कॆरवन्नु माडिकॊण्डिद्दरु. इत्तलागि गोविन्द भट्टरु काशिगॆ होगि स्नान माडि अर्भ्य वन्नु कॊडुवाग अवर कैगॆ ऒन्दु लिङ्गवु बरुव हागॆ तन्त्रवन्नु माडि, अदन्नु मधुर मङ्गलदल्लि प्रतिष्ठिसि, अदर आराधनॆयन्नु माडिसि, अवरन्नु अद्वितियन्नागि, विभूति, रुद्राक्षिगळन्नु धरिसुव हागॆ माडि, अदर हत्तिरविरुव काळहस्तिय शैव देवास्थानक्कॆ अधिकारि यागि माडिदरु. ई समाचारवन्नु श्रीयतिवररु केळि, तम्म तन्नन्दरिगॆ उण्टाद अवस्थॆगागि परितापपट्टु, कूरेशरु, नडादर________________

P श्लोक. १२]

क यः परम सत्य समाश्रयः कः ई पुण्डरीकनयनः पुरुषोत्तमः क कस्यायुतायुत शक कलां शकांशे विश्वं विचित्र चिद चित्र विभागवृत्तम ॥ १२ ॥ माळ् ऎम्ब तम्म मुख्यशिष्यरन्नू करॆदु कॊण्डु अवरन्नु हेग दरू माडि, अल्लिन्द तप्पिसि, अदैताभिप्रायवन्नु निराकरिसि विशि ष्टादैतियन्नागि माडबेकॆन्दु श्रीयतिवररु आज्ञापिसिदुदरिन्द हागॆये इवरुगळु काळहस्तिगॆ होगि गोविन्द भट्टरन्नु वाददल्लि गॆद्दु, भस्मरुद्राक्षिगळन्नु परित्यजिसि श्रीवैष्णवरन्नागि माडिदरॆम्ब इति हासवु गुरु परम्परॆयल्लिरुत्तदॆ. आगवाददल्लि कुरेशरादिगळु उप योगिसिद अनेक प्रमाणगळल्लि ई श्लोकवू मत्तु मुन्दिन (१२, १३ १४) मूरु श्लोकगळल्लि उपवादिताभिप्रायगळू, कॆलवु पातुरगळू, मुख्यवॆन्दु हेळल्पट्टिरुत्तदॆ. परतत्ववु रुद्रनल्ल वॆम्बुदु यावाग तोरितो, आग रुद्राराधनॆयु सरियल्लवॆम्ब ज्ञान उण्टागि काळहस्तिय याज मान्यक्कॆ बेरॆयवरन्नु एर्पडिसि, तावु श्रीयतिवररन्नु होगि सॆरिदरु. परम पुरुषन ऐश्वरयोगवु अगाधवादुदु. अदन्नु विसि रिसि हेळलु साध्यविल्लॆन्दु श्री कृष्ण भगर्वारवरे अर्जननन्नु कुरितु हेळि, अवुगळल्लि मुख्यवादुवन्नु मात्र हेळुत्तेनॆन्दु अर्जुननिगॆ गीतॆयल्लि उपदेशिसिरुत्तारॆ. अर्जुननु केळुत्तानॆ- “वु मर्ह स्यशेषेण दिव्याप्यात्म विभूतयः याभि र्विभूतिभिर्लोकर्ा इमां व्याप्रतिष्ठॆसि” हीगॆ विभूतिगळु दिव्यवागि परमात्म निन्द व्याप्तिगळादवु मिध्यॆये? श्री कृष्ण भगर्वारवरे “नास्यन्तो विस्तरस्यमे” ऎन्दु हेळिरुवदु हेगॆ सुळ्ळादीतु? आदुदरिन्द मिथ्या वाद तिमिरवु श्रुतिवाक्य प्रकाशद ऎदुरिगॆ ऒन्दु विघळिगॆ कूडनिल्ल लारदु. आदुदरिन्द श्री शङ्कराचारावलम्बिगळे मिथ्या शब्दक्कॆ सविकार वस्तुगवॆन्दु अर्थमाडिरुत्तारॆ. ई अभिप्रायवु निर्वि वादवादुदु, १ अवतारिकॆयु– हिन्दिन श्लोकदल्लि, नारायणने परतत्व वॆन्दू, ब्रह्मरुद्रेन्द्रादिगळु आ तन महिमार्णवद श्रीकरगळु________________

[श्लोक. १२ ऎन्दू हेळल्पट्टितु. आदरू ऒन्दु पूर्वपक्षवु उण्टाग बहुदु. हिरण्यगर्भस्समवाताग्रे ऎम्बल्लि हिरण्यगर्भ शब्दक्कॆ चतुरुखनल्ले अन्वयविरुवदरिन्द आतने एकॆ जगत्कारणनॆन्दु हेळकूडदु? पुरुष सूक्तदल्लू “प्रजापतिश्चरतिगर्भे अन्तः” ऎन्दु प्रजापति शब्द विरुवदरिन्दलू, अदू चतुर्मुखनिगॆ पराय पदवादुदरिन्दलू चतुरुखने जगत्तारणनॆन्दु एकॆ हेळकूडदु? तैत्तरीय अम्भ सिय मॊदलु वाक्यदल्लू “प्रजापतिश्चरतिगर्भ अन्तः” ऎम्ब इदे वाक्यवे इरुत्तदॆ. “धातायथा पूमकल्पय” ऎम्बल्लि धातृ शब्दवू चतुर्मुखनन्नॆ बोधिसुत्तदॆ. हीगॆल्ला इरुवदरिन्द चतुरुखनिगेनॆ जगत्तारणत्यादिगळन्नु हेळुवॆवु ऎन्दरॆ हागल्लवु. एकॆन्दरॆ ई नारायण शब्ददिन्द बोधितनाद जगत्कारणनु यारु ऎम्ब सन्देहदल्लि पुरुष सूक्तदल्ले प्रजा प ति श ७ दि० द ल हेळल्पट्ट जगत्तारणनु, “हीते लक्ष्मीश्च पत्” ऎम्ब वाक्य दिन्द, आतनु श्रीर्यवतिये विना, इतररल्ला ऎन्दु सन्देहनि वृत्तियन्नुण्टु माडि श्रीयः पतिये जगत्कारणनॆन्दु स्थापिसिद अंशवन्नु ई श्लोकदल्लि उपपादिसुत्तारॆ. आदुदरिन्द हिरण्यगर्भ, प्रजापति, धातृ शब्दगळिगॆ नारायण परवागिये व्युत्पत्ति मूलक अर्थमाडबेकॆम्बुदु स्थापितवु. अल्लल्ले श्रुतिगळू हागॆये अर्थ वागुव हागॆ उपपादिसिरुत्तवॆ. 99 द प्रजापति रतिगर्भॆ अन्तः ऎम्बुदरिन्द प्रजॆगळ पतियागि अवरुगळिगॆ नियामकनागि अवरुगळ हृदय गुहॆयल्ले इरुत्ता नॆन्दु हेळल्पट्टिरुत्तदॆ. अम्भसियल्लि ई प्रजापतिगेनॆ, समुद्र शायित्ववन्नू, जगत्कारणत्ववन्नु विश्वतश्च कुवॆन्दू विश्वतो मुख वॆन्दू, मोक्ष प्रदत्ववन्नू हेळि वदरिन्द चतुरुखनल्लवु. अदू अल्लदॆ बेरे श्रुतिवाक्यदल्लि “नब्रह्मानेशानः” चतुरुखनू, रुद्रनू जगत्कारणरल्लवॆन्दू व्यक्तवागि हेळल्पट्टिरुत्तदॆ. एकॆन्दरॆ चतुरुख रुद्ररुगळु, परमपुरुषन सृष्टिगॆ सिलुकिदवरु, अवन नियाम्य वर्गक्कॆ सेरिदवरु. कठ्यवश्यरागि नम्म हागॆ जीवात्मरु. आदुदरिन्द श्रीमन्नारायणने परतत्ववॆन्दू, लक्ष्मीपति त्ववे ई सन्दर्भदल्लि स्वरूपनिरूपक लिङ्गवॆन्दू ई श्लोकदल्लि स्थापिसुत्तारॆ.-________________

श्लोक, १२]

अर्थवु, करियः, श्रीयः- लक्ष्मिगॆ, श्रीः आश्रय भूतनु, आकॆगॆ पतियागि अतिशयदायकनु. नारिगळिगॆ अतिशयकदायकनु भावल्लवे अन्तह अतिशयवन्नु हॊन्दिद लक्ष्मिगॆ तानु पतियागि रुवदु तनगू अतिशयावहवॆम्ब भाववूसूचितवु. क यारु? कॊन्य- बेरे इन्नु यारु इद्दारॆ? अथवा, श्रियः श्री- लक्ष्मिगू अतिशयदायकनु, क- यारु? ऎन्दरॆ हिन्दिन श्लोक दल्लि परतत्ववॆन्दु स्थापिसिद सुव आ नारायणने ऎम्ब भाववु ज्योतितवु, ससमाश्रयः कः- रजस्तमोगुणगळ सम्बन्धविल्लदॆ शुद्धवाद सत्वगुणक्कॆ ऒळ्ळॆ आश्रयनु यारु? ऎन्दरॆ हिन्दॆ हेळिद नारायणने, कः पुण्डरीकनयनः तन्न दिव्यमण्णळ विग्रहक्कॆ अधि कलावण्यवन्नुण्टु माडि, आश्रितरन्नु सत्यवागियू कायुवॆनॆम्ब कृपाप्रवाहवन्नु सूचिसुव कमलदळनयननु यारु? आ नारा यणने, पुरुषोत्तमः क- ऎल्ला त्रिविध बद्द मुक्त नित्य वुरुषरु गळिगिन्तलू सत्कृष्ट पुरुषनु यारु? आ नारायणने ऎम्ब भाववु. मत्तु कस्य- याव महिवॆयुळ्ळवन, अयुतायुत हत्तु साविर भागदल्लि ऒन्दन्नु पुनः हत्तु साविर भागमाडि, आ ऒन्दर, शक- नूरु भागमाडि बन्द ऒन्दु भागद, कलांश कंश - अल्प भागद, ऒन्दु अत्यल्प भागदल्लि विश्वं- ई समस्त प्रपं चवू, चिदचित्र विभाग वृत्त-चित्- प्राणिवर्गवॆन्दू, अचित्तु- अचेतनवर्गवॆन्दू स्वरूपस्वभावगळल्लि व्यत्यस्तवाद धरगळुळ्ळवॆन्दु विभागिसल्पट्टि तो, अवनू नारायणने ऎम्ब भाववु. हीगॆ लक्ष्मिगू अतिशयदायकनागियू हेय प्रत्यनागि शुद्ध सत्व गुणोपेत कल्याण गुणाकरनागि, कृपासूचक पुण्डरीक सदृशनयनगळुळ्ळवगियू, परत्व, सौलभ्य सौशील्य वात्सल्यादि गुणगळिन्द पुरुषोत्तमनागियू ई चित्तु अचित्तुगळन्ने तनगॆ शरीरवागिहॊन्दि अवुगळिगॆ आत्मवागि रुव, आतन अगाधवाद ऐश्वरद ऒन्दु लवांशवागि विश्ववन्नॆल्ला हॊन्दि रुववनु नारायणनेविना इन्यारिगू इवॆल्ला सल्लुवदिल्लवॆम्ब भाववु इन्नु विश्वब्रह्मरुद्रादिगळॆल्ला जीवकोटिगॆ सेरि; आतन नियाम्य वर्गदल्लि सेरि, कर वश्यरागिरुवदरिन्द अवरिगॆल्ला मेलॆ हेळिद वॊन्दू सल्लुवदिल्लवॆम्ब भाववू, कः, कस्य, इत्यादि शब्दगळिन्द सूचि 14________________

[श्लोक. १२ तात्पय्यगळु “हिरण्य गर्भस्समवर ताग्रे” ऎ० बु दक्कॆ “अद्धस्सम्भूत” ऎम्बिवे मॊदलाददॊन्दिगॆ ऐककण्ठवन्नु स्थापिसि श्रीमन्नारायणने परतत्ववॆन्दु स्थापिसिदरू, चतुरुख नन्ने अल्ले प्रजापति शब्दवु बोधिसिरुवुदरिन्दलू, हागॆये पुरुष शब्दवू चतुरुखनन्ने हेळुवुदरिन्दलू, “अम्भस्य पारे” ऎन्दराम्बिसि हेळुव अम्भसि वाक्यदल्लू “प्रजापतिश्चरतिगर्भे अन्तः” “स नोबन्धु र्जनितासविधात”, “सरा चन्द्रम धाता यथा पूरै मकल्पय” ऎम्ब चतुरुखनन्ने बोधिसुव हागॆ तोरुवुदरिन्द, ई पदगळू बहुशः चतुरुखनन्ने बोधिसुत्तवॆ ऎन्दरॆ, हिन्दॆये न ब्रह्मनेशानः - ब्रह्मरुद्ररु जगत्कारणरल्ला ऎन्दे नीषेधिसल्पट्टिरुवुदरिन्द ई पूत्व पक्षवु निल्लुवुदिल्लवु; आदरू समाधावन्नु हेळुवॆवु. अम्भसियल्लि “य मन्त मुद्रॆकवयो वयन्ति” ऎम्बुदरिन्द समुद्र शायित्ववन्नू “यदेक मव्यक्त मनन्तरूपं विश्वं पुराणं तमसः परस्तात” ऎम्बुदरिन्द ब्रह्माण्डदिन्द आचॆइरुव नित्य विभूतियल्लिरोणवन्नू, “सत्वनिमे पाजण्णरे विद्युतः पुरुषादधि” - विद्युत्तिन वर्णवुळ्ळ शरीरवुळ्ळ पुरुषत्ववन्नु, “स आपः प्रदशी उभे इमे” ऎम्बुदरिन्द जगत्कारणत्ववन्नू “य एनं विनु रमृतास्ते भवन्ति” ऎम्बु दरिन्द मोक्षप्राप्ति हेतुत्ववन्नू, “विश्वतश्चक्षुरुत विश्वतो मखः” • ऎम्बिवे मॊदलादवुगळिन्द पुरुषसूक्तदल्लि हेळिद महापुरुष लक्षणवन्नॆल्ला हेळिदुदरिन्द, ई प्रजापति पुरुष शब्दगळिन्द पुरुषसूक्त महापुरुषनाद नारायणने हेळल्पट्ट नॆम्बुदु स्थापि तवु. चतुरुखनाद प्रजापति रुद्रादिगळॆल्ला नारायणन काठ्य रूप सृष्टियिन्द उत्पन्नरु, अवन विभूतिगॆ सेरि आतनिन्द निम्मरु, करवश्यरु. “अध्र स्तम्भूत” ऎम्ब अनुवाकदल्लू श्रीमन्नारा यणने उदपादितवु. “वेदाह मेतं पुरुषं महान्तं” ऎम्ब वाक्यार्थवे इल्लियू सूचितवु. हीगॆ हिन्दिन श्लोकदल्लि हेळल्पट्ट नारायणनिगॆ श्रीयः पतित्ववे स्वरूप निरूपकदवॆन्दु अल्लिये “प्रीते लक्ष्मीश्च पता” ऎम्बल्लि हेळरुव लिङ्गवन्नु “क श्रीयः ऎन्दारम्भिसिद श्लोकदिन्द स्थापिसुत्तारॆ.________________

श्लोक, १२]

कप्रिय भक्तनामवरं नात्या भूषणम्भूषणादपि” ऎ ० द रॆ हॆ०ग सु ध रि सु व ऎल्ला भू ष ण गळि गि ० त लू अत्युत्तम भूषणवु आकॆय पतिये ऎन्दु महर्षियु हेळिरुव हागॆ लक्ष्मिगॆ आतिशयदायकनु नारायणने ऎम्ब भाववु. लक्ष्मियु श्री शब्ददिन्द बोधितळु. एकॆन्दरॆ नाल्कु अर्थगळुळ्ळ धातुगळिन्द आरु अर्थगळिन्द आकॆयु उपपादितळु. आ आरु अर्थगळू “तृणा तिनिखिर्ला दोर्षा श्रीणातिचगु र्जगत्, श्रीयतेचाखिलं नित्यं श्रयतेच्छ परं पद श्रयन्तीं श्रीयवाणाञ्च कृषितीं कृतीमपि” इवुगळ अर्थगळन्नु दासनु बरॆदिरुव चतु श्लोकि श्रीस्तुति मॊदलाद व्याख्यानगळल्लि काणबहुदु. लक्ष्मियु तानागिये परमात्मनिगॆ शॆष भूतळागिद्दाळॆम्बुदु विश्वक्केनॆ संहितॆयल्लि व्यक्तवॆन्दु आ ग्रन्थगळल्ले उपपादितवु. तानु शेष भातनॆन्दु, लक्ष्मिये “असन्देशात्तु रामस्य तवस श्चानुपाल ) ऎम्बल्लू “अमितस्यतु वातारं भक्तारं कानु पूजयेत् ” ऎम्ब हेळिकॊण्डिरुत्ताळॆ. इल्लि अवु अनु सन्धेयगळु हागॆये रुक्ष्मिणियु तानु बरॆद पत्रदल्लि, “यस्कां पज्ञ जरजस पनं महा वाञ्छन्तु मापतिरिवात्म तमो पह यद मुजाक्ष न लभेतवप्रसादव” ऎम्बल्लि तानु शेष भूतळागि आतनन्ने नम्बिरुववळॆम्ब भाववन्नु तोरिसिरुत्ताळॆ. आदुदरिन्द नारायणनिगॆ लक्ष्मिपतित्ववे स्वरूपनिरूपक दरवु ऎम्ब भाववु. नात्” ( श्री नारायण मुनिगळु इदर व्याख्यानदल्लि इतररिन्द, तम्म स्वरूप स्थिति प्रवृत्तागळिगागियू आश्रयिसल्पडुववळादुदरिन्द, अव *गू आश्रयनु ऎन्दु हेळिरुत्तारॆ. पुरुष सूक्तदल्लू तैत्तरीय अम्भसियल्लू प्रजापति शब्दवू नारायण वाचि शब्दवे. श्री व्यासरू हागॆये प्रयोगिसिरुत्तारॆ. “राजाधिराज स्पषां विष्णु ब्र्रह्ममयो मर्हा । ईश्वरन्तं विजानीन सृपितास प्रजापतिः (भारत) इल्लि विष्णुवे सत्वश्वरनॆन्दु हेळि प्रजापति शब्ददिन्द भोधितनागिद्दानॆ. आगलि, प्ररुष सूक्तदल्लि हेळिरुव प्रजापति शब्दवु हेगॆ नारायण सर? कैत्तरीयदल्लि पुरुष शब्दवु “सवाएष पुरुपोz________________

[श्लोक, १२ नरसमय” ऎम्बल्लि, हागू प्रकृतिं पुरुषञ्चैव निद्द नादी उभावसि” ऎम्बल्लू, पुरुष शब्दवु नारायण परवल्ल वॆन्दु तोरुत्तदॆयल्ला? ऎन्दरॆ, पुरुषसूक्तदल्लि हेळिरुव पुरुषनु जगत्कारणनाद परम पुरुषनु. हागॆये “पुरुषस्य हरे सूक्तं स्वर न्धन्यं यशस्करम्” ऎम्बल्लि पुरुष सूक्त वॆन्दरॆ हरिय सूक्त ऎन्दु हेळल्पट्टिरुत्तदॆ. साधारणनाद चतुरुखनू तैत्त रीय गीतॆगळल्लि हेळिरुव पुरुषनु जीवकोटिगॆ सेरिदवरागि, “सहस्रशीर्षा पुरुष सहस्राक्ष गृहस्रपात्” आगलारनष्टे? मॊक्षदरदल्लू पुरुष सूक्तवॆन्दरॆ परम पुरुष सूक्तवॆन्दे हेळल्प ट्टिरुत्तदॆ. “इदं पुरुषसूक्तंहि सत्ववेदेषु पठ्यते । ऋतं सत्यं च विख्यातं ऋषि सिंहन चितम् ” ऎन्दु हेळिरुवुद रिन्द, हागॆ वेदगळल्लॆल्ला हेळल्पट्टिरुववरु यारॆम्ब विषयदल्लि “नेवैश्य सरह मेव वेद्य” ऎन्दिरुवदरिन्द पुरुष सूक्तद पुरुष शब्दवु नारायणनन्ने भोधिसुत्तदॆम्बुदु व्यक्तवु. व्यासस्मृतियल्लि :- “नविष्टाराध नात्पुण्यं विद्यते करवैदिकव तस्मादनादि मध्यान्तं नित्य माराधयेद्धरि “तद्विष्टो” रितिमस्रेण सूक्तन पुरुषेण तु/ नैवाभ्यांसदृशो मनो वेदेसूक्त श्चतुर्ष्टपि “निवेदयित स्वात्मानं विष्णानामलतेजसि तदात्मा तन्मना शान्तः तद्विष्टोः परमं पदम् । कौनकीयकल्पदल्ल. 23 “आद्यया वाहयेद्देवं ऋचातु पुरुषोत्तमव ऎन्दु पुरुष सूक्तद प्रथम मक्किनिन्द पुरुषोत्तमन आवाहनॆयन्नु माडतक्कद्दॆन्दु हेळिरुवदरिन्द इल्लि पुरुष शब्द वाच्यनागिरुव प्रजा पतियु पुरुषोत्तमनॆम्बुदु व्यक्तवु. मुन्दॆ “सहस्रशीर्षं देवं” ऎन्दारम्भिसि हेळुवदरल्लि ई पुरुष प्रजापति शब्दगळु नारायणनन्ने बोधिसुत्तवॆन्दु व्यक्तवागि हेळल्पट्टिरुत्तदॆ. अभिप्रायवन्नु सुबालोपनिषतॊ समर्धिसुत्तदॆ. हेगॆन्दरॆ “चक्षु शूद्रष्ट व्यञ्च नारायणः” ऎन्दु सात्मकत्ववन्नु हेळि, पुरुष________________

श्लोक, १२] कुवेदग्० सत्वनु” ऎन्दु पुरुष सूक्त वचनादिन्द मुगिसिरु वदरिन्द, सूक्तद पुरुष शब्दवु नारायणनन्ने बोधिसुत्तदॆ. “भगवानिति, शब्दयं तथापुरुष इत्यपि! निरुपाधीचवर्तॆ तवासुदेवेसनातने? ऎम्ब पुराणवचनवु इदन्नु समर्थिसुत्तदॆ. सश्वेश्वरनॊब्बने पुरुषनु. अवनिन्दुण्टागि, अवनिन्द नियमिसल्प डुव जीव शब्ददिन्द बोधित पुरुषरॆल्ला स्त्रीप्रायवितरत् ऎम्बल्लि हेळिरुव हागॆ स्त्रीप्रायरु. आदरॆ, श्वेताश्वतरोपनिषत्तिनल्लि “वेदाहमेतं” ऎम्ब पुरुष सूक्तवाक्यवू इरुवदरिन्द अल्लि पुरुष शब्ददिन्द बोधिसल्पट्टवनु रुद्रनॆन्दु हेळिरुवदरिन्दलू, ई पुरुष सूक्तदल्लिरुव पुरुष शब्दवु रुद्र नन्नु बोधिसुत्तदॆ ऎन्दे एकॆ हेळकूडदु? ऎन्दरॆ अदक्कॆ समा नानवागि इल्लि परिम सत्व समाश्रयः कः’ ऎम्बुदरिन्द समा नानवन्नु हेळुत्तारॆ. संसारिगळल्लू सुखहेतुवागि सत्याश्रय अवु उण्टु. अवुरजस्तमो गुणगळिन्द मिश्रवादुवु. अदन्नु व्यव द माडि हेळुवदक्कागि परमसत्ववॆम्ब प्रयोगवु. विष्णुवु रुद्ध सत्वक्कॆ आश्रयनु. राजसतामस गुणगळ स्पक्के इल्लवॆम्ब नाववु, रुद्रनादरो तमोगुण विशिष्टनु; विष्णुवु हागल्लदॆ मोक्ष प्राप्तियन्नु हॊन्दिसुवदक्कॆ उपयुक्तवाद, रजन्म मो गुणगळ प्रक्के इल्लद सात्विक कल्याण गुणगळिगॆ आश्रयभूतनु. इन्तवनु रुद्र रॆन्दिगू आगनु. आदुदरिन्द श्वेताश्वतर वाक्यदल्लू शिव महेश्व कादि शब्दगळू प र म पुरुषनन्ने बोधिसुत्तवॆन्दु अभिप्राय ओडुवदे युक्तवादुदु. मैत्रावरणीयो पनिषत्तिनल्लि, नारा मणनिगॆ सत्व प्रवकत्ववू, चतुरुखनिगू रुद्रनिगू रजस्तमः प्रव कत्व हेळुत्तिरुत्तवॆ. हागॆये वाराह पुराण वचनवू इरुत्तदॆ. लैङ्ग पुराणद १४नॆय अध्यायदल्लि, हिरण्य गर्भो रजसा तमसा शङ्करस्कृयव 6। सन सगो विष्णु स्प‌ात सदसय विष्णुवु सत्वगुणा विष्टनॆन्दु हेळल्पट्टरुत्तदॆ. रागिये इतर पुराणगळल्लू भगवच्छास्त्रदल्लू ई प्रकार हेरुत्तदॆ. पाक् सेरते विनः तामसै रेव शङ्करः। राजसैसेव्यते ब्रह्मा संर्कीस्तु सरस्वति” इत्यादिगळिवॆ, 15________________

[श्लोक. १२ परम सत्व समाश्रयः ऎम्बुदक्कॆ इन्नॊन्दु विधवागियू अर्थवन्नु हेळबहुदु. “स्वसाभासकं गुणसाद्विलक्षवर् ” ऎम्बल्लि हेळिरुवहागॆ ई प्रकृतिमण्डलदल्लिरुव सत्वगुणवु स्वल्प स्वल्प राजसतामसगुणगळिन्द सेरिरुवहागॆ इल्लदॆ, स्वयम्प्रकाशवाद शुद्ध सत्वरूपवाद अप्राकृत दिव्य मङ्गळ विग्रहवन्नु आश्रयिसिदवनॆम्ब भाववु. दिव्य वैकुण्ठवॆल्लवू शुद्ध सत्वमयवादुदु, अल्लि पर वासुदेव दिव्य मुच्चळ विग्रहवन्नू, हागॆये ऎल्ला रूपगळन्नु हान्दिरुवागलू रहस्याम्यायदल्लि हेळिरुवहागॆ, शुद्ध सत्ववन्नु आश्रयिसिदवनु; ऎन्दू अर्थवागुत्तदॆ. सत्वप्रवर कत्ववू इदरिन्द हेळल्पट्टितु. आगलि, पुरुषसूक्तदल्लि “आदित्यवर्णं” ऎम्ब प्रयोगविरुवुद रिन्दलू, “य एष्यन्तरादित्य हिरण्मयः पुरुषोदृश्यते” सूरमण्डलदल्लि पुरुषनिद्दानॆ ऎन्दु पुरुष शब्द प्रयोग विरुवुद रिन्दलू, मनुवु “ प्रशासितारं सद्वेषां अणीयांस मणीय साम। रुक्काभं स्वप्न धीगम्यं विद्यां पुरुषं परम् ॥ ऎम्बल्लि रुक्काभं ऎम्ब प्रयोग विरुवदरिन्दलू, “असावादित्यो ब्रह्म” ऎम्ब हेळिकॆयिन्दलू पुरुष सूक्तवु आदित्यनन्नु कुरितद्दु ऎन्दु पूरैपक्षवन्नु तन्दरॆ, अदक्कू कूड समाधानवु, श्रियः पतित्वलिङ्गदिन्दले उण्टादरू, छान्दॆग्यदल्लिरुव सुप्रसिद्धवाद लिङ्गवन्नु हेळि आ पूत्वपक्षवन्नु निराकरिसुवदक्कागि पुण्डरीकन यनः कः ऎन्दु हेळिदरु. इल्लि हेळिरुव पुण्डरीकनयनवु विलक्षणवागि परमात्मनल्लि मात्रवे उण्टे विना, इतर जीवात्मरल्लि इल्लवु, ई पुण्डरीकनयनवु, स्वामिय दिव्यमक्कळ विग्रहवत्ववन्नु सूचिसुत्तदॆ. छान्दोग्य १नॆय अध्यायद ६ नॆय खण्डदल्लि “एषोशन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश हिरण्यकेश आप्रण खात् सएवसुवर्ण” ऎन्दिरुवदरिन्द, इल्लि आदित्य शब्दवू पुरुष शब्दवू इरुवदरिन्दलू, ई शब्दगळू पुरुष सूक्तदल्लू इरुवदरिन्दलू आदित्यनॆम्ब पुरुषनाद जीवात्मने हेळल्पट्टनॆम्बुदु पूत्व पक्षवु. इदु “अन्नस्तद्धम्मोपदेशात् ” ऎम्ब सूत्रदल्लि उपपादिसल्पट्टु खण्डिसल्पट्टिरुत्तदॆ. ई सूत्राभि प्रायवेनॆन्दरॆ.- ई मेलिन छान्दोग्यवाक्यदल्लि हेळिरुव पुरुषनु________________

श्लोक. १२]

परम पुरुषनेविना जीवात्मनाद सूय्यनल्लवु, एकॆन्दरॆ अ- “एन्तरादित्ये” ऎम्बल्लि आदित्यनिगॆ अव्ररात्मवागिरुववनू, मत्तु “य एषोरक्षिणे दृश्यते” (छा. १. ६.) ऎम्बल्लि कण्णिनल्लिरुववनू परमात्मने सरि; एकॆन्दरॆ तद्ध रोपदेशात् परमात्मधरगळे उपदेशिसल्पट्टिरुवदरिन्द; आधरगळु यावुवु? ऎन्दरॆ अपहतपात्मत्व सत्वलोक नियम्मत्व “तस्ययथा कन्यासम्पुण्डरीक मेव मक्षिणि” - ऎन्दु पुण्डरीकनयनदिन्द हेळल्पट्ट दिव्यमङ्गळ विग्रहत्ववु; इन्तह धरगळु इदरॊन्दिगॆ उपदेशिसल्पट्टिरुवदरिन्द “गत्यागानिवन्ते चन्द्र सूय्यादयो ग्रहाः” ऎम्बल्लि हेळल्पट्टिरुव जीवनल्लवु; परम पुरुषन धरगळे उपदेशिसल्पट्टिरुवदरिन्द. आदुदरिन्द पुरुषसूक्त पोक्त पुरुषनु जीवनाद आदित्यनल्लवु. पुण्डरीकनयननाद पर मात्मने ऎन्दु बोधिसुवदक्कागि पुण्डरीकनयनः कः ऎन्दु महा प्राज्ञरुगळु ई एळु अक्षरगळिन्द हेळिद प्रयोगवु इष्टु विस्तरवाद अर्थ उळ्ळद्दु, श्रीनिगमान्त देशिकरन्तह वाख्याता विल्लदिद्दरॆ अभि प्रायवु गूढवागिये इद्दु होगुत्तित्तु. ई पुण्डरीकनयनत्ववु मेलिन छान्दोग्य श्रुतियल्लि उपपादितवु– “तस्ययथा कव्यासं पुण्डरीकमेव अक्षिणि” इदक्कॆ श्री शङ्कराचाद्यरु हेळिद कपिय आसनद हागू पुण्डरीकद हागू इरुव परम पुरुषन कण्णुगळॆम्बुदु नम्म श्रीयतिवररिगॆ सरिबीळदॆ प्रमिडकाररु हेळिरुव आरु विध अर्थ गळल्लि मूरु अर्थगळन्नु मुख्यवागि तॆगॆदुकॊण्डु कम्पिबतीति – कपि ऎन्दरॆ सूरैनु ऎन्दर्थमाडि सूरन किरणगळिन्द अरळिद पुण्डरीकद हागॆ इरुव कण्णुळ्ळवनॆम्ब अर्थवन्नू, अथवा, कं ऎन्दरॆ उदकवन्नु, पिबति- कुडियुव कमलद नाळवु, अदरल्लि अरळिरुव कमलदळद हागिरुव कण्णु ळ्ळवनॆम्ब, अथवा, कन्यासं - उदकद मेलॆये इरुव ऎन्दरॆ नाळदॊन्दिगिरुव कमलवु बहुरमणीयवादुदरिन्द हागागलि अर्थवु, ई मूरर्थगळन्नू ऒट्टुगूडिसि बहुस्वारस्य वागि श्री यतिराजरु तम्म वेदार्थसङ्ग्रहग्रन्थदल्लि ई श्रुतियन्नु वाख्यानमाडिरुवदु हेगॆन्दरॆ- “गम्भीराम्भ समत समृष्ट नाळरविकर विकसित पुण्डरीकदळामलायतेक्षणः” तुम्बा आळ वाद नीरिनल्लि हुट्टि मनोहरवाद नाळदल्ले इद्दु बॆळगिन सूर किरणदिन्द विकसितवाद पुण्डरीकद ऎलॆयहागॆ शुद्धवाद विशाल________________

[श्लोक. १२ वाद कृपासूचक कण्णुळ्ळवनॆम्बर्थवु. हीगॆ इरुव कण्णू दिव्य मङ्गळ विग्रहवू जीवकोटिगॆ सेरिद आदित्यादिगळिगिल्लवॆम्ब भाववु. इदरिन्द स्वामिय परिपूर्णत्ववू, अनुग्रह शीलत्ववू द्योतितवु. ई आदित्यन कण्णुगळिन्द सूरनु उत्पन्ननादनॆन्दु “च स्पू अजायत” ऎन्दु हेळिरुवदरिन्द सूरने पुरुषसूक्तदल्लि हेळल्पडलिल्लवॆम्बुदु सिद्धवु. हागॆये “सूय्या चन्द्रम धातायथा पूरमक ल्पयत्” “येन सूरस्तपति” “नतत्रसूय्यो भाति” यस्यादित्य शरीरं” इत्यादि प्रयोगगळिन्दलू पुरुषसूक्तद पुरुषनु सूर नल्लवु, श्रीमन्नारायणने आदुदरिन्दले पुण्डरीकनयनः ऎम्ब प्रयोगवु. 66 ई पुण्डरीक नयसत्वद विषयदल्लि ऒन्दु इतिहासवॊउण्टु. श्री कृष्णन कण्णिन सॊबगनिन्द अनेकरु अकर्षिसल्पट्टिरुवरु; गोपियरॆल्ला हिन्दिन जन्मदल्लि ऋषिगळागिद्दुदरिन्द, आतन कण्णिन लावण्यदिन्द मोहितरागि ऒन्दु क्षण कूड आतनन्नु नोडदिरुवदन्नु सहिसरु. आदुदरिन्द गोपिकागीतॆयल्लि रॆपाटदिन्द ऒन्दुक्षणकाल श्रीकृष्णनन्नु नोडुवुदक्कॆ भङ्ग बन्तल्ला ऎन्दु चतुरुखनु मन्द बुद्धि युक्तनु ऎन्दु “जड उदीक्षतां पक्ष कृष्णशाम्” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. हीगॆये ऎल्ला अवतार शरीरगळू दिव्य मक्कळ विग्रहगळादुदरि०द श्रीरामचन्द्र प्रभुवन्नु हॆ ळु वा ग महर्षियु “ रामं राजीव लोचनम” ऎन्दे प्रयोगिसिरु त्तारॆ. हागॆये मारण्डेयरु श्रीकृष्णन पुण्डरीकनयनवन्नु कण्डु मोहितरागि पाण्डवरिगॆ वनवासदल्लिरुवाग हेळुत्तारेनॆन्दरॆ, प्रळयदल्लि नानु श्रीहरियन्नु कण्डिद्दॆनु, स्वमहात्रॆयन्नॆल्ला ननगॆ उपदेशिसिदनु. आतन कण्णिन चन्दवन्नु नोडि नन्न कण्णु हिन्तिरुगलिल्लवु. ईग ई श्रीकृष्णन कण्णिन लावण्यातिशयवू आ प्रळय कारणनाद श्रीहरिय कण्णिन सौन्दय्यवू ऒन्देयागिरुवुद रिन्द नानु निस्सन्देहवागि श्री कृष्णने परतत्ववॆन्दु निमगॆ हेळु वॆनु; “यस्स देवो मयादृष्टः पुरपद्माय तेक्षणः। सविव पुरुषव्याघ्र सम्बन्धिते जनार्दनः” सषामेव भूतानां पिता माताच माधवः। गच्छमेनं शरणं शरण्यं पुरुष र्षभाः” नानु प्रळयदल्लि कण्ड पुण्डरीकनयनवे, ऒधररायने________________

86 श्लोक, १२]

ईग निनगॆ नॆण्टनागि अवतरिसिरुव पुरम पुरुषनाद श्रीकृष्णनु. ईतने ऎल्ला जीवराशिगू तन्दॆ तायियागिरुव त्रियः पतियु, ईतनन्नु नीवु उपायनन्नागियू रक्षकनागि प्राप्यनागिरुवव नन्नागियू, भाविसि, ओ पुरुष श्रेष्ठराद पाण्डवरुगळिरा आतनल्लि शरणागतियन्नु अनुष्ठिसिरि ऎन्दु उपदेशिसिदरु. आग “एव मुक्ता शृते पार्थाः यम च पुरुषर्षभौ । दौपद्या सहितास्सत्व नम कु र्जनार्दनम् ॥ ऎन्दु मारण्डेयरिन्द उपदेशिस ल्पट्टवरागि, पञ्चपाण्डवरू ब्रौपदियॊन्दिगॆ श्रीकृष्णनल्लि शरणागति यन्नुनुष्ठिसदरॆम्ब इतिहासवु ई पुण्डरीकनयनत्ववन्नु स्वारस्य वागि समर्थिसुत्तदॆ. आदुदरिन्द पुरुषसूक्तवु श्रीमन्नारायण परवॆम्बुदु सिद्दवु. आतने परतत्ववु. चतुरख ब्रह्मनु सश्वेश्वरन पुत्रनु, आतन मगनु रुद्रनु. हीगिद्दरू ईशनॆन्दू ईश्वरनॆन्दू महेश्वरनॆन्दू हीगॆल्ला प्रयोग गळिरुवुदरिन्द ईतने निशेष चिन्मात्रवॆम्ब भावनॆयिन्द परतत्व वॆन्दु कॆलवरु अभिप्रायपडुवरु. आ अभिप्रायवन्नु निराकरिसुव दक्कागि मुन्दॆ पुरुषोत्तमः कः ऎन्दु प्रयोगिसिरुत्तारॆ. आतने पुरुषोत्तमनागि आतनिगॆ समरू अधिकरू इन्नु यारू इल्लवॆन्दु श्रुतियू हेळुत्तदॆ. इदु गीतॆयल्लि १५ नॆय अध्यायद १६, १७, १८ नॆय श्लोकगळल्लि पुरुषोत्तमत्ववन्नु श्री कृष्ण भगर्वारवरु उपदेशिसुव प्रकरणदल्लि स्थापितवु. आश्लोकगळन्नु पराम्बरिसि– आत्मरुगळन्नु अल्लि विभागिसि हेळिरुत्तारॆ, “द्वाविम पुरुष” ऎन्दु क्षर अक्षर ऎन्दु जीवात्मरन्नु विभागिसिहेळि, क्षररु बद्धात्म रॆन्दू, अक्षररु सृष्टिगॆ सेरद मुक्त नित्यरॆन्दू, हीगॆ त्रिविध जीवात्मरन्नु हेळि, मुन्दॆ उत्तमः पुरुषः ऎन्दु अवरु गळिगिन्त पुरुषोत्तमनाद तन्न उत्कर्षतॆयन्नु हेळिरुत्तारॆ. ई गीता श्लोकदल्लि परमात्मत दाहृतः ऎन्दु ऎल्लर हृदयगुह प्रवेशमाडिरुव भाववु, “तस्याखायामध्यॆ परमात्मा व्यव स्थितः” ऎम्ब प्रयोगवन्नु सूचिसुत्तदॆ. मुन्दॆ “यो त्रय माविश्य” ऎम्बुदरिन्द यच्चकिञ्च जगत्यस्तिनश्यते” ऎम्बुदु व्याख्यातवु. बिभरि ऎम्बुदरिन्द साधारत्ववु हेळल्पट्टु विष्णु सञ्ज्ञं साधारं धाम” “एष सेतु द्विधरण एषां 16 66 लोक________________

وو

[श्लोक. १२ ‘लोकानां असम्भेदाय” ऎम्ब प्रमाणगळ अर्थवु हेळल्पट्टितु. व्याप्यनारायण तः ऎम्ब पुरुष सूक्तवाक्यवु अन्त प्रविष्टश्यास्ता” इत्यादि प्रमाणानुसारवागि अव्यय ईश्वरः ऎम्बुदरिन्द व्याख्यातवु. अव्यय शब्ददिन्द शाश्वतं शिव मच्युतं ईश्वरनाग बेकादरॆ व्यापनात् भरणा त्वाम्यात् ऎन्दु यामुन मुनिगळे गीतार्थ सङ्ग्रहदल्लि हेळिरुव ई मूरू पुरुषसूक्त दल्ले हेळिरुवदरिन्द ईश्वरनु. इदु लोके वेदेच प्रथितः स्मृति श्रुतिगळल्लि ईश्वरनॆन्दु हेळल्पट्टिरुववनु. “परञ्ज्योतिरुव सम्पद्य सैनरूपेणाभि निष्पद्यते स उत्तम पुरुषः” ఎంబ श्रुतियू, “अंशावतारं पुरुषोत्तमस्य ह्यनादि मध्यान्त मजस्यवित्तो?” ऎम्ब स्मृतिय अनुसन्धेयवु. आदुदरिन्द पुरुषसूक्तद पुरुष वाच्यनाद श्रीमन्नारायणनु पुरु षोत्तमनु. आदुदरिन्द “नित्यनित्यानां ?? ऎम्ब “द्वासुपर्ण” ऎ०ब “द्वावजा वीशा नीश” इत्यादि श्रुतिगळल्लि हेळिरुव, ऎरडु विधवाद आत्मरॆन्दु जीवात्म परमात्म भेदवु : उपपादितवु. जीवात्मनन्नु इप्पत्तैदनॆय तत्ववॆन्दू, पुरम पुरुषनन्नु इप्पत्तारनॆय तत्व वॆन्दू, ऒन्दरिन्द २४ तत्वगळु प्रकृतिय प्रभेद तत्वगळॆन्दू श्रीव्यास महर्षियु हेळिरुत्तारॆ. मूरुविद जीवात्मरन्नू मूरागि परिगणि सिदरॆ, नाल्कु विधवागि आत्मरुगळन्नॆल्ला विभागिसबहुदु– बद्ध, मुक्त, नित्यरु- इवरु जीवात्मरु परमात्मनु. हीगॆ नाल्कु विध आत्मरुगळु. इवरुगळन्नु पुरुष शब्ददिन्द हेळलु इच्छिसिदरॆ क्रमवागि पुरुष, (बद्धरु) उत्पुरुष, (मुक्तरु) उत्तर पुरुष (नित्यरु) उत्तम पुरुष, (पुरुषोत्तम) ऎन्दु हेळबहुदु. पुरुषोत्तमनल्ले, “नारीणां उत्तमा वधः” ऎन्दु महर्षिय उक्तियप्रकार स्त्रीगळल्लि उत्तमळाद लक्ष्मियू सेरिदळु. ईश, ईश्वर शब्दगळ प्रयोगवु रुद्रनिगॆ इरुवदरिन्दले सरतत्ववॆन्दु हेळलु साध्यविल्लवु. एकॆ०दरॆ ऎल्ला शास्त्रगळू आतनन्नु जीवकोटिगॆ सेरिसि इवॆ. अन्तवनिगॆ “जगद्वा पार वर्ज०” ऎन्दु हेळिरुवदरिन्द पुरुषोत्तमत्ववू, सत्वनियमनत्ववन्नु बोधिसुव ईश्वरत्ववे मॊदलादुवुगळु इल्लवादुदरिन्द, अन्तवनन्नू व्यावरिसि हेळुवदक्कागि “पुरुषो________________

श्लोक. १२] खनु, ईशनॆन्दरॆ नन्न हॆसरु,

तमः क” ऎन्दु हेळि परतत्ववु श्रीमन्नारायणने ऎन्दु स्थापिसिदरु. रुद्रने, केशव शब्द निरुक्तियन्नु माडिहेळिरुत्तानॆ. “क इति ब्रह्मणो नाम ईशोहं सरदेहिनाम्) आवान्त वाङ्ग सम्भूत तस्माशवनामर्वा” कः ऎन्दरॆ चतुरु नाविब्बरू निन्न शरीरदिन्द जनिसि दवरादुदरिन्द, नीनु केशवनॆन्दु हेळल्पडुवि ऎम्ब रुद्र वाक्यविरु इदॆ. आदुदरिन्द हिरण्यगर्भ, रुद्र, इन्द्रपदगळु वुत्पत्ति मूलक वागियू, शरीरात्म भावद मालक सामानाधिकरणोक्ति मूलक वागियू पुरुषोत्तम नाद श्रीमन्नारायणनन्नु बोधिसिदरू, प्रसिद्धरादचतु रुखब्रह्म रुद्र (शिव) इन्द्रादिगळु जीवकोटिगॆ सेरिदवरादुदरिन्द पुरुषोत्तमः कः ऎन्दु प्राज्ञरन्नु कुरितु प्रश्निसिरुत्तारॆ. पुरुषोत्तमशब्दवु, गीतॆयल्लि उत्तमः पुरु षः ऎन्दु हेळल्पट्टु करधारयवु सूचितवु; आदरॆ निर्धारण षष्ठितत्परुष समासवन्तू कूडुवुदे इल्लवु; एकॆन्दरॆ आग ऎल्ला पुरुष वर्गक्कॆ ईतनू सेरिदवनागि उत्तमनॆम्ब अपार्थ उण्टागु इदॆ. सप्त मी तत्परुषवन्नु मेलॆ विवरिसिद्द हागॆ समर्थनॆ माड बहुदु, शैषिक षष्ठियन्नु समर्थनॆ माडबहुदु. आदरॆ पञ्चमी तत्पुरुष समासमाडि ऎल्ला इतर पुरुषरुगळिगिन्त उत्तमनॆम्बुदु समञ्जसवु. अदन्ने गीतॆयु “यस्मात्मर मतीतोह मक्षराद पिचोत्तमः” ऎन्दु पञ्चम्यर्थवन्नु उपपादिसिरुत्तदॆ. हीगॆ श्री कृष्ण प्रभुवे निरुक्त मूलक ई १५नॆय अध्यादल्लि ई पुरुषो तम शब्दार्थवन्नू विवरिसिरुवदरिन्द, परमात्मनाद नारायणनिगॆ सकारणत्व, सत्वव्यापन भरणनियमन साम्य मॊदलावुगळु हेळिरु वुदरिन्द इतररॆल्ला अवररॆम्बुदु सिद्धवु. हीगॆ ई ऎल्ला पू पक्षगळन्नु ऒट्टु कूडिसि निराकरिसुवद कागि उत्तरार्धवु “कस्यायुत” ऎम्बुदु प्रयुक्तवु. विश्वदल्लि रुव सत्वचिद चित्तुगळू परम पुरुषन एकदेशदल्लिरुववॆन्दु हेळु त्तारॆ. इदक्कॆ प्रमाण वाक्यवागि, “मेरोरिवाणुर से तत् ब्रह्माण्ड मखिलिं मुने” “ओमनन शीलरादवरल्लि श्रेष्ठने! पर मात्मनन्नु मेरु पत्वतवागि विभागिसिदरॆ आतन समस्त ब्रह्माण्डवु________________

1 66

[श्लोक. १२ अणुरूपद हागॆ” ऎन्दु हेळल्पट्टिरुत्तदॆ. हागॆये गीतॆयल्लि “मयि सत्व मिदं प्रोतम् सूत्रेमणिगणाविव” (गी, ७, ७) ई समस्त चिद चिद्रूपवाद विश्ववॆल्ला नन्नॊन्दिगे सेरिवॆ ऎन्दू, मत्तु “इहै कस्टं जगतं पश्यामि सचराचरम्” “ब्रह्माण मीशं कमलासनस्थं” (गी, ११, ७) सत्येश्वरन विश्वरूपद एकदेश वाद प्रदेशदल्लि ई समस्त जगत्तिन चराचरवन्नू, चतुरुखनन्नू रुद्रनन्नू नोडुत्तिद्देनॆ ऎम्ब अर्जुन वाक्यविरुत्तदॆ. आदुदरिन्द विष्णु विगे सत्वव्यापित्ववू, ब्रह्मरुद्रेन्द्रादिगळिगॆ, आ विश्वरूपद ऒन्दु मूलॆयल्लि अवस्थितियू हेळल्पट्टितु. अयुतायुते त्यादि प्रयोगदिन्द, इल्लिन अण्ड सृष्टियहागॆ, आतनु अखिलाण्डकोटि ब्रह्माण्डनायकनागि, ताने आ लॆविल्लद अण्डगळिगॆल्ला रक्षकनागियू नायकनागियू, तन्न आज्ञॆगळाद सृष्टिलयगळन्नु नडॆसुवदक्कागि ऒन्दॊन्दु ब्रह्माण्डदल्लू ऒब्बॊब्ब चतुरुखनू, ऒब्बॊब्बरुद्रनू इरुवरॆम्ब भाववु सूचितवु. ई अभिप्रायवे गीतॆय “विष्ट ब्याह मिदङ्कृत मेकाशेन स्थितोजगत्” ऎम्बल्लि श्री कृष्ण भगर्वारवरिन्दले हेळल्पट्टिरुत्तदॆ. ई श्लोकार्धदल्लिरुव विश्वं ऎम्बपदवु परमात्मन कारभूत वाद सकलाण्ड सृष्टियू बोधितवु. जेतना चेतन प्रविभाग वॆम्बुदरिन्द चेतनाचेतनगळल्लिरुव विचित्र भेदगळू, अवुगळिगिरुव वैलक्षणवू बोधिसल्पट्टवु. देव मनुष्यादि भेदगळिन्द अवुगळ ल्लिरुव विचित्र व्यत्यासवू, हागॆये आचेतनगळल्लू त्रिविधवागि अवु गळु हेगॆ भोग्य भोगोप्रकरण भोगस्थानगळागि परिणमिसिवॆ एम्ब विषयवॆल्ला सूचितवु. प्रविभागवृत्त म् ऎन्दु हेळिरु वदरिन्द विजातीयवाद स्वरूप स्थिति प्रवृत्तियुळ्ळवु ई त्रिविध चेतनाचेतनगळु ऎम्बुदु हेळल्पट्टितु. विश्ववॆल्लाचिद चित्तुगळ सम्मेळनद मूलक विचित्रवादुदु. चित्तिगॆ स्वरूप परिणाम विल्लवु, स्वभावदल्लि परिणामवु; अचित्तिगॆ स्वरूपस्वभावगळॆरडरल्लू परिणामवु; हीगॆ इवु ऒट्टिगॆ सेरुवदरिन्द वैविध्यवू वैचित्रवू विश्वदल्लि ऎर्पट्टितु. आदुदरिन्द याव प्राणिवर्गवन्नु अवलोकि सिदरू ऒन्दर हागॆ ऒन्दु इल्लवु. हीगॆ ऎल्ला मनुष्यरल्लू बद्धदॆशॆयल्लि देहविरुवाग भेदवे विनासमत्वविल्लवु. देहकळॆदु________________

श्लोक, १३]

वेदापहार गुरुपातक दैत्य पीडा । द्या पद्वि मोचन महिष्ठ फल प्रदानैः । कोन्यः प्रजा पशुपति परिपाति कस्य । पादोदकेन सशिव “शिरो धृतेन ॥ १३ ॥ होदरॆ आग समत्ववेविना बद्धदॆशॆयल्लि अल्लवु. ई विषयवन्नु तिळियुव प्राज्ञतॆयिल्लदॆ कॆलवरु बद्ध दॆशॆयले ऎल्ला मनुष्य रू ऒन्दे ऎन्दु प्रलापिसुत्तारॆ. इदु गीतॆयल्लि बहु निपुणतरवागि “विद्या विनयसम्पन्नॆ” ऎम्ब (गी 5. 18.) ऎम्ब श्लोकदल्लि उप पादितवु. वैचित्रवन्नु प्राणिगळ देहरचनॆयल्लू अचेतनगळ स्थिति यल्लू बहुस्वारस्यवागि काणबहुदु. कण्णु, किवि, हृदय, सस्य हूवु फल, वज्र मुन्तादवुगळल्लि वैचित्रवन्नु अवुगळ विषयवाद ज्ञानदिन्द तिळियबहुदु. ई श्लोकवु सिद्धान्हार्थवन्नु निष्कर्षिसि हेळुव हागॆ हेळदॆ “कः कः” ऎन्दु प्रश्नार्थवागि हेळिदुदु एकॆ? प्रश्नॆयु विमर्शॆ यन्नु तोरबहुदु. इदक्कॆ उत्तरवेनॆन्दरॆ हिन्दिन श्लोकदल्लि ऎल्ला प्राज्ञराद वेदवित्तुगळल्लि यारु श्रीवन्नारायणनिगॆ ईश्व रत्ववन्नु सहिसदे इद्दारॆन्दु हेळिरुवुदरिन्द, ऎल्ला वेदार्थगळन्नु यथार्थवागि तिळिदवरॆल्ला नारायणन ईशितृत्ववन्नु ऒप्पिये ऒप्पवरॆन्दु हेळिदरु. आदरू कॆलवरु पुरुषसूक्तदल्लि प्रतिपादिस इट्टवनु चतुरुखनॆन्दू, रुद्रनॆन्दू, इन्द्रनॆन्दू, सूय्यनॆन्दू भिन्न भिन्नवागि अभिप्रायपडुवरॆन्दू भाविसि अन्तहपूर पक्षगळन्नु कुरितु उत्तरगळन्नु हेळिरि ऎन्दु केळुवदक्कागि, क, क, ऎम्ब प्रयोगवु, ई प्रश्नॆगळिगॆ नारायणने परतत्व ऎन्दु अवरु हेळ बेके विना अन्यथायिल्लवॆन्दु तोरुवदक्कागि; आदुदरिन्द ई अमोघ श्लोकदिन्द परतत्वयाथात्मवन्नु स्थापिसि, परतत्ववु श्रीमन्नारा यणने विना इन्नु यारु अल्लवॆन्दु निर्णयिसिरुत्तारॆ. ॥ १२ ॥ अवतारिकॆयु– इन्नू पूत्व पक्षिगळिगॆ समाधानवन्नु हेळु तारॆ. आदुदरिन्द प्रश्नॆयरूपदल्ले पुनः केळुत्तारॆ. पुरुष सूक्तमॊदलाद श्रुतिगळ मूलक सरतत्ववु श्रीमन्नाराणियने पर तत्ववॆन्दु हिन्दिन श्लोकदल्लि स्थापिसिदरु. ई श्लोकदल्लादरो, 17________________

(श्लोक. १३ “इतिहास पुराणाभ्यां वेदं समुपबृंहयेत्” ऎन्दु हेळिरु वुदरिन्द अवुगळूसह श्रीमन्नारायणने परतत्ववॆन्दू आतनिन्दले ई ब्रह्मरुद्रादिगळू अवरिगॆ प्राप्तवाद आपत्कालदल्लि रक्षिसल्पट्टरॆन्दु इतिहासगळल्लि उपपादितवाद चरित्रॆगळिन्द हिन्दॆ हेळिद परतत्व याधात्मवन्ने पुनः स्थापिसुत्तारॆ. इल्लि पुराणगळल्लि ६ सात्विक पुराणगळु मात्र उपादेयवु. “वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्यं वराहं श भदर्शने। षडेतानि पुराणानि सात्विकानि मतानिवै” ६ राजस, ६ .तावस पुराणगळु ग्राह्यवल्लवु. इतिहास सात्विक पुराणगळ वृत्तान्तदिन्दलू श्रीयःपतिये परतत्ववॆन्दु इल्लि स्थापिसुत्तारॆ. श्रीमद्रामायण, भारत मादिस्कृति इत्यादिगळिन्दलू परतत्ववु श्रीमन्नारायणने ऎन्दु हेळुत्तारॆ. आदुदरिन्द इतिहास पुराणगळल्लि हेळिरुव वेदापहारादि वृत्तान्तगळू परतत्व निर्णयदल्लि ननगॆ प्रमाण गळु. इदन्ननुसरिसि श्री निगमान्तदेशिकरवरु परदेवता पारम र्थ्याधिकारदल्लि “त्रय्य रेक कन्तैस्त दनुगुण मनुव्यास मुख्यक्तिभिश्च श्रीमन्नारायणोनः पतिरखिलतनुरुक्तिदो मुक्तभोग्य हेळिरुत्तारॆ. निस्संशयवाद ज्ञान उण्टागलु श्री गुरुगळ परदेवतापारवार्दाधिकारवन्नु पठिसबहुदु. हिन्दिन श्लोकदल्लि वेदगळ ऐक कण्ठदिन्द परतत्व निर्णयवन्नु माडिदरु. श्लोकदल्लि तदनुगुण मनुव्यास मुख्यक्तिगळिन्द स्थापिसिरुत्तारॆ. अथवा इन्नॊन्दु विधवागियू अवतारिकॆयन्नु कॊडबहुदु. हेगॆन्दरॆ, श्रुतिबलदिन्द हिन्दिन ऎरडु श्लोकगळिन्द श्रीयः पतियाद नारायणने परतत्ववॆन्देनो हेळिदिरि. आदरॆ वेदॊपब्रह्मणगळाद इतिहास पुराणगळल्लि कॆलकॆल कडॆगळल्लि ब्रह्म रुद्ररुगळिगॆ पारम्यवन्नु कॊट्टु, इतिहासगळिदॆयल्ला ऎम्ब सन्देहदल्लि, अदे इतिहास पुराणगळल्ले, चतुरखरुवगळिगॆ आतङ्क उण्टाद कालदल्लि श्रीमन्ना रायणनिन्दले रक्षिसल्पट्टरॆम्ब इतिहासगळिरुवुदरिन्द संशय बेकिल्लवॆन्दु हेळि, आ इतिहासगळन्नु सूचिसुत्तारॆन्दागलि अव तारिकॆयु.________________

श्लोक. १३]

अर्थवु– वेदापहार गुरुपातक दैत्यपीडाद्या पद्वि मे चनमहिष्ठ फलप्रदनै- - चतुरुखनिगॆ उण्टाद स्वामिदत्त वेदगळन्नु मधु कै भट राक्षसरिन्द अपहारवु, गुरुपातक रुद्रनिगॆ उण्टाद तन्न गुरुवादॆ तन्दॆय तलॆयन्नु उगुरिनिन्द कित्तु हाकिद पापवु, अथवा गुरपातक अन्तह महत्ताद पातकवु, दैत्यपीडा अन्दकासुर मत्तु वृकासुर मॊदलादवरुगळिन्द रुद्रनिगॆ उण्टाद पीडॆयु, मत्तु दैत्य पीडॆयु इन्द्रनिगू उण्टादुदरिन्द, इन्द्रनिगॆ उण्टाद तॊन्दरॆयू उपलक्षण रूपदल्लि हेळल्पट्टितॆन्दू भाविस बहुदु, इवुगळे मॊदलाद इदरिन्द रावण कुम्भकर्ण, हिरण्याक्ष हिरण्यकशिपु मॊदलादवरुगळिगॆ ब्रह्मनु कॊट्ट वरगळ हॆम्मॆयिन्द लोककण्ठ रागिद्द प्रवरनॆगळु सूचिसल्पट्टवु. अवरिन्दुण्टाद लोकक्षॆभॆयन्नु होगलाडिसलु तमगॆ शक्तियिल्लदॆ श्रीमन्नारा यणने अवतार मुखेन होगलाडिस बेकागि बन्तु. आदि इवे मॊदलाद इन्तह आपत् - आ पत्रगळ, विमोचन निवारणवेनु, महिष्ठ फलप्रदानै- श्रेष्ठगळाद फलगळन्नु कॊडोणवेनु, इवु गळिन्द, कोन्यः- श्रीमन्नारायणनल्लदॆ इन्नू यारु, प्रजापरु पति-प्रजॆगळिगॆ पतियाद चतरुखनन्नू प्रमथ गणगळिगॆ पतियाद रुद्रनन्नू, परिपाति-रक्षिसुत्तारॆ? इन्नु ब्रह्म रुद्ररुगळन्नु रक्षिसुव शक्तियु इन्नु यारिगू इल्लवॆम्ब भाववु. आदुदरिन्द इन्तवरन्नु परतत्ववॆन्दु हेळुव वादवु सात्मना सरियल्लवॆम्ब भाववु. इन्नू ऒन्दु कारणदिन्दलू अवरुगळु परतत्ववल्लवु; श्रीमन्नारायणने परतत्ववॆन्दु हेळुत्तारॆ. सः-अन्तह ब्रह्महत्य दोषदिन्द, दूषि तनाद रुद्रनू सह, स्वशिरो धृतेन-भगीरथ प्रार्थनॆय प्रकार तन्न शिरस्सिनल्लि धरिसिद, कस्य- श्रीमहाविष्णुवल्लद इन्नु यार, पादोद- ब्रह्मनिन्द विष्णु पादवन्नु तॊळॆदु तन्न तलॆयल्लि प्रोक्षिसि बिट्टुदुदरिन्द विष्णु पादोद्भवळाद गङ्गॆय उदकदिन्द, शिवः-पापगळु कळॆदुदरिन्दशिव ऎन्दरॆ मङ्गळकरनॆम्ब नामवुळ्ळ ननु, अभूत् आदनु? तात्सर– श्रीयः पतियाद नारायणनु अण्डसृष्टियन्नु माडि, तन्न नाभीकमलदिन्द चतरु खब्रह्मनन्नुण्टुमाडि आतनिगॆ________________

[श्लोक, १३ मुन्दक्कॆ सृष्टि क्रमवन्नु माडुव आधिपत्यवन्नू, वेदगळन्नू कॊट्टनॆम्बुदु, “यो ब्रह्माणं विदधाति पूश्वं यो वेदांश्च प्रहिणति तन्नै” ऎम्बल्लि हेळल्पट्टिरुवुदरिन्द वेदाधि कारिगळाद पुरुषरन्नु प्रहिणोति कळुहिसिकॊट्टनु ऎम्बुदागि तोरि बरुत्तदॆ. इल्लि विदधाति ऎन्दू प्रहिणोति ऎन्दू श्रुतियल्लि वरमान निर्देशवु एकॆन्दरॆ कल्प कल्पदल्लू आकारवु नडॆयुत्त वॆम्बुदन्नु तिळिसुवुदक्कागि ऎन्दु भाविसतक्कद्दु. ई वेदपुरुषरन्नु मधुकैटभरॆम्ब राक्षसरु पाताळक्कॆ कद्दुकॊण्डु होदरॆम्बुदु पुरुणेतिहासगळल्लि प्रसिद्दवु– “ददैशातेशर विन्दस्थं ब्रह्माण ममित प्रभम्। सृजन्तं प्रथमं वेदांश्च तुरुश्चारु विक्रम । ततो विग्र हिणस्तां सु दृष्टाताव सुरोत्तम् वेर्दा जगृहतूं रार्ज ब्रह्मणः पश्यतस्त्रदा” ई नाल्कु वेदपुरुषरु चतुरुखन हत्तिर विद्दुद्दन्नु कण्डु आ मधुकैटभरु अवरन्नु अप हरिसिकॊण्डु “रसांविवशतुः” पाताळवन्नु हॊक्करॆन्दु हेळल्पट्टित्तु इदॆ. आग चतुरखनु व्यसनाक्रान्तनागि तन्न मगनाद रुद्रनल्लि तनगुण्टाद दुरवस्तॆयन्नु हेळिकॊळ्ळुत्तानॆ. “वेदामे परमं चक्षु रैदा मेपरमं धनम्। वेदामे परमं धाम वेदमे ब्रह्म चोत्तमम् । मम वेदाहृता स्पदानवाभ्यां बलादितः अहोबत महद्दुःखं वेद नाशनजं मम ऎन्दु नन्न सृष्टिकॆलसक्कॆ कुन्दक उण्टायिते ऎन्दु मगनल्लि हेळिकॊळ्ळुत्तिरुवाग, श्रीमहाविष्णुवु हयग्रीवावतारवन्नॆत्ति मदु कैटभरन्नु कॊन्दु आ नाल्कुवेदवन्नू तन्दु चतुरुखनिगॆ कॊट्ट नॆम्ब वृत्तान्तविरुत्तदॆ. “ततयोगेनातुवेदोपा हर शोकापनयनं च ब्रह्मणः पुरुशोत्तमः” हेनच । ऎन्दिरुत्तदॆ. २. रुद्रनिगॆ गुरुपातकापत्तिन विमोचनवु - इल्लि गुरु पातकं ऎन्दरॆ पिता गुरुसमाननादुदरिन्द, गुरुविन विषयवाद पातकवु, अथवा गुरुतरवाद पातकवु. तिळिदवनागियू पातक कॊळगादरॆ महत्ताद पातकवु; गुरुपातकवु, ब्राह्मणोत्तम नागियू तन्दॆयागियू इरुववन कुत्तिगॆयन्नु जिगिटि बिडुवदक्किन्त________________

श्लोक, १३] 66

F2 हॆच्चाद पातकविल्लवु. आदरू कृपानिधियु हॆच्चाद शिक्षॆगॆ हीगॆ गुरियादवनन्नू रक्षिसिरुत्तानॆ; एकॆन्दरॆ आतनन्नु शरण हॊन्दिदुरिन्द. मातृ पुराणदल्लि रुद्रनु ताने हेळिकॊळ्ळुत्तानेनॆन्दरॆ- ततः - क्रोध परीतेन संरक्तनय नेनच । वामाङ्गुष्टनखागोण भिन्न तस्य शिरोमया” तुम्बा क्रोधयुक्तनागि, कण्णॆल्ला अद रिन्द रक्तवर्णवुळ्ळवनागि ऎडगालिन अङ्गुष्ठद उगुरिनिन्द चतुरुखन ऐदनॆय तलॆयन्नु नानु कत्तरिसि बिट्टॆनु. इदरिन्द तन्दॆय शापवु तनगॆ तट्टितॆन्दु यस्मादन पराधस्य शिरन्नन्त्वयामनु। तस्मा ज्ञान समायक- कपालीत्वं भविष्य सि” ऎम्बल्लि हेळिरुव हागॆ ब्रह्म कपालवु कैयल्लि अण्टिकॊण्डु चरिसुत्तिद्दॆनु. अनन्तर हिमव ईतद बदरिकाश्रमवन्नु सेरि, नारायणनन्नु आश्रयिसि प्रार्थिसिदु दरिन्द, अतनु नन्न पार्श्ववन्नु नखाग्रदिन्द गीरिदुदरिन्द रक्त प्रवा हवु हरिदुहोगि, आ ब्रह्मकपालवु ऒडॆदु तुण्डु तुण्डागि होगि पवित्रनादॆनॆन्दु “विष्टु प्रसादात् सुशोणि कपालं तत्सहस्रधा स्फोट तं बह धायातं स्वप्नलबन्धनं यथा” ऎम्बल्लि हेळल्पट्टि रुत्तदॆ. इन्नॊन्दु कडॆयल्लि पार्श्ववन्नु गीरिदुदरिन्द बॆवरु विशेष वागि हरिदु होयितु. ऎन्दु हेळल्पट्टिरुत्तदॆ. इदु बहुशः बेरे कल्पद वृत्तान्त विरबहुदु. हीगॆ विष्णु कृपया तनगॆ महत्ताद ब्रह्महत्य रूपदोषवु तॊलगितॆन्दु ताने हेळिकॊण्डिरुत्तानॆ. ३. रुद्रनिगॆ दैत्य पीडॆयिन्द बन्द कष्टवू श्री महा विष्णु विन अनुग्रहदिन्द तॊलगितॆम्ब मातृपुराण वृत्तान्त विरुत्तदॆ. रुद्र निगॆ अन्धकासुर नॊन्दिगॆ युद्धवु प्राप्तवादाग, रुद्रनिन्द उप योगिसल्पट्ट शस्त्रगळ हतियिन्द अन्धकासुरन रक्तवु बिद्दरॆ, आ बिन्दु गळॆल्ल आतन सैनिकरागि हुट्टि शङ्करनिगॆ तुम्बा कष्ट उण्टागलु, आग श्री महा विष्णुविनल्लि शरणागतियन्नु अनुष्ठिसिदुदरिन्द शुष्क रेवति ऎम्बुवळन्नु सृष्टिसि, आकॆयु आ बिद्द रक्तवन्नॆल्ला पानमाडुव हागॆ श्री विष्णुवु माडिदुदरिन्द कष्टदिन्द निवारिसल्पट्टनु. “तत सृ शङ्करो देव सन्धक्कॆ राकुलीकृतः! जगाम शरणं देवो वासुदेव मजं विभुम् । ततस्स भगर्वा विष्णु स्पष्टर्वा शुष्क रेवतीम् सा पप् सकलं तेषा मन्धका नामकृक् क्षणात्” 18________________

ऎन्दु इदॆ.

[श्लोक, १३ दैत्य पीडॆगॆ इन्नॊन्दु निदर्शनवू उण्टु. हागॆये वृकासुर नॆम्बुवनु रुद्रनन्नु कुरितु तपस्सन्नु माडि मॆच्चिसि, तानु यार तलॆय मेलॆ कैयिट्टरू अवरु ऒडनॆ भस्मवागुव हागॆ वरवन्नू पडॆदु, आ असुरनु अदन्नु परीक्षिसुवदक्कागि रुद्रन तलॆय मेलॆये तन्न कैयन्निडलु प्रयत्निसिदनु. आग रुद्रनु भयपट्टु विष्णुविनन्नु मरॆहॊक्कु, आग विष्णुवु आसुरनन्नु कुरितु रुद्रनु शापग्रस्तनु; अवन गॆल्लियदु अन्तहवरवन्नु कॊडुव शक्तियु; बेकादरॆ निन्न तलॆयमेलॆ निन्न कैयन्निट्टु नोडु; एनू आगुवुदिल्लवॆन्दु वञ्चिसलु; आग आतनु तन्न तलॆयमेलॆ तन्न कैयन्नु परीक्षिसुवदक्कागि इडलु, अदरिन्द भस्मवादनॆम्ब इतिहास उण्टु, रुद्रनु विष्णुविन सहायदिन्द माडिद त्रिपुरसंहारद इतिहास वन्नू निदर्शनवॆन्दु भाविसबहुदु. देतृ पीडा मत्तु आदिपददिन्द ऎम्बुदरिन्द इन्द्रनिगॆ दैत्यरिन्दुण्टाद भयवू हेळल्पट्टितॆन्दु भाविस बहुदु. क्षीर समुद्र मथन कालदल्लि रुद्रनिगॆ उण्टाद काल कूट विषदिन्दुण्टाद आसन्निवारणवू, इन्द्रनिगू देवतॆगळिगू उण्टाद भयवन्नु मोहिन्यावतारदिन्द निवारिसि, अमृतवु इन्द्रादिगळ वशवा गुव हागॆ माडिदुदू निदर्शनवु. अदू अल्लदॆ अच्युतानन्त गोविन्द ऎम्ब मूरु नाम पठनगळिन्दलू रुद्रनु विषहतियिन्द पारादनु. अच्युतानन्त गोविन्द नन्न मानुष्टुभं परम। ॐ नम सम्पुटी कृत्वा जन नैषधरोहरः” मत्तु इन्द्रनिगॆ हिरण्य रावण दुरासरिन्दुण्टाद विपत्तुगळू विष्णुविनिन्दले परिहरिसल्पट्टवु. गुरु पातक दैत्य पीडॆगळिगॆ हीगॆ निदर्शनगळिवॆ. मुन्दॆ आदि पदविरुवदरिन्द, विष्णु विनिन्दले साक्षात्तागि पराजितनागिरुव निदर्श नवुण्टु. बाण युद्धदल्लि रुद्रनु बाण सहायार्थवागि युद्धक्कॆ श्री कृष्णनॊन्दिगॆ निन्तु पराजितनादनॆन्दु वैष्णव पुराणदल्लि “जृम्भ णास्रेण गोविन्दो बृम्भया वास शङ्करम्। नशशाक तदा येद्दु कृष्णना क्लिष्ट करणा” ऎन्दु हेळल्पट्टिदॆ. हुङ्का श्री मद्रामायणदल्लि षरशुरामनु हेळुत्तानॆ. रॆण महाबाहु- स्तम्भितोथत्रिलोचनः। बृम्भितन्तद्दनु________________

श्लोक. १३] र्दृष्टा शैवं विष्णु पराक्रवै” रुद्र धनस्सु विष्णु धनस्सिनिन्द निश्यक्ति युळ्ळद्दागि माडिल्पट्टितॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये सीता स्वयंव रदल्लि विष्णुवाद श्री रामनु जनकनल्लिद्द शिवधनस्सन्नु मुरिदु हाकि दनु. मुन्दक्कॆ “अधिकम्मेनिदॆ. विष्णुं दॆ वा स्पर्षिगणास्त्रदा” ऎन्दिरुत्तदॆ. बदरिकाश्रमदल्लि तापस वेषदिन्दिरुव, नरसखनाद नारा यण नॊन्दिगॆ रुद्रनु युद्धक्कॆ बरलु; रुद्रन दुर्गतियन्नु कण्डु तन्दॆ याद चर्तुमुखनु बन्दु, मगनाद रुद्रनन्नु कण्डु श्रीमन्नाराय णनन्नु शरणु हॊन्दु ऎन्दु हितबोधॆयन्नु माडलु, आग रुद्रनु, प्रसादया वास भवोदेवं नारायणं प्रभुम् शरणं जगामाद्यं वरेण्यं वरदं हरिम् ॥” श्रीमन्नारायणनल्लि शर णागतियन्नु माडि प्रसन्न नागु ऎन्दु प्रार्थिसि रक्षिसल्पट्टनु. कुण्डधरोपाख्यानदल्लि, “युग कोटि सहस्राणि विष्णु माराध्य पद्मभः पुनलोक्यधातृत्वं प्राप्तवानिति शुश्रुम चतुर्मुखनु बहुकाल विष्णुवन्नु आरादिसि त्रैलोक्य पदवियन्नु पुनः पडॆदनु ऎन्दु हेळल्पट्टिरुत्तदॆ. रुद्रनिगॆ पशुपतित्ववू देवपति त्ववू विष्णुवन्नु यज्ञदल्लि तृप्तिगॊळसि बन्दवॆन्दु प्रमाणगळिवॆ. “महादेव स्वत्वमेधे महात्मा हुत्वात्मानं देवदेवोब भूव”, बाचदल्लू “अस्य देवस्य नीडु सोमया विक्टोरे हस्य प्रवृधे हविर्भिः विधेहि रुद्रो रुयु महत्त्व” ई 13 जीवनाद विष्णुविगॆ हविस्समर्पणॆयन्नु माड, आतन प्रीतियन्नु सम्पादिसि रुद्रनु रुद्रसम्बन्धवाद महिमॆयन्नु हॊन्दिदनॆम्ब र्कवु “सोब्रवी ज्वरं वृणा अहमेव पठना मधिपतिः असानी तस्मादुद्रः पशूना मधिपतिः” “तानु प्रमथगळणक्कॆल्ला अधिपतियाग बेकॆन्दु रुद्रनु विष्णुविनल्लि वरवन्नु प्रार्थिसि पशुपति यादनु. श्रीनारायणीयदल्लि, समस्त देवतॆगळिगू भगवदारा धनॆयू अवनिन्दले सद्धतियू हेळल्पट्टिवॆ. तन्देवा ऋषयव ना ना तनु समाश्रिताः। भा सम्पूजयन्त्यनं गतिंषान्ददातिसः” यज्ञाग्रहराध्याय दल्लू विष्णुविगॆ सकाराध्यत्ववू आतन प्रसाददिन्दुण्टाद देवतॆ गळ यज्ञ हनिर्भागवू हेळल्पट्टिवॆ.________________

600

[श्लोक, १३ कर काण्डद प्रथमाध्यायदल्लि पाश्वतियु तन्न पतियाद रुद्र नन्नु कुरितु केळुत्ताळॆ. “नित्य मर्चयसे देव कं देव मधिकं तव। यस्मान्मानस मल्यग्रं कृत्वात्रिभुवनेश्वर जपहोम नम स्कारैस्तं वदस्वतथा मन” यारु निनगिन्त अधिकरु? यारन्नु नीनु नितवू पूजिसुवॆ? इत्यादि प्रश्नॆगॆ उत्तरवन्नु हेळुत्तानॆ. “शृणु तत्वं महा भागे यथा नित्यं नमाम्यहम्। अर्चयल्लि सदा यं सदा पश्यतिसूरयः। तंयथा तथं न तस्मिन् धर निर्णयम् विर्ष्णु दडुव श्रीर्मा उत्तरार्ध उदाहृतः” विष्णुवे साधिकनॆम्ब भावदिन्द आतनन्नेनमस्करिसु तेनॆ, पूजिसुत्तेनॆन्दु हेळि कॊण्डिरुत्तानॆ. नारसिंह पुराणदल्लि मेलिन अभिप्रायवे सङ्क्षेपवागि हेळ ल्पट्टिरुत्तदॆ. “ब्रह्मादयसुरा स्पल्वे विष्णु माराध्यते पुर स्वसम्पद मनुप्रास्ताः केशवस्य प्रसादतः” चतुरुख रुद्रेन्द्रा दिगळॆल्ला हिन्दॆ विष्णुवन्नु आराधिसि तम्म तम्मगळ सम्पत्ताद लोका धिकारवन्नु आतन अनुग्रहदिन्द षडॆदरॆन्दु हेळल्पट्टिरुत्तदॆ. (३) हीगॆ श्री महाविष्णुविनिन्दले ब्रह्मरुद्ररुगळु महिष्ठ फल प्रदानवन्नु हॊन्दिरुत्तारॆ. मत्तु प्रजापतित्ववन्नू पशुपति श्च वन्नू हॊन्दि अनेक सन्दर्भगळल्लि परिपालिसल्पट्टिरुदरिन्द श्री महा विष्णुवल्लदॆ इन्नु यारु रक्षिसलु शक्तरॆन्दु “कोन्यः प्रजापशुपती परिपाति” ऎन्दु केळिरुत्तारॆ, प्रजापति पशुपति इब्बरन्नू द्विवचन दिन्द प्रजापशुपति ऎन्दु सेरिसि हेळिरुत्तारॆ. मुन्दॆ रुद्रनिगॆ प्राप्तवाद महत्ताद इन्नॊन्दु फलवन्नु हेळि विष्णुविन कृपॆगॆ पात्र नागि आतनु शेषभूतनॆन्दु हेळुत्तारॆ. कस्यपादोदकेन सुवः रुद्रनिगिद्ध अमङ्गळत्ववॆल्ला होगि परिशुद्धनादुदु यार पादो दकदिन्द ऎन्दु केळुत्तारॆ. हीगॆ पूत्व पक्षिगळन्नु केळि, श्री मन्नारा यणनिगे परदेवतापारमार्थ्य वन्नु स्थापिसिरुत्तारॆ. इवॆल्ला वादगळन्नू श्री कूरेशरु, यतिवर अनुजराद गोविन्द भट्टरव रिगॆ आरोपितवाद अदैत सिद्धान्तवन्नू त्यजिसि तम्म सिद्धानवन्नु अवलम्भिसुव हागॆ माडिद कालदल्लि उपयोगिसिदरु, हिन्दॆ प्रजा पशुपति ऎन्दु द्वन्द्व समासदिन्द चतुरुखरुद्ररु इब्बरू हेळ________________

श्लोक, १३] ल्पट्टरू,गङ्गावतरण कॆलसद सामथ्यवु रुद्रनल्लि मात्रवे इद्दुद रिन्द इल्लिरुव स शब्दवु पशुपतियाद रुद्र परवु, अथवा अथवा सः ऎन्दु हेळिदुदु प्रसिद्धनाद अन्तननु शिवनादनु ऎन्दू अर्थमाड बहुदु. भगीरथनु रुद्रनन्नु कुरितु तन्न पितामहराद अरवत्तु साविर सगर पुत्ररिगॆ सद्धति प्राप्तिगागि गङ्गॆयन्नु शिरस्सिनल्लि धरिसुव हागॆ प्रार्थिसिदनु. ई कथॆयु भागवत, रामायणादिगळल्लिरुत्तदॆ. भागवतदल्लि “सञ्चिन्तयेल्बगवत श्चरणार विन्दं” ऎन्दु रुद्रनु भगवन्तन पाद कमलवन्नू स्मरिसिकॊण्डु, “यशौचनिष्कृत सरित वरोदकेन तीर्थन मार्थि विधृतेन शिव शिवोभूत” तलॆयल्लि पवित्रवाद देवगङ्गॆयन्नु धरिसिदुदरिन्द शिवनॆम्ब तन्न हॆसरिगॆ सरियागि इदुवरॆगू अमङ्गळ नागिद्दवनु, पवित्रतॆयिन्द मङ्गळकर नादनॆन्दु हेळल्पट्टिरुत्तदॆ. ईश्वर संहितॆयल्लि चतुरुख ब्रह्मनु हेळुत्तानेनॆन्दरॆ, स्वामिय तुष्टिगोस्करवागि, काळितं परया भक्ता पाद्यार्म्यादिभि रर्चितम् । तदम्बु परया भक्तादधार शिरसाहर पावनार्थं जटा मध्यॆयोगॊ स्मित्यन धारणात् । वर्षायुता न्यथ बर्हनमुमोच तथाहरः॥ चतुरुखनु होळुत्तानॆ. विशे ष भक्तियिन्द विष्णुविन पादारविन्दवन्नु तॊळॆदु अर्थ्य पाद्याचमनीयगळ मूलक आराधिसिदॆनु. आ पादतीर्थवन्नु विशेष, भक्तियिन्द रुद्रनु तलॆ यल्लि धरिसि, तन्न पवित्रतॆगागि जटॆगळल्ले बहुकाल निल्लुव हागॆ माडिकॊण्डनॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆये भारतदल्लू हेळिरु इदॆ. मत्तु मेलिन भागवत वाक्यदल्लू हेळिरुवदरिन्द गङ्गॆ यन्नु तिरस्सिनल्लि धरिसिदुदरिन्द शापवु तॊलगि पवित्रनाद नॆम्बु दन्नु मनस्सिनल्लि टै “कस्यपादोदकेन स शिवः” यार पादो दकद मूलक आ रुद्रनु मङ्गळकरनागि शिव नॆम्ब हॆसरु आत निगॆ सार्थवत्तादुदु? ऎन्दु प्रश्निसिरुत्तारॆ. रामायणदल्लिरुवदु हेगॆन्दरॆ, तच्छङ्कर शिरोभ्रष्टं भ्रष्टं भूमि-तले पुनः। 19________________

[श्लोक, १३ व्यरोचत तदातोयं निरलं गत कल्मष । तत्र देवर्षिगन्धरा वसुथातल वासिनः। भवाङ्ग पतितं तोयं पवित्र मिति पप्पशुः!! आ गङ्गानदिय उदकवु शङ्करन शिरस्सिनिन्द बिद्दु, पुनः भू मियल्लि अल्लिन्द बिद्दु, आग निम्मलवागियू पवित्रवागियू तोरितु. देवतॆगळू ऋषिगळू भूमियल्लिरुववरू भवन ऎन्दरॆ रुद्रन अङ्गदिन्द बिद्द नीरु, विष्णु पादोदकवागि नैजपवित्रतॆ इदॆ ऎन्दु तिळिदु तलॆगॆ प्रोक्षिसि कॊण्डरु ऎन्दरॆ स्नान माडिदरु ऎम्बर्थवु. अथवा भवाङ्गदिन्द पतितवागिद्दरू, पतितपावनवाद गङ्गोद कवु पवित्रवादुवॆन्दु अवगाहनमाडिदरु ऎम्बर्थवु. शङ्कर तलॆ यल्लि बिद्दु नॆलदल्लि बिद्दु दु ऎ०ब महर्षिय वाक्यानुसार, “विष्णु पादोद्भवां दिव्यां” ऎन्दु हेळिरुव हागॆ दिव्यतॆयू पवित्रतॆयू नैजवागिये उण्टु; आदरॆ शङ्कर शिरस्सिन सम्बन्ध दिदेनादरू पवित्रॆगॆ कुन्दकवॆन्दरॆ पुनः भूमियल्लि बिद्दुदरिन्द आन्यूनतॆयु अदरिन्द तोलगितु. काडिनल्लागलि अरण्यदल्लियागलि उत्तम जातियरिद्दु नीरिगॆ अभाववादरॆ कीळु जातियवरु बहु दूरदिन्द ऒळ्ळॆय नीरन्नु त०दु भूमियल्लि बिट्टरू अदन्नु परिग्रहिस बहुदॆम्ब शास्त्रविरुत्तदॆ. आदुदरिन्द भागवत रामा यण वाक्यगळिन्द ऐरकण्ठवेविना विरोधविल्लवु. आदरॆ कलवरु भवाङ्गदिन्द पतितं तोयं बिद्द नीरादुदरिन्द महाभागवत देह स०ब०ध उण्टादुदरिन्द पवित्रवादुदॆन्दु परिग्रहिसिदरु ऎन्दु कॆलवरु अर्थमाडिरुत्तारॆ. इदु सरियल्लवु, आदरॆ “हरस्य गात्र संस्पर्शातृवित्रत्व मुपागता” ऎन्दरॆ हरन शरीर सम्बन्ध दिन्द पवित्रतॆयु गङ्गॆगॆ उण्टायितु ऎम्ब प्रमाण विदॆयल्लवे? हौदु प्रमाण उण्टु; अर्थवु हागल्लवु. हागॆ अर्थ उण्टा गुवदक्कॆ हरगात्र संस्पर्शात् ऎन्दिर बेकागित्तु. मेलिन वाक्यक्कॆ अर्थ हेगॆन्दरॆ हरस्य पवित्रत्वं उपागत- हरनिगॆ पवित्रतॆयन्नु उण्टुमाडिदुदु आयितु; एतरिन्द ऎन्दरॆ आतन गात्र संस्पर्श- आतन तलॆगॆ अदर सम्बन्ध उण्टादुद्दरिन्द, ऎम्बर्थवु. भारतदल्लू ई अर्थवे उपपादितवु; “तनम्बु पतितं दृष्टा दधार शिरसाहरः पावनार्थं जटामधेयो________________

श्लोक, १४]

कणोदरे हर विरिञ्च मुख प्रपञ्चः। कॊरक्षति मनु जनिष्ट च कस्य नाभेटि क्रान्त्वा निगीर पुन रुद्दिरॆति त्वदन्यः! कः केन वैष परवानिति शक्य शङ्कः॥ गोत्यवधारणात्!” पवित्रतॆ उण्टायितु १०३ ऎन्दरॆ हि० अपवित्रतॆ यिरबेकु, विष्णु पादोदकवाद गङ्गॆगॆ अपवित्रत्व ऎल्लि यदु? अपवित्रतॆयु अदुदरिन्द रुद्रनल्लि; तन्दॆय शापदिन्द सिद्दवु. इदन्नु कळॆदुकॊण्डु रुद्रनु पवित्रनादनॆन्दे अर्थ माड तक्क द्दागिरुत्तदॆ. हीगॆ वेदापहार, गुरुपातक दैत्यपीडा मॊदलाद आपत्तु गळु ऒदगिद कालदल्लि श्री महाविष्णुवे अवुगळन्नॆल्ला निवारण माडि अवरुगळिगॆ श्रेयसन्नुण्टु माडिदनॆम्ब अनेक इतिहास ऋषिवाक्यगळिन्दले ब्रह्मरुद्रेद्रादिगळु परतत्ववल्लवॆन्दू श्रीयः पतियाद नारायणने परतत्ववॆन्दू ऎम्बुदे ई श्लोकद सार भूतार्थवु. !! अवतारिकॆ. हिन्दिन श्लोकदल्लि प्रजापति पशुपतिगळु नम्म हागॆये जीवकोटिगॆ सेरिदवरागि, परतन्त्ररागि, कवश्यरागि, आदरॆ तुम्बा सुकृतिगळादुदरिन्द लोकाधिपतिगळाद प्रयुक्त अवरन्नु परतत्ववॆन्दु भाविसुवदु शास्त्र सम्मतवल्लवॆन्दू हेळि, ई श्लोकदल्लू हिन्दिन श्लोकदल्लि स्थापिसिद हागॆ (कश्चित्रियः ऎम्बल्लि श्रीयः पतिये परतत्ववॆन्दु) जगतृष्टि स्थितिलयादिगळिगॆ आतने कारण भूतनागियू, जगत्तिन चिद चित्तुगळिगॆल्ला आतने आत्मावागि, चेतनरुगळिगॆल्ला नियामकनागि, रक्षकनागि, तन्न परत्व दिन्द निस्समाभ्यधिकनागि सत्कष्टवॆन्दु उपदेशिसुत्तारॆ. पूरै पक्षिगळन्नु कुरितु शास्त्र रीत्या श्री मन्नारायणनल्लदॆ इन्नु यारु जगत्तिगॆ कारण भूतरिद्दारॆन्दु प्रश्निसुत्तारॆ. अर्थवु. ओ श्रीयः पतिये! कस्कोदरे नीनल्लदॆ इ न्नु यार उदरदल्लि (मुन्दॆ त्वदन्यः ऎन्दिरुवुदरिन्द हागॆये अर्थमाड तक्कद्दु) हर- रुद्रनु, विरिञ्च चतुरुखनु अवरदल्लि विरिञ्चि ऎन्दि रुत्तदॆ, मुख. मॊदलाद, प्रपञ्चः जगत्तु इरुत्तदॆ? श्रीमन्ना________________

१०४

[श्लोक, १४ रायणने ई चिदचिदात्मक जगत्तिगॆल्ला आधारनु ऎम्ब तात्सरवु. आत नल्लदॆ इन्नु यारु जगत्तिगॆ आधारवॆन्दु केळिद्दारॆ. हर विरञ्चि ऎम्ब नाम रूपगळु हेळल्पट्टिरुवुदरिन्द सृष्टिसल्पट्ट जगत्तु ऎन्दु इल्लि भाविसबहुदु. कः - श्रियः पतियाद नीनल्लदॆ इन्नु यारु, इमं ई सृष्टिसिद जगत्तन्नु, रक्षति - रक्षिसुत्तारॆ? ब्रह्मरुद्रादि मिक्कव रॆल्ला रक्षणॆयल्लि असमर्थवॆम्बुवुदु सूचितवु. कस्यनाभेटि – नीनल्लदॆ इन्नु यार नाभि कमलदिन्द इन्तह प्रपञ्चवु, अजनिष्टच सृष्टिसल्पट्टितु? त्वदन्यः कः - नीनल्लदॆ इन्नु यारु, क्रान्ता- सूक्ष्म स्कूल ऎरडु कडॆयल्लू ऎल्लवन्नू व्यापिसि; निगीर - प्रळयदल्लि ई सृष्टिसिदुदन्ने पुनः नुङ्गिऎन्दरॆ उदरदल्लिट्टुकॊण्डु, पुनः उद्दि रति - पुनः निन्न सज्जल्पानुसार हॊरक्कॆ बिडुत्तारॆ? उगुळुत्तारॆ; ऎन्दरॆ सृष्टिसुत्तारॆ? हीगॆ सृष्टि, पालनॆ, प्रळय जगत्तिन सत्वव्यापारवु निन्निन्दले. ई विश्वक्कॆल्ला नीने कारणनु, नीने व्यापिसि आत्मा वागिरुत्तीये, नीनेआधारनु पालकनु नियामकनु. नीनल्लदॆ इन्नु यारिन्द, एषः - ई प्रपञ्चवु, परर्वा - नाथनन्नु इद्दु ; नीने ऎल्लक्कू स्वामियागि, जगत्तॆल्ला निन्न स्वत्तु ऎम्ब भाववु; इति - ऎम्बुदागि, शक्य शङ्कः- शङ्किसलु साध्यवु. प्राज्ञरुयारु ई विषयदल्लि शङ्किसलाररॆम्ब भाववु. इदरिन्द श्रुतियल्लि “पतिं विश्व स्यात्मा” ऎम्बल्ल हेळीरुव स्वात्यत्ववु, शेषित्ववु, नियमन त्यादिगळु ई श्लोकदल्लि हेळल्पट्टवु इल्लि श्रीदेशिकरवरु नम्म सिद्धा इक्कॆ तळ हदियागिरुव अभिप्रायवाद प्रधान प्रति तन्त्रादिकारद आदिश्लोकदल्लि हेळिरुव विषयवु इल्लि उपपादितवु. “आधेयत्व प्रकृतिनियमैरागि कत्तुश्रीरं” ऎम्ब श्लोकवु अनुसन्दे यवु. श्रीमद्रहस्यतनुसारद नॆय पुटगळन्नु नोडि, आदुद रिन्द श्रीयः पतिये जगत्तिगॆ कारणनु, आधारनु, अवने आत्मा नियामकनु, आतने सत्तादायिकनु, आतनेशेषि ऎन्दु हेळल्पट्टितु. केनवा - उपपादनॆयु कस्कोदरे मुन्ताद्दु, तन्न उदरदल्लि ऎल्ला विश्ववु उण्टॆम्बुदन्नु श्री कृष्ण भगर्वारवरु यशोदॆगू, हागॆये गीतॆयल्लि ११नॆय अध्यायदल्लि अर्जुननिगू इतर ऋषि________________

श्लोक, १४]

१०५ गळु मॊदलादवरिगू तोरिसिरुत्तारॆ. हीगॆ उदरदल्ले ऎल्लवन्नु प्रळयकालदल्लि इट्टुकॊळ्ळुत्तानॆम्बुदु कठ श्रुतियल्लि “यस्य ब्रह्म चक्षत्रञ्च उभेभवति ओदनः मृत्युर सोपसेचनं क इत्ता वेदयत्रसः” (१, २, २५.) ऎन्दरॆ याव सत्वश्वरनिगॆ ब्राह्मण क्षयादि सचराचरगळॆल्ला भोग्यवागि प्रळयदॆशॆयल्लि ऊटवो, मृत्युवु याव सत्येश्वरनिगॆ भोग्यवाद उप्पिनकायिय रूपदल्लि व्यञ्जनवो अन्तववन्नु यारु चॆन्नागि तिळिदवरिद्दारॆ? ऎन्दरॆ प्रळय दशॆयल्लि ऎल्ला जगत्तन्नू प्रळय हॊन्दिसि, सूक्ष्मदॆशॆयल्लि अवु गळॊन्दिगॆ सेरिरुत्तानॆम्ब भाववु. इदु “अत्ताचरा चरग्रहणात्” ऎम्ब (1. 2. 25) ब्रह्मसूत्रार्थवु. ई अभिप्रायवे “ग्रसेत् संसार समये जगत्पावर जङ्ग मव” ऎम्बल्लि हेळल्पट्टरु इदॆ. विश्वद प्रळय कालदल्लि भगवन्तनल्लि सत्ववू वसिसुत्तदॆन्दु “कि०तदासीतेह किञ्चनाग्र असीद मूल मठाधारं इमाः प्रजाः प्रजायन्ने दिदेव एकॊ नारायणः” ऎन्दु सुबारोपनिषत्तिनल्लि हेळल्पट्टिरुत्तदॆ. इदर अर्थवु, आ प्रळय कालदल्लि सृष्टिगॆ मुञ्चॆ ऎल्ल वू सूक्ष्मचिद चिद्विशिष्टवागि नाम रूपक्कॆ अनर्हवागिदॆशॆयल्लिद्दुदरिन्द यावुदू इल्लद हागॆ इत्तु. परमात्म सजल्प विल्लदुदरिन्द ऎल्ल वू निराधारवागिद्दुदरिन्द सृष्टियिल्लवु. दिव्यनाद नारायणनॊब्बने अवु गळ सूक्ष्मदश यॊन्दिगॆ इद्दनु. महाभारतदल्लू ब्रहादिष्टु प्रलीनेनु नष्टे लोके चराचरे । अभूत संस्कृवे प्राप्त प्रलीनः प्रकृत् मर्हा एकस्तिष्ठति विश्वात्यासतु नारायणः प्रभुः” चतुरुख ब्रह्मने मॊदलादवरॆल्ला लीनवागि चराचरगळॆल्ला कण्णिगॆ काणदे होदाग हीगॆ प्रळयवु प्राप्तवागलागि महत्तत्ववु प्रकृतियल्लि लीनवादाग इवुगळ सूक्ष्म दशॆयॊन्दिगॆ प्रभुवाद श्रीमन्नारा यणनु ऒब्बने इरुवनागि तोरुत्तानॆ. “कृष्ण एवहि लोकानां उत्पत्तिरपिचापयम” कृष्णने लोकगळ सृष्टिलयगळिगॆ कार णनु, विष्णु पुराणदल्लि 20 प्रकृतिरामया ख्याताव्य काव्यक्कॆ स्वरूपिणी । पुरुषत्वा पुभा वे लीयते परमात्म नि वेता________________

१०६

[श्लोक, १४ परमात्मा च सरोपां आधार- परमेश्वरः। विष्णु नामा सवेदेषु वेदान्तेषु च गीयते प्रळय कालदल्लि सूक्ष्मावस्थॆयल्लि व्यक्तवल्लदॆयू सृष्टियल्लि स्कूला वस्थॆयन्नु हॊन्दियू इरुव जड प्रकृतियु यावुदु हेळल्पट्टि तो अदू मत्तु चेतननाद पुरुषनॆनिसुव जीवात्मनू (जात्येकवच नवु) हीगॆ इवॆरडू प्रळयकालदल्लि सूक्ष्मदॆशॆयन्नु हॊन्दि परमात्म नल्लि लयवन्नु हॊन्दिरुत्तवॆ. परमात्मनादरो ऎल्लवन्नू व्यापिसु ववनागि ऎल्लक्कू आधारवागि ऎल्लक्कू नियन्तावागि विष्णुवॆम्ब नामक नागिद्दानॆन्दु वेदवेदान्तगळल्लि कॊण्डाडल्पट्टिरुत्तदॆ. विष्णु धर दल्लि “ब्रह्मा शम्भु स्तथैवार श्चन्द्रमाश्च शतक्रतुः। एतदाद स्तथैवान्ययुक्ता वैष्णवतेजसा जगरावसानेषु नियु ज्य स्वतेजसा वितेजस स च पञ्चत्व मुपयाच चतुरुखनू रुद्रनू सूर चन्द्ररू इन्द्रनू मत्तु इतररू श्री महाविष्णुविनिन्द तेजस्सन्नु हॊन्दिदवरागि, जगत्तिन कारवु मुगिद नन्तर विष्णु सङ्कल्पदिन्द तम्म तेजस्सन्नू कळॆदुकॊण्डवरागि लय वन्नु हॊन्दि परमात्मनल्ले इरुत्तारॆ. हागॆये नारायण् जने सरे प्रलीयने ऎन्दु हेळल्पट्टिरुत्तदॆ. मारण्डेयदल्लि “स्वपत स्तस्य पद्मं कोटि सूर समप्रभ नाभेद्विनि कृतं तस्य तत्पन्नः पितामहः” क्षीर सागर शायिय नाभीकमलदिन्द पितामहनाद चतुरुखनु जनिसिदनॆन्दु इरुत्तदॆ. उत्तर रामयाणद इन्नॊन्दु कडॆयल्लि “महार्णवे शयानोप्पु मान्त्वं पूरै मजीजनः। पद्म दिव्यार सङ्काशॆ नाभ्यामुप्पाद्य मनसि! प्राजापत्यं त्वया करॆ सत्वं मयिनिवेशितम्” चतुरुखनु श्री रामनन्नु कुरितु हेळुव मातु; नीनु सागरदल्लि मलगिरुवाग निन्न नाभीकमलदिन्द नन्नन्नु जनिसुव हागॆ माडि प्रजासृष्टि कॆलसवु नन्नल्लि इडल्पट्टितु. ऎन्दु हेळल्पट्टिरुत्तदॆ. विष्णु पुराणदल्लि “रक्षतुत्याम शेषाणां भूतानां प्रभवोहरिः यस्य नाभि समुद्भत पङ्कजाद भवजगत्” याव श्री हरिय नाभी कष्टुलदिन्द ई जगत्तूचिजद चित्तॆल्ला उण्टायितो अन्तह हरियु निन्नन्नु रक्षिसलि ऎन्दिरुत्तदॆ.________________

Safe.]

इल्लि कोरक्षति ऎम्बल्लिरुव रक्षणॆयु प्रळयदल्लि त न्न उदरदल्लिट्टु रक्षकनू श्रीमन्नारायणने ऎन्दू मत्तु सृष्टि कालदल्लि आ प्रपञ्चवु सूल रूपवन्नू नाम रूपवन्नू हॊन्दिसि अनन्तर करणकळेबरगळन्नु कॊट्टु रक्षिसुववनू श्रीमन्नारायण नल्लदे बेरॆ यारू इल्लवॆम्ब भाववु. नहिपालन सामर्थ्य मृते सरेश्वरंहरि” (ए, पु) श्रीहरियन्नु विना इन्नु यारिगू पालन शक्ति इल्लवॆम्ब भाववु. श्रीमद्रामायणदल्लि (उत्तर) “ततत्त्वमसि दुर्धष स्तस्माद्भावा त्सनातनात् । रक्षार्थं सर भूतानां विष्णुत्व मुरजगि र्वा” ऎम्ब चतुरुखन वाक्यविदॆ. हागॆये पुनः “नसम्पदां समाहारे विषदां विनिवरने सम दृश्यते कश्चित्तं विना पुरुषोत्तमव” सम्पत्तु गळन्नुण्टु माडि विपत्तुगळन्नु तॊलगिसि रक्षसुवदरल्लि, पुरुषो तमनाद आतनन्नु बिट्टरॆ बेरॆ इन्नु यारु समग्धरागि काण अल्लवु. ऎन्दु हेळल्पट्टिरुत्तदॆ. ( वि. पु. ) सश्वेश्वरनु अनेक अ०डगळन्नु सृष्टिसि ऒन्दॊन्दु अण्डक्कू ऒब्ब सृष्टि कावाद ब्रह्म नन्नू लयाधिकारियाद ऒब्ब रुद्रनन्नू नियमिसि, ऎल्ला अण्ड दल पालनकारवन्नु ताने इट्टु कॊण्डिरुत्तानॆ. 3 “यतोवा इमानि भूतानि” ऎन्दु हिन्दॆये उदाहरि सल्पट्ट श्रुत्यर्थवू इल्लियू हेळल्पट्टितु. हागादरे पुनरुक्तिये? ऎन्दरॆ इल्लि मुख्यवागि आतने आधारवॆन्दू ई विश्ववॆल्ला आधेय वॆम्ब भाववन्नु उपदेशिसुवदक्कागि ई श्लोकवु प्रयुक्तवु. इमं ऎम्बुदु प्रपञ्चवन्नु बोधिसुत्तदॆ. अदन्नु काकाक्षि न्यायद प्रकार, कोरक्षति इमं ऎन्दू, इमं अजनिष्ट च कस्यन्याभेटि ऎन्दू ऎरडु वाक्यक्कू अन्वयिसतक्कद्दु. इल्लि प्रपञ्चवे नाभीकमलदिन्दुण्टायितु ऎन्दु हेळिरुवदु हेगॆ? हीगॆ प्रळय दल्लि बहुकाल सिद्द नन्तर श्रीमन्नारायणनु “बहुस्यां प्रजा येय” ऎम्बल्लि हेळिरुव हागॆ सृष्टि माडलु सल्लिसुवनु. सृष्टिसुव प्रपञ्चक्कॆ हेतुवु यावुदु ऎन्दरॆ कस्यनाभेटि ऎन्दु हेळल्पट्टिरुत्तदॆ. आदरॆ अनेक प्रमाणगळल्लि “यन्नाभि पद्माद भवन्महात्मा प्रजापतिः” (महोपनिषत्) ऎ० दू, “ब्रह्मवै________________

१०८ यामुन मुनि विरचित وو [श्लोक, १४ ब्रह्माणं पुष्करेzसृजत् परमपुरुषनु तन्न नाभीकमलदिन्द चतुरुख ब्रह्मनन्नु सृष्टिसिदनॆन्दु हेळिदॆ. हागॆये अवस्यनाभा वक म तं यस्सिन्निदं विश्वं भुवन मधिश्रितम् विश्व करा ईजनिष्ट देवः सप्रजापतिरेकः पुष्करपर्णॆ समभव” म पनिषत्तिनल्लि हेळिरुवदेनॆन्दरॆ “स स्यायतनंहरिः” ऎन्दारम्भिसि “यन्नाभिपद्माद भवन्महात्मा” ऎन्दु परमात्मन नाभीकमलदल्लि चतुरुखनु उत्पन्ननादनॆन्दु हेळिरुत्तदॆ. “अजस्यनाभाव धैकं र्य विश्वं प्रतिष्ठितन । पुष्करम्पुष्ट राक्षस्य तस्कृ पद्मात्मने नमः” ऎन्दु मेलिन अर्थवु पब्रह्मण माडल्पट्टिरुत्तदॆ. मनुवु ई सन्दर्भदल्लि हेळिरुवदेनॆन्दरॆ– सोभिद्याय शरीरात्सा सृक्षु द्विविधाः प्रजाः । अवएवसनर्जा तासु वीरमपासृजत् ॥ तदण्ड मभवत् है मं सहस्रांशु सम प्रभम् । र्त जन्ने स्वयं ब्रह्मा सलोक पितामहः। ရော आ परब्रह्मनु तन्न शरीरवाद चिदचित्तुगळिन्द कूडिद तमो व्यक्ता वस्थॆयिन्दिरुवदरिन्द विविध प्रजॆगळन्नु सृष्टिसबेकॆम्ब अपेक्षॆ युळ्ळवनागि हागॆ सल्पिसिदनु. मॊदलु पृथिविगॆ पूरकारण रूप वाद अप्पन्नु सृष्टिसिदनु. “ता इमाआप सद्धिरण्मय मण्णम भवत” ऎन्दु श्रुतियल्लि हेळिरुव हिरण्मयवाद अण्डवु उण्टा यितु. आ अण्डवु तुम्बा प्रकाशवादुदॆन्दु हेळल्पट्टितु. अण्डदल्लि व्यष्टि सृष्टियल्लि नियमिसल्पट्ट चतुरुखनु हुट्टिदनु.आतनिगॆ नित्यवाद वेदगळू कळुहिसल्पट्टवॆन्दु इन्नॊन्दु श्रुतियिन्द हेळल्पट्टि रुत्तदॆ. इदन्नु मनस्सिनल्लिये (इमं अजनिष्ठच कस्यनाभे?’ ऎम्ब प्रयोगवॆन्दु भाविसबहुदु. भूगुभरद्वाज संवाददल्लि हेळिरुवरू C त तस्सेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवागि तस्मा आ दात् सम भवप्पा वेदमये विधिः” (भ्रगुभरद्वाज संवाद) हागॆये नारायण्‌ महायोगी शुभाश भ विवर्जित। ससर्जनाभिजं पुत्रं ब्रह्माण ममित प्रभव ततस्स प्रादुरभरत् अन वाक्य मत् न त्वं नबितो जातः प्रत सर्गकर- प्रभु सृजप्रजा________________

श्लोक, १४]

१०९ विविधा ब्रर्ह्म सजड पण्डिताः’ महत्ताद विभूतैश्वरगळिन्द युक्तनाद नारायणनु सुकृतदुष्कृत रूपकरगळिगॆ वश्यनल्लदवनागि तन्न नाभी कमलदिन्द चतुरुखनॆम्ब मगनन्नु सृष्टिसि, आतननु कुरितु हेळदनेनॆन्दरॆ, नीनु नन्न नाभीकमलदिन्द जनिसि चिद चित्र जा सृष्टियन्नॆसगुवदक्कागि समर्थ नागिरुवॆ, नीनु प्रजॆगळन्नु सृष्टिसु ऎम्बुदागि, सभापत्वदल्लि “ततस्स भगवां स्तोये ब्रह्माण मसृ जत्सयं” ऎन्दु इद्दरू श्रीमन्नारायणन नाभीकमल दिन्द जनिसिदनु ऎन्दु व्यक्तवागि हेळदिद्दरू, हागॆ जनिसिदनॆन्दु भाविसलु एनू विरोधविल्लवु. सुपर्णवैकुण्ठ सम्पाददल्लि यमभूरं तत्र ब्रह्मा व्यजायत ब्रह्मण श्चाषि सम्भूत शिव इत्यवधान्यतान श्रीमन्नारायणन नाभी कमलदिन्द ब्रह्मनू, ब्रह्मनिन्द रुद्रनू हुट्टिदरॆन्दु हेळिरुत्तदॆ. मत्तु अनेक इतर प्रमाणगळल्लू चतुरुखनु परमात्मन नाभी कमलदिन्द उत्पन्ननादनॆन्दु हेळिरुरुत्तदॆ. इवॆरडु विध प्रमाण गळिगॆ ऐककण्ठवन्नु उपपादिसुवदे न्यायवु. आदरॆ श्रीयामुन मुनिगळु परम पुरुषन नाभीकमलदिन्द जगत्तुण्टायितु ऎम्ब हेळिकॆगॆ विष्णु पुराण वाक्यवु प्रमाण वागि तोरुत्तदॆ. हेगॆन्दरॆ? रक्षतुत्ता मशेषेणां भूतानां प्रभवोहरिः यस्यनाभि समुद्रत पङ्कजाद भवजगत्’’ इल्लि नाभीकमलदिन्द जगत्ते उण्टायितॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये अनेक प्रमाणगळल्लि चतुरुखनिन्द रुद्रनु हुट्टिद नॆन्दू, चतुरुखनल्लि राजस गुणाधिक्यवू, रुद्रनल्लि तमो गुणा धिकवू उण्टॆन्दु हेळल्पट्टिवॆ. इन्नू कॆलवु प्रमाणगळु परम पुरुषनु चतुरुखनन्नु सृष्टिसिदनॆन्दू, चतुरुखनिन्द रुद्रनु हुट्टिदनॆन्दू हेळल्पट्टिवॆ. इदक्कॆ निदर्शनगळु वाराह पुराणदल्लि रुद्र वाक्यद प्रमाण विरुत्तदॆ.- नारायणः परोदेव कृत्वरूपीजनार्दन प्रधात्मानं स भगर्वा ससर्ज परमेश्वरः। रजस्तमोभ्यां यु भूद्र जस्पादिकं विभुम) ससर्जनाभिकमलेयुक्त ब्रह्माण कमलासनव। रजसातमसायुक्तं सोपिना मस्स 21________________

000

[श्लोक, १४ जत्रभुः’ ई प्रमाणदल्लि त्रिधात्मानं ऎम्बुदर अभिप्रायवु ताने तन्निन्द उण्टाद ई इब्बरु क्षेत्रज्ञराद चतुरुख रुद्ररॊडगूडि मूरागि तोरिदनॆन्दु इतर प्रमाणगळिगनुसारवागि तिळियतक्कद्दु. नारसिंह पुराणदल्लि स्वामि य नाभियिन्द चतुरुखनु उत्पन्ननादनॆन्दू, ईतनिगॆ कोप उण्टागि रुद्रनुण्टादनॆन्दू, आ बालनु बहळवागि अत्तनॆन्दू आ कारणदिन्द आतनिगॆ रुद्रनॆम्ब हॆसरन्नित्तनॆन्दू हेळल्पट्टिरुत्तदॆ. महोपनिषत्तिनल्लि हेळिरुवदेनॆन्दरॆ - नारायणनॊब्बने प्रळयदल्लिद्दनु. “एकोहनारायण आस्कत् न ब्रह्माने शानो” ऎन्दु हेळि, अनन्तर पुनः सृष्टिसबेकॆन्दु मनसाध्यायत मनस्सिनिन्द सल्लिसिदनु, आतन हणॆयिन्द बॆवरु कॆळगॆ बित्तु, आग हिरण्मयवाद अण्ड उण्टायितु; अदरल्लि चतुरुखनु उण्टादनु; पुनः परमपुरुषनु सज्जल्पिसिदनु पुनः हणॆयिन्द बॆवरु कॆळगॆ बित्तू, शूलपाणियाद रुद्रनु उण्टादनु ऎन्दु हेळिरुत्तदॆ. मोक्षधर दल्लि “एषलोकगुरु भ्रह्मा जगदादिकरः प्रभुः एषमाता पिताचैव युष्मानं च पितामहः। मयानु शिष्य भवितासोपि सत्व वरप्रदः। अस्यच्छॆ नानु जोरु ललाटाद्यस मॊतः ऎन्दु, चतुरुखन ललाट दिन्द उत्पत्तियु रुद्रनिगॆ हेळल्पट्टिरुत्तदॆ. छान्दोग्यरु “विरू पाक्षाय दन्ताञ्जये तुथाय विश्ववेदसे सहस्राक्षाय ब्रह्मणः पुत्राय जेष्ठाय श्रेष्ठाय नमोघण्टाय कराधि पतयेनम” ऎन्दु स्तुतिसुवदरल्लि चतुम्मुखन पुत्रनॆन्दे हेळ ल्पट्टिरुत्तदॆ. शतपथ ब्राह्मणदल चतुरुखन मगनु रुद्रनॆन्दे हेळल्पट्टु आतनिगॆ रुद्रनॆम्ब नामकरण माडिदनॆम्ब हेळिकॆयिरुत्तदॆ. श्रीपराशररु तम्म शिष्यरिगॆ रुद्र सर्गवन्नु कुरितु हेळुवाग ब्रह्मन मगनु रुद्रनॆन्दू ब्रह्मने रुद्रनॆम्ब नामकरणवन्नु कॊट्ट नॆन्दू हेळल्पट्टिरुत्तदॆ. इदक्कॆ प्रमाणवु.. “ रुद्रसर्ग प्रवक्षा मितम्मे निगदितशृणु कादावात्मान स्तुल्यं सुतं प्रध्या यत स्वतः प्रादुरासीत्र भोरङ्के कुमारो नील लोहितः________________

श्लोक, १४]

000 रुरद सुस्वरंसोथ प्रत्युवाच प्रजापतिः, रुद्र देव नाम्रसि मारोदिस्ट्र्यावह” इत्यादि, ब्रह्मरुद्रर संवाददल्लि मॊक्षधरदल्लि आहं ब्रह्मा चाद्य ईशः प्रजानाम तप्पाज्ञा त च मत्तः प्रसूतः। मत्तॊ जगज्जङ्गम स्थावरं च सत्व वेदा रहस्याश्च पुत्रेति” ब्रह्मन पुत्रनु रुद्रनॆन्दे इरुत्तदॆ. वाराह पुराणदल्लू नारायण- परोदेवः तस्माज्ञातश्च तुरुखः तस्माद्रुदो भवद्देवि” ऎन्दिरुत्तदॆ. हीगॆ परम पुरुषनिन्दले रुद्रोत्पत्ति ऎन्दू कॆलवु प्रमाण गळू, चतरुखनिन्द रुत्पत्ति ऎन्दु कॆलवु प्रमाणगळू इरुवद रिन्द, चतुरुखन तम्मनॆन्दु भाविसतक्कद्दॆ, अथवा मगनॆन्दु भाविसतक्कदे ऎम्ब सन्देहदल्लि इवॆरडु विधवाद क्तिगळू ग्राह्य वादुदरिन्द कल्पभेददिन्द हागॆ व्यत्यासवॆन्दु भाविसतक्कदु. “धातायथापूरैमकल्पयत्” ऎन्दिरुवाग व्यत्यास हेगॆ? ऎन्दरॆ मुख्य विषयवाद जगतृष्टि प्रळयादिगळल्लि व्यत्यासविल्लदिद्दरू मुन्दिन क्रमगळल्लि व्यत्यासविर बहुदॆम्बुदु समाधानवु. आदरॆ हीगॆ ब्रह्मरुद्रादिगळु सुर कोटिगॆ सेरिदवरागि श्रीमन्नारा यणवन्नु आराधिसुवदु न्यायवु. हागॆ अनेक सन्दर्भगळल्लि आराधिसुवुदागियू असुर दैत्यरुगळिन्द लोकक्कॆ भीतियुण्टादाग इवरुगळॆल्ला ऒट्टि गॆ सेरि श्रीमन्नारायणनन्नु प्रार्थिसि, प्राप्त वाद क्षेशगळन्नु निवारणॆ माडिकॊण्डारुत्तारॆम्बुव अनेक इतिहास गळू इरुत्तवॆ. उमापतिः पशुपतिः श्रीकण्ठ ब्रह्मण स्टुतः” ऎन्दु इन्नॊन्दु प्रमाण वाक्यविरुत्तदॆ. हागॆये श्रीवाराह पुराणदल्लि नारायणः परोदेव स्तस्माज्ञात शृतुरुखः” ऎन्दिरुत्तदॆ. (6 क्रान्त्रा- ऎम्ब पददिन्द “यरुवु त्रिष्टु विक्रमणीणु अधिक्षियल्लि भुवनानि विश्वा” ऎम्बल्लि हेळिरुव परावर तत्व वैलक्षण्य वन्नु सूचिसुव दिव्य मच्चळ विग्रहवन्नु हॊन्दिदवनन्नु तिळिसुत्तदॆन्दु हेळबहुदु. इल्लि चतुरुखादिगळु अवर तत्वक्कॆ सेरिदवरॆन्दू, त्रिविक्रम नादनारायणनु परतत्ववॆन्दू आ कारणदिन्द ब्रह्मादिगळु________________

११.२

[श्लोक. १४ आग ब्रह्मादि त्रिविक्रमन पादवन्नु आराधिसिदरॆन्दू ग्रहिसबहुदु. गळॆल्ला मनुष्यर हागॆ विष्णुवारियन्नु स्तुतिसिरुत्तारॆ. अथवा इल्लि क्रान्त्वा निगीर पुनरुद्दि रति ऎन्दु निगीर मत्तु पुनरुद्धरति पदगळॊन्दिगॆ क्रान्तावॆम्बुदु सह पठितवादुदरिन्द लय मत्तु सृष्टिगळॊन्दागिरुव व्यापारवु इल्लि उद्देशवॆन्दु भाविसि सूक्ष्मचिद चिद्वि शिष्ट दॆशॆयल्लू स्कूल विशिष्ट दॆशॆयल्लू इरुव सत्वव्याप्तियू हेळि ल्पट्टितॆन्दु तिळिसुत्तारॆ. सात्वतदल्लि हीगॆये हेळल्पट्टु सृष्टि लय गळु स्वामिय श्वासोच्छासगळ हागॆ रूपक माडि हेळिरुत्तदॆ. हेगॆन्दरॆ- “त्य जन्म मादरन्तञ्च श्वासो क्लासद्वयेन च। आ ब्रह्मभवनं सत्वं प्राधानिकं हियत्” “ता तदे नानु प्रति?” ऎम्बुदु अनुसन्धेयवॆन्नुवरु, ऎल्लवू स्वामिगॆ शरीरवागि ऎल्लवन्नू व्यापिसुवदर मूलक ऎल्ल क्कू आतावागि सत्तास्थिति नियमनादिगळन्नुण्टु माडुवनॆम्ब प्रधान प्रति तन्त्राभिप्रायवु तोरुत्तदॆ. इदू ग्राह्यवे. पूरार्धदिन्द आधाराधेयत्ववु इदरिन्द शरीर शरीर भाववू द्योतितवु ई अभिप्रायवु अ०त क्यामि ब्राह्मणदल्लि “यःपृथिवी मन्तरो यमयति; य आत्मान मन्तरॆ.यमयति” ऎम्बल्ल सुखालोपनिषत्तिनल्लि “यः पृथवी मस्तरे सञ्चर्र” ऎम्बल्ल व्यक्तवु हागॆये कॊनॆय “एष स भूतां तरात्मा पहत पाप्पा दिदेव एकोनारायणः” श्रीमन्नारायणनिगॆ सत्व भूतगळिगू अन्तरात्मावागिरुवनॆम्बुदु हेळल्पट्टिरुत्तदॆ हीगॆ व्यापिसुवाग लक्ष्मियॊन्दिगॆ व्यापिसुवदरिन्द लक्ष्मिगू सह सत्व भूतान्तरत्ववु सिद्धवॆन्दु भाविसतक्कदु. हीगॆ सत्ववन्नू व्यापिसिकॊण्डु प्रळय सृष्टि रूप व्यापार गळन्नु नडॆसुवनॆन्दु निगीर पुनरुद्धरति ऎ०दु हेळिरुत्तारॆ. इदीग पररमात्मरवादुदागियू ब्रह्मरुद्रादिगळिगॆ अशक्यवागियू इरुव व्यापारवु उद्गरति ऎन्दु वर्तमान निर्देशद अभिप्राय वेनॆन्दरॆ, कल्प कल्पदल्लू हीगॆये नडॆयुत्तदॆम्ब “धातायथा पूरैमकल्पयत् ऎम्ब व्यापार प्रवाहवन्नु सूचिसुवक्कागि ऎन्दु भाविसतक्कदु. यथापूरवागिये नडॆयुत्तदॆम्बुदन्नु तिळिसुवदक्कागिये पुनरुद्धरिति ऎम्बल्लिरुव पुनः ऎम्ब प्रयोगवु,________________

श्लोक, १४]

002 आतनु आधारवु, चिदचित्रपञ्चवु आधेयवु; आतनु शरीरियु, अत्याशरीरवू; सत्तास्थिति नियमनादिगळिगॆ आतनु कारणनु; ईतनु पडॆयुवनु; आतनु शेषि, प्रपञ्चवु शेष भूतवु; हीगॆ इरु वदरिन्द आतने स्वामियु, इवॆल्ला आतन स्वत्तु ऎन्दु मुन्दॆ कः केनवैष शक्य शङ्क ऎन्दु हेळुत्तारॆ. हीगॆ वैलक्षण्य विरु वाग आतन स्वामित्वद विषयदल्लि शङ्का उत्पन्नवागलु साध्यवे विल्ल वॆन्नुत्तारॆ. नित्यमुक्तरु यद्यपि नमगिन्त विशेष महात्मयुळ्ळ वरादरू, श्रीव्यास महर्षियु “जगापार वर्ज०” ऎम्ब ब्रह्मसूत्रदल्लि हेळिरुवहागॆ सत्वक्कू आधारवागिरोणवू, सत्व सत्ता स्थिति नियमनादिगळिगॆ हेतुवागि रोणवू, सत्व शरीरकनागि सात्मकनागि सत्वशेषियागिरोणवू, सत्व स्वातन्त्रवू, सत्व रक्षक त्ववू, इवु यावुवू श्रीमन्नारायणनल्लि अल्लदॆ इन्नु क्षेत्रज्ञरागि हरविरिञ्चादिगळल्लि यारल्लू इल्लवॆन्दु उपदेशिसिरुत्तारॆ. आदुद * रिन्दले इन्तह वैलक्षण्यवन्नु सूचिसुव एषः ऎम्ब पदवु. आदुदरिन्द परवागि ऎन्दरॆ नाथर्वा ऎम्बर्थवु; ऎन्दरॆ सत्वक्कू आधारनागियू, सत्वक्कू आत्मावागि नियन्तावागियू, सत्वक्कू शेषियागि, अवुगळन्नॆल्ला स्वत्तागि हॊन्दि अवुगळॊन्दिगे इद्दु, अवुगळिगॆल्ला स्वामियागिरुववनॆम्ब भाववु. शास्त्रगळन्नु चॆन्नागि परिशीलिसिद प्रामाणिकरिगॆ शङ्का उण्टागलु कारणवे इल्लवॆन्दु केनवा शक शङ्कः ऎम्ब प्रयोगवु. इल्लि ना ऎम्बुदु चकारार्थवुळ्ळद्दागि समुच्चयार्थवन्नुळ्ळद्दु. श्रुतिगळिगॆ अपार्थ गळन्नु मेलॆ मेलॆ तोरुव हागॆ कल्पिसि, हेळुववरिगीग शङ्का उण्टे विना प्राज्ञरिगॆ इल्लवॆन्दु कुदृष्टिगळ पू पक्षगळन्नु ख०डि सुवदक्कागि प्रश्नार्थक्कॆ प्रयोगवु. हीगॆ कुदृष्टिगळ शङ्कागळन्नु महर्षिगळे खण्डिसिरुत्तारॆ. वैष्णवधर शास्त्रद आश्वमेधिकदल्लि, “अनाश्रित्योच्छ योनास्ति मुख्य माश्रय माश्रयेत् । रुद्रं समाश्रितो देवा। रुद्रो ब्रह्माण माश्रितः। ब्रह्मा मामाश्रीतो रार्ज नाहं कञ्चिदु पाश्रितः मामाश्रय नकश्चित्तु सद्वेषा माश्रये ह्यहम्। इदं दं कौस्त्रीय प्रक्तवानह मव्ययम्। 22________________

११४

[श्लोक. १४ इदरर्थक्कॆ 661-2 पुटगळन्नु पराम्बरिसि, श्रीहरिवंशदल्लि देवतॆ गळन्नु कुरितु रुद्रनु हेळुत्तानॆ. “एतदेव परं वस्तु नैतस्मात् रमस्तिवः। एवमेव विजानीध्वं एतद्व- परमन्तपः” श्रीहरिये परतत्ववु, आतनिगिन्त श्रेष्ठनागि यारू निमगिल्लवु. नीवु हीगीग तिळियतक्कद्दु इदे निमगॆ उत्कृष्ट तपस्सु. श्रीवराह पुराणदल्लि “रुद्रादिवसवो येच साध्या विश्वेश्विन् मरुत शोष पाश्च सरोभवं शरणङ्गतास्त्र” ऎन्दु हीगॆ ऎल्लरू श्रीमन्नार यणनन्नु शरण हॊन्दिदरॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये इन्नॊन्दु कडॆयल्लि “नारायणात्परोदेवो नभूतोन भविष्यति एतद्रहस्यं वेदानां पुराणानाञ्च सम”, ब्राह्म पुराणदल्लि सत्व विष्ण मया देवास्सरे विष्णुमयागणाः नहि विष्णु समाः काशिद्ध रन्या विधीय ते॥ इवं सततं वेदा गायने नात्र संशयः” ऎन्दिरुत्तदॆ. आदित्य पुराणदल्लि रुद्रवाक्यवु :- “यो साक्षाद्वेद मूर्ति रत्रवेदाः प्रतिष्ठिताः। तं याम शरणं विष्णुं सत्व सेन्द्रादिरकसः” अर्थवु व्यक्तवु, आदुदरिन्द “पतिं विश्वस्वात्मा” ऎम्ब श्रुत्यर्थवु परर्वा ऎम्ब शब्ददिन्द उपबृंहितवु. मुक्तरू नित्यरू स्वामिदत्तवाद अतिशय शक्तियुळ्ळवरादरू अवर तत्वक्कॆ सेरिदवरागि निरतशय सुखवन्नू परिपूर्ण ब्रह्मानु भवावन्नू हॊन्दि आतनन्ने स्तुतिसि; आतनिगे कैङ्कय्य माडुत्तिरुवाग ब्रह्मरुद्रेन्द्रादि सकल देवतॆगळू कीळु कोटिगॆ सेरि, श्रीमन्नारायण नन्ने शरण हॊन्दि मुन्दक्कॆ मुक्तियन्नु हॊन्दबेकाद स्थितियल्लिद्दारॆम्बुदु कै मुतिक न्याय सिद्दवु ॥१४॥ अवतारिकॆयु - हिन्दॆ प्रश्नॆयरूपदल्लि हेळिद ११ रिन्द १४ नालैदु श्लोकगळिन्द, पूत्व पक्षगळिगॆल्ला समाधानवन्नु हेळि, परतत्ववन्नु स्थापिसिदरु. हीगॆ शास्त्रगळॆल्ला एककण्ठदिन्द श्रीमन्नारा यणनल्ले परदेवता पारमार्थ्यवन्नु स्थापिसिरुत्तवॆ. स्वर रूप गुण विभव दिव्य चेष्ठितॆगळि०दलू, प्रबल शास्त्र प्रमाण गळिन्दलू देवता पारमार्थवन्नु भगवत् पया तिळिद महा आतन________________

श्लोक. १५] म-

तांशील रूप चरित्रॆ परम प्रकृष्ट! सत्येन सात्विकतया प्रबश्चशास्त्र! प्रख्यातदैव परमार विदां मतैश्च 0023 नैवासुर प्रकृतयः प्रभव बोद्दु म् ॥१५॥ प्राज्ञराद महर्षिवाक्यगळिन्दलू निस्सन्देहवागि तत्ववु व्यक्तवागिरु वाग, अपसिद्धानगळू कॊड तलॆ ऎत्तिरुवुवल्ला? कॆलवरु सत्व श्वरने इल्लवॆन्नुवरु; इन्नु कॆलवरु सत्येश्वरनन्नु ऒप्पिकॊण्डु आत निगॆ गुणगळे इल्लवॆन्नुवरु; आतनु ऒब्बने इरुवने विना जग तॆल्ला मिथ्य ऎन्नुवरु; ऎल्ला आत्मरू ऒन्दु ऎन्दु हेळि, विष्णु ब्रह्मा शिव त्रिमूरिगळू ऒन्दे ऎन्नुवरु; इन्नु कॆलवरु मूरु समवॆन्नुवरु; इन्नु कॆलवरु ब्रह्म रुद्र विष्णु ई त्रिमरिगळि गिन्त उत्कृष्ट परम शिवनॊब्बनु इरुवनु ऎन्नुवरु; हीगॆ सात्विक शास्त्रगळन्नु त्यजिसि, इतरवादवुगळन्नु अवलम्बिसि, अवसिद्दानगळन्नु हरॆडिरुवरल्ला; इदक्कॆ कारणवेनु? ऎन्दरॆ हेळुत्तारॆ. भगवद नुग्रहक्कॆ बाह्यराद आसुर स्वभावदिन्द कूडिदवरु, पर देवता पारमाथ्यवन्नु चॆन्नागि विमर्शिसि तिळियलु इष्टॊन्दु अनुकूलवु इद्दरू, अवरदुरदृष्टदिन्द याथार्थ्यवन्नु तिळियलारदे होदरे ऎन्दु परितापदिन्द हेळुत्तारॆ. इदु व्यास सूत्रगळल्लि अपसिद्धान गळन्नॆल्ला निराकरिसि सिद्धान्त स्थापनॆयन्नु माडुव ऎरडनॆय अध्यायद १-२नॆय भागदसङ्ग्रहवॆन्दु भाविसतक्कद्दु. ई अभि प्रायवन्ने श्रीनिगमान्त देशिकरवरु श्रीमद्र हस्यत्रय सारद पर देवता पारमार्थ्याधिकारद श्लोकवाद “आं देवं ऎम्बल्लि उपपादिसिरुत्तारॆ. अल्लि पूरार्धदिन्द अपसिद्धानगळन्नॆल्ला हेळि, उत्तरार्धदल्लि श्रीमन्नारायणने परतत्ववॆन्दु सत्वशास्त्र गळू ऐककण्ठदिन्द बोधिसुत्तवॆन्दु उपदेशिसिरुत्तारॆ - अर्थवु - सरियागि परदेवता पारमार्थ्यवन्नु ग्रहिसलु इरुव महत्ताद सलकरणॆगळन्नॆल्ला हेळि, इवुगळिन्दलू कू ड आसुर प्रकृतिगळु तिळियलाररु; अवरु अन्तह दुरदृष्टरु ऎन्दु तिळिसुत्तारॆ. आसर प्रकृतयः दुरदृष्टवाद राजसमसगुणा धिक्यनिन्द असुरसभाववरु आ गुणगळिन्द तिरोहितज्ञानवु वरु________________

4

[श्लोक, १५ त्वां- हिन्दॆ नाल्कु श्लोकगळिन्दलू उपपादिसिद हेळिद महिमॆ गळन्नॆल्ला हॊन्दि जगत्कारणनागि निस्समाभ्यधिकनागिरुव निन्नन्नु, बोद्दु- विमर्शिसि यथार्थवागि तिळियलु, नप्रभवन्ति समर्थ रागुवदिल्लवु. सरियागि तिळियलु ऎष्टोसलॆकरणॆगळु इद्दरू तिळियलाररु; अवुयावुवॆन्दरॆ. (१) शीलरूप चरितै शीलवॆन्दरॆ महत्तादवनु कीळु वर्गदवरॊन्दिगॆ सेरिरुव स्वभाव, इदु सौशील्य कृपा मॊदलाद आश्रित रक्षणोपयुक्त कल्याणगुणगळिगू उपलक्षणवु निषाधनाद गुह, स्त्रीयाद शबरि, वानरराद सुग्रीव आञ्जनेय, राक्षसराद प्रह्लाद विभीषण इत्यादि कीळुवर्गदवरॊन्दिगॆ सेरिरुविकॆ मत्तु प्रीति, रूप- दुष्ट निग्रह शिष्ट परिपालन धर संस्थापन काल .गळल्लि दिव्य मज्जळ विग्रह रूपदल्लि अवतारगळन्नु माडुवदु, अक्षा विग्रहवन्नु आक्रमिसोणवू, चरित्सॆ– अति मानुषगळाद, समुद्र मथन, गोवर्धनोद्धारण, खरदूषणादि समस्त राक्षस निलन, प्रह्लाद परिपालनादि जेष्टॆगळिन्दलू, आसुरप्रकृतिगळु निन्नन्नु अरियलाररु ऎम्बर्थवु. (२) परम प्रकृष्टसन निन्न सरोत्कष्टवाद सत्वगुण दिन्दलू आसुर प्रकृतिगळु निन्नन्नु तिळियलाररु. सत्वगुणवु चतु रुखनल्लि राजसगुणाधिक्यदिन्द कलुषितवु. हागॆये रुद्रनल्लि ताम सगुणाधिक्यदिन्द कलुषितवु; श्रीमहाविष्णुविनल्लि, राजसतामसगुण रेशवू विल्लद श्रेष्ठवाद शुद्ध सत्वगुण परिपूर्णवादुदु. इदु बृगु महर्षिय उपाख्यानदिन्द व्यक्तवु. अथवा परम प्रकृष्ट सत्येन उत्कृष्टवाद पञ्चोप निषन्मयवादुदु सल्वेश्वरन दिव्य मङ्गळ विग्रह वॆन्दू, मांस रक्त मज्जादिगळिन्द नम्म देहगळ हागॆ प्राकृतवादुदल्लवॆन्दू, अप्राकृतवादुदॆन्दू हेळल्पट्टरु तदॆ. इदरिन्दलू आ दुरदृष्टरु तिळियलाररु. (३) सात्विकतयाप्रबलैश्चशास्त्र- वेदगळिन्द तिळियुव देनो कष्टवु. अदु हागिरलि, अवुगळ उपबृंहणगळाद सात्रि कतॆयिन्द मुख्यगळाद शास्त्रगळिन्दलू तिळियलाररु. सात्विकतया ऎन्दु एतक्कॆ हेळिदरॆन्दरॆ, सात्विकगळल्लद अनेक स्मृति मत्तु पुराण________________

श्लोक, १५]

गळुण्टु; कापिल स्मृति, मत्तु राजस तामसगळाद हन्नॆरडु पुराण गळुण्टु. इवुगळन्नु व्यावरिसि हेळुवदक्कागि सात्विकतॆया ऎम्ब प्रयोगवु. हीगॆ सात्विकतॆयिन्द प्रतिष्ठितवागिद्दरेने अदक्कॆ प्राब ल्यवु; आदुदरिन्द प्रबल शास्त्रगळिन्दलू अवरु परतत्ववन्नु तम्म तिरोहितज्ञानदिन्द तिळियलाररु. अन्तह प्रबल शास्त्रगळु यावु वॆन्दरॆ, मुख्यवागि श्रुतियु नारायणोपनिषत्तु मत्तु पुरुष सूक्तवु. आ मेलॆ इवुगळ उपब्रह्मणगळिन्द देवतापार र्मार्थ वन्नु भगवदनुग्रहदिन्द तिळिद अमोघवाद श्री पराशर, व्यास, शुक, शौनक वाल्मीकि महर्षि मुन्तादवर दिव्य सूक्तिगळिन्दलू आदुरदृष्टरु तिळियलाररु. सादिकार भेदगळु श्री कृष्ण भगर्वारवरिन्दले गीतॆयल्लि हेळल्पट्टिरुत्तदॆ- “सतात्सञ्जायतेज्ञानं रजसालोभ एवच । प्रमादमोह तमसो भवzज्ञान मेवच” यथार्थ ज्ञान सात्विक बुद्धिगॆ, प्रमादमोह अज्ञानगळु आसुर प्रकृतिय बुद्धिगॆ उण्टु ऎन्दु हेळल्पट्टिरुत्तदॆ. मत्तु “पृवृत्तिञ्च निव्यत्तिञ्च काराकार् भयाभये! बन्धं मोक्षञ्चयो वेळॆ बुद्धि स्टा पार सात्वकी ययाधर मधरञ्च कारञ्चा काव्यमेवच अयथावत्पजानाति बुद्दिस्सा पार्थराजसी अदर धर मितिया ० मनतॆ तमसावृता। सार्थान्विपरीतांश्च बुद्धि स्पा पार्थ तामसी” ऎन्दु हेळल्पट्टिरुत्तदॆ. इवुगळ अर्थक्कॆ दासनु बरॆदि रुव भगवद्गीतार्थवन्नु पराम्बरिस बहुदु. मनुवु “योवेद बाह्यास्कृतयो याश्च काश्च कुदृष्टयः! सास्ता निष्पला प्रेत्य तमोनिषाहि तः स्मृताः॥” ऎन्दु वेद बाह्यर मत्तु कुदृष्टिगळ अभिप्रायगळन्नु दूषिसिरुत्तारॆ. मातृ पुराणदल्लि पुराणगळन्नु सात्विकराजस तामसवॆन्दु विभाग माडि सात्विक मात्रवे नु मार्गक्कॆ साधकवॆन्दु हेळल्पट्टिरुत्तदॆ. “साक्सिकेष्टधिकं तद्विष्णराहात्म मुच्यते। तेव योग संसिद्धा गमि ष्य परां गतिम् ।” राजस पुराणगळल्लि चतुरुखन महायू, कामगळल्लि शिवमाहाळ्मॆयू सात्विकगळल्लि विष्णु महाळ्मॆयू मुख्य वागि मोक्ष मार्गवू मेल्पट्टु सात्विकक्कॆ हॆच्चु महाय 23________________

११८

[श्लोक. १५ कूर पुराणदल्लि हेळल्पट्टिरुत्तदॆ. प्रबलैश्चशास्त्र ऎन्दु हेळिरु वदु भारत भागवत रामायणगळॆम्ब इतिहासगळू, पाद्म, वैष्णव, नारदीय, मार्कण्डेय, वराह वामन, मातृगारुड, ब्रह्माण्ड नारसिंहादि पुराणगळिगू अन्नोन्य सामरस्यवन्नु सूचिसुत्तदॆ. (४) प्रख्यात दैव पर मार विधां मतैश्च - प्रसिद्ध रागियू, दैव परमात्मनिदां- परदेवतापार मार्थ्यवन्नु विमर्शिसि तिळिद महानुभावरुगळागियू इरुववर मतैश्च - अभि प्रायगळिन्द, हिन्दिये विष्णु सल्लोत्तमवत्ववन्नु उपपादिसिरुव मेलॆ हेळिदमहर्षिगळ मत्तु मनु मॊदलादवरुगळ मत्तु नन्ना ळ्वार् नाथमुनि मॊदलादवरुगळ अभिप्रायदिन्दलू दैव प्रकृति युक्तरु तिळियुवरु. आदरॆ इतर निर्भागरु तिळियलाररु. एकॆन्दरॆ अवरु आसुर प्रकृतिगळादुदरिन्द विमर्शिसि तिळियलु शक्तरल्लवॆन्दु हेळिदरु. दैव शब्दवु मूलदल्लि परदेवतॆय परवागियू अर्थ मूडबहुदु. आसुर प्रकृतिगळु यारु? ऎन्दरॆ भगवद्गीतॆयल्लि दैवासुर प्रकृतिगळ विभागमाडि हेळिरुव १६नॆय अध्यायदल्लि ४नॆय श्लोक दल्लि आसुर स्वभावगळु “दम्भो दर्पोतिमानश्चक्रोधः पारुष्य मेवच । अज्ञानं चाभिजातस्य पार्थ सम्पद मासुरीं” ऎम्बल्लि हेळल्पट्टिवॆ. इदरर्थक्कॆ दासनु बरॆदिरुव भगवद्गीतॆय व्याख्यान वन्नु पराम्बरिसि, अवरिगॆ शौचवागलि आचारवागलि सत्यवागलि इरुवुदिल्लवॆन्दू जगत्तिगॆ ईश्वरनॊब्बनॆम्बुदु इल्लवॆन्दू हेळु ववरु. अवरु काम क्रोध परायणरागि आशापाश बद्धरागिरु ववरु; अवरु तावे स्वतन्त्रिसि तमगॆ उण्टादुदन्नॆल्ला साधिसि कॊण्डवरु ऎन्दु हेळुववरु. आदुदरिन्द अवरु शास्त्रज्ञान हीन रागि देवता पारमार्थ्यज्ञान शून्यरॆम्ब भाववु. इन्तवरिगे अधोगतियेविना श्रेयस्सॆम्बुदु इल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द आसुर स्वभाववन्नु नीगि “तस्माच्छास्त्रं प्रमा णन्ते” (गी, १६, २४) ऎम्बल्लि हेळिरुवहागॆ सात्विक शास्त्र प्रमाण वन्नु अङ्गीकरिसि देवता पारमार्थ्यवन्नु तिळियुलु मेलॆ हेळिद हागॆ नाल्कु विध सहकारिगळिरुवुदरिन्द, अवुगळिन्द श्रयः पतियद नारायणने परतत्ववॆन्दु भाविसतक्कद्दॆम्ब भाववु.________________

श्लोक. १५]

उपपादनॆयु - श्रीमन्नारायणने परतत्ववॆन्दु तिळियलु अनेक सलॆकरणगळुण्टु. अवु यावुवॆन्दरॆ - रामावतारियदाग नि षा (१) शीलरूप चरितैः – दाधिपतियाद गुहनु माडिद न्यगोदर, नावॆ मॊदलादुवु गळन्नु तन्दुकॊट्ट कैरक्कॆ सन्तोषिसि अवनॊन्दिगॆ सख्यवन्नु बॆळॆसिद शीलवु; शबरियु प्रीतियिन्द आरिसि इट्टु वन्यफलगळन्नु स्वीकरिसि मोक्षवन्नित्त शीलवु; जटायु पक्षियु तन्न प्रिय पत्नियन्नु अप हरिसिद रावणनॊन्दिगॆ युद्ध माडि मडिदुदरिन्द आतनिगॆ और्ध्व देहिक कैङ्करवन्नु माडि मोक्षवन्नित्त शीलवु; वानरराद सुग्रीव हनुमन्तरॊन्दिगॆ सख्यवन्नु बॆळॆसि अवरिगॆ सत्वश्रेयस्सुगळन्नित्त शीलवु. तन्न सहाध्यायियागि महाभागवत शिरोमणियु वैराग्यनिधियू आद कुचेलरिगॆ, कालन्नु तॊळॆदु तीर्थवन्नु नीनु निन्न पत्नियू सह प्रोक्षिसिकॊण्डु, सत्व विधोपचारगळन्नू नडॆसि, कडॆगॆ अप्रार्थित नागिये अवर दारिद्रदॆशॆयन्नु होगलाडिसि कडॆगॆ मुक्तियन्नु कॊट्ट शीलवु; ऒब्ब राक्षसनु बन्दु आश्रितनादने ऎम्बुदागि आतनन्नु विशेष वागि प्रीतिसि आतन मूलक रावणवधॆयल्लि सहायवन्नु हॊन्दि लङ्का राज्यवन्नू कॊनॆगॆ मोक्षवन्नु इत्त शीलवु; इन्तह शीलगळ अनेक निदर्शनगळन्नु इतिहासदल्लि काणबहुदु. इवुगळल्लि कॆलवन्नु श्री देशिकरवरु दयाशतकदल्लि (६५ ) “निषादानां नेता कपिकुलः पतिः कापि शबरी” ऎम्ब श्लोकदल्लि उदाहरिसिरुत्तारॆ. इन्तह शीलगळिन्दले श्रीमन्नारायणने परतत्ववॆन्दु ग्रहिस बहुदु, रूपगळिन्दलू ग्रहिसबहुदु; दुष्ट निग्रह शिष्ट परिपालनार्थ वागि अनेक अवतारगळन्नु तन्न प्रियपत्नियॊन्दिगॆ ऎत्ति लोकसौख्य वन्नुण्टु माडिरुत्तानॆ. अवुगळल्लि दशावतारगळु प्रधानवागि हेळल्पट्टिवॆ. हीगॆ दिव्य मङ्गळ विग्रहगळन्नॆत्ति प्रपन्नरन्नु रक्षिसिरु वननु श्रीमन्नारायणनु ऎन्दु अवन रूपगळिन्द तिळियबहुदु, इदल्लदॆ पररूपवाद शाश्वत रूपवन्नु धरिसि नित्यमुक्तरुगळिगॆ सेवॆ यन्नू तन्मूलक परिपूर्ण ब्रह्मानु भवरूपवाद आनन्दवन्नु कॊट्टु अवरुगळु माडुव कैङ्करवन्नु परिग्रहिसुवनॆन्दु शास्त्रगळल्लि प्रोक्तवागिरुवदरिन्द, हीगॆ इन्तह रूपदिन्द श्रीयः प्रतियु पर________________

१२० यामुन मुनि विरचित [श्लोक १५. हागॆये वासुदेवनाद श्रीमन्नारायणनॆन्दु तिळियबहुदु. व्यूह रूपगळन्नू धरिसुवनॆम्बुदु शास्त्र प्रोक्तवु, हार रूपि यागि उपासकनिगॆ श्रेयस्सन्नु कॊडुवनु. अरावतारियागि पामररिगू दर्शनवन्नु इत्तु अवरुगळिगॆ पुरुषार्थदायकनु. हीगॆ अद्भुत रूपगळन्नु धरिसिरुवदरिन्दलू परतत्ववु श्रीमन्नारायण नॆन्दु तिळियबहुदु. ई ऐदु विधरूपगळ विषयवन्नु चन्नागि तिळियबेकॆम्ब अपेक्षिसुववरु दासनु मुद्रिसिरुव तत्त्वत्रयाधि कारद ५५१-५८४ पुटगळन्नु पराम्बरिसि, ई रूपगळल्लि परमपुरु षन देहवु नम्म देहद हागॆ अल्लदॆ अप्राकृतवादुदु. (१) “नभूत सण्ण संस्थानो देहस्य परमात्मनः” (२) “नतस्य प्राकृता मरि मांस मेधो सम्भवा” ऎम्ब प्रमाणगळिवॆ. चरित्सॆ- आतन दिव्य चेष्टितगळिन्दलू, आतने परतत्ववॆन्दु सुलभवागि तिळियबहुदु. स्वामियु अवतार कालगळल्लि आय आकृतिगळाद मत्स कूर वराहगळ हागॆये देहाकृतियादरू, दिव्य चेष्टितगळादरो अत्यद्भुतवागियू अत्याश्चर्यवादुवुगळु. इवुगळिन्दले आतनु परतत्ववाद श्रीयः पति ऎम्बुदन्नु आरिय बहुदु. वेदगळन्नु माधुकैटभरन्नु कॊन्दु तरोणवु, वरा हावतारियागि समुद्रदिन्द मेल क्कॆ भूमियन्नु ऎडोणवु, कूरावतारियागि मन्दर पश्वतवन्नु ऎत्तॊणवु, कृष्णावतारियागि गोवर्धन पश्वतवन्नु ऎत्तोणवु, नृसिंहावतारियागि प्रज्ञाप परिपालनवु, इवे मॊदलादवुगळिदलू परतत्व निर्णयवन्नु माड बहुदॆम्ब तात्परवु. आदरॆ , २. परमप्रकृष्टसन मेलॆये स्वामिय दिव्य मच्चळ विव हवु शुद्ध सत्वमयवागि पञ्चोपनिषन्मन्त्र विग्रहवॆन्दू चतुरुख रुद्रादिगळ हागॆ राज गतामस मिश्रवादुदल्लवॆन्दू हेळुत्तिरुत्तवॆ. सत्यादयोनसन्तोशे यत्रहि प्राकृतागुणा ” ऎन्दु सत्ववे मादलाद प्राकृतगुणगळु यावुवू इल्लवॆन्दु सत्वगुण प्रमाणवु निषेधिसिरुवुदु हेगॆ ? ऎन्दरॆ इल्लिय सत्वगुणवु ऎष्टु महत्तागि तोरिदरू अदक्कॆ रजोगुण तमोगुणगळ सम्बन्ध (१) भार, शान्ति, २०, ६०. (२) वा रात ३८, ३० वन्नू________________

श्लोक, १५]

१२१ న विल्लदे इल्लवु, हागल्लदे आ गुणगळ सम्बन्धविल्लद शुद्ध सत्य मयवाददु ऎम्बुदु प्रमाणद अर्थवु. आदुदरिन्दले परम प्रस्पष्टवॆम्ब विशेषणवु. अदू अल्लदॆ, इल्लिरुव जीवात्मर सत्वगुणवु भगवत्कटाक्षद मालक लब्धवु, आतन शुद्ध सत्ववादरो स्वतन्त्र वादुदु. 8- (३) सात्विकतया प्रबलैश्च शास्त्र- इल्लि सात्विकतया ऎन्दु विशेषिसि हेळिरुवुदरिन्द, राजस तामस पुराणादिगळिगॆ तत्व बोध कत्वविल्लवॆन्दु हेळिदन्तायितु. अ०तह पुराणादिगळु दुष्कर परिपाकयुतरिगॆ आप्यायनवागि परिणमिसुवुदक्कागि स्वामियिन्दुं टादुवु. अत्पारुय शास्त्रदल्लि हेळिरुवुदॆल्ला तात्विकवादरू अल्लिय कूड सात्विकराजस तामसाधिकारिगळिगनुगुणवाद प्रति पादनॆगळुण्टु. आदुदरिन्दले श्री गीताचाररु “गुण्य विषया नदाळ निगुणोभवार्जुन” ऎ०दु उपदेशिसिरुत्तारॆ. पौरुषेय शास्त्रगळल्लू शास्त्रगळन्नु बोधिसिरुवदु हीगॆ मूरु तॆरनागिरुवुदु. हागॆये तामस राजस पुराणगळु उपादेय ऎल्लवु; सात्विकगळु मात्रवे उपादेयवु. अवु यावुदॆन्दरॆ - वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडं च तथा पाद्यं वाराहं शुभदर्शने षडेतानि पुराणानि सात्विकानि मतानिवै हागॆये मोहशास्त्रगळु यावुवॆम्बुदु पादो तर खण्डदल्लि मत्तु भविष्यत्तु राण, वाराहपुराण पराशरसंहितॆ मॊदलादवुगळल्लि मोह शास्रोत्पत्तिगॆ कारण मादलादवु हेळ ल्पट्टिवॆ. इन्तह मोहशास्त्रगळन्नु म नु वु दूषिसिरुत्तारॆ. “यावेद बाह्यातयो यश्च काश्च कुदृष्टय । सास्ता निप्पला ने तमो निष्ठाहिते स्मृताः। प्रबलैश्च शास्त्र ऎन्दु बहु वचन विरुवुदरिन्द आशास्त्र गळिगॆल्ल, ऐककण्ठविदॆ ऎन्दू अवुगळॆल्लवू श्रीमन्नारायणने परतत्व वॆन्दु हेळुत्तवॆम्ब भावव सूचितवु आ प्रबल शास्त्रगळु यवुवॆन्दरॆ- श्रतिगळु, सात्विक स्मृतिगळु भारत रामायणादि इतिहासगळु, पाद्य वैष्णव भागवत, नारदीय माद्यण्डेय वराह, वामन मत्स गारुड, ब्रह्माण्ड नारसिंह पुराणगळु, इवुगळिगॆ अन्नोन्य साम 24 23________________

[श्लोक १५. रस्यवुण्टॆन्दु भाविसतक्कद्दु. आगलि, हीगॆ पुराणगळन्नु सात्विक राजस तामस वॆन्दु विभागिसि कॊण्डिरुवुदु निम्म कल्पनॆयल्लवो? ऎन्दरॆ हागल्लवु; मातृ, कूरादि पुराणगळल्लि ई विभागवु महर्षि यिन्दले माडल्पट्टिरुत्तदॆ. (४) हीगॆ शास्त्रगळ बलदिन्द श्रीयःपतिये परतत्ववॆम्बुदु सिद्धवादरू “ महाजनो येन गतस्सषन्धाः” ऎम्बल्लि हेळिरुव हागॆ, बहळ प्रसिद्धराद महाभागवतोत्तमर अभिप्रायवू अत्या वश्यक वॆन्दू, अन्तवरू कूड श्रीयःपतिये परतत्ववॆन्दु हेळुव रॆन्दू, “प्रख्यात दैव परमार्थविदां मत्तॆ इदू कूड मेलिन (३)नॆयदरल्ले सेरिदुदादरू कॆलवु महर्षिगळ मत्तु परमाचार रवर दिव्य सूक्तिगळल्लि परतत्व यथार्थवु अतिविशद वॆम्ब भावनॆयिन्द पृथक्कागि इल्लि हेळल्पट्टितु. इवरुगळ मतद उपपादनॆयल्लि परतत्व निर्णयवु अतिसुलभ वॆम्ब भावनॆयिन्द पृथक्करिसि हेळिरुत्तारॆ. प्रख्यात वॆन्दरॆ प्रसिद्दरु; हेगॆ ऎन्दरॆ वेदादि शास्त्रगळिगॆ प्रामुख्यतॆ यन्नु कॊट्ट प्राज्ञरादुदरिन्द, अवर मतगळु ऎन्दरॆ अभिप्रा यगळु आप्ततमवादुवॆम्ब भाववु. मत्तॆ ऎम्ब बहुवचनदिन्द ऒन्दे विषयदल्लि बहुपकारवाद अभिप्रायवॆम्ब भाववल्लवु. शास्त्र पङ्क्तिगळ बाहुळ्यवू अवुगळ उपवादनॆया विवक्षितवु.. पितामहनिन्द वरवन्नू हॊन्दि महाप्राज्ञराद नारद महर्षि यिन्द देवता पाठ मार्थवन्नू केळि तिळिद श्रीवाल्मीकि भगर्वा रवरु हेळिरुवदेनॆन्दरॆ- “सहिदेवै रुदीर्णस्य रावणस्य पदार्थिभिः अर्थितोमानुषे लोके जजे विष्णु सनातनः॥” रावण वधाकाङ्क्षॆगळिन्द देवतॆगळिन्द प्रार्थिसल्पट्टु सनातननाद विष्णुवु श्रीरामनागि मनुष्य लोकदल्लि जनिसिदनु. मत्तू अधिकं मेनिरॆ विष्णु म् रुद्र मॊदलादवरिगिन्त ईतने स इनु, “व्यक्त मेष महायोगी परमात्मा सनातनः” विष्णुविन अवतारियाद श्री रामचन्द्रने परमात्मनॆम्बुदु व्यक्तवॆन्दु हेळ ल्पट्टिरुत्तदॆ. “ब्रह्मा स्वयम्भू श्चतुरासनोवा” ऎम्ब श्लोकदल्लि ब्रह्म रुद्रेन्द्रादिगळिगिन्त श्रेष्ठनॆन्दू हेळल्पट्टिदॆ. समुद्र मथन________________

श्लोक. १५]

(१२३ उपाख्यानदल्लि विष्णुविगॆ “देव देवेश्वरः प्रभुः प्रादु रासीत्त तोत्सव शङ्ख चक्रधरो हरिः” ऎम्बल्लि देव देवेश्वरः ऎम्ब विशेषणवू, रुद्रनिगॆ सुरश्रेष्ठ सुराणामग्रजोसियत्, सुर श्रेष्ठ ऎन्दिष्टु मात्रवे प्रयोगवू इरुवदरिन्द परतत्ववु विष्णुवे विना रुद्रनल्लवॆम्बुदु व्यक्तवु, (बाल.४५, २२-२४) हागॆये येना क्षरं पुरुषं वेदसत्यं प्रॊवाचतां तत्वतो ब्रह्म विद्यां” ) ऎम्ब श्रुतियन्ननुसरिसि, श्रीरामनन्नु कुरितु “अक्षरं ब्रह्मसत्यं त्वं” ऎन्दु हेळल्पट्टिरुत्तदॆ. त्वं त्रयाणां हि लोकानां आधिका स्वयं प्रभः ऎन्दु जगत्यरत्ववु हेळल्प ट्टिरुत्तदॆ. जगतृत्व शरीरन्ते ऎन्दु सत्वशरीरत्व सात्मकत्वगळु हेळल्पट्टिवॆ. “अहं ते हृदयं राम” ऎम्ब ब्रह्मक्तियू इरु इदॆ. “पुत्रोहि हृदयं ऎम्ब श्रुति प्रसिद्धियिन्द चतुरुखनु श्रीरामावतारि यागिरुव भगवन्तन पुत्रनु. मुन्दॆ श्री व्यासमहर्षिय मतवेनॆम्बुदन्नु प रि श्री ल न माडोण. इवरन्नु अवर तन्दॆये “कृष्णपायिनं व्यासं विद्दि नारायण प्रभु । कोह्यन्नो भुवि मैत्रेय महाभारतकृवेत्॥” व्यासमहर्षियन्नु प्रभुवाद नारायणावतारवॆन्दे भाविसि, एकॆन्दरॆ आतनल्लदॆ इन्यारु महाभारत ग्रन्थवन्नु बरॆयलु शक्तरु ऎन्दु श्लाघिसिरुत्तारॆ. अवरु हेळिरुवुदेनॆन्दरॆ- “कालस्य च हि मृत्योश्च ज म स्थावरस्यच। ईशते भगवा नेक नृत्यमेत नीमिते॥ कृष्ण एवहि लोकानां उत्पत्ति रपि चाव्ययः कृष्ण स्नेहि कृते भूत मिदं विश्वं चराचरम् ॥” ज्योतीं शुक्लानि च यानिलोके त्रयोलोका पालास्त्र ईचु प्रयोगया हुतद पञ्च सरे देवा देवकी पुत्र एव » मत्तू 99 “तत्वमेको महायोगी हरिर्नारायणः पर सत्यं सत्यं प्रनस्सत्यं उद्घत्यभुज मुच्यते।________________

१२४

[श्लोक. १५ वेदा च्छास्त्रं परं नास्ति नदैवं केशवात्परम् ॥ इदमेकं सु निष्टन्नु धैयो नारायणस्सदा” अर्थवु स्पष्टवु. भगवद्गीतॆयल्लू अनुगीतॆयल्लू, मोक्ष धर्मदल्लू श्री कृष्णने विष्णुविन अवतारियागि परतत्ववॆन्दु हेळल्पट्टिरुत्तदॆ. श्री शौनक महर्षियू अवर ग्रन्थवाद विष्णु धरदल्लि विष्णुवे परतत्ववॆन्दु स्थापिसिरुत्तारॆ. मोकोपाय विधानदल्लि यावुदु ग्राह्य यावुदु त्याज्यवॆम्बुदन्नु ई मुन्दिन श्लोकदल्लि हेळिरुत्तारॆ. “आ ब्रह्म स्थम्ब परन्न जगदन्तत्व वस्थिताः। प्राणिनः करजनित संसार वशवरिनः॥ यतस्ततो नते ध्याने ध्यानिना मु पकारका अविद्यानर्गतास्सत्व तेहि संसार गोचराः॥” “य स्मात्रदलं ब्रह्म निसर्गा देव भोदवत् धैयं ध्यानविदां सम्यक्तद्विष्टो परमं पदम्॥ ब्रह्मरुद्रादिगळॆल्ला जगत्तिनल्लिरुव प्राणिगळु, कर मूलक जनिसिदवरागि दिव्य मज्जळ विग्रहयुक्तरल्लवादुदरिन्द उपास्यरल्लवु. श्री महाविष्णु धैयवस्तुवु ऎन्दु उपदेशिसिरुत्तारॆ. हागॆये श्रयतान्तु नरव्याघ्र वेद वेदान्त निश्चयः यजेशो यज्ञ पुरुषः पुण्डरीकाक्ष सञ्ज्ञॆतः। * विष्णुः परमं ब्रह्म यतो नावरते पुनः ऎम्बल्लि विष्णुवे परब्रह्मवॆन्दु हेळिरुत्तारॆ. अण्णावतारद महात्रॆयन्नु वर्णिसुव प्रकरणदल्लि, यादृशेतु मनसो रं रूपे बद्धाति चक्रिण नृसिंह वामनादीनां तादृशं काशये क्षुधः सुरूपां प्रतिमां विल्लोः प्रसन्न वदनेक्षिणाम् । कृत्वा त्मनः प्रीतिकरीं सुवर्ण रजतादिभिः। तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् तामर्चये त्वां प्रणमे तां यजेत्तां विचिन्त येत्।________________

श्लोक, १५]

निशत्य पास्त दोषस्तु तामेव ब्रह्मरूपिणीम् ॥ ऎन्दु हेळिरुत्तारॆ. तात्सरवेनॆन्दरॆ श्रीमहाविष्णुविन अवतार रूप वाद नृसिंह वामन रामकृष्णाद्यवतार कालगळ मरिय हागॆ तनगॆ इष्टवागिरुव चिन्न, बॆळ्ळि, पञ्चलोह मुन्तादुवुगळिन्द प्रतिमॆ, `यन्नु माडि, अगमस्रोक्त रीतियल्लि प्रतिष्ठॆ यन्नु माडिदरॆ, श्री महाविष्णुवु आ प्रतिमॆ रूपदल्ले अदरल्लि प्रवेशिसि, तन्न दिव्य मक्कळ विग्रहदॊन्दिगॆ सेवॆयन्नीयुवनादुदरिन्द, अन्तह बिम्बवन्नु अर्चिसतक्कद्दु, नमस्करिसतक्कद्दु इत्यादि. इल्लियू विष्णुवे परतत्व वॆन्दु हेळिरुत्तदॆ. जितनास्तोत्रदल्लू विष्णुविगे जगत्कारणत्व मोक्षप्रदत्वादिगळु हेळल्पट्टिवॆ. “एकमसि लोकस्य सृष्टा संहारकस्तथा” ऎम्बु दागि. श्री पराशररु विष्णु पुराणदल्लि विष्टो स्पकाशादुदूतं जगव चस्थितम् । स्थिति संयम कर्तास् जगतोस्य जगच्छसः ऎन्दु तम्मशिष्यराद मैत्रेयर सुमारु २० प्रश्नॆगळिगॆ उत्तरवागि श्री महाविष्णुवे सृष्टि स्थिति लयगळिगॆ कारण भूतनु ऎन्दु सङ्गह वागि तिळिसि इदन्ने निपुणतरवागि उपपादिसिरुत्तारॆ. धर शास्त्रवन्नू रचिसि महा प्रसिद्धराद मनुवू “य किञ्चन मनुरवद श्रेषजम् ” याव स्वल्प भागवन्नु मनुवु हेळिरुत्तारो अदु ‘परम औषधवु ऎन्दु ‘कॊण्डाडल्पट्टिरुत्तदॆ. अवरू श्रीमन्नारायणने परतत्ववॆन्दु जगत्‌ सृष्टियन्नु बोधिसुव एळु श्लोकगळल्लि उपपादितवु. अवुगळल्लि ऒन्दॆरडु श्लोकगळु हिन्दॆये उदाहृतवु. ई परमार्थविदरल्लि नम्मॊळ्वार् तिरुमङ्गैयळ्वार् पॆरिया द्वार् नाथमुनि मॊदलादवरगळ दिव्य सूक्तिगळिन्दलू परतत्ववु श्रीमन्नारायणने. हीगॆ ऒन्दॊन्दु सहकारि कारणगळाद; शील रूप चेष्टित गळिन्दले परतत्ववु यावुदॆम्बुदन्नु निर्णय माडिकॊळ्ळबहुदु. हीगॆ इरुवाग इन्तह साधनगळ बाहुळ्यवे इरुवागलू कूड परतत्व निर्णयवागलिल्लवॆन्दरॆ प्रारब्ध करवशात् उण्टाद आसुर स्वभावद 25________________

[श्लोक, १५ माहात्म ऎन्दु तिळियबेके विना अन्यथा इल्लवॆन्दु ‘नैवासुर प्रकृतयः प्रभवनि बोद्दु ’ ऎन्दु आसुर प्रकृतियु तत्व निर्णयक्कॆ अष्टु प्रबल प्रतिबन्धकवु ऎन्दुहेळिदरु, जीव सृष्टियु दैव सर्गवॆन्दू आसुर सर्गवॆन्दू ऎरडु विधवॆन्दु गीतादिगळल्लि सुव्यक्तवॆन्दु मॆलॆये हेळल्पट्टिदॆ. शौनकरु हागॆये (द्विविधो भूत सयं दैव आसुर एवच! विष्णु भक्ति परो दैवो विपरीत स्तथासुरः॥ ऎन्दु हेळिरुत्तारॆ. नप्रभवनि बोद्दु ऎम्बु दरिन्द आसुर प्रकृतियु श्रेयस्सम्पादनॆगॆ प्रबल विरोधवॆम्ब भाववु तोरि बरुवुदरिन्द, श्री गीताचाररु- “क्षिपाम्य जस्रमासुरेव योनिसु” ऎन्दु हेळिदुदन्नु स्मरिसुवहागॆ माडुत्तदॆ. अन्तवरु तम्म दुरवस्थॆयन्नु कळॆदुकॊळ्ळुवुदन्नु अति दुस्तरवागि तावे माडि कॊण्डिरुत्तारॆ. इन्तवरन्नु मनस्सिनल्लिट्ट “नगाधागायिनं शास्त्रि बहु जीवपि गायति प्रकृतिं या भूतानि कुळिङ्ग शकुनिरथा ऎन्दू, जन्मान्तर सहस्रेषुयाबुद्दि र्भाविता पुरा। तामेव भजते जन्मुरु पदेशो निरर्थक” आसुर स्वभावदवरिगॆ ऎष्टु उपदेशिसिदरॆ एनु फलवु? प्रारब्धवु अष्टु बलिष्टवागिवरुदरिन्द आ आसुरस्वभावद प्रकार प्रवृत्तियुण्टागुत्त दॆन्दु हेळल्पट्टिरुत्तदॆ., ई अभिप्रायवन्ने लीलासारथियु, सदृशं चेष्टते स्वस्याः प्रकृते र्ज्ञानवानपि प्रकृतिं या भूतानि निग्रहः किं करिष्यति? ऎम्बल्लि उपपादिसिरुत्तारॆ, इदक्कॆ रावण दुद्योधनादिगळे निदर्शनरु. इवरिगॆ विवेकवन्नु हेळिदे इरुववरे इल्लवु. तिळिदवरॆल्ला उपदेशिसिरुत्तारॆ. आदरू आ प्रकृतियु बदलायिसलिल्लवु. श्रीकृष्ण भगर्वा परतत्ववॆम्बंशवन्नु मात्रण्डेयोपदिष्टराद पाण्डवरु दैव प्रकृतिगळादुदरिन्द ग्रहिसि दरु. दुयोधनादि दुष्ट चतुष्ट यवु आसुर प्रकृतगळादुदरिन्द ऎष्टु हेळिदरू परतत्ववॆन्दु तिळियदे होदरु ऎम्ब भाववु. इवरे मॊदलादववरु श्रीकृष्णन शील रूपचरितगळिन्द ऊहिस बहुदागित्तु.________________

श्लोक. १५]

१२७ दुरोदनादिगळु माडिद सहस्रापराधगळन्नॆल्ला गमनिसदॆ युद्धक्कॆ सहायदूडबेकॆन्त केळिदरॆ सैन्यविल्लदॆ नानॊब्बने सहायक्कॆ बरले अथवा नन्न सैन्यवन्नॆल्ला कळुहिसले? ऎन्दु परम प्रकृष्ट सात्विक भाव दिन्द केळिद महनीयनु. इदरिन्दलादरू श्रीकृष्णने परतत्ववॆन्दु भाविसबहुदागित्तु. तन्न शत्रुगळाद पाण्डवरिगॆ तानु मडिद द्रोह गळन्नॆल्ला श्रीकृष्णन प्रभावदिन्द निवारितवादुदरिन्दलागलि ग्रहिस बहुदु. तनगॆ तुम्बा आप्तराद नारद, व्यास, सञ्जय, धृतराष्ट्रादि गळ प्रख्यात दैव विदरादवर अभिप्रायगळिन्दलादरू, श्रीकृष्णनु पर तत्ववॆन्दु ई दुष्ट चतुष्टयवू ग्रहिसबहुदागित्तु. आदरॆ आसुर प्रकृतिगळागिरुवाग हेगॆ तिळियुवरु? नप्रभवनि बोद्दु ऎन्दु आ कारणदिन्द हेळल्पट्टितु. हागॆये लावणनू आसुर प्रकृतियादुदरिन्द तिळियदे होदनु. रामनु परतत्ववॆन्दु तिळियदॆ ननमेयं’ नानु यरिगू बग्गुवनल्ल ऎन्दु हेळिदनु. अदु दोषवॆन्दु तिळिदरू आसुरप्र कृतियिन्द हागॆये नडॆदिरुत्तानॆ. राज्यवन्नु त्यागमाडि वानर सेनॆयॊन्दिगॆ बन्द श्री रामन शीलदिन्दलू, आतन रूपौदार गुणैः पुंसां दृष्टि चित्ताप हारिणम्” ऎम्बल्लि रूपदिन्दलू, हदिनाल्कु सहस्र राक्षसरि०द कूडिद खर दूषणरन्नु मूरूमुक्कालु घळिगॆयल्लि नाश माडिद रिन्दलू, अति प्रबलनाद मारीचनन्नु वायुव्यास्त्रदिन्द समुद्रक्कॆ ओडिसिद प्रभावववुळ्ळवनादुदरिन्दलू, मत्तु तनगिन्त पराक्रमियाद वालि संहारमाडिद प्रभाववुळ्ळ दिव्य चेष्टतॆगळिन्दलू रामनु परतत्ववॆन्दु भाविसबहुदागित्तु. तनगॆ सात्विक तम्म निद्दरू आतनन्नू कूड परिग्रहिसद प्र कृ ष्ट आसरुगुणदिन्द ऊहिसलिल्लवु. ताने वेदवेदान्त पारङ्गतॆयन्नु हॊन्दि ब्रह्मनिगॆ नागि हीगॆल्ला इरुवदरिन्द सच्छास्त्रगळिन्दलू तिळियबहुदित्तु. लोकमातॆय हितोपदेशदिन्दलागलि, “निदितस्सहि धरज्ञशरणागत वत्सलः” इत्यादिगळिन्दलू रावणनु श्रीरामन परतत्व भाववन्नु रियबहुदित्तु. एकॆन्दरॆ आतन आसुर प्रकृतियु अष्टु बलवत्तरवादु ”ब भाववु. “द्याविष पुरुष मू दुर्योधन दशानन " दल्लि इवरिब्बरू प्रबल आसुर प्रकृतिगळॆन्दु ऋषिवाक्यविरुत्तदॆ.________________

यामुन मुनि विरचित उल्लङ्घित त्रिविधसीम समाति शायि] सम्भावनं तव परिब्रढिम स्वभावम्। माया बलेन भवतापि निह्यमानम् । पश्यनि केचिद निशं त्वदनन्य भावाः ॥१६॥ [श्लोक १६ अवतारिकॆयु-हिन्दिन श्लोकदल्लि “नैवासुर प्रकृतयः प्रभ वनि बोद्दु” आसुर प्रकृतिगळु निन्न नैजस्वरूपादिगळन्नु तिळिय लाररॆन्दु; हेळिदरु. हागादरॆ, तिळियुववरु यारु? ऎन्दरॆ, ऎल्लो कॆलवरुमात्र त्वदनन्य भावाति-निन्नन्ने यावागलू ध्यानिसु ववरु निन्नन्नु यधार्थवागि तिळियुवरु. इदक्कॆ निदर्शनवु दशरथ नन्नु कुरितु विश्वामित्रोक्तियु (अहं मेल्वि महात्मानं रामं सत्य पराक्रमम् वसिष्ठॆपि महातेजा येचेमेतपिसिता ऐहिकदल्ले मग्नरागि विषयोपभोगरतियुळ्ळवरु रामनन्नु यथार्थ वागि तिळियिलाररु. नानादरो आ महात्मनु यारॆम्बुदन्नु बल्लॆनु. हागॆये ज्ञानदीप्तियुळ्ळ वसिष्टरू मत्तू इतर तपोनिष्ठरू विभीषण, गुहाञ्जनॆयादिगळू तिळियुवरु. दशग्रीवादि राक्षसरुतिळिय लाररु. हागॆये दुद्योधनादि दुष्ट चतष्टय, कंस जरासन्धादि गळू, शिशुपालनू, श्रीकृष्णनु यारॆम्बुदन्नु तिळियलाररु. पाण्ड वरू, अक्रूर सञ्जयादिगळू, कुचेलरू मालाकारादिगळू वजाङ्गनॆयरूसह श्रीकृष्ण महिमॆयं बल्लरु, हीगॆ दैव प्रकृतिगळु पूर्व जन्म सुकृतदिन्द जनन कालदल्लि स्वामिय कटाक्षवीक्षितरागि ज्ञानतिरोहितत्वनिल्लदॆ सात्विक वृद्धियुळ्ळवरागि, सात्विक सम्भाषणॆ गुरूप सदनादिगळ महिमॆयिन्द अनन्य भावरागुत्तारॆ. अन्तह कॆलवरु मात्र निन्न महिमॆयन्नु तिळियुवरागुत्तारॆन्दु ई श्लोकदल्लि हेळु त्तारॆ. त्रिभिर्गुण मय्कॆर्भावै रेभि सृत्व मिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ऎन्दरॆ हिन्दॆ हेळिद सात्विक राजस तामस गुणगळुळ्ळ वस्तुगळिन्द मोहितराद प्राणि वर्गवुळ्ळ ई समस्त जगत्तु, इवुगळिगिन्त तानु________________

श्लोक, १६]

१२९ विलक्षणनु, ऎम्बुदन्नु ज्ञानतिरोहितवागुवुदरिन्द नन्नन्नु तिळिय लाररॆन्दु, हीगॆ भगवन्तने हेळिरुवाग कॆलवरु मात्र नन्नन्नु सरि यागि हेगॆ तिळियुवरु ऎम्बुदन्नु तिळिसुत्तारॆ. अर्थवु– उल्लङ्घित, ……..सम्भावनं, ऒन्दे पदवु, उल्लङ्घित- निराकरिसल्पट्ट, त्रिविध सीम-मूरु विधवाद ऎल्लॆ ऎन्दरॆ देशतः कालतः, वस्तुतः हीगॆ मूरर परिच्छितियेनु, समातिशायि- समत्व वेनु, अतिशयत्ववेनु, इवुगळ सम्भावन-मराद अथवा महिमॆ युळ्ळ, ऎन्दरॆ हीगॆ मूरु विध परिच्छेदविल्लदवनॆन्दु श्रुतियल्लि स्वरू पनिरूपकश्रुतियाद ‘सत्यं ज्ञान मनन्तं ब्रह्म’ ऎम्बल्लि हेळिरुव हागॆ अनन्तनु, मत्तु तनगॆ समरू अधिकरू इल्लिदिरुव स्वरूपवुळ्ळ ऎम्ब अर्थवु, भवतापि-निन्निन्दलू कूड, मायाबलेन-जीवात्मर गिरुव प्रकृति सम्बन्ध शक्तियिन्द, निगूह्य मानं- तिरोहित ज्ञानराद प्रयुक्त तिळियलशक्यवागि गूढवागिरुव, तव सत्याधिकनाद निन्न परिब्रडिम स्वभावं- ऎल्लवू निन्न स्वत्तागि ऎल्लादक्कू आत्मवागि हीगॆ सरेश्वरनागि सत्व नियामकनागिरुव स्वभाववन्नु, केचित् -ऎल्लो कॆलवु दैवी सम्पद्युक्तराद, अनन्य भावा-ऐहिकगळन्नॆल्ला तॊरॆदु निन्नल्ले सक्तवाद चित्त वृत्तियुळ्ळवरु, अनिशं-यावागलू, इन्तह कलि कालदल्लि, पठ्य- उपायानुष्ठान महात्मयिन्द तिळियुवरु. उपपादनॆयु-उल्लङ्घितवादुदु, निराकरिसल्पट्टिदुदु मूरु ऎन्दु हेळुत्तारॆ. यावुवॆन्दरॆ- (१) त्रिविध सीम-मूरु विधवाद परि च्छेदवु, स्वरूपशोधक वाक्यदल्लिन अनन्तं ऎम्बुदरअर्थवु.(२) समत्व (३) अतिशय, ई देशदल्लि उण्टु, आ देशदल्लिल्लवॆम्बुदिल्लवु. ई काल दल्लुण्टु, बेरे कालदल्लिल्लवॆम्बुदिल्लवु; ई वस्तुविनल्लुण्टु, आ वस्तु विनल्लिल्लवॆम्बुदिल्लवु; हीगॆ सत्व देश, काल, सत्व वस्तुगळल्लू इरुववनु ऎम्ब अर्थवु. इल्लिन राजरुगळ प्रभुत्वक्कॆ ई महात्म, इल्लवु. ई मूरु विधवाद परिस्थितियू उण्टु. हागॆये आतनिगॆ समरू इल्लवु अधिकरू इल्लवु. आदुदरिन्दले उल्लङ्घित………समातिशायि सम्भावन ऎन्दु हेळल्पट्टितु. “सत्यं ज्ञान मनन्तं ब्रह्म” “न समोनेन कन” “न तत्समश्च भधि कष्टदृश्यते”, “न इच्छ मोभ्यधिक कुतोन्य?” “नास्ति नारायण समः” इत्यादि 26________________

020

[श्लोक १६ प्रमाणगळु श्रीमन्नारायणनिगॆ समरू इल्लवु, अदरिन्द अधिकरू इल्लवु ऎन्दु हेळुत्तवॆ. परिब्रढिमस्वभावं प्रभुत्व रूपवु, अदु परमात्मन स्वरूपक्कॆ सेरिदुदागि शाश्वतवादुदु इदु विचित्रवाद माय बलेन तन्न स्वत्ताद मायबलदिन्द गूडवागिदॆ ऎन्दु हेळल्पटिरुत्तदॆ. अस्का न्यायी सृजतॆ विश्वमेतत्। तस्मिंश्चानॆ मायय सन्नि रुद्धः इल्लि मायॆ ऎन्दरॆ “मायान्तु प्रकृतिं निद्दि मायि नन्तु महेश्वरम् ” ऎम्बल्लि प्रकृति ऎम्बुदागि श्रुतिये अर्थवन्नु हेळिरुत्तदॆ. ई प्रकृति सम्बन्धवु चेतनरिगॆ ज्ञानतिरोहितत्ववन्नुण्टु माडुवुदरिन्द, स्वामिय परिब्रडिमस्वभाववन्नु यथार्थवागि तिळियलाररु; एकॆन्दरॆ मायबलदिन्द निगूह्यमानं ऎन्दु हेळिदरु. श्री कृष्ण भगर्वारवन्नू ‘दैवी षागुणमयि मन माय दुरत्यय’ (गी ७. १४) ऎन्दु ई प्रकृतियिन्द बिडुगडॆयु कष्टतरवादुदॆन्दु हेळिरुत्तारॆ. जितन्ता स्तोत्रदल्लू ‘गुण माय समवृतः” त्रिगुणात्मकवाद प्रकृतियिन्द सेरिदवनॆन्दु हेळल्प ट्टिरुदॆ. श्रीयामुनमुनिगळ चतुश्कियल्लू “यवनिका माय जगहिनि’ प्रकृतियन्नु मरॆसुव तॆरॆयॆन्दू, जगत्तिगॆ मोह बुद्धि यन्नुटु माडुवन्थाद्दॆन्दू, हेळल्पट्टिरुत्तदॆ. मालू पर मात्मन स्वत्तु हेगो हागॆये अदु लक्ष्मिय स्वत्तू हौदु. इल्लि मात्र बलेन निगूह्य मानं ऎम्बुदक्कॆ इन्नॊन्दु विधवागियू अर्थवन्नु हेळबहुदु; अप्राकृतवाद, तनगेने असा धारणवाद, दिव्य मुच्चळ विग्रहविद्दरू, अदन्नु वञ्चनॆयिन्द मरॆसि कॊण्डु, प्राकृत, मत्स, कूर्म, वराह, मनुष्य रूपगळन्नु ताळि, तन्न स्वरूपवन्नु मरॆसि कॊळ्ळुव ऎम्बर्थवागलि आगबहुदु. गीतॆ यल्लि हागॆये, (गी, ९, ११) अवजानन्ति मां मूढा मानुषीं तनु माश्रितम् । परं भाव मजानन्तो मम भूत महेश्वरम् ॥ ऎल्लक्कू कारण भूतनागि, सत्वज्ञनागि सत्य सज्जल्पनागि कल्याण ग णाकर नागि ऎल्लरू नन्नन्नाश्रयिसि परमश्रेयस्सन्नु हॊन्दलि ऎन्दु मनुष्य रॊन्दिगॆ सेरि मनुष्यनागि हुट्टिदरू, नन्न सत्कृष्ट भाववन्नु________________

श्लोक, १६] परिशीलिसितिळियद मूढरु (दुय्योधनादिगळु) नन्नन्नु केवल मनुष्य नॆन्दे भाविसुवरु. इवरु आसुर स्वभाववुळ्ळवरु. हागॆये इन्नॊन्दु कडॆयल्ल “ना ह ० प्रकाश, सत्वस्य योगमाय स मा वृतः” ऎन्दु हेळल्पट्टिरुत्तदॆ. (गी. ७. २५) दैवी स्वभाववुळ्ळ कॆलवरादरू (अक्रूरोद्भव सञ्जयरु) “म हा ता न स्तु माम्पार्थ दैवी प्रकृति माश्रिताः। भजन नन्य मनसो ज्ञात्वा भूतादि मव्ययम्” सत्व गुणाधिक्यदिन्द दैवी स्वभावयुक्तरागि, नानु जगत्कारणनु, दुष्टनिग्रह, साधु परित्राणादिगळिगागि अवतरिसि रुवनॆन्दु तिळिदु, नन्नन्ने आश्रयिसि सेविसुवरु ऎन्दु हेळल्पट्टरु इदॆ. हागॆये, “ईशन्नपि महायोगी सत्वस्य जगतः प्रभुः काण्यारभते करुं कीनाश इवदुर्बल- तेन वञ्चयते लोर्का मायायोगेन केशवः” महत्ताद ऐश्वर्ययोग वन्नु हॊन्दि सत्वक्कू नियामकनागि समस्त जगत्तिगू प्रभुवागिद्दरू अवतार कालगळल्लि दुर्बलनाद क्षुद्र मनुष्यन हागॆ कॆलसगळन्नु माडलु उद्युक्तनागि अवुगळन्नु आरम्भिसुवनु; इदरिन्द श्री ब्रह्म रुद्रादिगळिगू ईशनादवनु हीगॆ प्रकृति ऎम्ब शक्तिय मूलक जगत्तिनवरन्नॆल्ला वञ्चिसुवनु ऎन्दु हेळल्पट्टिरुत्तदॆ. सुग्रीव सख्यवन्नु श्रीरामचन्द्र प्रभुवु बयिसिदाग महर्षियु हेळुत्तारॆनॆन्दरॆ “लोकनाथः पुरोभूत्वा सुग्रीवं नाथ मिच्छति” ऎल्लालोकगळिगू स्वामियागिरुववनु सुग्रीवनाद ऒब्ब वानरनन्नु स्वामियागबेकॆन्दु अपेक्षिसुत्तानॆन्दू, यस्य प्रसादे सततं प्रसीदेयु रिमा प्रजाः स रामो वानरेन्द्र प्रसाद मभिकाङ्क्षते’ (रा. किष्कन्धा४, १८-२१) याव सश्वेश्वरन प्रसन्नतॆयिन्द ई लोकवॆल्ला धन्यतॆयन्नु हॊन्दबहुदो अन्तह लोकनायकनु सुग्रीवन प्रसन्नतॆयन्नु अपेक्षिसि ऎदुरु नोडुत्ता नॆन्दु हेळल्पट्टिरुत्तदॆ. भवतापि– इतररु ई मायाबलदिन्न वञ्चिसल्पडुवदु हागि रलि; अवरुगळु निन्न अति मानुष चेष्टॆगळन्नु नोडि, ईतनु परम प्ररुषनो एनो? ऎन्दु सन्देह पट्टरू, अन्तवरन्नू कूड________________

(2.9

[श्लोक, १६ भवतापि निग्रहमानु नीनु वञ्चिसिरुत्तिये, नीनु रामावतारि यागि समुद्र सेतु बन्धन, रावणवधॆ मॊदलाद अति मानुष कृत्य गळिन्द नीने परम पुरुषनॆन्दु भाविसि, कुबेर, यम, वरुण, इन्द्र, रुद्र मॊदलादवरॆल्ला सीतॆय अग्नि प्रवेश कालदल्लि बन्दु, का सस्य लोकस्य” ऎन्दू, “अन्ते चादौच लोकानां दृश्य * से त्वं परन्तप” ऎन्दू निन्न परतत्ववन्नु कॊण्डाडिदरू, “आत्मा नं मानुषं मनो रामं दशरथात्मजं” ऎन्दु हेळिकॊण्डिदु दरिन्द निन्न महात्मियु “भवतापि निग्रह्यमान” वादुदु. पुनः कृष्णावतार कालदल्ल, पूतन शकट कंसवधा मत्तु गोवर्धनो द्वारण मॊदलाद अद्भुत चेष्टॆगळिन्द नीनु परतत्ववॆन्दु भाविसिदरॆ, अवरन्नु वञ्चिसि नीनु “अहंवो बान्धवो जातः” नानु निम्म बन्धुवल्लवे? ऎन्दु स्ववाक्यदिन्द मोहगॊळिसिदुदरिन्द भवतापि निगूह्यमानवादुदु निन्न स्वरूपवु. इल्लि भवतापि ऎम्बल्लिरुव अपि शब्द स्वारस्यदिन्द हीगॆ सामान्य रन्नु नीनु वञ्चिसिदरू आ दैवीस्वभावद महानुभावरु ऎन्दिगू निन्न माहात्मयन्नु तिळियदे इरुवदिल्लवॆम्ब भाववु व्यक्तवु. दुरॊ धननिगॆ सैन्यवन्नॆल्ला कॊट्टु बिट्टु, आगलू युद्ध सहायक्कागि बर बेकॆन्दु अर्जुननु प्रार्थिसलु; नानु सुम्मनॆ युद्धक्कॆ बरुत्तेनॆ; साक्षीभूतनागि बरुवॆनु ऎन्नलु; श्रीकृष्ण महात्मयन्नु तिळिदव नादुदरिन्द, हागॆ आगलि, अगत्य बरबेकॆन्दु प्रार्थिसि करॆदुकॊण्डु होगिरुत्तानॆ. हागॆये अक्रूररु श्रीकृष्णनन्नु मनॆगॆ बरबेकॆन्दु बहुकालदिन्द प्रार्थिसिदुदन्नु श्रीकृष्णनु मनस्सिनल्लिट्टु ऒन्दु दिवस आतन मनॆगॆ होगलु; आग अक्रूररु विशेषवागि श्रीकृष्णनन्नु आराधिसि उपचरिसिदरु. नानु तुम्बा प्रीतनादॆनु; निनगेनु बेको आ वरगळन्नु केळु ऎन्दु श्रीकृष्णनु केळलु; अदक्कॆ अक्रूरनु नक्कु नीनु ऒळ्ळे मायावियु; एनादरू ऐहिक भोगगळन्नु प्रार्थिसिदरॆ इल्ले बन्धदल्लिरुवहागॆ माडबेकॆम्बुदु निन्न उद्देशवो? ननगॆ एनॊन्दू बेकागिल्लवु; निन्न कृपॆयु, ननगॆ इदु बेकु, अदुबेकु ऎन्दु प्रार्थिसुव आशॆयन्नु कत्तरिसि बिट्टु, अदन्नु दूरहोगुवहागॆ मूडु ऎन्दु अक्रूररु प्रार्थिसिरुत्तारॆ. हीगॆ अनन्य भावरिगॆ निन्न________________

श्लोक, १६] महिमॆयु तिळियुवदु.

१३३ हागॆये गुह, सुग्रीव, हनुर्मा विभीषणादिगळू तिळियुवरु. स्वामियु हॆण्डॆतियन्नु कळॆदुकॊण्डु कीनाश इवदुर्बलः ऎन्नुवहागॆ दैन्यवाद स्थितियल्लू कूड, स्वामिय महात्मयन्नु तम्म दैवीस्वभावद मूलक पश्यन्ति- इवरॆल्ला तिळियुवरु हागॆये मारण्डेयरु पुण्डरीकाक्षद सॊबगिनिन्द श्री कृष्णन महात्मयन्नु तिळिदरु; सञ्जयादिगळू सह हागॆये तम्म ज्ञान चक्षुस्सिनिन्द परमात्मनॆम्बुदन्नरितरु. निग्रह्यवारं ऎन्दरॆ नितरां प्रचाद्यमानं सम्पूर्णवागि मरॆसल्पट्टिदुदु ऎम्बभाववु. हीगिद्दरू दैवी स्वभाववुळ्ळ सुकृतिगळु, पश्यन्ति ऎन्दु हेळल्पट्टितु. शास्त्र मुखेन मॊदलु विशदवाद ज्ञान वन्नु हॊन्दि स्वामिय ऐश्वर महात्मियन्नु तिळियुवरु; अनन्तर योगबलदिन्द साक्षात्करिसुवरु ऎम्ब तात्परवु. हागॆये सनत्तु जातरु “योगिन स्तं प्रपश्य भगवन्तं सनातनन्” ऎन्दु हेळिरुवदरिन्द पश्यन्ति ऎम्बुदक्कॆ योगबलदिन्द साक्षात्करिसुव रॆम्बुदे अर्थवु, ई इल्लि केचित्’ ऎन्दु ऎल्लो कॆलवरु मात्रवे ऎन्दु हेळिरुवद रिन्द, हिन्दिन श्लोकदल्लि हेळिद आसुर स्वभाववुळ्ळवरे अनेकरॆन्दू, दैवी स्वभाववुळ्ळ सुकृतिगळु अत्यल्परॆन्दू हेळिदन्तायितु. अभिप्रायवू गीतॆयल्ले श्रीभगवाद्वाक्यवाद “स महात्मा सुदु ल९भः” (गी. ७. १९) ऎम्बुदरिन्दले व्यक्तवु. हागॆये “मान्तु वेदॆ नकन” ऎन्दू हेळल्पट्टिरुत्तदॆ. श्रीपौष्करदल्लि हेळिरुत्तारॆ नॆ०दरॆ “दुर्लभा भगवद्योग भाविनो भुवि मानवा तद्दर्शनात्त दालापान्सु लभं शाश्वतं पदम् सश्वेश्वरनन्नु योगबलदिन्द साक्षात्कार मॊदलादुवुगळिन्द शाश्वत वाद दिव्य वैकुण्ठवॆम्बुदु सुलभवागिद्दरू, लोकदल्लि मानवरु योगवन्नु अनन्य भावनॆयिन्द अवलम्बिसुववरु तुम्बा दुर्लबरु ऎ०दरॆ अतिविरळरॆन्दु हेळल्पट्टिरुत्तदॆ. अवर दर्शन, सल्लापगळिन्द शाश्वत पदवाद दिव्य वैकुण्ठवु अतिसुलबवु. अनिशं ऎन्दरॆ ऎल्ला कालदल्ल ऎम्बर्थवु- हागादरॆ इन्तह 27________________

१४. [श्लोक, १६ यामुनमुनि विरचित पापिष्ट कलियुगदल्लि अ०तह अनन्य भावरागिरुव सुकृतिगळुउण्टो? ऎन्दरॆ यावागलू उण्टु ऎम्बुदन्नु तिळिसुवदक्कागि ई अनिशं ऎम्ब प्रयोगवु. हागॆये श्रीव्यासरु “जनस्य कृष्णाद्विमुखस्य दैवाद धरशीलस्य सुमःखितस्थ अनुग्रहायेह च र० ति मानं भूतानि भवानि जनार्दनस्य” ऎन्दु हेळिरुत्तारॆ. तम्म प्रारब्धकर बलदिन्द परतत्वदिन्द विवखरागि, आ कारणदिन्द अदर शीलरागियू तुम्बा दुःखानुभववन्नु माडुववरागियू इरु ववरिगॆ अनुग्रहवन्नु उपदेशादिगळ मूलक माडि उपायानुष्ठान वन्नु माडिसुवदक्कागि ऎल्ला कालदल्लू पृथिवियल्लि महाभाग मत्तॊ तमरु, सञ्चरिसुवहागॆ करुणाकरनु सज्जल्पिसिरुत्तानॆन्दु हेळिरुत्तारॆ. श्री शौनकमहर्षियु, “क कृतयुगु तस्य कलिस्तस्य कृतेयुगे। यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः इदु क्रमालङ्कारवु, यावनिगॆ मनस्सिनल्लि गोविन्दने इरुत्तानो अवनिगॆ ई कलियुगदल्लू कृतयुगवे. यावन हृदयदल्लि केशवनिरुवदि ल्लवो, ऎन्दरॆ यावनु केशवनन्नु चिन्निसुवुदिल्लवो, अवनिगॆ कृत युगदल्लू, कलियुगवे?” ऎन्दु हेळिरुत्तारॆ. इदनस्य भावा- निन्न विषयवाद चित्त वृत्तियन्ने वुळ्ळवरॆम्ब र्थवु; प्रयोजनान्तर शरण्यान्तर शून्यरु ऎम्बर्थवु. वैराग्य शिखामणिगळागि भगवन्तनन्ने नम्बिदवरु; अन्य देवता सम्बन्ध शून्यरु. इन्तवरु श्रुतियल्लि उपपादिसल्पट्टिरुत्तारॆ. “यद्धत येनिं परिपश्यन्ति धीराः” धीररु यारॆन्दरॆ धियारवन्ने ऎम्ब व्युत्पत्तियिन्द मनस्सिनिन्द रमिसुववरु, इन्तह महनीयरु भूत सङ्घातवाद ई जगत्तिगॆ कारणभूतनादवनन्नु योगदॆशॆयल्लि सतत युक्तरागि ध्यानिसि साक्षात्करिसुवरॆन्दु हेळल्पट्टिदॆ. हागॆये “ज्ञान प्रसादेन विशुद्ध सत्व स्ततस्तु तं पश्यते निष्कलं ध्यायमानः” (मुं १८-३) “ज्ञानवैशम्यदिन्द शुद्दवाद सत्तोद्रेकवुळ्ळवरु परम पुरुषनन्नु ध्यानिसि साक्षात्करिसुवरु” “नाय माता प्रवचनेन लभ् नमेधया न बहुना शतेन यमे वैष वृणुते तेन लभ्य सष आत्मा निवृणतेतनूं स्वा” ऎन्दू मत्तु “नाहं वेदैर्न तपसा नदानेन नचेज्यया। शक्य एनं________________

श्लोक, १६]

विधो दृष्टुं दृष्टवानसि मांयथा, भक्तात नन्यया शक्कोह्यह मेवं निधोर्जुन” ऎन्दू हेळिरुवदरिन्द बरी अ०गगळाद करयोगादिगळिन्दलू श्र व ण मननादिगळिन्दलू स्वामियु लभ्यनल्लवॆन्दू, अनन्य भक्तियिन्दले लभ्यनॆन्दु हेळल्पट्टि रुत्तदॆ. “तं दुर्दश्रं गूढ मनु प्रविष्टं गुहाहितं गह्य रेष्ठ० पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्ता धीरो हर्ष शोकौजहाति” (कर.१ .२. १२) परमात्मनु नोडल्पडलु अशक्यनु, आदुदरिन्द गूडु-करदिन्द तिरोहित ज्ञानवुळ्ळवरिगॆ गूढनु, गुहाहितं हृदयास्तियादवन्नु गह्वरेष्ठं-आत्माविगू अन्त क्यामियु अथवा परमम निलयनु, इन्तह सनातननाद परम पुरुषनन्नु अध्यात्म योगाधिगमेन- जीवोपासनवु अङ्गवागि वुळ्ळ परमापासन युक्तवाद निरतिशय भक्तियिन्द प्राज्ञनाद वनु साक्षात्करिसि, ई लोकद बन्धदल्लुण्टागुव हर्ष शोकगळन्नु त्यजिसुवनु ऎन्दु हेळल्पट्टिरुत्तदॆ. इन्तवरॆल्ला त्वदनन्य भावाति ऎम्बुदरिन्द हेळल्पट्टरु. 66 इदरिन्द ई त्वदनन्य भावा ऎन्दु हेळल्पट्टवरु परमात्म पासकरे आगिरबेकॆम्ब नियमविल्लवु. भरसमर्पण माडिदवरू सह त्ववनन्यभावरे, “ये तमेव प्रपद्य नतेमुह्यनि मानवा” ऎन्दू, “अपिचेत्सु दुराचारो भजन् मामनन्य भाक् साधुरेव समस्तव्यः सत्य वसितो हि स” ऎन्दू हि “मांहिपार्थ व्यपात्रत्यये पिसुः पापयोनय ये वैश्याधा शूद्राः तेपि या पराङ्गति” ऎन्दु हेळि, कॊनॆगॆ * मन्मनाभन मद्द” ऎन्दु हेळिरुवदरिन्द ऎरडु विध उपाय र, मन्मनवू मद्दक्तिय अव्यभिचरितवागि इरबेकादुदु अगत्य कवु. आदुदरिन्द “त्वदनन्य भाववु” ऎरडुविध उपायक्कू आदुदरिन्द श्रीयति वररु भरन्यासनिष्ठरादरू तदेक धनरागिद्दु, परभक्ति परज्ञान परम भक्तियुतं मां कुरुष्य ऎन्दु प्रार्थिसिरुत्तारॆ. श्री नम्माळ्वारवरूसह अन्तह चित्त वृत्ति दन्नु हॊन्दिद्दरॆम्बुदु अवर पाशुरगळिन्दले व्यक्तवु. ।१६॥ अगरिकॆयु हिन्दिन आकदल्लि दैवीप्रकृतिगळाद त्वदनन्य________________

यदन्त मण्डान्तर गोचरं यत् दशोत्तराण्यावरणानि यानिच। - गणाः प्रधानं पुरुषः परं पदम् । परात्परं ब्रह्मच शे विभूतयः ॥१७॥ [श्लोक १७ भावरु निन्न महाप्रभुत्व महिमॆयन्नु तिळियुवरु ऎन्दु हेळि दरु. आ परिब्रढिमत्ववु ऎन्ताद्दॆम्बुदन्नु ईग वर्णिसुववरागि अत्य द्भुतवागि वर्णिसलु अश्यवागिरुव उभय विभूति नाय कत्ववॆन्दु हेळुत्तारॆ सश्वेश्वरनागि आतनिगॆ परब्रढिम स्वभाव माहात्म इद्दरॆ, अन्तह स्वामिगॆ नियाम्यवागि स्वं यावुदु? ऎन्दरॆ उभय विभूतियु; लीला विभूतिय मत्तु नित्य विभूतियू, विभूति ऎन्दरॆ स्वामिय नियाव वर्गवु. अदन्नॆल्ला विवरिसि ई श्लोकदल्लि हेळुत्तारॆ. ई श्लोकवु अताभिप्रायवन्नु दूरीकरिसुव श्लोकवु एकात्मवादिगळिगॆ ई जगत्त, नित्य विभूतियू, ऎल्लवू मध्यॆयु, मोक्षवु स्वरूपैक्य रूपवादुदॆन्नुववरिगॆ दिव्य वैकुण्ठवू कूड कार दल्लि सेरिदुदागि अनित्यवु. श्री निगमात्र देशिकरवरु ई श्लोक भाष्य दल्लि निपुणतरवागि आ अभिप्रायगळन्नॆल्ला निराकरिसिरुत्तारॆ. नमग दरो, लीला विभूतियु अशाश्वतवादुद्दादरू प्रवाहतः नित्यवु, नित्य विभूतियादरो जगतृष्टिलयादिगळिगॆ सिक्कदॆ शाश्वतवागि अल्लिगॆ होगि सेरिदवरु परम पुरुषसायज्ञवन्नु हॊन्दि नित्य मुक्त रॊन्दिगॆ परिपूर्ण ब्रह्मानुभववन्नु माडुत्ता पुनरावृत्तियिल्लदॆ शाश्वत सुखानुभववन्नु हॊन्दि स्वामिगॆ नित्य कैङ्करवन्नॆसगुत्ता इरुवरॆम्बुदु नम्म सिद्धानवु. अर्थवु. परिधृढनाद सत्येश्वरनिगॆ नियाम्य वर्गगळु यावु वॆन्दरॆ, हेळुत्तारॆ; यदण्डं-स्वामियु सृष्टुन्मुखनागि सज्जल्पिसिद ऒडनॆये ऎरडुविधि सृष्टिगळागुत्तवॆ :- (१) समष्टि सृष्टि - इदन्नु व्यष्ट सृष्टिगॆ अनुकूलवागुवहागॆ सत्येश्वरने स्वतः नडॆसि, अनन्तर अण्ड सृष्टियन्नु माडि मुन्दिन व्यष्टि सृष्टियन्नॆल्ला चतुरुखन मूलक नडॆसुवनु; हीगॆ व्यष्टि सृष्टुन्मुखनादाग कोटि माण्डगळु उत्पन्न वागुत्तवॆ. आदुदरिन्द इल्लि अण्ड शब्दवु जात्येक वचनवु. सत्व________________

श्लोक, १७)

श्वरनु अखिलाण्डकोटि ब्रह्माण्ड नायकनु; आदुदरिन्द यदण्डं याव मवाद हिरण्यरूपवाद ब्रह्माण्ड उण्टो, मत्तु यत् अण्डान्तर गोचरं- ई अण्डदॊळगॆ तोरिबरुव, भोग्य भोगो पकरण भोगस्थानद रूपदल्लि नमगॆ गोचरवागुव लीला विभूति यावुदो, आ अण्डद ऒळगॆ तोरिबरुवदन्नॆल्ला निरूपिसुत्तारॆ. यानि दशोत्तराणि आवरणानि- पृथिवी अप्पु तेजस्सु, वायु, आ का श, अहङ्कार, महत्तत्व इवे मॊदलाद हत्तु ह ई र स्वाद आवरणगळॆन्दु शास्त्रदल्लि हेळल्पडुवुवु यावुवो, मत्तु यागुणा- मूल प्रकृतिगॆ कारणभूतवाद सत्वरजस्तमो गुण गुळु यावुवो, यश् प्रधानं इवॆल्लाक्कू कारण भूतवागि रुव ई गुणगळिन्द युक्तवाद अचित्तत्ववॆम्बुदु यावुदो, यः पुरुषः- इवुगळिन्द बन्धिसल्पट्टिद्दरू ई प्रधानक्किन्त विलक्षणवागि पराप्रकृति ऎ०दु हेळिसिकॊळ्ळुव बद्ध चेतनवर्गवेनु, इदू जात्येक वचनवु; इविष्टू लीला विभूतिगॆ सेरिदवु; मुन्दॆ नित्य विभूतिगॆ सेरिदवन्नु हेळुत्तारॆ. यत् परम्पदम्, दिव्यवैकुण्ठ वॆम्बुदु यावुद०टो, परात्परम्, परात् , श्रेष्ठ प्रकृतियाद बद्ध जीव वर्गक्किन्त, परम श्रेष्ठवाद मुक्त नित्य जीव वर्ग वॆम्बुदु यावुदुण्टॆ, यत ब्रह्मच, याव निन्न दिव्य मङ्गळ विग्रहवागि वा सु द व मॊदलाद रूपवॆम्बुदु यावुदुण्टॆ, इवॆल्लवू, ते, अपरिमित सत्यवाद विभूतिगळन्नॆल्ला अप्रथक्षिद्ध विशेषवागिरुव परिपूर्ण ब्रह्मवाद निन्न निभूतयः - नियाम्य वर्गवु. हीगीग अनन्ताद्भुतवाद विभूतियोगवुळ्ळवनागिरुवाग निन्न ऐश्वरवन्नु वर्णिसलु साध्यवे ऎम्ब भाववु तोरिबरुत्तदॆ. उपपादनॆयु, हिन्दिन श्लोकदल्लि हेळल्पट्ट परिबृढत्ववन्नु तनगेने असाधारणवाद विभूतिय निरतिशय माहात्मय मूलक समर्थिसुत्तारॆ. “दिव्यं ददामि ते चक्षु पश्य मे योग मैश्व रम” ऎन्दु (गी, ११. ९.) श्रीकृष्ण भगवानरवरु अर्जुननिगॆ विभूति गळ महिमॆयन्नु स्वल्प मट्टिगॆ प्रदर्शिसिरुत्तारॆ. यदण्डं इल्लि हच ऒवु प्रसिद्धार्थवुळ्ळदु, पितामह मॊदलुगॊण्डु चतुर्दश भुवनगळाद सत्वजग सृष्टिगू कारण भूतवागि प्रसिद्धवु. इल्लि अन्द शब्द व समुदायार्थवागि एकवचनवु. “अ०डानान्तु 28________________

[श्लोक, १७ सहस्राणां सह साण्ययुतानिच॥ ईदृशानां त था तत्र कोटि कोट्ययुतानिच” ऎम्ब पुराणोक्ति इरुत्तदॆ. “य दण्ड हैम मभव” ऎम्ब मसूक्तियु अदु हेम वर्णवॆन्दु हेळुत्तदॆ. अण्डान्तर गोचरं यत्, ऒन्दु अत्तिमरदल्लि अत्ति हण्णु गळु हेगो हागॆ अण्डगळु. ऒन्दु अत्तिहण्णन्नु ऒडॆदरॆ हेगॆ असङ्ख्याकवाद हुळगळू, कुसुमगळू इरुत्तवो हागॆ अण्डदल्लि रुव चतुद्विधगळाद विविध विचित्र प्राणिगळु, अवुगळिगॆ भोग्यवादवु, भोगोपकरणगळु, भोगस्थानगळु. इवॆल्लवू अ०डान्तरदल्लि ऎन्दरॆ अन्तदल्लि गोचरवागुवुवु तोरिबरुवुवु. दशोत्तरणा न्यावरणानिचयानि, तोय, हक्कि, नायु आवरणगळु, हागॆ विष्णु पुराणदल्लि हेळल्पट्टिवॆ. दशोत्तरेण पयसा मैत्रे याण्डञ्च तम्मतम । सम्बु परिधानौसौ वक्किना वेष्टितो बहिः। वशवायुना वायु मैत्रेय नभसा वृतः भूतादिना नभसोपि महता परिवेष्टितः। दशोत्तराज्य शेषाणि मैतानि सप्त इत्यादि प्रमाणवन्ननुसरिसि पञ्चभूतादिगळ आवरणगळु हेळ ल्पट्टवु. याःगुणा ऎन्दु हेळल्पट्टिरुवुवु यावुवु? ऎन्दरॆ, गीतॆय १४नॆय अध्यायदल्लि उपपादितगळाद सात्विक राज स तामस गुणगळु, इवुगळ असमत्वदिन्द पञ्चीकरण त्रिवृत्तरणगळु हेळ ल्पट्ट असङ्ख्यॆयगळाद प्रत्पत्तिगळॆन्दु हेळल्पट्टिवॆ. यत् प्रधानम्, महदादि विकारगळिल्लद त्रिगुण द्रव्यक्कॆ प्रधानम् ऎन्दु हॆसरु. इदक्कॆ प्रकृति ऎम्ब हॆसरू उण्टु. यःपुरुषः, इल्लि प्रकृतिय विकारवाद देहवॆम्ब पुरियल्लि शयनि सिरुववनु ऎम्ब वुत्पत्तिय मूलक प्रकृतियुक्तनाद जीवात्म वर्गवु इल्लि हेळल्पट्टितु. अण्डान्तरगोचरं ऎम्बल्ले ई प्रधान पुरुषरु अन्तर्गतरादरु. अल्लि ऎल्लवन्नू ऒट्टु कूडिसि हेळिदुदा गियू इल्लि विवेकिसिहेळिदुदागियू भाविसबहुदु. प्रकृतिं पुरुषं________________

श्लोक, १७]

  • स्तोत्ररत्नवु चैव विद्दनादि उभावसि (गी, १३. १९.) इवॆरडू अनादियागि, सश्वेश्वरनिगॆ “सूत्रेमणिगणाविव” ऎम्बल्लि हेळिरुवहागॆ अप्रथक्किद्ध विशेषणगळागिरुवदरिन्द मिथ्यावादवु दूरोत्पारितवु. अण्डान्तर गोचर शब्ददल्ले इवु हेळल्पट्टरू पृथक्कागि इवुगळिरुवुवु ऎम्बर्थ उण्टागबहुदु. आदरॆ प्रकृतिं पुरुषं चैव ऎन्दु ऒट्टिगॆ हेळि, पुरुष शब्द वुवृत्तियिन्द “दारुण्यगि रथा तैलं तिले तद्वत्तु मानसि प्रधानेवस्थितोव्यापि” ऎम्बिवे प्रमाणगळिन्द दारुवि नल्लि अग्नियू, ऎळ्ळिनल्लि ऎण्णॆयू हेगॆ ऒट्टिगिवॆयो हागॆ इवू ऒट्टि गिवॆ ऎम्ब भाववु इल्लिसूचितवु. “अनेन जीनेनात्म नानुप्रविश्य नामरूपे व्याकरवाणि” ऎन्दु श्रुतियु हेळुव हागॆ हीगॆ अचि तत्ववू चित्रत्ववू ऒट्टिगॆ सेरि कॊण्डिद्दु परमात्मन अनुप्रवेश विरुवदरिन्दले नाम रूपगळन्नु हॊन्दलु अर्हतॆयुण्टायितॆन्दु तिळियतक्कद्दु. हीगॆ परम पुरुषनु यावागलू ई चिदचित्तु गळॊन्दिगॆ विशिष्टनागि इद्दानॆ. प्रळयदल्लि सूक्ष्मचिद चिद्वि शिष्टनागि इरुत्तानॆ. प्रमाणवु. “तमसागूढ मग्नॆ प्रकेतन” ऎम्ब श्रुतियु; सृष्टियल्लि स्कूलचिद चिद्विशिष्टनागिरुवनु; प्रमाणवु “अनेन जीवेनात्म नानु प्रविश्य नामरूपे व्याकरवाणि” ऎम्ब श्रुतियु, नानुप्रविश्य मुन्दॆ नित्य इल्लिवरॆगू लीला विभूतियन्नॆल्ला हेळिदरु. विभूतियन्नु विवरिसुत्तारॆ. एकपाद्विभूतियु सृष्टिलयगळिगॆ सेरिद लीला विभूतियु; त्रिपाद्विभूतियु, नित्य विभूतियु; इदु सृष्टि लयगळिगॆ सेरदे इरुवुवु. अवु यावुवॆन्दरॆ, परम्पदयत्- पद्यते इतिह्यदं ऎम्ब वुत्पत्तिय मूलक प्रपन्नर प्राप्य स्थानवाद दिव्य वैकुण्टवु. पुनरावृत्तियिल्लद शाश्वत वाद मक्तर स्थानवु. इद कृषितिकी ब्राह्मणदल्लि उपपादितवु. आदुदरिन्द स्वरूपैक्यवादवु दूरीकृतवु. मेक्षवॆम्बुदु परम पुरुष सायुज्यवु. परिपूर्ण ब्रह्मानुभववू, तद्वारा ब्रह्मानन्द वू आतनिगॆ कै०कवू, हीगॆ हेळलु श्रुति प्रमाणगळिवॆ. “यो अस्याध्यक्षः परमेर्म, हिरण्मये परेलोके विरजं ब्रह्म निष्कळ” “पादो विश्याभूतानि तिप्रादस्य मृ तन्दिवि” “तेहनाक०महिमान सृचयत्र पूरै साध्य सन्तिदेवाः” 66________________

[श्लोक १६ (तै. उप) ई प्रमाणगळल्लॆल्ला दिव्यवैकुण्ठवु “परम धैर्म” ऎइ दु हेळल्पट्टिरुत्तदॆ. ई लीलाविभूतियन्नु एकपाद्विभूति यॆन्दू, नित्यवाद सृष्टि पळयगळिगॆ सिक्क द नित्यविभूतियन्नु त्रिपाद्विभूति ऎन्दू, हेळल्पट्टिरुत्तदॆ. नाक शब्ददिन्दलू दिव्य वैकुण्ठवे हेळल्पट्टिरुत्तदॆ. स्वर्गवल्लवु. “ते ब्रह्मलोकेतु परान्तकालेपरामृतात्परि मुच्यन्ति स” ऎम्बल्लि ब्रह्मलोके ऎम्बुदरिन्द चतुरुख लोकवु हेळल्पडलिल्लवु, भगवल्लोकवाद दिन वैकुण्ठवु हेळल्पट्टितु. सत्यवाद दिव्य वैकुण्ठलोकविल्लवु ऎन्दू, मुक्ति ऎन्दरॆ स्वरूपैक्यवॆन्दू हेळुववादगळु ई श्रुति गळिगॆ परम विरुद्धवु. सदापश्यन्ति सूरयः ऎन्दु नित्यसूरि गळ विषयदल्लि पश्यन्ति ऎन्दु हेळिरुवदरिन्द मुक्ति ऎन्दरॆ सायुज्य वॆम्बुदे अर्थवु, पश्यन्ति ऎम्ब बहुवचनदिन्दलू एकात्मवादवू निरस्तवु. हीगॆ इन्नू अनेक श्रुति प्रमाणगळुण्टु— यथा पादोदरचा विनिर्मुच्यते, एवं ह स पात्मना विनिरुक्त स सामभि रुयते ब्रह्मलोक, प्राकृत शरीरवु तॊलगि पापगळिन्द बिडल्पट्ट वनागि सामगानदॊन्दिगॆ दिव्य वैकुण्ठ लोक वन्नु कुरितु करिदुकॊण्डु होगल्पडुवनु ऎन्दु हेळल्पट्टरु इदॆ. इल्लियू ब्रह्मलोकं ऎन्दरॆ वैकुण्ठवु. “विज्ञान सार थिर्यस्तु मनः प्रग्रहवान्नरः सोनः पारमाड्कॊति तद्वि पोः परमं पदम.” (कर१.३.९.) याव ऐहिकगळल्लि रमसदे इरुव नरवुण्टो अन्तह यावनिगॆ विवेक बुद्धिये तन्न शरीर वॆम्ब रथवन्नु नडॆसुव सारथियो, मत्तु इन्द्रियगळॆम्ब दुष्ट हयगळगॆ मनस्सॆम्बुदे लगामो, अन्तवनु बहुदूरदल्लिरुव दिव्य वैकुण्ठवॆन्दॆनिसुव शाश्वतवागि सत्कृष्टवाद श्री महाविष्णुविन स्थानवन्नु होगिसेरुवनु. सखवं वार्ययावदायुवं ब्रह्मलोकमभिसम्पद्यते न च पुनरावत्रते (इदु छादोग्यद कॊनॆयवाक्यवु) उपासनवन्नु देहावसानदवरॆगॆ माडबेकागि रुवदरिन्द आयुस्सु इरुववरॆगू हीगॆये उपासनॆयन्नु माडु तिद्दरॆ दिव्य वैकण्ठवन्नु होगि सेरुवनु. आतनु पुनः जन्म वन्नु हॊन्दुवदिल्लवु; एकॆन्दरॆ आतनिगॆ कर शेषविल्लवु; अल्लि गॆ 1________________

श्लोक, १६]

१४१ होगिसेरिदवनु ई दुः खाल य मशाश्वतवाद भूलोकक्कॆ होगबेकॆन्दु सज्जल्पिसुवदिल्लवु. परमात्मनिगू ईतनु अत्यर्थ प्रियनादुदरिन्द अन्तवनु तन्नन्नु ऎन्दिगादरू बन्दु सेरुवने ऎन्दु अवसर, प्रतीक्षॆयल्लिरुववनु, ई हेयवाद लोकक्कॆ होगु वदन्नु ऎन्दिगादरू सम्मतिसुवनो? आदुदरिन्द दिव्य वैकुण्ठ सेरिद नन्तर, पुनः भूलोकक्कॆ बरु व दि- वु ऎम्बुदु श्रुत्यर्थवु. महाभारतदल्लि ई दिव्य वैकुण्ठवु परम्पदं ऎन्दुहेळल्पट्टु, आदुद रिन्दले इदक्कॆ मिक्क लोकगळन्नु होलिसिदरॆ “एते वै निरयास्तात स्थानस्य परमात्मनः नरकक्कॆ समानवादवॆन्दु श्री पराशररु तम्म शिष्यराद मैत्रेयरिगॆ उपदेशिसिरुत्तारॆ. परम्पदं एकॆ ऎन्दरॆ अल्लि होगि सेरिदवरिगॆ शोकादिगळु यावुवू इल्लवॆन्दू अवरु पुनः हिन्दक्कॆ बरुवदिल्लवॆन्दू “यत्रगानशोचनिनच्यवन्ति व्यथच” ऎ०बल्लि हेळल्पट्टिरुत्तदॆ. “तुत ह्मणस्सानं प्राप्पुवन्तीह सात्विका नैवते स्वर्ग मिच्छन्तिन यजय शोधनाः!” ऎन्दू, “ब्रह्माणस्सदनास्य परं स्थानं प्रकाशते” (अरण्य पत्र) ई वैकुण्ठवु चतुखन लोकक्किन्तलू विलक्षणवागि प्रकाशिसुव स्थानवॆन्दु हेळल्पट्टिरुत्तदॆ. भगवन्तनन्नु कुरितु देवतॆगळु हेळुत्तारेनॆन्दरॆ- “दिव्यं स्थान मजरं चा प्रमेयं दुद्वियं चा गमैर्गम्म माद्यम् गच्छ प्रभो रक्ष चास्का नृपर्ना कल्पिक जायमान समूरा” दिव्य वैकुण्ठ लोकक्कॆ होगबेकॆन्दु प्रार्थिसिरुत्तारॆ. “अत्यासल दीप्तन्त स्थानं वि हात्मनः। यतय स्तत्र गच्छन्ति देवं नारा यणं हरिम्। परेण तपसायुक्ता भाविताः करभिशुभैः योग सिद्धा महात्मान समेमोह विवर्जिताः। तत्रगत्वापुनरेमं लोक माया भारत!! ऎन्दू ई विष्णुविन वैकुण्ठ लोकवु सूराग्निगळ तेजस्सिगिन्तलू विलक्षण तेजस्सिनिन्द कङ्गॊळिसुवन्ताद्दु ; य ज्ञ था न तपस्सुगळि०द अनुगृहीतवाद उपायानुष्ठानदिन्द य दान महात्मरु तमोगुण मोह इवुगळिन्द बिडल्पट्टवरागि अदन्नु होगि सॆरुवरु; अल्लिगॆ होदवरु पुनः ई लोकक्कॆ बरुवदिल्लवु; हीगॆ श्री वेदव्यासरु युधिष्टिरादिगळिगॆ उपदेशिसिरुत्तारॆ. इल्लि 29________________

१४२ यामुन मुनि विरचित [श्लोक १७ हेळिरुव लोकवु दिव्य वैकुण्ठवल्लवॆन्दू अण्डदॊळिगिरुव प्रकृति मण्डलदॊळगे इरुव ऒ०दु लोकवॆन्दु कॆलवरु हेळुवरु आदरॆ पुनः ई लोकक्कॆ बरुवदिल्लवॆन्दु हेळिरुवदरिन्द दिव्य वैकुण्ठ लोकवॆन्दे अर्थमाडलु एनॊन्दु विरोधविल्लवु. आगलि युधिषि रादिगळिगॆ अदन्नु प्रकाशपडिसिदुदु हेगॆ? ऎन्दरॆ “व्यासप्रसा दाचुतर्वा” ऎन्दु सञ्जयरिगॆ हेगॆ ऋषि प्रभावदिन्द लभि सितो हागॆये युधिष्ठिरादिगळिगू ऎन्दु भाविसुवदरल्लि एनॊन्दू दोषविल्लवु. याज्ञवल्क सृतियल्लि “ॐकार रथ मारुह्य, मनः कृत्यातु सारथिम् । ब्रह्मलोक पदान्वेषि याति विष परम्पद" ऒङ्कारोच्चारणवन्ने रथवन्नागियू, निम्मल मन सृन्ने सारथियन्नागियू, माडिकॊण्डु, भगवन्तन लोकवन्नु सेरबेकॆन्दिरुववनु विष्णुविन दिव्य वैकुण्ठवन्नु होगि सेरुवनु. हागॆये श्रुतियल्लू “प्रणवो धनुश्यरो ह्याता ब्रह्मतल्लक मुच्यते अप्रमत्तेन वेद्धनं शरवत्तन्मये भवेत्” इल्लि तन्मयत्ववु परमात्म सायुज्यवु दिव्य वैकुण्ठदल्लि “ अक्षन्दर प्राण मधाधा चक्रेशभिमानं रथनं च जीवन धनुर्हि तस्य प्रणवं पर शरन्तु जीवम् परमेव लक्षण इदु मेलिन श्रुतिय उपपादनॆयु प्रवाहतः नित्यवागियू मत्तु इल्लॆल्ला स्थानवन्नु बोधि सुव शब्दगळिद्दरू, स्थान शब्ददिन्द स्वामिय स्वरूपवु हेळल्पट्टि तॆन्दू अदन्नु होगि सेरुवरॆन्दु अर्थमाडिरुत्तारॆ. इदु सरि यल्लवॆन्दु षडर्थ निर्णयदल्लि स्थान शब्ददिन्द निवास स्थानवे हेळल्पट्टिदुदु ऎन्दु स्थापिसिरुत्तारॆ. आ स्थानवु ऎन्ताद्दु? ऎल्लि रुत्तदॆ? ऎम्ब विषयदल्लि “क्षयन्न मसूरजसः पराके” “आदित वर्णं तमसः परस्तात ऎम्ब श्रुतिगळिन्द रजस्तमोगुणगळुळ्ळ प्रकृतिय लोकक्किन्तलू आचॆगॆ इदॆ ऎन्दु हेळिरुत्तदॆ. इदु भगवच्छास्त्रदल्लू व्यक्तवु. इदु प्रकृतियाद अक्षरवॆम्ब परिणाम विशेषवे ईश्वरनिगू मुक्तरिगू नित्यरिगू सह भोगस्थानवॆन्दु कॆलवरु हेळुवरु. ई श्लोकदल्लि मॊदलु प्रधान पुरुष शब्द दिन्द प्रकृति मण्डलवन्नु मॊदलु हेळि” अनन्तर परम्पदं ऎन्दु________________

श्लोक, १७]

  • : स्तोत्ररत्नवु १४३ पृथक्करिसि हेळिरुत्तदॆ. इदू अल्लदॆ “कालं न सचते तत्रन काल स्तत्र प्रभुः” “आ परम पददल्लि अथवा नित्य विभूतियल्लि कालवु इल्लिन हागॆ परिणाम उण्टु माडलारदु. अल्लि कालवु अस मर्थवादुदु” ऎन्दु हेळिरुवदरिन्दलू नित्य विभूतियु ऒन्दु स्थान विशेषवु, परिणाम रहितवाद प्रदेशवु. सश्वेश्वरन भगवत्सरूपद विचित्र शक्तियिन्दलागलि अथवा आतन षाडुण्य शक्तियिन्दलागलि दिव्य लोकद हागॆ तोरि बरुत्तदॆन्दु कॆलवरु हेळुवरु. इदन्नु निराकरिसुवदक्कागि प्रदाहतः नित्यवागिरुव सत्यवागिरुव अण्ड आवरणगळु प्रधान पुरुष परम पद मॊद लादवन्नॆल्ला हेळि, प र म पुरुषनाद निन्न “ते विभूतयः” ऎन्दु हेळिरुत्तारॆ. हागॆ अवॆल्लवू स्वरूपतः परमात्मने यागिद्द पक्षदल्लि नीने विभूतियु त्वं निभूतिः ऎन्दु हेळबेकागित्तु. निन्न विभूति ऎन्दु व्यतिरेकदिन्द हेळिदरॆ नीने बेरॆ विभूतिगळे बेरॆ ऎम्बर्थ उण्टागुवदरिन्द अवरुगळु अभिप्रायवु सरियल्ल वॆन्दु हेळिदन्तायितु, परात्परं ऎम्बुदरिन्द मुक्तजीव व ग९ वु हेळल्पट्टितु. प्रधानक्किन्त परवादुदु श्रेष्ठवादुदु बद्ध जीव कोटियु; अदक्कू श्रेष्ठवादुदु मुक्त जीव कोटियु, ब्रह्म शब्ददिन्द सत्येश्वरन दिव्य मक्कळ विग्रहवु बोधितवु. इदक्कॆ चकार शब्दवु सेरिरुवदरिन्द आ दिव्य म । ळ विग्रहक्कॆ सेरिद दिव्य भूषणायुधगळ सहवु हेळल्पट्टितु. हागॆये चतु श्लोकियल्लि मूरं ब्रह्मततोपि यत्नयतरं रूपं यदत्यद्भुशम्, ऎम्बल्लि मूरं ब्रह्म ऎम्बुदरिन्द सश्वेश्वरन दिव्य मङ्गळ विग्रहवु बोधितवु. विभूतर्य विभूति शब्ददिन्द नियाम्य वर्गवू शेष भूतवादवू हेळल्पट्टवु. इल्लि ब्रह्म शब्द प्रयोग हेगॆ? ऎन्दरॆ मुख्य वृत्तियल्लि बृहत्व बृंहणत्व गळल्ले अन्वयविद्दरू दिव्य मच्चळ विग्रहवु पुरुष सूक्त, विश्व रूपादिगळल्लि ई गुणगळिरुवदरिन्द चौपचारिकवागि दिव्य मक्कळ विग्र हक्कू अन्वयिसुत्तदॆ. श्री यतिवय्यरु, प्रथम सूत्र भाष्यदल्लि “सत्र बृहत्व गुणयोगेन हि ब्र ह्म शब्द, बृ ह त्व : च स्वरूपेण गुणो यत्रा नवधिकातिशयं सोस्य मुख्यार्थ,________________

यामुन मुनि विरचित [श्लोक, १७ सच सद्देश्वर एन…तस्मादन्यत्रतद्गुण लेशयोगा दौ पचा रिकः” ऎन्दु हेळिरुत्तारॆ. इल्लि स्वरूपक्कू रूपक्कू सह मुख्य वृत्तियिन्दले अन्वयसिदरू एनॊन्दु विरोधविल्लवु. हीगॆ विभूति द्रव्यगळॆल्ला परम पुरुषनिगॆ अवृथपक्किद्द विशे षणगळागि परमात्मन दिव्य मङ्गळ विग्रहगळु हेगॆ शरीरवू, हागॆये इवू शरीरवु. नम्म शरीरवु नमगॆ नियाम्य वर्ग वागि नम्म विभूतियु, अदू परम पुरुषन विभूतिगे सेरि दुदु. अद्रव्यगळ विषय हेगे? ऎन्दरॆ आ विभूतिगळिगॆ सम्बन्धि सिरुवदरिन्द, आ विभूतिगळ मूलक नियाम्यवर्गक्कॆ सेरिदुदॆन्दे भाविसक्कद्दु. ई विभूतिगळन्नु मूरागि विभागिसि, ई लीला विभू तिय सृष्टि, स्थिति प्रळयगळिगॆ उपयुक्तगळागि हेळल्पट्टिवॆ ब्रह्मा दक्षादयः काल स्तथैवाखिल जन्मव विभूतियो हरेरेता जगत सृष्टि हेतवः॥ विष्णुर्वस्वादयोः कालः सभूतानिच द्विज स्थिते र्निमि भूतस्य विष्णरेता विभूतयः॥ रुद्रः कालान्तकाव्याश्च समस्ता व जन्मवः। चतुर्था प्रळयाय्कता जनार्दन विभूतयः॥ इल्लि विष्णुविगॆ विष्णुवू विभूतियॆन्दु हेळिरुवदर भिप्राय वेनॆन्दरॆ विष्णुविन सजातीयवाद स्वावतार रूपवादुदॆम्बुदु तात्सरवु. ते विभूतयः ऎन्दु हेळिरुवदरिन्द सत्येश्वर निगेनॆ ई विभूति वर्गवु स्वाभाविकवागि नियाम्यवु. आ स्वामि विभू तिये इतरर नियाम्य वर्गक्कॆ सेरिदुदागि तोरुत्तदॆयल्ला? ऒब्ब राजनिगेने असङ्ख्यॆय नियाम्य वर्ग : उ०ट ल्ला ऎन्दरॆ, तन्न विभूतियन्ने सत्येश्वरन अनुमतियिन्द इतररिगू नियाम्य वागिरुत्तदॆ. अवतार कालगळल्लि तानू कूड इतरर नियाम्य वर्गक्कॆ सेरिद हागॆ विडम्बन उण्टु, दशरथन मगनागि पितृ वाक्य परिपालन माडिदुदू वसुदेव पुत्रनादुदू, यशोदॆय “कण्णिमण् शिराण्डिनल्” कट्टल्पट्टु कण्णिनल्लि नीरु सुरिसिदुदू कालयवननिगॆ अञ्जद हागॆ ओडिहोदुदू, सीतॆय अन्वेषणक्कागि श्री रामनु सुग्रीवनिगॆ अधीनवादुदू इवॆल्लवू अन्तह स्वसा यत्त विडम्बनद निदर्शनगळु :–________________

श्लोक, १८)

ववदा. गुणवा सृजु शुचि सम म मृदु र्दयाळु रधुर स्थिर कृतीकृतसमसि स्वभावत । समस्त कल्याण गुणा मृतोदधिः॥ १८ ॥ “लोकनाथः पुरोभूत्वा सुगीवं नाथमिच्छति।” अहं चैव हि रामण्ण सुग्रीवं शरणागत” ॥ इत्यादिगळु इल्लि अनुसन्थेयगळु, अवतारिकॆयु हिन्दिन श्लोकदल्लि परम पुरषन विभूति योगद माहात्मयन्नु प्रदर्शिसिदरु. ई श्लोकदल्लि, परम पुरु षन कल्याण गुणयोग माहात्मयन्नु प्रदर्शिसुत्तारॆ. आदु दरिन्द समस्त कल्याणगुणा मृतो ऎन्दु तिळिसुत्तारॆ. गीतॆय ११-८नॆय श्लोकदल्लि श्री कृष्ण भगर्वारवरु अर्जुननन्नु कुरितु * पठ्य मे योग वैश्वरम्” ऎम्बुदरॆ भाष्यदल्लि “ममान ज्ञानादि योगु अनन्न विभूतियोगं च प्रत्यर्थः” कल्याणगुण योग मत्तु विभूति योगवॆन्दु ऎरडर योग माहात्मयन्नु हेळबेकागिरुवदरिन्द हिन्दिन श्लोकदल्लि विभूति योगवन्नु हेळिदरु; ई श्लोकदल्लि ज्ञानादि कल्याणगुणयोग वन्नु तिळिसुत्तारॆ ऎम्बुदु सङ्गतियु अर्थवु– स्वभावतः असाधारणवागि स्वाभाविकवागिये, त्वं- नि नु इन्तह अद्भुत विभूतियोगवुळ्ळ नीनु, वशी ब्रह्म रुद्रे०द्रादि समस्तरन्नु वशमाडिकॊळ्ळुव स्वभाववुळ्ळवनु; हागॆये तन्न आश्रितरन्नू वशमाडिकॊळ्ळुववनु; हीगॆ ऎल्लरू अधीनरादु दरिन्द हिन्दिन श्लोकदल्लि हेळिद विभूति नायकत्व अथवा प्रभुत्व उण्टायितॆम्ब भाववु (२) वदान्यः अर्थिगळ विषयदल्लि प्रिय वाक्सिनॊन्दिगॆ प्रार्थिसिदुदन्नॆल्ला कॊ डु व उदारशीलनु, (३) गुणर्वा-गुण्यते इतिगुण ऎम्ब वु वृत्तियिन्द, अनुकूलवाद शीलवुळ्ळवनु; सौशील्यादिगळन्नुळ्ळवनॆम्बर्थवु. (४) ऋ जु ४ - आ श्रितर विषयदल्लि मनोवाक्कायवृत्तिगळल्लॆल्ला वञ्चनॆयिल्लदॆ एकरूपवागि भरिसुववनु. आश्रितर इष्टानु सार नडॆयुववनु. (५) शुचि, अपहत पारादि गुण कनु, हेय प्रत्यनीकनु; अथवा 30________________

[ श्लोक गॆ८ पावनरूपनु; अथवा भावशुद्धि युळ्ळवनु; (६) मृदुः- अप राधिगळागिद्दरू, भयवन्निगि अश्रयिसलु योग्यवाद मृदुस्वभा वनु; मृदुवाद वाक्कुळ्ळवनु; (७) दयाळुः, तनगॆ एनॊन्दु प्रयोजन विल्लदिद्दरू इतरर दुःखवन्नु होगलाडिसबेकॆम्ब करुणॆयुळ्ळवनु; (७) मधुरः आकर्षिसुव निरतिशयानन्द स्वरू पनु; (८) स्थिरः, स्थिरवाद सङ्गल्पवुळ्ळवनु; आश्रितनु ऎन्तवने आगलि अतनु दयनीयनॆम्ब स्थिर मनस्कनु (f) समः, जातिगुण वृ मॊदलादवुगळन्नु परिगणिसदॆ आश्रितरन्नॆल्ला समभावदिन्द नोडुव वनु. (१०) कृती स्वप्रयोजन विल्लदिद्दरू तनगॆ सेरिदवरिगागि यावागलू कॆलसमाडुववनु अथवा भक्तरन्नु कृत कृत्यनॆन्दु भाविसुववनु; (११) कृतज्ञ प्राणिगळु माडिदुदनॆल्ला सत्वज्ञतॆ यिन्द, तिळियुववनु; अवरुगळिगॆ निग्रहानु ग्रहगळन्नॆसगुवदक्कागि चेतनरुमाडिदन्नु तिळियुववनु. ई परियागि त्वं. नीनु स्वभा वतः एनॊन्दू उपाधिय मूलकवल्लदॆ स्वाभाविकवागिये समस्त कल्याण गुणा मृतोदधिः- समस्त कल्याण गणगळॆम्ब अमृतक्कॆ सागरनु, असि- आगिद्दीये, हीगॆ निरवधिक निरतिशय कल्याण गुण सागरनॆन्दु हेळल्पट्टितु. इल्लि हन्नॊन्दु गुणगळु हेळल्पट्टिरुवदु, स्वामिगॆ इरुव गुणगळिष्टे ऎम्ब भावनॆयिन्द हेळलिल्लवु. अवु गळल्लि कॆलवन्नादरू हेळि स्तुतिसबेकॆम्ब आशॆयिन्द निरूपणॆयॆन्दु भाविसतक्कद्दु. 8- उपपादनॆयु सत्यवाद विभूति महदैश्वरवन्नू हॊन्दि रुव हागॆये सत्यवाद, निरवधि कातिशय कल्याण गुणयोगवन्नू ई श्लोकदल्लि हेळलु हॊरटु अवुगळल्लि मुख्यवाद कॆलवु गुण गळ योगवन्नु मात्र तिळिसुत्तारॆ. ई कल्याण गुणगळ आनन्त्यवू वेदवू कूड समग्रवागि उपपादिसि हेळलारदॆन्दु “य वाच्यनिवरन्ते अप्राप्त मनसा सह” ऎ०दु हेळिरुवाग, मनुष्यरिगॆ वर्णिसलु साध्यवे इल्लवॆन्दू अक्ष पञ्चकाधिकारदल्लि श्री देशिकरवरिन्द उपपादितवु (३५३रिन्द ३५८ने पुटगळन्नु पराम्बरिसि.) अल्लि उदाहरिसिरुव कॆ ल वु प्रमाणगळन्नु इल्लि ज्ञापककॊडुवॆवु.________________

  • श्लोक, १८]

१४७ “बहवो नृप कल्याण गुणाः पुत्रस्य सन्ति ते” (रा.अयोध्या, २, २६) नन्न बदलागि श्री रामनन्नु राजनागिट्टुकॊळ्ळि ऎ० दु दशरथनु हेळिद ऒडनॆये, पौर जनरु विशेष सम्मतिसिदुदरिन्द दशरथनु अवरन्नु कुरितु नन्न आडळितवु निमगॆ रुचिसलिल्लवे ऎन्दु प्रश्निसिसुदक्कॆ, पौर जनर उत्तरवु ई वाक्यवु, परतत्ववाद श्री रामनल्लिरुव कल्याण गुणगळु बहुवादुवु, गणनॆ माडलु साध्य विल्लवु. अन्तह कल्याण गुणाकरनॆन्दु हेळिरुत्तारॆ. मु 6 दॆ “आनृशंस्य मनुशशुतं शीलं दनमः। रामं शोभ यन्ते षड्गुणाः पुरुषोत्तमम” (रा. अयो ३१२) ऎन्दु हेळल्पट्टिरुत्तदॆ. वामन पुराणदल्लि (७४. ७०) “यथारत्यानिजि लधेः असङ्ख्ययानि पुत्रक तनागुणाश्च देवस्यत्व सङ्ख्यॆयू हि चक्रिणः॥” समुद्रदल्लि रत्नगळु हेगॆ असङ्ख्यॆयगळो, हागॆये शङ्ख चक्रधरनाद श्रियः पतियगुणगळु. भारत भीष्मपर्वदल्लि श्री कर्णन उक्कियु :- “वर्षायुतैर्यस्य गुणा न शक्यावन्नु समेतैरसि सत्व देवैः। चतुरुखायु र्यदिकोटि वभवे नरःक्वापि विशुद्ध चेताः॥ चतुरुखन आयुस्सन्नु हॊ ० दि ऒ०दु कोटि मुखगळन्नुळ्ळवनागि परिशुद्ध मनस्कनागि निन्नन्नु वर्णिसबेकॆम्बुवनु निन्न कल्याणगुणगळ १० साविर भागद ऒन्दंश नन्नादरू हेळलु योग्यनागुवनो इल्लवो तिळियदु आदुद रिन्द देवतॆगळिगिन्तलू शेष्ठनादवने प्रसन्ननागु. “तवा नन्न गुणस्यापि षडेक प्रथमा गुणाः। यस्तव जगत्तु क्षावन्त र्निवेशिताः॥ “इष्टुक्षया व नान्तरिक्ष क्षितिक्षयात् मतिक्षया वरन्ने न गोविन्द गुण क्षया” इत्यादिगळु. इवुगळ अर्थक्कॆ अर्थ पञ्चकाधिकारद ३५६ ८नॆय पुटगळन्नु पराम्बरिसि. हीगॆ आ कल्याणगुणगळ निरूपणॆ, उपपादनॆगळु साध्यविल्ल दिद्दरू अवुगळल्लि कॆलवु शास्त्र प्रतिपाद्यवादवुगळन्नू सुत्तारॆ. उदाहरि (१) वशी ऎल्लक्कू प्रभुवागि ऎल्लवन्नू तन्न वशदल्लिट्टु कॊण्डिरुव सामर्थ्य. इदु निघण्टिनिन्द तोरि बरुव अर्थवू________________

१४८

(बृ.६, [श्लोक, १८ अल्लदॆ “सस्य वशी सत्यशानः” (४, ६, ४, २२) ऎन्दू श्रुति यल्लू उपपादितवु. “जगद्व शेव तेदं कृष्णस्य सचराच रम सचराचरवाद जगत्तॆल्ला श्री कृष्ण भगर्वारवर वशदल्लिवॆ ऎन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ ऎल्ला भगवन्तनिगॆ वशवॆन्दु हेळि दुदरिन्द आश्रितरन्नॆल्ला वशमाडिकॊळ्ळुव सौलभ्यवु हेळल्पट्टितु. ई अर्थवे “ये भजन्तितु मां भक्तामयिते तेषुचाप्य हम्” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. (गी. ७, २९) जातिगुण प्रवृत्ति गळिन्द उत्कष्ट निकृष्ट भावगळिन्द इरुववरल्लि ननगॆ प्रीतियल्लि एनू व्यत्यासविल्लवु, ऎल्लरू ननगॆ समरे; यारु नन्नन्नु भक्तियिन्द सेविसुत्तारो अवरु नाने समस्तवॆन्दु भाविसि नन्न विषयदल्लि ममतॆयिन्द नडॆदुकॊळ्ळुवरु; आदुदरिन्द नानू कूड अवर विष यदल्लि अभिमानवन्नु इट्टिरुवॆनु. इल्लि सौलभ्यातिशयवु वेद्यवु, हागॆये श्रीरामाचन्द्र प्रभुवु विश्वामित्र ऋुषियन्नु हिम्बा लिसि तन्न तम्मनॊन्दिगॆ होगुत्तिरुवाग ऒन्दु दिन प्रातरात्मिक वन्नु तीरिसि कॊण्डु ऋषिय ऎदुरिगॆ निन्तु हेळुत्तारॆ. इव मुनिशार्दूल किङ्क ता समपस्सि। आज्ञापय यथेष्ट० शासनं करवाव किम् ॥ ओ मुनिश्रेष्ठरे इगो नाविब्बरू तम्म ऎदुरिगॆ निन्तिरु वॆवु. नीवु परमात्मनाद ननगॆ दासरॆन्दु तिळिदु, नमगॆ शेषत्व वन्नु यावाग प्रदर्शिसिदरो, नावू निमगॆ किङ्कररे. नीवु यावाग नम्मन्ने ध्यानिसिदरो, नावु, नीवु इरुवल्लिगॆ अभिमुख रागि बरतक्कवरु, समुपस्थित, नीवु नन्नन्नु हुडुकिकॊण्डु बरबेकादुदिल्लवु. गजेन्द्र धृव प्रह्लादरु ऎल्लिद्दरो अल्लिगॆ नावु होगिरुवॆवु. नि वु हुडुकिकॊण्डु बरुव कॆलसविल्लवु. आज्ञापय- नीवु नन्न शास्त्ररूप आज्ञॆगळिगॆ अनुसारवागि वर्णा श्रम धरगळन्ननुसरिसि यावाग नडॆसिदरो, आकारणदिन्द तम्म अपेक्षॆय अनुगुणवागि नडॆसि कॊडलु नावु बद्धरु; आदुदरिन्द आज्ञापिसि, यथेष्टवॆ नीवु नन्न प्रसन्नतॆगागि नन्न इष्टानु सारवाद धर प्रवरनॆयल्लि इद्दुदरिन्द ईग नमगॆ परम भक्त रादुदरिन्द निम्म इष्टानुसारवागिये नडॆयुळ्ळवरु. आदुदरिन्द________________

dg (s, ne]

Ove परम भागवतरागियू मुनिगळागियू निम्म इष्टवे, ननगॆ शाससनवु. ना वु भक्तपराधीनरादुदरिन्द करवावकि. एनु माडबेकॆम्बुदन्नु दयविट्टु तिळिसबेकु ऎन्दु राम लक्ष्मणरिब्बरू विश्वामित्ररन्नु कुरितु प्रार्थिसिरुत्तारॆ. आदुदरिन्दले पा ० ड वरिगॆ स० धि गा गि दूतनागियू, अर्जुननिगॆ सारथियागियू, सु ग्रि 1 व नि गॆ परम सखनागियू विभीषणनिगॆ रक्षकनागियू प्रवरिसिद वृत्तान्तगळु भगवन्तनु वशियागि भक्तरिगॆ तोरिद परम सौलभ्यवन्नु प्रकटिसुत्तवॆ. (२) वदान्य- ऎम्बुदु प्रियवादवाक्कन्नु हॊन्दिद दान शीलत्ववन्नु बोधिसुत्तदॆ. यारु पुरुषार्थगळन्नु तन्न मूलक वागि आशिसुत्तारो, अवरुगळ विषयदल्लि प्रियवाद वाक्कन्नु हॊन्दि “उदार सृष्टि एतेज्ञानीताव मे मतन” ऎन्दु हेळि दवनु, ई अर्थिगळु नन्न दातृत्ववन्नु तिळिदु नन्नन्नु प्रार्थिसि पडॆयुवदरिन्द नानु उदारनॆम्ब कीर्तियन्नु धरॆयल्लि हरडुवव राद प्रयुक्त तुम्बा उदारिगळॆन्दु हेळि, हागॆ प्रार्थिसुववनु नियाद मेक्षार्थिये. आदरॆ अन्तवनु ननगू कूड सत्तॆयन्नु कॊडुव आत्मा ऎन्दे भाविसुवनॆन्दु श्री कृष्ण भगर्वारवरु हेळिरु त्तारॆ. मुक्तनिगॆ तन्नन्ने कॊट्टु कॊण्डु आतनिगॆ परमानन्द वन्नुण्टु माडुववनॆम्ब भाववु. अन्तह भक्तरे तनगॆ सत्तॆ यन्नू बलवन्नू कॊडुववरॆन्दु सत्येश्वरनु हेळिकॊण्डिरुत्तानॆ. “एको बहूनां यो विदधातिकार्मा” (श्री. ६. १३) (कठ, २, ५. १३) आश्रयिसुव अनेक जीवात्मरिगॆल्ला इवर अभीष्टगळन्नॆल्ला दयपालिसुव उदारनु स्वामियु, ऎष्टु मट्टिगॆ दान शीलनॆम्बु दन्नु कुचेलोपाख्यान हण्णु मारुववळ इतिहासादिगळू, रामाव तारि यागि वनवासक्कागि हॊरटाग माडिद दान सहस्रगळॆल्ला निद र्शनगळु, श्री नारदरु पुण्डरीकरन्नु कुरितु हेळुत्तारॆ. तस्मात्मवसि विन्द्र नारायण परोभव तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः॥ आदुदरिन्द ओ विप्रशेष्ठने नारायण भक्तनागु; आतनिगिन्त बेरॆ यारु सत्व समर्थनागि नियामकनागिद्दुकॊण्डु उ दा र नादवनु इद्दानॆ. 31________________

66 [श्लोक १८ विष्णु धरदल्लि “सकल फलप्रदोहि विष्णुः” ऎन्दु हेळल्पट्टि रुत्तदॆ. इतिहासोत्समदल्लि “यथाकल्प द्रुमात्रत्वं प्राप्य ते मानसे बृतव तथा सम्प्राप्यते विष्णरपि स्यादुर्लभं द्विज॥” मनस्सिन अभीष्टवन्नॆल्ला हेगॆ कल्पवृक्षदिन्द हॊन्दबहुदो, हा गॆ ये श्री महाविष्णुविनिन्द अदुर्लभवाद अभीष्टवाग मोक्षवन्नू कूड हॊन्दबहुदु. “ ई पत मारुह्य यथ रत्नं नरो मुने सत्यानु रूप माधत्ते तथा कृष्णा न्मनो रर्था” ओ मुनिये ऒब्ब मनुष्यनु रत्नगळिन्द तुम्बिद पक्वत वन्नु हत्ति तनगॆ शक्ति इरुवष्टु रत्नगळन्नु तरुवनो, हागॆये श्री कृष्ण भगर्वानिन्द तन्न शक्तनु सारवागि अभीष्टगळन्नु हॊन्दुवनु, इतिहासोत्तवदल्लि “यथाकल्पद्रुमातृत्व, प्रास्यमान सेप्पितम् । तथा सम्प्राप्यते विष रहिष्याद्दु र्लभन्द्विज” कल्पवृक्षद मूलक मनस्सिन इष्टार्थगळॆल्लवन्नु हेगॆ हॊन्द बहुदो, हागॆ विष्णुविनिन्द तुम्बा दुर्लभवादद्दन्नु ऎन्दर मोक्षवन्नू कूड हॊन्दबहुदु. कल्प वृक्षक्कॆ अ०त ह शक्तियिल्लवॆम्बुदु गूढार्थवु, “अश्वमेध सहस्राणां सहस्रं य क्ष माच रेत् । नास्‌पद मनाप्पोति मद्दक्कॆरदवाच्यते” अनेक अश्वमेधगळन्नु अनुष्टिसिदवनु, नन्न भक्तरुहोदुव निरतिशय फलवन्नु हॊन्दलारनु. “र्त प्रसन्नॆ किमिहास्त्र लभ्यं” आतनु प्रसन्ननादरॆ याव अभीष्टवु अलभ्यवु, “समाश्रितात्मक्कॆ तरो रननान्निस्संशयो मुक्ति फल प्रपातः” हीगॆ दुर्लभ वाद फलवन्नू कॊडुववनु. हागॆये “सकृदेव प्रसन्नाय तवाप्रीति च याचते। अभयं सत्वभूतभोद दाम्य तन्न तं मम इदक्किन्त मेलाद वदान्यत्ववु . ऎल्लियदु? इत्याद्यनेक प्रमाणगळु नदान्यत्ववन्नु प्रकटिसुत्तवॆ. (३) गुणर्वा ऎम्बुदरिन्द सामान्यवाद गुणगळ दैवनॆम्ब र्थवल्लवु; एकॆन्दरॆ इतर उतृष्ट गुणगळ मध्यॆयॆ गुणर्वा ऎन्दु हेळिरुवदरिन्द मुन्दॆ ऒट्टु कॊडिसि “समस्त कल्याण गुणा मृतोदधिः” ऎन्दु मुगिसिरुवदरिन्दलू, सत्यादिगुण शेषवॆन्द र्थ माडुवदू सरिहोगुवदिल्लवु; ए क ० द रॆ अदु असङ्गतवादु________________

श्लोक, १८]

दागुत्तदॆ. आदुदरिन्द इल्लि उचितवाद अर्थवु गुण्यत इतिगुण ऎम्बवु त्पत्ति मूलकवागि, अनुकूल तमवागिरुव शीलवुळ्ळवनॆन्दु अर्थमाड बहुदु. अन्तह गुणवु सौशील्यवु; इन्तह उत्कृष्ट गुणवुळ्ळवनु. निकृष्टवाद जाति मॊदलादवरु आश्रयिसिद रू अन्तवरॊन्दिगू कूड सेरिरुव स्वभाववु हेळल्पट्टितु. ई स्वभा न वु “निषादानान्नेता कपिकुल सतिः कापिकबरी कुचेलः कुब्बा सा प्रजयुवतयो मूल्य कृदिति” ऒब्ब बेडर राज नाद गुहनु, कसिगळिगॆ राजनाद सुग्रीवनु, बेडरवळागि स्त्री याद शबरियु, हरकु बट्टॆयन्नुट्ट बाह्मणनाद कुचेलनु, वक्र वाद शरिरवन्नु हॊन्दिद स्त्रीयाद कुप्पॆयु, गोवुगळन्नु मेयिसि सलहुववर स्त्रीगळु, हूवु मारुव ऒब्ब स्त्री, राक्षसन तम्मनाद विभीषण, इवे मॊदलादवरु तन्नन्नु आश्रयिसदरल्ला ऎ० ब प्रीतियिन्द अवरॊन्दिगॆ सेरि सरससल्लापादिगळ मूलक अवरिगॆ निरतिशयानन्दवन्नित्रवनु, (४) ऋजः आश्रितर विषयदल्लि मनोवाक्कायगळ व्यापार गळॆल्ला ऒन्दे स म नागि कापट्यविल्लदिरुववनु. मत्तु आडिद मातिगॆ तप्पदिरुववनु. दण्ड कारण्यदल्लि ऋषिगळॆल्ला बन्दु श्री रामनल्लि शरणागतरागि राक्षसरिन्द उण्टागिरुव विपत्तुगळन्नॆल्ला परिहरिसबेकॆन्दु पार्थिसलु; अदक्कॆ श्री रामचन्द्र प्रभुवु अवरिगॆ अभयवन्नितुदन्नु कण्डु, सीतॆयु, निनगेनॊन्दू अपराधवन्नु माडदिरुवाग राक्षसरन्नॆल्ला कॊल्लुवॆनॆन्दु सङ्कल्पिसिदुदु याव न्यायवॆन्दु तन्न पतियॊन्दिगॆ आक्षेपिसिदाग हेळुत्तारॆनॆन्दरॆ, “अन्यहं जीवितं जह्यां त्वान्ना सीते सलक्षणा) न हि प्रतिज्ञां सन्त्रुत्य ब्रह्मणेभो विशेषतः” ई ब्राह्मणरु राक्षसरिन्द पीडितरागि क्षत्रियनाद नन्नन्नु आ कष्टदिन्द बिडिसबेकॆन्दु प्रार्थिसि शरणागतरादरॆ अवर कष्टवन्नु तप्पिसिसुवदु ननगॆ अत्यवश्यकवाद धम्मवु; आदुदरिन्द अवरिगॆ अभय वन्नित्तिद्दायितु. ओ सीतॆये निन्नन्नगलि ऒन्दु क्षणार्थ कूड इरलारॆनु. लक्ष्मणनू ननगॆ प्राणक्किन्त प्रियनादवनु; इन्तह निम्मिब्बरन्नागलि त्यजिसुवॆनु. प्रतिज्ञॆ माडिद मातन्नु ऎन्दिगू बिड________________

[श्लोक, १८ लारनु. अदरल्लू ब्रह्मवित्तुगळल्लि माडिद प्रतिज्ञॆयु इ न्यू निशेषवु, अदन्नु ऎन्दिगू परित्याग माडलाररॆनॆन्दु हेळिदरु. दौपदिगॆ कौरव सभॆयल्लि दुश्यासन दुद्योधनरुगळिन्दुण्टाद मान भङ्गवन्नु कुरितु श्री कृष्णनल्लि आकॆयु हेळिकॊण्डु, ऒळ्ळॆ कुलदल्लि हुट्टि महपराक्रमिगळाद पञ्चपाण्डवरुगळिगॆ पत्नियागि पतिव्रता धर्मवन्नु कापाडिकॊण्डु, नि नू हत्तिर बन्धुवागि हीगिद्दरू पापिगळिन्द मान भङ्गवन्नु हॊन्दिदॆने ऎन्दु ऎरडु कैगळिन्दलू मुखवन्नु मुच्चिकॊण्डु श्री कृष्णन मुन्दॆ अळुत्ता हेळुत्ताळेनॆन्दरॆ, निन्नल्लि शरणागतियन्नु माडिदुदरिन्द मानवु कापाडल्पट्टितु. इदक्कॆ श्री कृष्ण भगर्वारनरु “मातुचः” अळ बेडवॆन्दु हेळि आ दुरळरन्नु संहरिसि, निन्न गण्डन्दरिगॆ राज्यवु बरुव हागॆ माडि, निन्नन्नु आ राज महिषियन्नागि माडुवॆनॆन्दु प्रतिज्ञॆयन्नु माडि हेळुत्तारॆनॆन्दरॆ–

  • पतेदौर्हिमर्वा शीरत् पृथिवीशकली भवेत् । शुष्क तॊयनिधिः कृष्ण न मोघं वचोभवेत्। स्वरवु कॆळगॆ बीळबहुदु; हिमवत्पव्वतवु शीळि होगबहुदु. भूमियु चूरु चूरागि ऒडॆदु होग बहुदु; समुद्रवु बत्ति होग बहुदु; इवॆल्ला आग तक्कद्दल्लवु; ऒन्दु वेळॆ आदरू आग बहुदु. ओ ब्रौपदिये नन्न प्रतिज्ञारूप वाक्यवु ऎ०दिगू व्यर्थवागलारदु ऎन्दुनम्बु ऎम्बदागि समाधान माडिद वाक्यवु. इदू ऋजुत्ववन्नु प्रकटिसुव सन्दर्भवु अथवा आश्रितर इच्छानुसार नडॆयोणवे ऋजुत्ववॆन्दु अर्थहेळ बहुदु. आदरॆ स्वामिगॆ दुरुळर विषयदल्लि ऋजत्वविल्लवु. इदन्नु काल यवन वृत्तान्त, भस्मासुरन इतिहास, मोहिन्यावतार इत्यादिगळिन्द ग्रहिस बहुदु. ई ऋजुत्ववु भक्तनिगॆ तन्नल्लि अ ं त विश्वासवन्निडलु हेतु वागुत्तदॆ. हागॆये “रावॆ द्विनाभिभाषते” ऎन्दु हेळ ल्पट्टिरुत्तदॆ. आश्रितन इट्टानु गुणवागि प्रवृत्तिय खजत्ववॆन्दागलि हेळबहुदु. (५) शुचिः असहत पातादि गुण विशिष्टनु अथवा भाव शुद्धियुळ्ळवनु; ई भाव शुद्धियिन्दले आश्रित रक्षणॆयल्लि प्रत्यु________________

ननगॆ श्लोक, १८] पकारादिगळन्नु अपेक्षिसदॆ इरुवनु; भक्ति मात्रदिन्द आनुग्रह माडुव भाव शुद्धि इरुववनु; “अण्ण पुषाकृतं भति प्रेमाभू दैव मे भवेत् । भू रष्य भपहृतं न मे तोषाय कल्पते” प्रेमदिन्द भक्तरु अल्पवन्नु तन्दु समर्पिसिदरू अदे न न गॆ अनन्तवागुत्तदॆ. अभक्तर विशेष समर्पणॆयू तुष्टियन्नुण्टु माडुवदिल्लवु; इदु कुचेलरु तन्दु समर्पिसिद अनलज्जिय विषयदल्लि श्री कृष्णर हेळिकॆयु * पृथिवीं रत्न सम्पूर्णां यः कृष्णाय प्रयच्छति तस्या पैन्यमनस्कस्य सुल भू न जनार्दs.” रत्नगळिन्द तुम्बिरुव पृथिवियन्नु यावनु श्री कृष्णनिगॆ कॊडुत्तानो अवनु भक्तियिल्लदॆ अन्यमनस्क नागिद्दरॆ अन्तवनिगॆ सश्वेश्वरनु सुलभनल्लवु. मत्तु “अन्यत्‌ र्णाद साङ्कुम्भात् अन्यत्पादावनेजनात्। अन्यत्कुशल सम्प्र तान्न चेच्छति जनार्दनः.” म क्या दॆ गागि पूर्णकुम्भवन्नु तन्दु बरमाडिकॊळ्ळुवदेनु, पादगळन्नु तॊळॆदु सम्प्रोक्षणॆ माडिकॊळ्ळुवदेनु, अथवा कुशल प्रश्नॆयन्नु माडुवदेनु, इवु गळन्नल्लदॆ इन्नू यावुदू श्री कृष्णनिगॆ बेकिल्लवु. द्रव्यानुकूल बेकागिल्लद मत्तु तुम्बा श्रम साध्यविल्लद ई अक्टोपचारगळिन्दले सन्तुष्टनागुवनॆम्ब भाववु. अथवा शुचि- ऎन्दरॆ पावनवन्नुण्टु माडुव प्रभाववु. आतन पाद स्पर्शदिन्दुण्टादुदरि०द गङ्गॆयु तुम्बा पवित्रवु, मत्तु पावनत्ववू, तन्न पादस्पर्शदिन्द अहलैयु पवित्रळादळु. धृवनु आतन : श९ दि०द सुज्ञानियादनु. “पावन सत्वभूतानां तमेव रघनन्दन” ओ रघनन्दनने नीने सत्व प्राणिगळिगू मा ए न रूपनु. “पवित्र णांहि गोविन्दः पवित्रं पर मुच्यते” ऎम्बुदू अनु सन्धेयवु. हागॆये “पवित्राणां पवित्रंयो मङ्गळा नाञ्च मङ्गळम् शुचिर्भवति संस्कृत स्नातो भवति दर्शनात् ॥” पवित्रवागि माडुव शक्तियुळ्ळवु गळल्लॆल्ला सत्व श्रेष्टवाद प वित्र माडुव वस्तुवु. मङ्गळकर वादवुगळल्लॆल्ला सत्वशेष्ट मङ्गळकरनु. आतनन्नु स्मरिसिद मात्र - दि०दले स्नान माडिद हागॆ पवित्रनागुवनु. “स्नातो ना यदि ना स्नात शुचिरायदि वा शुचित यः स्मरेतुण्डरीकाक्षम् 32 66________________

[श्लोक, १८ ई भाह्यान्तर शुचः!!” स्नान माडियो अथवा स्नान माडदॆयो, शुचियागियो अथवा अरुचि यागियो पुण्डरीकाक्षनन्नु स्मरिसि दरॆ, अवनु ऒळगू हॊरगू शुचियागुवनु. “अपवित्रः पवि तो वा सावस्थानगतो पि वा। यः स्मरेतुण्डरीकाक्षं तॊ सबाह्यन्तर शुचिः” इदर अभिप्रायवू मेलिनदर हागॆये, आदुदरिन्दले श्री पाणाळ्वार्, नम्माळ्वार्, तिरुमङ्गैयाळ्वार् तिरुमॊळि शियाळ्वार् मॊदलादवरुगळरॆल्ला परमपावनरूपरु. हीन कुलदल्लि जनिसिदरू परम पवित्ररु. “चक्षुषा तव सौम्यन पूतो रघनन्दन, गमिष्याम्य क्षर्या लोकां सा दाद रिन्दम!!” (आरण्य. ७३. १३.) शबरियु तन्न हीनावस्थॆयन्नु कळॆदुकॊण्डु श्री रामकटाक्षदिन्द पवित्रळागि वैकुण्ठ लोकवन्नु हॊन्दुवॆनॆन्दु हेळिकॊण्डिरुत्ताळॆ. 66 (६) मृदुः- अपराधिगळागि बहु भय युक्तरागिरुव रिन्दलू कूड आश्रयिसलु योग्यवाद मृदु स्वभावनु. इदन्ने रावणन बळियल्लि सीतॆयु श्लाघिसुत्ताळॆ. विदित स्नेहि धरज्ञ स्मरणागत वत्सलः” ऎम्बदागि, श्री रामचन्द्र प्रभुविन गुण गळन्नु वर्णिसुव सन्दर्भदल्लि “स च नित्यं प्रशान्ताता मृदु पूरैं तु भाषते उच्यमानोपि परुषं नोत्तरं प्रति पद्यते!!” (रामा, अयोध्या, १. १०.) ई श्री रामनादरो यावागलू शान्तवाद मनस्सन्नुळ्ळवनु, मृदुवागिये माताडुव वनु, दशरथ महाराजनिगिन्त वैलक्षणवुतु शब्ददिन्द हेळल्पट्टितु, यारादरू हिरियरु कठिणोक्तियन्नु हेळिदरॆ अदक्कॆ प्रत्युत्तर नन्ने कॊडद महानुभावनु. शत्रुविगेने ई मुन्दिन मृदु वाक्यवन्नाडिद वनु– “अराक्षस मिवं लोकं कास्मि निशितृ आरै न चे च्छरणमभेषि मा मुपादाय मृथिलीम् ॥” नन्नन्नु शरणुहॊन्दि मैथिलियन्नु तन्दु ऒप्पिसु; हागिल्लदिद्दरॆ नन्न क्रूरबाणगळिन्द लोकदल्लि राक्षसरे इल्लद हागॆ माडुवॆनु; उत्तरार्धवु मृदु वाक्यवु. हीगॆ दण्डिसुववृत्तियल्लियू वाक्यवनु; “तम्म मिच्छति दाशार्हः” (उद्योग, ८९, १६) ऎन्दु विदुररु धृतराष्ट्रनिगॆ सन्धिगॆ श्री कृष्णनु बन्द कालदल्लि हेळुत्तारॆ. हागॆये सन्धिगॆ होदाग श्री कृष्ण प्रभुवु दुरो साम 99________________

2014.00] 66

धननिगॆ बोधिसिद मै दु पूत्ववाद अमोघवाक्किगॆ उद्योग पत्वद १२४नॆय अध्यायवन्नु अवलोकिस बहुदु अल्लि श्री कृष्णनु दुदनन्नु कुरितु “अब्रवी न्मधुरां वाचं सत्वधरार्थ तत्वनित् ” ऎन्दु हेळिदनॆन्दु महर्षियोक्तियु इरुत्तदॆ. “पाण्ड वैः सुंशमं कृत्वा कृत्वा च सुहृदां वचः। सम्प्रीयमाणो च विश्व चिरं भद्रावा स्मृति” ऎ० बु दु अध्यायान्त्य (७) दयाळु तनगॊन्दू प्रयोजनापेक्षॆयिल्लदॆ इतरर दुःख सङ्कटगळन्नु होगलाडिसुववनु. आगलि, इष्टॆल्ला दुःखसङ्कट गळन्नु लोकदल्लि एर्पडिसिरुववनु हेगॆ दयाळुवु? ऎन्दरॆ अवर वर दुष्करानुसारवागि अवरवरिगॆ सुख दुःख, आनन्दकोशादिगळा चुदरिन्द सश्वेश्वरन दोषवेनू इल्लवु. लोकदल्लि तोरिबरुव सुखदुःख वैषम्यगळिगॆ सत्वशरनु कारणवल्लवु. आतनिगॆ आ “वैष म्यनैर्फन, सापेक्षात् तथाहि दर्शयति ऎम्ब ब्रह्म सूत्र द ल्लि प र म पुरुषनिगॆ वैषम्यनैर्तृण्य दोषविल्लवु; एकॆन्दरॆ वैषम्यक्कॆ कारणवु चेतन सुकृत दुष्कृत गळु. बृहदारण्यकदल्लि “साधुकारी सादुर्भवति पापकारी पापोभवति” (बृह, ६, ४, ५) ऎन्दु हेळल्पट्टिरुत्तदॆ. युद्ध दल्लि मुडिदु बिद्दिरुव तन्न पतियन्नु कुरितु मण्डोदरियु हागॆये हेळिरुत्ताळॆ.. “शुभकृच्छुभ माति पापकृत्पाप मत्तु ते! विभीषण स्सुखं प्राप्तस्वं प्राप्तः पाप मीदृशम” ऎ०बदागि. श्री पराशररु हागॆये तम्म शिष्यराद मैत्रेयरिगॆ उपदेशिसिरुत्तारॆ. “नीयते तपतां श्रेष्ठ स्वशक्तावस्तुव सताम्” (वि. पु. १, ४, ५१) ओ तपोनिष्ठरल्लि श्रेष्ठराद मैत्रि यरे, चेतननु तन्न देह प्राप्तियन्नू हॊन्दुवदु स्वशक्ता ऎन्दरॆ तन्न पूरैकरानुसारवागिये ऎन्दु भाविसि. आगलि कानु गुणवागि सत्येश्वरनु नडॆसिदरॆ दयाळु हेगॆ? ऎ०दरॆ, सश्वेश्वरनु नमगागि माडिरुव उपकारवु इष्टॆन्दु हेळलु अळवल्लवु नमगॆ दुर्लभवाद मानुषादि जन्मगळन्नुण्टु माडि तन्नन्नु बन्दु सेरि. सत्वक्षेशगळिन्दलू विमुक्तरागलॆन्दु * र ण कळॆरर, ज्ञान विवेकादिगळन्नु कॊट्टु, सच्छास्त्रवन्नु________________

[श्लोक १८ कॊट्टु अवु ग ळ उपब्रह्मणगळन्नेर्पडिसि, अवुगळन्नु पदेशिसुव योग्यतॆयुळ्ळवरु ऎल्ला कालदल्लू एर्पडिसि, तन्नन्नु हॊन्दुव मार्गगळन्नु अव रु उपदेशिसुव हागॆ माडि, उपायानु ज्ञानदिन्द कृतकृत्यरादवरन्नु तन्न लोकक्कॆ करॆदु कॊण्डु, हेय सम्बन्ध तॊलगिसि, परिपूर्ण ब्रह्मानु भवरूपवाद आनन्दवन्नु उण्टुमाडुवदॆल्लवू दयाळुत्वद महिमॆयल्लवे? आदरॆ, तमगॆ मॊदलु कॊट्ट शरीरेन्द्रियगळन्नु दुरुपयोग माडि कोशगळन्नु स० पा दिसि कॊण्डिरुत्तारॆ. ई केशगळु उण्टागुवदरल्लियू सत्येश्वरनु दयाळुवे; हेगॆन्दरॆ आ क्षेशगळ मूलक स्वामि यन्नु स्मरिसि आ कोशगळ नाशक्कागियू श्रेयः प्राप्तिगागियू उपायानुष्ठानवन्नु स्वामियु माडिसुवनु. आदुदरिन्द परम भागवतराद कुचेलरु दारिद्रवन्नु दिव्य वैकुण्ठदल्लि परम पुरुष नन्नु तोरिसुव अञ्जनवन्नागि भाविसि हेळुत्तारॆ. “आधनॆयं धनं प्राप्य माद्यन्नु चैर्नमां स्मरेत्। इति कारुणिको नूनं धनं मे भूरि नाददात् ॥” ई भक्तनीग दरिद्रनागि द्दानॆ. आतनिगॆ हॆच्चु द्रव्यवन्नु कॊट्टरॆ मदान्धनागि नन्नन्नु स्मरिसदे होदानु; आदुदरिन्द प र म कारुणिकनादुदरिन्द दारिद्रवन्नु अनुभविसुत्तिरुव ननगॆ द्रव्यवन्नु कॊडलिल्लवु” ऎम्ब दागि. काकासुरनिगॆ कण्णु कित्तिद्दू सह आतन श्रेयस्सिगागि, पाण्डव रिगॆ ऒदगिद तॊन्दरॆगळॆल्ला श्री कृष्णनल्लि भक्तियन्नु वृद्धिगॊळसि दवु. दौपदिगॆ उण्टाद केशवु श्री कृष्ण न सम्पूर्णानु ग्रहवन्नु हॊन्दलु कारणवायितु. आदुदरिन्द श्रीनिग मान्त देशिकरवरु दयाशतकदल्लि दया गुणवन्नु विशेषवागि कॊण्डाडुव सन्दर्भदल्लि “दोषाभवेयु रेते यदि नाम त्वयाविना भूताः” दयॆयॊन्दिल्लदिद्दरॆ स्वामिय मिक्क कल्याणगुणगळॆल्ला दोषयुक्तगळागुत्तिद्दवॆन्दु हेळिरुत्तारॆ. स्वामिय दयाळुत्व वन्नु प्रकटिसुव सन्दर्भगळु इतिहासगळल्लि तुम्बिरुत्तवॆ. स्वामि यन्नु आश्रयिसि तन्न दुःखगळन्नु आतन कृपा मूलक नीगि कॊण्डु सुखिगळागिरुव निदर्शनगळु अनेकर जीवमान कालदल्लू इरुत्तवॆ.________________

श्लोक, १८)

(८) मधुर- “रसोवैसः” “आनन्दो बह” इत्यादि श्रुतिगळल्लि हेळिरुव हागॆ आनन्द स्वरूपनु; आदुदरिन्दले आश्रित रन्नू “आनन्दयाति” आनन्द गॊळिसुववनु. इन्तह माधुरवु सिद्धपायनागिरुव स्थितियल्लि उण्टॆम्बुदु “प्रियोहिज्ञानिनो त्यर्थमहं सच ममप्रियः” ऎम्ब गीता हेळिकॆयु प्रकटिसुत्तदॆ. सत्येश्वरनु तन्न भक्त जनरल्लि आडिद वाक्यगळॆल्ला मधुरवादवॆन्दे हेळल्पट्टिरुत्तदॆ. “सकृदेव प्रसन्नाय” “नत्यजेयं कथं चन” “तत्पसादात्परां शां स्थानं प्राप्ससि शाश्वतम् * इत्यादिवाक्कुगळॆल्ला अमृत सदृशवादवु. “दुग्ध गीतामृतं महत्” ऎम्बुदु अनुसन्धेयवु. रक्षिसुवुदु सत्पुरु हीगॆ स्थिगॆ सज्ज (F) 288-2 र सल्पनु. महापराधियु आश्रयिसि बिट्टरू तन्न रक्षणॆय सज्जल्पवन्नु त्यजिसदे इरुववनु. विभीषणा दिगळन्नु कुरितु “मित्र भावेन सम्प्राप्तं नत्यजेयं कथ चन दोषोयपितस्य स्टात् सतामेतद गर्हितम् ।” नानु जगद्रक्षकनॆम्ब भावदिन्द च न्नागि उपायानुष्ठानवन्नु माडि ब०दवनु विभीषणनु. अन्तवनन्नु नानु ऎन्दिगू बिडॆनु. विषयदल्लि ननगॆ स्वातन्त्रवू इल्लवु, शक्तियू इल्लवु. आगलि आतनु दोषयुक्तनल्लवॆ? ऎन्दरॆ दोषविद्दरेनु. नानु अवु गळन्नु स्मरिसुवनल्लवु, अ०तह दोषियन्नू षरिगॆ निन्द्यवल्लवु” ऎन्दु श्री रामवाक्यवु. नादुदरिन्दले, श्री रामचन्द्र प्रभुवु तन्नन्नु आत्रिसिद निभीषण निगॆ इन्नू समुद्रतरणक्कॆ मुञ्चॆये, इन्नू तम्म मत्तु राव णन बलाबलगळन्नु परिशीलिसदॆ, रावणनन्ने कॊल्लदॆ, ल०काराज्या भिषेकवन्नु लक्ष्मणन मूलक नडॆसिबिट्टु, अनन्तर अदु नडॆयबेकॆ ऎन्दु कादिद्दु, पुनः लङ्काराज्यदल्लि अभिषेक माडिसि “विज्वरः प्रमुमोदह” ऎ० बल्लि हेळिरुव हागॆ सन्तोष पट्ट नॆन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द सत्य सज्जनु. हागॆये ब्रौपदिगॆ प्रतिज्ञॆ माडि “सत्यन्ते प्रति जानामि कृष्ण बाष्टो निगृह्य ता ” हतामित्राञ्छयायुक्ता नचिराद सेपर्ति० ऎन्दु हेळिदुदन्नु नडॆसिकॊट्ट सत्य सङ्कल्पनु. ओ ब्रौपदिय 33________________

१५८

[श्लोक, १८ कण्णीरन्नु ऒरसिको, अळ बेड; शत्रुगळॆल्ला युद्धदल्लि मडियुव हागॆ माडि निन्न पतिगळु सत्वश्रेयस्सन्नु हॊन्दुव हागॆ माडुवॆ नॆन्दु प्रतिज्ञॆ माडि हेळि अदन्नु नडॆसिकॊट्टिरुत्तारॆ. (१०) समः चेतनरल्लि जाति गुण व्यत्तगळ व्यत्यासविद्दरू, अवुगळन्नु परिगणिसिसदे यावाग अवरुगळु आश्रयिसिदरो आग ऎल्लरन्नू समवागि भाविसुववनु. आदुदरिन्दले श्रुतियु सस्य शरणं सुहृत्’ ऎन्दु समभावन्नु प्रकटिसुत्तदॆ. आदुदरिन्दले “सत्वलोक शरण्याय राघवाय महात्मने!” ऎन्दु विभी षणनू हेळिरुत्तानॆ. भगवन्तनू “समोहं सत्व भूतेषु” ऎन्दु (गी. ९, २९, ) हेळिकॊण्डिरुत्तानॆ. हागॆये “स्ट्रियो वैश्या सथा शूद्रापिया पराङ्गम् ” ऎम्बल्लि जाति मॊदलाद वैषम्यवु भगवन्तनिगिल्लवॆम्बुदु व्यक्तवु. (गी, ९३२) “अपिचेत्सुदुराचारो भजते मामनन्य भाक् । सा दु रॆव समस्त व्यः” (गी, २९) ऎम्बुदरिन्द वृत्तदल्लि नीचत्वविद्दरू परि गणिसुव नल्लवॆम्बुदु व्यक्तवु. हीगॆ समत्ववन्नु हेळिरुवदु अप्र पन्न प्रपन्नरिब्बरन्नू ऒन्दे विधवागि समभाववन्नु नोडुवनु ऎम्बर्थवु सुतरां अल्लवु. एकॆन्दरॆ “प्रियो हि ज्ञानिनो त्यर्थं” ऎन्दु तावे हेळिकॊण्डिरुत्तारॆ. “अहं भक्त पराधीनः” ऎन्दु हेळिकॊण्डिरुत्तारॆ. विभीषणनन्नु नाल्कनॆय तम्मन हागॆ लक्ष्मणादिगळिगॆ समनागि भाविसिदरु. रावणनन्नु वद्यनन्नागि भावि सिदरु. ममप्राणाहि पाण्डवा ऎन्दु हेळिदरु. दुद्योधनादि गळन्नु अमित्ररॆन्दु भाविसि, तनगॆन्दॆ महत्तागि एर्पडिसिद राजा र्हवाद ऊट, उपचारगळन्नु त्यागमाडि विदुरान्नवन्नु तमगॆ अर्हवादुदागि भाविसिदरु. आदुदरिन्द समत्ववु ऎल्लि ऎन्दरॆ (१) आश्रितरल्लि (२) ऎल्लरू तन्नन्नु आश्रयिसि ऎन्दु अदक्कॆ बेकाद सकल सामग्रिगळन्नु ऒदगिसि कॊडुवदरल्लि. राजनू हागॆये विद्या भ्यास, रोग चिकित्सॆ, बेकाद आहारगळ उपपत्तियन्नुण्टुमाडुवद रल्लू प्रयाणक्कॆ अनुकूल्यतॆ मुन्तादवुगळन्नु ऒदगिसुवदु, शत्रु गळिन्द कापाडुवदु इवे मॊदलादवुगळल्लि हेगॆ उच्चनीचरॆम्ब वैषम्यविल्लदॆ समनो, हागॆये स्वरेश्वरनु. आदरॆ, राजनु तन्न လာ________________

स्तोत्ररत्नवु . राज्याडळतक्कॆ मात्र त नगॆ योग्यरॆन्दु तिळिदवरन्नु मात्रवे सन्मानिसुवनो, हागॆये राजाधिराजनु, (११) कृति- तन्न प्रयोजनक्कागि एनन्नू माडदॆ चेतनर हितक्कागि यावागलू पवृत्तियुळ्ळवनु, “नमेपारा कत्रव्यं त्रिषु लोकेषु किञ्चन नानवाप्तमवास्तव्यं वर एवच करणि॥” (गी, ३, २२.) अदन्नु हेगॆ माडुवनॆन्दरॆ, तुम्बा आतनु कष्ट पडुवदिल्लवु. सज्जल्प मात्रदिन्दले “एषुव साधु करकार यतियमेलोकेभ्य उन्नि नीवति” (कौषी, ३. ९) आतनन्नु साधु करॆ माडुव हागॆ माडि आतनन्नु उद्दार माडुवनॆन्दु हेळल्पट्टिदॆ. अथवा आश्रितरक्षणॆयन्नु माडिबिट्ट कृतकृत्यनु तानु ऎन्दु भाविसुववनु; विभीषणनिगॆ लङ्काराज्यदल्लि अभिषिक्तनागबेकॆन्दु सज्जल्पिसिदनल्ला, आ दु नडॆयबेकॆन्दु कातरनागिद्दु अदु नडॆद नन्तर तानु कृतकृत्यनॆन्दु भाविसिदवनु, “अभिषिच्य च लङ्का यां राक्षसेन्द्रं विभीषणन । कृतकृत्यन्तदारामो विज्वरः प्रमुमेदह” ऎन्दु महर्षियु हेळिरुत्तारॆ. अथवा सत्वज्ञ नादुदरिन्द माडिद सुकृतवन्नु तिळिदु नडॆयुवनॆम्बुदु “कृतज्ञ” ऎम्बल्लि तोरिबरुवदरिन्द धरसवन रूपानुष्ठानवन्नु अवतार कालगळल्लि हॊन्दिरुववनु, “योगक्षेमं वहाम्यहम् “धर संस्थापनार्थाय सम्भवामियुगे युगे” “ददामि बदि योगन्तं” इत्यादि प्रमाणगळल्लि इदन्नु काणबहुदु. “नमे पार्थास्ति कत्रव्यं त्रिषुलोकीसु किञ्चन नानवाप्तमवाप्त मैंवरएव च करणि ” (१, ३, २२) मूरु लोकदल्लू नन गोस्करवागि माडतक्कद्दु ओ अर्जुनने यावदू इल्लवु. नानु हॊन्ददे इरुवदागि ननगॆ अपेक्षितवागि यावुदू इल्लवु. आदरू चेतनर हितार्थवागि नानु काव्यवन्नु माडुत्तले इरुवॆनु. ऎन्दु हेळिकॊण्डिरुत्तारॆ. (१२) कृतज्ञति- यारु यारु तन्नन्नू आश्रयिसिदरॆम्बु दन्नु तन्न सत्वज्ञतॆयिन्द तिळिदु, अवरिगॆ फलवन्नु प्रार्थनानु गुणवागि कॊडुववनु. “कथञ्चिदु पकारेण कृतेकेनतुष्यति”________________

[श्लोक १८ (रामा, अयोध्या. ) ऎम्बल्लि इदु विदितवु. ताने हेळिकॊण्डिरुत्तानॆ हेगॆन्दरॆ– “गोविन्देति यदाक्रन्दष्णा मां दूरवासिनम् ऋणं प्रवृद्धनिवमे हृदयान्ना पस द्वति” ब्रौपदियु आदुरुळ दुद्योधनन सभॆयल्लि नन्नल्लि शरणागत ळादाग दूरदल्लिद्दु बिट्टॆनु. माडुत्तिद्दॆनॆम्ब भाववु. हृदयवन्नु बाधिसुव हागॆ इल्लदिद्दरॆ आगले अवरन्नॆल्ला निम्मल तुम्बा हॆच्चागि बॆळदु होद सालवु बाधिसुत्ता नन्न हृदयवन्नू बिट्टु आ प्रपन्नळ ऋणवु होगले इल्लवॆन्दु श्री कृष्ण भगर्वारवरु हेळिरुत्तारॆ. अथवा कृतज्ञ- ऎन्दरॆ तन्न आतन प्रार्थनॆगॆ विघ्नगळु ऒदगिदरॆ अदन्नु तिळिदु पूरि माडि कॊडुव शक्तिदयॆगळन्नुळ्ळवनु. भरतनु बन्दु अयोध्यॆगॆ बरबेकॆन्दु बहुवागि प्राथिसिदाग, अदक्कॆ विघ्नवागि पितावन्नु सत्यसन्धनन्नागि माडबेकागि १४ वरुष गळ काल वनवासमाडबेकागिद्दुदरिन्द, आ हदिनाल्कु वरुषगळु कळॆद मारनॆय दिनवे श्री राम प्रभुवु नडॆसिकॊट्टिरुत्तारॆ. आ सन्दर्भदल्लि ऒन्दु दिन सावकाशवागुव हागॆ, विभीषणनु ऒन्दु दिन लङ्कॆयल्लिद्दु विश्रमिसिकॊण्डु होगबेकॆन्दु प्रार्थिसु त्तानॆ. अदक्कॆ श्री रामनु उत्तरवन्नीयुत्तानेनॆन्दरॆ.- “तन्तु मे भ्रातरं द्रष्टुं भरतं त्वरतेननः मां निवरयितुं यो सौ चित्रकूट मुपागतः!! शिरसायाचित सस्य वचनं नकृतं माया” नन्नन्नु प्रार्थिसि अयोध्यॆगॆ हिन्तिरुगि करॆदु कॊ०डु होगबेकॆन्दु शिरबागि शरणागतियन्ननुष्यसिद भरतन वाक्यवन्नु नडॆसिकॊडलिल्लवु. आदुदरिन्द आतनन्नु ऒडनॆ हो नोडबेकॆन्दु नन्न मनस्सु कातरगॊण्डु त्वरितगॊळिसुत्तदॆ. आदु दरिन्द निल्ललु साध्यविल्लवॆन्दु अप्पणॆकॊडिसिरुत्तारॆ. त्वमसि- आ दिव्य गुणगळिन्द शोभिसुववनु नीनु ऎ० ब भाववु. आ गुणगळु स्वामियन्नाश्रयिसिरुवदरिन्द अवुगळिगू माहात्मियु, परिमळदिन्द हूविगू, हूविनिन्द परिमळक्कू हेगॆ उत्कर्ष वो, हागॆये इल्लियू इन्तह सत्कृष्ट गुण गळु उण्टु. अवु इल्लदिरुववनॆन्दु हेळलु हेगॆ निर्गुणवादिगळिगॆ________________

श्लोक. १८]

१६१ मनस्सु बरुत्तदो तिळियदु, उपासनॆय प्रक्रियॆयल्लि आतन दिव्य मण्णळ विग्रहवू, आतन सत्वशरीरत्व, आत्मगळू, कल्याण गुणाकर त्ववू, सह उपास्यवॆन्दु हेळल्पट्टिरुत्तदॆ. र्तयद दुपा सितव्यम् ऎन्दिरुत्तदॆ. इल्लि त्वं ऎम्ब प्रयोगवु अन्तह कल्याण गुण रूपवाद ऐश्वरयुक्तनॆन्दु तिळिसुत्तदॆ. अस्ति ऎम्ब मध्यम पुरुषवन्नु सूचिसुव क्रियापददिन्दले, त्वं ऎम्बुदु बॊधित वागिद्दरू, पृथक्कागि अदन्नु उपयोगिसिरुवदु ई मेलिन अभि प्रायदिंवनॆन्दु भाविसबहुदु. आदुदरिन्द हेमारविन्दक्किन्त परिमळयुक्तारविन्दक्कॆ हेगॆयो हागॆये कल्याणगुणगळिन्द पर मात्मनिगॆ माहात्मियू, हागॆये नित्यरिगू मुक्तरिगादरू कॆलवु कल्याणगुणगळु निन्न अधीनवादवु. निनगादरो इतररिन्द उण्टागदे स्वाभाविकवादवु. आदुदरिन्दले श्रुतियु “स्वाभावकी ज्ञान बलक्रिया च” ऎन्दु हेळिरुत्तदॆ. निन्नल्लि इल्लदिरुव कल्याण गुणगळु बेरॆ ऎल्लियू इल्लवॆन्दु हेळलु आ गुणगळु परमपुरु षनन्ने आश्रयिसिरुवदरिन्द अवुगळिगू माहात्मियू एर्पट्टितु. अभियुक्तरु “गुणायत्तं” ऎन्दारम्भिसि, “गुणायत्तं लोके गुणिषहिमतं मङ्गळ प द । नि प र स्त० हस्ति क्षितिधरपते तयि पुनः॥” ऎन्दु गुणगळन्नु हॊन्दिरुवदरिन्दले आ गुणगळिगॆ अनुगुणवागि मङ्गळवादवॆम्बुदु ई लोकदल्लि वाडिकॆयु, ओ हत्तिगिरिनाथनाद वरदने निन्नल्लादरो इदु व्यत्यस्तवु. निन्निन्दले आ गुणगळिगॆ माहात्मयु ऎन्दु हेळुत्तारॆ. “गुणास्सत्यज्ञान प्रकृतय उत इततया शुभीभूयं याता इति हि निरकृष्ण श्रुतिवशात् ” सत्यज्ञान मॊदलाद गुणगळु महनीय नाद निन्नन्नु आश्रयिसिदुदरिन्द अवु कल्याणत्ववन्नु हॊन्दिदवॆन्दु श्रुति मूलकवागि निर्णयिसिरुवॆवु ऎन्दु हेळिरुत्तारॆ. हागॆये वाल्मीकि महर्षियू कूड, “शुभान्निमित्तानि शुभा निभेजिरॆ ( सुन्दर) शुभ शकुनगळु सीतॆगॆ प्राणत्याग माडुवनॆम्ब कष्ट दॆशॆयल्लि आकॆयन्नु हॊन्दिदुदरिन्द अवुगळु शुभत्ववन्नु हॊन्दिद ऎन्दु हेळिरुत्तारॆ; अदु हेगॆ? ऎन्दरॆ मुन्दॆ “नरन्त्रियादुष्ट मिवो सजीनिनः” ऎन्दिदॆ; ऐश्वरयुक्तनाद राजने मॊदलाद वरन्नु आश्रयिसिदवरिगू हेगॆ माहात्रॆयो हागॆये 34________________

यामुन मुनि विरचित [श्लोक, १८ असि- ऎम्ब वरमान क्रिया निर्देशदिन्द परम पुरुषनिगॆ ई कल्याण गुणयोगवु यावागलू उण्टॆम्बुदन्नु सूचिसुवद कागि स्वभावतः ऎम्ब प्रयोगवु. इल्लि स्वभावतः ऎन्दरॆ नम्म हागॆ करवश्यवाद स्वभाववॆम्ब अर्थवल्लवु. आतनिगॆ आ योगवु नैजवादुदु असाधारणवादुदु ऎम्बर्थवु. कॆलवरिगॆ ऒन्दॆरडु कल्याणगळिर बहुदु. अवुगळिगू हेयगुणद सम्बन्धविर बहुदु. इन्नु कॆलवराद नित्यमुक्तरुगळिगॆ कल्याण गुणगळल्लि कॆलवु निन्न सज्जल्पाधीनवागिर बहुदु. निनगादरो हागल्लवु; हेयगुण सम्बन्धवे इल्लवॆन्दु “निष्कनिरञ्जनो निराख्यातो शुद्ध” ऎन्दु हेळल्पट्टिरुत्तदॆ. ई स्वभावतः ऎम्ब पदवु श्री पराशर मुनिगळ वाक्यवाद “स्वाभावकी ज्ञान बलक्रिया च” ऎम्ब दन्नु स्मृति पथक्कॆ तरुत्तदॆ. हीगॆ सश्वेश्वरन कल्याण गुणगळिगॆ हेय सम्बन्धविल्लवु. इदु ब्रह्मसूत्रदल्लि व्यक्तवागि “न स्थान तोपि परस्कोभय लिङ्गं सतहि” (३, २. ११) ऎन्दु हेळ ल्पट्टिरुत्तदॆ. हेयस्थानगळाद चिदचित्तुगळल्लि अन्तराप्तियिद्दरू कूड, हेय सम्बधविल्लवु, आदुदरिन्द आतनिगॆ उभयलिवु, हेयप्रत्यनीकनु कल्याण गुणाकरनु. अदेनु हागॆ ऎन्दरॆ श्रुति स्मृति इतिहास पुराणादिगळल्लि ऎल्ला कडॆयल्लू हागॆयल्लवे हेळल्पट्टिरुत्तानॆ ऎम्बुदु अर्थवु. ई कल्याण गुणगळिगॆ आतनु समुद्र प्रायनॆन्दु “समस्त कल्याणगुणा मृतोदधिः” ऎम्ब प्रयोगवु. “समस्त कल्याण गुणात्मको सौ तेजोबश्वर महावबोधः” ऎम्ब विष्णु पुराणोक्तियु इरुत्तदॆ. हागॆये “ तेजोबश्वर महाव बोध सुवीर शक्ता दिगुणिकराशिः परः पराणां सकला न यत्रक्षेशादयस्सन्ति परावरेशे।” (वि. पु. ६, ५, ८४) ऎम्बल्लि हेय प्रत्यनीकत्व कल्याणगुणाकरत्व रूपलक्षणगळु परम पुरुष निगॆ हेळल्पट्टिवॆ. हीगॆल्ला ऎल्ला कडॆयल्लू हेळिरुवदरिन्द अदैतिगळ निर्गुणवादक्कॆ अवकाशविल्लवु. अमृतोदधि शब्ददिन्द आ गुणगळु अपरिच्छिन्नवादुवॆन्दू, तैत्तरीय आनन्दवल्लि उपपादितवागिरुव हागॆ अपरिच्छिन्नवॆन्दू, अनन्तवॆन्दू, वर्णिसलु साध्यविल्लवॆन्दू, मनस्सिन्दलू कूड________________

श्लोक, १९]

उपरु पद्यब्द भुवोपिपूरुर्षा प्रकल्पते ये शतमित्यनु क्रमात् । गिरस्तदे कैकगुणानदीप्प या सदाता नोद्यमतोति शेरते॥१९॥ • भाविसलु साध्यविल्लवॆन्दू, “यतोवाच्यनिवरनेz प्राप्य मनसा सह” ऎन्दु श्रुतियु हेळिरुत्तदॆ. अमृत शब्ददिन्द भोग्यतमत्ववु बोधितवु. “सोरु ते र्साकार्मा सह ब्रह्मणा विपश्चिता” ऎम्बल्लू म त्तु “य इहात्मानं मनु विद्यव्रज तांश्च सर्त्या कार्मा” ऎम्बल्लि कार्मा शब्दवु मनोहरगळाद कल्याणगुणगळन्नु भोधिसुत्तदॆ; परिपूर्ण ब्रह्मा नु भ व वु ई कल्याणगुणगळ समृद्धियिन्द बोग्यतमवॆन्दु भाविसतक्कद्दु. इदन्ने मुन्दिन श्लोकदल्लि, आनन्द गुण ऒ०दन्नु कुरितु उपपादिसुत्तारॆ. अवतारिकॆयु हि० द न श्लोकदल्लि श्रीमन्नारारायणनु “समस्त कल्याणगुणा मृतोदधि” ऎन्दु, सत्येश्वरन कल्याण गुणाकरयोग माहात्मियन्नु प्रशंसिदरु. हीगॆ असङ्ख्यात गळाद गुणगळल्लि प्रतियॊन्दू अनवधिकवाद अतिशयवुळ्ळदॆन्दु तैत्तरीय, आनन्दवल्लियल्लि अनन्दगुण ऒन्दन्नु निदर्शनवागि तॆगॆदु क्कॊण्डु अदर परिमिति ऎष्टु ऎन्दु ऊहिसलु कूड साध्यविल्ल ऎम्बुदु बहु स्वारस्यवागि प्रतिपादिसल्पट्टिरुवुदन्नु तिळिसुत्तारॆ. अल्लि, परमात्मन स्वरूपवू गुणवू सह आनन्दमयवॆन्दु हेळि आ आनन्दद इयत्तॆयु इष्टॆन्दु हेळलु साध्यवे ऎन्दु हेळलु हॊरटु, ऒ०दक्किन्त इन्नॊन्दर आनन्दवु नूररष्टॆन्दू, आदक्किन्त इन्नॊन्दर अनन्दवु नूररष्टु ऎ०दु मेलॆ मेलॆ हेळुत्ता होगि, कॊनॆगॆ अदर नूररष्टानन्दवु चतुरुखनदागुत्तदॆन्दू, अदर नूररष्टु आनन्दवु परमात्मनदॆन्दु ऒन्दुवेळॆ हेळिदरू हेळबहुदु, ऎन्दु तिळिसि, हीगॆ हेळिदरू परम पुरुषना नन्दवू इष्टॆन्दु हेळिदन्तॆ आगलिल्लवॆन्दु भाविसि, कॊनॆगॆ “यतो पाचोनिवरनेzप्राप्य मनसासह” हीगॆ हेळुत्ता होगुव दरल्लि नाक्कॆ हिन्तिरुगुत्तदे विना, आनन्दद परिमिति इष्टॆन्दु बोधि________________

यामुन मुनि विरचित [श्लोक १९ सलु साध्यविल्लवॆन्दु तिळिसि श्रुतियु विरामनन्नु हॊन्दितु. अभिप्रायवन्नु ई श्लोकदल्लि उपपादिसुत्तारॆ. $ अर्थवु उपरु परि~ ऒन्दर मेलॆ ऒन्दु हेगॆन्दरॆ, वेदाध्य यनादिगळ मूलक अधिक ज्ञानवुळ्ळ अध्यापकनागि सम्पूर्णा रोग्य वुळ्ळवनागि मनोबल शरीरबलगळुळ्ळवनागि यव्वनस्थनागि राज्य वन्नाळुववनागि पूर्णकामनागिरुववन आनन्दवन्नु ऒन्दु मानुष आनन्दवॆन्दू, अदक्कॆ नूररष्टु मनुष्य गन्धरानन्दवॆन्दू, अदक्कॆ नूररष्टु देवगन्धरानन्दवॆन्दू, हीगॆये हेळुत्ता होगि कडॆगॆ इदर नूररष्टु इन्द्रन आनन्दवॆन्दू, इन्द्रन नूररष्टु नन्दवु ब्रह्मन आनन्दवॆन्दू, ईतन नूररष्टु आनन्दवु चतुरुखानन्द वॆन्दू, हीगॆ मेलॆ मेलॆ अधिकवॆन्दु हेळिरुव, अब्ब भवः- अखिलाण्ड कोटि ब्रह्माण्ड नायकन असङ्ख्याकगळाद आण्डगळ प्रतियॊन्दरल्लू इरुव स्वामिय नाभीकमलदल्लि जनिसिरुव, पूरु पानपि- पुरुषराद चतुरुखरन्नू कूड, प्रकल्प हिन्दिन परिपूर्ण काम मनुष्यनस्थानदल्लिट्टु तेयेश तनित्यनुक्रमात्- अदक्कॆ नूररष्टादुदु यावुदो अन्तह आनन्दवॆन्दु तैत्तरीय दल्लि “तेयेशतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः” ऎन्दु अनुक्रमा अनुसरिसि क्रमवागि हेळिरुवदरिन्द, गिरि- वाक्यगळु ऎन्दरॆ तैत्तरीय श्रुति वाक्यगळु “त्वदेकैक गुणा वधीप्पया- वधीप्प या- निन्न ऒन्दॊन्दु गुणगळल्लू, ईग प्रकृत दल्लि आनन्द गुण ऒन्दर अवधि ऎल्लॆयन्नू ईप्पया- कण्डु हिडि युव आ कॆ यि०द, उद्यमतः- प्रयत्नसुत्तले सदास्थिता- यावागलू इरुवुवुगळागि नाति शेरते इन्नू उद्योगवन्नु त्यजिसि मलगले इल्लवु. आदुदरिन्द प्रतियॊन्दु कल्याणगुणाकरन गुणगळू अवधियल्लिदॆ निरतिशयवादवु ऎम्ब भाववु. भगवन्तन आनन्दवु इष्टॆन्दु हेळलु साध्यवे ऎन्दु प्रयत्नपट्टु आ प्रयत्नवु नॆरवेरदॆ मुन्दिन अनुवाकदल्लि “यतो वाचो निवरन्तेz प्राप्य मनसासह” ऎन्दु हेळि, वेद पु रु ष न वाक्कुगळू कूड, मनसू, आनन्दद इयत्तॆयन्नु कण्डु हिडिय लारदु ऎन्दु हेळि विरामवन्नु हॊन्दिदवु ऎन्दु मुगिसिरुत्तवॆ.________________

श्लोक, १९].

  • स्तोत्ररत्नवु १६५ बहु प्रतियॊ०दु अ०ड उपपादनॆयु- उपरुपरि ऎम्बदागि ऎरडु सल हेळिरु वदु मनुष्यानन्दवन्नु ऒन्दागि इट्टु कॊण्डु हॆच्चिन अनन्दवुळ्ळ चेतनर आनन्दवन्नु क्रमवागि गुणिसुत्ता होदरॆ ऎम्ब अर्थ वन्नु सूचिसुत्तदॆ. अब्बभुवः- ऎम्बुदु द्वितीयान्त पदवु, इदर विशेष्यवाद पूरुर्षा ऎम्बुदरिन्द ग्रहिसबहुदु. वचनवु एतक्कॆन्दरॆ ब्रह्माण्डगळु अनेकवु. दल्लू ऒब्बॊब्ब ब्रह्म ऒब्बॊब्ब रुद्ररिद्दारॆ. इवरुगळिन्द व्य सृष्टिलयगळु नडॆयुत्तवॆ. ऎल्ला अण्डक्कू पालकनु ऒब्बने. आतने महाविष्णुवु. विष्णुवु परदेवतॆयु; चत्रुर्मुखरू रुद्ररू जीव कोटिगॆ सेरिदवरु. आ कारणदिन्द अब्बभुवः~ ऎम्बुदु द्वितीया बहुवचनवु; पञ्चमि, षष्ठि विभक्तिगळु, उपु सरि ऎन्दिरुवदरिन्द सरि होगुवदिल्लवु; पूर्षा प्रकल्प ऎन्दिरुवदरिन्द द्विती यान्त पदवे आगिरबेकु. इल्लि अब्बभुवः ऎम्ब प्रयोगदिन्द तैत्तरीयदल्लि “स एकः प्रजाप्रतेरानन्दः” ऎ०दु प्रजापति शब्ददिन्द हेळल्पट्टवनु चतुरुखनॆन्दु व्याख्यान माडिदरु. ई सन्दर्भदल्लि “पृष्टः प्रोवाच भगर्वा अब्बयोनिः पितामहः” ऎम्ब प्रमाणानुसार, अब्ब भूः, पितामहनॆनिसुव चतुरुखनु, रुद्र परवागि हेळुव अ थ ९ वु सरियल्लवॆन्दू हेळिदन्तायितु. मत्तु ब्रह्म शब्ददिन्द परब्रह्मने हेळल्पट्टनॆन्दू आयितु. अपि शब्द स्वारस्यदिन्द चतुरुखनन्नू कूड मनुष्य स्थानदल्लि इडुत्ता इडा ऎणिसिदरू आनन्दद ऎल्लॆयु दॊरॆयुवदिल्लवॆम्ब भाववु सूचित पु. प्रकल्प शब्दक्कॆ प्रकर्षण कल्पयिता ऎम्ब अर्थवु. अदन्ने मुन्दॆ “तेये शमित्य नुक्रमात्” ऎन्दु विवरि सल्पट्टिरुत्तदॆ. हिन्दॆ हेळिदवर आनन्दक्किन्त मुन्दॆ हेळुववर आनन्दवु नूररष्टु प्रकर्षवादुदु श्रुतियु कल्पिसुत्ता होगिदॆ ऎम्ब तावु, गिरः ऎम्बुदरिन्द अपौरुषेयगळाद यथार्थ गळाद हितबोधकगळाद वाक्यगळु ऎम्बर्थवु. * वाप्तवागियू * अनुक्तवागियू इरुवुवु वेद वाक्यगळु. आदुदरिन्दले अपौरु सत्येश्वरनु चतुरुखनिगॆ आदियल्लि उच्चारण मत्तु अनूचारण रूपदल्ल हेळि, आतनिन्द आतन मक्कळिगॆ, हीगॆ क्रम 35________________

ာ [श्लोक, १९ वागि बन्दिरुवदरिन्द वेदक्कॆ अनादितवू, नित्यत्ववू, अपौरुषेय तृवू, अपौरुषेयवॆन्दु हेळिरुवदरिन्द परम पुरुषनू पुरुष नादुदरिन्द आतनू अदक्कॆ कारणवल्लवु ऎम्ब अभिप्रायवु समञ्ज सवल्लवु. एकॆन्दरॆ पुरुष सूक्तवु वेदसारवॆन्दु ऎल्लिरू ऒप्पु वरु. अल्लि हेळिरुवदेनॆन्दरॆ. “तस्माद्यज्ञात् सहुतः ऋज सामानिजज्जिरे। छन्दाग्सिजरे यजु स्तस्मादजायत” ऎन्दु सृष्टिकत्तानाद अनिरुद्धनॆम्ब नारायणनिन्द ई वेदगळॆल्ला चतुरुखनिगॆ उपदेशिसुवदक्कागि उत्पन्नवादवु. हीगॆ परम पुरुषनिन्द उत्पत्तियादरॆ, अदक्कॆ नाशवू उण्टु ऎन्दु ऒप्प बेकॆल्लवे? ऎम्बुदु अवर आक्षेपवु. इदु शास्त्रज्ञानदिन्द दूरी कृतवाद आक्षे सवु. सृष्टियॆल्लवू स्वामि सङ्गानुसार नडॆयु वुवु. सृष्टि ऎन्दरॆ इल्लदिरुवुदु उण्टायितु ऎम्बर्थवल्लवु. सूष्मावस्थॆयु होगि स्कूलावस्थॆय प्राप्तियु, इदु स्वामिय सण्णल्पदिन्द नित्यवागिरलि ऎन्दु सृष्टि यादरॆ अदु नित्यवागुत्तदॆ. नित्य विभूति, नित्यरू, वेदगळू, हागॆउण्टादवु. इवॆल्ला नित्यगळु, मत्तु अनादियागि इरुववु. आवस्थॆयु अनित्यवागिरलि ऎन्दु स ल्पिसि उण्टादवु ई भुवनगळु, आदरॆ अनित्यवॆन्दरॆ द्रव्यवे इल्लदॆ होगुवदिल्लवु; श्रव्यवु नित्यवु. अदक्कॆ स्वरूप स्वभावगळल्लि परिणाम उण्टॆम्ब भाववु. आदुदरिन्द वेदगळन्नु इन्तवरु माडिदरॆन्दु हॆसरिल्लवु. हीगॆ उच्चारणा मच्चा रणरीत्या बन्दुदन्नु तिळिसुवदका गिये गिरः- ऎम्ब प्रयोगवु. इदक्कॆ “यो ब्रह्माणं विदाथ् पूत्वं हो वैवेदान्त प्रहिणोतित” ऎम्ब (श्वेत, ६, १८) श्रुति वाक्यवे प्रमाण रु. वेदवागिरुवुदुदरिन्दले ई गुणगळ निरवधिकातिशयत्ववु यधार्थवादुदॆम्बुदु एर्पट्टितु. गुण ऒन्दक्कॆ मात्ररे ई निरवधिकाशत्ववू ऎन्दु भाविसतक्कद्दल्ल वॆन्दू, ऎल्ला गुणगळू हागॆये ऎन्दु तिळिसिसुवदक्कागि “एकैक गुणावधीप्पया” ऎम्बल्लि एकैक शब्द प्रयोगवु. ई गुणद अवधियन्नु कण्डु हिडियबेकॆम्ब ई प्ला, अपेक्षॆयन्नु “स्पॆषा नन्द स्य मीमांसा भवति” ऎम्ब असाध्य सज्जल्पवन्नु उपषतु कै कॊण्डु विचारमाडि, असाध्यवॆन्दे कॊनॆगॆ स्थापिसितु. ई आन०द________________

श्लोक, २०]

१६७ परमात्मन गुण ऎन्दु धरधरिगळन्नु भोधिसिरुवदरिन्द, आनन्दवु स्वरूप मात्रवे गुणवल्लवु; आदुदरिन्द परमात्मनु निर्गुणनु ऎम्बवादवु निरस्तवु. हागॆ हेळुववादिगळिगॆ सामानाधि करण्यवू कॊडुवदिल्लवु. नमगादरू धरधरिगळन्नु ऒप्पुवदरिन्द कूडुत्तदॆ. श्लोकदल्लिरुव अपि शब्दवन्नु सदास्थिता आपि ऎम्बल्लि सेरिसि हेळिदरू सामाञ्जस्य उण्टॆन्दु हेळुत्तारॆ. यावागलू उद्यु क्तवागिद्दरू कूड ऎन्दु आग अर्थवागुत्तदॆ. ई गिरः सदा स्थिताः ऎन्दु हेळिदुदरिन्द वेद वाक्यगळ नित्यत्ववन्नु उपदेशिसि दन्तॆयू आयितु. अपौरुषेयवागि दोषरहितवाद वाक्कुग ळॆन्दू हेळिदन्तायितु. अधवा आसि ऎम्बुदन्नु प्रकल्प ऎम्बु ददॊन्दिगॆ सेरिसि “प्रकल्पापि नोद्यमतोति शेरते” ऎन्दू अन्वयिसबहुदु. पुनः पुनः ब्रह्मानन्दवन्नु वनुष्यानन्द स्थान दल्लिडुत्ता होगि गुणिसिदरू ऎल्लॆयु सिक्किद्देने होगुत्तदॆ; ऎल्लॆ यन्नु कण्डु हिडियबेकॆम्ब प्रयत्नक्कॆ विरामवे इल्लवागुत्तदॆम्ब भाववु. असम्भावित कल्पनॆयिन्द बेकादरॆ साध्यवॆन्दु हेळिदरू असाध्यवॆन्दे अभिप्रायवु. श्रीदेशिकरवरु पादुका सहस्रदल्लि श्रीरङ्गनाधन पादुकॆ य माहात्मियन्नु बरियलु साध्यवे ऎम्ब सन्दर्भदल्लि असाध्यवॆन्दु हेळलु, ऒन्दु असम्भावित कल्पनॆ यिन्द साध्यवॆन्दु हेळिरुत्तारॆ– निशेष मम्बरतलं यदि पत्रिकास्यात् सप्तार्णवीयडि समेत्य महीभवि वक्तासहस्रवदनः पुरुष यञ्चेत् । लॆत रङ्गपतिपादुकयोः प्रभावः॥ श्री रङ्गपति पादुकॆय- प्रभाववन्नु यावाग ब रि य लु साध्यवॆन्दरॆ हेळुत्तारॆ. आकाशवॆल्ला कागदवागि, सप्त समुद्रवू मतियागि हेळुववनु स्वामिये सहस्र मुखदिन्दलू हेळिदरॆ आगीग श्री रङ्गनाथन पादुकॆय प्रभाववन्नू बरॆयबहुदु; ऎन्दरॆ ई असाध्यविषयगळु सेरि नडॆयुव हागिल्लवु. रिन्द प्रभाववु निरवधिकातिशयवुळ्ळद्दु, अन्ताद नु बरॆयलु आ मद________________

[श्लोक २० हिन्दॆ नारायणने तावु यत्निसिरुवुदु हास्यास्पदवॆम्ब भाववु. परतत्ववॆन्दु हिन्दिन श्लोकगळल्लि स्थापितनादवने इल्लि “सएको ब्रह्मण आनन्दः” ऎन्दु ब्रह्म शब्द बोधितने ऎन्दु तिळिसु वदक्कागि आ नारायणनन्ने कुरितु त्वदेकैक ऎम्बल्लिरुव धरि यन्नु बोधिसुव त्वच्छब्दवु. आनन्द मयनॆन्दु तैत्तरीयदल्लि हेळिरुववनु श्रीयः पतियाद नारायणने ऎन्दू हेळल्पट्टितु. त्रियनागि ई तैरिय श्रुतिवाक्यगळिन्द तिळियतक्कॆ इन्नॊन्दु मुख्य विषय उण्टु. अल्लि हेळल्पट्टिरुव ऎल्लर आनन्दवू मुक्तनिगू उण्टॆन्दु अल्लि “त्रिय स्यच कामहतस्य” ऎम्बदन्नु पल्ल वियागि प्रतियॊब्बर आनन्ददॊन्दिगू हेळल्पट्टिदॆ. मुक्तनिगॆ पर मात्मन आनन्दवे इरुवाग इवॆल्लर आनन्दवू अकामहतनागि मुक्तनागुवनिगॆ इल्लवे? इदरिन्द “निरञ्जनः पर मंसाम्य मुप्पॆ ति” (मुं ३, १, ३) ऎम्ब श्रुतिगू ऐककण्ठ वन्नु हेळि, “भोग मात्र साम्यलिङ्गा च” ऎम्ब ब्रह्म सूत्र दल्लि (४, ४, २१) हेळिरुव आनन्ददल्लि परमात्मनिगू मुक्तनिगू साम्यवु हेळल्पट्टिरुत्तदॆ. हीगॆ ऐकक०ठवन्नु उपपादिसदॆ दैति गळु आनन्द तारतम्यवन्नु हेळुवरु. इदरिन्द प्रतिवाक्यगळिगॆ परस्पर विरोधवु एर्पडुत्तदॆ. साम्य शब्दवु ऎरडु वस्तुगळिगॆ समत्ववन्नु हेळुवाग अपैतिगळु स्वरूपैक्यवन्नु हेळुवरु. स्यत्रयसारद १८६४-१९१० पुटगळन्नु नोडि. रह आदुदरिन्द परमात्मनु आ न०द मय नॆन्दु तैत्तरीय दल्लू सूत्रद आनन्द मयाधि करणदल्लू स्थापिसिद अर्थवन्नू उपदेशिसुत्तारॆ, आनन्द मयनेनु जीवात्मने ऎम्ब सन्देह दल्लि “तष एवशारीराता” ऎन्दू छान्दोग्यदल्लि “तत्वमसि श्वेतकेतो” ऎम्ब वाक्यगळ मूलक पूत्व पक्षियु जीवात्मनॆन्दु हेळिदुदन्नु निराकरिसि, आनन्दमयनु परमात्मने ऎन्दु तिळिसु वदक्कागि त्वदेकैक ऎम्बल्लि स्वच्छब्दवन्नु सारस्यवागि प्रयोगिसिरु तारॆ. श्री भाष्यदल्लि श्रीयतिवररु ई पूर पक्षगळन्नॆल्ला निरा श्री करिसिरुत्तारॆ. हीगॆ श्रीमन्नारायणन आनन्दवु निरवधिकवादुदॆन्दु तैत्त रीयदल्लि मात्रवे उपपादितवॆन्दु भाविसतक्कद्दल्लवु. बृहदा________________

[श्लोक २०

दाश्रितानां जगदुब्बवस्थिति प्रणाश संसार विमोचनादयः। भवन्ति लीलाविधयश्व वैदिका “दीय गम्भीर मनोनुसारिण 112011 रण्यकदल्लि (६. ३, ३३) रल्लि ई अभिप्रायवे हीगॆये उपपादि सल्पट्टिरुत्तदॆ. प्राज्ञरु अवलोकिसबहुदु. आ श्रुतिगू छान्दोग्य श्रुतिगू कॆलवरु समञ्जसवाद अर्थवन्नु हेळलिल्लवु. अवतारिकॆयु, हिन्दिन श्लोकदल्लि श्रीमन्नारायणने आनन्द स्वरूपनु आनन्द गुणकनॆन्दु स्थापिसिदरु. हीगॆ आनन्दमय नादुदरिन्दले तन्न आश्रितरन्नु “रसोवैसः। रसग्०वायं लब्बानन्दीभवति, कोवन्यात् प्राण्यात्। देष कः आकाशो आनन्दोनस्यात् । एषवानन्दयाति” ऎम्ब तैत्तरी यार्थवन्नु आ आनन्दमयनन्नु आश्रयिसिद बद्धरिगॆ आनन्दवन्नु कॊडुवुदक्कागिये कङ्कणबद्दनागिद्दानॆन्दू, इन्तह अनुग्रह क्कागिये ई लीलाविभूतिय सर्वव्यापारगळू ऎन्दु तिळिसुत्तारॆ. अर्थवु– त्वदाश्रितानां-निन्नन्नु उपासनॆ अथवा शरणा गतिय मूलक आश्रयसिरुववर प्रयोजनक्कागिये, जगदुद्भव. विमोचनादायः, जगत् जगत्तिन उद्भव सृष्टि, स्थिति, प्रणाश लय मत्तु संसार-प्राणिगळिगॆ ऐहिकगळल्लि प्रीतियू, विमोचना दाय-आ संसारदिन्द बिडुगडॆ मॊदलादवु, आदि शब्ददिन्द, अन्त क्यामियागि प्रेरकत्व, अवतारियागि शिष्ट परिपालनॆ, दुष्टर विनाश, धर्म संस्थापनादिगळु हेळल्पट्टवु; इवॆल्लवू, तव कृपानिधियाद निन्न, लीलाविधयः भवन्ति-लीलाक्रमगळिगिवॆ. वैदिकाः निधय-वेद गळल्लि विधिसल्पट्ट क्रमगळू, त्वदीय गम्भीर मनोनुदारिण निन्न सम्बन्धवागि, गम्भीर आळवन्नु कण्डु हिडियलु साभ्यवाद, मनः मनस्सन्नु, अनुसारिणः भवन्ति-अनुसरिसि उण्टादवु आगुत्तवॆ. उपपादनॆयु, सत्येश्वरनु निरतिशयानन्दस्वरूपनु ऎन्दु हेळल्पट्टनु. अदुवरिन्दले ई जगत्तिन सत्वव्यापारगळु तन्न आश्रितर ऐहिकामुष्टिकगळ उद्धारक्कागिये ऎन्दु स्थापिसुत्तारॆ. आतनु परिपूर्ण काननादुदरिन्द आतनिगॆ स्वतः प्रयोजनविल्लदिद्दरू, विश्व द्वारक्कागिये भगवन्तन सत्वव्यापारगळॆन्दु तिळिसुत्तारॆ. गीतॆयल्लि नमेपार्थास्ति कत्रव्य०त्रिसु लोकेषु कि०चन नानवास्त मनास्तम्यं वर एवच कण्मणि ” (गी. ३. २२) ओ अर्जुनने ननगॆ 36________________

020 यामुन मुनि विरचित [श्लोक २० निन्न हागॆ शास्त्र वश्यतॆयू करवश्यतॆयू इल्लवु. नानु परिपूर्ण कामनु; ई मूरु लोकदिन्द ननगॆ आगतक्कद्देनू इल्लवु; ईग इल्लदॆ मुन्दॆ हॊन्दतक्कद्दु यावुदू इल्लवु. आदरू लोकरक्षणार्थ वागि यावागलू व्यापारगळन्नुळ्ळवनागिये इरुवॆनॆन्दु हेळि कॊण्डिरुत्तारॆ. पूरार्धदिन्द जगत्तिन सत्वविध व्यापारगळू परिपूर्ण कामनाद ननगॆ लीला रूपवादवे विना ननगॆ आगबेकादुदु एनू इल्लवॆन्नुत्तारॆ. सश्वेश्वरनिगॆ इन्तह अद्भुतवाद कल्याणगुण योगवन्नु अनुभविसुवुदक्कॆ प्राणिगळिरबेकु. इल्लदॆ होदरॆ वनकान्तारगळल्लि बिद्द चन्द्रिकॆय हागॆ निरर्थकवादवुगळागुवुवु. “एको बहूनां विदधाति कार्मा” ऎम्बल्लि हेळिरुव हागॆ अनेकरु आतनन्नु आश्रयिसि अभीष्टगळन्नु केळिकॊण्डरल्लवे, परम पुरुषनु परमोदारि ऎम्बुदु व्यक्तपट्टितु ? जगत्तिन सृष्टि स्थिति लयादिगळॆल्ला त्वदाश्रितर प्रयोजनक्कागिये ऎन्दु हेळल्पट्टि तल्ला अदु हेगॆ ? इवॆल्ला लीलाविधयः ऎन्दु हेळ ल्पट्टितल्ला अदु हेगॆ ? अनेक जीवात्मरु संसारदल्लि बिद्दु नरुळुत्ता इरुवदन्नु कण्डिरुवॆवल्ला. इन्ताद्दु लीलॆ हेगॆ? ऒब्बनु कॆरॆयल्लि बिद्दु ऒद्दाडुत्तिरुवुदु, दडदल्लि नोडुत्तिरुव निनगॆ लीलॆ हेगादीतु ? इत्यादि पूरै पक्षगळ समाधानवागि, परम पुरुषन आश्रितर संरक्ष णार्थवागिये ऎन्दु त्वदाश्रितानां ऎन्दे आरम्भिसुत्तारॆ. जगदुद्भववु हेगॆ आश्रितर उपयोगक्कागि ऎन्दरॆ प्रळयदल्लि करण कळेबरादिगळु यावुवू इल्लदॆ याव व्यापारगळू इल्लदॆ दुरवस्थॆ यल्लिद्दवरन्नु करुणानिधियु तन्नन्नु आश्रयिसलॆन्दु पूरैदल्लि अभुक्त करगळिगनुसारवागि करण कळेबरादिगळन्नु उण्टुमाडि, ज्ञान विवे कादिगळन्नु कॊट्टु, सृष्टिय व्यापारवन्नु अवलम्बिसुवनु-आगलि, कॆलवु आत्मरुगळिगॆ हीन जन्म उण्टागि ज्ञान विवेकादिगळिल्लद जन्म उण्टागु तदल्ला ? ऎन्दरॆ अवरुगळ दष्टर परिपाकक्कागि अन्तह हीन जन्मवु; हिन्दॆ इरुव सुकृत मूलकवागि उत्तरोत्तर ऒळ्ळॆय जन्म उण्टाग बहुदु; अनन्तर ज्ञान विवेकगळु उदयिसि आतनन्नु आश्रयिस बहुदु. इदरिन्द जगत्तिन स्थितिय प्राणिगळ उत्तरोत्तर रक्षणॆय सङ्कल्पवन्ननुसरिसिये इरुत्तदॆ. ई प्राणिगळु स्वामिदत्त करण कळेबर गळन्नु दुरुपयोगपडिसि तुम्बा हीनस्थितिगॆ बन्दरॆ, आग लयवन्नुण्टु माडि हॊस सृष्टिय मूलक हॊस करण कळेबर कॊडबेकॆम्ब________________

श्लोक २०]

020 ई तनु सत्य सङ्कल्पवादुदरिन्द लोकरक्षणार्थवॆन्दे भाविसतक्कद्दु, संसारि यागि दुःखभाक्कागि आगिरुवुदु, स्वामिय स्वतन्त्र सल्पदिन्दल्लवु. ई संसारियु तन्नन्नाश्रयिसलि ऎम्ब उदारभावदिन्द, आतनिगॆ करण कळेबरगळन्नू ज्ञानविवेकगळन्नू उण्टु माडुवुदु. अवुगळन्नु दुरुपयोग पडिसिरुवुदरिन्द दुःखभाक्कागिरुवनु. ईग लादरू तन्नन्नु आश्रयिसिदरॆ साकु, संसारदिन्द विमोचनॆयन्नुण्टु माडुवॆनॆन्दु सत्येश्वरनु कादिरुवनु. आदुदरिन्द जगद्वापार गळॆल्ला लोकहितार्थवागिये ऎन्दु हेळिदरु; त्वदाश्रितानां कृतॆ ऎन्दु इट्टुकॊळ्ळतक्कद्दु, आश्रितर प्रयोजनक्कागिये ऎन्दु हेळल्पट्टितु. ई जगदापारगळॆल्ला लीलाभवन्ति ऎन्दु हेळल्पट्टिरुत्तदॆ. लोकदल्लू कूड, स्वल्प मट्टिगॆ ऊट, उपचार सामग्रिगळिन्द पूर्ण नादवनु, सङ्गीत, चण्डिन आट मॊदलाद लीलॆगळल्लि प्रवरिसुवनु. हागेये ई जगद्वापारगळॆन्दू सश्वेश्वरनिगॆ लीला व्यापारगळॆन्दे अनेक स्थळगळल्लि हेळल्पट्टिवॆ. “लोकवत्तु लीलाकै वल्यं” ऎम्ब व्याससूत्रदल्लि (२.१. ३३) व्यक्तवु. अवाप्त समस्त कामनाद सत्येश्वर निगॆ सृष्टि स्थिति लयादिगळल्लि प्रवृत्तियु एकॆ ? दुःखरूपवाद ई जग तिन कारणत्वदल्लि अन्वयवु योग्यवल्लवल्ला ऎन्दु आक्षेपणॆयन्नु तन्दरॆ ई सूत्रवु समाधानवन्नु हेळुत्तदॆ. इन्तह शङ्का परिहार कागितु शब्दवु. लीलाकैवल्यं-जगत्तिन सृष्णादि सकलव्यापारगळु परब्रह्मनिगॆ केवल लीलारूपवादुदु. हेगॆन्दरॆ लोकवत्- लोक दल्लि परिपूर्ण कामनागि तोरुव राजनिगॆ कन्तुकादि व्यापारगळू, गिणिगळन्नू पञ्जरदल्लिट्टु साकुवदू हेगॆ लीलॆयो, हागॆये परम पुरुषनिगू जगत्तिन व्यापारगळॆल्ला लीलॆये. आदरॆ ई ऎरडु लीलॆ गळिगू व्यत्यासवुण्टु. प्रकृतक्कॆ अवु अनावश्यकवु. इतिहास पुराण गळल्लि ई अभिप्रायवे उपपादितवु. १) “लीलाजगत्पते स्वस्य छन्दतस्सम्प्रवते” २) “मोदते भगवा भूतैर्बाल क्रीडन कैरिव” (भार, सभा) बालनु आटद सामानुगळॊन्दिगॆ हेगॆ क्रीडिसुवनो हागॆये भगवन्तनु चिद चित्तुगळॊन्दिगॆ रमिसुवनु. ३) “क्रिडा हरेरिन्दं सम्” (भार. शान्ति) ४) क्रिडते बालकशैव चॆष्टान्तस्यनिशामय” (वि. पु. १. २. १८) अडुव चालकन चेष्टॆगळ हागॆ श्रीमहाविष्णुविन व्यापारगळॆम्बुदन्नु केळु________________

१७२ यामुन मुनि विरचित [श्लोक २० ऎन्दरॆ तिळि, ५) हरेविहरिसि क्रीडाकन्नु कैरिव जनुभिः” इत्यादि गळु अनुसन्धेयगळु हागॆये श्री पराशर भट्टरवर “हेलाया मखलञ्चरा चर मिदव” ऎन्दु प्रयोगिसुत्तारॆ. इल्लि हेला ऎन्दरॆ लीलॆयु. पाद्रोत्तरदल्लि “भोगार्थं परमं म लीलार्थमखिलं जगत् । भूगडितया विष्टो भूति द्वय संसतिः” भोगक्कागि विष्णुविगॆ नित्य विभूति ऎन्निसुव दिव्य वैकुण्ठ लोकवु; लीलॆगागि समस्त जगत्तू हीगॆ विष्णुविगॆ ऎरडु नियाम्य वर्ग उण्टु. “प्रयोजन मनुद्दिश्य नन्दोपि प्रवते याव प्रयोजनवू इल्लदॆ याव मन्दमतिय याव व्यापारदल्ल प्रवरिसुवदिल्लवु. आदुदरिन्द परिपूर्णकामनिगॆ जगद्वापारगळॆल्ला लीलॆये आगिरबेकु. इन्तह लीलॆयल्लि परमात्मनॊब्बने ई लोक दल्लिरुवनॆन्दरॆ, अदु ऎन्तह लीलॆयागुत्तदॆ ? नम्म सिद्दानॆ रीत्या पत्नियॊन्दिगू सेरिदवनागि इतर चेतनरिन्दलू सेरिदवनागिद्दानॆन्दरॆ लीलॆयु समञ्जसवागुत्तदॆ. जगद्वा पारवॆल्ला यावाग लीलॆ ऎन्दायितो आग एकात्मवादवु कूडुवुदिल्लवु. बरी अचेतन वागिद्दरू ई जगत्तिनिन्द ई लीलारसवु सरसवागु वुदिल्लवु. तन्न पत्नि यॊन्दिगॆ यावागलू सेरिरुवुदरिन्द विहारवु सरसवु. अदू अल्लदॆ केवल चेतनरिगॆ ज्ञान विवेकगळन्नु कॊट्टु, तन्मूलक अवर प्यापार गळन्नु नोडुवुदरल्लि लीलॆयु सारवत्तागुत्तदॆ. लक्ष्मियॊन्दिगॆ रमिसु वनु ऎम्बुदक्कॆ अनेक प्रमाणगळुण्टु. दासनु बरॆदिरुव चतुश्लोकी श्रीस्तुति, श्रीसूक्तव्याख्यानगळन्नु पराम्बरिसबहुदु, “एकाकी विद्यायासार्धं विहरिष्य द्विजोत्तम ततो भूयो जगसृष्टिरं करिष्या मीह विद्यॆया” ऎम्ब व्यासोक्तियु इरुत्तदॆ. इल्लि विद्या ऎन्दरॆ लक्ष्मियु, हागॆये लक्ष्मिय अवतारवाद सीतॆयू हागॆये “विहरं त्वया वीरवनेषु मधुगन्धिषु” ऎन्दू यस्तय सह स स्वर्गो निरयोयन्त्वयाविना ऎन्दू निन्नॊन्दिगिरुवदे ननगॆ स्वर्गवु, निन्नन्नु अगलिरुवदे नरकवॆन्दू, सीतॆयु तन्न पतियन्नु कुरितु हेळिकॊण्डिरुत्ताळॆ. संसार विमोचनादयः-चेतनरिगॆ कृपाजलधियु करण कळॆबरादिगळन्नू शास्त्रवन्नू शास्त्र बोधकरन्नू कॊट्टिरुवदु चेतनरु तन्नन्नाश्रयिसि तन्नन्नु दिव्य वैकुण्ठदल्लि बन्दु सेरुवदक्कागि संसार विमोचनवन्नु माडिकॊळ्ळलि ऎम्ब उदार भावदिन्द. ई संसार विमोचनक्कॆ सिद्ध पायनागि प्रापकनू अवने, प्राप्यनू अवने. ब्रह्मरुद्रे०द्रेदादि 66________________

श्लोक २०]

022 गळिगॆल्ला नम्म हागॆये बद्धरु. अवरे बद्ध दॆशॆ यल्लिरुवाग नमगॆ संसार विमोचन माडुव शक्तियु ऎल्लियदु? इदक्कागि अवरुगळन्नु आश्रयिसुवदु सरियल्लद, अवरुगळन्नु प्रार्थिसिदरॆ ऐहिक फलगळन्नु कॊडबल्लरु. मुक्तियन्नु कॊडलाररु. इदन्ने प्राज्ञराद श्रीव्यासरु * ब्रह्माणं शितिकण्ठञ्च याशान्या देवतार्ता प्रतिबुद्धा नसेवन्ते यस्मातरिमितं फलं” ऎम्बल्लि हेळिरुत्तारॆ. ई संसार विमोचनवु हेगॆ उण्टागुत्तदॆम्बुदन्नु मुन्दॆ उपपादिसुत्तारॆ. यज्ञयागादिगळ मूलक देवतॆगळिगॆ हविस्समर्पणॆयु, चेत नर क्षेमक्कागिये ऎम्ब भाववु. “सहयज्ञाः प्रजास्पष्टा पुरोवाच प्रजापतिः । अनेन प्रसविष्य ध्वं एषवोकामधुक् ॥ देवान् भावयतानेनते देवा भावयन्नुवः । परस्परं भावयन्तः श्रेयः पर मवापृथ इष्टान भोगन् हि वॊदेवाः दास्यने यज्ञभाविता ब्रह्मरुद्रादि सर्व देदतॆगळिगू स्वामियाद (गी. ३. १०. १२) सर्वॆश्वरनु चतुरुखादिगळन्नु ई यज्ञगळॊन्दिगॆ सृष्टिसि, आ यज्ञ गळन्नु नीवु अनुष्ठिसिदरॆ निमगॆ सर्वश्रेयस्सुण्टॆन्दू, आ यज्ञविधि गळिगॆ अनुसारवागि नडॆदरॆ आ यज्ञादिगळे निमगॆ सा भीष्टवन्नू वर्षिसुव कामधेनुवागुत्तदॆन्दु श्रीकृष्णनु हेळिरुत्तानॆ. मनुष्यरु देवतॆगळन्नु यज्ञ मूलक आराधिसिदरॆ, अवरु निमगॆ बेकाद पन्न दृष्टि मुन्तादवुगळन्नु कॊट्टु निमगॆ श्रेयस्सन्नुण्टुमाडुवरु. हीगॆ यज्ञगळन्नू, मत्तु विहित करगळाद पञ्चमहा यज्ञगळन्नू अनुष्ठिसि परमात्मनल्लि समद्धिसुववरिगॆ उपायानुष्ठानक्कॆ प्रतिबन्धक पापगळु तॊलगि परिशुद्धरागुवरॆन्दू हेळल्पट्टिदॆ. आदुदरिन्दले वैदिर्का निधयः भवन्ति ऎन्दु मूलदल्लि प्रयोगवु, विधयः वैदिर्का ऎन्दु हेळिरुवदरिन्द इवॆल्लवू भगवन्तनिन्दले उण्टागि आतन शासनवॆन्दे भाविसतक्कद्दागिरुत्तदॆ. “श्रुतिस्मृतिर्ममॆ वा ाय स्वामुल्लंवते। आज्ञाभेदी मनद्रोही मद्द कोपिनवैष्णवः (वि.द. ६. ३.) ऎन्दिरुत्तदॆ. एहित वैदिकरगळन्नु करुणा सागरनु चेतनर श्रेयस्सिगागिये एर्पडिसिरुत्तानॆ. इन्तह अभिसन्धियिल्लदॆ अवुगळन्नु निराकरिसि, अज्ञानिगळु तम्म ऐहिकामुक सकल श्रीलुस्सन्नू नीगिकॊळ्ळतारल्ला ऎन्दु परिताप पडबेकागिदॆ. ई वैक करगळन्नु फलकर त्वममतॆगळिल्लदॆ त्यागपूरकवागि अनु________________

१७४ यामुन मुनि विरचित [श्लोक २० ष्ठिसिदरॆ दुःखनिवृत्तियू, आरोग्यभाग्यवू, आत्मावलोकन सिद्धियू उपायानुष्ठानक्कॆ प्रतिबन्धकपापगळ निवारणॆयू, तन्मूलक उपायनुष्ठानवू, मोक्षप्राप्तियू ऎल्लवू लभिसुवुवु. हागल्लदॆ फलाभि सन्धियुक्तवागियागलि नडॆसिदरू मोक्षप्राप्तियिल्लदॆ साधि भोगवादरू देवतॆगळ अनुग्रहदॊन्दिगॆ लभिसुत्तदॆ. ई वैदिक करगळन्नु शास्त्र रीत्या अनुष्ठिसतक्कवरु परमै कान्ति गळाद गुरुगळु, इन्तह महनीयर सम्प्रदायवे ननगॆ मुख्य वागि उपादेयवु. आदुदरिन्द अन्तवरन्नु अश्रयिसतक्कद्दु. ई अभिप्रायवे शिक्षावल्लियल्लि “अथ यदि ते क वाचिकित्सा नावृत्त विचिकित्सावा स्यात” ऎन्दारम्भिसि “एष आदेशः एष उपदेशः” ऎन्दु मुगिसिरुत्तदॆ. इदर अर्थवु-निमगॆ करगळल्लियागलि, अवुगळ आचरणॆयल्लागलि सन्देह उण्टादरॆ, नीनु आग तुम्बा विचार पर नागि, परब्रह्मनन्नु अरिवरागि, यथार्थवाद विषयवन्नु निर्धरिसि हेळुव योग्यतॆयुळ्ळवरागि, पक्षपातशून्यरागि, क्रूर स्वभावरहित रागि, वेदविधिगळन्नु चॆन्नागि विमर्शिसि तिळिदिरुत्तारो अन्तवर सम्प्रदायानुसारवागि नडॆयतक्कद्दु. इदीग निनगॆ आज्ञॆयु, इदीग निनगॆ उपदेशवु ऎन्दु श्रुतियु शासन माडिरुत्तदॆ. आदुदरिन्द ई वेदविधिगळु त्वदीयगम्भीरवनोनुसारिणः ऎन्दु हेळल्प ट्टितु. अथवा निन्न सम्बन्धवाद गम्भीर सङ्कल्पवन्नु अनुसरिसि नडॆयुववरॆन्दागलि अर्थ माडबहुदु, हिन्दॆ जगत्तिन सृष्टादि व्यापारगळिगॆल्ला श्रीयःपतिये उपा दान निमित्त सहकारि कारणनॆन्दु हेळल्पट्टितु. आदरॆ श्रुतियु, परमात्मनॊन्दिगॆ मुक्तनु “ निरञ्जनः परमंसाम्य मुपै ति” (मुण्डक) परम सम भाववन्नु हॊन्दुवनॆन्दु हेळिरुवदरिन्द मुक्तनू जगत्तिगॆ कारणनॆन्दु एकॆ भाविस बारदु, ऎम्ब आक्षेपक्कॆ उत्तरवागि श्री वेदव्यासरु मुक्तनिगॆ “जगद्वापारवर्जं” ऎम्ब सूत्रदल्लि मुक्तनिगॆ जगत्तिन सृष्टादि व्यापारगळल्लि अन्वयविल्लवॆन्दु निर्णयिसिरुत्तारॆ. आदरॆ आतनु कॊट्ट सत्तॆ, शक्तादिगळ मूलक आश्चरवाद व्यापारगळन्नु नडॆसबहुदु. आगलि, परमसंहितॆयल्लि चतुरुखनु परम पुरुषनन्नु केळुत्तानॆ, एनॆन्दरॆ “केनरूपेण बिध्यॆ मुक्तास्तव शरीरिणः। एतदाचक्षमेदेव गुह्या दु ह्यतरं परम्” मुक्तरिगू, अवरिगॆ शरीरि ऎन्दरॆ आत्मवागिरुव निनगू यावुदरल्लि भेदवु. ई परम रहस्यवन्नु दयमाडि हेळ________________

श्लोक २०] 65

028 बेकु; ऎन्नलु अदक्कॆ उत्तरवागि “ अहमेव भवते नभेद सत्रकन” अवरुगळू नाने ऎन्दु स्वरूपैक्यवन्नु हेळिरुव हागॆ तोरुत्तदॆयल्लवे ? ऎन्दरॆ हागल्लवु. “रामसुग्रीवयोगैक्यं देवयं समजायत” ऎन्दु आ०जनेयनु सीतादेविगॆ हेळिद हागॆ, यथाहं विहारामेवं तथा मुक्ताश्चदेहिनः” ऎन्दु ई ऐक्यवन्नु विशदीकरिसिरुवदरिन्द विहारभोगगळल्लि मात्रवे विना स्वरूपतः अल्लवु. मुक्तरु नम्म हागॆये स्वरूपतः अणुगळागि स्वामिदत्त देहगळन्नु हॊन्दिरुत्तारॆ. परमात्मनु विभुवु. हीगिरु वाग स्वरूपैक्यवादवु हेगॆ कूडुत्तदॆ ? जीवलक्षण परमात्म लक्षण गळन्नु चन्नागि ग्रहिसिद तात्विकरु ई वादवन्नु हास्यास्पदवागि भाविसु वरु, आदुदरिन्दले व्यास सूत्रदल्लि, ऐक्यविल्लवॆन्दू, समत्व मात्र उण्टॆन्दू, आ समत्ववु भोगदल्लि मात्रवे ऎन्दु “भोगमात्र साम्यलिङ्गाच्य” ऎम्ब सूत्रदल्लू परमं साम्यमुति ऎम्ब श्रुतियल्ल, “इदं ज्ञानमुपाश्रित्य मम साधर मागताः” ऎ०दू ( ) गीतॆयल्लू हेळल्पट्टिरुत्तदॆ. मुक्ता ऎम्बल्लिरुव बहुवचनवु जीवात्मरनेकरु, अवरुगळु बेरॆ बेरॆ ऎन्दु “नित्यो नित्यानां ( ) ऎम्ब श्रुत्यर्थवु उपपादिसल्पट्टितु. मत्तु मुन्दे “सायुज्य प्रतिपन्ना ये तीव्र भक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवनि निरुपद्रवा” ऎन्दु इरुवदरिन्द अवरुगळु हॊन्दिदुदु सायुज्यवॆन्दरॆ सयुक्किन भाववॆन्दू, स्वरूपैक्यवल्ल वॆन्दू, नित्य विभूतियल्लि आ मुक्तरु लक्ष्मीवासुदेवनिगॆ नित्य कैङ्कय्य नन्नॆसगुत्ता, अवरुगळन्नु स्तुतिसुत्ता परिपूर्ण ब्रह्मानुभववन्नु माडुत्ता, आनन्दिसुत्ता, भगवन्तन आज्ञॆयन्नु पडॆदु कामचारिगळागि सञ्चरिसुत्ता, इरुवरॆन्दु श्रुतिगळल्लि हेळल्पट्टिरुत्तदॆ. तैत्तरीय, छान्दोग्य, बृहदारण्याकादि उपनिषत्तुगळन्नु पराम्बरिसबहुदु. श्रीभाष्यदल्लि श्रीयवररु हागॆये नित्यरिगू कूड जगत्कारणत्वदल्लि अन्वयविल्लवॆन्दु उपपादिसिरुत्तारॆ. “जक्ष र्डरममाण सा देवास्यपितर समुत्तिष्ठति” ऎम्बल्लिरुव अर्थक्कू मत्तु कामरूपनु सॆञ्चरन् यत्र यत्रधातागच्छति” ऎम्बल्लि हेळिरुव अर्थक्कू ऐक्य कण्ठविरुवुदरिन्द भगवन्तनन्नु अनुसरिसि, सत्वभोग गळन्नु अनुभविसुवनॆन्दु हेळिदन्तायितु. हीगॆ परमात्मन हागॆ मुक्तनिगू इन्तह कॆलवु व्यापारगळु इरुवुदरिन्द जगत्पस्थिलया________________

१७६ ऎल्लियू यामुन पुनि विरचित [श्लोक २० दिगळु उण्टॆम्ब पक्षवु विचारक्कॆ कूड अर्हवल्लवु. एकॆन्दरॆ मुक्तनिगॆ परमात्मन हागॆ सत्वक्कू आत्मावागिरुव भाववु श्रुतियल्लि उपपादिसिल्लवादुदरिन्द बहुस्यां” ऎन्दु मुक्तनु सङ्कल्पिसलु शक्तियिल्लवु. आदुदरिन्द जगत्तिन सत्वव्यापारगळु भगवन्तन लीलावृत्तिगळॆन्दु हेळल्पट्टितु. इल्लि भवन्ति ऎम्ब वरमान क्रियॆयिन्द प्रति कल्पदल्लू ई जग तिन सृष्टादिगळू हीगॆये नडॆयुत्तवॆम्बुदु सूचितवु. त्वदीय गम्भीर मनोनुसारिणः ऎन्दु हेळिरुवुदरिन्द करुणासगरन सङ्कल्प मात्रदिन्दलॆ इवॆल्लवु नडॆयुत्तवॆन्दु हेळ ल्पट्टिवॆ. इवुगळु नडॆयुवुदक्कागि तुम्बा कष्ट पडबेकादुदिल्लवु. आ सङ्कल्पवादरो मित प्रज्ञराद नम्मगळिन्द सरियागि तिळियलु असाध्य वादुदरिन्द गम्भीर शब्द प्रयोगवु ईगिन लोकपरिस्थितियन्नु नोडिदरॆ तुम्बा घोरवागिरुत्तदॆ. युद्धवु लोकवन्नॆल्ला आक्रमिसि प्रजॆगळु नाशवागुत्तिरुवदू, अवरुगळिगॆ प्राप्तवागिरुव कष्टदॆशॆगळू, इवॆल्ला आतन सङ्कल्पदिन्दले नडॆयुत्तलिवॆ. अदेकॆ इन्तह दुस्थिति ऎम्बुदन्नु अल्पराद नावु तिळियलारॆवु. परिणाम दल्लि ग्रहिसुव अंशवागिरुवदरिन्द गम्भीरवॆन्दु हेळल्पट्टितु. हागॆये परम साधियाद दौप्रदिगॆ सभॆयल्लि अवनय्यादॆयुण्टुमाडिद भगवत्सल्पवन्नु आ कालदल्लि नावु तिळियलारॆवु. अतिगम्भीरवु. दुष्टराद दुश्यासन दुर्योधनादिगळ नाशक्कागिये ऒन्दु व्याजवागि हागॆ नडॆयितो एनो ऎन्दु ऊहिसतक्कद्दागि अतिगम्भीरवु. तन्न कोसलदेशद युवराज पदविगॆ भङ्गद उद्देशवादरो अतिगम्भीरवु. सर्व ऋषिगळ परिपालनक्कागियू सत्वराक्षसर निरूलक्कागियू एनादरू हागॆ सङ्कल्पवो एनो ऎन्दु ऊहिसतक्कद्दागिरुवदरिन्द अतिगम्भीरवु. हीगॆ आनेक वृत्तान्त गळिन्द सल्पद गम्भीरवन्नु प्रदर्शिसबहुदु, ब्रह्मवित्ताद भीष्मरन्नु कॊल्लिसिदुदू परम सात्विकराद गान्धियवर कॊलॆय अतिगम्भीरवु. आदुदरिन्द वैदिकाः विधयः ऎन्दिरुवदरिन्द विहित करगळु विधिगळागि भगवदज्ञानुसारवागिरुवदरिन्द उल्लङ्घनॆयु कूडदॆन्दू, अन्तह उल्लङ्घनॆयिन्द भगवन्निग्रहक्कॆ गु रि या गु - नॆ० ब वॆ तोरिबरुत्तदॆ. भाववु अदुदरिन्द जगत्तिन समस्त व्यापारगळॆल्लवू तन्नन्नु आश्रयिसिवॆ.________________

श्लोक २१] नमो नमो नमो नमो नमो नमो स्तोत्ररत्नवु वाह्मनसाति भूमये । ना नसैक भूमिये ॥ नन्तॆ महा विभूतये नमो नमो नन्त दयक निन्धवे ऎम्बुदन्नु अल्पज्ञराद नावु तिळियलारॆवु. अंशवागिरुवुदरिन्द, गम्भीर ऎन्दु हेळल्पट्टितु. १७७ 1। 20 ॥ परिणामदल्लि ग्रहिसुव हागॆये परम साधियाद दौपदिगॆ सभॆयल्लि अवमय्यादॆयुण्टुमाडिद भगवत्सजल्प वन्नु आ कालदल्लि नावु तिळियलारॆवु. आदुदरिन्द अतिग०भीरवु. दुष्टराद दुश्यासन दुद्योधनादिगळ नाशक्कागिये ऒन्दु व्याजवागि हागॆ नडियितो एनो ऎन्दु ऊहिसतक्कद्दागि अतिगम्भीरवु तन्न कोसलदेशद युवराजपदविगॆ भङ्गद उद्देशवादरो अतिगम्भीरवु. सऋषिगळ परिपालनक्कागियू सत्वराक्षस निरूलक्कागियू एनादरू हागॆ सङ्कल्पवोएनो ऎम्बऊहिसतक्कद्दागिरुवुदरिन्द अतिगम्भीरवु. हीगॆ अनेक वृत्तान्तगळिन्द सज्जल्पद गाम्भीरवन्नु प्रदर्शिसबहुदु. वैदिकाः विधयः ऎन्दिरुवदरिन्द, विहितकरगळु विधिगळागि भगवदज्ञानुसारवागिरुवदरिन्द उल्लङ्घनॆयु कूडडॆन्दू, अन्तह उल्लङ्घनॆयिन्द भगवन्निग्रहक्कॆ गुरियागुवनॆम्ब भाववू तोरि बरुत्तदॆ. आदुदरिन्द जगत्तिन समस्त व्यापारगळॆल्लवू तन्नन्नु आश्रयिसिदवर श्रेयस्सिगागियू, भोगक्कागियू, शुकगळन्नु पञ्जरदल्लिट्टु अवु गळिगॆ योग्यवाद अन्नपानादिगळन्नु कॊट्टु सलहि परिपूर्ण कामनु आनन्दिसुव तॆरदि सत्येश्वरनू आनन्दिसि लीलारसवन्नु अनुभविसुवनॆन्दू मत्तु वैदिक विधिगळन्ननुसरिसि नडॆयुवदरिन्द ई आश्रितनिगॆ भगदनुग्रह दिन्द इहदल्लू परदल्लू श्रेयस्सन्नु हॊन्दिसि आनन्दिसुवनॆन्दू ई श्लोकदल्लि हेळल्पट्टिदुदरिन्द सत्येश्वरन कल्याणगुणगळ महात्मये समर्थनॆ माडल्पट्टितु. अवतारिकॆयु : हिन्दॆ १६ नॆय श्लोकदल्लि सत्येश्वरनाद श्रीयः पतिय ऐश्यवन्नू, अनन्तर नाल्कु श्लोकगळल्लि आतन कल्याण गयोग मात्रॆयन्नु उपपादिसि, अंहत महोपकारियागि महोबारियागि सत्ववन्नू दयपालिसुव महनीयनिगॆ तावु 37________________

१७८

(श्लोक २१ दास भूतरागि कैङ्करवन्नु ऎसुगुव परम सुकृतवु तमगॆ लभिसिदुद क्कागि कृतज्ञताभावदिन्द पुनः पुनः नमस्करिसुत्ता स्तुतिसुत्तारॆ. अर्थवु– नाण्मनसाति भूमय- सा धा र ण रा द व र वाक्किगू मनस्सिगू मीरिद आधिक्यवुळ्ळ ऎन्दरॆ गोचरनल्लद परम पुरुषनिगॆ, नमो नमः- पुनः पुनः नमस्कारवु. परम वाननैक भूमये–वेदवाक्कुगळिगू मत्तु भागवतराद सनकादिगळ मत्तु पराशरव्यासादिगळ वाक्किगू मनस्सिगेनॆ मुख्यवागि गोचरवाद महात्मयुळ्ळ परमपुरुपनिगॆ, नमोनमः; अनन्तमहा निभूतये-कॊनॆगाणद महत्ताद नित्यविभूति मत्तु लीलाविभूति ऎम्ब नियाम्यवर्गवन्नुळ्ळ परम पुरुषनिगॆ नमोनम वत्तु अनन्त दय्कॆकनिन्धवे अपारवाद दयागुणक्कॆ मुख्य वाद समुद्र प्रायनिगॆ नमो नमः- पुनःपुनः नमस्कारवु. उपवादनॆयु- निरुपाधिकस्वामियागि निरपेक्षस्वतन्त्रनागि निरवधिक सौलभ्यवन्नु हॊन्दिरुव भगवन्तनल्लि तमगॆ स्वरूपानुगुण वागियू, गुर्दास्यमपागतः” ऎम्बल्लि हेळिरुव हागॆ गुणतः दास्य वृत्तियवन्नु अनुभविसुववरागि अदक्कॆ उचित वृत्तियाद नमस्कारवन्नु आचरिसुत्तारॆ. नम्म शब्दक्कॆ निरुक्तियु हेगॆन्दरॆ- “याःकश्चन कृतयोमम, भगवति, नमन, नममता तासु, भगवति एवताः, अनमोsहं भगवति अहमपि नमम भगवत एवाहमव मम ममतां येजयतीत्यतो नमः” ऎम्बल्लि हेळिरुव हागॆ, नमः ऎम्ब शब्दवु अखण्डवादाग ई आत्मवन्नु आतनल्लि समसतक्कद्दॆम्ब अर्थवागुत्तदॆ; सखण्डवादाग नमः ऎम्ब ऎरडु पदगळागि मः ऎन्दरॆ मम, न ऎन्दागि आ समक्षणॆ यल्लि ननगॆ कत्वद फलद याव विधवाद सम्बन्धवु इल्लवॆन्दागुत्तदॆ. हागॆये ईतनु माडुव सत्वविधव्यापारगळल्लू तनगॆ करवागलि ममतॆयागलि इल्लवु; सत्ववू परमात्मनिगागिये ऎम्ब भाववु उण्टागुत्तदॆ. मुन्दॆ ई अभिप्रायवन्ने “ममनाथयदस्ति” ऎम्ब श्लोकदल्लू ( ५३ ) उपपादिसुत्तारॆ. महाभारतदल्लि ई अभिप्रायवु “द्वक्षरस्तु भवेन्मत्यु करम्ब्रह्मणः पदमु । ममेति द्वक्षरं मृत्युर्नममेति च शाश्वतव” ऎरडक्षर नादरो संसारवन्नुण्टुमाडुवदागि बाधकवु; मूरक्षरवु परब्रह्मन________________

श्लोक २१]

02F स्थानवाद वैकुण्ठवन्नु हॊन्दिसुवन्ताद्दु ; अदु हेगॆन्दरॆ मम नन्नदु ऎन्दु हेळुव ऎरडक्षरवु बन्धकवु; ऎकॆन्दरॆ ऐहिकममतॆयिरु वदरिन्द; नमम, नन्नदु यावुदू इल्लवॆन्दु वैराग्य उण्टागोणवु शाश्वतवाद परम पदवन्नु हॊन्दिसलु कारणवु. ई नमोनमः ऎम्ब प्रयोगदल्लि मॊदलनॆय नमः ऎम्बुदन्नु अखण्डवागि भाविसिदरॆ शणागत्यर्थवुळ्ळदॆन्दू, ऎरडनॆ यनमः ऎम्बुदन्नु सरखण्डवागि भाविसिदरॆ, अदर फलममतादिगळ त्यागार्थ उळ्ळदॆन्दू भाविसबहुदु. नमः ऎन्दु स्वामिय पाददल्लि नमस्करिसुवुदरल्लि मुख्यार्थवु, ई आत्मा नन्न स्वत्तु अल्लवु; परमात्मनदे यादुदरिन्द अदन्नु रक्षिसि कॊळ्ळुव भारवु आतनदे ऎम्बुदु. इदन्नु वनपत्वदल्लि काणबहुदु, माण्डेयरु पद्मपत्रविशालाक्षनाद श्रीकृष्णन कण्णिन सॊबगन्नु नोडि पाण्डवरिगॆ हेळुत्तारॆनॆन्दरॆ-“यः सदेवो मयादृष्टः पुरा पद्मायतेक्षणः । सएव वुरुषव्याघ्र सम्बन्धिते जनार्दनः (वनप. १९२, ५१) प्रळयदल्लि हिन्दॆ याव भगवन्तनु कमल पत्रदहागॆ विशालवाद कण्णुळ्ळवनागिद्दनो ईगलू हागॆये कण्णुळ्ळवनागिरुव निन्न सम्बन्धियागिरुव श्रीकृष्णनॆन्दु अवतरिसिरुवनु. आदुदरिन्द आतने श्रीयःपतियु, आतनन्नु नीवॆल्लरू आश्रयिसि शरणा गतियन्नु माडिरि ऎन्दु “सषामेव भूतानां पितामाताच माधवः । गच्छमेनं शरणं शरण्यं पुरुषर्षभा- । दौपाद्यास हिता सत्व नवक्रुर्जनाद नव” हागॆये पञ्च पाण्डवरू ब्रौपदियॊन्दिगॆ नमश्व क्रुति ऎन्दु हेळिरुवदरि०द, नमश्यब्दक्कॆ परमात्मनल्लि तन्न आत्मवन्नु समसि शरणागतियन्नु माडुवदे मुख्यार्थवु, ऒब्ब गुरुविन मूलक हीगॆ शरणागतियन्नु अनुष्ठिसतक्कद्दागिरुत्तदॆ. अदुल्लदॆ मिक्क कालगळल्लि परमात्मनल्लि प्रणाववु अन्तह रक्षणॆय अनुवादवॆन्दु भाविसबहुदु, इदु मुख्यवागि परमात्मनिन्द तानु पडॆयुव अथवा पडॆदुदक्कागि कृतज्ञतॆयन्नु सूचिसुवाताद्दु. ई अभिप्रायवे महाभारतदल्लि “द्व करस्तु भवेन्मत्युस्त्र क्षरम्ब्रह्मणः पद । ममेता * करोत्युममेति च शाश्व तम” ऎम्बल्ल उपवादितवु. नम्मल्लि कॆलवरिगॆ एक प्रणामदल्लि तात्सरवु. इन्नु कॆलवरिगॆ शास्त्र प्रमाणनु युगेनैव कुरात् ऎन्दिरुवदरिन्द ऎरडु, नाल्कु, सल________________

१८०

[श्लोक २१ माडतक्कद्दॆम्ब तात्परवु. कृतज्ञताभावक्कॆ ऒन्दु सलदल्लि तृप्ति इल्लदॆ असकृतमाडतक्कद्दॆन्दु सूचिसुवदक्कागि ऎरडुसल नमोनमः ऎन्दु हेळल्पट्टु, ई श्लोकदल्लि ऎण्टुसल प्रयोगिसल्पट्टितु. कृतज्ञता भावदिन्द अर्जुननु प्रमाणवन्नु सहस्रकृत्वः” ऎन्दरॆ अनेक सल माडुत्तेनॆन्दु विश्वरूपाध्यायदल्लि हेळिकॊण्डिरुत्तानॆ. सम्प्र दायवु हेगॆ ? श्रीयतिवररिगॆ एक प्रणामदल्लि तात्सरवे अथवा पुनःपुनः प्रणामदल्लि तात्परवे ऎम्ब चर्चॆयन्नु दासनु बरॆदिरुव गुपरम्परासारद ७-९ नॆय पुटगळन्नु नोडि, प्रणामद महात्मयन्नु हेळुव प्रमाणगळु अनेक उण्टु, प्रणम्य कृष्णं सहसा पांसुक्लि महिशले । निष्कल्म भवेत्स ललाटेपांसुमण्डनात ॥ कृष्णनन्नु कण्डरॆ ऒडने नमस्करिसतक्कद्दु, नॆलवु कॆसरागिद्दरू चिन्तॆयिल्लवु. हणॆगॆ नॆलद दूळु अण्टिरुव अलङ्कारदिन्द ऒडने पापगळॆल्ला तॊलगि पवित्र नागुवनॆन्दु हेळल्पट्टिदॆ इल्लि नमस्करिसुव प्रकारवु बोधितवु. हीगॆ भॆगवदुत्सवादिगळू मत्तु तुम्बा शिष्टरू बन्दरॆ माडतक्क क्रमवागिरुत्तदॆ. “दुर्ग संसारकान्तार महारवभिधावतव एकः कृष्ण नमस्कारो मुक्ति तीरस्य देशिक” इल्लि संसारवु ऒन्द मरुकान्तारवॆन्दू अदन्नु दाटिसतक्कद्दु ऒन्दु नमस्कार हेळितु. इल्लि एकशब्दविरुवदरिन्द ऒन्दे सल नमस्कारिसबेकॆन्दु हेळलिल्लवु. ऒन्दु नमस्कारद महात्मयु हेळल्पट्टितु ; एकॆन्दरॆ अदे सकृत् शरणागतियागुवदरिन्द हागॆये इन्नॊन्दु प्रमाण उण्टु- एकोपि कृष्ण सुकृतः प्रणाने दशाश्वमेधावभैथेन तुल्य- । दशाश्वमेधी पुनरीति जन्म कृष्ण प्रणामि नपुन र्भवाय सक्षत्पणाम माडि शरणु हॊन्दिदरॆ, पुनर्जन्मविल्लदॆ मेक प्राप्तियुण्टु. हत्तु अश्वमेधगळन्नु नडॆसिदरू पुनर्जन्मवुण्टाग बहुदु. * अतसीगुच्छ सङ्काशं पीतवाससमच्युतम् । ये नमस्य गोविन्दं नतेषां विद्यते भयम” इल्लि पीताम्बर धारियन्नु नमस्करिसुववरिगॆ संसारद याव भयवू इरुवदिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. प्रणामवु पञ्चाङ्गवादुदॆन्दू अष्टाङ्गवॆन्दू हेळल्पट्टिरुत्तदॆ. e________________

श्लोक २१]

(१) “सादाङ्गुळिभ्यां जानुभ्यां शिरसा चाव नीं स्पृशन् । बद्दाञ्जलि नमस्तुत्या त्वञ्चाङ्गस्स उदीरते ” अर्थवु व्यक्तवु. । (२) “ निधायदण्डवदेहं प्रसार चरण्कता । बद्धा मुकुळवाणी प्रणाम दण्ड सञ्ज्ञॆ तः । ” “ पादौ शिरस्तथा हस्त निकुञ्च मुकुळाकृति । मनो बुद्ध भिमानैश्च प्रणा मोस्टा०ग सञ्ज्ञॆतः ” ऎन्दिरुत्तदॆ. प्रणाम विषयदल्लि हॆच्चु तिळुवळिकॆ ऎम्बुवरु धरसार मुच्चयवन्नु अवलोकिसबहुदु, (C दण्डवत्तू 99 77 23

  • प्रणम्य नमस्कारेणयोर्चयेत् स यां गति मनाति नताङ्क्रतुशतैरवि भूमियल्लि दण्ड वत्रमाण माडि त्रिय : पतियन्नु यावनु पूजिसुवनो अन्तवनु हॊन्दुव सद्धतियन्नु नूरु यज्ञगळन्नु अनुष्ठिसिदवनू कूड हॊन्द लारनु, हीगॆ प्रणामद माहात्मियु उपपादितवु. “ नन इव योब्रूया न्मत्त श्रद्धयान्वितः । तस्याक्षयो भवे लोक पाक स्यापिनारदु ” इदु नारदरन्नु कुरित भगव द्वाक्यवु, ओनारद मुनिगळे ! यावनन्न भक्तनादवनु श्रद्धान्वितनागि, नमः ऎन्दु हेळि शरणागतियन्नु अनुष्ठिसुवनो अवनु श्वपाकनाद चण्डालनादरू, च्युति ऎम्बुदिल्लदॆ दिव्यवॆ कुण्ठ लोकवन्नु हॊन्दुवनु * हरिममरगणार्चिता०पद्मा०यः प र मा र्थ तो मनुष्य : । त मपगत समस्त पाप बन्धं व्रज परि कृत्य यथाग्नि माज्य सिक्क ” वि. पु. इदु यमनु तन्न भटरिगॆ विष्णु भक्तर तण्टॆगॆ होगबेडि ; पापिगळन्नु मात्र शिक्षॆगागि ऎळॆकॊण्डु बन्नि ऎन्दु हेळुव सन्दर्भवु. याव मनुष्यनु सत्यवागि देवगणदिन्द आराधिसल्पट्ट श्री हरियन्नु नमस्करिसि पादपद्मयुगळवन्नु आश्रयिसि दुदरिन्द समस्त पाप बन्धगळिन्द बिडुगडॆयन्नु हॊन्दिरुवनो अन्तवन तण्टॆगॆ होगदॆ तुप्पदिन्द ज्वलिसुत्तिरुव अग्नि य हत्तिरक्कॆ हेगॆ प्राज्ञनु होगदे इरुवनो हागॆ नीवू होगतक्कद्दु, “ एको बहूनि दुरितानि सुमस्तराणि भक्ता प्रयुक्त इह चक्रधरे प्रणाम- ।” भक्तियिन्द इल्लि चक्रपाणियल्लि माडिद ऒन्दे प्रणामवु अनेकगळिन्द कळॆदुकॊळ्ळलु तुम्बा असाध्यगळाद पापगळू सह________________

१८२ हेळल्पट्टिरुत्तदॆ.

[श्लोक २१ प्रणावद फलवु हीगॆ महत्तादुदु ऎन्दु इल्लि नमेसमः ऎन्दु ऎरडुसल हेळिरुवदरिन्द इन्नॊन्दु अभिप्रायवू तोरुत्तदॆ. परत्व, सौलभ्य, सारेल्य कारुण्यादिगळिन्द कूडिद विभूतियोगद, अनुभवगळिन्दुण्टाद भक्तिय आधिक्यवन्नु सूचिसुत्तदॆ. नित्याञ्जलि पुटा दृष्टा नम इतैववादिनः ऎम्बुदु इल्लि अनुसन्देयवु हीगॆ ऎरडुसल हेळुवदरल्लि प्रथम नमस्सु अखण्डवागि भरन्यास वन्नु सूचिसुत्तदॆ. ऎरडनॆय नमस्सु सखण्डवागि मन ऎन्दागुवद रिन्द तनगॆ तन्न रक्षणॆयल्लि ई षदपि स्वातन्त्रविल्लवॆन्दू, कत्वम मता फलगळल्लि तनगॆ ई पदपि अन्वयविल्लवॆन्दू, हेळिदन्तायितु, 66 66 हीगॆ ऎरडु नमस्सुगळिगू भिन्नार्थगळन्नु हेळदॆ सुम्मनॆ वीरा ( पुनरुक्ति ) ऎन्दू भाविसबहुदु. श्रुत्यादिगळल्लि ई वीत्सॆयन्नु काणबहुदु : “ नारायण सायुज्य मवाप्पोति, नारायण सायुज्यमन् ज्योति ” नचपुनरावर्तते, नचपुनरावर्तते इत्यादि, हागॆये रामायणदल्लि “ नाराजके जनपदे ” “ शितो भव हनूमतः " “ यस्यानुमतेगतः ” ऎरडुसल मात्रवे अल्लदॆ अनेक सल हेळल्पट्टिरुत्तवॆ. हीगॆ पुनः पुनः हेळतक्क सन्दर्भ गळु “ प्रशंसायां प्रतिज्ञायां प्रलापे तर्जने पिच । भयेचवि ( स्मये ) जयेजैव तानः पुण्य मलङ्कृतिः ” ऎम्बल्लि हेळल्पट्टिवॆ. 66 नाल्कु पादगळल्लू श्रियः पतिय महिमॆयन्नु कॊण्डाडि नमस्करिसुत्तारॆ. वात्मनसातिभूमये - “ यतोवाचो निवरने अप्राप्यमॆनसा सह ” ( तै) ऎम्बल्लि हेळिरुव हागॆ वाक्किगू मनस्सिगू अगोचरनॆन्दु हेळल्पट्टितु. आदरॆ ऎल्लरिगू अगोचरवो ऎन्दरॆ, परमयोगिगळिगादरो साक्षात्कारदिन्द वेद्य नादुदरिन्द स्वल्पमट्टिगॆ गोचरनादरू, अवरिन्दलू कूड चन्नागि तिळियदॆ अपरिच्छेद्य माहात्मयुळ्ळवनॆम्ब भाववु. आदुदरिन्द वानसैक भूमये ऎन्दु हेळल्पट्टितु. इल्लि वाक्कु ऎन्दरॆ वेद वाक्कु “ययेववेद” ऎम्ब प्रयोगवन्नु काणबहुदु.________________

श्लोक २१] (6

१८२ वेदवु सश्वेश्वरनिन्दले बन्दुदरिन्द वेदबल्लदु आतन माहात्म, यन्नु. हागॆये वेदवित्तुगळाद पराशरव्यास शुक वाल्मीकादिगळु बल्लरु, सत्ववेदायत्नद मामनन्ति” मावन ” ऎम्बुदरिन्द ग्रहिस बहुदु. गीतॆयल्लू वॆदैतसक्किरह मेव वेद्य ऎल्ला वेद गळिन्दलू नाने तिळियल्पडतक्कवनॆन्दु श्रीकृष्ण भगर्वारवरे हेळि कॊ०डिरुत्तारॆ. हागॆये नतास्मि सत्ववचसां प्रतिष्ठायत्र शाश्वती ” ऎन्दरॆ समस्तवाक्कू ऎल्लि शाश्वतवागि प्रतिष्ठितवागि निल्लु तदो, अन्तवनल्लि नावु पुणामवन्नु ऎसॆगुवॆवु, ऎन्दू हेळल्पट्टरु इदॆ. अथवा तन्न अनुग्रहवन्नु हॊन्दिद गोपगोपियरे मॊद लादवरुगळिगॆ स्वल्प मट्टिगॆ गोचरनॆन्दागलि, तन्न अनुग्रहवन्नु हॊन्दिद अर्जुनाक्रूरोद्धवादिगळिगॆ स्वल्प मट्टिगॆ तन्न महिमॆयन्नु तोरिसिदुदरिन्दागलि वानसैक भूमये ऎन्दु हेळल्पट्टितु. इल्लि एक शब्द स्वारस्यदिन्द अन्तह भक्तरू पररुयोगिगळू विषयान्तर वैमुख्यवुळ्ळवरागि विरळरॆन्दु तिळिसल्पट्टितु. (6 प्रथम पाददल्लि हेळिद वानसातिभूमत्वक्कॆ कारणवन्नु तिळिसु ववरागि ई मूरनॆय पाददल्लि * अनन्त महा विभूतये – ऎन्दु समर्थिसुत्तारॆ. त्रिय : पतिय विभूतियु ब्रह्मरुद्रागळिगॆ स्वामिये कॊट्टिरुव विभूतिगळिगिन्तलू अनन्तवागि अनवधिकवादुदागि महत्तादुदु ऎम्बुदन्नु इल्लि तिळिसिरुत्तारॆ. इल्लि हेळिरुव आनन्त्यवु उपलक्षण रूपदल्लि आतन कल्याण गुणलेगक्कू सेरिदुदॆन्दु भाविस तक्कद्दु. आथवा मुन्दिन पाददल्लि अनन्त दिकनिन्दवे ऎम्बल्लि दयॆयॊन्दु विषयवागि आदन्त्यवन्नु हेळिदुदु उपलक्षणवागि सत्व कल्याण गुणगळ विषयदल्लू हेळिदुदु ऎन्दू भाविसबहुदु. हीगॆ दयानन्त्यविरुवदरिन्दले वानसैकभूमॆत्तक्कॆ हेतुवॆन्दु तिळियतक्कदागिरुत्तदॆ. अनन्त दिकनिन्दवे ऎम्बल्लि सिन्धुशब्दवन्नु उपयोगि सिरुवरु दयॆय अक्षॆभ्यत्ववन्नु सूचिसुत्तदॆ. आ दयॆगॆ याव सन्दर्भदल्लि च्युतियिल्लवॆम्ब भाववु प्रदर्शितवु. आ दयॆयॊन्दु विश्वेश्वरनल्लि इरुवदरिन्दले महापराधिगळाद सत्वरू आतनन्नु आश्रयिसबहुदागिदॆ. अदु इल्लदे इद्दरॆ यारू आश्रयिसलु साध्य வல் होगुत्तित्तु. इदन्ने श्री निगमान्तरु मनस्सिनल्लिट्टु * दोषाभवेयु रेतेयदि नान दये त्वयाविनाभूता________________

१८४–

[श्लोक २१ ओ श्रीनिवासन दयये नीनु मात्रविल्लदॆ होगिद्दरॆ, सत्येश्वरन इतर गुणगळॆल्ला दोषयुक्तगळागि निष्पलवागि आगुत्तिद्दवॆन्दु हेळिरुत्तारॆ ( दया शतक. १६ ) इल्लिन हीगॆ ई मेलिन नाल्कु चतुर्थन्त पदगळिन्दलू स्वामिय परत्व, सौलभ्य, प्राप्यत्व शरण्यत्वगळु, उपवादितगळु. नमठब्दगळिन्द अनन्य प्रयोजनवागि शरणागत्याधिकारियागिरुव प्रास्ताविन भगवन्तनिगेने शेषित्ववु शोधितवॆन्दु भाविसबहुदु. ई प्रास्ताविगॆ बेकाद फलदल्लि ई षदपि सन्देहविल्लवॆम्बुदु नाल्कने पादद चतुर्थ पददिन्द सिद्धवु. ई नाल्कु चतुर्थन्त पदगळिन्द कूडिद नमश्यब्दगळिन्द, उपायानुष्ठानक्कॆ बेकाद तत्वज्ञानवू निर्ममत्ववू लभिसुत्तवॆ. प्राप्ताराद तानु अनुकूलवागियू प्रतिकूल रहितनागियू इरुविकॆयु इल्लि तोरिबरुवदरिन्द इवुगळु अङ्गवागिरुव शरणागतियू कूड ई श्लोकदल्लि उपपादितवॆन्दु भाविसबहुदु. हिन्दॆये प्रथम नमस्सिगॆ शरणागतियल्लि मुख्याय वॆन्दू हेळल्पट्टितु. हीगॆ अभिप्रायवादरॆ, सकृत्तागि हेळुवदु साकागि मेलिन नमस्सुगळु अदर स्थिरी करणार्थवागि, “ सत्यं सत्यं पुनस्सत्य, मुष्कृत्य, भुजमुच्यते” ऎम्बल्लि हेळिरुव हागॆ ऎन्दु तिळियतक्कद्दु, नमश्यब्दक्कॆ शरणागतियल्ले मुख्यान्वयवॆम्बुदन्नु हिन्दॆ पाण्डवर वृत्तान्तदिन्द स्थापिसल्पट्टितु. दमयन्ती वृत्तान्त दल्लू व्यक्तवॆन्दु श्री देशिकरवरु “ शरणं प्रतिदेवानां प्राप्त काल, ममन्यते ” ऎम्ब अर्थदल्लि “ वाचाच मनसा चैव नमस्कारं प्रयु से ” ई नमश्यब्द प्राशस्त्रवु अहिर्बुद नि ई संहितॆयल्लि “ समित्साधनकादीनां यज्ञानां न्यासमात्मनः । नमसा ये करोद्देवे सस्वध्वर इतीरिशः” “समित्ते मॊदलाद साधनगळिन्द माडुव यज्ञगळिगिन्तलू तुम्बा श्रेष्ठवाद यज्ञवु यावुदॆन्दरॆ, सत्येश्वरन वस्तुवाद ई जीवात्मन रक्षणॆय भरवन स्वामियल्ले नमस्सिन पूरैकवागि यावुदु समसल्पडुवदो अदे ” ऎन्दु हेळल्पट्टिरुत्तदॆ. इदु ( यस्समिधो य अहुतयो वेदेनद दशम अग्नये यो नमसासस्वर ” ऎम्ब श्रुतिय उपब्रह्मणवु. अथवा प्रयोजन, कर, भोग्यत्वगळु तन्न आधीनवॆम्ब भ्रमॆविल्लदॆ स्वामियिन्द कॊडल्पडुव परमफलवन्नु “________________

श्लोक २२]

न धर निष्ठॆन्नि न जात्मवेदी न भक्तिमां स्वच्चरणार विन्दे । अकि०चनोz नन्य गति शरण्य त्वत्पाद मूलं शरणं प्रपद्य साधिसिकॊडुव फलवुळ्ळद्दु ई नमश्यब्दवॆन्दागलि १८५ ॥ 99 ॥ भाविसबहुदु. नमो नमः ऎन्दाद नन्तर भवतु उण्टागलि ऎम्ब पदवन्नु अध्याहार माडिकॊळ्ळबहुदु. इन्तह उपायानुष्ठानवु मुन्दिन श्लोकदल्लि माडल्पडुत्तदॆ. अदक्कॆ पूरभावियागिये फलापेक्षॆयिर बेकादुदरिन्द अदु इल्लि हेळल्पट्टितॆन्दु भाविसबहुदु. ई नमश्यब्दद आवृत्तियिन्द तीव्रवाद भक्तिय उपायानुष्ठानक्कॆ बेकाद त्वरातिशयवू ई श्लोकदल्लि सूचिसल्पट्टवु. अवतारिकॆ–हिन्दिन श्लोकदल्लि परमपुरुषनु, विभूतियोग कल्याण गुणयोग मॊदलादवुगळिन्द परिपूर्णनॆन्दू आनन्दमय नॆन्दू कृपामहोदधि ऎन्दू हेळिकॊण्डरु. मत्तु तावादरो आ महानुभावन सत्तास्थितिनियमनादिगळिगॆ ऒळगागि, ऒळगागि, सम्पूर्ण परतन्त्ररागि, तम्मन्नु तावे रक्षिसिकॊळ्ळलु अशक्ततॆयन्नु तिळिदवरादरु. तम्म संसार बन्धवन्नु नीगिकॊळ्ळलु उपायवु ऒन्दु गुरुवाद करयोगादि अङ्गगळिन्द अनुगृहीतवाद भक्तियोगवु. इन्नॊन्दु लघुवागिरुव भरन्यासवु. आदुदरिन्द गुरूपायवन्नु अनुष्ठिसलु तम्म अशक्यतॆयन्नु पूरार्थदिन्द तोरिसि, तनगिरुव आकिञ्चन्यवन्नु सश निल्लदॆ इन्नु यारू तनगॆ गतियिल्लवॆन्दू प्रकटिसि, श्रिय : पतिय पादारविन्ददल्लि शरणागतियन्नु अनुष्टिसुत्तारॆ. अर्थवु– धनिष्ठ -करयोगदल्लि निष्ठॆयुळ्ळवनु, ना नानु अल्लवु ऎन्दरॆ आ निष्ठॆगॆ आशक्तनॆम्ब भाववु. आत्मवेदी-ज्ञान योगद मूलक आत्मस्वरूपापलोकनवन्नु हॊन्दतक्कवनु, ना अल्लवु ; अदक्कू शक्ति इल्लवु, त्वच्चरणारविन्दे निन्न पादकमलदल्लि भक्तिर्वा-अनन्य भक्तियॊन्दिगॆ कूडिद उपासनद्वारा साक्षात्करिसलु योग्यतॆयुळ्ळवनु, ना-नानु अल्लवु. आदुदरिन्द, अकिञ्चनः हीगॆ निन्नन्नु आश्रयिसलु बेकाद उपायक्कॆ योग्यतॆयिल्लदॆ परम दैन्यवन्नु हॊन्दुवनागिद्देनॆ; अदरिन्दले अनन्यगतिः- बेरॆ इन्नु________________

१८६

[श्लोक २२ यावगति इल्लदवनू आगिद्देनॆ. आथवा इन्नु यारन्नागलि रक्षिसलु अर्हरन्नागि इल्लदिरुववनु, ( इदरिन्द महाविश्वासवु बोधितवु. ) त्वत्पादमूलं-निन्न पादगळ मूलवन्नु, शरणंरक्षणॆगॆ परमो पायवागि, प्रप-हॊन्दिरुत्तेनॆ, इदरिन्द तम्म आत्मवन्नु रक्षिसिकॊळ्ळलु तावु सम्पूर्ण अशक्तरादुदरिन्द अदन्नु रक्षिसुव उपायवाद उपासनगॆ तमगॆ शक्तियिल्लदुदरिन्द, रक्षणॆय सत्वभरवन्नु स्वामिय पाददल्लि समपिसिरुत्तेनॆन्दु हेळि भरन्यासवन्नु अनुष्ठिसिरुत्तारॆ. उपपादनॆयु- सरेश्वरन परत्ववन्नु सशक्ततॆयन्नु करुणाकरत्ववन्नु आनन्दमयत्ववन्नु विमर्शिसि तिळिदु, तमगॆ प्राप्त वागिरुव संसार बन्धदिन्दुण्टाद दैन्यतॆयन्नु, अदन्नु परिहरिसि कॊळ्ळुव शक्य भाववन्नु परिशीलिसि, तमगॆ भगवत्पाप्तिगॆ विरोधि वर्गवन्नॆल्ला कळॆदुकॊळ्ळलु आतन पादारविन्ददल्लि माडुव शरणागति यल्लदॆ बेरॆ उपायक्कॆ तमगॆ योग्यतॆ इल्लवादुदरिन्द प्रपत्तनु ज्ञानवन्नु माडिरुत्तेनॆन्दु हेळुत्तारॆ. प्रथमतः तमगॆ इन्नॊन्दु उपायवाद भगवदुपासनदिन्द परमात्म साक्षात्कार हॊन्दलु, अदक्कॆ बेकाद अङ्गाङ्गिगळिगॆ योग्यतॆ इल्लवॆन्दू, आदुदरिन्द अदरल्लि तमगॆ शक्तियिल्लदुदरिन्द, अशक्तरिगॆ एर्पट्ट लघपायवन्नु अनुष्टिसुवदागि तिळिसुत्तारॆ. न धर निष्ठॆ ऎम्बुदरिन्द उपासनॆगॆ बेकाद मॊदलु अङ्गक्कॆ योग्यतॆ यिल्लवॆन्दु हेळिकॊळ्ळुत्तारॆ. धरशब्दक्कॆ बगवराज्ञा रूपगळाद विधि निषेध वाक्यगळिगनुगुणवाद आचरणॆयु, धनिष्ठः ऎम्बुदक्कॆ मूरु विधवागि व्युत्पत्तियन्नु तोरिसिरुत्तारॆ (१) धरदल्लि, निष्मा ऎन्दरॆ स्थितियु यारिगो आतनु धरनिष्ठनु, अथवा (२) धरू प वाद निष्ठॆयु यारिगो आतनु. (३) धनि तिष्ठति भगवाज्ञा रूप भरदल्ले विशेषवागि इरुववनु, करयोगवन्नु हेगॆ याव परिकरज्ञानगळॊन्दिगॆ अनुष्ठिसतक्कद्दॆन्दु अरितु नडॆसुव शक्तियिल्लदवनु, कयोगवॆन्दरॆ-नित्य नैमित्तिक अनुष्ठानगळॊन्दिगॆ गीतॆयल्लि “ दैव मे वापरे ” ऎन्दारम्भिसि हेळिद हत्तु विध निष्ठॆगळल्लि यावुदादरू ऒन्दन्नु नित्यवू अनुष्ठिसोणवु. इदरिन्दले मोक्षविल्लवु. आदरॆ मोकोपायक्कॆ सहकारियागुत्तदॆ. इदरिन्दु०टागुव फलवु–________________

श्लोक २२]

१८६ (१) उपायानुष्ठानवाद भक्तियोगक्कॆ प्रति बन्धकवाद पापगळॆल्ला परिहारवागि उपाया नुष्ठानक्कॆ योग्यतॆयुण्टागुत्तदॆ. (२) तन आत्मवु तन्न देहक्किन्त हेगॆ विलक्षणवॆम्ब ज्ञानद मूलक तन्न आत्म स्वरूपद ज्ञानउण्टागुत्तदॆ. इन्तह कायोगानुष्ठानदिन्द मुन्दॆ ज्ञानयोगक्कागलि अदक्कॆ शक्तियिल्लदिद्दरॆ, अदन्नु त्यजिसि भक्ति योग क्कागलि अधिकार उण्टागुत्तदॆ. इदक्कॆ प्रमाणवु “ कषाये करभिः प ततोज्ञानं प्रवरते ” करयोगदिन्द प्रतिबधक पाप गळु कळॆदु मनस्सु परिशुद्धवादरॆ अनन्तर परमात्मनन्नु साक्षात्करिसुव ज्ञानरूप उपासनवु नडॆयुत्तदॆ. हागॆये “ कषाय पःक्ति कराणि ज्ञानन्तु परमागतिः ” ऎन्दु इन्नॊन्दु कडॆयल्लि हेळल्पट्टिरुत्तदॆ, इल्लि चरणारविन्द शब्ददिन्द अहल्या शाप विमोचनद हागॆ पापहररूप पवित्रतॆय भोग्यत्ववू तोरिबरुत्तवॆ. आदुदरिन्द भक्तियोगद प्रथम साधनक्कॆ तमगॆ योग्यतॆयिल्ल वॆन्दु हेळिकॊण्डरु, आगलि ऒन्दुवेळॆ इदक्कॆ योग्यतॆयन्नु कष्ट पट्टु सम्पादिसिदरू, बहु कष्टवाद ऎरडनॆय मॆट्टिलन्नु हत्तलू तमगॆ योग्यतॆयिल्लवॆन्दु आ नचात्मवेदी” ऎन्दु हेळिकॊण्डरु. सम्पूर्ण वैराग्यदिन्द, ऒन्दक्किन्त ऒन्दु श्रेष्ठव् नाल्कु अवस्थॆयु प्राप्तवागि आत्मावलोकन सिद्धियुण्टागुत्तदॆन्दु अर्जुननिगॆ श्री कृष्ण भगर्वारवरु उपदेशिसि, इन्तह आवस्थॆयन्नु हॊन्दुवदु कष्टवादुद रिन्द ई ज्ञानयोगवु निनगॆ बेडवॆन्दू, जनकादिगळ हागॆ कयोग दिन्दले भक्तियोगक्कॆ अधिकारवु सिद्धिसुवदरिन्द नीनु नन्न उपासनॆ यन्ने अनुष्ठिसु ऎन्दु हेळिरुत्तारॆ. हीगॆ ई अङ्गगळन्नु साधिसलु योग्यतॆ इल्लवु. ऒन्दुवेळॆ कष्ट पट्टु साधिसिदरू, भक्तियोगक्कॆ योग्यतॆयु तमगॆ सरिात्मन् इल्लवॆन्दु, नभक्ति मान्तच्यरणारविन्दे निन्न पादकमलदल्लि अनन्य भक्तियन्नु तोरि चित्तैकाग्रतॆयिन्द निन्नन्ने उपासिसुव योग्यतॆयू ननगिल्लवु. आदुदरिन्द उपासनरूप ब्रह्मविद्यॆय अङ्गाङ्गिगळु यावुदन्नु अनुष्ठिसलु तमगॆ योग्यतॆ इल्लवॆन्दु हेळिकॊण्डरु. ई मेलिन प्रमाणगळ मूलक नावु ग्रहिसतक्कॆ मुख्यांशवेनॆन्दरॆ ? ई करज्ञान योगगळु अङ्गगळु, आदुदरि०द साक्षात्तागि मुक्ति दायिकगळल्लदॆ, इदन्ने बहु व्यक्तवागि श्री गीताचाररु अर्जुननिगॆ________________

१८८

श्लोक २२] “ साहंवे दैर्नतपसा नदानेन नचे जयो । शक ऎवं विधो दृष्टु ० दृष्टवानसि मां यथा” ऎम्बुदरिन्द तिळिसिदरु. हीगॆ भक्तु पायद अशक्ततॆ इरुवदरिन्दले ( शरणन्तां प्रसन्नाये ध्यानयोग विवर्जिका- । तेपि मृत्यु मति क्रम्य यास्ति तष्णवम्पदम् ” ऎम्बल्लि हेळिरुव हागॆ अन्तह अशक्तरिगागि विधिसल्पट्टिरुव शरणागतियन्नु अनुष्ठिसलु बेकाद अङ्गगळु तम्मल्लि उण्टॆन्दु उत्तरार्धदल्लि हेळि, शरणागतियन्नु अनुष्ठिसुत्तारॆ. पूार्धदल्लि हेळल्पट्ट भक्ति योगक्रमवु सङ्क्षेपवागि हेगॆ ? ऎन्दरॆ शास्त्रार्थ मत्तु तत्वज्ञानगळ मूलक प्रथमतः करयोगवु, आकरयोगदिन्द जितमनस्कनागि परिशुद्धनादवनिगॆ तन्न आत्म परिशुद्ध वादुदॆम्ब भावनॆयिन्द कूडिद ज्ञानयोगानुष्ठानवु, अनन्तर ज्ञानयोग मूलकवागियागलि, अथवा अदक्कॆ अशक्तनादवनिगॆ, ज्ञानयोगवन्नु त्यजिसि, साक्षात्करयोगमात्रदिन्दलागलि, भक्ति योगदल्लि अधिकारवु. इदरिन्द परमात्मसाक्षात्कार प्राप्तियू तन्मूलक परब्रह्मसायुज्यवू, इदीग क्रमवु. हीगॆ अरगाङ्गिगळु कूडिदरेने फल निष्पत्तियु, हीगॆ करॆयोगवु अङ्गवादरॆ, अदर अनुष्ठानक्कॆ शक्तियु तमगिल्ल वॆन्दु इष्टु मात्र हेळिदरॆ, इन्नु ज्ञानयोग भक्तियोगगळिगॆ शक्तियिल्ल ऎम्बुदु व्यक्तवागिरुवाग, मूरक्कू शक्ति इल्लवॆन्दु हेळुवदु निरर्थक वल्लवो ? मूरू प्रत्येक उपायगळे? ऎन्दरॆ मूरू उपायवल्लवु, मूरू उपायगळल्लवॆम्बुदु गीतॆयल्ल, व्याससूत्रगळल्ल, श्री भाष्यादि ग्रन्थगळल्लि श्रुत प्रकाशिकॆयल्लू व्यक्तवु, हागादरॆ मूरन्नू प्राज्ञरल्लि अग्रगण्यराद इवरु हेळलु कारणवेनु ? ऎन्दु तिळिसुवदु नम्म कत्रव्यवु 66 ई सन्दर्भदल्लि कॆलवरु हेळुवरु एनॆन्दरॆ, पूत्व जन्मदल्लि कण्म योगवन्नु अनुष्ठिसिद्दरॆ, ई जन्मदल्लि आ करयोगविल्लदॆ ज्ञानयोग वन्नु अनुष्टिसु ऎन्दरॆ अदक्कॆ तमगॆ शक्तियिल्लवॆन्दु तिळिसुवदक्कागि, नचात्मवेदी ” ऎन्दु ऎरडनॆय वाक्यवन्नु हेळिदरॆन्दू, मत्तु SC जन्मान्तर सहस्रेषु तपोध्यान समाधिभिः । नराणां क्षीण पापानां कृष्णभक्तिः प्रजायते” ऎन्दु पाञ्चरात्रॆयल्लि हेळिरुव हागॆ हिन्दिन जन्मदल्लि माडिद करयोग ज्ञानयोगळिन्द अवुगळिल्लदॆ________________

शोक्ष २२] 66

१८९ बरी भक्तियोगवन्नागलि नडॆसु ऎन्दरॆ आदक्कॆ तमगॆ शक्तियिल्लवॆन्दू हेळुवदक्कागि मूरू हेळल्पट्टवॆन्दु कॆलवर अभिप्रायवु. ई अभिप्रायवु श्री निगमास्त देशिकरवरिगू उण्टॆन्दु श्रीर्मा शॆट्टि लूरु नरसिंहाचार् स्वामिगळवरु तम्म व्याख्यानदल्लि तोडिसिर तारॆ. मॊदलु स्वामि देशिकरवरु अङ्गाङ्गगळ समुच्छयविद्दरे फलनिष्पत्ति ऎन्दु उपपादिसि, ई मेलिन आभिप्रायवन्नु पूरै पक्ष रूपदल्लि 1 स्यात्, स्यात् " ऎन्दु उपपादिसि, हीगॆ पूरै पूर निषेधवन्नु हेळि, (C इति, उत्तरोत्तर निषेद इत्यपि गमनिका ” ऎन्दु, भक्तियोगविल्लदॆ ज्ञानयोगवू भक्तियोगविल्लदॆ करयोगवू ऎन्दरॆ आङ्गियिल्लदॆ बरी अङ्गगळिन्द घलनिष्पतियू उण्टु ऎन्दु एकॆ हेळकूडदॆन्दु मूदलिसिरुत्तारॆ. हीगॆ पूरै पूत्व निषेधवू, उत्तरोत्तर निषेधवू कूड गमनिका-गमनिसतक्कद्दागिदॆ, ऎन्दरॆ हेळतक्कद्दल्लवु. बरी ऊहॆयिन्द शास्त्रवन्नु बिट्टु हेळतक्कद्दागिरुत्तदॆ ऎम्ब भाववु. ई मेलिन अभिप्रायवु शास्त्रविरुद्धवागि लोकविरुद्धवागि सरियल्लवु. हेगॆन्दरॆ (१) हिन्दिन जन्मगळल्लि करयोगादिगळन्नु अनुष्ठिसिरुव ज्ञानवु यारिगू इल्लवु. अथवा यारिगादरू ऒब्बॊब्ब रिगॆ उण्टॆन्दु वादिसिदरॆ आतनु करयोगवन्नु त्याग माडिदुदन्नु कण्डु, इन्नॊब्बनू हिन्दिन जन्मदल्लि अनुष्ठिसदे करयोगवन्नु शास्त्र विरुद्धवागि त्यजिसबहुदु. (२) नान्दि प्रति सरगळु उपनयनक्कॆ अङ्गवु. हागॆये विवाहक्कू अङ्गवु. इदे जन्मदल्ले उपनयनदल्लि नडॆसिदुदे विवाहक्कॆ अनुपयुक्तवागि पुनः विवाहक्कॆ अवश्यकवादरॆ, हिन्दिन जन्मद करयोगद अङ्गवु ई जन्मद भक्तियोगक्कॆ हेगॆ अ०गवादीतु ? अङ्गाङ्गिगळ संयोगदिन्दले फल निष्पत्तियु. ऒब्बनु यज्ञवन्नु आरम्भिसि कॆलवन्नॆल्ला अनुष्ठिसि प्रधानहोमक्कॆ मॊदलु निन्न उण्टागि, विच्छेदवु प्राप्तवाद नन्तर, पुनः आयुज्ञवन्नु नडिसलेबेकॆम्ब सङ्कल्पयुतनादरॆ, मॊदलिनिन्द आरम्भिसबेके ? आथवा अङ्गगळन्नॆल्ला बिट्टु, विघ्नवाद भागदिन्द मुन्दक्कॆ नडॆस बहुदे ? आददरिन्द पूरैजन्मदल्लि माडिद करयोगादि अङ्गगळु ई जन्मद भक्तियोगक्कॆ अङ्गगळागलारवादुदरिन्द, ईगलू कर योगवन्नु आरम्भिसिये भक्तियोगक्कॆ अधिकारवन्नु सम्पादिसतक्क गिरुत्तदॆ, हागादरॆ हिन्दॆ माडिद कल्मयोगादिगळॆल्ला निरर्थक 3________________

१९०

[श्लोक २२ गळो ? ऎन्नाक्षेपिसिदरॆ निरर्थकगळल्लवु. अदर संस्कारबलदिन्दलू तन्मूलक उण्टाद भगवतृपॆयिन्दलू करयोगवु बहु श्रीघ्रवागि फलिसि, प्रतिबन्धक पापनिवृत्तियुण्टागुवदरिन्द भक्तियोगक्कॆ अधिकारवु बहु शीघ्रवागि लभिसुत्तदॆ. (३) श्रीयतिवरर दिव्यसूक्तिगू विरोधवु. ई विषयवु गीतॆ यल्लि अर्जुननिन्द चर्चिसल्पट्टिदॆ, आतन प्रश्नॆयु आतन प्रश्नॆ यु - योगाचलित मानसः । अप्राप्य योगसंसिद्धिं काङ्गतिं कृष्ण गच्छति ” ( ही ७. ३७ ) करयोगदिन्द च्युतनादवनिगॆ गति एनु ऎन्दु केळुत्तानॆ. इदक्कॆ ४०नॆय श्लोकदल्लि श्रीकृष्ण भगवान्‌रनरु, अन्तवनिगॆ ऎन्दिगू दुर्गति इल्लवॆन्दु हेळि, योगारम्भ दॆशॆयल्लि योगभ्रष्टनादवनिगॆ, कण्मयोगवन्नु पुनः अनुष्ठिसुवुदक्कॆ अनुकूलवागुव धनाद श्रीमन्तन मनॆयल्लि हुट्टुवनॆन्दु ४नॆय श्लोकदल्लि हेळि, आथवा आतनु " परिपक्वयोगश्वलितक्षेत् ऎन्दु श्रीयतिवररु ४२नॆय श्लोकदल्लि विकल्पिसि, परिपक्ववाद करयोग निष्ठनिगॆ निम्म उण्टादरॆ * योगं कुरतं स्वमेप योगोपदेशक्ष माणां कुलेभवति ” ऎन्दु व्याख्यानविरुवदरिन्द, करयोगवन्नु तावे अनुष्ठिसि, अदन्ने तन्न पुत्रादिगळिगॆ उपदेशिसलु योग्यतॆयिरुववर मनॆयल्लि जन्मवॆत्तुत्तानॆन्दु हेळिरुवदरिन्द, परिपक्वकयोगियू मुन्दिन जन्मदल्लि करयोगवन्ने अनुष्ठिसतक्कद्दॆन्दु हेळल्पट्टितु. * योगं कुश्वतां” ऎन्दरॆ करयोगवॆन्दु एकॆ अर्थमाडुत्तीरि ? भक्तियोगवॆन्दे अर्थमाडि, ऎन्दरॆ ई आरु अध्यायगळल्लू योग शब्दक्कॆ करयोगवॆन्दु अर्थ हेळि, इल्लि मात्र भक्तियोगवॆन्दु अर्थ वन्नु हेळबहुदो ? ऎन्दु केळुवॆवु, हिन्दिन श्लोकद व्याख्यानदल्लि योगशब्दक्कॆ करयोगवॆम्बुदु स्पष्टवु. (४) इदू अल्लदॆ हागॆ हेळुवदु लोकविरुद्दवाद अभिप्राय वुण्टागुत्तदॆ. होद जन्मदल्लि कयोगनिष्ठनागिद्दरू, ई जन्मदल्लि बालनागि हुट्टि अक्षराभ्यास उपनयनादिगळु ऎल्ला बेकागिरुवाग ई करयोगानुष्ठान मात्र बेडवॆन्दु हेळबहुदो ? (५) अङ्गाङ्गिगळ समुच्छयवेनू अवश्यकविल्लवु. अङ्गगळन्नु त्यजिसि, अङ्गियिन्दले फलनिष्पत्ति ऎन्दरॆ, अङ्गियू बेड बरी अङ्ग दिन्दले फलनिष्पत्तायुण्टागलॆम्ब वादक्कॆ आस्पदवागुत्तदॆ. आदुद________________

श्लोक २२]

१९१ रिन्द मेलिन अभिप्रायदिन्द ई मूरू हेळल्पडलिल्लवु. हागादरॆ, इन्नु याव कारणगळिन्द मूरू हेळल्पट्टिवु ? ऎन्दु केळिदरॆ तिळिसुवॆवु. n. मॊदलु तमगॆ करॆयोगक्कॆ शक्तियिल्लवॆन्दु हेळिकॊण्डरु. ऒन्दु वेळॆ तुम्बा कष्ट पट्टु अदन्नु साधिसिदरू, मुन्दिन अनुष्ठान वाद ज्ञानयोगक्कु ननगॆ शक्तियिल्लवॆन्दु नचात्मवेदी ऎन्दु हेळिदरु. हागॆये कष्ट पट्टादरू करयोग ज्ञानयोगगळन्नु सम्पादिसिदरॆ भक्तियोगक्कन्तू सुतरां अर्हतॆयिल्लवॆन्दु मूरनॆय वाक्यवन्नु हेळिदरॆन्दु भाविसबहुदु. २. मत्तु ई गुरूपायवु ऎष्टु कष्टतरवादुदु ? करयोग ज्ञानयोग भक्तियोगानुष्ठानगळॆल्ला क्रमवागि नडॆसतक्कदॆम्ब शास्त्रविधि इरुत्तदॆ. इवुगळिगॆ तमगॆ शक्तियिल्लदुदरिन्द, ऎरडनॆय लघपायवाद भरन्यासक्कॆ इन्तह कष्टतर अनुष्ठानगळु यावुवू अङ्गाङ्ग भावगळिन्द बेकागिल्लवादुदरिन्द, ई लघपायदल्ले तमगॆ अधिकारवॆन्दू तिळिसुवदक्कागियू ई मूरु योगगळू हेळल्पट्टवॆन्दु भाविसतक्कद्दु. ई अभिप्रायवन्ने स्वामिनिगमान्य देशिकरु अड्डॆक्कल पत्तिन प्रथमवाक्यदल्लि उपदेशिसिरुत्तारॆ. हीगॆ ई कयोगादि अङ्गगळ अनुष्ठानक्कॆ तनुगॆ अशक्ततॆयिरु वदरिन्दले तावु अकि०चनो नन्य गतिः ” ऎन्दु हेळिकॊण्डु कार्पण्यवन्नु प्रदर्शिसिरुत्तारॆ. शरणागतिय ऐदु अङ्गगळल्लि इल्लि कार्पण्यरूप अङ्गवु हेळल्पट्टितु. आगलि सश्वेश्वरनिन्देनु ? इन्नु यारू रक्षिसलाररो ? ऎन्दरॆ, एक्काद अन्यदेवतॆगळु आ विषय दल्लि असमर्थरॆन्दु अनन्यगति ऎन्दु हेळल्पट्टितु. इदरिन्द महा विश्वास रूप अरिगवू एर्पट्टितु. आदुदरिन्दले हेशरण ऎम्ब संशोधनॆयु, इल्लि हेशरण्य ऎम्ब सम्बोधनॆयिन्द (C मामेकं शरणं प्रज * गीता चरमश्लोकद मत्तु ( मानक मेव शरण मात्मानं सत्व देहिनाम् । याहि सरात्मभावेन यास्य स कुशोभयम् ఎంబ उदवरिगॆ उपदेशिसिद भगवद्राक्यगळु सूचितवु. हागॆये महर्षिगळू कूड * सत्वलोक शरण्याय ” ऎन्दू, शरण्यं शरणञ्चा वाहुर्दिव्या महर्षयः ? ऎन्दु आतरी शरण्यन मठ सिनायतु ऎन्दु हेळिरुत्तारॆ. प्रराण 19________________

१९२

66 99 [श्लोक २२ सार समुच्चयदल्लि ( नान्यं देव मुपासीत विष्णः परम कारणात् । या मुत्तरु कामो मायोदेव तागणः । न चान्य ज्ञान करभ्यां नान्य भक्यापरम्पद । न प्राति पुरुषस्त स्मातमेव शरणंव्रज ” सत्व कारण भूतनु विष्णवु. अवनन्नल्लदॆ इन्नु याव अन्यदेवतॆयन्नु कर ज्ञान भक्ति गळिन्द उपासिसतक्कद्दल्लवु ; एकॆन्दरॆ आ अन्यदेवतॆगळॆल्ला मायियाद सक्षेश्वरनिन्द सत्तॆयन्नु हॊन्दिदवरु, अवर मूलक परमपदवु सिक्कुवदिल्लवु. आदुदरिन्द विष्णुवन्ने शरणहॊन्दु ऎम्बर्थवु. इदरिन्द तव गॆ श्रियः पतियल्लदॆ शरण्यान्तरवू प्राप्यान्तरवू इल्लवॆन्दु हेळिदन्तायितु. हागादरॆ तमगॆ प्राप्यवु यावुदु ? ऎन्दरॆ दिव्यवैकुण्ठदल्लिरुव श्री परवासुदेवन पाद मूलवे ऎम्ब भाववु. आ पररूपद पाद मूल प्राप्तिगागि श्रीरङ्ग काञ्ची मॊद लाद दिव्यदेशगळल्लि बिज माडिसिरुव विभवावतारगळिगॆ समवाद अध्या विग्रहगळ पादमूलं प्रसदे ऎन्दु हेळिकॊण्डिरुत्तारॆ. पादमूलं प्रसदे ऎम्बल्लि एतक्कागि आ प्रपदनवु ऎन्दु विचार माडिदरॆ करॆयोगादिगळिन्द अनुग्रहीतवाद ब्रह्मविद्यॆयिन्दु वुण्टागुव फलवन्नु आ ब्रह्मविद्यॆय स्थानदल्लि ताने निन्तु आ फलवन्नु दयॆगैवनॆम्ब महाविश्वासदिन्द हागॆ भरन्यासवन्नु माडिरुत्तेनॆम्ब भावदिन्द हेळिरुत्तारॆ. ई पाद मूल प्राप्ति रूप निश्चयस्सिगागि भरन्यासवॆन्दु हेळिदुदरिन्द गोप्तत्ववरण रूप अङ्गवू हेळल्पट्टितु. हीगॆ सादमूलं प्रपद्यॆ ऎन्दु हेळिदरॆ तावु अनुकूलवागिये विनाप्रतिकूलवागि इरुवदिल्लवॆम्बुदु अर्थात्सद्द वादुदरिन्द अनुकूल्य सद्य प्रातिकूल्य व‌नम " ऎरडु अङ्गगळू आर्थात्‌सिद्दवु. हिन्दिन श्लोकदल्लि ऎण्टुसल हेळल्पट्टिरुव नमश्यब्ददिन्द प्रभाववू, हागॆये ई श्लोकदल्लू प्रस ऎम्बल्लि तोरिबरुव प्रभावदिन्दलू ई ऎरडु अङ्गगळु व्यक्तवु, हीगॆ प्रपद्यॆ ऎम्बुदरिन्द महाविश्वासवू कारण्यवू तोरि बरुवदु मात्रवल्लदॆ अकि०च नोड नन्यगतिः ऎम्बुदरिन्दलू तोग्रडिसिरुत्तारॆ. आत्मनिक्षेपवू ई प्रपद्य ऎम्बल्ले द्योतितु. आदुदरिन्द ई श्लोकवु साज्य प्रपदानुष्ठानवन्नु प्रकटिसुवन्ता द्दागिरुत्तदॆ.________________

श्लोक २२] (6

ఎంబ अदन्ने मुन्दॆ ५२नॆय श्लोकदल्लि उपवादिसि हेळुत्तारॆ. इदु सुलभवाद उपायवॆन्दु ऎल्लि ग्रहिसिदिरि ? ऎन्दरॆ स्वामिये लीला सारथियागि तम्म अमोघवाद उपदेशदिन्द शरणव्रज » ऎम्ब मत्तु मामेकमेव शरण मात्मानं सत्वदेहिना । याहि सात्मभावेन यास्यस्य कुतो भयम ” भगवन्तन उक्तिगळिन्दसिद्दवु. हागॆये व्यासवाल्मीकारिगळू उपपादिसिरुत्तारॆ. ( सद्वेषामेव भूतानां पिता माताच माधवः । गध्वमेनं शरणं शरण्यं पुरुषर्षभा ” हीगॆ शरणागतियन्नु अनुष्ठिसि ऎन्दु श्री मार्कण्डेयरु पञ्चपाण्डवरिगू ब्रौपदिगू उपदेशिसिरुत्तारॆ (भार, वन १९२-५६) रामायणदल्लि ( विदितस्स हि धरज्ञ स्मरणागत वत्सलः । तेन मैत्रि भवतु ते यदि जीविचतु मिच्छसि ” इदु रावणनिगॆ हितवन्नु उपदेशिसिद लोक मातॆय वाक्यवु. मत्तु “ सक्कदेव प्रपन्नाय तवातिचया चते । अभयं सत्वभूतेभो ददाम्यततन्नव” ऎन्दु श्रीरामचन्द्र प्रभुवु शरणागतरिगॆ अभयवन्नु ऎन्दरॆ मोक्ष वन्नु कॊडुत्तेनॆम्बुदे तन्न व्रतवॆम्ब दृढसल्पवन्नु सुग्रीवादि गळिगॆ तिळिसिरुत्तारॆ. (रा, युद्ध १८.३३) ( नचान्य ज्ञानकाभ्यां C नान्य भक्तापरम्पदम् । प्रापोति पुरुष सस्मात्तमेवं शरणंव्रजेत् ” शरणागतिये मोक्षार्थिगॆ सुकरोपायवॆन्दु पुराणसार समुच्चयदल्लि हेळिरुत्तदॆ. * तानदारिथा वाञ्छा ? ऎम्ब विष्णु प्रराणद अमोघ श्लोकप्पु हिन्दॆये उदाहृतवु. स्वामि यल्लि शरणागतियन्ननुष्टिसुवतनकवे आरि, वाञ्छा, मोह, दुःख मॊदलादवु भादिसुत्तवॆ. अनुष्ठिसिद नन्तर इवु यावुवू इरुवदिल्ल वॆन्दु ई श्लोकवु उपदेशिसुत्तदॆ. हागॆये उपनिषत्तुगळल्ल व्यक्तव– 99

  1. 1, तैत्तरीयदल्लि … वसुरणोविभरिसि” ऎन्दारम्भिसिद मनॆवन्नु हेळुत्ता " ओमित्यात्मानंयुञ्जीत -ॐ ऎन्दु प्रणव वन्नु उच्चरिसुत्ता आत्मावन्नु परमात्म नल्लि समसतक्कद्दॆन्दू, इदक्कॆ व्यास ऎ०ब हॆसरॆन्दू हेळि, इदर फलवु : ब्रह्म महिमान म प्रीति ” ऎन्दु परब्रह्म सायुज्यनॆन्दु हेळल्पट्टिरुत्तदॆ. 66 39________________

(6 १९४

[श्लोक २२ 2. मुमुक्षुरै शरणमहं प्रपद्यॆ-ऎन्दु श्वेताश्वतर दल्लि हेळिरुत्तदॆ. इदु चतुरुखन वाक्यवु. " 3. “ प्रणवोधनु स्मरोह्याता ब्रह्मतॆल्ल मुच्यते । अप्रमत्तेन वेद्दव्यं शरवत्तस्मयोभवत् “(मुण्डक) ऎन्दु तैत्तरीय त्रुत्यर्थवे इल्लियू उपपादितवु. ॐ ऎन्दु शरणागति यन्नु माडतक्कद्दु प्रणवे धनस्सु, तन्न आत्मावे बाणवु, परब्रह्मवे गुरियु. ई बाणवु गुरियन्नु हॊन्दि, परब्रह्म सायुज्यवन्नु हॊन्दतक्कद्दॆन्दु हेळल्पट्टिरुत्तदॆ. 4. कठश्रुतियल्लि द्वयवे मोकोपायवागि उपदेशिसल्पट्टु श्री म न्ना रा य ण चरण् शरणं प्रपद्यॆ ”-ऎन्दु हेळल्पट्टिरुत्तदॆ. प्रपत्तियु लघपायवॆम्बुदक्कॆ अनेक संहिता वचनगळुण्टु– 1. सङ्कर्षण संहितॆयल्लि- सत्व धर्रापरित्यज्य तमेवं शरणंव्रजेत् । भगवन्त वासुदेवं परानन्द विभूति दमु ॥ ” ऎन्दिरुत्तदॆ. 2. जयाख्य संहितॆयल्लि तमेव स ई भा वॆ न प्रयाहित्वं महामुने । अन्यत्रं परित्यज्य तमेव शरणं व्रज ।” ऎन्दु शरणागतियन्नु वरिसि अन्यसाधनगळु निषेधिसल्पट्टिवॆ. 3. विष्ट क्केन संहितॆयल्लि सत्वर्धा सत्व कामानैहिका मुकानसि । सन्त्यज्य विधिना नित्यं षड्डि धां शरणागतिम आचारानुज्ञया कुल्याच्छास्त्र दृष्टिनवर ना ”-ऎन्दु प्रपति यन्नु अनुष्टिसुव क्रमवु हेळल्पट्टिरुत्तदॆ. इतर मोकोपाय साधनगळन्नु ऐहिक फलवन्नु स्वर भोग फलवन्नु कॊडुववुगळॆन्नॆल्ला त्यागविधियिन्द त्यजिसि, ई ऐदु अङ्गगळिन्दलू ऒन्दु अङ्गियाद आत्म निक्षेपदिन्दलू कूडिद शरणागतियन्नु ऒब्ब सदाचारनन्नु आश्रयिसि नडॆसबेकॆन्दु तिळिसुत्तदॆ. 4. पश्च संहितॆयल्लि द्वयमन्यवु श्लाघिसल्पट्टु द्वयातर तरो मनोनास्ति सत्व प्रदोनृणाम । यसोच्चारण मात्रेण परांसिद्दि मवाप्पुयात् ॥ ऎन्दिरुत्तदॆ.________________

श्लोक २२]

« १९५ 5. सनत्कुमार स० हितॆ यल्लि कुयोनिष्ट पिसञ्जातो य * कृ ६ र ण० ग त 8 । तम्मातापितृ हन्तर मपिपाति भवार्तिहा ” शरणागतियु ऒन्दे सल अनुष्ठिसतक्कद्दॆन्दु, ऎन्तह गुरुतर पातकगळिद्दरू होगलाडिसि संसार बन्धवन्नु कळॆदु रक्षिसुत्त दॆन्दु हेळल्पट्टिरुत्तदॆ. 6. अहिर्बुद संहितॆयल्लि. त्वमेवो पायभूतो मे भवेति प्रार्थना मतिः । शरणागतिरितुक्ता सादेवेर्z प्रयुज्य तावु ” इल्लि शरणागति ऎन्दरॆ भगवन्तनन्नु नीने उपाय भूतनागु ऎम्ब भाववॆन्दु हेळल्पट्टिरुत्तदॆ. मत्तु 66 अनन्य साध्यॆ स्वाभीष्टे महा विश्वास पॊरैकम् । तदेकोपाया याचा प्रपत्ति स्मरणागतिः ॥ इदर अर्थक्कॆ दासनु बरॆदिरुव श्रीमद्र हस्यत्रयसारार्थद १०५२ पुटवन्नु नोडि, मत्तु यन कामकामेन नसाध्यंसाधनारै- । मुमुक्षुणायान्न, योगेनच न चभक्तितः । प्राप्यते परमन्धान यतो नावरते यतिः । तेन तेना च्यते तत्त न्यासेनैव महा मुने ॥ इल्लि कण्मज्ञान भक्तियोगगळिगू कूड कष्ट साध्यवाद दिव्यवैकुण्ठवन्नू मत्तु इतर पुरुषार्थगळन्नु ई न्यासवॆन्दरॆ शरणागतिये साधिसि कॊडुत्तदॆन्दु हेळल्पट्टिदॆ. 7, सङ्कर्षण संहितॆयल्लि सधर्रापरित्यज्य तमेव शरणं प्रजेत् । भगवन्तं वासुदेवं परानन्दविभूतिदं ऎ०दिरुत्तदॆ, अर्थवु व्यक्तवु, स्मृतिगळल्लू उपायवॆन्दु उप सादितवु– 1: दक्षस्मृतियल्लि सपाधि विनिर्मुक्तं क्षेत्रज्ञ ब्रह्मणि सेत् । एतत्यानञ्चयोग शेष- न्यत् ग्रन्थ विस्तरः ऎन्दु इदॆ. (( 2. व्यासस्मृतियल्लि निवेदयित स्वात्मानं विष्णा वमलतेजिसि । तदात्मात ननशास्त्र द्वि पौरि तिमन्मतः “________________

(C १९६

[श्लोक २२ तद्विष्टोः परिमम्पदं सदापश्यनि” ऎम्ब मत्त्ववन्नु हेळियू शरणागतियन्नु अनुष्ठिसबहुदॆन्दु तिळिसुत्तदॆ. 3. श्री शौनकस्कृतियल्लि वाचः परं प्रार्थयता प्रष्य देन्नियतं श्रीयम्” ऎन्दु हेळि पुरुषकारन लक्ष्मियल्लि शरणागतियन्नु अनुष्ठिसि, आनन्तर नारायणनल्लि अनुष्ठिसतक्कद्दॆन्दु हेळिरुत्तदॆ. 4. इतिहास समुच्चयदल्लि भगवन्तनन्नु कुरितु लक्ष्मियु हेळुत्ताळेनॆन्दरॆ “ प्राणै रपितृयानित्यं संरक्षशरणागतः” - 5. भगवद्गीतॆयु स्मृतियु ; अदरल्लि “सत्वर्धा परित्यज्य” ऎम्ब श्लोकवु शरणागतियन्नु विधिसुत्तदॆ. पुराणगळल्लि

  1. पाद्मदल्लि श्रीभगवद्वाक्यवु चतु ई ख न न्नु कुरितु, रख “सद्वेषामेव मन्माणां नरत्नं शुभाह्यम् । सकृतरणमात्रेण ददाति परमं पदम् । मरत्न० द्वयन्न्यासः प्रपत्ति शरणागतिः । तस्कोच्चारण मात्रेण परितुष्क नित्यशः ॥ इल्लि द्वयवे मारत्नवॆन्दू तत्परन मात्रदिन्द परमपद प्राप्ति ऎन्दू, उक्तिनिष्ठॆ यु हेळल्पट्टितु.
  2. ब्राह्म पुराणदल्लि
  • शरणं त्वां पाये ध्यानयोगविवर्जिताः । तेपि मृत्युमत्रिकम्य यानि तद्विष्टवम्पदम् ॥ अर्थवु व्यक्तवु.
  1. वराह पुराणदल्लि भूमिदेविगॆ भगवन्तन वाक्यवु. मतद द्वन्द्व मेकं ये प्रपद्यने परायणम् । उद्धरि व्यावहन्देवि संसारात्मयमेव र्ता ”.जितनास्तोत्रदल्लि “ त्वत्पाद कमलादनमे जन्माप्तरेष्टपि । निमित्तं कुशल स्याप्ति येन गच्छामि सद्गतिम् ”-सद्गतिगॆ निन्न पादकमलक्किन्त बेरे उपायवे इल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ ई लघ पाय विषयदल्लि साविरारु प्रमाणगळिद्दरू, अनेकरिगॆ इदु ऒन्दु उपाय वॆम्ब ज्ञानवे इल्लवु. इद्दरू अदरल्लि विश्वासवू इल्लवु. शास्त्रगळल्लि________________

शोक्ष २२]

१९७ विश्वासविल्लदॆ, स्वामिय स्वत्ताद ई आत्मवन्नु नीने रक्षिसु ऎन्दु आतनल्ले समक्षिसुवदु हेगॆ उपायवादीतु ? इत्यादनेकगळाद शास्त्रवन्नु बिट्टु माडुव कुतरगळॆल्ला ई प्रमाण बाहुळ्यदिन्द निरस्तवु, श्रीनिगमान्य देशिकरवरु श्री मद्र हस्यतॆयसारद प्रभाव रक्षाधिकारदल्लि, साङ्ग प्रपदनाधिकारदल्लि ई आक्षेपणॆगळिगॆल्ला समं जसवाद समाधानगळन्नु हेळिरुत्तारॆ. इदक्कॆ वर्णिकरु मात्रवे अधिकारिगळॆन्दु भाविसतक्कद्दल्लवु. सत्व शरणंसुहृत्तॆम्ब श्रुतिये सत्वलोकशरण्याय राघवाय महात्मने ”ऎम्बल्ल मित्रभावेन सम्प्राप्तन्न त्यजेयं सम्प्राप्तनत्यजेयं कथञ्चन ” ऎम्बल्ल उपपादितवागिरुवदरिन्द, इदक्कॆ पञ्चम मॊदलुगॊण्डु ऎल्ला अशक्तरिगू अधिकार उण्टु. s अदन्नु तिळिसुवदक्कागियू, हे शरण्य-ऎन्दरॆ ओ सल्मलोक शरण्यने ऎम्ब भाववु. इल्लि “ करणं”ऎम्ब शब्दक्कॆ उपायवॆम्बर्थ वॆन्दु अहिर्बुध संहितॆयल्लि “ उपायेगृहरक्षितोश्यब्द शरण इत्यपि ”-ऎम्बल्लि शरणशब्दक्कॆ उपाय, मनॆ, रक्षिता ऎम्ब मूरु अर्थगळल्लि, इल्लि शरणशब्दक्कॆ “ वरते साम्पत्रन्तेष उपाया र्थकवाचक- ”उपायवॆन्दे अर्थवॆन्दु हेळल्पट्टिरुत्तदॆ. आ उपायवु यावुदॆन्दरॆ आतन पादमूलवॆन्दु इल्लि हेळल्पट्टितु. आ पादद माहात्मियु इष्टॆन्दु हेळलसाध्यवु. स्वामिदेशिकरवरु “ शिलादे “-ऎम्ब श्रीमद्र हॆस्यत्रयसारद प्रभाव रक्षाधिकारद प्रथम श्लोकदल्लि (२७८७नॆय पुटवन्नु नोडि) उपपादिसिरुत्तारॆ. स्वामि पादाङ्गुष्टदिन्दुत्पन्नळाद गङ्गामहिमॆयू, मत्तू अहल्याशास शमनवे मॊदलादवुगळु इदक्कॆ निदर्शनगळु. आदुदरिन्द तत्पाद मूलं शरणं प्रपद्य ऎन्दु शरणागतियन्नु अनुष्ठिसिदुदरिन्द द्वयमद पूरैखण्डद अभिप्रायवु प्रकटिसल्पट्टितु. हीगॆ शरणागतियन्नु अनुष्ठिसुवदर माहात्मवू, मत्तु फलवू एनु ऎम्बुदु अनेनैवं प्रपन्नस्य भगवन्तं सनातनम् । तानु बन्धा पाद्मान सृत्व नश्यनि तम्मणात् ॥ कृतान्यनेन साणि तपांसि तपतांवर ।________________

[श्लोक २२ सत्व तीर्था सृत्वयज्ञा सृत्वदानानि तम्म णात् ॥ कृतान्यनेन मेक्षश्च तस्य हस्ते न संशयः” इल्लि ई प्रपन्ननु माडुव शरणागतिय मूलक तन्न मत्तु तन्न अनु बन्धिगळ पापगळॆल्ला नाशवागुत्तदॆन्दू समस्त यज्ञ दान तपस्सुगळु साधिसुव माहात्मयॆल्ला ई शरणागतियल्लिये इदॆ ऎन्दू, अन्त वनिगॆ मोक्षवु हस्तगतवॆन्दू हेळल्पट्टिरुत्तदॆ. इल्लि श्री यामुनमुनिगळु माडिरुव शरणागतियू, हागॆये अवर शिष्यराद श्रीयतिवररु शरणागति गद्यदल्लि माडिरुव शरणागतियू कॆलवरु भक्तियोगद अङ्ग शरणागतियॆन्दु भ्रमिसुवरु. इदु सरि यल्लवु. एकॆन्दरॆ तमगॆ करयोग ज्ञानयोग मत्तु भक्तियोग गळिगॆ अशक्ततॆयॆन्दु हेळिरुवदरिन्द आगलि श्री यतिवररु गद्यदल्लि परभक्ति, परज्ञान परमभक्तियुतं माङ्कुरुष्ट ऎन्दु हेळिरुवदरिन्द ई भक्ति वृद्धि पराकाष्ठा दॆशॆयु भक्तियोगदल्लि उण्टा गुवदरिन्द अङ्गशरणागतियल्लवो ? ऎन्दरॆ, ई भक्तिय पराकाषा दॆशॆयु भरन्यासनिष्ठनल्लू उण्टागुवदरल्लि सन्देहविल्लवु, शरणागतियु स्वतन्त्रोपायवॆन्दु भाविसद पक्षदल्लि, 66

  • मांहि पार्थव्य पाश्रित्यये पिक्युः पापयोनयः । यो वैश्यास्त्र थाशूद्रा; तेपिया पराङ्ग तिम ” (गी, 9, 32) ऎम्बल्लि भक्तियोगक्कॆ अधिकारविल्लद स्त्री शूद्रादिगळिगू मोक्ष उण्टॆन्दु हेळुव भगवद्वाक्यक्कॆ गति एनु ? हागॆये भागवतदल्लि प्रमाणगळुण्टु. आदुदरिन्द इदु अङ्गशरणागतियल्लवु. आगलि, हागादरॆ ई शरणागतियु अङ्गवू अङ्गियू ऎरडु आगुवदु ऎल्लादरू उण्टॆ ? स्वतन्त्रोपायवागियू, उपायक्कॆ साधनवागि हीगॆ अद्वारकवागियू सद्वारकवागियू ऎल्लादरू उण्टो ऎन्दरॆ श्री निगमान्तरवरु प्रणवदृष्टान्तवन्नु कॊट्टु रहस्यगळ उपपादनॆयल्लि समर्थिसिरुत्तारॆ- प्रणवादि नयादत्र प्रपत्व वेदिभिः । यथाधिकार मङ्गत्वं स्वतन्त्रत्वञ्चदर्शितम् ॥ आदुदरिन्द शरणागतियु अङ्गवागि सद्वारकवॆनिसि, मत्तु अद्वारक वागि अङ्गियागियू हीगॆ ऎरडु विधवागि अनुष्ठिसल्पडुत्तदॆ. हीगॆ________________

श्लोक २३]

ननिन्दितं कर तदस्तिके सहस्र शोयन्न मान्यधायि । सो हं विपाकन सरे मुकुन्द क्रन्दामि सम्प्रत्यगति स्तवाग्रे 66 १९९ 119211 ऎरडुविध उपायगळिगू शरणागतियु आवश्यकवॆन्दु उपदेशिसुवद क्कागि ऒट्टु कूडिसि श्री ऎम्बॆरमानारु तस्य चवशीकरणन्त च्छरणागतिरेव ” ऎन्दु श्री भाष्यदल्लि उपदेशिसिरुत्तारॆ. ई श्लोक दल्लि तोरुव शरणागतियादरो मुमुक्षुवु माडुव स्वतन्त्र प्रपत्तियु ऎन्दरॆ अद्वारकप्रपत्तियु, ऎन्दु ग्रहिसतक्कद्दु ॥ २२ ॥ अवतारिकॆयु–हिन्दिन श्लोकदल्लि तावु अगुष्ठिसिद उपायद स्थिरीकरणार्थवागि मुन्दिन एळु श्लोकगळल्लि क्रमवागि

  1. ई शरणागतियिन्द तम्मल्लिरुव सहस्रापराधगळन्नु होग लाडिसुव कारुण्यादि कल्याण गुणगळिरुवदरिन्द आक्रन्दन माडि परि हार प्रार्थनॆयू, (23) *
  2. ईश्वरने सरियाद रक्षकनु, तावे सरियाद रक्षवस्तु इदु परम लाभवु ऎन्दू, (24)
  3. शरणागत परित्यागवु सश्वेश्वरनिगॆ अनुरूपवादुदल्ल वॆन्दू, (25)
  4. शरणागतनाद तन्नन्नु परित्याग माडिदरू तानु स्वामि पादवन्नु बिडुवनल्लवॆन्दू (26)
  5. शरणागतनिगॆ सत्येश्वरन पादकमलवे तुम्बा भोग्यवागिरु वाग अन्यगळाद तुच्छ विषयगळल्लि आकॆयिल्लवॆन्दू (27)
  6. शरणागतिये निरतशय सुखक्कॆ परम सुकरवाद सुलभवाद उपायवॆन्दू, (28)
  7. अनिष्ट निवृत्ति मत्तु इष्ट प्राप्तियन्नु कॊडुव माहातॆ युळ्ळदॆन्दू, हेळुत्तारॆ. (29) हिन्दिन श्लोकदल्लि उपायान्तरदल्लि, अङ्गगळाद करयोग ज्ञानयोगगळन्नागलि, अनुष्ठिसुवदक्कू अङ्गियाद उपासनवन्नु * पुष्टिसुवदक्कू तनगॆ योग्यतॆयिल्लदुदरिन्द आकिन्तन्यवु उण्टागि________________

909 प्राय. यामनमुनि विरचित इल्लवॆन्दु हेळल्पट्टिवॆ. श्लोक २३ किन्धाकाण्डदल्लि ( ) सुरापेच चूरे भग्नवते तथा । निष्मति र्विहिता सद्भः कृतष्टे नास्ति निस्कृतिः ” ऎन्दु हेळल्पट्टिरुत्तदॆ. मनुवु “ बाल घंश कृतघ्नांश विशुद्धानपि धरतः । शरणागत हन्त्यंश स्त्री हन्ताश्चन संवसेत् ” बालकरन्नु कॊल्लुववरु, उपकारस्मरणॆ इल्लदवरु, शरणागतरन्नु कॊल्लुववरु, स्त्रीगळन्नु संहार माडुववरु इन्तवरु नित्य सैमित्तिकादिगळन्नु शास्त्र रीत्या अनुष्ठिसुवरादरू कूड, अन्तवरॊन्दिगॆ सेरकूडदु. सेरिदरॆ पतित रागुवरु ऎम्ब अभिप्रायदिन्द हेळिरुत्तारॆ. रघु महारायनु राक्षसनन्नु कुरितु हेळुत्तानेनॆन्दरॆ शपि रक्षणे लोभा दयाद्वा शरणागतवु । यजेत्सुरुषो लोके ब्रह्म हत्या सविन्दति ”-शरणागतनादवनन्नु रक्षिसुवदरल्लि शक्तनागिद्दरू, यावुदादरू आशॆयिन्दागलि, भयदिन्दागलि, याव पुरुषनु, ई लोकदल्लि त्यजिसिबिडुवनो, अवनु, ब्रह्महत्यदोषवु ऎष्टु प्रबलवो अन्तह दोषवन्नु हॊन्दुवनु. मुन्दक्कॆ « प्रायश्चित्तेन शुध्यन्ति महापातकिनो हिये । शरणागत हन्त्यणां शुद्दिःकापिनविन्दते ॥ पूयन्ने हयमेधेन महा पातकिनोहि । शरणागति हन्तारो नव रज नीचर ॥ ” याव महा पातिकगळू कूड प्रायश्चित्तदिन्द शुद्धियन्नु हॊन्दबहुदु, शरणागतरन्नु कॊल्लुव पापिगळादवरिगॆ शुद्धि यु ऎन्दिगू ऎल्लियू दॊरकदु. महापातकिगळादवरु अश्वमेध यज्ञ दिन्द परिशुद्धरागबहुदु. शरणागतरन्नु कॊल्लुव महा पातिक गळादरो ओ राक्षसने ऎन्दिगू परिशुद्धरागुवदिल्लवु. इन्तह महा पातकगळाद निन्दित करगळन्नु पूरैजन्मदल्लि माडिद्दरू माडिरबहु दॆन्दु हेळिकॊण्डरु. यत् ऎम्ब पददल्लि इन्तह महापातकगळॆल्ला सेरिदवु. हीगॆये इन्नू अनेक प्रमाणगळन्नु श्री निगमान्तरु उदाहरिसिरुत्तारॆ. अवुगळल्लि इन्नु कॆलवु यावुवॆन्दरॆ शास्त्रवु निम्मत्तिर्दृष्ट महा पातकिना मसि । शरणागत हन्तुस्तुन दृष्टा निम्म तिःक्ष चित् - महापराध माडिदवरिगू कूड शास्त्रगळल्लि प्रायश्चित्तगळु हेळल्पट्टिवॆ. शरणागतनन्नु कॊन्दवनि 66________________

श्लोक २३]

गादरो ऎल्लियू शास्त्रगळल्लि प्रायश्चित्तवु विधिसिरुवदिल्लवु. लोभाषाध्ययाद्वापि यजेच्छरणागतम । ब्रह्महत्या समं तस्य पाप माहु र्मनिषिणः लोभदिन्दलागलि, द्वेषदिन्दलागलि, भयदिन्दलागलि शरणागतनन्नु कॊल्लुवदु हागिरलि, सुम्मनॆ त्यजिसुवनो आतन आ पापवु ब्रह्म हत्यक्कॆ समानवादुदॆन्दु शास्त्रज्ञरु हेळुवरु. I श्रीरामचन्द्र प्रभुवु, विभीषणनु शरणागतनाद सन्दर्भदल्लि हेळुत्तारॆनॆन्दरॆ-“ ऋषेः कण्व स्य पुत्रेण कण्डुना परमर्षिणा । शृणुगाधा० पुरागीतां धरिष्टा० सत्यवादिना । बद्धाञ्जलि पुटं दीनं या चन्तं शरणागतम । नहन्याच्या नृशंस्या र्थमसि शत्रुं परन्तप । आवा यदिवादृष्टः परेषां शरणागतः । अपि प्रार्णा परित्यज्य रक्षित व्यः कृतात्मना । सचे दयाद्वा लोभाद्वा कामाद्वासिन रक्षति । स्वयाशक्ता यथासत्वं तत्पापं लोकगर्हितम् । विनष्ट : पश्यत स्तस्या रक्षिणश्यरणागतः । आदाय सुकृतन्तस्य सङ्गच्छेद रक्षितः ॥ आस्वर्गं चायशस्यञ्च बलवीरविनाशनम् ” -कण्व ऋषिय मगनाद कण्डु महर्षियु तुम्बा सत्यवादियु अवरिन्द कॊण्डाड ल्पट्ट, धरप्रतिपादिसुव दिव्य सूक्तियन्नु हेळुवॆनु केळु, कैयन्नु मुगिदु, दैन्यवन्नु हॊन्दि शरणागतिय मूलक रक्षिसु ऎन्दु प्रार्थि सिदरॆ, अवनु शत्रुवादरू कूड, अथवा आतनु लोक हिंसकनादरू कूड, लोक हिंसॆयन्नु इन्नु मुन्दॆ त्यजिसु ऎन्दु हेळि, रक्षिसल्पड तक्कद्दु; शरणागतनु आनेयागलि, अथवा दृप्तनेयागलि, रक्षिसलु योग्यनु, इदीग धरशीलन वृत्तवु. अ०तह शरणागतनन्नु भय दिन्दलो, भ्रमज्ञानदिन्दलो, शास्त्रवन्नु तिरस्करिसि इष्ट बन्द रीति यिन्दलो, अथवा अर्थापेक्षॆयिन्दलो, तनगिरुव शक्तिगॆ अनुगुण वागि रक्षिसदे होदरॆ, अदरिन्दुण्टागुव पापवु बलिष्ठवु; हिन्दॆ हेळिद हागॆ भगवन्नि ग्रहक्कॆ पात्रवागुवुदु मात्रवे अल्लदॆ ई लोकदल्ले लोकापवादक्कॆ गुरियागुवनु. इष्टु मात्रवे अल्लदॆ शरणागतनन्नु रक्षिसदे होदवनु, आतनु नोडुत्तिद्द हागॆये तन्न शत्रुविनिन्द ननागि होगुवनु. आ शरणागतनन्नु रक्षिसदे होदवन पूत्वज नादि ससुकृतगळन्नु रक्षिसदवन्नु कॊण्डुहोगुवनु. हीगॆ ई________________

२०४

[श्लोक २३ नाल्कु श्लोकगळिन्द हेळल्पट्ट कण्डु महर्षि वाक्यदिन्द शरणागत रक्षणॆयन्नु माडदवनिगॆ स्वर्गवु तप्पि नरक प्राप्तियुण्टागुवुदु ; यशस्सु नाशवागुवुदु; बलवीर्यगळु नष्टवागुवुवु. हीगॆ “निन्दि त कर्म” गळल्लि शरणागतनन्नु रक्षिसदिरुवदु तुम्बा प्रबलवाद अप राधवु ; हागॆ माता पितृगळन्नू गुरुगळन्नू कूल्लुवुदु परस्त्री गमन, कृतघ्न नागिरुविकॆ इवे मॊदलाद अपराधगळन्नु पूर्वजन्म गळल्लि अनेकसल माडिरबहुदॆन्दु हेळिक्कॊण्डरु. इवुगळिगॆ प्राय श्चित्रगळन्नु तम्मिन्द अनुष्ठिसलु साध्यवे इल्लवॆम्ब भावदिन्द हेळि कॊण्डरु. यन्नमया व्यधायितिन नन्निन्द माडल्पडदे इरद अप राधगळे इल्लवॆन्दु हेळिदुदरिन्द, जगतृष्टि मॊदलु इदुवरॆगू ऎष्टॆष्टु अपराधगळु ऎष्टॆष्टु सल माडल्पट्टवॆन्दु हेळलु साध्यवे इल्लवु. एकॆन्दरॆ हिन्दॆ माडिद दुष्कर्मगळ स्मृतियु ई लोकदल्लि उण्टागुवदु अति दुस्तरवु. साधारणवागि इल्लवे इल्लवॆम्ब भाववु. मया ऎम्बुदरिन्द अनादियागि बन्द संसारवॆम्ब काद मरळु काडिनल्लि सञ्चरिसि कालॆल्ला बॆन्दुहोगिरुवनॆम्बुदु सूचितवु. दुष्टं द्रियगळ हावळिगॆ सिक्कि काम क्रोध लोभगळिगॆ वशनागि सहस्राप राधगळन्नु ऎसॆगिद मया ऎम्ब भाववु. आ कारणदिन्द क्रन्दामि घट्टियागि कूगि अळुत्तिद्देनॆम्ब भाववु. सोहं अन्तह नानु ऎम्बुदरिन्द लॆ माडलु कूड साध्यवि इद हागॆ अपराधगळन्नु ऎसॆगि, अवुगळ ज्ञानवू इल्लदॆ आ पापगळिगागि याव प्रायाश्चित्तगळन्नु अनुष्ठिसबेकॆम्ब ज्ञानवू इल्लदॆ मतू ई ऒन्दु जन्मदल्लि अवुगळिगागि प्रायश्चित्तवन्नु अनुष्टिसुवदु असा धृवाद इन्तह दुस्थितियल्लिरुववनु नानु ऎम्ब भाववु तोरिबरुत्तदॆ. विपाकावसरे ऎम्बुदरिन्द प्रायश्चित्तगळल्लि यावुदन्नु अनु सतक्कवु ऎम्बुदु तिळियदॆ कालातिक्रमवागि ईग अवु साध्यवे इल्लदिरुव सन्दर्भदल्लू मत्तु अवुगळ फलवन्नु अनुभविसिये, तीर बेकागिरुव ई दुस्थितियल्लि ऎम्ब भाववु, सम्प्रति ऎम्बुदु विपाकावसरे ऎम्बुदरॊन्दिगॆ अन्वयिसक्काद्दु. स० प्रति शब्दाभिप्रायवेनॆन्दरॆ, निन्न आनुग्रहदिन्दुण्टाद साधु समागम आचार्य प्राप्तिगळ मूलक________________

श्लोक २३]

प्राप्तवाद शास्त्रज्ञानगळ मूलक इष्टु

  • २०५ अपरादगळू तो ल गु व बगॆ हॆ गॆ ० ब य च नॆ यु ० टा गि दिक्कु तोचदे इरुव अवस्थॆयु ऒदगिरुवाग ऎम्ब भाववन्नु सूचिसुत्तदॆ. इन्तह दुस्थितियल्लि मुकुन्द ऎन्दु भगवन्तनन्नु सम्बोधि सुत्तारॆ. आतनन्नु शरणागतिय मूलक आश्रयिसिदरॆ साकु, अनादि कालदिन्द प्रवृत्तवाद अपराध समूहगळन्नॆल्ला परिगणिसदॆ आश्रित वा त्सल्ययुक्तनागि मुक्तियन्नु कॊडुववनु ऎम्बर्थवु. “कथञ्चिदु पकारेण कृतेनैकेनतुष्यति । नन्मर पराधानां शतमस्यात्म वाया सकृच्चरणागतियन्नु कथञ्चिदुपकारवन्नागि भाविसि, अन्तह प्रपन्ननु शतापराधवन्नु माडिद्दरू अवुगळन्नु श्री रामचन्द्र प्रभुवु स्मरिसुवनल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. सहस्र नामदल्लि श्री विष्णुविगॆ “अविज्ञाता” ऎम्ब नामदल्ल, अन्नि जाता हिभक्तानां आगस्सु कवलेक्षणः ऎम्बल्लि हेळिरुव हागॆ प्रपन्नर अपराधगळन्नु तिळियदे इरुवनॆम्ब भावदिन्द सम्बोधनॆयु, हागॆये गीतॆयल्लू (9-30) हेळिरुत्तदॆ-“अपि चेत्तु दुरा चारो भजते मा मनन्य भाक् साधुरेव समस्तव्य स्समव हितो हिस 8” ईग आश्र यिसिदवनु हिन्दॆ ऎष्टु दुराचारनागिद्दरू आतनु साधुवादवनॆन्दे तिळियतक्कदु ; एकॆन्दरॆ इन्नु मुन्दक्कॆ हागिरुवुदिल्लवॆम्ब दृढसङ्कल्प वुळ्ळ वनागिरुत्तानल्लवे, श्री पुण्डरीकोपाख्यानदल्लि अश्वमेध शतैरिष्टावाजपेय शतेन च, नप्राप्पुवन्ति सुगतिं नारायण पराजु खा ये नृशंसा दुरात्मानः पापाचाररतास्तथा तेपि यान्ति परन्धाम नारायण समाश्रया शताश्व मेधगळिन्दलू वाजवेय शतदिन्दलू, नारायणनन्नु आश्रयिसदवरिगॆ ऒळ्ळेगति यिल्लवु, ऎष्टु पापिष्ठनागि दुराचारिया गिद्दरू श्रीमन्नारायणनन्नु आश्रयिसिदवनु दिव्य वैकुण्ठवन्नु हॊन्दुवनॆन्दु हेळिरुत्तदॆ. मया ऎन्दु हेळिकॊण्ड भाववेनॆन्दरॆ, शरीरद इन्द्रिय हावळिगॆ सिक्कि, काम क्रोध लोभादिगळल्ले प्रवृत्तियु बहु बलिष्टवागिरुव तन्निन्द ऎम्ब भावव. अशाश्वतगळाद अल्प कालिक सुखोपभोग गळल्ले आसक्तियिरुव नन्निन्द ऎम्ब भाववु तोरिबरुत्तदॆ.________________

२०६

[श्लोक २३ भोगगळॆम्ब मरळुकाडिनल्लि सञ्चरिसुत्तिरुव मया ऎम्बर्थवु. क्रन्दामि ऎम्बल्लि तोरिसिरुव अळोणवु ऎरडु कारणगळिन्दुण्टाग बहुदु. आश्रेयस्सु ऎल्लि उण्टागुत्तदो ऎम्ब भयदिन्दागलि अथवा परम श्रेयस्सु तप्पि बन्धनदल्ले ऎल्लि इरबेकागुत्तदो ऎम्बु दरिन्दागलि प्राप्तवु. इल्लि ऎरडू उण्टॆम्ब भाववु. सोहम- अन्तह नानु ऎम्बुदरिन्द अन्तह सहस्रापराधग इन्नु हेगॆ कळॆदुकॊळ्ळबेकॆम्ब ज्ञानवे इल्लदवनु ; मत्तु याव अपराधगळन्नु माडिदॆनॆम्बुदे तिळियदिरुव सन्दर्भदल्लि याव प्राय श्चित्रगळन्नु अनुष्ठिसतक्कद्दु ऎम्बुदर ज्ञानवे इल्लद, अन्तहनानु ऎम्बर्थवु. विपाकावनरे, ईगलादरो निन्न अनुग्रहदिन्दुण्टाद साधु समागम आचार्य प्राप्ति शास्त्रज्ञान मूलकवागि ई अपराधगळि गागि याव उपायवन्नु हुडुकि प्रायश्चित्यगळन्नु अनुष्ठिसि तप्पि सिकॊळ्ळलि, इल्लवादरॆ पारब्द रूपदल्लि ऎष्टु दुःखगळन्नु अनुभविस बेकागुत्तदॆ, इत्यादि योचनॆगळु प्राप्तवागि दिक्कु तोचदे इरुव सन्दर्भदल्लि ऎम्ब तात्पर्यवु. आदुदरिन्द क्रन्दामि घट्टियागि कूगि अळुत्तेनॆम्ब भाववु. मुकुन्द ऎम्ब सम्बोधनॆयिन्द आश्रितर विषयदल्लि अनादि कालदिन्दलू प्रवृत्तवाद सहस्रापराधगळन्नू परिगणिसदॆ “अविज्ञाता” ऎन्दु सहस्रनाम दल्लि हेळिरुव हागॆ रक्षिसुववनु आश्रित वात्सल्य जलधियु ऎम्बुदु हेळल्पट्टितु ; दुराचारोपि साशी कृत घो नास्तिक पुरा । समाश्रयेदादिदेवं श्रद्धयाशरणं : यदि ॥ निर्दोषं विद्धितं जन्तुम्प्रभावात्परमात्मनः मॊदलु दुराचारनागियू दोष दुष्टान्नवन्नु तिन्दवनादरू कृतघ्ननादरू, नास्तिकनादरू सत्येश्वरनन्नु श्रद्धॆयिन्द उपायवन्नागि भाविसि आश्रयिसतक्कद्दु, परमात्मन कृपा प्रभावदिन्द अन्तह आश्रयिसि दवनन्नु दोषरहितनॆन्दु तिळि. तवाग्रे - निन्न सम्मुखदल्लि नीनु ऎन्तवनॆन्दरॆ, मेलॆ हेळिद हागॆ “सकृदेव” ऎम्ब अमोघोक्तियिन्द शरणागतर रक्षणॆये तन्न दृढ सङ्कल्पवॆन्दू, आतनु ऎन्तह अपराधिये आगलि, “यडि________________

श्लोक २३]

२२७ वारावण स्सयं” ऎन्दु हेळि, आतन कुलगोत्र उच्चावच गुण बेधगळॊन्दन्नू अपेक्षिसदॆ, नोडदॆ, माडिद सहस्रापराधगळन्नू परिगणिसदॆ, “सत्व सेभूस्वामि” ऎन्दु हेळिरुवनु. मत्तु “मित्रभावेन सम्प्राप्तं सत्यजेयं कथञ्चन” वॆन्दू हेळिदवनु. शरणागत रक्षणॆगॆ बेकाद सामर्थ्य दया सौशील्य, सौल भ्यादि महागुणगळन्नुळ्ळवनु; इन्तवन ऎदुरिगॆ अळुवुदु प्रयोजन करवॆन्दु कन्दामि, एतक्कॆन्दरॆ “माशुचः” अळबेडवन्दु हेळि अनुग्रहिसुवनु ऎम्ब दृढनम्बिकॆयुळ्ळवनादुदरिन्दले नानु क्रं दामि अळुत्ता इरुवॆनु, अन्तवन पादकमलवन्नु घट्टियागि हिडि दुक्कॊण्डरॆ सभातुश्चरणॆगाढं निपीड रघुनन्दनः” ऎम्बल्लि लक्ष्मणनिगॆ अनुग्रहिसिद हागॆ ननगू अनुग्रहिसुवनु ऎम्ब भावनॆयिन्द अळुत्तेनॆ. ( हा कृष्ण द्वारका वार्सि क्लासि यादव नन्दन” ऎन्दु हेळिदुदन्नु स्मरिसि श्रीकृष्णनु इवरुगळ कष्टवन्नु विचारि सुवदक्कागि बन्दाग, (कुले महति जातास्मि दिव्यन विधिना किल । पाण्डवानां प्रिया भारास्टु षा पाण्डोत्महात्मनः । केशग्रह मनुप्रास्ता कानु जीवेन मादृशी । पञ्चाना मिन्द्र कल्पानां प्रेक्षितां मधुसूदन” इत्या प्रारुदष्णा मुखं प्रज्ञाद पाणिना? ॥ दौपदियु हेळुत्ताळेनॆन्दरॆ, “नानु ऒळ्ळॆ कुलदल्ले हुट्टि दॆनु. अग्नि साक्षियागि पाण्डवरिगॆ प्रियभार् आदनु, महात्मनाद पाण्डुविन सॊसॆयु, हीगिद्दरू दुरुळ दुश्यासननिन्द, कूदलन्नु हिडिदु सॆळॆयल्पट्टॆनु. इन्द्र समराद ऐदु जन प ति गळु नोडुत्ता इन्तह अवस्थॆयन्नु हॊन्दिदॆनु. इन्तह नानु जीवि सिद्दु फलवेनु ऎन्दु हेळि घट्टियागि मुखवन्नु मुच्चिकॊण्ड अत्तळु. आग श्री कृष्णनु माशुचः ऎन्दु हेळि, अवरॆल्लरन्नू कॊन्दु निन्नु पाण्डवर पट्टमहिषियागि माडुवॆनॆन्दु अनुग्रहिसिद हागॆ ननगू अनुग्रहवु सिद्धवॆन्दु कन्दामि ऎन्दु हेळिकॊडरु. ई क्रन्दामि ऎम्ब पदवु “ गोविन्देति यदा क्रन्दष्णा मान्दूर वासिनम् । ऋुणं प्रवृद्धनिवमे हृदया न्याप सकृति’ ऎम्ब श्लोकवन्नु सूचिसुत्तदॆ.________________

२०८

[श्लोक२३ कृष्णन ऎदुरिगॆ दौपदिय अळोणवु हेगॆ व्यर्थवागलिल्लवो, हागॆये गजेन्द्रन रोदनवू व्यर्थवागलिल्लवो, हागॆये नन्न आक्रन्दनवू व्यर्थवागलारदॆन्दु नम्बिरुत्तेनॆम्ब भाववु तोरिबरु इदॆ. तन्न इष्टवन्नु नडॆसिकॊडलु सामर्थ्यवू करुणॆय ऎरडू इद्दवन ऎदुरिगॆ अत्तरॆ फलवुण्टु, इल्लदवन ऎदुरिगॆ प्राज्ञनु अळु वनो ? ऎन्दिगू इल्लवु. ई तत्ववन्नु श्री रघुवरने स्वतः प्रद र्शिसिरुत्तानॆ. ई ऎरडु गुणगळिल्लदे इरुव समुद्रराजनन्नु तानु आग्रहिसिद हागॆ अश्रयिसिदरॆ, निरर्थकवागुवुदरल्लि सन्देहविल्लवु. सं सार बन्धवन्नु तप्पिसलु योग्यतॆ इल्लदिरुव ब्रह्म रुद्रेन्द्रादिगळ ऎदुरिगॆ अत्तरॆ एनुफलवु? आदुदरिन्द इल्लि परम पुरुषनु रक्षिसदे इरुवनल्लवॆम्ब महा विश्वासवू, अन्तवरल्लि परमात्मन परम वात्स ल्यादिगळू ऎरडू ई श्लोकदल्लि उपपादितवु. हीगॆ क्रन्दामि ऎन्दु हेळुवुदरल्लि तमगॆ ऎल्लि वुनर्जन्म प्राप्ति यो ऎन्दु भीतोस्मि ऎन्दु हेळिदन्तायितु, इदन्नु श्री निग मान्तदेशिकरु चरमश्लोकाधिकारदल्लि उपपादिसिरुत्तारॆ. “अहम्भी तोस्मि देवेश संसार्रे भयावहे ! त्राहिमां पुण्डरी काक्ष नजाने शरणम्परन” ऎम्बुदू मत्तु 1 अथपातक भीत अ, सत्वभावेन भारत । विमुक्तान समारम्भो नारायण परोभव । सयोग्य मनायास मप्रमाद मपम म । प्रणतारि हरं विष्णुं शरणं गन्नु वर्ह नीनु पाप गळिन्द भीतनागिरुवदरिन्द श्रीमन्नारायणनन्नु आश्रयिसु. शरणा गतिये ऎल्लरिगू योग्यवागि अनायासवागि प्रमादविल्लदॆयू, अदकॆ समनाद उपायविल्लदिरुवुदरिन्द श्री महाविष्णुवन्नु शरण हॊन्द ऎम्ब उपदेशवु, अवतारिकॆयु आगलि, ईसंसारवु सृष्टि मॊदलुगॊण्डु अनु सरिसि बहुकालदिन्द बन्दु, लॆविल्लद जन्मगळन्नु ऎत्तिरुव निनगॆ ईग एकॆ रोदनवु ? ऎन्दरॆ ईगलादरो निन्न कृपा महिमॆयिन्द, सत्कुलवू, साधुसमागमवू, सदुपदेशवू ऎल्लवू दॊरॆतु ईगिरुव सुस्थितिय ज्ञानवु लभिसिरुव सन्धर्भदल्लि नानु अनन्यगतिकनॆन्दू नीने शरण्यनॆन्दू नानु तुम्बा अपराधि ऎन्दु भाविसि अळुत्ता इरुत्तेनॆ. इन्तह सुसमयवु दॊरॆतिरुवुदु निनगॆ मात्रवे परम लाभवॆन्दॆनिस________________

[श्लोक] २४

निमज्जतोनन्त भवार्णवान्त । शिरायॆमेकूल मिवासि लब्द- ॥ तयासि लब्दं भगवन्निदानी । मनुत्तमं पात्रविदं दयायाः ॥ २४ २०९ बेड; निनगू सह परम लाभवु ; नन्नन्तह अपराध चक्रवरियु निन्न अमोघवाद कृपॆगॆ विषयवागि लभिसुवदु तुम्बा दुर्लभवु. आदुदरिन्द इब्बरू, हीगॆ रक्षकरप्रभावदिन्द दॊरॆयुवदु इब्बरिगू परम लाभवन्नु त्तारॆ. अर्थवु - हे भगर्व. ओहेय प्रत्यनीकनागि कल्याण गुण करनागिरुव लोकगुरुवे, अनन्त भवार्णवान्तः- आपारवाद संसारसमुद्रद ऒळगॆ, मेलक्कॆ बरुव सम्भववागलि तीरवन्नु हॊन्दुव सम्भववागलि इल्लदॆ ऒळगॆ, निमज्जितः..चन्नागि मुळुगि होगिरुव, मे- हीगॆ मुळुगि ऒद्दाडुत्ता इद्दु इन्नु याव गति यू इल्लदॆ ई भवसमुद्रवन्नु दाटुव उपाय तोचदिरुव ननगॆ, चिराय- सृष्टि मॊदलु इदुवरॆगू हीगॆ बहुकाल मुळिगि होदॆ नन्तर, कूलमिव-दडदोपादियल्लि, त्वं दया सामर्थवा तल्यादि गुणयुक्तनागि शरणागतरक्षणॆयल्लि कङ्कणबद्धनागिरुव नीनु ल— सिक्किदवनु, असि- आगिद्दी, ननगॆ महत्ताद श्रेयस्सन्नुण्टु माडुव प्रयोजनवु उण्टागिरुवदेनो सरिये; इदरिन्द निनगेनू प्रयोजनविल्लवो ऎन्दरॆ निनगू उण्टॆन्दु समर्थनॆमाडि हेळुत्तारॆ- ना ओ भगवन्तने, इदानीं- ईग, ऎन्दरॆ नाथमुनिगळाद ज्ञा ग्रेसरर कुलदल्लि हुट्टि, सद्गुरुगळाद अवर दिव्य कटाक्षवु ऒदगि, अवर प्रशिष्यराद मणक्काल् नम्बियवर दिम्मोपदेशवु दॊरॆतु तत्वत्रयगळ ज्ञानवु दॊरॆतिरुव कर परिपाकवागुव सुसमयदल्लि, दयाया- निन्न निरतिशय निरवधिक दयॆगॆ, अनुत्तम- बेरॆ इन्नु यावुदु श्रेष्ठवल्लद, इदं ई हेय शरीरदल्लिरुव सहसा परावधियागिरुव ई निकृष्टवस्तुवाद नानु, पात्रं योग्यवाद वस्तुवु. निन्न दयॆय माहात्मय परिशीलनॆगॆ नन्नन्तह अपराध चक्रवरिये सरियाद सा तवु. नन्नन्नु बिट्टरॆ, ननगिन्तलू, हॆच्चाद पासियु निन्न दयॆगॆ 41________________

900

[श्लोक २४ विषयवागलु सिक्कुवुदिल्लवॆम्ब भाववु. उपपादनॆयु- रक्षवस्तुवाद तमगू रक्षकनाद भगवन्तनिगू ईग परमलाभवॆन्दु हेळुत्तारॆ. हीगॆ शरणागतनागि निन्नवनु नानु ऎन्दु हेळिकॊण्डिरुवदु तमगॆ परम प्रयोजनवु, भगवन्तनाद निनगादरो निन्न दयॆय महात्मयन्नु प्रकटिसुव, रक्षवस्तुवु तम गिन्त हॆच्चाद अपराधियु सिक्कलारनादुदरिन्द, इन्तह पात्रवु दॊरॆ तिरुवदु भगवन्तनिगू विशेष प्रयोजनवॆन्नुत्तारॆ. निमज्जतः– ऎम्बल्लि वरमान निर्दॆशद अभिप्रायवु. अनादि कालदि०दलू सृष्टि मॊदलुगॊण्डु ईवरॆविगू ई भवार्णवदल्लि मुळु गिरुवदु तमगॆ प्राप्तवागिदॆ ऎम्बुदन्नु सूचिसुत्तदॆ. । हीगॆ चिराय-बहुकालदिन्द ऎम्ब प्रयोगदिन्द, अन्तह बहु कालदिन्द बन्द दुस्थितियु ईग तम्म पितामहर मत्तु आचार्यर अनुग्रहदिन्द परिपाकावस्थॆयन्नु हॊन्दुव सुकृत कालवु ऒदगिदॆ ऎम्बुदन्नु सूचिसुत्तदॆ. आदुदरिन्द आचारानुग्रहदिन्दले उपायानुष्ठानवु लभिसुत्तदॆम्ब विशेषाभिप्रायवन्नु इल्लि ग्रहिस बहुदु. आदुदरिन्द पापिष्ठः क्षत्रुबन्धुश्च पुण्डरीक पुण्य कृत् । आचारवया मुक्त तस्मादाचारर्वाभनेत् ऎम्ब महत्ताद उपदेशवु. हीगॆ बहु कालवु कळॆदु होगिरुवुद रिन्द चिराय ऎम्ब प्रयोगवु. अनन्त वॆम्बुदु परमात्मनिगॆ संशोधनवॆन्दु भाविसबहुदु ; आग स्वरूप रूप गुणविभूत्यादि गळिन्द अपरिच्छेद्यनु ; ई देशदल्लि उण्टु अल्लि. इल्ल ; ई काल दल्लि उण्टु आ कालदल्लिल्ल ; ई वस्तुविनल्लि उण्टु आ वस्तुविनल्लि इल्ल ; इन्तह सन्दर्भविल्लद सत्वदेश कालवस्तुगळल्लि इद्दुकॊण्डिरुव अपरिच्छेद्य स्वरूपनॆम्ब भाववु. अथवा अनन्तवॆम्बुदन्नु भवा र्णवक्कॆ विशेषणवागि भाविसि, तीरवे काणदिरुव संसार सागर नॆन्दु भाविसबहुदु. संसारवन्नु अन्तह समुद्रवागि भाविसिरुव अनेक प्रयोगगळुण्टु- संसार सागरं घोर मनन्तकेशभाजनव । त्वमेव शरणं प्राप्य निस्तरन्ति मनीषिणः : (जिता)________________

श्लोक] २४ <6

इन्तह सागरवन्नु दाटि आचॆय दडवन्नु हॊन्दलु भगवन्त नाद निन्नन्ने उपायवागि हॊन्दि प्राज्ञरु दाटुवरु ऎन्दु हेळ ल्पट्टिरुत्तदॆ. संसारार्णव मगानां विषयाक्रान्त चेत साम । विष्णु पोतं विना नान्यञ्चिद परायणम” संसारवॆम्ब समुद्रदल्लि मुळुगि विषयङ्गळॆम्ब मॊसळिगॆ सिक्किद मनस्सुळ्ळवरिगॆ श्री महाविष्णुवॆम्ब तॆप्पगल्लदॆ बेरॆ इन्नु याव शेष्ठवाद गतियू दॊरॆयलारदु. ई अभिप्रायवन्ने श्री कुल शेखराळ्वारवरु मुकुन्द मालॆयल्लि भवजलधिगतानां द्वन्द्ववाताहानाम् । सुतदुहितृ कळत्र त्राण भारार्दितानान । विषम विषयतोये मुज्जि तामाज्ञॆ नाना । भवतु शरणमेको विष्णु पोतो नराणाम् । ऎन्दु हेळिरुत्तारॆ. संसार सागरदल्लि मुळुगि, सुख दुःखग ळॆम्ब वायुविनिन्दुण्टाद अलॆगळिन्द बडियल्पट्टवरागि मग मगळु कळत्र पोषणॆय भारदिन्द सम्पूर्णवागि विषयोपभोगवॆम्ब कॆट्ट नीरिनल्लि मुळुगिहोगि मेलक्कॆ बरलु आगदे इरुव दुस्थितियल्लिरुव वरिगॆ सिद्धोपायनाद श्री महाविष्णुवॆम्ब तॆप्पवे उपायवागलि ऎम्बर्थवु. हागॆये मुन्दिन ऎरडु श्लोकगळल्लू वर्णिसुत्तारॆ– “संसाराख्यॆमहति जलद्‌मज्ज तां नधार्मपादाम्भो जे वरद भवतो भक्ति नावं प्रयच्छ” हीगॆ इन्नू अनेक प्रमाणगळन्नु उदाहरिसबहुदु. इल्लि भवार्णवान्तः ऎम्ब प्रयोगविरुवुदरिन्द सनकादिगळ हागॆ तीरद समीपदल्लिल्लदॆ, अगाध समुद्रमध्यदल्लि सम्पूर्णवागि मुळुगि होगिरुव अवस्थॆयन्नु सूचिसुत्तदॆ. ऐहिकदल्ले सम्पूर्ण वागि लिप्तरागि विषयेपभोगगळिन्द मनस्सन्नु निवरिसलु असाध वाद दुस्थितियन्नु ई अन्तः ऎम्ब शब्दवु सूचिसुत्तदॆ. लबोसि ऎन्दु हेळुवुदरिन्दले, तमगॆ लबोसि ऎम्बर्थ नागुवाग, मे ऎन्दु प्रयोगिसिरुवुदर अभिप्रायवेनॆन्दरॆ, करा विद्यादिगळ प्रवाहक्कॆ सिक्कि ई संसार समुद्रतरणोपाय तिळियदे इद्दु कॊण्डिद्दॆ, ईग भगवद्भागवतानुग्रहवु दॊरॆतिरुव ननगॆ ऎम्ब भाववु सूचितवु.________________

606

[शोक २४ इतर प्रमाणगळल्लि भव समुद्रद आचॆय दडवन्नु सेरलु भगवन्तनु नावॆयॆन्दू पोतवॆन्दू प्लववॆन्दू हीगॆल्ला वर्णिसि रुत्तारॆ. आदरॆ नावॆ प्लव मॊदलादवुगळन्नु उपयोगिसदॆ इल्लि यादरो महा विश्वासद्योतकवागि भगवन्तनन्नु तीर प्रापकनॆन्दु हेळदॆ, तीरवे ऎन्दु वर्णिसिरुत्तारॆ. अदू अल्लदॆ हिन्दॆ - नधर निम्मॊ ऎम्ब श्लोकदल्लि शरणागतियन्नु अनुष्ठिसिरुवुदरिन्द तमगॆ भगवदनुग्रहवु सिद्धवॆन्दु हेळुवदक्कागि, तावु भवार्ण ववन्नु दाटि तीरवन्नु मुट्टिद कृतकृत्यरॆम्ब भावनॆयू सहवेद्यवु. हीगॆ भगवन्तने तीरवॆम्बुदर अभिप्रायवेनॆन्दरॆ प्रपन्ननल्लिरुव विशेषाभिमानदिन्द नीने अनुग्रहिसबेकॆन्दु सङ्कल्पिसि नीने सिद्दो पायनु, नीने हीगॆ मुळुगि नरळुत्तिरुववनन्नु कै हिडिदॆत्ति तीरवन्नु हॊन्दुव हागॆ माडुत्ती ऎन्दू, अदक्कागि नीनु इन्नु एनन्नू माडतक्कद्दिल्लवॆन्दू हेळिदन्तॆ आयितु ‘यमै वेष वृणु तेतेन लभ्य” ऎम्ब श्रुत्यर्थवु बोधितवु. CG परात्तु तळ्ळुते” ऎम्ब सूत्रार्थवू गर्भितवु. इल्लि लब्ध ऎन्दु हेळिरुवदु वसुरविभरसि” ऎम्ब आत्मनिवेदनरूपन्यास मन्त्रदल्लि हेळिरुव उपयाम गृही तोसि ब्रह्मणेत्वामहस ओ मित्यात्मानं युञ्जीतॆ” ऎन्दरॆ निन्नन्नु शरण हॊन्दुवॆवु, बहु कालक्कॆ दृष्टि पथक्कॆ सिक्किरुवि ; ओ महत्ताद परब्रह्मने, नानु शेषभूतनादुदरिन्द निन्न प्रयो जनक्कागि निनगॆ कैङ्करवन्नु माडुवुदक्कागि, आ भगवच्छेषत्ववन्नु प्रतिपादिसुव प्रणवमवन्नु हेळि, तन्न आत्मवन्नु स्वामियल्लि समर्पिसतक्कद्दॆन्दु हेळिरुवदर उपब्रह्मणवागिरुत्तदॆ. इदे उप निषत्तुगळल्लिरुव परमरहस्यवाद उपदेशवॆन्दु मुन्दॆ हेळल्पट्टिरुत्तदॆ. हीगॆ ननगॆ प्रयोजनवु यावुदॆन्दरॆ, समस्त दुःखगळिगू आकरवागि, ज्ञानति रोहितत्ववन्नुण्टुमाडुव अनिष्ट देहद निवृत्ति य ; हागॆये निनगॆ शेषभूतनागि निनगॆ कैङ्कर्यवन्नु माडुत्ता परमानन्द दिन्द शाश्वतवागिरोणवू, ननगॊब्बनिगॆ मात्रवे इदरिन्द प्रयोजनवॆन्दु ऎणिसबेड. निनगू सह प्रयोजनवुण्टु एकॆन्दरॆ नानु शेषभूतनागिरुवदु निन्न प्रयोजनक्कागि निनगॆ________________

श्लोक] २४

२१३ सतत कैङ्कर्य माडुवुदक्कागि इन्नॊन्दु हॆच्चु विशेष उण्टु ; अदेनॆन्दरॆ हिन्दिन असङ्ख्ययगळाद जन्मगळल्लि माडिद अपराधगळन्नु गणनॆ माडलु कूड साध्यविल्लदिरुव “ अपराधचक्रवरि ” याद रक्षवस्तुवु ननगिन्त बेरॆ यारू निनगॆ सिक्कलाररु. आदुदरिन्द इन्तह परमदोषियाद नन्नन्नु रक्षिसिदरॆ निनगॆ उण्टागुव औदा र्यवू, कृपॆयू, वात्सल्यवू, महात्मियू लोकप्रसिद्धवागि निन्न कीरियू, निरतिशयवागुवदु ऎन्दु उत्तरार्धदिन्द तिळिसिरुत्तारॆ तयापिलं ऎन्दु तमगू कूड प्रयोजनवॆन्दु हेळु वदक्कागि लब्द शब्दद पुनरुक्तियु, अपि शब्ददिन्द नीनु परिपूर्ण कामनादरू इन्तह प्रयोजनवन्ने नीनु निरीक्षिसु ऎम्ब भाववु तोरिबरुत्तदॆ. तानु परमकारुणिकनॆन्दू, तानु समोहं सत्व भूतेषु” ऎम्बुदन्नु प्रकटिसुवुदक्कू, मत्तु तानु शास्त्रगळल्लि हेळिरुव, वर्णाश्रमर्धपालन, साधु समागम आचार्यवरण मुन्तादवरिगेनॆ अनुग्रहवॆम्बुदन्नु स्थिरपडिसुवुदक्कू प्रपन्नराद तावे सरियाद पात्रवागुव दरमूलक, निमगू सह प्रयोजनवे? एकॆन्दरॆ ( उदारा सत्व एवैते ज्ञानीत्वात्मवने मतं " ऎन्दु हेळिद परम कृपाळुवल्लवे ऎम्ब भाववु. भगर्व ऎम्ब सम्बोधनदिन्द, तन्नवनॆन्दु शेषवृत्तियन्नु अरितवर विषयदल्लि परमपुरुषनु परमहितचिन्तकनु ; यद्दि तं मवु देवेश तदाज्ञापय माधव ” ऎम्बल्लि तोरिबरुवहागॆ, परम हितवु यावुदु ऎन्दु तिळियद अज्ञनिगॆ हित प्रवृत्तियल्लि प्रेरिसुव अघटन घटनाशक्तिये मॊदलाद कल्याण गुणाकरनॆम्ब भाववु व्यक्त पडुत्तदॆ. हीगॆ हितप्रवृत्तियन्नुण्टुमाडि साधनानुष्ठानवन्नु माडिसि अनुग्रहिसुव शक्तियु इदरिन्द बोधितवु. इदानीं ऎन्दु हेळिरुवदरिन्द हिन्दॆ लॆख्यविल्लद जन्मसन्ततिगळु कळॆदुहोदरू भगवदनुग्रहवु दॊरॆयदे इरुवुदक्कू, ईग अदु परमकृपॆयु लभिसिरुवुदक्कू, कारणवु व्यक्तपडुत्तदॆ. नाथमुनिं विलोक्य प्रसीद” ऎन्दु मुन्दॆ ग्रन्थकररे हेळिरुव हागॆ, नाथ मुनिगळे मॊदलाद महा प्राज्ञर कुलदल्लि जन्म, यमुनातटदल्लि बिजमाडिसिरुव यमुनै तुरुवरैयवर कटाक्ष वीक्षण, महाभाष्य________________

२१४

[श्लोक २४ भट्टर अमोघोपदेशवु, मणक्काल् नम्बि ऎम्ब महा गुरुप्राप्ति यू, इन्तह महोदयवॆल्ला स्वामिदयॆयिन्द लभिसिद सुसम यदल्लि ऎम्ब भाववन्नु इदानीं ऎम्ब पदवु सूचिसुत्तदॆ. हीगॆ सानुकूलोपपत्तियु लभिसि, नीनु शास्त्रगळल्लि हेळिरुव सत्व सम्पत्ति यू ऒदगिरुव कालदल्लि ऎन्दर्थवागुवदरिन्द, ईग नीनु यावु दादरू ऒन्दु व्याजमूलक ईतनु अनर्हनॆन्दु तिरस्करिसलु साध्यवे इल्लद समयदल्लि ऎम्ब भाववू तोरिबरुत्तदॆ. अनुत्तमं पात्रं ऎन्दु हेळिरुवदरिन्द, निस्समाभ्यधिकत्वदल्लि श्रीशनू तावू इब्बरु समवॆन्दु हेळिकॊण्डिरुत्तारॆ. हेगॆन्दरॆ स्वरूपरूपगुण विभवैश्वर्यगळिन्द स्वामिगॆ निस्समाभ्यधिकत्ववादरॆ, अपराधगळन्नॆसगिदवर मध्यदल्लि तमगॆ निस्स माभ्यधिकत्ववॆन्दु ई अनुत्तमं पात्रं ऎम्बुदरिन्द तिळिसिरुत्तारॆ. स्वामियु करुळाणु गळल्लि चक्रवरि ऎन्दॆनिसिदरॆ, तावु अपराध चक्रवरियु. हीगॆ रक्षक रक्ष सम्बन्धवु अनुत्तमवागि नम्मल्लि तोरिबरुत्तदॆम्ब भाववु नाथमुनिगळ वंशदल्लि जनिसिदरॆ अपराध चक्रवत्ववु हेगॆ ? ऎन्दरॆ यावाग इन्नू मोक्षविल्लदॆ ई पृथिवियल्ले जन्मगळन्नु ऎत्तुत्तिरु - वदरिन्द बन्धकक्कॆ हेतुवागि अल्पस्वल्प अपराधगळु यद्यपि इद्दरू इरबहुदु. आदरॆ अपराध चक्रवरि पदविगॆ बेकादष्टु अपराधगळु, इल्लवु. महानुभावरुगळॆल्ला स्वामियन्नु स्तुतिसुवाग तम्म निकृष्ट भाववन्नु प्रकटिसि नैच्यानुसन्धानवन्नु माडुव पद्धतियुण्टु श्री देशिकरवरू हागॆये अहमपराध चक्रव” ऎन्दु हेळि कॊण्डिरुत्तारॆ. (6 इदं ऎम्ब पददिन्द, पापगळ बाहुळ्यदिन्द अति निकृष्ट दॆसॆ निकृष्टदॆसॆ यन्नू हॊन्दिदवनु नानु ऎन्दु तन्नन्ने बॆरळिनिन्द गुरिसि, तम्म निकृष्टदॆशॆयन्नू, परमपुरुषन परत्ववन्नू सूचिसुत्तारॆ. महा प्राज्ञरादवरु हीगॆ नैच्यानुसन्धानवन्नु माडिरुवदक्कॆ अनेक निदर्शनगळुण्टु, श्री निगमान्तदेशिकरवरु अनेक कडॆगळल्लि इन्तह नॆच्चानुसन्धानवन्नु प्रकटिसिरुत्तारॆ (पादुकासहस्र नॆय श्लोक कगळु), निन्न दयॆगॆ अनुत्तमवाद पात्रवॆन्दु हेळिदुदरिन्द नन्न निकृष्टदतॆयन्नु अवलोकिसि परित्यागमाडिदुदादरॆ, निनगे________________

श्लोक] २५ स्तोत्ररत्नवु पर २१५ बेरॆ इन्नु याव पात्रवु निन्न करुणॆयन्नु प्रकटिसुवन्ताद्दु ( दयनीयस्तवनाथ दुर्लभः” ऎम्बल्लि हेळिरुव हागॆ दॊरॆय लारदॆम्ब भाववु सूचितवु. नन्नन्नु बिट्टु बिट्टरॆ स्वामिगॆ सत्वशक्ति त्वदिन्द महोन्नतॆयु उण्टागलारदु, महापराधियन्नु तन्न क्षमागुणदिन्द क्षमिसि, करुणॆयिन्द पालिसुवदरिन्द सत्येश्वरनिगॆ निरतिशय महोन्नतॆयॆन्दु तिळिसुवदक्कागि दयायाः ऎम्ब प्रयोगवु. दया शतकदल्लि करुणॆ मात्र भगवन्तनल्लि इल्लदिद्द पक्षदल्लि समस्तगळाद इतर कल्याणगुणगळू व्यर्थवागुत्तिद्दवॆन्दु उपपादिसिरुत्तारॆ. ई सन्दर्भदल्लि क्षमाषोडशिय पुण्यं यत्तव पूजनं भवति चेत् तत्वरु कृते । तस्याद्रङ्ग पते कृत प्रतिकृतं सरोपि तत्तुते । पापं चे दपराधमेव भवत स्वर संरक्षणे । क्रान्तिस्त निरुपाधिका निरुपमा लक्ष्मीततत्त्वमृताम । ऎम्ब श्लोकवु अनुसन्धेयवु. आदुदरिन्द निन्न कृपॆयन्नु सम्पादिसुवुदक्कॆ एनन्नु माडु बेको, अदन्नु माडिद्दायितु. आदरू इन्नू ई जन्मदल्ले इरुवदरिन्द निन्न कृपॆयु ऒदगलिल्लवागि, नानु माडतक्कद्दु इन्नु यावुदु इल्लदुदरिन्द दुर्बलनाद बालन वृत्तियन्ने अवलम्बिस बेकागिदॆ ऎन्दु हिन्दिन श्लोकदल्ले आक्रन्दामि सम्प्रत्यगतिस्तवागे ऎन्दु हिन्दॆ हेळिक्कॊण्डॆनु : इन्तह अळुवनन्नु नीनु बिट्टु बिडु वनवु : एकॆन्दरॆ नीनु मोक्षयिष्यामिमाशुचः ऎन्दु नीनु लीलासारथियागि हेळिद अमोघवाद वाग्दानवन्नु स्मरिसुत्ता इद्देनॆ. एकॆन्दरॆ नीनु मुकुन्दनु ऎन्दरॆ मुक्तदायकनल्लवॊ ? ऎन्दु तिळिसुवदक्कागि मुकुन्द ऎम्ब प्रयोगवु. इदरिन्द तन्नल्लिरुव महाविश्वासवु व्यक्तगॊळसल्पट्टितु. अवतारिकॆयु– नन्नन्तह महापराधियु दॊरॆयुवरु अ परसवागदु, नन्न रक्षणॆयु, नीनु तुम्बा उदारनॆम्ब खात्रिय नॆलगॊळ्ळुवदरिन्द निनगू प्रयोजनवु ; आदुदरिन्द नन्नन्नु रक्षिस ऎन्दु प्रार्थिसिदरु. सत्येश्वरन्नु हेळबहुदु एनॆन्दरॆ ननगुण्टा गुन ख्याति र फॆ प्रयोजन मातु काागिरलि नीनु आ सुत्तमु________________

अभूतपूत्वं ममभाविकि०वा । सांसह मे सह जंहिदुःखम । किन्तुत्वदक्के शरणागतानाम् । पराभवो नाथनतेनु रूपः ॥ श्लो २५ श्लोक २५ पात्र” ऎन्दु अपराधचक्रवल्ल ऎन्दु हेळिकॊण्डिरुव इन्तवनन्नु रक्षिसिबिट्टरॆ लोकदवरु नन्नन्नु हीयाळिसरे स्वामिगॆ सुकृतियू ऒन्दे, दुष्कृतियू ऒन्दे, तारतम्यवन्नु तिळियदवनॆन्दु हेळला ररे ? ऎन्दरॆ अदक्कॆ समाधानवन्नु हेळुत्तारेनॆन्दरॆ अनेक जन्मगळु ननगॆ कळॆदुहोदवु. आ जन्मगळल्लि माडिद अपराधगळिगागि नानु अनुभविसदे इरुव दुःखगळे इल्लवु. अवुगळन्नु अनुभविसिद हागॆ ईगलू अनुभविसलेबेकु. अनुभविसुत्तेनॆ. आदरॆ निन्नल्लि शरणा गतियन्नु अनुष्ठिसिदरू नन्न कष्टवु तप्पलिल्लवॆन्दरॆ, निन्न यशस्सिगॆ तुम्बा कुन्दकवु. नीने रामावतारियागि शरणागतनन्नु रक्षिसदे इरुवदु महत्ताद दोषवॆन्दु हेळिरुत्तीये ऎन्दु तिळिसुत्तारॆ. अर्थवु. मन.. ज्ञानशून्यवागि हितवु यावुदु ऎन्दु तिळियदॆ दुस्थितियन्नु हॊन्दि, गर्भजन्मजरामरणादिगळिगॆ सिलुकि दुःखभाक्कागियू, मत्तु दासभूतनागि, अकिञ्चनवागिरुव ननगॆ भावि-मुन्दॆ उण्टागुवुदु ऎन्दरॆ दुःख सन्ततियु अभूत पूत्वं* हिन्दिन जन्मगळल्लि उण्टागदिरुवुदु अनुभविसदिरुवदु किंवा– एना दरू उण्टे एनु? मुन्दॆ बरुव दुःखगळन्ने हिन्दॆ ऎष्टु सल अनुभ विसिद्दायितो, हागॆये ईगलू अनुभविसि होगुवॆनु ऎम्ब भाववु मे-महापराधियाद ननगॆ दुःखं.-दुःखवु सहजंहि सहजवादुदु न्यायवे सरि, कि०तु मत्तेनॆन्दरॆ त्वद - आश्रित वात्सल्य, दया, सौलभ्य, सौशील्यादि गुणाकरनाद प्रभुवाद निन्न ऎदुरिगॆ बन्दु, शरणागतानां-सपरिकरवाद शरणागतियन्नु अनु ष्टिसिदवर, पाभवः तिरस्कारवु, हेनाथ सत्व शेषियाद स्वामि ये, ते, परमोदारनाद निनगॆ नानुरूपः- योग्यवादुदल्लवु. उपपादनॆयु, मुन्दॆ बरुव दुखः मॊदलादवु एनू हॊस दादुदल्लवु; हिन्दॆ अनेकसल अनुभविसिदुदे ऎन्दु अभूतपूत्वं किं” ऎम्बुदरिन्द हेळल्पट्टितु.________________

श्लोक २५]

२१७ “अवश्य मनुभोक्तव्यं कृतङ्कल्मशुभाशुभम” शुभा शुभकरगळिगनुगुणवाद फलवन्नु ऎन्दरॆ सुखदुःखगळन्नु अनुभविसले बेकॆन्दु हेळल्पट्टितु. अदु भगवदनुग्रहनिग्रहरूपवादुदु, सुख वेनो स्वामिय कृपा प्रभावक्कॆ सरिहोयितु; दुःखवन्नुण्टु माडुवुदु सश्वेश्वरनिगॆ उचितवॊ? ऎन्दरॆ, हागॆ माडदिद्दरॆ सत्येश्वरनु वैषम्यनैर्त्यण्य दोषगळिगॆ गुरियागुवनु. इन्तह निग्रहरूप भयविल्लदिद्दरॆ सन्मार्गिगळु तुम्बा विरळरागबहुदु. अदू अल्लदॆ अन्तह दुर्माग्रिगळ निग्रहवन्नू अनुग्रहवॆन्दे भाविसतक्कद्दागिरुत्तदॆ “हरि र्दुःखानि हितबुद्धाकरोतिहि शस्त्र कारागि काणि स्वपु ताय यथा पिता” भक्तर पापगळिगॆल्ला सद्देश्वरनु अल्प दण्डनॆयन्नु कॊडुवनु. हागॆ कॊडुवुदु हितबुद्धा, हितमाडबेकॆम्ब मनस्सि निन्द तन्दॆयादवनु मगनिगॆ अल्पदण्डनॆयन्नु कॊट्टु हितबुद्धियिन्द सरियाद मार्गक्कॆ हेगॆ तरुवनो हागॆये सत्येश्वरनू ऎन्दु भाविस तक्कद्दु ; अदू अल्लदॆ तन्दॆयु मगनिगॆ डाक्टरुमूलक आयुधरिन्द आपरेर्ष, गुरुविनमूलक चक्राङ्कनवू, चौलोपनयनुदि संस्कार गळु इवुगळु स्वल्प दु-खकरवागिद्दरू हितबुद्दियिन्द हेगॆमाडुत्तानो हागॆये सरेश्वरनू ऎन्दु भाविसतक्कद्दु, मत्तु “परीक्षाञ्च जगन्नाथः करोत्य दृढ चेतसान” स्थिरमनस्करल्लदिरुववरन्नु जगन्नाथनु परीक्षिसुत्तानॆ. “यस्थानुग्रह मिच्छामि तस्यविं हराम्यम” यारिगॆ अनुग्रह कॊडबेकॆन्दु अपेक्षिसुवनो अन्त वन तुम्बा प्रीतियुळ्ळ वस्तुवाद धन मॊदलादुवुगळन्नु आतनु अदरिन्द आरनागि नन्नन्नु स्मरिसलॆन्दु अवुगळन्नु अपहरिसिबिडुवॆनॆन्दु हेळल्पट्टिरुत्तदॆ. मत्तु बान्धवैश्य वियोगेन सदा भवति दुःखितः । तेनदुःखेन सन्तप्पोयदिमां न परित्यजेत् ॥ तम्प्रसादं करिष्यामि यस्सुरैरसि दुर्लभ अन्तवरु मातापितासुत महितै मित्र मॊदलन्द बन्दुगळ नियोगगळिन्द सदा दुःखितरागिरु; आ दुःखदिन्द अवरु नन्नन्नु त्यागमाडदॆ सदा स्मरिसुत्तिरुवरु, देवतॆगळिगू कूड दुर्लभवाद अनुग्रहवन्नु अवरिगॆ माडुवॆनु. हीगॆल्ला प्रमाणगळिरुवदरिन्द 42________________

२१८

[श्लोक २५ नमगॆ प्राप्तवागुव दुःखगळन्नॆल्ला करुणासागरनु हितबुद्दियिन्द उण्टुमाडुवनॆन्दु भाविसतक्कदागिवॆ. मुन्दॆ बरुव दुःखगळू हिन्दॆ अनुभविसदे इरुववेनु अल्लवु, ऎन्दु अभूत पूत्वं ऎम्ब प्रयोगदिन्द हिन्दॆ अनुभविसिदष्टु क्रूर वादवु मुन्दॆ इल्लवॆम्बुदु तोरिबरुत्तदॆ. ईग शरणागतनादुदरिन्द हिन्दॆ माडिद पापगळॆल्लवू नाशवादवु. मुन्दॆ बुद्दि पूर्वकवागि माडु ई पागळॆल्लवू लेपिसुवदिल्लवु. ईदेहमूलक अनुभविसबेकादवुमात्र उळिदिरुवुवु. मुन्दिन जन्मदल्लि अनुभविसबेकागिद्द प्रारब्दांशवु तॊलॆदुहोगुत्तदॆ. ई प्रारब्धवु कळॆदुहोगबेकॆन्दु शरणागतनादरॆ अदू कळॆदुहोगुत्तदॆ. शरणागतनादनन्तर साधारणवागि बुद्दि पूर्वकवागि पापगळन्नु प्रपन्ननु माडुवदिल्लवु. ऒन्दुवेळॆ माडिदरॆ पुनश्चरणागतियिन्द निवृत्तवु. हागॆ शरणागतियन्नु माड दिद्दरॆ अल्प दण्डनॆयन्नित्तु कृपासागरनु देहासानदल्लि मोक्षवन्नि युवनु. इवॆल्ला श्री निगमान्तदेशिकरवरु श्रीमद्रहस्यत्रयसारद अपराधपरिहाराधिकारदल्लि उपदेशिसिरुत्तारॆ. आदुदरिन्द प्रपन्ननाद वनु भावि. मुन्दॆ प्रपन्ननु अनुभविसुव दुःखवु अभूत पूत्वं किं ऎम्बुदरिन्द लघुतरवादुदे ऎम्ब भाववू सूचितवु. आदुदरिन्दले ई भावनॆगळिन्द ऎन्दरॆ सत्येश्वरनु हितबुद्धियिन्दले दुःखवन्नुण्टु माडुवनु. मत्तु प्रपन्ननाद ननगॆ हिन्दिन जन्मगळल्लि इद्दष्टु दुस्सह वादुदल्लवु, इन्तह भावनॆगळिन्द संसह-समस्तवन्नू सहिसिकॊळ्ळु तेनॆ, एकॆन्दरॆ सह जंहि दुःखम-यावाग प्रारब्धवन्नु अनु भविसुवुदक्कागि ई क्षेत्रवु ननगॆ उण्टायितो ; आग अनुभविसबेकॆम्बु दे सिद्धवु. हीगॆ अनुभाव्यवु तप्पदिरुव सन्दर्भदल्लि परितापवेतक्कॆ ? तावु सहिसलेबेकु ऎन्दु हेळिकॊण्डरु. हिन्दिन जन्मदल्लि अज्ञान दिन्द अपराधवु नडॆदुहोयितु. अदक्कागि शिक्षॆयु ई जन्मदल्लि प्राप्तवागिरुवाग, ईग तम्म शास्त्रज्ञानवु अदर निवृत्तिगॆ हीगॆ उपकार वादीतॆम्ब भावदिन्दलू “संसहे” ऎन्दु हेळिकॊण्डरु. ई अभि ई प्रायवु “सदृशं चेष्टते स्वस्या” ऎम्ब (e. 3-33) D पादितवु, ममभावि ऎम्बल्लि मम ऎन्दु हेळिरुवुदरिन्द तम्म हिन्दिन जन्मगळल्लि बुबुक्षुवागि जन्मजरामरणगळ आवृत्तिगॆ सिक्किद ज्ञानशून्य________________

श्लोक २५]

दुस्थितियल्लिद्द मम नन्न ऎन्दू, ईग मनुक्षुवागि शरणागतियन्नु आनुष्टिसिद वैलक्षण्यवन्नु हॊन्दि शास्त्र ज्ञानविरुव मम नन्न ऎम्ब अर्थवु सूचितवु. बुबुकुदॆतॆयल्लि जीवात्मनु हेगिरुवनु ऎन्दरॆ? अजेजन्नु रशोय मात्मन सुखदुःखयोः । ईश्वरप्रेरितो गजेतृर्ग०वाश्व भ्रमेवच ॥ तनगॆ इदु दुःखकरवु, इदु दुःखकरवल्लवु ऎम्ब ज्ञानविल्लदॆ “कीनाश इवदुर्बलः” ऎम्बल्लि हेळिरुव अतिदै स्यवन्नु हॊन्दिरुवनागि स्वर्ग नन्नॊ पाताळवन्नू ईश्वर प्रेरितनागि होगुवनॆन्दु हेळल्पट्टिरुत्तदॆ. ना ऎम्बुदु हिन्दिन जन्मगळल्लि अनुभविसिदुदन्नु व्यावरिसि ई जन्मदल्लि अनुभविसबेकादुदन्नु तिळिसुत्तदॆ. हिन्दॆ अनुभविसदे इरु वन्ताद्देनादरू ईग उण्टागुत्तदॆयो ऎन्दिगू इल्लवु. अवुगळन्नू सहिसिद्दायितु. ईगलू सहिसुत्तेनॆ ऎन्दु सत्वंसदे ऎन्दु हेळि कॊण्डरु. हिन्दिन अनुभवक्कू मुन्दिन अनुभनक्कू वैलक्षण्य उण्टॆम्ब भावनॆयिन्द हेळिदवाक्यवु, हिन्दिनदन्नॆल्ला सहिसिदनन्तर शरणागतियन्नु अनुष्ठिसिदनन्तर सहिसिकॊळ्ळुवदॊन्दु कष्टवे ऎम्ब भाववु सूचितवु. मेस ह जंहि दुःख दुष्करगळन्नु ज्ञानशून्यतॆयिन्द नडॆसि बिट्टु अदर फलवाद दुःखवन्नु अनुभविसलारॆनॆन्दरॆ साध्यवे ? आदुदरिन्द अपरिहारवाद विषयदल्लि परितापवेकॆ ऎम्ब भाववु, “विधिरनमसंहार” विधिः ऎन्दरॆ प्रारब्धफलवु, तप्पलिल्लवॆम्ब तात्पर्यवु. गीतॆयल्लू “तांस्तितिक्षस्वभारत” (१. १४) ऎम्बल्लू *समदुःख सुखं धीरं सोमृ तत्वायकल्प ते” (२.१५)ऎम्बल्लू “तस्माद परिहारैर्थ सत्वं शोचितु मर्हसि (२ २७) ई अभिप्रा यवु उपपादितवु. दग्रे शरणागतनां ऎम्बुदरिन्द मोक्षार्थियागि प्रपन्न राद तवरिगू मत्तु इतररिगू उण्टागिरुव सुकृत विशेषवु बोदिसल्प तु. नीनु ऎन्तवनॆन्दरॆ परमकारुणिकनागि, माडिदुदन्नु तिळियुव सत्वज्ञतॆयळ्ळवनागि, सत्वरिगू स्वामियागि, सत्वशक्तनागिरुव इन्तह महनीयन सन्निधियल्लि माडिद शरणागतर विषयदल्लि ऎम्ब भाववु सूचितवु. इन्तवनल्लि माडिद शरणागतियु ऎन्दिगू वितथवागुवुदिल्लवॆन्दु________________

श्लोक २५]

990 व्यतिरेकदिन्द हेळुत्तारॆ–पराभववु ऎन्दिगादरू उण्टॆ? एकॆन्दरॆ शरणागतशास्त्रवन्नॆल्ला चॆन्नागि उपपादिसि सुग्रीवादि महनीयरु गळिगॆल्ला बोधिसि, “मित्रभावेन सम्प्राप्तं नत्यजेयं कधञ्चन दोषोयद्यपि तस्यस्यात् सता मेतद गर्हितम” “ सस्य शरणं सुहृत्” ऎन्दु वेददल्लि हेळिरुवहागॆ मित्रभावदिन्द अथवा सजगद्रक्षकनॆम्ब भावनॆयिन्द शरणागतनादवनन्नु नानु ऎन्दिगू परित्यागमाडुवनल्लवु; आतनल्लि दोषविद्दरेनायितु; अन्तह दोषि यन्नु रक्षिसवदु महनीयरिगॆ निन्दितवल्लवॆन्दू, मत्तु “अपिप्रार्णा परित्यज्यरक्षितव्यः कृतात्मना । सचेच्छयाद्वा लोभाद्वा कामाद्वापि नरकृति । स्वया शक्ता यथासत्वं तत्पापं लोकगर्हितन । निनष्ट- पठ्यत स्तस्यारक्षिणश्चरणागतः । आदाय सुकृतं तस्य सत्वं गच्छेदरक्षितः । अर्स्व चायशस्यञ्च बलवीर विनाशनव” ऎम्बदागि कण्डु महर्षिय वचनगळन्नु उपपादिसि हेळिद निन्न ऎदुरिगॆ माडिद शरणागतरिगॆ पराभव उण्टो ? ऎम्ब भाववु. ई श्लोक गळिगॆ २३नॆय श्लोकद व्याख्यानवन्नु पराम्बरिसि. आगलि ऒन्दुवेळॆ महापराधिऎन्दु परित्याग माडिदुदादरॆ नीनु नमगॆ साथनल्लवे ? ऎन्दु “नाथ” शब्ददिन्द सम्बोधनॆयु. नीनु नाथनु स्वामियु, नानु शेषभूतनु- हीगिरुवाग पराभवक्कॆ अवकाशवु ऎल्लियदु ऎम्ब भाववु तोरिबरुत्तदॆ, नाथ शब्दद स्वारस्यार्थवु भारतवन पत्वदल्लि उपपादितवु– “ये नाथवन्तोहिभवन्ति लोके तेनात्मकराणि समार भन्नॆ काषुशेषाम्प्रभवनाथा शै ब्यादयो रामयथा ययाते” यधिष्टिरन ऎदुरिगॆ बलरामनिगॆ हेळुव सात्यकिय वच नवु, इदर उपपादनॆगॆ श्रीमद्र हस्यत्रॆयसारद २०६९नॆय पुटवन्नु नोडि, तात्पर्यवु इष्टे, यारु शक्तराद स्वामिगळन्नु ई लोकदल्लि हॊन्दिरुवरो अवरु तावे स्वतन्त्रिसि महत्ताद कॆलसगळन्नु आरम्भिसुव दिल्लवु. एकॆन्दरॆ आ कॆलसगळल्लि समर्थरादवरु नाथरु कार्यनिर्वाह करु अवरिगॆ दॊरॆतिरुवदरिन्द अवरॊन्दिगॆ यत्निसुवरु; इदक्कॆ ऒन्दु दृष्टान्तवन्नु हेळुत्तारॆ. ययातियु हेगॆ समर्थराद शैब्यने________________

श्लोक २५]

मॊदलाद नाल्कु जन दौहित्‌रमूलक स्वर्गारोहणवन्नु पुनः साधि सिदनोहागॆ ऎम्बुदु. इदरिन्द तोरुव अर्थवेनॆन्दरॆ सत्येश्वरनाद नीनू बहुसमर्थनागिरुवुदरिन्द निन्नल्लि शरणागतियन्नु अनुष्ठिसिरु वुदरिन्द रक्षणॆयु निश्चयवु, पराभवविल्लवु ऎम्ब निर्भरत्ववन्नु ई श्लोकवु प्रकटिसुत्तदॆ. भगवच्छास्त्रदल्लि हेळिरुवदु “ प्रपन्नश्चातको यद्वत् पव्यः कपोतवत् । रक्ष रक्षकयो रेतल्ल लक्षण मेतयोः” प्रपन्ननु, चातकपक्षियु हेगॆ इतरवन्नु त्यजिसि मेघवन्ने ऎदरुनोडुत्तदो हागॆ भगवन्तनन्ने रक्षकनन्नागि नम्बि आश्रयिसतक्कद्दु. रक्षकनु हेगिरबेकॆन्दरॆ कपोतवत्तन्न भारासहारि याद व्याधनु शरणागतनागलु हेगॆ कपोतवु अन्तवनन्नू कूड हेगॆ रक्षिसितो हागॆये रक्षनिगू रक्षकनिगू लक्षणविरतक्कद्दॆन्दु शास्त्रवु हेळुत्तदॆ. आदुदरिन्द नीने रामावतारियागि उदाहरिसिद कपोतन हागॆ नीनु रक्षिसु ऎम्ब निर्भरत्ववेनो उण्टु. आदरॆ नीनु स्वतन्त्रनु, अकरवश्यनु, आदुदरिन्द नानु शरणागत नादुदरिन्द रक्षिसबेकॆम्बुदेनु ? आग प्रकरणवित्तु ; रामावतारियागि एनो हेळिद्दुण्टु. ईग देशकालावस्थॆगळॆल्ला बदलायिसिरुवाग परित्याग माडकूडदॆम्ब नियमवेनु ? ऎन्दरॆ, नतेनुरूपः ऎन्दु हेळुत्तारॆ-निनगॆ अदु उचितवल्लवु. एकॆन्दरॆ नीनु निन्न सङ्कल्पक्कॆ विरुद्धवागि नडॆदरॆ सत्यसज्जल्पत्वक्कॆ आग भङ्गवुण्टु. नीनु अनेकसल निन्न सत्य सच्चल्पवन्नु प्रकटिसिरुवॆ. हेगॆन्दरॆ

  1. “अहंस्मरामि मद्भक्तं नयामि परमाङ्गति” ऎन्दू 2. “सकृदेव प्रॆपॆन्याय तवातिचयाचते। अभयं सर भूतेभोददावो तम्मतं मन” ऎन्दू
  2. “मामेकं शरणं प्रज । अहन्त्वा सत्व पापेय्यो मेक्षयिष्यामि माशुचः” ऎन्दू हीगॆल्ला प्रतिज्ञॆयन्नु माडिदवनिगॆ नन्न परित्यागवु उचितवे ऎम्ब भाववु. इष्टु मात्रवे अल्लदॆ निन्न प्रतिज्ञॆयु इन्नू ऎन्थाद्दॆन्दरॆ ? “रामोद्विराभि बाषते” श्रीरामनाद नानु प्रतिज्ञॆयन्नु माडिबिट्टु, आमेलॆ आगुवुदिल्लवॆन्दु ऎरडुमातिनवनल्लवॆन्दू, “अन्य तं नोक्त पूरैम्मे नचवकदाचन, नानॆन्दू, हीगॆल्ला प्रतिज्ञॆ माडिदवनिगॆ नन्न पराभववु निनगॆ स्वरूपल्लवॆन्दु हेळिदरु. एकॆन्दरॆ________________

665

[श्लोक २५ स्ववचन विरोधवुण्टागुत्तदॆ. मत्तु श्रुतियल्लि “तस्यनाममह दृशः” ऎन्दरॆ निखिलजगज्जन्मादि कारण प्रसिद्धियू लीलावरनॆम्ब सत्व रक्षकनॆम्ब बिरुदू आतनिगे विना इन्नु यारिगू इल्लवॆन्दु हेळल्पट्टि रुव (तै. नारा, ९) प्रमाणक्कू विरोधवागुत्तदॆ. आदुदरिन्द, ननगादरो दुःखगळन्नु सहिसुवदु सहजवादुदे निनगादरो नित्यनिरवद्यनागिरुववनिगॆ दोषप्रसङ्गवु सहिसतक्कद्दल्लवु ननगुण्टागुव अनिष्टक्किन्तलू, नन्न परित्यागदिन्दुदटागुव दोषवु निनगॆ दुस्सहवादुदागुत्तदॆ ; नन्न स्वामियाद निनगॆ इन्तह शरणागत नन्नु त्यागमाडिद अपकीर्तियु गुरुतरवादुदागुत्तदॆयादुदरिन्द अदु ननगॆ सुतरां इष्टविल्लद विषयवु. आदुदरिन्द इब्बरिगू इदु इष्टवल्लदुदरिन्द नीने ई ऎरडु अनिष्टगळन्नु शरणागतनाद नन्न परिग्रहमूलक निवारिसतक्कद्दु.

  • आगलि मुमुक्षुवाद शरणागतनु, कृकतृत्यनु, निर्भरनु; निर्भय नागि, निस्संशयदिन्दिरतक्कद्दु- हागल्लदॆ पराभव वुण्टादीतु ऎन्दु सन्देह पडुवुदु न्यायवो? आग महाविश्वासरूप अङ्गवे इल्लदॆ, निर्भरत्ववू इल्लवागुवुदिल्लवे ? ऎन्दु आक्षेपिसबहुदु. अन्तह आक्षेपक्कॆ कारण ऎल्लवु, हेगॆन्दरॆ शरण्यनिन्द ऎन्दिगू तमगॆ पराभववे इल्लवॆम्ब विश्वास दराड्यवन्नू निर्भरत्ववन्नू स्थापिसुवदक्कागिये, “ पराभवॊनाथ नतेनुरूपः ऎन्दुहेळि, हागॆ अनुरूपवादुदन्नु नीनु ऎन्दिगू माडतक्कवने अल्लवॆम्बदागि महाविश्वास मत्तु निर्भरतॆगळन्नु स्थापिसि रुत्तारॆ. शेषभूतनाद प्रपन्ननिगॆ प्रपत्र नन्तर याच्या कूडदागि रुवाग इल्लि पराभववु बेडवॆन्दु प्रार्थिसिदरॆन्दु अर्थमाडुवदू सरियल्लवु. एकॆन्दरॆ इल्लि मुख्यवागि हेळबेकादुदु परमात्मनिगॆ दोष प्रसङ्गविल्लवॆम्ब उक्तियु ; तम्म विषयवाद प्रार्थनॆ ऎन्दिगू अल्लवु. मुन्दॆ मदेक वर्ज०कि मिदंव्रतन्ते ऎम्बल्लियू इन्तह आक्षेपणॆयु कूडुवदिल्लवु. अल्लियू अतन सत्यसज्जल्कतॆय कूड निरवद्य. वादुदॆन्दु हेळुवदरल्ले तात्परवु (६४नॆय श्लोकवु) अथवा ई उक्तियु शरणागतियन्नु माडिद कालदल्लि हेळिदुदु ऎन्दागलि भाविस बहुदु.________________

निरासकस्यापि न ताव दु हे । महेश हातुं तव पादपजजम् । रुषा निरपि शिशु स्तनन्ध नजातु मातु स्वरण् जिहासति ॥२६॥ । 1952 अवतारिकॆयु, हिन्दिन श्लोकदल्लि तम्म महा विश्वासवन्नू निर्भरत्ववन्नू विश्लेषिसि हेळिदरु. ई श्लोकदल्लि अनन्य पायत्ववन्नू मुन्दिन श्लोकदल्लि अनन्य प्रयोजनवन्नू युक्ति मत्तागि निदर्शनमूलक स्थापिसि हेळुत्तारॆ. नीनु नन्नन्नु परिग्रहिसुवदक्कू परित्यागक्कू स्वतन्त्रनादरु नीनु निन्न निरवद्यत्ववन्नु मनस्सिनल्लिट्टु नीनु ऎन्दिगू परित्याग माडुवदिल्लवॆन्दु हेळिदरु. ईगलादरो नीनु आनन्दव यन्नु परमशान्तनु; महापापियु नीनु ऎन्दु कोपदिन्द निराकरिस वनू अल्लवु, नानु निन्न पाद कमलवन्नु घट्टियागि हिडिदिरुवदरिन्द बिडुवनल्लवु ; एकॆन्दरॆ स्तनवन्नु कच्चॆतॆम्ब कोपदिन्द बालनन्नु दूरा दब्बिदरू मगुवु हेगॆ बन्दु तायिय कालन्नु दृढवागि हिडिदुकॊळ्ळु इदो हागॆ ऎन्दु हेळुत्तारॆ. अथवा, हिन्दिन श्लोकदल्लि भगवन्तनु शरणागतनन्नु निराकरिसुव नल्लवॆन्दु हेळिदरु. निराकरिसदॆ अनुग्रहि सिदरू भगवन्तनु हेळबहुदु एनॆन्दरॆ, सावकाशदिन्द मुक्तियन्नि युवॆनु, निन्न अपराधिगळिगॆल्ला शास्रोक्त प्रायश्चित्तगळन्नु अनुष्ठिसु; पापगळन्नु कळॆदुकॊण्डु, भोगगळन्ननुभविसि, नन्नन्नु ध्यानिसिद नन्तर रक्षिसुवनॆन्दु भगवन्तनु हेळबहुदॆन्दु भाविसि, तावु हिडिद पादारविन्दवन्ने दृढवागि हिडिदु बिट्टिरुवॆनादुदरिन्द विळम्बवन्नु सहिसुवनल्लवॆन्दु हेळिकॊळ्ळुत्तारॆन्दू भाविसबहुदु. अर्थवु- हेमहेश-ओ ईश्वरुगळिगू कूड ईशनादुदरिन्द ऎन्दरॆ लोकेश्वरुगळिगू स्वामियाद श्रीमन्नारायणने! ईशनॆन्दरॆ रुद्रनु, आतनिगू कारणनादुदरिन्द महेशनु. निरासकस्यापि निराक सिदवनादरू कॊड; तव-निन्न, पादपङ्कजं पादकमलवन्नु हातुं बिट्टु बिडुवुदक्कॆ, नतावदुत्सजे ऎन्दिगू कूड अपेक्षिसुवुदे इल्लवु. शरणागतिय कालदल्लि हिडिदकालवन्नु भद्रवागिये हिडिदिरुवने विना ऎन्दिगू बिडुवनल्लवॆम्ब भावव. ऒन्दु दृष्टान्त मूलक स्थापिसुत्तारॆ स्वसन्धय–प्रनन्नु चन्नागि पानमाडुव शिशुः मॊगुव, रुष स्तनवन्नु मॊगु कट्टिते ऎम्ब कोपदिन्द, निरपि तळ्ळि बिट्टरू कूड________________

शोक २६] जातु ऎन्दिगू, -तायिय कालुगळन्नु, नजिहासति-बिट्टु बरलु इष्ट पडुवदिल्लवु. पुनः तायिय कालुगळन्नु बन्दु गट्टियागि हेगॆ हिडिदु कॊळ्ळुत्तदो, हागॆये, नानूसह ओ श्रीमन्नारायणने निन्न पाद कमलगळन्नू बिडुवदिल्लवु. ऎम्ब भाववु. इदरिन्द ई अवस्थॆयल्लि रुव, शिशुवु स्तन्यपानमाडुव मत्तु आगताने नडॆयुव सुमारु १॥ वरुषद मॊगुवॆम्बुदु तोरिबरुत्तदॆ. आ कालदल्लि तायिगळु १ अथवा २ वरुषगळवरॆगू मक्कळिगॆ सैन्यवन्नु कॊडुत्तिद्दरॆम्बुदु तोरिबरुत्तदॆ. उपपादनॆयु, निरासकस्यापि ऎम्बल्लिरुव अपिशब्ध स्वारस्यदिन्द, महा करुणासागरनाद सत्येश्वरनु नत्य जेयं ऎन्दु ताने हेळि कॊण्डिरुवदरिन्द, ऎन्दिगू तन्न आश्रितनन्नु बिडुवने अल्लवु ऎम्ब भाववू तोरिबरुत्तदॆ. इदरिन्द निरासकस्यापि ऎम्बुदक्कॆ अर्थ हेगॆ? ऎन्दरॆ नीनु ऎन्दिगू स्वाश्रितरन्नु बिडुवने अल्लवु, ऒन्दु वेळॆ अप राधकरदिन्द नीनु निराकरणॆयन्नु माडुत्ती ऎन्दु इट्टु कॊण्डरू कूड, नानु ऎन्दिगू निन्न पादवन्नु हिडिदवनु बिडुवने अल्लवु. घट्टियागि हिडिदिद्देनॆ ऎन्दु हेळिकॊण्डिरुत्तारॆ. हेगॆ ऎन्दरॆ लक्ष्मणनु सभातुश्चरण् गाडन्निपीड रघुनन्दनः। सीता मुवाचातियशाः राघवञ्च महाव्रतर्व” (अयोध्यॆ, ३१,२) ऎम्बल्लि गाढं निपीड् ऎन्दु महर्षियु हेळिरुव हागॆ तवपाद पङ्कजम हातु नोत्सहे ऎन्दु अदर व्याख्यान रूपदिन्द हेळि दरु. हीगॆ हेळिदुदरिन्द तोरुव भावगळेनु ऎन्दरॆ (१) तमगिरुव अनन्यगतित्ववु (२) तुम्बा धृडवाद महा विश्वासवू (३) तमगिरुव अन्यदेवता सम्बन्धराहितृवू (४) ऐहिक जहासॆयू (५) आतने अनन्य शरणनु सिद्दोपायनु ऎम्बिवु. आगलि आश्रयिसिदरू कूड निराकरणॆ हेगॆ ऎन्दरॆ ऐहिकदल्लि अभिरुचियन्नु हुट्टिसि, निन्न पादकमलवन्ने सदा स्मरिसुत्ता इरुववनिगॆ आदिजडभरतरिगॆ मृगशाबद विषयदल्लि आशॆयुण्टादहागू, सौबरिगॆ नीरिनल्लि मीनु तन्न परिवाररॊन्दिगॆ नलियुत्तिरुवदन्नु कण्डु वञ्चिसि, ऐहिकेच्छॆयुण्टुमाडि निराकरि सिदरू, तावु अवुगळन्नॆल्ला कण्णॆत्ति नोडदॆ तम्म मनस्सु यावागलू स्वामिय पादकमलदल्ले निन्न कृपॆयिन्द स्थिरवागि नॆलसिरुहागॆ माडतक्कवनॆन्दु हेळिकॊण्डरु. सीतॆयु हेगॆ “ नैषाप कृति________________

श्लोक २९]

  • स्तोत्ररत्नवु राक्षस्को नेमान्नुष्ट फल द्रुर्मा । एकस्थ हृदयानू नंाममेवा नुपश्यति ऎम्बल्लि हेळिरुव हागॆ प्रतिकूलराद राक्ष सियरन्नू गमनिसदॆ, तुम्बा अनुकूलवागि तोरुव मेलॆ वृक्षगळल्लि ऒट्टिरुव मनोहरगळाद फलपुष्पादिगळन्नू कण्णॆत्ति नोडदॆ, हागॆ पतियन्ने निरन्तरवू स्मरिसुत्ता इद्दळो, हागॆ तावू कूड निन्न पाद कमलवन्ने सदा स्मरिसुत्तले इरुवॆनॆम्ब भाववु. पतिव्रता धरवन्नू प्रदर्शिसुव साधिय हागॆ तम्म प्रवृत्तियु ऎन्दु हेळि कॊण्डरु. हीग ऐहिक संसर्गविद्दरू वरिकरॊन्दिगॆ सेरदॆ निन्न पादकमलदल्लिट्ट मनस्सु बेरॆ कडॆ चलिसलारदॆम्ब भाववु, स्वामि यन्ने निरन्तर स्मरिसुव प्रपन्नरन्नु स्वामि निगमान्य देशिकरवरु शुद्धान सिद्दानिगळॆन्दु हॊगळिरुत्तारॆ. शुद्धान वॆन्दरॆ अन्तः पुरवु. अल्लि वासमाडुव लक्ष्मिय सिद्धानवु यावुदो, अन्तह सिद्धानिगळु, अनन्य भोग्यत्ववु बोधितवु. निरासकस्यापि ऎम्बल्लिन अपि शब्ददिन्द करुणा सागरनागि आश्रित वात्सल्य जलनिधियाद निनगॆ निराकरिसबेकॆम्ब अपेक्षॆयु ऎन्दिगू बारदेनॆ इरुत्तदॆम्ब भाववु तोरिबरुत्तदॆ. इल्लि तावत् ऎम्ब पदवु अवधारणार्थवुळ्ळद्दु ; आदरिन्द नोतृ हे, नशक्कॊय्यवननगॆ साध्यवे इल्लवु ऎम्ब भाववु. महेश ऎम्बुदक्कॆ महत्ताद स्वामियॆम्बुदरिन्द स्वामित स्वातन्त्र्य, स्वाश्रितरन्नु रक्षिसुव कल्याण गुणाकरत्व मॊदलादवुगळु सूचितवु, इदरिन्द आतनिगिन्त इतररन्नु आश्रयिसुवदल्लि इन्तह गुण गळिल्लदॆ, असूयॆयू, उपेक्षॆयू, रक्षिसुव शक्तियू, इल्लदॆ, इन्द्रनु ययातियन्नू वसिष्ठरु त्रिशङ्कुवन्नू परित्याग माडिद हागॆ माड तक्कवनल्ल ऎम्बुदु सूचितवु. नीनादरो हागल्लदॆ नत्य जीयम ऎम्बल्लि हेळिद हागॆ ऎन्दिगू आश्रितनन्नु परित्याग माडलु कारणवे इल्लवॆम्ब भाववु तोरिबरुत्तदॆ. एकॆन्दरॆ मुन्दॆ हेळुव हागॆ नीनु पितां मातां, तायियु ऎन्दिगादरू तन्न बालनाद प्रत्रनन्नु रक्षिसदॆ कैयिडुवळे ? हागॆये गीतॆयल्लि “पिताहमस्य जगतः माता धाता पितामहः” (९१७ ऎन्दु हेळल्पट्टिरुत्तदॆ. निन्न पादकमलनन्नु हातुं नोत्सहे ऎम्बल्लि याव भाव 43________________

[श्लोक २५ दिन्द बिडलु साध्यविल्ल वॆन्दरॆ ? उपायवागियू बिडलु साध्यविल्लवु ; उपेयवागियू बिडलु साध्यविल्लवु ऎम्ब भाववु, द्वयमन्मदल्लि हेळल्पट्ट हागॆ, नीने मार्गदर्शियू निन्न प्राप्तिये फलवू; हीगि रुवल्लि बिडलु साध्यवे? आदुदरिन्द निन्न पाद कमलवे उपायोपेय गळॆरडू ऎम्ब भारवु. अदेकॆ बिडलु साध्यविल्लवु ? इन्नु यारिगू अन्तह शक्तियु इल्लवे इल्लवु, हीगिरुवाग हेगॆ बिट्टिरलु साध्यवु ? आगलि आश्रितरल्लि तारतम्यविल्लवो ? ऎन्दरॆ “अभयं स भू तेभो” ऎन्दु ऒन्दॆडॆयल्लि ऎल्ला प्रपन्नरिगू अभय प्रदानवु नन्न व्रतवॆन्दु हेळिकॊण्डिरुत्तीये, इन्नॊन्दु कडॆ ऎष्टु अपराधियागि द्दरू मन्निसुवनॆन्दु “यदिना रावण स्पयम” ऎन्दु हेळिरु तिये, इन्नॊन्दु कडॆ “समोहं सत्व भूतेषु” ऎन्दु आश्रितरन्नॆ ला समनागि काणुवनॆन्दु हेळिरुत्तीये, आदुदरिन्द नीनु आश्रितरल्लि तारतम्यवन्नु नोडुवनल्लवॆम्ब अध्यवयसायवन्नरितवनादुद रिन्दले हातुं नोत्सहे ऎन्दु हेळल्पट्टितु. सत्व प्राणिगळल्लू इन्तह समवाद प्रीतियिरुवदरिन्दले नीनु श्रुतियल्लि ससुहृत्तॆन्दु हेळल्पट्टिरुवदरिन्द संसार निवृत्तिगॆ उपाय भूतवादुदु, निन्न पादकमलक्किन्त बेरॆ यावुदू इल्लवादुदरिन्द बलवागि हिडिदिरु तेनॆ ऎन्दु हेळिदरु. अदे ननगॆ परमभोग्य भूतवादुदु, आदुदरिन्द नोत्सह, मेलॆ हेळिद अभिप्रायगळन्नु ऒन्दु निदर्शन मूलक समर्थिसि हेळुत्तारॆ, ज्ञानशून्यवाद शिशुवे तन्न तायिय पादवन्ने बिट्टर लारदु ऎन्नुत्तारॆ.-शिशु स्थनन्धय- ऎम्ब प्रयोगदिन्द ज्ञान शून्यतॆयुळ्ळ ऒन्दु शिशुवेस्तन्यवन्नु कॊट्टु कापाडिद तायियन्नु बिडदिरुवाग, अदक्किन्त शास्त्रज्ञान मत्तु विवेकज्ञानवुळ्ळ तावु निन्न पादकमलवन्नु बिडबहुदो ? शिशु स्तनन्धय- ऎम्बुदरिन्द हालु कुडिद शिशुवु तन्न रक्षकळाद तायियल्लदॆ इन्नु यारू तनगॆ गतियिल्ल ऎन्दु तायिय कालन्ने पुनः बन्दु हिडिदुकॊळ्ळुवाग, “नहिपालन सामर्थ्य ऋते सरेश्वरं हरि” ऎन्दु विवेकिसि तिळिद ननगॆ साध्यवे ? ऎम्ब भाववु, शिशु स्वनन्धय प्रयोगगळिन्द शिशुविन सम्पूर्ण पारतन्त्र शेषुत्यादिगळु हेगॆ तोरि बरुत्तवो, हागॆये________________

श्लोक २५]

992 ? तम्म शेषत्व पारतन्त्रगळू बोधितवु, हुट्टुवाग तम्म कृपा प्रभावदिन्द नोडि, सद्वंशवाद नाथ मुनिगळ कुलदल्लि हुट्टि, शास्त्र ज्ञानवन्नु कॊट्टु साधुगळ समागमवन्नु हॊन्दिसि, महा गुरुवन्नु उ उदेशिकरन्नागि एर्पडिसि, विद्वन्मण्डलियु तलॆ तूगुव ग्रन्थ गळन्नु गचिसुव हागॆ माडि, हीगॆ नाना विधवागि सररक्षकरागिरुव तम्म पादकमलवन्नु ऎन्दिगादरू बिट्टॆनॆ ऎम्ब तात्परवु. तायिय स्थानदल्लि प्रजारक्षकनाद निनगॆ कोप ऎम्बुवदे इल्लवु. क्षमाद यादि गुण प्रेरितनु नीनु. अन्तवनन्नु बिडलु साध्यवे ? कोपवॆम्बुदु हेय गुणवु. तायिगॆ मॊगुवु स्तनवन्नु कच्चि तल्ला ऎन्दु कोप उण्टागबहुदु, सश्वेश्वरनिगॆ हागॆ कोपवॆन्दिगू इल्लवु. आगलि, अधरिगळन्नु शिक्षिसुत्तानल्ला ऎन्दरॆ हितबुद्धियिन्द तन्दॆयु कुमार्गदल्लि प्रवरिसुव मगनन्नु सन्मार्गक्कॆ तरुवदक्कू हेगॆ शिक्षिसुवनो हागॆ ऎन्दु भाविसतक्कद्दु, निरसोपि ऎम्बल्लिरुव अपि शब्ददिन्द ई लोकद तायिगू, सरेश्वरनिगू इरुव व्यत्यासवु ज्योतितवु. जातु शब्ददिन्द, तायियन्नु क्रोधदशॆयल्लि, समाधान दशॆयल्ल, शिशुवु हेगॆ तायिय कालन्नु बन्दु हिडिदुकॊळ्ळुत्तदो, हागॆ तावू सदा दृढवागि हिडिदिरुवॆनॆन्दु हेळुत्तारॆ. मातुः ऎम्ब पद प्रयोगदिन्द स्वामियल्लिरुव आश्रित वात्सल्यवु सूचितवु. तायि यादवळु प्राकृत गुणयुक्तळागि पादगळिन्दले कोपदिन्द तन्न मॊगुवन्ने तडॆयबहुदु. आश्रित वत्सलनु हागल्लवु. यारा दरू तन्न पादवन्नु आश्रयिसिदरॆ साकु रक्षिसुवनॆन्दु समय निरीक्षणॆ यल्लिरुवनॆम्ब वैलक्षण्यवु तोरिबरुत्तदॆ. हीगिरुवाग हिडिद निन्न पादकमलगळन्नु त्यागमाडलु इच्छॆये उण्टागदिरुवाग त्याग माडुव काररूप मातु ऎल्लियदु ऎम्ब भाववू तोरिबरुत्तदॆ. आगलि, हस्त मॊदलादवुगळन्नु त्यजिसि तन पादपज्ञ जवन्नु घट्टियागि हिडिदिरुवदु एकॆ ? ऎन्दरॆ आपादद माहात्यॆयन्नु ऒल्लॆनु. अदु अहलैयन्नु पवित्रीकरिसिद पादवु. बलिचक्रवरिगॆ श्रेयस्सनुण्टुमाडिदुदु. गङ्गॆगॆ पावन शक्तियन्नुण्टुमाडिदुदु. परीक्षितन्नु कापाडिदुदु, श्रीनिगमास्त देशिकरवरु शिलादे ऎम्ब श्लोकदल्लि विशेषवागि कॊण्डाडिरुत्तारॆ (श्रीरहस्य प्रभाव रक्षा कार), श्री यामुन मुनिगळे पादपङ्कज महात्रॆयन्नु मुन्दिन________________

எஎ

श्लोक २७] तवामृत स्यन्दिनि पादपङ्कजे । निवेशितात्माकथ मन्य च्छति । *तेरविन्दे मकरन्द निर्भरे मधुव्रतो नेक्षुरकंहि वीक्षते ॥२७॥ श्लोकदल्लि “तवामृत स्यन्दिनि पादप जे” ऎन्दु स्वारस्यवागि प्रयोगिसिरुत्तारॆ, पादारविं अवतारिकॆयु, हिन्दिन श्लोकदल्लि स्वामिय दवे प्रापकवू प्राप्यवू ऎन्दु भाविसि अन्तह पादद्वन्द्ववन्नु “गाढं निपीड” ऎम्बल्लि हेळिरुव हागॆ घट्टियागि हिडिदिरुत्तेनॆ; नीनु निराकरिसुवने अल्लवु ; ऒन्दु वेळॆ निराकरिसिदरू नानु बिडुव नल्लवु ऎन्दु हेळिदरु. आगलि, हागॆ अदेकॆ अष्टु मुष्करवु ; ई लोकदल्लागलि, अन्तह इतर लोकगळल्लियागलि ब्रह्मरुद्रे०दादि लोकगळल्लागलि, अवरिगिन्त मेलाद भोगगळन्नु नीनु प्रपन्ननादु दरिन्द कॊडुवॆनु. अवुगळन्नॆल्ला सावकाशवागि आनुभविसि, अनन्तर नन्नन्नु बन्दु सेरबहुदल्ला, एकॆ अवसरपडुत्तीये, ऎन्दु सश्वेश्वरनु ऒन्दुवेळॆ हेळिदरू, तावु ऒप्पुवरल्लवॆन्दू, निरतिशयवाद परिपूर्ण ब्रह्मानन्दवन्नु हॊन्दिसुव निन्न पादकमलवॆल्लि ? अशाश्व गळाद अल्पगळाद दुःख सम्बन्धविरुव ई भोगगळॆल्लि ? आदुदरिन्द अवुगळन्नु कण्णॆत्ति कूड नोडुवनल्लवॆन्दु सदृष्टान्तवागि उप पादिसुत्तारॆ. प्रतिपदार्थवु तव प्रपन्नरिगॆ निरतिशयानन्दवन्नु वर्षिसु तिरुव निन्न, अमृत स्यन्दनि-जन्म जरामरणादिगळ भयविल्लद मोक्ष सुखवॆम्ब जेनु तुप्पवन्नु स्रविसुत्तिरुव, पाद पङ्कजे पादगळॆम्ब मकरन्द परिपूर्णवाद कमल पुष्पदल्लि निवेशितात्मा- इडल्पट्ट मनस्सुळ्ळवनु (इदरिन्द तम्मन्नु हेळिकॊण्डरु) अन्यत् बेरॆ इतर आल्फा स्थिरवागि दुःख मिश्रवागिरुव इहलोकद ऐश्वरव नागलि, ब्रह्म रुद्रेन्द्रादि लोकगळ सुखवन्नागलि, अथवा आदक्कु हॆच्चाद भोग ऒन्दु वेळॆ इद्दरॆ अदन्नागलि, " थं-हेगॆ, इच्छ ति अपेक्षिसुवनु ; हागॆ अपेक्षिसिदरॆ आतनु मित प्रज्ञनु ऎम्ब भाववु स्वामिद प्राज्ञतॆ इरुव तावु ई नीच सुखगळन्नु ऎन्दिगू________________

श्लोक २७]

बयिसुवरल्लवॆम्ब, भाववु. इन्तह विवेकवु ऒन्दु अल्पवाद भ्रमरक्कॆ इरुवाग, अन्तह विवेकवु तम्मन्तह प्रपन्नरिगॆ बेडवे ऎन्दु ऒन्दु दृष्टान्त मूलक उपपादिसुत्तारॆ. मकरन्द निर्भरे मधुवि निन्द परिपूर्णवाद, अरविन्द-कमलदल्लि, तेसति इरुत्तिरलागि, इक्षुरकं-अत्यल्प मकरन्दविरुव, मुट्टिदरॆ शीघ्रदल्लि बाडिहो गुव देवतार्चनॆगॆ अनर्हवाद मुळ्ळिनिन्द सेरि कुद्र पुष्पवॆनिसुव कॊळवळिकॆ ऎम्ब हूवन्नु, नवीक्षतेहि-कण्णॆत्ति कूड नोडुवदिल्ल ऎम्बुदे सिद्धवष्टॆ, एकॆन्दरॆ अदरल्लि मकरन्दवे इल्लवादुदरिन्द उपपादनॆयु हिन्दिन श्लोकदल्लि, सत्येश्वरनु महाकृपाळुवु तन्न पुत्रनाद नन्नल्लि वात्सल्य उण्टे विना कोपवॆम्बुदु ऎन्दिगू इल्लवु. ऒन्दु वेळॆ कोप उण्टादरू तावु आतनन्नु बिडुवनल्ल ऎन्दु सदृष्टान्तवागि तिळिसिदरु. इन्नू ज्ञान विकासविल्लदे इरुव मगुवु उपजीव्यवाद स्तन्यवन्नु कॊडुव तायिय कालन्नु बिडदॆ हेगॆ इरुत्तो, हागॆये निन्न कृपॆयिन्द ज्ञान विकासवन्नु हॊन्दिद नानु उपजीव्यवाद मोक्ष सुखवन्नु वर्षिसुव निन्न पादवन्नु बिडुवॆने ? ऎन्दु हेळिकॊण्डरु. ईगलादरो ददामि बुद्दिये गं” ऎम्बल्लि हेळिरुव हागॆ, स्वामियु कॊट्ट बुद्दि योग मत्तु विवेक जन्य ज्ञानदिन्द, भोग्यतमवाद विश्वेश्वरन पाद कमल गळल्लिट्ट तम्म मनस्सु इतर कुद्र विषयगळल्लि ऎन्दिगू प्रवरिस दॆन्दु ऒन्दु निदर्शन मूलक समर्थिसुत्तारॆ (6 तम्म मनस्सु ऎल्लि सक्तवागिदॆ ऎन्दरॆ, तवामृत स्यन्दिनि नाद पॆज जे-निन्न पादकमलदल्लिट्ट मनस्सु, प्रज्ञराद तावु अल्लि मन सृन्नु इडलु कारणवेनु ? ऎन्दरॆ नीनु कृपादार, सौलभ्य वात्स ल्यादिगळिन्द प्रेरितनागि सत्वशक्तनागि आश्रितर अभीष्टगळन्नु सल्लिसुवदे तन्न व्रतवॆन्दु कादिरुवन्था तव-निन्न, पाद कमलदल्लिट्ट मनस्सु ऎम्ब भाववु मत्तु आपाद पङ्कजवॆन्थाद्दॆन्दरॆ? अमृत स्यन्दिनि मोक्ष सुखवन्नु वर्षिसुव पाद पङ्कजवु ; सत्येश्वरनु स्वतः आनन्द मयनागि आश्रितरिगॆ निरतिशयवाद ब्रह्मानन्दवन्न वर्षिसुवन्थवनु, ई प्रयोगवु रसोवैसः, रसं है वायं लब्बा नन्दी भवति” (तै. आनन्द, ७ अनु) सत्येश्वरनु आनन्दवनु ; अन्तवनन्नु ई जीवात्मनु हॊन्दि निरतिशयानन्दवन्नु हॊन्दिदवनागुवनु” ऎम्ब प्रत्यर्थवन्नु प्रकटिसुत्तदॆ. इदु सत्व प्रकारदि०दलू सिरतिशय,________________

  • २३०

[श्लोक २७ भोग्यवादुदरिन्द आ आनन्दद परिमतियन्नु श्रुतियू कण्डु हिडियलु साध्यविल्लदॆ “यतो वाचो निवत्तन्तॆ” ऎन्दु हेळि सुम्मनायितु. हागॆ आमृतवन्नु पादवु वर्षिसुवदरिन्दले श्रीविष्णु सहस्रनामदल्लि भगवन्तनिगॆ “अमृत शाश्वत स्थाणुः” (१३) १२०नॆय नावु अमृतनॆन्दे हॆसरु. अमतस्य एष सेतु- ऎन्दु श्रुतियल्लि हेळल्पट्टितु. मोक्षानन्दक्कॆ आतनु सिद्धोपायनु, छान्दोग्य दल्ल (छां. ३.१४. २) “स का सत्व कामः सत्वगन्ध सृश्वरसः” ऎन्दु हेळल्पट्टिरुत्तदॆ. सत्व करा ऎन्दरॆ जगत्तिन समस्त करवु यावनदो अवनु, समस्त आराधन रूपक‌वॆल्ला अवन पूजारूप नादुदो अवनु, सकामः-भोग्य भोगोपकरणगळॆल्ला तुम्बा परिशुद्धवादवुगळन्नागि वुळ्ळवनु, स्वत्वगन्ध सरसः- अप्राकृत स्वासाधारण निरवद्य निरतिशयगळाद कल्याणगळाद तनगॆ भोग्य भूतगळाद समस्त गन्धगळन्नू उळ्ळवनु, ऎन्दरॆ अनन्द परिपूर्ण नॆम्ब अर्थवु. इन्तह निशतिशयवाद आनन्दवन्नु वर्षिसुवन्थाद्दु निन्न पादकमलवु. इल्लि पादपङ्कज वॆम्ब प्रयोगवु, श्रीय- पतियल्लि रुव, कोमलत्व, दयाद्र्र हृदयत्न, परम भोग्यत्य, काम्य त्यादि कल्याण गुणयोगवन्नु सूचिसुत्तदॆ. भगवन्तनु अनन्दयाति आनन्दवन्नुण्टुमाडुववनागि आनन्द वॆम्ब हॆसरिनिन्दले हेगॆ बोधि तनो हागॆये अमृतस्यन्दियादुदरिन्द आतनु अमृतनॆन्दे करॆय ल्पडुवनु, हागॆये श्री वासुदेवनु वैकुण्ठवन्नु कॊडुवदरिन्द वै कुण्ठ नॆम्ब हॆसरिनिन्दले हेळल्पडुवनु, “वैकुण्ठः पुरुषः प्राणः” (सहस्रनाम) आतनल्ले सक्तवागिरुव मनस्सु बेरॆ कडॆ प्रवरि सलु ऎन्दिगादरू साध्यवे? आदुदरिन्द कथमन्य दिच्छति ऎन्दु हेळि कॊण्डरु, पञ्चभक्ष परमान्नवु भगवन्निवेदितवादुदु सिक्किरुवाग मन स्टु हळसिद अन्नद कडॆगॆ तिरुगीते? ऎन्दिगू साध्यवे इल्लवॆम्ब भाववु अदू अल्लदॆ आश्रितवात्सलैक जलधियागिरुव नीने सिद्योपायनागि प्रेरकनागिरुवाग, मनस्सु इन्नॆल्लादरू क्षुद्र विषयगळल्लि प्रवरिसलु नीनु बिडुवने अल्लवॆम्ब भाववू द्योतितवु. नन्न प्रवत्रनॆगळिगॆल्ला नीने हृषिकेशनादुदरिन्द निनगे अधीनवु “ परात्तु तुते ऎम्ब सूत्रार्थवू इल्लि अनुसन्धेयवु. कथमन्य दिच्छति ऎम्बल्लि अन्यत् ऎम्ब प्रयोगदिन्द अल्पवागि, अस्थिरवागि, अनर्थदायिकवागि________________

श्लोक २७]

दुःखमिश्रवागिरुववु मिक्कद्दॆल्लवू ऎम्ब भाववु तोरिबरुत्तदॆ. इल्लि हीगॆ तुच्छवादुदन्नु हेगॆ नन्न मनस्सु इच्छिसुत्तदॆ ? ऎम्बल्लि इच्छॆये यावाग इल्लवो प्रवृत्तियू ऎन्दिगू इल्लवे इल्लवॆन्दु ग्रहिसतक्क द्दागिरुत्तदॆ. मेलॆ हेळिद अभिप्रायवन्नु ऒन्दु निदर्शन मूलक स्थापिसु त्तारॆ.-मकरन्द परिपूर्णवागिरुव कमल पुष्पवन्नु आश्रयिसिरुव भ्रमरवु, निर्ग०ध कुसुमवन्नु कण्णॆत्तियादरू नोडीते ऎन्दु हेळुत्तारॆ. मधुव्रत शब्दवु भ्रमरक्कॆ मधुवे सत्तादायकवॆम्ब दन्नु तिळिसुवदरिन्द, हागॆये स्वामिय पादकमलवे सॊजीवनक्कॆ बेकाद सत्तॆयन्नु कॊडुवन्ताद्दॆम्बुदन्नु सूचिसुत्तदॆ. अदू अल्लदॆ तावू मधुव्रतद हागॆ सारतनु ग्राहित्ववन्नु भगवद्भागवत कटाक्ष दिन्दलू, तम्म आचारर मत्तु पितामहराद नाथमुनिगळ कृपॆ यिन्दलू सम्पादिसदवरॆम्ब भाववू तोरिबरुत्तदॆ. ई मधुव्रत दृष्टान्तदिन्द इन्नॊन्दु भाववू व्यक्तवु. तावु ईग दृढवागि मनस्सन्नु श्रीय- पतिय पादकमलदल्लिट्टिरुवदन्नु इतर दुष्ट सहवासदिन्द व्यत्यस्तवागि परिणमिसुव भयवू कूड ऎल्लवु; एकॆन्दरॆ ऒन्दु क्षुद्रवाद तिरक्किनल्ले इष्टु विवेक विद्दु सारतमवाद कमल पुष्पवन्नाश्रयिसि भगवदर्चनिगॆ योग्यवल्लद, परिमळविल्लद, भ्रमर स्वर्शदिन्दले न्यूनतॆयन्नु हॊन्दुव, कुद्र पुष्पवाद इक्षुरकवन्नु इण्णॆत्ति नोडदे इरुवाग, स्वामिकृपॆयिन्द विवेकजन्य शास्त्रजन्य ज्ञानगळन्नु हॊन्दिरुव नानु परम भोग्य भूतवाद निन्न पाद कमलगळन्नु बिट्टु, इतरवाद क्षुद्रवादवुगळन्नु कण्णॆत्ति नोडुवॆनो? ऎम्बुदू व्यक्तवु, ननाकपृष्टं न च सारभौमं नारमे नरसाधिपत्यं नयोग सिद्दि रपुनर्भववा। वाञ्छयत्पाद रजः प्रसन्नाति (भाग.) स्वर्गलोक भोगवन्नागलि, ई लोकद चक्र मत्ववन्नागलि ब्रह्मलोकाधिपत्यवन्नागलि, कुबेर लोकद, ऐश्वरव नागलि, कैवल्यवन्नागलि, निन्न पादकमलवन्नु आश्रयिसिद प्रपन्नरु आनेक्षिसुवदिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये श्रीदेशिकरवरु “नाथे नण मदन्यद सिवा (रहस्यत्रय) ऎम्बल्लिरि ऎल्ला भोग ई क्षणवागि भाविसिरुत्तारॆ.________________

त्वदम्फ्रि मुद्दिश्य कदापि केनचि । दृथा तथावाहि सकृत्यतोञ्जलिः ॥ तदेव मुष्णात्य शुभान्य शेषतः । शुभानि वुष्णाति नजातु हीयते ॥२८। [श्लोक २८ अवतारिकॆयु हिन्दिन ऎरडु श्लोकगळिन्दलू विवेकशालि याद मोक्षार्थियाद नानु, निन्न पाद पङ्कजवन्नु बिडलारनॆन्दु हेळिदरु. हागादरॆ बहु श्रमसाध्यवाद करयोगादिगळिन्द सह कृतवाद उपासनादिगळिन्द बहुकालानन्तर योग निष्पत्तियिन्द साध्यवागुव फलवन्नु ई लघुतवाद भरन्यासदिन्द हेगॆ साध्यवॆम्ब विषयदल्लि, निवृत्ति धव्यवन्नाश्रयिसि भक्ति पुरस्सरवागि माडिद आञ्ज ल्यादिगळिन्दले करुणासागरनाद आश्रितवात्सल्यनु प्रीतनागुवनॆन्दु ई श्लोकदल्लि आञ्जलि प्रभाववन्नु व्यक्तपडिसुत्तारॆ. शास्त्र पुरस्कृतवागि अष्टाङ्ग प्रणामवन्नु माडलु अशक्तनागिद्द पक्षदल्लि, आतन पादार विन्दवन्नु कुरितु अञ्जलि बन्धवे साकॆन्दु हेळुत्तारॆ. इदर मुन्दिन श्लोकदल्लि, इदक्कू अशक्तनाद पक्षदल्लि, परम विश्वासदिन्द मनस्सिन मूलक भक्तियन्नु इट्टरू साकॆन्दु हेळुत्तारॆ. अन्तू इवू कूड उपायदल्ले सेरबेकादरॆ प्रपदनक्कॆ बेकाद ऐदु अङ्ग गळन्नू इवू अपेक्षिसुत्तवॆ ऎन्दु भाविसतक्कद्दु. प्रतिपदार्थवु-त्वदम्फ्रिं सत्वलोक शरण्यनाद निन्न पाद कमलवन्नु उद्दिश्य-उद्देशिसि, कदापि-कालनियमविल्लदॆ यावागला दरू कूड, कालवन्नु हेळिदुदु देश मत्तु अवस्थॆगळिगू उपलक्षण वादुदरिन्द, देश काल अवस्थानियमगळिल्लदॆ, यावदेश, याव काल, याव अवस्थॆयल्लागलि, केनचित् -स्त्री शूद्र शबर हूण श्वपाक मॊदलाद पाप जीवरे मॊदलाद यारिन्दले आगलि, यथा तथावापि-अञ्जलि माडुव विधानवू कूड तिळियदॆ हेगो ऒन्दु विधवागि, सकृत्य तोञ्जलिः पुनः पुनः माडदॆ ऒन्दे सल माडल्पट्ट अञ्जलि बन्धवु, स्वामिय पाददल्लि साषङ्ग नमस्कार माडलु अशक्तनागि ऒन्दु सल अञ्जलि माडोणवु ऎन्दरॆ ऎरडु कैयन्नु जोडिसि कै मुगियोणवु. तदेव कालदल्ले ऎन्दरॆ अञ्जलि माडिद ऒडनॆये, अशेषतः- निशेषवागि, अशुभानि-दुःख________________

श्लोक २८]

२३३ प्रदगळाद अमङ्गळगळॆल्लवन्नू मुष्णाति- अपहरिसुत्तदॆ. अशेषतः शेषवॊन्दू इल्लदॆ हागॆ समस्तगळाद, इल्लि अशेषतः-ऎम्बुदन्नु काकाक्षिन्यायद प्रकार मध्यॆ इरुवुदरिन्द ऎरडु कडॆगू अन्वयिस तक्कद्दु. इदु शुभानि-सुखप्रदगळाद मङ्गळगळन्नू पुष्पा ति-वृद्धि हॊन्दिसुत्तदॆ. नजातुहीयते ऎन्दिगागलि ई अ०जलिबन्धवु व्यर्थवागुवुदिल्लवु. ई अञ्जलि माडोणवु सरियाद प्रणामक्कॆ बदलागि हेळल्पट्ट कायिक व्यापारवॆन्दु भाविसतक्कद्दु. मोक्षदायकवागबेकादरॆ इदरल्लू आत्मनिक्षेपवन्नु निर्देशिसुवुदक्कागि त्वदम्फ्रि मुद्दिश्य ऎन्दु आरम्भिसि हेळिरुत्तारॆ. हीगॆ अङ्गगळिन्द कूडि भक्ति पुरस्सर वागि अञ्जलियन्नु सकृत् माडिदरू गुरुतरवाद उपासनॆयु कॊडुव फलवन्ने कॊडुत्तदॆम्ब तात्परवु. प्रणामपूर्वकवाद शरणागतिगॆ हेगॆ देश कालावस्थानियमगळिल्लदॆयू स्त्री पुरुष जाति कुलादि नियमगळिल्लदॆयू, सर्वरिन्दलू सहृदनुहेयवो, हागॆये ई अ०जलि बन्धवु ऎम्ब तात्सरवु. ऐदु अङ्गगळिन्दलू कूडिरबेकु. उपपादनॆयु-त्व दम्मुद्दिश्य-निन्न पादकमलवन्नु उद्देशिसि ऎन्दु हेळिरुवुदरिन्द, स्वामियु मुक्तिदायकनाद मुकुन्दनाद प्रयुक्त आतन पादयुत्नवन्ने मुक्तिगागि आश्रयिस बेके विना ब्रह्म रुद्रेन्द्रादिगळन्नु आश्रयिसतक्कद्दल्लवॆन्दु सूचितवु. मोक्ष धर्मदल्लि हागॆये हेळिरुत्तदॆ. ब्रह्माणं शितिकण्ठञ्च याश्चान्या देवताःस्मृताः। प्रतिबुद्दा नसेवन्ते यस्मात् परिमितम्फलं चतुरुखब्रह्मनन्ने आगलि, रुद्रनन्ने आगलि अथवा इन्नू इतर देवतॆगळन्ने यागलि प्राज्ञरु सेविसुवदिल्लवु ऎन्दरॆ आश्रयिसुवुदिल्लवु. एकॆन्दरॆ अवरुगळु कॊडुव फलगळु परिमितियुळ्ळवु. अपरिमितवाद, मोक्षसुखवन्नु कॊडलु अवरिगॆ शक्तियिल्लवॆम्बर्थवु, ब्रह्मरुद्रादिगळु ध्यानयोग्यरल्लवु. एकॆन्दरॆ अवरिगॆ शुभाश्रयत्वविल्लपु. गुरुतर उपायक्कू आ कारणदिन्द अनर्हरु. ऎन्तह उपासकरिगॆ मोक्ष प्राप्तियुण्टॆम्ब सन्दर्भदल्लि परम प्ररुषन शुभाश्रयवन्नु उपासिसुववरिगॆ मात्र मोक्षवॆन्दु तिळिसिरुत्तारॆ. हीगॆ दिव्यमङ्गळ विग्रह युक्तनाद परम परुषने अमङ्गळगळन्नु होगलाडिसि सर्वमङ्गळगळन्नू________________

यामुन मुनि विरचित [श्लोक २८ उण्टुमाडलु शक्तियुळ्ळवनु. त्वदम्फ्रि मुद्दिश्य ऎम्ब प्रयो गक्कॆ ऎरडु कारणगळन्नु हेळबहुदु. (१) ई अञ्जलि बन्धक्कू कूड आत्मनिक्षेपवु अवश्यकवॆन्दु तिळिसुवुदक्कागियू (२) इहलोक दल्लू कूड यारादरू शक्तनन्नु कुरितु अपराधियु रक्षिसु ऎन्दु बेडिदरॆ रक्षिसुवाग, सर्वलोक शरण्यनागि क्षमागुण निधियागि, कृपामहोदधियागिरुव, श्रीयः पतिय पादकमलवन्नु “सभ्रातुः चरणॆगाढं निपीड्य रघुनन्दनः ऎम्बल्लि हेळिरुव हागॆ गट्टियागि हिडिदुकॊन्दरॆ ऎन्दिगू रक्षिसदे इरुवुदिल्लवॆम्ब भाववन्नु प्रदर्शि सुवुदक्कागियू हागॆ प्रयोगवु. पादवु रक्षिसुत्तदॆ ऎम्बदन्नु अहल्या शापविमोचन वृत्तान्तदिन्दलू, उत्तरागर्भ रक्षण वृत्तां दिन्दलू, बलिचक्रवर्तिय वृत्तान्तदिन्दलू, र्लोकपावनॆयाद गङ्गोत्पत्तियिन्दलू अरियबहुदु. हीगॆ “त्वदं3मुद्दिश्य वॆन्दु हेळिरुवुदरिन्द अन्यदेवतॆय उद्दिश्यवागि माडुवरल्लवॆन्दू, मत्तु अन्यदेवतॆगळु कॊडुव अल्पार प्रयोजनद उद्दिश्यवागियू अल्ल वॆम्बुदु एर्पट्टितु. आथवा त्वदं मुद्दिश्य ऎम्बुदरिन्द उपासनाधिकारवु स्वामिय मुख मॊदलुगॊण्डु सम्पूर्ण दिव्यमङ्गळ विग्रहवन्नू साक्षात्कार माडुवुदन्नु व्यावर्तिसि अङ्घ्र-पादकमलवन्नु आश्रयि सुवुदे साकु ऎन्दु हेळल्पट्टितु. हेगॆन्दरॆ लक्ष्मणनु सीतॆय आभरणगळन्नु विमर्शिसुव सन्दर्भदल्लि सुग्रीवनिगॆ हेळुत्तानेनॆन्दरॆ “नाहं जानामि केरे नाहं जानामि कुण्डले । नू पुरेत्वभि जानामि नित्यं पादाभिनन्दनात्” ॥ नानु सीतॆय बाहुभूषणगळाद वङ्किगळन्नु गुरुतिसलारॆनु. आकॆय कर्णाभरण गळन्नू गुरुतिसलारॆनु. नित्यवू आकॆय पादक्कॆरगुवुदरिन्द कालिन आभरणगळाद कालुसरवन्नु मात्र निस्संशयवागि गुर्तिसबल्लॆनु ऎन्दु आश्रयणक्कॆ अन्ध्रगळे परमगति ऎन्दु अङ्घ्र मुद्दिश्यऎन्दु हेळल्पट्टितु. इल्लि उद्दिश्य ऎम्ब पददिन्द पादकमलवन्ने उपायतया उद्देशिसि ऎन्दागलि कैङ्करवन्नु पादकमलगळ सन्निधियल्लि माड बेकॆम्ब अभिसन्धियिन्दलागलि ऎम्ब भाववु तोरिबरुत्तदॆ. कदापि ऎम्बुदरिन्द स्वामिगॆ अञ्जलि बन्धवन्नु माडलु यावुदॊन्दु नियति नियविल्लदॆ सदा माडबहुदॆम्ब भाववु________________

श्लोक २८] सोत्ररत्नवु २३५ सूचितवु. हागॆये देशकाल मत्तु अवस्थानियमवू इल्लवु ऎल्लिये इरलि, याव अवस्थॆयल्ले इरलि, अञ्जलि बन्धवन्नु माडलु एनू अभ्यन्तरविल्लवु. “जातपुत्र कृष्ण केशोगीनादधीत” मगुवु हुट्टिदवनु, शुचिर्भूतनागि कॆलवु संस्कारादिगळन्नु नडॆसबेकॆम्ब नियमवुण्टु, सन्ध्यावन्दनादिगळन्नु क्लप्त कालदल्लि शुचि र्भूतनागि स्नानानन्तर माडबेकॆम्ब नियमवुण्टु, श्राद्धादि कर्मगळिगू हीगॆये नियमवुण्टु, ई अ०जलिबन्धक्कॆ हीगॆ यावुदॊन्दू कालदेशावस्थादिगळ नियमव्यावुदू इल्लवॆम्ब भाववु. केनचित् ई अञ्जलि बन्धक्कॆ समस्त जनरू अर्हरे, वर्णा श्रम धर्मगळु इदक्कॆ बेकिल्लवु. वेदवेदाङ्ग पारङ्गतत्ववू बेकिल्लवु. “सत्यादिष्टिव नैगमेष्ट धिकृतिः सास्पदे सत्पथ” ऎन्दु महागुरुगळु अप्पणॆ कॊडिसिरुव हागॆ ‘सत्यंवद’ ऎन्दु श्रुतियल्लि हेळिद्दरू हेगॆ अदरल्लि सत्वरिगू अन्वयवुण्टो, हागॆये अञ्जलिबन्ददल्लि अधिकारवु स्त्री, बाल, पण्डित, ब्राह्मण, श्वपाक मॊदलागि सररिगू उण्टॆम्बुदु ई केनचित्तॆम्ब प्रयोगदिन्द व्यक्तवु. “ आदुदरिन्द इदु सुकरवादुदु मत्तू शास्त्रीयवादुदॆम्ब भाववु. “अञ्जलि- परमामुद्राक्षिपं देवप्रसादिनी’ अञ्जलियु सत्कृष्टवाद करन्यासवु. बहुबेगनॆ सश्वेश्वर प्रसन्नतॆयन्नु टुमाडुवन्तहुदॆन्दु शास्त्रदल्लि हेळल्पट्टिरुत्तदॆ. ई अञ्जलि रचनॆ यन्नु हीगॆये रचिसबेकॆम्ब अवश्यकतॆ इल्लदॆ हेगॆ माडिदरू स्वामिय प्रसन्नतॆय सम्पादकवॆन्दु हेळुवुदक्कागि यथा तथा वापि ऎन्दु प्रयोगवु. इल्लि ऎरडु अव्ययगळिवॆ, इवुगळिन्द तोरुव अभिप्रायवेनॆन्दरॆ अञ्जलि माडुव अधिकारिगॆ परावर तत्वहित, पुरुषार्थगळ विवेकज्ञानविद्दरू सरिये, इल्लदिद्दरू सरिये, तलॆ यल्लिरुव मॆदुळिन रूपदल्लू ऒन्दु सम्पुटद रूपदल्लो अ०जलि यन्नु माडिदरू अथवा ऒन्दुक्कॆ स्वाधीनविल्लदॆ अञ्जलिमाडलु प्रयत्न पट्टु, बायिन्दलो मनस्सिनिन्दलो अञ्जलि माडिद भावनॆ यु उण्टादरू अदू कूड वितथवागुवुदिल्लवॆम्ब तात्सरवु तोरि बरुत्तदॆ. “एकेन पाणिनायन्नु प्रणमेतुरुषोत्तमम् । न्यायस्तस्य करच्छेद इति वेदविदोविदुः” “एकहस्तप्रणा मञ्च एकञ्चापि प्रदक्षिणं” ऎन्दरॆ ऒन्दु कैयिन्द यावनु प्ररुषोत्तमनन्नु नमस्करिसुवनो अवन कैय्यन्नु कत्तरिसुवुदु न्यायवॆन्दु वेदवित्तुगळु हेळुवरु ऎन्दु केळल्पट्टिरुत्तदॆ. इदु द________________

२३६

[श्लोक २८ नावु ग्रहिसतक्कद्देनॆन्दरॆ ऎरडु कैगळू सरियागि इरुववनु एक हस्तदिन्द प्रणाम माडुवुदु युक्तवल्लवॆम्ब भाववु. हागॆये ऒन्दुसल प्रणामवू कूड उचितवल्लवु. “तयुतानञ्जलिः पुर्मा” अञ्जलियन्नु ऎरडु कैगळन्नू सेरिसिये माडतक्कद्दॆन्दु निघण्टिनल्लू हेळिरुत्तदॆ. अञ्जलि शब्दवु पुल्लिङ्गवॆन्दु निघण्टुविनिन्द तोरिबरुत्तदॆ. आदुदरिन्द मूलदल्लू पुल्लिङ्गवॆन्दे इट्टुकॊळ्ळ बहुदु. आदरॆ “अञ्जलि; परमामुद्रा” ऎम्बल्लि स्त्रीलिङ्गवागि भाविसिदहागॆ तोरुत्तदॆ. ऒन्दु कै स्वाधीनविल्लवादरॆ ऒन्दुकैयिन्द स्वामिगॆ हेगॆ चामरवन्नु बीस बहुदो हागॆये ऒन्दु कैयिन्द नमस्काराञ्जलिगळन्नु माडिदरू प्रत्यवायविल्लवु. हागॆये अनु जैयुण्टु. वृद्धनादवनिगॆ साष्टाङ्ग नमस्कारमाडलु शक्तियिर लारदु. नमस्कारवन्ने माडलु शक्ति इल्लदिरबहुदु. अ०तह सन्दर्भदल्लि अञ्जलियन्नु माडबहुदु. अदक्कू साध्यविल्लद सन्दर्भ दल्लि वाचा, मनसा नमस्कारवागलि अञ्जलि माडिद भावनॆयागलि साकागिरुत्तदॆ. “वसन्ते वसन्ते ज्योतिषायजेत” “प्रतियॊन्दु वसन्त ऋतुविनल्लू ज्योतिष्टोमयागवन्नु माडतक्कद्दु” ऎन्दु हेळिरुव हागॆ ई प्रपदन रूपाञ्जलियन्नु माडतक्कद्दे अथवा प्रपत्तिय हागॆ ऒन्दुसलवे माडतक्कद्दे ऎम्ब सन्देहदल्लि सकृत्यतों जलिः ऎन्दु “सकृतश्यास्त्रार्थः” ऎम्बल्लि हेळिरुवुदन्नु मनस्सि नल्लिट्टु प्रयोगिसिरुत्तारॆ. आदरॆ इदु कृतज्ञताभावदिन्द अनुष्ठि साव सन्दर्भदल्लि असकृत्‌ जपिसुव द्वयमस्तद हागॆ पदे पदे समयगळल्लि अञ्जलि बन्धवू विधायकवे, आदरॆ परम पुरुषन अनुग्रह प्राप्तिगॆ सकृत अञ्जलिये साकॆम्ब भाववु शरणागतिय कालदल्लि माडिद सहृत्पणामवे स्वामिय अनुग्रहक्कॆ साकादरू ई प्रपन्ननु तन्न कृतज्ञता भाववन्नु प्रकटिसलु पुनः पुनः नमस्कारवे ई दासभूतनाद चेतननिगॆ योग्यवादुदु. सकृ साकॆन्दु अनेक सन्दर्भगळल्लि हेळल्पट्टिरुत्तदॆ. *सकृतोपि गोविन्दोन्मणां जन्मशतैश्चितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥२२ ऒन्दुसल गोविन्दनन्नु स्मरिसिदरू अन्तवर अनेक जन्मगळिन्दलू कूडि हाकल्पट्ट पापराशियन्नु अदु, अग्नि यु हत्तिय राशियन्नु सुडुव हागॆ, सुट्टु बिडुत्तदॆ.________________

श्लोक २९] सोत्ररत्नवु सकृदुच्चारितंयेन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तॆन मोक्षाय गमनं प्रति 922 यारिन्द हरिः ऎम्ब ऎरडक्षरवु ऒन्देसल उच्चरिसल्पट्टरू अ०तव निन्द मोक्षवन्नु कुरितु होगुवुदक्कॆ बेकाद साधन सामग्रियु कट्टल्पट्टितॆन्दु तिळियुवुदु. “ऋचो य जूंषि सामानि योsधीतेs सकृदञ्जसा । सकृदष्टाकरं जाफलं तसमश्रुते ॥ विरायतनं नित्यं सायं प्रातर्दिने दिने । प्रदक्षिणद्वयं कुरात् अश्वमेध फलं लभेत् ॥ उत्सवे बलिदानेच तथा कुर्रै प्रदक्षिणम् । पदे पदेशश्वमेध फलं दशगुणं लभेत् ॥ योनियॊनिच पापानिजन्मान्तर कृतानिच । तानि तानि प्रणश्य०ति प्रदक्षिण पदे पदे ॥” यावनु ऋग्वदवन्नू यजुर्वेदवन्नू सामवेदवन्नू ऒन्दुसल पूर्तियागि अध्ययन माडुत्तानो, मत्तु यावनु मूलमन्त्र वन्नु ऒन्दुसल जपिसुत्तानो अवनवनिगॆ अदरिन्दुण्टागुव फलवन्नु हॊन्दुवनु. विष्णु देवालयवन्नु कुरितु नित्यवू बॆळिग्गॆ सायं कालदल्लि प्रतिदिनवू होगि ऎरडु प्रदक्षिणॆयन्नु माडिदरॆ अश्व मेधवन्नु माडिद फलवु लभिसुत्तदॆ. उत्सव कालदल्लू मत्तु बलिहरण कालदल्लू हागॆये प्रदक्षिणॆयन्नु माडिदरॆ हॆज्जॆ हॆज्जॆगू अश्वमेधवन्नु माडिद फलवु हत्तरष्टु लभिसुत्तदॆ. जन्मान्तरगळल्लि माडिद पापवु यावु याववु उण्टो अवॆल्लवू हीगॆ प्रदक्षिणॆ माडुवाग प्रतिहॆज्जॆयल्लू नाशवागुवुवु” ऎन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ ऎल्ला प्रमाणगळल्लू सकृत् ऒन्देसल माडुव स्मरण, कीर्तन मॊदलादवुगळ प्रभाववन्नु प्रदर्शसुवुदक्कागि ऎन्दु भाविसतक्कद्दु आदुदरिन्द साधारणवागि अञ्जलियन्नु माडुववरु असकृत् माडबहुदॆन्दु इल्लि हेळिदरॆ ग्रन्थकर्तर अभिप्रायक्कॆ विरोध वागुवुदिल्लवु. ऒन्देसलवे अञ्जलियन्नु माडिदरॆ साकु, स्वामिय अनुग्रहवन्नु ऒदगिसिकॊडुवुदॆन्दु अञ्जलिः परमामुद्रा” ऎम्बल्लि हेळिरुव अ०जलिय महात्रॆयन्नु प्रदर्शिसिदरॆन्दू भाविस बहुदु. ((________________

२३८ 66

“सर्वेषा मेवधर्माणा मुत्तमो वैष्णवो रक्षते भगर्वाविष्णु र्भक्ता नात्म शरीरवत् ॥” [श्लोक २९ विधिः । ऎल्ला कैङ्कय्य रूपधर्मगळिगिन्त विष्णुविगॆ माडतक्क शास्त्रगळल्लि विधिसल्पट्ट कैङ्कय्यगळु सत्कृष्टवादवु. हागॆ कैङ्कय्यगळन्नु माडिद भक्तरुगळन्नु तन्न दिव्यमङ्गळ विग्रहवन्नु रक्षिसिकॊण्ड हागॆ रक्षिसुवनॆन्दु, देवालयद समार्जन सारिसोण, स्वामिगॆ पुष्प मालॆयन्नु कट्टि समर्पिसोण, दीप हळ्ळोण मॊदलाद देहा यास धनानुकूल मॊदलाद कैङ्कय्यगळु सत्कृष्टवादुवॆन्दु हॊगळल्पट्टिवॆ. आदरॆ अन्तह कष्ट साध्यवाद कैङ्कय्यगळिगिन्त अ०तह अनुकूलगळिल्लदवनिगॆ ई अञ्जलिबन्धवे साकॆन्दु अदर महायु उपदेशिसल्पट्टितु. ई अञ्जलि महात्मियन्नु महर्षियु श्रीमद्रामायणदल्लि व्यक्तपडिसिरुत्तारॆ. “कृतापराध्य स्य हिते नान्यत श्याम्यहं कमं अन्तरेणाञ्जलिं बालक्षणस्य प्रसादनात्” इदु सुग्रीवनु नडॆसिद भगवदपराधविषयदल्लि प्रायश्चित्तवु यावुदॆम्बुदन्नु महाप्राज्ञनाद आञ्जनेयनु सुग्रीवनिगॆ तिळिसुत्तानॆ. भगवदपरा धक्कॆ आतनिगॆ अन्तरङ्ग प्रियनाद महाभागवत्रोत्तमनाद लक्षण निगॆ अञ्जलिमाडि क्षमापणॆयन्नु केळिकॊळ्ळुवुदे विना बेरे उपायविल्लवॆन्दु हेळुत्तानॆ. श्रीराम प्रभुविन विषयदल्लि अपराधमाडिद निनगॆ, ओ सुग्रीवने लक्ष्मणनिगॆ अञ्जलियन्नु माडि आतन अनुग्रहवन्नु प्रार्थिसुवुदन्नु बिट्टरॆ बेरॆ उपायवु ननगॆ काणबरुवुदिल्लवॆम्ब भाववु. इष्टु दूर पूर्वार्धदिन्द “अञ्जलिः परमामुद्रा” ऎम्बु दन्नु उपपादिसि हेळिदरु. उत्तरार्धदिन्द “ क्षिप्रं देवप्रसादिनी? ऎम्बुदन्नु उपपादिसुत्तारॆ. तदैव अञ्जलिमाडिद ऒडनॆये अशुभ गळन्नु होगलाडिसि शुभगळन्नु वृद्धिसुत्तदॆ ऎम्बल्लि अवधारणाभि प्रायवेनॆन्दरॆ बेरॆ जन्मगळागलि अथवा कालविळम्बदिन्दागलि अल्लदॆ ऒडनॆये फलसिद्धियॆम्बुदु तोरिबरुत्तदॆ. एवकारदिन्द इतर यज्ञयागादि दानतपस्सुगळॆल्ला व्यावरिसल्पट्टवु.

  • अशुभानि मुष्णाति” ऎम्बल्लि पापमात्रवल्लदॆ पुण्यवू कूड अशुभगळल्ले सेरितु. एकॆन्दरॆ पुण्यफलवागि स्वर अथवा________________

46 श्लोक २९] हेळितु. सोत्ररत्नवु ऐहिक सुखानुभव माडबेकादुदरिन्द पुण्यवू बन्धकवे, आदुद रिन्दले मोक्षप्राप्तिगॆ पुण्यवू तॊलगबेकागिरुवुदरिन्द श्रुतियु * पुण्यपापे निधय निरञ्जनः परमं साम्यमुपै ति” ऎन्दु आदरॆ पुरुषनिगॆ तन्न पुण्यकर्मवु तॊलगुवुदु अवज्ञतॆ यिन्द इष्टविल्लदे होगबहुदु. आदुदरिन्द “मुष्णाति चोरयति” ऎम्ब अर्थदल्लि मूढनाद बालनिगॆ अपथ्यवन्नु तप्पिसुवुदक्कागि तन्दॆयु प्रतिकूल पदार्थवन्नू अपहरिसुव तॆरदि ई अञ्जलियु पुण्यवन्नु कळवु माडुत्तदॆ अपहरिसुत्तदॆ ऎम्ब तात्परवु. हागॆ कळवु माडिद अशुभगळु यावुवु ? ऎन्दरॆ भगवत्पाप्तिगॆ विरोधिग ळॆम्ब भाववु. कृच्छचान्द्रायणादि व्रतगळादरो अवु याव अशुभगळिगॆ प्रायश्चित्तगळॆन्दु शास्त्रगळल्लि हेळल्पट्टिदॆयो अवुगळन्नु मात्र आ व्रतगळु परिहरिसुत्तवॆ. ई अ०जलियादरो हागल्लवु. ऎल्ला अशुभगळन्नू होगलाडिसुत्तवॆ ऎन्दु आशेषतः ऎन्दु हेळिदरु. हीगॆ अनिष्ट निवृत्ति मात्रवे अञ्जलि फलवॆन्दु भाविसतक्कद्दल्लवु. समस्त इष्ट प्राप्तियू लभिसुत्तदॆ ऎन्दु अशेषतः शुभानि पुष्णाति ऎम्बुदरिन्द हेळिदरु. “ तस्मिन्नसन्ने किमिहास्यलभ्यं” ऎम्ब श्री पराशरोक्तिय प्रकार आतनु प्रसन्ननाद ऒडनॆये इहलो कद भोगगळू कुचेलरिगॆ उण्टाद हागू स्वर्गादि भोगगळू ऎल्लवू लभिसबहुदु. इदन्नु ऒडनॆये माडबहुदु. हेगॆन्दरॆ शरणागतनाद विभीषणनिगॆ ऐहिकविष्टविल्लदिद्दरू समुद्र तरणक्कॆ मुञ्चॆये लङ्काराज्य पट्टाभिषिक्तनन्नागि माडिदरु. परिपूर्ण ब्रह्मानुभव परन्न सत्वविध भोगगळू सिद्धिसबहुदॆम्ब भाववन्नु अशेषतः शुभानि पुष्णाति ऎम्बुदरिन्द तिळिसिदरु. इल्लि अशुभानि ऎम्बुदरिन्द पापपुण्यगळॆल्ला परिहरिसल्पडुत्तवॆ. ऒन्दु पाप निर्मूलनक्कॆ ऒन्दु प्रायश्चित्तवुण्टु; हागल्लदॆ ऒ०दु सल अ०जलि ब०धदि०द सकल पुण्य पापराशिगळू तॊलगुत्तवॆन्दु अशेषतः स्वल्पवू शेषविल्लदॆ सवासनवागि परिहरिसल्पडुत्तवॆन्दु हेळल्पट्टितु. नजातुहीयते हीगॆ हेळिरुवुदु तन्नन्नाश्रयिसिदवनिगॆ मात्र उपकरिसिदरॆ साकु ऎम्ब भाववल्लवु. तनगॆ सेरिदवरिगू कूड अनुग्रह प्राप्तियु उण्टागुत्तदॆ ऎम्ब भाववु. “यज्योZ नृतेन रक्षति मनुयज्ञनादरो ऒन्दु मनोच्चारणॆयल्लि अनृत________________

वुण्टादरॆ यजमाननन्नू [श्लोक २९ रक्षिसलारदु. इदु हागल्लवु. नजातु हीयते ऎन्दिगू अदु व्यर्थवागुवुदिल्लवु. अञ्जलि माडिदवनन्नु रक्षिसिये रक्षिसुत्तदॆ. अश्वमेध यज्ञवन्नु नडॆसलु सङ्कल्पिसिदाग दशरथ महाराजनु तन्न मन्त्रिगळन्नु कुरितु हेळुत्तानेनॆन्दरॆ- “नापराधो भवेत्कष्टू यर्द क्रतुसत्तमे । छिद्रं हि मृगयन्नेुत्र विद्वांसो ब्रह्मराक्षसाः ॥ निहतस्य चयज्ञस्य सद्यः कर्ताविनश्यति । (रा. बा. 12) ई श्रेष्ठवाद क्रतुवु नडॆयुवाग याव अपराधवू नडॆयदे इरबेकु. एकॆन्दरॆ ब्रह्मरक्षस्सुगळु यज्ञवन्नु नाशमाडुवुदक्कागि यावुदादरू न्यूनतॆ सिक्कीतॆ ऎन्दु कादुकॊण्डिवॆ. हीगॆ यज्ञवु नाशवादरॆ यजमाननु नाशवन्नु हॊन्दुवनु. ऎन्दु हेळि जागरूकरागि नीवु इरतक्कद्दॆन्दु हेळिदरु. अन्तह भयवेनू ई अञ्जलि बन्धदल्लिल्लवॆन्दु नजातु हीयते ऎन्दु हेळिरुत्तारॆ. अथवा स्वर्गादि फलप्राप्तियल्लि “क्षीणे पुण्य मलोक विशस्ति” ऎन्दु फलविनाशवुण्टु. इदु हागल्लवॆन्दु, ऎन्दिगू इदर फलक्कॆ च्युति इल्लवॆन्दु नजातु हीयते ऎन्दु हेळल्पट्टितॆम्ब भाववु अथवा परिपूर्ण ब्रह्मानुभव दॆशॆयल्लू ई अञ्जलि बन्धवु हागॆये इद्दु कॊण्डे परमानन्दवन्नु कॊडुवुदरिन्दागलि नजातु हीयते ऎन्दु हेळल्पट्टितु. ई भाववु नित्याञ्जलि पुटा. दृष्टाः यावागलू मुक्तरु अञ्जलि बन्ध माडिकॊण्डु निरन्तर निरतिशय सुखानुभववन्नु माडुववरागि हेळि मुन्दॆ “येतुमुक्ता भवन्ति ह नरा भरतसत्तम । तेषां लक्षॆण मेतद्धि” ऎम्बल्लि व्यक्तवु. आगलि शास्त्रगळल्लि वर्णिकराद शक्तरिगॆ उपासनवॆन्दू आशक्त रिगॆ प्रपत्ति ऎन्दू ऎरडे उपायगळिरुवाग ई अञ्जलिबन्धवु हेगॆ उपायवादीतु ? ऎन्दु आक्षेपतन्दरॆ, समाधानवु हेगॆन्दरॆ- श्री आळवन्दाराद ग्रन्थकत्ररे हिन्दॆ प्रपदनवन्नु अनुष्ठिसिरुत्तारॆ. अनन्तर ई अञ्जलिप्रभाववन्नु हेळिरुवुदरिन्द प्रपदनदल्लि आत्म निक्षेपरूप प्रणामवु हेगो हागॆये ई अञ्जलियु ऎन्दु भाविसतक्कद्दु. ई अञ्जलियिन्द तोरिबरुवुदु, आ किञ्चन्यवू, अनन्य गतित्ववू ; आदुदरिन्द ई अञ्जलियू कूड सपरिकरवाद प्रणामदॊन्दिगॆ आचरिसुवुदक्कॆ बदलागि अञ्जलिय मूलक प्रपत्ति________________

श्लोक २९] यू

ये सपरिकरवागि अनुष्ठिसल्पट्टितॆन्दु भाविसतक्कद्दु. आवाग, अञ्जलि अव्यवहित उपायवागि प्रपत्तिय प्रभेदवे ऎनिसितु. अथवा व्यवहित उपायवागि ऎन्दु भाविसुवुदरल्लू एनॆन्दू विरोध विल्लवु. ई सन्दर्भदल्लि अञ्जलिमाडुवाग परिकरगळाद महा विश्वा सादिगळिद्दवॆन्दु हेळबेकाद अवश्यकविल्लवु. प्रदक्षिण प्रणामगळन्नु भगवन्तनल्लि माडुव सन्दर्भदल्लि अवु हेगॆ पापनिवृत्तियन्नू निर्मलज्ञानवन्नु, साधुसमागमवन्नू, गुरूपसदनवन्नू, उपा यानुष्ठानवन्नु परम्परया क्रमवागि उण्टुमाडि रक्षिसुत्तवो हागॆये अञ्जलियू “नेहाभि क्रमनाशोस्ति” ऎम्बल्लि हेळिरुव हागॆ नजातु हीयते ऎम्बल्लियू हेळिरुव हागॆयू ऎन्दिगू व्यर्थवागदॆ क्रमवागि मोक्षवन्नु हॊन्दिसबल्लदॆन्दु अदर महात्म यु हेळल्पट्टितॆन्दरू एनू विरोधविल्लवु. हागल्लदॆ इल्लि इदूऒन्दु मूरनॆय अव्यवहित उपायवॆन्दरॆ साक्षात् उपायवॆन्दे हेळल्पट्टि तॆन्दु अतिवादतन्दरॆ कथाश्रवण, गङ्गावगाहन, पुण्यक्षेत्रवासवे मॊदलादवुगळॆल्ला साक्षात्तागिये मोक्षदायकवॆन्दु ऒप्पबेकागि बरुत्तदॆ. आगलि “ध्यार्य कृते यर्ज यज्ञतायां द्वापरेर्चय्र । यदाप्पोति तदापोति कल्‌सङ्कीर्त केशवम् ॥” ऎन्दू “कलेर्दोष निधे राजन्न हैको मर्हागुणः । कीर्तनादेव कृष्णस्य मुक्त बन्धः परंव्रजेत् ” ऎन्दू कृतयुगदल्लि ध्यानमाडुदरिन्दलू, त्रेतायुगदल्लि यज्ञानुष्ठानदिन्दलू, द्वापरदल्लि भगवदर्चनॆ यिन्दलू उण्टागुव फलवु कलियुगदल्लि केशवनन्नु स्तुतिसुवुद रिन्दले लभिसुत्तदॆन्दू मत्तु कलियुगवु दोषगळिगॆ निधियु, हीगिद्दरू ओराजने आ युगदल्लि ऒन्दु महत्तादगुणवुण्टु अदे नॆन्दरॆ श्रीकृष्णनन्नु स्तुतिसुवुदरिन्दले बन्धदिन्द बिडल्पट्टवनागि परवासुदेव सायुज्यवन्नु हॊन्दुवनॆन्दु हेळल्पट्टिदॆयल्ला, इल्लि एव ऎम्ब अवधारणदिन्द कीर्तनवे साकादु पायवागि तोरुत्तदॆ. यल्ला ? ऎरडे उपायवु ऎम्ब हेळिकॆयु हेगॆ, ऎन्दरॆ? इल्लिय कूड निस्सन्देहवागि कृष्ण सङ्कीर्तनवु मोकोपायानुष नक्षॆ साक्षात्वाद साधनवॆन्दे अर्थवु- मिक्कव्यापारगळु यावुवू बेकिल्ल वॆम्बुदरल्लि अवधारणार्थवु. हीगॆ अभिप्रायवॆन्दु भाविसदिद्दरॆ अञ्जलियु प्रसदनक्किन्त सुकरवादुदागि वेददल्लू इतिहासगळल्ल________________

२४२

उदीर्ण संसार दवाशु शुक्षणिं क्षणेन निर्वात्य परा०चनिर्वृतिं! प्रयच्छतित्व चरणारुणाम्बुज द्वयानुरागामृत सिन्धुशीकर [श्लोक २९ 11 95 11 सत्वश्रेष्ठवाद उपायवॆन्दु हेळिरुव शरणागति शास्त्रगळाद, श्रीमद्रामयण, भगवच्छास्त्र संहितादिगळिगॆल्ला परमविरुद्दा वागुत्तदॆ. आदुदरिन्द अञ्जलि प्रभाववन्नु मेलॆ उपपादिसिद मूरु विधदल्लि यावुदादरू ऒन्दुभाववन्नु स्वीकरिसबहुदु. आदुदरिन्द अनन्य प्रयोजनवागि आकिञ्चन्यादि अङ्गगळिन्द कूडिद अञ्जलियु मोक्षपठ्यवसायि ऎम्बुवुदरल्लेनू विरोधविल्लवु. ई अभिप्रायदिन्द प्रेरितनाद भरतन विषयदल्लि महर्षियु “शिर स्यञ्जलिनाधाय कैकेय्यानन्दवर्धन ” ऎन्दु प्रयोगिसिरु त्तारॆ. निगमा देशिकरवरु बरॆदिरुव अञ्जलिवैभवदल्लि इल्लि श्रीयामुन मुनिगळु हेळिरुव महात्रॆयन्नॆल्ला विवरवागि काण बहुदु. " अवतारिकॆयु, हिन्दिन श्लोकदल्लि भगवन्तन पादारविन्दवन्नु कुरितु अञ्जलियन्नु माडिदरे साकु. अदु क्रमेण साभीष्टवन्नू हॊन्दिसबल्लदॆन्दु हेळिदरु. ई श्लोकदल्लि अञ्जलियु कूड बेकिल्लवु. आतन पादारविन्ददल्लि भक्तियन्निट्टरे साकु ऎन्दु उपदेशिसुत्तारॆ. प्रतिपदार्थवु- इल्लि कर्तृपदवु त्वच्चरणारुणाम्बुज द्वयानुरागा मृत सिन्धुशीकरः” ऎम्बुदु, त्वत्-आश्रितर विषयदल्लि परमवात्सल्य कारुण्यादिगळिन्द प्रेरितनाद निन्न, चरणारुणाम्बुजद्वय- कमल पुष्पद हागॆ कॆम्पाद, कोमलवाद निन्न पादयुगळदल्लि, अनुराग आश्रितरल्लि तोरुव प्रीति ऎम्ब, अमृत सिन्धुशीकरः- अमृत समुद्रद ऒन्दु हनिये, “ उदीर्ण संसार दवाशुशुक्षणिं”, उदीर्ण हॆच्चागि ज्वलिसुत्तिरुव, संसार-संसारवॆम्ब दवाशुशुक्षणि -काडिच्चन्नु, आशुशुक्षणि ऎन्दरॆ अग्निगॆ हॆसरु. क्षणेन ऒ०दु क्षणदल्ले, निर्वात्य आरिसि, परां-श्रेष्ठवागि निरतिशयवाद, निर्वृतिं -सुखवन्नु आनन्दवन्नु, प्रयच्छति कॊडुत्तदॆ. निन्न पादारविन्द वन्नु आश्रयिसुवुदरिन्दुण्टाद निन्न प्रीतिय लवांशवे संसारता प गळन्नॆल्ला ऒडनॆये होगलाडिसि परिपूर्ण ब्रह्मानुभवरूपवाद आनन्दवन्नु कॊडुत्तदॆ ऎम्ब तात्सरवु, अथवा त्वच्चरणारुणाम्बुज________________

श्लोक २९] सोत्ररत्नवु २४३ द्वयानुरागामृत सिन्धुशीकरः- निन्न कॆम्पु कमल सदृशगळाद पादद्वन्द्वदल्लि नावु माडिद अनुरागवॆम्बुदे ऒन्दु अमृतोदधियु, अदर ऒन्दु हनिये संसाराग्नि ऎम्ब अनिष्टद निवृत्तियन्नु अत्युत्तम सुखवाद इष्ट प्राप्तियाद मोक्षवन्नु सह कॊडुत्तदॆ. तानु माडुव अनुराग हेगॆ अमृतोदधियादीतु ? ऎन्दरॆ दॊड्डवरल्लि माडुव प्रीतियु भक्ति ऎनिसुत्तदॆ. इन्तह साधारण भक्तियु वृद्धियागुत्ता परभक्ति, परज्ञान, परमभक्तिगळ रूपगळन्नु हॊन्दि परब्रह्मप्राप्ति यल्लि उत्कटेच्छॆयुण्टागुवुदरिन्द अमृतसिन्धुत्वन रूपणॆयु, आदरॆ अदर लवमात्रवु हेगॆ मोक्षसाधनवॆम्बुदक्कॆ श्री निगमान्य महादेशिकरवरु आसाधारण भक्तिये बॆळॆदु परमभक्ति दॆशॆयन्नु हॊन्दि, नित्यक्कॆङ्कय्य पठ्यन्त प्रयोजनवन्नु साधिसिकॊडुवुदरिन्द श्रीकर शब्द प्रयोगवॆन्दु हेळिरुत्तारॆ. उपपादनॆयु-ई श्लोकदल्लि अञ्जलि माडलु अनर्हतॆ इद्दरू विषये ते महाराज! रामव्यसन कर्शिताः। अपिवृक्षाः परिम्हानाः सपुष्पाङ्कुर कोरकाः ” ऎन्दु सुमन्त्रनु दशरथ नल्लि, श्रीरामनु वनक्कॆ तॆरळिदुदरिन्द कोसल राज्यदवरॆल्ला राम नल्लिरुव प्रीति विशेषदिन्द दुःख सागरदल्लि मुळुगिरुवुदु हागिरलि ; वृक्षगळू कूड, (इवुगळु बद्ध जीवात्मरु ऎन्दु शास्त्रवु हेळुत्तदॆ) नानु श्रीराम प्रभुवन्नु अरण्यक्कॆ करॆदुक्कॊण्डु होदाग चिगुरु, पुष्प, कायि, फलगळिन्द तुम्बिद्दरू, हिन्तिरुगि बन्दाग ऎल्लवू सम्पूर्णवागि बाडिहोगिद्दु वु ऎन्दु अनन्तर अवुगळ प्रीति विशेषमात्रदिन्दले कॊनॆगॆ अवू कूड भगवत्तैपॆयिन्द निरति शयानन्दवन्नु हॊन्दिद हागॆ प्राप्त कालदल्लि पुरुषार्थसिद्धि युण्टु ऎन्दु इल्लि हेळुत्तारॆ. प्राप्त कालक्कॆ निदर्शनवागि रावण संहारानन्तर सीतॆयॊडनॆ पुष्पकविमानदल्लि अयोध्यॆगॆ बन्दाग आवृक्षगळे हेगॆ तोरिदवु ऎन्दरॆ महर्षियु हेळुत्तारॆ :- “ निष्पला : फलिनश्चासन् विपुष्पा पुष्पशालन ” ऎम्बुदागि. उदीर्ण वॆन्दरॆ यावागलू ई जीवात्मनन्नु असत्यल्पवागि माडु वुदरल्लि विश्रान्तिये इल्लदिरुव जाज्वल्यवाद, संसार-हिन्दिन जन्म गळल्लि माडिद कर्मानुभवक्कागि अनुसरिसिबरुव देह प्राप्ति रूप बन्ध प्रवाहवॆम्बुदे दवाशशुक्षणि दावाग्नि यु- काडिच्चु ; इदु काडिनल्लि सुत्ति सुत्ति बन्दु मध्यॆ इरुव वृक्षगळन्नॆल्ला हेगॆ सुट्टु, Us________________

२४४ यामुनवुनि विरचित [श्लोक २९ बिडुत्तदो, हागॆये संसारद तापत्रयगळु ईतनन्नु दहिसिबिडु इवॆ ऎम्ब भाववु प्रदर्शिसल्पट्टितु. इदरिन्द संसार तापत्रयद दुस्सहत्वद, परमात्मनल्लदॆ इन्नु यारिन्दलू उपशान्तियु साध्यविल्लवॆम्बुदन्नू ग्रहिसबहुदु. ई सन्दर्भदल्लि “वरं हुत हज्वाला पञ्जरान्तर्व्यवस्थितिः। नशौरिचिन्ता विमुख जनसंवास वैशसं’ ऎम्बुदु अनुसन्धेयवु संसार तापत्रयवु अग्नि मध्यॆ इरुवुदक्किन्त केडॆन्दु प्रपन्नर अभिप्रायवु. बॆङ्कियादरू शीघ्र दल्ले सुट्टु बिडुत्तदॆ. इदु हागल्लदॆ देहक्केशगळन्नु अनवरत कॊडुत्ता नाना विधवाद दुःखगळन्नु अनुभविसुवहागॆ माडुत्तदॆ. यादुरिन्द वरं ऎन्दु हेळल्पट्टितु. आणेन-स्वामिय कृपॆयुण्टायितु ऎन्दरॆ ऎष्टे अनिष्ट राशिये इरलि सर्ववू ऒडनॆये निवर्तिसि होगुत्तदॆम्ब भाववन्नु तिळिसुत्तदॆ. साधियाद ब्रौपदिगॆ दुद्योधन सभॆयल्लि प्राप्तवादुदु परमशोचनीयवागि अतिदुस्सहवादुदागिद्दितु. यावाग श्री वेदव्यासर उपदेशवन्नु ज्ञापिसिकॊण्डु शरण्यनल्लि शरणागत ळादळो, क्षणेन कूडले आकॆय ऎल्ला शोकवू कळॆदुहोदवु. प्रसन्नरिगॆ अविळम्बदिन्द सानिष्टगळ प्रशमनवुण्टागुत्तदॆम्बुदु इदरिन्द सूचितवु. 3 क्षणेन अल्प कालदल्लि प्रपदनानुष्ठानवु नडॆयुत्तदॆ. अदु नडॆद ऒडनॆये “तदधिगम उत्तर पूर्वाघयो रस्तेषविनाश ऎम्ब सूत्रदल्लि पूर्वाघवॆल्ला नाशवागुत्तदॆ. आबुद्धि पूर्वक उत्त राघगळु लेपिसुवुदिल्लवॆन्दू हेळल्पट्टिवॆ. “यथेषिका तूलमन्ना प्रोतं प्रदूयेत एवं हास्य सर्वे पात्मानः प्रदूयन्ने” ऊबिन हत्तियु अग्नियल्लि ऎल्ला हेगॆ भग्गने सुट्टु होगुत्तदो हागॆ उपायानुष्ठान माडिदवन समस्त पापगळू नाशवागुत्तवॆ. ऎम्बुदन्नु क्षणेन ऎम्बुदु सूचिसुत्तदॆ. अदरल्लू आर्तरिगॆ ऒडनॆये सर्वपापगळ परिहारवॆम्बुदु सिद्दवु. यावाग अनिष्ट निवृत्ति यायितो आग ऒडनॆये “पराञ्च निर्वृतिं प्रयच्छति” निरतिशय मोक्षसुखवन्नु निन्न पादारविन्द अमृत सिन्धुशीकरवु कॊडुत्तदॆ. अमृत सिन्धुविगॆ पादद्वयवन्नु रूपकमाडि हेळिरुवुदरिन्द सञ्जीवनत्ववु.________________

श्लोक २९] सोत्ररत्नवु २४५ मोक्षसुखवे लभिसुवुदरिन्द पराञ्च निर्तृतिं ऎन्दु हेळल्प ट्टितु. निर्वृति शब्दवु “एषवा नन्दयाति । रसं हैवां नन्दीभवति ।” ऎम्ब श्रुतिवाक्यवन्नु बोधिसुत्तदॆ. हागॆये सूत्र काररू हेळुत्तारॆ. तद्ध तुर्व्यपदेशाच्च (1-1-20) अस्मिन्न स्पच तद्योगंशास्ति” (1-1-15) ऎन्दरॆ “ परमात्मने आनन्दमयनु एकॆन्दरॆ हागॆ आनन्दमयनागि इरुवुदरिन्दले ऎल्ला आश्रयिसिदवरन्नु आनन्दयाति आनन्दगॊळिसुवनॆन्दू मत्तु परमा तने आनन्दमयनु एकॆन्दरॆ इन्तह आनन्दमयनल्लि ई आश्रित जीवात्मनिगॆ ऎल्ला आनन्दवू लभिसुत्तदॆ ऎन्दू तैत्तिरीयादि श्रुति गळु हेळुत्तवॆयाद्दरिन्द” ऎम्बुदु ई ऎरडु सूत्रगळ अर्थवु, चरणाम्बुजद्वय ऎम्बल्लि द्वयशब्द स्वारस्यदिन्द दिव्यमङ्गळ विग्रहदल्लि चरणगळु ऎरडू, अरुणकान्तिय परस्पर कायिन्द शोभायमानवागि अवु “उपायत्व उपेयत्व” ऎरडु काव्यगळन्नु वहिसिवॆ ऎम्बुदु तोरिबरुत्तदॆ. “नाथयो निसहस्रेषु” ऎम्बल्लि ओ स्वामिये ! ऎष्टु जन्म वॆत्तिदरू निन्नल्लि अनुरागवू भक्तिय सम्पूर्णविरबेकॆम्ब प्रार्थनॆ इरुत्तदॆ. हागॆये जितन्तास्तोत्र दल्लि “त्र त्पादकमलादन्यन्न मेजन्मान्तरेष्टपि” हागॆये मुकुन्द मालॆयल्लि “एतार्थं ममबहुमतं जन्मजन्मान्तरेपि त्वत्पादाम्भोरुह युगगता निश्चला भक्तिरस्तु” नानु प्रार्थिसु वुदु इष्टे, एनॆन्दरॆ जन्म जन्मान्तरगळु ऒन्दुवेळॆ उण्टादरू निन्न पादकमलद्वन्ददल्लि निश्चलवाद भक्तियु शाश्वतवागिरलि ऎम्बुदु. स्वामि पादद्वन्द्ववन्नु अमृत सिन्धु शीकरः ऎन्दु विशेषिसि हेळिरुवुदरिन्द आत्माविगॆ अदु उजीवनोपयुक्तवागि सञ्जीवन रूपवादुदॆन्दू अदु सुखरूपवादुदॆन्दू, अदक्कॆ ऎन्दिगू च्युति इल्लवॆन्दू, उपदिष्टवु. इष्टु श्रेयस्सन्नू आ समुद्रद ऒन्दुहनिये उण्टुमाडबल्लदॆम्ब माहात्रॆयु प्रकटिसल्पट्टितु. शीकरः ऎम्बुद रिन्द तम्म भाग्यविशेषदिन्द परमात्मन पादकमलदल्लि उण्टाद भक्तिय लवांशवे क्रमेण परभक्ति, परज्ञान, परमभक्तियागि वृद्धियन्नु हॊन्दि दिव्य वै०कुण्ठ प्राप्ति, परिपूर्ण ब्रह्मानुभव दिव्य दम्पतिगळिगॆ निरतिशय कैङ्करवन्नु माडुव सुकृतवु लभिसुत्त दॆम्ब भाववु तोरुत्तदॆ.________________

२४६ विलास विक्रा

[श्लोक ३० परावरालयं नमस्य दार्ति क्षपणे कृतक्षणम् । धनं मरीयं तवपाद पङ्कजं कदानुसाक्षात्करवाणि चक्षुषा ॥ ao ॥ अवतारिकॆयु-हिन्दिन एळु श्लोकगळिन्दलू तम्म मत्तु परम पुरुषन यथार्थ ज्ञानदिन्द कूडिद उपायानुष्ठानक्कॆ बेकाद सामर्थ्यवन्नु उपपादिसि, मुन्दिन १७ श्लोकगळिन्द द्वयद उत्तरखण्डार्थवन्नु उपपादिसुव फलद विषयदल्लि तमगिरुव अर्थित्ववन्नु उपपादिसि, हीगॆ उपायानुष्ठानक्कॆ बेकाद अर्थित्व सामर्थ्यगळॆरडू इरुवुदरिन्द तम्मल्लि योग्यवाद अधिकार वुण्टॆम्बुदन्नु तिळिसुत्तारॆ. प्रकृत हिन्दिन श्लोकक्कू ई श्लोकक्कू सङ्गति हेगॆ ? ऎन्दरॆ हिन्दिन श्लोकदल्लि परम पुरुषन पादार विन्दवन्नु आश्रयिसुवुदरिन्दुण्टागुव अनुग्रहवु, दुष्करवाद अनिष्ट निवृत्तियन्नू अमोघवाद इष्ट प्राप्तियन्नू उण्टुमाडुत्त दॆन्दु हेळिदरु. इन्तह अत्यद्भुत महात्मियुळ्ळ पादकमलवन्नु दिव्य चक्षुस्सिनिन्द ऎन्दिगॆ साक्षात्करिसुव सुकृतवु लभिसुत्तदो ऎन्दु कातरवन्नु प्रदर्शिसुत्तारॆ. अर्थवु :- परम पुरुषन पादपङ्कजद महिमॆयन्नु पुनः हेळुत्तारॆ. अदु ऎन्थाद्दॆन्दरॆ विलास विक्राप्त परावरालयं, विलास = अनायासवागि लीलॆयागिये, विक्रान्त = त्रिविक्रमाव तारिय पादविन्यासदिन्द अळॆद परावरालयं*, पर श्रेष्ठ वाद ब्रह्मादिगळ मत्तु अवर- श्रेष्ठवल्लद मनुष्यादिगळ आलयं- लोक गळन्नुळ्ळ ऎन्दरॆ त्रिविक्रमनागि ई ऎल्ला लोकगळन्नू आक्रमिसिद, पादपङ्कजक्कॆ विशेषणवु, मत्तु नमस्य दारि क्षपणे कृतक्षणं, समस्यॆत् = आरि = शरणागति माडि नमस्करिसिदवर. आ = दैन्यवन्नु, कृपणे होगलाडिसुवुदरल्लि कृतक्षणं माडल्पट्ट अवकाशवुळ्ळ अथवा माडल्पट्ट व्यापारवुळ्ळ, मदीयं धनं- नश्वरगळाद ऐहिकगळन्नॆल्ला त्यजिसिद ननगॆ परम पुरुषार्थरूप धनवाद. तवपादपङ्कजं-निन्न पादकमलवन्नु चक्षुषा-क ण्णि नि०द, कदानु यावाग साक्षात्करवाणि-साक्षात्करिसुवॆनो ? ऎन्दरॆ अ०थह सुकृतवु ऎन्दिगॆ दॊरॆयुवुदो तिळियदु ऎम्ब भाववु. अरावतारद पादकमलवन्नु प्रतिदिनवू अवरे प्रत्यक्षवागि नोडु________________

श्लोक ३०]

  • सोत्ररत्नवु : २४७ तिद्दरू कूड कदाद्रक्षामि चक्षुषा ऎन्दु हेळिरुवुदरिन्द ई मांसचक्षुस्सिनिन्द ऎम्ब अभिप्रायवल्लवागि तोरुत्तदॆ. आतनु अक्रूर, अर्जुनादिगळिगॆ अनुग्रहिसिद पररूपवन्नु प्रत्यक्षवागि नोडबेकॆन्दु कदा साक्षात्करवाणि ऎन्दु हेळिद्दरू हेळिरबहुदु. अ०तह रूपवन्नु ई मांसचक्षुस्सिनिन्द नोडलु साध्यविल्लदुदरिन्द चक्षुषा ऎन्दरॆ स्वामिद दिव्य चक्षुस्सिनिन्द नीनु अनुग्रहिसुव पररूपद पादपङ्कजवन्नु कदाद्रक्ष्यामि यावाग नोडुव सुखवु लभिसुत्तदो ऎम्ब भाववु. अथवा इन्नॊन्दर्थवन्नू हेळ बहुदु. प्रपन्नरादवरु. कालविळम्बवन्नु सहिसलाररु. मृत्युवन्नु प्रियनाद अतिथियन्नागि भाविसुवुदरिन्द यावाग देहावसानव न्नुण्टुमाडि दिव्यवै कण्ठक्कॆ करॆसिकॊण्डु अल्लि पादपङ्कजवन्नु कण्डु धन्यनागि निनगॆ समस्त कैङ्कर्यगळन्नू माडुव सुकृतवो? ऎन्दु बेडुत्तारॆ. ई अर्थवे तुम्बा समञ्जसवागि तोरुत्तदॆ. हागॆये श्री यतिवर्यरू “ कदा कदा” ऎन्दु परमात्मसायुज्य वन्नु क्षिप्रदल्ले हॊन्दबेकॆम्ब अभिप्रायदिन्द अनेक सल प्रयोगि सिरुत्तारॆ. उपपादनॆयु- निन्न पादपङ्कजद महात्मियु अत्यद्भुतवु एकॆन्दरॆ विलास विक्राप्त परावरालयं नीनु त्रिविक्रमावतारि यागि ऒन्दु पादविन्यासदिन्द ई कॆळगिन लोकवन्नॆल्ला अळॆदु, इन्नॊन्दु पादविन्यासदिन्द मेलिन लोकवन्नॆल्ला अळॆदु, निन्न पादच्छायॆये सर्व लोकक्कू उज्जिवनरूपवादुदॆन्दु तोरिसु वुदक्कागि विलासविक्राप्त ऎम्ब प्रयोगवु. वामनागिद्दुदु त्रिविक्र मनागलु तुम्बा श्रमवो ऎन्दरॆ विलासविक्रान्न लीलॆ मात्रदिन्द ले ऎल्ला लोकगळन्नू पादपङ्कजद मूलक आक्रमिसिरुवनु. हीगॆ लीलॆयिन्दले अळॆद परावरालयं ई भूलोक सत्यलोका दिगळन्नु उळ्ळद्दु निन्न पादपङ्कजवॆन्दु हेळिदरु. ई लोकदल्लि अ धर्मवू तन्मूलकवागि दुःखवू हॆच्चादुदरिन्द कर्म भूमि यागि अवर लोकवु, ब्रह्मरुद्रेन्द्रादि दिक्षालकरुगळ लोकवू ऎल्लवू परालयवु इदक्किन्त उत्कृष्ट लोकगळु. सरियागि विमर्शिसि नोडिदरॆ परमपदक्कॆ होलिसिदरॆ अवुगळू अशाश्वत लोकगळु. “आ ब्रह्मभुवनालोकाः पुनरावर्तिनोर्जुन । मा मुखेत्य तुकान्तेय पुनर्जन्मन विद्यते” ऎम्बल्लि ब्रह्मलो________________

२४८

[श्लोक ३० कादिगळिगू दिव्यवैकुण्ठक्कू इरुव व्यत्यासवु उपादितवु. श्रुतियु “यस्कोरुवु त्रिषुविक्रमणेषु भुवनानिविश्वा” ऎम्बल्लि त्रिविक्र मावतारवु प्रसिद्दवु. याव महा पुरुषन अगाधगळाद मूर पादविन्यासगळल्लि ऎल्ला प्रपञ्चगळू अडगिवॆयो ऎम्बुदु श्रुत्य र्थवु. हागॆये “कानाधरित्रीं गगनं तथादिवं” भूमि यन्नू आकाशवन्नू स्वर्गवन्नू आक्रमिसि ऎन्दरॆ अळॆदु ऎम्ब प्रमा णवू उण्टु. हीगॆ इवुगळन्नु आक्रमिसुवुदरल्लि सर्वेश्वरनिगॆ एनॊन्दू आयासविल्लदॆ लीलॆ मात्रवे ऎन्दू तिळिसुवुदक्कागि विलास शब्दवु. ई अवतारदिन्द ग्रहिसतक्क विषयवेनॆन्दरॆ ‘ई ऎल्ला विभू तियू आतनदे, अवनल्ले अडगिवॆ’ ऎन्दू आतन पादवे नमगॆ रक्षिसुव वस्तुवु ऎम्बुदु. मुन्दॆ आ पद पङ्कजद सौलभ्यवन्नू आश्रयिसुवुदु आ कारण दिन्द परम सुकरवॆम्बुदन्नू हागॆ आश्रयिसिदवर अनिष्ट निवर्तकत्व वन्नू व्यक्तपडिसुवुदक्कागि नमस्य दारि क्षपणे कृतक्षणं ऎम्ब विशेषणवन्नु पादपङ्कजक्कॆ कॊट्टिरुत्तारॆ. शरणागतियन्ननुष्ठिसि नमस्कार माडिदवर आरियन्नु होगलाडिसुवुदक्कागि कॊडल्पट्ट अवसर उळ्ळदुदु. इल्लि नम्म शब्दवु, “नमश्चकु र्जनार्दनं” ऎम्बल्लि हेळिरुव हागॆ, शरणागतियन्न नुष्टिसुव कालद प्रज्व जाववु ऎन्दरॆ प्रणामवॆनिसुवुदु. मार्काण्डेयरु पाण्डवरन्नु कुरितु “श्री कृष्णनन्नु साधारण मनुष्यनॆन्दु भाविसबेडि. आतने परतत्ववु. आतन कण्णिन सॊबगिनिन्दले खण्डितवागियू हेळबल्लॆनु. आतनल्लि शरणागतियन्नू अनुष्ठिसि” ऎन्दु उपदेशिसिद ऒडनॆये “पद्या सहितास्सत्व नमश्च कुर्जिनार्दनं” ऎम्बल्लि हेळिरुव हागॆ नमश्यब्दवु शरणागतियन्नु सूचिसुत्तदॆ. इल्लि कृतक्षण ऎम्बल्लिन क्षण शब्दक्कॆ माडल्पट्ट व्यापारवुळ्ळद्दु ऎन्दु अर्थमाड बहुदु. एकॆन्दरॆ क्षण शब्दक्कॆ व्यापार, वैकल्य, कालभेद, अत्यल्प काल ऎम्ब नानार्थगळुण्टु, शरणागतरु आर्तरागिद्द पक्षदल्लि मिक्क व्यापारगळन्नॆल्ला बिट्टु तत् क्षणवे आरियन्नु होगलाडिसुव दया वात्सल्ययुक्तवॆम्बुदु “आक्षपणी कृतक्षण” वॆन्दु हेळल्प ट्टितु. इदक्कॆ निदर्शनवागि गजेन्द्र मोक्षदल्लि गरुडाळ्वार् रवर वेगवू कूड सालदॆ होयितॆम्ब पुराणोक्तियिरुत्तदॆ. हदिनाल्कु वर्ष वनवास कळॆयितो इल्लवो विभीषणनु लङ्कॆयल्लि ऒन्दु दिन विद्दु अयोध्यॆगॆ तॆरळबहुदॆन्दु याचिसिदरू ऒप्पदॆ “शिरसा याचि________________

श्लोक ३०] सोत्ररत्नवु शरणागतनाद भरतनु तलॆबागि तस्तस्य वचनं नकृ तम्मया” याचिसिदुदन्नु नानु माडलिल्लवे ऎम्ब परितापदिन्द ऒडनॆ अयोध्यॆगॆ तॆरळिदुदू निदर्शनवु. ई पादपङ्कजवन्नु धनं मदीयं ऎन्दु हेळिकॊण्डरु. ऐहिकदल्लि विरक्तियन्नु हॊन्दिदवनिगॆ धनवु तृणवादुदरिन्द, परम धनवु यावुदॆन्दरॆ सिद्धपायनाद परम पुरुषने. आगलि मम्म कार कूडदॆन्दु निषेधिसिरुवाग मदीयं ऎम्ब प्रयोगवु साधुवो ? ऎन्दरॆ ऐहिकवाद ममधनं, ममगृहं इत्यादिगळु “ममेति द्वक्षरोमृत्युः नममेति च शाश्वतं” ऎम्बल्लि हेळि रुव हागॆ, कूडदु. लोकनाथनन्नू आतन पादपङ्कजवन्नू हेळुवाग, मम शब्दवु श्लाघनीयवु. आदुदरिन्द धनं मदीयं ऎम्ब प्रयोगवु. हागॆये अनेक विरक्त शिखामणिगळु हेळिकॊण्डि रुत्तारॆ. श्री निगमा महादेशिकरवरू “ आस्तिमे हस्तिशैलाग् वस्तु पैता महन्धनं” ऎन्दु प्रयोगिसिरुत्तारॆ. ऐहिक धनवु हेगॆ ऐहिक सुखगळन्नु ईयुवुदो, हागॆये ई धनवु अदन्नू शाश्वत सुखवन्नू कॊडुत्तदॆ. ऐहिक धनवू कूड ईतन सङ्कल्प विना सुखवन्नु कॊडलारदु. ई धनम्मदीयं ऎम्ब प्रयोगवु श्री यामुन मुनिगळ जीवन चरित्रॆय ऒन्दु इतिहासवन्नु सूचिसुत्तदॆ. इवरन्नु चोळ देशद राजन आस्थान विद्वांसनाद अक्कियाळ्वाननु कप्पवन्नु कॊड बेकॆन्दु निर्बन्धिसलु, राजन सभॆगॆ होगि आतनन्नु जयिसि, अदक्कॆ फलवागि राजनु तन्न हॆण्डतियॊन्दिगॆ माडिकॊण्डिद्द शपथक्कनुगण वागि अर्ध राज्यवन्नु पडॆदु आळुत्तिद्दरु. इवर पितामहराद नाथमुनिगळु तम्म शिष्यराद मणक्काल्‌ नम्बियवरन्नु करॆदु तम्म पौत्ररिगॆ रहस्यार्थगळन्नॆल्ला उपदेशिसतक्कद्दॆन्दु आज्ञापिसिद्दरु. इदक्कॆ श्री मणक्काल्‌ नम्बियवरिगॆ अवकाशवु दॊरॆयदॆ कष्ट पट्टु कडॆगॆ दॊरॆताग १८ दिनगळु यामुन मुनिगळिगॆ गीतार्थादिगळ न्नु प देशिसि “निम्म पितामहरु निमगॆ समर्पिसुवुदक्कागि नन्नल्लि धनवन्नु कॊट्टिरुत्तारॆ. श्रीरङ्गक्कॆ दयमाडि बन्दरॆ अल्लि ऒप्पिसुत्तेनॆन्दु” हेळि अवरन्नु करॆदुकॊण्डु होगि श्रीरङ्गनाथन ऎदुरिगॆ निल्लिसि स्वामियन्नु तोरिसि इदे धनवु ऎन्दु हेळिद इतिहासवु सक बरुत्तदॆ. इवरु तदनन्तर विरक्तिभावनन्नु हॊन्दि राज न्नु परि________________

५०

[श्लोक ३० त्यागमाडि श्रीरङ्गदल्ले इद्दुकॊण्डु १८ मन्दि शिष्यरिगॆ पाठ प्रवचनगळन्नु माडिकॊण्डु इद्दरॆन्दु हेळल्पट्टिरुत्तदॆ. ई वृत्तान्तगळिगॆ दासनु बरॆदिरुव गुरुपरम्परासार व्याख्यानद ८५-८८नॆय पुटगळन्नु पराम्बरिसि. तवपाद पङ्कजं ऎम्ब प्रयोगदिन्द, स्वरूपादिगळिन्द निरतिशय भोग्यनाद आश्रितवत्सलनाद निन्न पादकमलवे मुमुक्षु गळिगॆ धैयवागियू मुक्तरिगॆ भोग्यभूतवागियू इरुवुदु ऎन्दु हेळल्पट्टितु. कदा ऎन्दु हेळिरुवुदु, श्रुतियल्लि “नचक्षुषा पश्यति कश्चनैनं” ईतनन्नु यारॊब्बरू ई मांस चक्षुस्सिनिन्द नोडॆ लाररु ऎन्दु हेळिरुवुदन्नु ज्ञापिसुत्तदॆ. हागॆये गीतॆयल्लू ११नॆय अध्यायदल्लि “नतुमां शक्रसे इष्टुं अनेनैव स्वच्छ कुषा । दिव्यन्द दामिते चक्षुः पश्य मेयोग मैश्वरम् ॥” ई मांस चक्षुस्सिनिन्दले नन्न दिव्यमङ्गळ विग्रह कल्याणयोग वन्नू विभूतिय ऐश्वरवन्नू नीनु नोडलु साध्यविल्लवु. आदुदरिन्द निनगॆ दिव्य चक्षुस्सन्नु कॊडुवनु नोडु ऎन्दु श्री कृष्ण भगवान् रवरु अर्जुननिगॆ हेळिरुत्तारॆ. स्वामिय अनुग्रहदिन्द हीगॆ नोड बहुदु. आदरॆ इदु स्वामिय परमानुग्रहदिन्द सिद्दिसतक्कद्दु. इन्नॊन्दु कडॆयल्ल “नमांस चक्षुष ब्रह्मभूतः सशक्यते” ऎन्दु हेळल्पट्टिरुत्तदॆ. परब्रह्म भूतनाद अवनु मांसचक्षुस्सि निन्द नोडलु साध्यविल्लवु ऎम्ब अर्थवु. “प्रत्य क्षेसि नकस्यचित्?” यारॊब्बनिगू नीनु प्रत्यक्षनल्लवु ऎन्दु जितनॆयल्लिदॆ. “तासामा विरभूच्छरिः’ ऎम्बल्लि साक्षात्मन्मथ मन्मथन हागॆ श्री कृष्णनु तोरिदनॆन्दु हेळिरुव सन्दर्भदल्लि गोपिकास्त्रीयरे मॊदलादवरिगॆ दिव्य चक्षुस्सन्नु दयपालिसि प्रत्यक्षनादनो, हागॆये तावू प्रत्यक्षिसि नोडुव सुकृतवु ऎन्दिगो ऎन्दु हेळुत्तारॆ. इल्लि आचाररु विळम्बवन्नु सहिसदवरागि मुक्तदॆशॆयल्लि अप्राकृत दिव्य चक्षुस्सिनिन्द निन्न दिव्यमङ्गळ विग्रहवन्नु नोडुव सुकृतवु ऎन्दिगॆ लभिसीतो ? ऎम्ब भाववु. अथवा शास्त्रमुखेन ज्ञानचक्षुस्सिनिन्द साक्षात्करिस बहुदु. इदक्कॆ वेदवु ऒन्दु कण्णॆन्दू, उपासन रूपवादुदु________________

श्लोक ३१] स्तोत्ररत्नवु – कदा पुनश्य०ख रथाङ्ग कल्पक ध्वजा रविन्दाङ्कुश वब्रलाञ्छनम् । त्रिविक्रमत्वच्चरणाम्बुजद्वयं मदीय मूर्धानवलं करिष्यति ॥ ३१ ॥ २५१ इन्नॊन्दु कण्णॆन्दू हेळल्पट्टिदॆ. आदरॆ इवरु उपासनवन्नु त्यजिसि शरणागतियन्नु अनुष्ठिसिदवराद कारणदिन्द, ई विधवागि नोड बेकॆ०ब आशॆयिन्दलू कदा ऎन्दु हेळिदवरल्लवु. हीगॆ शास्त्र मुखेन ज्ञानचक्षुस्सिनिन्द तिळिद परवासुदेव मूर्तियन्ने विशेषवागि वर्णिसुत्तारादुदरि०द अ०तह दिव्यमङ्गळ विग्रहद साक्षात्कारवे इल्लि बेकादुदे विना ज्ञानचक्षुस्सिन मूल क सा का ता र व न्नु गुरुगळु बयिसलिल्लवॆन्दु व्यक्तवागुत्तदॆ. आदुदरिन्द परवासुदेव मूर्तिय साक्षात्कारवन्ने इवरु बयसिदरु. एकॆ०दरॆ हिन्दिन श्लोकदल्लि संसार मध्यदल्लिरुवुदु काडिच्चिन मध्यदल्लिरुव हागॆ ऎन्दु “उदीर्ण संसार दवाशुतु क्षणिं” ऎम्ब प्रयोगदिन्द हेळिकॊ०डवरादुदरिन्द बहु शीघ्रवागि मोक्षवु दॊरॆतु अप्राकृत चक्षुस्सिनिन्द साक्षात्करिसुव सुकृतवु यावागलो ऎन्दु कदा ऎम्ब प्रयोगवु. इदु विळम्बासहत्ववन्नु प्रदर्शिसुत्तदॆ. “तद्विष्टो परमम्पदं सदा पश्यनिसूरयः” ऎम्बल्लि हेळिरुवहागॆ अविच्छिन वागि सदा नोडतक्क दॆशॆयन्नु प्रार्थिसिरुत्तारॆन्दु धाराळवागि हेळबहुदु. अवतारिकॆयु-हिन्दिन श्लोकदल्लि कदानु साक्षात्करवाणि चक्षुषा ऎन्दु त्वरातिशयवन्नु सूचिसि, यावाग निन्न पादद्वन्दवन्नु साक्षात्करिसुव सुकृतवु लभिसुत्तदो ऎन्दु हेळिदरु. आ त्वरातिशय वन्ने पुनः प्रकटिसुवरागि पादकमल द्वन्द्वलक्षणवन्नु वर्णिस्वि मुन्दॆ सुमारु १४ श्लोकगळिन्द याव दिव्यमङ्गळ विग्रहद पादद साक्षात्कारवन्नू आ पादद्वन्द्वदल्लि तावु शिरस्सन्निडुव सुकृतवन्नू अपेक्षिसिदरो ऎन्दरॆ मुक्तदशॆयन्नु हॊन्दि, अप्राकृत शरीरवन्नु हॊन्दि दिव्य चक्षुस्सिनिन्द आतनन्नू, आतन पादारविन्दगळन्नू, साक्षात्तागि नोडि, आतन पादयुगदल्लि तम्म शिरस्सन्निडुव भाग्यवु ऎन्दिगॆ दॊरॆयुत्तदो ऎन्दु हेळुत्तारॆ. अदन्नु साक्षात्करिसुवुदु________________

[श्लोक ३१ एतक्कॆ ऎन्दरॆ आ पादगळल्लि तम्म शिरस्सन्निडुवुदरिन्द शिरस्सिगॆ अलङ्कार रूपदल्लि कङ्गॊळिसुवुदु यावागलो ऎन्दु प्रार्थिसुत्तारॆ. अर्थवु-शङ्खरथाङ्ग कल्पक-लाञ्छनं, शङ्ख, रथाङ्ग-चक्र कल्पक- कल्पवृक्ष, ध्वज, अरविन्द कमल, अङ्कुश-भर्जि, वज्र- वज्रायुध, लाञ्छनं-इवुगळ चिह्नॆगळुळ्ळ त्वच्चरणाम्बुजद्वयं- परमकारुणिकनागि, भक्तवत्सलनागिरुव निन्न पादकमल युगवन्नु, हेत्रिविक्रम ऎल्ला प्राणिगळू ननगॆ समरु. ऎल्लरिगू नानु सत्ता दायकनु; आधारनु, गतियु, नन्न पादगळे आश्रितरिगॆ उजीवन रूपवादुदॆन्दु तोरिद त्रिविक्रमने, कदापुनः ऎन्दिगो, मदीय मूर्धानं-नन्न शिरस्सन्नु, अलङ्करिष्यति-अलङ्करिसु इदो ? तिळियदु ऎन्दु त्वरातिशयवन्नु तोरिरुत्तारॆ. उपपादनॆयु हिन्दॆ हेळिदुदन्ने अनुवाद माडि हेळुवद रिन्द कदापुनः ऎम्ब प्रयोगवु. हागादरॆ पुनरुक्तिये ? ऎन्दरॆ अल्लवु. एकॆन्दरॆ, हिन्दॆ सुम्मनॆ साक्षात्कारवु प्रार्थिसल्पट्टितु. इल्लि तम्म शिरस्सन्नु अन्तहपादगळल्लि इट्टु नमस्करिसबेकॆम्ब प्रार्थनॆयु, हिन्दॆ तमगॆ मुक्तिदॆशॆयल्लि उण्टागुव दिव्य चक्षुस्सिगॆ सार्थक्यवु अपेक्षिसल्पट्टितु. ईग तमगुण्टागुव अप्राकृत शरीरद शिरस्सिन सार्थक्यवु प्रार्थितवु. हिन्दॆ सुम्मनॆ पादपङ्कजं ऎन्दु इष्टे हेळल्पट्टितु. स्वामियु “पतिं विश्वस्य” ऎम्बल्लि हेळिरुव हागॆ सलोकगळ नाथनागिरुववन पादलक्षणवु ऎन्तह चिह्नॆगळुळ्ळद्दागि महिमॆयुळ्ळदॆन्दु हेळुत्तारॆ. आदुदरिन्द पुनरुक्ति दोषक्कॆ अवकाश विल्लवु, आ अरुणाम्बुजद्वय ऎन्ताद्दॆन्दरॆ शङ्ख, चक्र, कल्पवृक्ष आ ध्वज, कमल, भर्जि, वज्रायुध इवुगळ लाञ्छनवुळ्ळदु. सत्वलोक सम्राट् आदुदरिन्द ई चिह्नॆगळू रेखॆगळू पादगळल्लिरबेकॆम्ब भाववु. स्वामिय अनुग्रहदिन्द ई लोकद राजरागिरुववरिगॆ पादगळल्लि उत्तम रेखॆगळुण्टॆन्दु सामुद्रिक शास्त्रवु हेळुवाग इन्नु “समाडॆन्दू “राजाधिराजस्सर्वेषां” ऎन्दु हेळल्पट्ट राजाधिराजनाद स्वामिगिरुव आ महत्ताद पादचिह्नॆगळ विषयदल्लि हेळतक्कद्देनिरुत्तदॆ.________________

श्लोक ३१] सोत्ररत्नवु “शङ्खचक्रगदा पद्मरङ्कितं पादपङ्कजम् । श०च०द्र प्रतीकाश नखराजि विराजितम् ॥ सुरासुरैर्वन्द्र मानमृषिभि र्वन्दितं सदा । मूर्धानं मामक०देव तानकं मण्डयिष्यति ॥” २५३ ऎम्बल्लियू ई श्लोकाभिप्रायवु व्यक्तवु. इदरर्थवेनॆन्दरॆ शङ्खचक्रगदा कमलगळ चिह्नॆ यिन्द गुरि सल्पट्ट मत्तु शरत्कालद चन्द्रनिगॆ समानवाद उगुरुगळ कान्तियिन्द प्रकाशिसुत्तिरुव मत्तु देवतॆगळिन्दलू मत्तु असुररिन्दलू सेविसल्पडुव ऋषिगळिन्द सदा ध्यानिसल्पडुव निन्न सम्बन्धवाद पाद कमलवु ओदेवने ! नन्न शिरस्सन्नु अलङ्करिसुत्तदॆ. मत्तु “सञ्चियेद्भगवतश्चरणारविन्दं वज्राङ्कुश ध्वजसरोरुह लाञ्छनाड्यं” ऎम्बल्लियू सत्येश्वरन चरणारविन्दगळल्लि ई चिह्नॆगळे इवॆन्दू, अन्तह भगवन्तन चरणार विन्दवन्नु चिन्तिसतक्कद्दॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆये नारदीय श्लोकवु उदाहरिसल्पट्टिरुत्तदॆ. शृङ्गारासन वाजि कुञ्जर रथो मालाकुण्डल चामराङ्कुशयवैः शैर्ध्व जै स्तोमरै । मत्स्वस्ति वेदिक व्यजनिक्कॆ शङ्खातपत्राम्बुजैः पादेपाणितले नरानृपतितां या यो राष्ट्र ताम् ॥ शृङ्गार- कलश, आसन आसनवु कुदुरॆ, आनॆ, रथ, श्रीवत्सवॆम्ब मच्चॆयु धनुस्सु बाणगळिन्दलू हूविनहार, कुण्डल, चामर अङ्कुश, गोधि इवुगळिन्दलू, पश्वत, ध्वज तोमरवॆन्दरॆ गदा युधगळिन्दलू, मीनु, स्वस्तिकवॆन्दरॆ अरमनॆ देवालय, वेदिका ऎन्दरॆ जगुलि, व्यजनिकवॆन्दरॆ बीसणिगॆयिन्दलू शङ्ख, आतपत्रवॆन्दरॆ कॊडॆ, कमलपुष्प इवुगळिन्दलू, ऎन्दरॆ ई लाञ्छनॆगळिन्द कालिनल्लू अङ्गैयल्लि गुरिसल्पट्ट मनुष्यरु राजपदवियन्नु हॊन्दुवरु. स्त्रीगळु पट्ट महिषि पदवियन्नु हॊन्दुवरु. हेत्रि विक्रम ऎम्ब सम्बोधनॆयिन्द इवरु उत्कृष्टरु. इवरु निकृष्णरॆम्ब विभागविल्लदॆ सत्वरिगू तन्न पादाश्रयणवु समस्त फल वन्नु कॊडुत्तदॆन्दु प्रदर्शिसिद महत्ववु तोरुत्तदॆ, मत्तू अन्तह सुसमयदल्लि तावु जन्मवन्नु ऎत्तिअन्तह फलवन्नु पडॆयलिल्लवे ऎम्ब निर्वेदवु तोरिबरुत्तदॆ.________________

[श्लोक ३१ त्वच्चरणाम्बुज द्वयम् ऎम्ब प्रयोगदिन्द, स्वामिय आश्रयद दुर्लभत्ववू आतन पादयुग्यद आश्रयद सौलभ्यवू सूचितवु. “ अप्राप्पः केशवो रार्ज इन्द्रिय्कॆ रजितैर्नरैः” ऎम्बल्लि इन्द्रियगळन्नु जयिसदे इरुवरिन्द श्री केशवनु प्राप्य नल्लवु, स्वामिपादवन्नु आश्रयिसिदवरु ऎन्तवरे आगलि अन्तवरल्ल वात्सल्यवुण्टॆम्ब भाववु तोरिबरुत्तदॆ. इदक्कॆ अहल्यापावनत्ववे निदर्शनवु. बलियु आसुरस्वभावनागिद्दरू स्वामिपाददिन्द रक्षिसल्प ट्टनु, काळिय सरनू हागॆये पादविन्यासदिन्द रक्षिसल्पट्टनु. मनुष्यनल्लि ऎन्तह महत्ताद दोषवे इरलि चरणाम्बुज द्वयक्कॆ सत्वदोष निवृत्ति मूलक पावनमाडुव शक्तियुटॆम्ब भाववु तोरि बरुत्तदॆ. महाभारतदल्लि “यावतृ पादपद्माभ्यां पस्सरोमां वसुन्धराम् । तावथ्, परिष्टङ्गॆ समर्थनाभवत्कलिः ॥” कलिदोष प्रशमन माडुव शक्तियु चरणाम्बु जन्वयक्कॆ उण्टॆन्दु तोरिबरुत्तदॆ. आ भगवन्तनु ऎल्लियवरॆगॆ भूमियाद नन्नन्नु पाद कमल द्वन्द्वदिन्द स्पर्शिसिदनो अदुवरॆगू कलिपुरुषनु भूमियन्ना क्रमिसलु समर्धनागलिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. अस्त्रदग्धनागिद्द शिशुवाद परीक्षिद्राजनु हेगॆ उजीविसल्पट्टॆनो, निन्न पादकमलदिन्द हागॆये नानुसह उजीविसल्पडुवॆनु ऎम्ब भाववु ई प्रयोग दिन्द तोरिबरुत्तदॆ. ई सन्दर्भदल्लि “यावन्न चरणेभ्रातु पार्थिवव्यञ्जनात् । शिरसाधारयिष्यामि नमेशान्तिर्भविष्यति ( रा. अय्यो. 98-8)ऎन्दु हेळुव भरतन अमोघवाद वाक्कु अनु सन्धेयवु. हीगॆये इन्नू ऎरडु श्लोकगळन्नु हेळुत्तानॆ. ऎल्लिवरॆगॆ नानु अण्णन राजाधिराजनॆन्दु सूचिसुव, वज्र, अङ्कुश, ध्वज, अर विन्द, सुधा कलशादि लाञ्छनगळुळ्ळ पादकमलगळन्नु धरिसुवदिल्लवो अल्लिवरॆगू नन्न मनस्सिन खेदवु होगि शान्तियु नॆलॆगॊळिसुवुदिल्लवु ऎन्दु हेळुत्तानॆ. राज्यवन्नु धरिसुव किरीटवु श्रीरामनिगॆ तलॆ यल्लिरुवुदु न्यायवु. नन्न तलॆगॆ किरीटवु यावुदॆन्दरॆ स्वामिय पादवे ऎम्ब भाववु. अध्यात्मपरवागियू धैन्यर्थवु तोरिबरुत्त देनॆन्दरॆ दिव्य वैकुण्ठदल्लि स्वामिय सान्निध्यवन्नु हॊन्दि आतन पाददल्लि नन्न तलॆयन्निडुवतनक नमेशान्तिर्भविष्यति ननगॆ बन्ध निवृत्ति रूप शान्तियुण्टागुवदिल्लवु. आतन पादवे सर्वविधदल्लू उजीवनोपायवु ऎम्ब भाववु तोरिबरुत्तदॆ.________________

श्लोक ३१] सोत्ररत्नवु २५५ हागॆये मार्कण्डेयर उक्तियू अनुसन्धेयवु तस्य ताम्रतलौतात चरणा सुप्रतिष्ठिता । सुजातमृ दुराभि रङ्गुळी भिरलङ्कृता ॥ प्रयत्नन मया मूर्धा गृहीत्वाह्यभिनं दिता ॥इदु वनवासिगळाद युधिष्ठिरादिगळन्नु कुरितु मार्कण्डेयरु हेळुव वाक्यवु. प्रळयदल्लि तमगॆ स्वामि अनुग्रहिसिदुदन्नु विस्तरिसि हेळुव प्रकरणवु (191133) ओ तात !-ओ अप्पने ! युधिष्ठिरने तस्य-आलदॆलॆयल्लि शिशुवागि तोरिद परम पुरुषन, ताम्रत- कॆम्पगिरुव अङ्गालु सुप्रतिष्ठिता चॆन्नागि प्रतिष्ठितगळाद सुजात मृदु रक्ताभि :- सुन्दरवागि हुट्टिरुव मृदुवागि कॆम्पगिरुव अङ्गु ळीभिः-कालुबॆरळुगळिन्द अलङ्करिसल्पट्ट, चरण्‌ ऎरडु पादगळन्नु प्रयत्नदिन्द, मया नन्निन्द मूर्धागृहीत्वा-तलॆयिन्दधरिसि, अभिवन्दिता-सेविसल्पट्टवु ऎम्बुदु अर्थवु. मदीय मूर्धान मलङ्करिष्यति ऎम्बुदरिन्द मुक्तदॆशॆयल्लि तमगॆ भगवदनुग्रहदिन्द पाप्तवागुव अप्राकृत शरीरदॊन्दिगॆ निन्न पादकमलदल्लि शिरस्सन्नु इट्टु निन्नन्नु अनुभविसुव सुकृतवु दासनाद ननगॆ ऎन्दिगॆ दॊरॆयु इदो ऎन्दु हेळिकॊण्डरॆन्दू अर्थमाडबहुदु. इदरिन्द भगव ताद मूलवन्नु होगि सेरुवुदरल्लि त्वरातिशयवु द्योतितवु. इदे श्री यामुनमुनिगळ हृदयङ्गमवाद अर्थवु ; एकॆन्दरॆ मुन्दॆ ३२ नॆय श्लोक मॊदलुगॊण्डु ४६ ने श्लोकदवरॆगॆ प्राप्य नाद परवासुदेव दिव्यमङ्गळ विग्रहरूपवन्नु वर्णिसुववरागि आ श्लोकदल्लि कदाह मै कानिक नित्यकिङ्करः प्रहर्षयिफ्यामि सनाथजीवितः यावाग निन्न सान्निध्यवन्नु हॊन्दि निनगॆ नित्यक्कॆङ्कय्य माडुव सुकृत दॊरॆयुत्तदो ऎन्दु हेळिरुत्तारॆ. कदामूर्धान मलङ्करिष्यति ऎम्बुदरिन्द इन्नॊन्दु भाववु तोरिबरुत्तदॆ. शरणा गतनाद प्रपन्ननिगॆ निराणानन्तर अर्चिरादि गतियल्लि विरजाव गाहनानन्तर अप्राकृत शरीरवुण्टागि अमानवरॆम्बुवरु ईतनन्नु करॆदुकॊण्डु होगि श्रियःपतियाद परवासुदेवन ऎदुरिगॆ निल्लिसि, आतनु तन्न शिरस्सन्नु नित्य शेषिगळ पाददल्लिडुव हागॆ माडुवरॆन्दु शास्त्रदल्लि हेळिरुव प्रकार ऎन्दिगॆ अन्तह सुकृतवु दॊरॆयु ऎन्दु परमविरक्तियिन्द हेळिकॊण्डिरुत्तारॆन्दु भाविसबहुदु. शेषनाद तम्म शिरस्सु शेषिय पादारविन्ददल्लिट्टु नमस्करिसुवुदे शिरस्सिगॆ अलङ्कारवॆन्दु भाविसिरुत्तारॆ.________________

२५६

[श्लोक ३२ विराज मानोज्वल पीतवाससं स्मितातसी सूनसमामलच्छविम् । निमग्ननाभिं तनुमध्य मुन्न तं विशालवक्षस्थल शोभिलक्षणं ॥ 29 ॥ अवतारिकॆयु–नधर्मनिषेस्ट्” ऎम्बल्लि शरणागतियन्ननु ष्टिसिदुदर फलवागि तमगॆ प्राप्तवागुव प्राप्यवाद श्री परवासुदेव मरियन्नु शास्त्रगळ मूलकवागि तावु ग्रहिसिद रीत्या अथवा तदनुगुणवागि तम्म आचाररिन्द उपदिष्टवादुदन्नु ग्रहिसिद रीत्या मुन्दॆ १४ श्लोकगळिन्द वर्णिसुत्तारॆ. इन्तह परिपूर्ण ब्रह्मानु भवरूपानन्दवन्नू मत्तु नित्यक्कॆङ्करवन्नू माडुव भाग्यवु ऎन्दिगॆ दॊरॆयुत्तदो ऎन्दु त्वरातिशयवन्नु प्रदर्शिसुत्तारॆ. प्राप्यस्वरूप स्वभावगळन्नु मुख्यवागि वर्णिसुत्तारॆ. अर्थवु मॊदलु दिव्यमङ्गळ विग्रहवन्नु वर्णिसुत्तारॆ. विराज मानोज्वल पीतवाससं, इवॆल्लवू स्वयं प्रकाशवाद शुद्ध सत्व मयवादुदरिन्द, विराजमान-स्वतः प्रकाशवागि, उज्वल थळथळि सुव, पीतवाससं पीताम्बरवन्नुळ्ळ, स्मितातसीसन समामल च्छविं, स्मित अरळिद अतसीसन अगसे पुष्पक्कॆ सम-समानवाद, अमलच्छविं-निम्मलवाद बॆळ्ळगिरुव देहकान्तियुळ्ळ, निमग्न नाभिं-गम्भीरवाद ऎन्दरॆ आळवाद नाभियन्नुळ्ळ तनुमं सूक्ष्मवाद सॊण्टवन्नुळ्ळ, उन्न तं-ऎत्तरवागिरुव, विशाल वक्षस्थल शोभि लक्षणं-विशालवाद वक्षस्थळदल्लि प्रकाशिसुव श्रीवत्स चिह्नॆ कौस्तुभरत्न मॊदलाद लक्षणगळन्नुळ्ळ इवॆल्ला ४६ने श्लोकदल्लिरुव भवन्तं-निन्नन्नु ऎम्बुदक्कॆ विशेषणवु. इन्तह निन्नन्नु अहं नित्य किङ्करः नित्यदासनाद नानु कै०कय्यगळन्नॆसगि कदा प्रहर्षयि फ्यामि- यावाग प्रीतिगॊळिसुवॆनो ? अ०तह सुकृतवु यावाग दॊरकुत्तदो ऎन्दु चातक पक्षियहागॆ निरीक्षिसुत्तिद्देनॆन्दु ऊराति शयवन्नु प्रदर्शिसुत्तारॆ. उपपादनॆयु समस्त कल्याण गुणगळिन्दलू ऎरडु विध विभूतिगळिन्दलू दिव्यमच्चळ विग्रह शोभॆयिन्दलू युक्तनाद प्राप्यवन्नु ऎन्दिगॆ सन्दर्शिसि अनुभविसुव आनन्दवन्नु हॊन्दि नित्य कैङ्करवन्नॆसगुव परम सुकृतवु यावाग लभ्यवादीतो ऎन्दु________________

श्लोक ३२] सोत्ररत्नवु २५७ १४ श्लोकगळिन्द, परिपूर्णनाद परवासुदेवनाद दिव्य वैकुण्ठ मूर्तियन्नु वर्णिसुत्तारॆ. प्रथमतः ई श्लोकदिन्द दिव्यमङ्गळ विग्रहद लावण्यवन्नु वर्णिसि आनन्दिसुत्तारॆ. महाभारतदल्लि सभा मध्यदल्लि महर्षियिन्द हॊगळल्पट्ट श्री कृष्ण भगर्वारवर दिव्य मङ्गळ विग्रहद समुदाय शोभॆयन्नु अनुभविसुत्तारॆ. अतसी पुष्प सङ्काशः पीतवासा जनार्दनः । దివ్య व्यभाजित सभामध्यॆ हेम्मि वोपचितोमणिः ॥ अगसे पुष्पक्कॆ समानवाद देहकान्तियुळ्ळवनागि पीताम्बर धारियाद जनार्दननु सभामद्यदल्लि भङ्गारदल्लि कट्टिरुव दिव्यरत्न दन्तॆ शोभायमाननागिद्दनु ऎम्बुदु अनुसन्धेयवु वैङ्कुण्ठदल्लि ऎल्लवू स्वयं प्रकाशवागि शोभायमानवागिये इवॆ. दिव्य मच्चळ विग्रहद कान्तियू, सॊबगू, लावण्यवू मत्तु पीताम्बरद विशेष तेजक्कू ऎल्ला सेरिरुवुदरिन्द विराजमानत्ववू, उज्वलत्ववू, भास्वरत्ववू, देहकानियु ऎ०थाद्दॆन्दरॆ “तातसी सूनसमामलच्छविं” ऎन्दु हेळिरुत्तारॆ. इदरिन्द रमणीय त्ववू, लावण्यवू हेळल्पट्टितु. अथवा अमलच्छविं ऎम्बुदरिन्द, आश्रयिसि ध्यानिसुववर दोषवॆम्ब कत्तलॆयन्नु प्रतिभटिसुव कानि युळ्ळद्दॆन्दू अर्थमाडबहुदु. निमग्ननाभिं ऎन्दु गम्भीरवाद नाभियु परम पुरुष लक्षण वन्नू बोधिसुवुदल्लदॆ हिन्दॆ, अजनिष्ट च कस्यनाभेटि ऎम्बल्लि हेळ ल्पट्टिरुवुदन्नू सूचिसुत्तदॆ. तनुमध्यवू विशालवृक्षस्थळवू कूड महापुरुष लक्षणवन्नु सूचिसुत्तदॆ. कम्मिदरॆ हरविरिञ्चि ऎन्दु हिन्दॆ हेळल्पट्ट अण्डगळिगॆल्ला आश्रयवाद उदरवुळ्ळवनिगॆ मध्यवु सूक्ष्मवागिरुवुदु अत्याश्चरवॆम्ब भाववु तोरिबरुत्तदॆ. विशाल वक्षस्सु शत्रुगळिन्द अप्रतिहतवाद वीरवन्नु प्रकटिसुवुदल्लदॆ लक्ष्मिगू श्रीवत्स कास्तुभादिगळिगॆ आश्रयवागिरुव भाववु सूचितव आञ्जनेयनन्नु कुरितु सीतॆयु श्रीरामचन्द्र प्रभुविनल्लि तोरि बरुव महा पुरुष लक्षणगळन्नु केळितिळिद हागॆ, इल्लियू पीतां बरद सॊबगू परमसौ०दर लावण्यवन्नु प्रकटिसुव दिव्यवुळ विग्रहद कानियू सूक्ष्ममध्य प्रदेशवू विशाल वक्षस इवॆल्लवू राजाधिराजन लक्षणगळन्नु प्रकटिसुत्तवॆन्दु हेळल्पट्टितु.________________

चकासतं ज्याकिण कर्कशै शुभो श्चतुर्भि राजानु विलम्बिबि र्भुजै ः । प्रियावतं सोत्पल कर्णभूषण शृथालकाबन्ध विमर्दश०सिभिः ॥ ३३ ॥ [श्लोक ३३ अवतारिकॆयु हिन्दिन श्लोकदल्लि दिव्यमङ्गळ विग्रहद समु दाय शोभॆय भुजगळ मध्यदल्लिरुव अवयवगळ शोभॆय वर्णिसल्पट्टवु. ई श्लोकदल्लि ‘वीरशृङ्गार रसगळिगॆ आकरवाद परम पुरुष लक्षणवाद आजानु बाहुत्ववन्नू चतुर्भजत्ववन्नू वर्णिसु त्तारॆ. अर्थवु ज्याकिणकार्कशै बिल्लिन हॆदॆयिन्द जड्डु कट्टि कठिन गळागि तोरुव, शुभ् औदार, सौन्दय्य, वीर, इवुगळु बाहु गळिगॆ मुख्यवाद गुणगळु, अवुगळन्नुळ्ळ, प्रियावतंसोत्पलकर्ण भूषण शफालकबन्ध विमर्दशंसिभिः, इन्तह भवन्तं-निन्नन्नु नित्यकिङ्करनाद नानु नित्यकिङ्करः कदाप्रहर्षयिष्यामि ऎन्दु हेळुत्तारॆ. प्रिया-प्रियळाद तन्न पत्नियाद लक्ष्मिय, अवतंस– आभरणवेनु उत्पल-कन्नैदिले पुष्पवेनु, कर्णभूषण - ओलॆ गळेनु, शथ-कॆदरिहोद, अलक-मुङ्गुरुळेनु, आबन्ध-सीरॆय गण्टेनु इवुगळ निमर्द-पदेपदे तगुलोणवन्नु, श०सिभिः- हेळुव अन्दरॆ प्रदर्शिसुव चतुर्भिः-नाल्काद, आजानुविलम्बिबि8- मॊळकालिनवरॆगू लम्बिसिरुव (चतुर्भिः- नाल्काद) भुजैः - भुज गळिन्द, चकासतं प्रकाशिसुत्तिरुव मुन्दॆ इरुव भवन्तं ऎम्बुदक्कॆ विशेषणवु. इन्तह चतुर्भुजगळिन्द कङ्गॊळिसुव निन्नन्नु कदाहं प्रहर्षयिष्यामि, यावाग निन्नन्नु सन्तोषगॊळिसुवॆनो ऎन्दु विळम्बासहत्ववन्नु प्रकटिसुत्तारॆ. इदु ४६ नॆय श्लोकदल्लिदॆ अल्लिवरॆगॆ ऒन्दे अन्वयवु. उपपादनॆयु वीर शृङ्गारगळिगॆ आकरवाद परवासुदेव मूर्तिय चतुर्भुजगळन्नू साक्षात्करिसि आनन्दिसि वर्णिसिरुत्तारॆ, अवतार मुख्य उद्देशवु शिष्ट परिपालनवे आदरू अदु दुष्ट निग्रह विल्लदे साध्यविल्लवादुदरिन्द अदन्नु सत्येश्वरनु नडॆसुवनु. अधर्म वन्नु अडगिसि धर्मवन्नु तलॆयॆत्तुव हागॆ माडुवुदक्कागि प्रासङ्गिक वागि धर्मसंस्थापनॆयन्नू उपदेशद मूलक नडॆसुवनु. आदुद________________

श्लोक ३३]

रिन्द शत्रुगळन्नु अवतार कालगळल्लि बाण प्रयोगद मूलक निर्मूल माडुव बाहुपराक्रमवुळ्ळवनॆन्दु कॊण्डाडुत्तारॆ बाण प्रयोगमाडि मूरूमुक्कालु गळिगॆयल्लि हदिनाल्कु साविर राक्षस रन्नु निर्मूल माडिदुदु गुरुगळ स्मृति पथक्कॆ बन्दहागॆ तोरु इदॆ. आ कारणदिन्द बाण प्रयोग माडि भुजवु जिड्डु गट्टिरुत्त दॆन्दु ज्याकिणकर्कशैः ऎन्दु हेळिदरु. अल्लि चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । एकश्च रामोधर्मात्मा कथंयुद्धं भविष्यति ॥ ऎन्दु श्री कुलशेखराळ्वारवरु अनुभविसिदुदु स्मृति पथक्कॆ बरुत्तदॆ. श्रीमद्रामायणदल्लि “चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । हताकेन रामेण मानुषेण पदातिना (अरण्य 26-35) ऎन्दिरुत्तदॆ. आदुदरिन्दले ज्ञाकिण कर्कक्कॆ ऎम्ब प्रयोगवु. हागॆ युद्धक्कॆ बन्द ऎल्ला राक्षसरू हतराद ऒडनॆये “तन्दृ ष्णा शत्रुहन्तारं महर्षिणां सुखावहम् । बभूव हृष्णावै देही भर्तारं परिषस्वळे?? इन्तह वीरवन्नु प्रदर्शिसिद तन्न पत्नियन्नु सन्तोषचित्रदिन्द सीतॆयु गाढालि०गनवन्नु माडिदळॆम्बुवुदन्नू स्मृति पथक्कॆ तरुत्तदॆ. दिव्य वैकुण्ठ नित्य मुक्तरिगॆ सेवॆयन्नु ईयुवाग श्री महालक्ष्मि यन्नु मूलमन्त्रद ध्यान श्लोकदल्लि वामाङ्के स्थितया प्रसन्न वदनं श्रीका०तयालिङ्गितं ऎन्दु हेळिरुवुदन्नू ज्ञापकक्कॆ तन्दुकॊण्डु “प्रियावतं सोत्पलकर्ण भूषण-विमर्दशं सिभिः ऎन्दु प्रयोगिसिरुत्तारॆ. आलिङ्गन कालगळल्लि श्री महा लक्ष्मिय आभरणगळू, आकॆयु धरिसिद कन्नैदिलॆ हूवु, ओलॆगळु, आकॆय मुङ्गुरुळुगळु, आकॆयु उट्टिरुव सीरॆयगण्टु इवॆल्लवू भुजगळिगॆ तगलिवॆ ऎम्बुवुदन्नु वर्णिसिरुत्तारॆ. श्रीरामनु धीरो दात्तनु. सीतॆयु इन्थवन वीर पत्नि यु आदुदरिन्द ३०नेय नॊन्दिगॆ लङ्कॆयिन्द श्रीरामनल्लिगॆ होगलु सम्मतिसि ई ळ- ता लेनॆन्दरॆ “राघवस्य शोहियेत्’ ई लङ्कॆयन्नॆल्ला आरा कसवन्नागि श्रीरामनु माडदिद्दरॆ आतन यशस्सिगॆ कुन्द प्र आदुदरिन्द - शरैस्तु सङ्कुलां कृत्वालङ्काम्परबलार्द स मान्नयेद्य दिकाकुत्सः तत्तस्य सदृशम्भवेत्” लङ्कॆयन्नु बाणगळिन्द आकुलितवागुव हागॆ माडि शत्रुनिरसन माडि नन्नु अयोध्यॆगॆ करॆदुकॊण्डु होदरॆ आवाग आ धीरोत्तमनिगॆ योग्य वादुदु ऎन्दु हेळि कळॆ ओसिरुत्ताळॆ, १४ साविर राक्षसरन्नॆ भा « क.________________

२६० यामुन मुनि विरचित श्लोक ३३ एकाकियागि ध्वंसमाडिद वीरनादुदरिन्दले आकॆयु धीरोदात्त नाद तन्न पतियन्नु युद्धानन्तर गाडालिङ्गन आलिङ्गिसिदुदू आतन वीरवन्नु प्रदर्शिसुत्तदॆ. हीगॆ वीरवन्नु उपपादिसिदुदु उप लक्षणवागि सश्वेश्वरनु माडुण्य परिपूर्णनॆम्बुदन्नु तिळिसुत्तदॆ. ค वैकुण्ठ मूर्तिय भुजगळु मङ्गळकरवादवॆन्दु शुभ् ऎम्बुदरिन्द हेळिरुत्तारॆ. आश्रितन विषयदल्लि औदारवू, आतन शत्रुवन्नु निरसन माडुवुदरल्लि वीरवू, आजानुबाहुगळिरुवुदरिन्द सौन्दरवू, इवुगळॆल्ला इरुवुदरिन्द शुभवादवुगळु. आश्रितरन्नु उद्धारमाडुवॆनॆम्ब कङ्कणवन्नु धरिसिरुवुदरिन्दलू, शुभगळु. विश्वरूप प्रदर्शन कालदल्लि “सहस्रबाहु वागिद्दरू पररूप दल्लि नित्य मुक्तरुगळिन्द सेवितनागिरुवाग चतुर्भुजत्व वॆम्बुदु शास्त्रसिद्धवॆन्दु तिळिसुवुदक्कागि चतुर्भिराजानुविलम्बिभिर्भुजैः ऎन्दु प्रयोगवु. इन्तह पररूपवन्ने दयमाडि तोरिसॆन्दु अर्जुननु विश्वरूपधारियान श्री महाविष्णुवन्नु प्रार्थिसिरुत्तानॆ. तदेवन दर्शय देव रूपं प्रसीददेवेश जगन्निवास” आ तदेव महा प्रसिद्धवाद पररूपवन्नु दर्शय प्रसीद तोरिसु प्रसन्ननागु ऎन्दु बेडिरुत्तानॆ. अदु ऎन्थाद्दॆन्दरॆ “किरीटवङ्गदिनं चक्रहस्तं इच्चामि त्वान्द्रष्टु महन्तव । तेनैवरूपेण चतुर्भुजेन सहस्रबाहो भवविश्व मूर्ते !!” ओ सहस्रबाहु विनिन्द कूडिद ओ विश्वरूपने, ई रूपवन्नु नोडबेकॆम्ब इच्छॆ युण्टु. विश्वरूपवन्नु तोरिसिद हागॆये नाल्कु बाहुगळि० दॊप्पुव आ पररूपवन्नु प्रदर्शिसॆन्दु बेडुत्तानॆ. इदॆ. हागॆये विष्टक्केनसंहितॆयल्लू पररू पवु वर्णिसल्पट्टरु हेगॆन्दरॆ, वैकुण्ठे तुषरे लोके क्रियासार्धं जगत्पतिः । उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः । महायोगी जगद्घाता दिव्यसिंहासनोपरि । दिव्य संस्करणोपेते शेषाहि फणमण्डिते । पञ्चोप निषदामात दिव्यमङ्गळ विग्रहः । अप्राकृत तनुर्देवो नित्या कृतिधरोयुवा । नित्या तोजगद्धाता नित्य र्मु स सेवितः ।________________

श्लोक ३३] सोत्ररत्नवु बद्धाञ्जलि पुटै र्हः निर्मलैर्निरुपद्रवैः । चतुर्भुज श्यामलाङ्गः श्रीभूभ्या०सह नीळया । विमलै र्भषः नित्य भूषितो नित्यविग्रहः । पञ्चायुधैस्सेव्यमानङ्खचक्रधरोहरिः । सहस्रण संयुक्त मण्टपे परमेश्वरः । ण विन्यसवामकं बाहु मासने नामपारके । दक्षिण जानुकेन्यस्तं लम्बयन् जगताम्पतिः । २६१ इदर तात्परवेनॆन्दरॆ– आदिव्य वैकुण्ठवॆम्ब श्रेष्ठवाद लोकदल्लि लोकक्कॆल्ला स्वामियाद सत्वनियामकनागिरुववनु भूमिनीळा देविगळिन्द सेवितनागिद्दानॆ. महत्ताद उभय विभूति कल्याण गुणगळिन्द युक्तनागि सर्वजगत्तिगू सृष्टिकर्तनादवनु दिव्यसिंहा सनद मेलॆ बिजमाडिरुत्तानॆ. आ सिंहासनवु दिव्यहासिगॆयिन्द कूडिदुदागि शेषनॆम्ब हाविन हॆडॆगळिन्द अलङ्कृतवादुदु. आतन दिव्यमङ्गळ विग्रहवु पञ्चोपनिषन्मन्त्र रूपवादुदु. हेयवाद प्रकृति सम्बन्धविल्लदुदु यावागलू नित्यवागिरुव शरीरवन्नु हॊन्दि यव्वनस्थन हागॆ तोरुवन्ताद्दु. बद्धाञ्जलि पुटरागिरुव मत्तु महत्ताद आनन्दवन्नु हॊन्दिरुव नित्यमुक्तरुगळिन्द सेविसल्पट्ट वनु, नाल्कु भुजगळन्नुळ्ळवनु, श्यामलवाद अङ्गगळुळ्ळवनु, शङ्ख चक्रगळन्नु धरिसिदवनागि श्रीहरियु साविर कम्भगळिन्द कूडिद मणि मण्टपदल्लि बिजमाडिसिद्दानॆ, ऎडतोळन्नु ऎडगडॆ इरुव आसनदल्लू आजानुवागिरुव बलतोळन्नु बलगालिन मॊळकालिन मेलॆ इट्टु कॊण्डु हीगॆ सेवॆयन्नीयुत्ता इद्दानॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ प्रतिदिनवू वैकुण्ठ पतियन्नु प्रपन्ननु ध्यानिसतक्क द्दॆन्दु श्री यतिवय्यरु तावु बरॆदिरुव नित्यवॆम्ब ग्रन्थदल्लि अप्पणॆ कॊडिसिरुत्तारॆ. देवो वैकुण्ठनाथस्तु अनन्तासन संस्थितः । सेव्यः श्रीभूमिनीळाभि प्रादुर्भावै स्तुचाखिलै 8 । शङ्ख चक्रधरो नित्यं जानुन्य सैक हस्त र्वा । अभयप्रद हस्तश्च नीलजीमूत सन्नि भः । ध्यात नित्यलोकस्टो भुक्ति मुक्ति फलप्रदः ।________________

واو

[श्लोक ३३ ऎन्दु बलपौष्करदल्लि हेळिरुवुदु, सुलभवागिरुवुदरिन्द अर्थवु व्यक्तवु. इल्लि अभयप्रद हस्तवन्नु वर्णिसिरुत्तारॆ. कॆलवरु “मुखं किमस्यॆ कौबादू” ऎन्दू “बाहूराजन्यः कृतः” ऎन्दु पुरुष सूक्तदल्लि हेळिरुवुदरिन्दलू ऐतरीयदल्लि द्विभुजवन्ने हेळिरुवुदरिन्दलू पररूपदल्लि ऎरडु बाहुगळन्नु हॊन्दिरुवनॆन्दु हेळुवरु. अवुगळु पररूप वर्णनॆयल्लवादुद रिन्द इदु सरियल्लवॆन्दु श्री देशिकरवरु निराकरिसिरुत्तारॆ. अ०तह प्रमाणगळाद रहस्याम्याय, पौष्कर, भारद्वाज, साङ्कर्षणादि वाक्यगळॆल्लवू सत्येश्वरनिगॆ अन्तह रूपसद्भावगळुण्टॆन्दु हेळुत्तवे विना पररूपद वर्णनॆगळल्लवु. आनन्दसंहितॆयल्लि “स्थल मुष्टभुजं प्रोक्तं सूक्ष जैवचतुर्भुजं परन्तु द्विभुजम्पोक्त तस्मादेतत्रयं यजेत्” हेळिरुवुदु, ध्यानक्कॆ इच्छागृहीतवाद दिव्यमण्णळ विग्रहवु, ऎण्टु भुज, नाल्कु भुज, द्विभुजगळुळ्ळद्दागिरबहुदाद्द रिन्द विरोधवेनू इल्लवु. नृसिंह, कृष्णाद्यवतारगळिन्द ऒ०दॊं दरल्ले समयानुगुणवागि द्विभुजवू, चतुर्भुजवू इत्तॆम्बुदू व्यक्तवु, श्री कृष्णावतारदल्लि मुख्योद्देशवे प्राकृत जनरिगॆल्ला द्विभुजयुक्त साधारण मनुष्यन हागॆ सेवॆयु” “मानुषं तनु माश्रितं” “परम्भावमजानन्तः” ऎन्दु अवरे हेळिकॊण्डिरुत्तारॆ. भागवतोत्तमरिगू, ऋषिगळे गोपिकास्त्रीयरागि जनिसिदवरिगू तन्न चतुर्भुजत्वदिन्द सेवॆयन्नु कॊट्टिरुत्तारॆ. पररूपवु चतुर्भुजगळिन्द कूडिद शाश्वतवाद रूपवॆम्बुदु सिद्दवु. 37360 नन्नु पररूप सेवॆयन्नु कॊडु ऎन्दु प्रार्थिसुवाग, “किरीट नङ्गदिनं चक्रहस्तं इच्चामित्वान्द्रष्टु महं तथैव । तेनैव चतुर्भुजेन सहस्र बाहो भवविश्वमूर्तॆ । रूपेण (गी-११) चतुर्भुजवुळ्ळद्दॆन्दु हेळिरुत्तानॆ. पररूपवु इन्तह प्रपन्नर शत्रुगळन्नु ध्वंसमाडुव वीर वुळ्ळद्दागियू लक्ष्मियन्नु आलिङ्गिसलु योग्यवाद सौन्दरवुळ्ळ लावण्ययुक्तवागियू आजानुविळम्बवुळ्ळद्दागियू इरुव चतुर्भुजगळिन्द कूडिरुवनॆन्दु हेळल्पट्टितु. द्दागियू________________

श्लोक ३४] यामुन मुनि विरचित उदग्रपीनांसविलम्बि कुण्डला लकावली बन्धुरकम्बु कन्धरम् । मुखया न्य कृत पुर्णनिर्मला मृतांशु बिम्बाम्बु रु होज्वलश्रियं ॥ ३४ ॥ SL2 श्री सात्वतदल्लि वरदाभयदेनैव शङ्ख चक्रा०ति तेन च त्रैलोक्योद्धति दक्षण युक्तः पाणियेनच ऎन्दु हेळिरु वुदु दिव्यवैकुण्ठ रूप विषयवल्लवु. हृद्याग विशेषवन्नु कुरितु हेळुव सन्दर्भवु. हागॆये इन्नू कॆलवु कडॆ द्विभुजत्ववु हेळल्पट्टिरुत्तदॆ. अवॆल्ला श्री वैकुण्ठमूर्तिय रूपवर्णनॆयल्लवु. वैकुण्ठरू पवर्णनॆयु पाद्रोत्तरदल्लि “सिंहस्कन्ध नि निफ्टि प्रॊ ः पीरंसै शोभितः । पीनवृत्ताय, भुजैश्चतुर्भि रुष शोभितः” ऎम्बुदागि विस्तारवागि वर्णिसल्पट्टिदॆ. मूल मन्त्रद ध्यानश्लोक वर्णनॆयल्लू चतुर्भुजत्ववु व्यक्तवु. अल्लि “नानु न्याधाय सतरमितर भुजं नागभोगेनिधाय । पश्चााहुद्वयेन प्रतिभटशमनेधारर्य शङ्खचक्र” बल मॊणकालिन मेलॆ मुन्दिन बलहस्तवन्नू ऎडगैय्यन्नु आदिशेषन मेलिट्टु, हिन्दिन शत्रुनाशकगळाद शङ्खचक्रगळन्नु हिन्दिन ऎरडु कैगळल्लि हिडिदु ऎन्दु वर्णिसल्पट्टिरुत्तदॆ, आदुदरिन्द पररूपवु चतुर्भुजयुक्तवु. श्री भाष्यकाररू गी-११-५०नॆय श्लोकदल्लि, *स्वकं रूपन्दर्शयामासभुयः” ऎम्बुदक्कॆ “स्वकीयमेव चतुर्भुजं रूपन्दर्शयामास” ऎन्दू “चतुर्भुजत्वमेव स्वकीय दूसं” ऎन्दू पररूपवन्नु वर्णिसिरुत्तारॆ. अवतारिकॆयु हिन्दिन श्लोकगळल्लि पीताम्बर मॊदलु माडि कॊण्डु आरोहण क्रमदिन्द स्वामिय पररूपद चतुर्भुजवन्नु वर्णिसिदरु. ई श्लोकदल्लि दिव्यवैकुण्ठमूर्तिय कण्ठ मत्तु मुख गळ शोभॆयन्नु शास्त्रदल्लि उपवादितवादुदन्नु वर्णिसुत्तारॆ. अर्थवु पूर्वार्धवॆल्ला ऒन्दे समासपदवु. उदग्र- उन्नतवाद, पीन-स्कूलवाद कृशवल्लद, अंस-भुजशिरस्सिनल्लि,________________

सोत्ररत्नवु [श्लोक ३३ विलम्बि जोलाडुत्तिरुव, कुण्डल-किविय आभरणवेनु, అల कावली-मुङ्गुरुळुगळ समूहवेनु, इवुगळिन्द बन्धुर-मनो हरवाद, कम्बु शङ्खद हागिरुव, कन्धरं-कुत्तिगॆयन्नुळ्ळ (इदु भवन्तं-ऎम्बुदक्कॆ विशेषणवु. स्वामियु इन्नु ऎन्तवनॆन्दरॆ मुखश्रिया-मुखद कान्तियिन्द न्यकृत पूर्ण-श्रियान्यकृत तिरस्करिसल्पट्ट पूर्ण- पूर्णिमॆयल्लि सम्पूर्णवागि गुण्डागिरुव निर्मल साध्यवादरॆ कळङ्करहितनागिरुव, अमृतांशुबिम्ब-चन्द्र बिम्ब मत्तु अम्बुरुह-कमलगळ, उज्वल- तेजोरूपवाद, श्रीयं-कान्तियुळ्ळ (भवन्तङ्कदा प्रहर्ष यष्ठामि) ऎन्दु ४६नॆय श्लोकदॊन्दिगॆ अन्वयवु. उपपादनॆयु वैकुण्ठनाथन मुखलावण्यवन्नु स्मरिसि अनुभविसुत्तारॆ. किविय कुण्डलगळु बन्दु स्वामिय उन्नत भुज शिरस्सुगळ मेलॆ नॆलसिवॆयॆन्दु हेळुत्तारॆ. कुत्तिगॆयल्लि सुन्दर गळागि, मनोहरगळाद मूरु रेखॆगळिन्द कूडि शङ्खद हागिरुवुद रिन्द, कम्बुग्रीव कम्बु कन्धर वॆम्ब प्रयोगवुण्टु. हागॆये इल्लियू प्रयोगवु. स्वामिय मुख कानियिन्द कुल कायु अलकावळि कास्तियू परमलावण्यदिन्द सेरि मनोहरवागिदॆ ऎम्ब भाववु तोरिबरुत्तदॆ. स्वामिय मुखकान्तिगॆ याव उपमॆयु सरिहोगुवुदिल्लवादुदरिन्द अदन्ने व्यक्तपडिसुत्तारॆ. साधारणवागि ई लोकद लावण्ययुक्त स्त्री पुरुषरिगॆ चन्द्रबिम्ब साम्यवन्नु कविगळु हेळुव पद्धतियुण्टु, अ०तह उपमॆ यावुदू सरियल्ल वॆन्दु हेळुत्तारॆ. पौर्णिमॆ चन्द्रनु पूर्णनागि तुम्बा आह्लाद करनागि तोरिदरू आतनल्लि मध्यॆ कळङ्कवुण्टु. अन्तह चन्द्रनु कळङ्कविल्लदॆये ऒन्दुवेळॆ इद्दरू आगलू कूड वैकुण्ठपतिय मुखकान्तियु हिमांशुविन कास्तियन्नु हीयाळिसुत्तदॆन्दु कृत ऎन्दु प्रयोगिसिरुत्तारॆ. श्री हर्षकवियु दमयनिय मुक कानियन्नु होलिसुव सन्दर्भदल्लि भ्रमयत्यु चितं विदर्भजानन नीराजनवर्धमानक” ऎन्दु दनय य मुखलावण्यद दृष्टि परिहारक्कागि सुण्ण हच्चि कळङ्कवॆम्ब सगणि सेरिरुव मण्णिन शराववॆन्दु कवियु वर्णिसिरुवुदन्नु ई नृकृत वॆम्ब प्रयोगवु स्मरिसुवहागॆ माडुत्तदॆ. अमृतांशुबिम्ब मत्तु कमलगळ श्री यावुदॆन्दरॆ नोडुवुदक्कॆ अदरिन्द हर्ष मनोहरत्वगळ________________

श्लोक ३५] सोत्ररत्नवु प्रबुद्ध मुग्धाम्बुज चारुलोचनं सविभ्रम भूलतमुज्वलाधरम् । शुचिस्मितं कॊमलगण्डमुन्न सम् ललाट परविलम्बितालकम् ॥ ax ॥ २६५ न्नुण्टुमाडोणवु. हागॆये अवुगळ शीतळत्वद मूलक अप्याय मानवागि आ परम पुरुषन शीतल कृपाकटाक्षद महिमॆयु बोधितवु. अवतारिकॆयु हिन्दिन श्लोकदल्लि श्री वैकुण्ठनाथन मुखद सत्व लावण्यवन्नु शास्त्रदृष्टियिन्द वर्णिसिदरु. ई श्लोकदल्ला दरो दिव्यमङ्गळ विग्रहद मुखदल्लिरुव लोचन, अदर मॊदलाद अवयवगळ शोभॆयन्नु वर्णिसुत्तारॆ. इवॆल्ला द्वितीयान्य पदगळु “भवनं” ऎम्बुदक्कॆ विशेषणगळु. अर्थ प्रबुद्ध मुग्धाम्बुजचारुलोचनं, प्रबुद्ध- अरळिद, मुग्ध-सुन्दरवाद, अम्बुज-कमलद हागॆ, चारु मनो हरवाद, लोचनं कण्णुगळन्नुळ्ळ, सविभ्रम भूलतं-विलास दिन्द कूडिद बळ्ळियहागॆ बागिद हुब्बुगळन्नुळ्ळ, उज्वलाधरॆं कॆम्पगॆ प्रकाशवागिरुव तुटियन्नु ४, शुचिस्मितं-नगुवाग दन्तद बिळीकायिन्द शोभायमानवाद, परिशुद्धवाद मनस्सिनिन्द कूडिद, मुगुळुनगॆयन्नुळ्ळ, कोमलगण्डं-सुकुमारवाद कॆन्नॆ यन्नु, उन्नसं- ऎत्तरवाद मूगन्नुळ्ळ, ललाटपर विलम्बि शालक -हणॆयवरॆगू जोलाडुत्तिरुव मुङ्गुरुळुगळन्नुळ्ळ भवन्नं कदाप्रहर्षयिष्यामि ऎन्दु ४६नॆय श्लोकदल्लि इरुवुद रॊन्दिगॆ अन्वयवु. हीगॆ परम पुरुषनाद वासुदेवमूर्तिय मुखवन्नु वर्णिसि आनन्दभरितरादरु. उपपादनॆयु-स्वामिय कण्णिन सॊबगिगॆ साधारणवागि कमलसाम्यवु श्रुति, स्मृति इतिहास, पुराणगळल्लॆल्ला कॊडल्पट्टिरु *कप्यास०पुण्डरीकं एवमणि” ऎम्ब మ్రతీయు (छां १-६-६) बहु स्वारस्यवागि वर्णिसिरुत्तदॆ. इदक्कॆ श्री यति वरर व्याख्यानवु “गम्भीराम्भस्समुद्रत समृष्टवाळर एकर विकसित पुण्डरीकदळा मलाय तेक्षणं” ऎम्बुदागि, इल्लि “कम्पि________________

२६६

[श्लोक ३५ बतीति कपिः” ऎम्ब व्युत्पत्तियिन्द नीरन्नु हीरुववनु, सूरनॆम्ब र्थवु, मरटवॆम्बर्थवल्लवु. सूरनिन्द आसं नाळदल्लिद्दु अरळिद ऎम्ब तात्परवु. बहु आळवाद नीरिनल्लि उद्भविसि, कोमलवाद नाळदिन्द कूडि नीरिनमेलिद्दु प्रातःकालद सूर किरणदिन्द अरळिद कमलवु ऎष्टु शोभायमानवादुदो अष्टु शोभॆयुळ्ळद्दॆम्ब भाववु. इन्तह शोभॆयु अवतार कालदल्लू दिव्यमङ्गळ विग्रह वादुदरिन्द अनुसरिसि बरुत्तदॆम्बुदन्नु महर्षिगळ प्रयोगदिन्द “रामः कमलपत्राक्षः” ऎम्ब, “तम्पद्मदळ पत्राक्षं” ऎम्बु दन्नू काणबहुदु. हागॆये कृष्ण भगवानरवर कण्णिन सॊबगन्नु नोडि, आतनु परतत्ववॆम्बुदन्नु निस्संशयवागि हेळुवॆनॆन्दु पाण्डवरिगॆ तिळिसलु, अवरॆल्लरू श्रीकृष्णनल्लि शरणागतियन्नु अनुष्ठ सिदरॆन्दु महर्षियु हेळुत्तारॆ. “यः सदेवे मयादृष्ट पुरापद्मायतेक्षणं। सएव पुरुषव्याघ्र सम्बन्धी तेजना र्दनः!!” हिन्दॆ प्रळयदल्लि नन्निन्द नोडल्पट्ट पुण्डरीकाक्षने ईग निनगॆ सम्बन्धियागि अवतरिसिरुव श्रीकृष्णनॆन्दु धम्मरायनन्नु कुरितु हेळि “गमेनं शरणं शरण्यं पुरुषर्षभाः” ओ पुरुषश्रेष्ठराद पाण्डवरे आतनन्ने उपायवन्नागियू प्राप्य वन्नागियू हॊन्दिरि ऎन्दु उपदेशिसिरुत्तारॆ. प्रबुद्धवादुदु चारुलोचनवॆन्दु हेळिरुवुदरिन्द आश्रित रल्लि अनुग्रहवू, करुणॆयू, वात्सल्यवूऎल्ला तोरिबरुत्तदॆ. विभीष णनु यावाग तन्नन्नु बन्दु आश्रयिसिदनो आग आतनन्नु “वचसा सान्त्वयिनं लोचनाभ्यां पिबन्निव” ऎन्दु महर्षियु वर्णि सिरुवुदु अनुग्रह, करुणॆ वात्सल्यादिगळु आ स्वामिय दिव्य कटाक्षदल्लि तोरिबरुत्तवॆ ऎम्ब अभिप्रायदिन्द सविभ्रम भूलतं ऎम्ब प्रयोगदिन्द स्वभक्त सम्प्राप्तियिन्दुण्टाद उल्लासातिशयवन्नु सूचिसुत्तदॆ. उज्वलाधरं - हवळ, तॊण्डेहण्णु इवुगळ रक्ति मका निगिन्त अतिशयवादुदॆम्ब भाववन्नू उज्वल शब्ददिन्द तोर्पडिसु त्तारॆ, बिम्ब नामकफलवन्नु अधरायित कीळागि माडिरुवुदरिन्द अधर शब्दवॆन्दु वर्णिसिद श्रीहर्ष कवियोक्किगॆ अनुगुणवागि उज्वलाधर ऎम्ब प्रयोगवु. शुचि-स्मितं ऎम्बुदरिन्द कॆम्पाद तुटिगळ मध्यदल्लि मुगुळुनगॆयिन्द दन्तद धाववु हेळल्पट्टितु. अथवा “स्मयन्निव नृपोह नगुत्तिरुव राजनु कॊल्लुवनॆन्दु________________

श्लोक ३६]

सुररीटाद हारकण्णि का मणीन काञ्चीगुण नूपुरादिभिः रथाङ्ग शङ्खासिगदा धनुर्वरैः लसत्तु लस्या वनमालयोज्वलम् ॥ ३६ ॥ २६७ हेळिद हागल्लदॆ परिशुद्ध मनस्सिनिन्द नगुत्ता आश्रितरन्नु अनुग्रहि सुवनॆम्ब भाववु सॊचितवु. पौष्करदल्लि “पूर्वकर्मान लाय्तानां ध्यायतां खेद शास्त्रिये । स्वदन्नु चनादयन् गोगणेनतु” ऎन्दरॆ हिन्दिन जन्मगळल्लि माडिद कर्मगळॆम्ब बॆङ्कि यिन्द दैन्यवन्नु हॊन्दि मत्तु ध्यानमाडुववर दुःखवु शा हॊन्दुवुदक्कागि तन्न दन्तगळॆम्ब चन्नसमूहदिन्द हुट्टिद कानि समूहदिन्द भगवननु आनन्दगॊळिसुवनॆन्दु तात्सरवु. कोमल कपोलवू, मुङ्गुरुळु हणॆयवरॆगू विलम्बिसिरुवुदू परम लावण्यवन्नु बोधिसुत्तवॆ. अवतारिकॆयु अनन्तर श्री यतिवररु शरणागति गद्यदल्लि “निरतिशयौज्वल्य किरीट मकुट चूडावतंस मकरकुण्डल नेयक हारकेयूर कटक श्रीवत्स कौस्तुभमुक्ता दामोदर बन्धन पीताम्बर काञ्चीगुणनूपुराद्य परिमित दिव्य भूषण” ऎन्दु “स्वानुरूपाचिन्त्यशक्ति शङ्खचक्रगदा शार्ज्ञद्यसङ्ख्यॆय नित्य निरवद्य निरतिशय कल्याण दिव्यायुध” ऎन्दु इदन्ने विस्तरिसि हेळि रुव हागॆ ई श्लोकदल्लि पूर्वार्धदल्लि श्री वैकुण्ठमूर्तियन्नु दिव्यभूषणयुक्तनन्नागियू उत्तरार्धदल्लि दिव्यायुदयुक्त नन्नागियू कण्डु अनुभविसुत्तारॆ. स्वामिय दिव्यभूषणालङ्कारवु तन्नन्नु आश्रयिसुववर मनस्सन्नु आकर्षिसुवुदक्कागियू अवर शत्रुगळन्नू लोककण्टकरन्नू शिक्षिसुवुदक्कागियू, दिव्यायुध गळन्नु स्वामियु धरिसुवनॆन्दू भाविसतक्कद्दु. अद ब्रह्मरुद्रादिगळ विग्रहगळु दिव्यमङ्गळ विग्रहगळल्लवु. क्कागि ऒब्बनिगॆ चतुर्मुखवू ऎण्टु कण्णुगळू, इन्नॊब्बनिगॆ त्रिने त्रादिगळू हीगॆ विजातीयवाद विग्रहवू अदक्कनुगुणवाद आभरणा युधगळू उण्टु. परम पुरुषनिगादरो दिव्यमङ्गळ विग्रहवू चतुर्भुजत्ववू दिव्याभरणगळू दिव्यायुधगळू उण्टॆन्दु हेळु________________

[श्लोक ३६ वुदर मूलक ई श्लोकदल्लि सर्वॆश्वरनिगॆ विलक्षणगळि०द दिव्याभरण गळू दिव्यायुधगळू उण्टॆन्दु तिळिसुत्तारॆ. अर्थवु पूर्वार्धवॆल्ला ऒन्दे पदवु, सुरत् प्रकाशमान गळाद किरीटवेनु अङ्गद बाहुपुरियेनु, हारवेनु कण्ठिका कण्ठाभरणवेनु, मुत्तिन कण्ठियेनु मणी श्रेष्ठ मणियागि जीवात्मस्थानीयवाद कौस्तुभरत्नवेनु; काञ्चीगुण-उडिदार वेनु, नूपुर-कालिन गॊरसेनु, आदिभि.इवे मॊदलाद इतर आभरणगळिन्दलू, रथाङ्ग-सुदर्शनवॆम्ब चक्र, पाञ्चजन्यवॆम्ब शङ्ख, अनि-नन्दकवॆम्ब कत्ति, गदा कौमोदकि ऎम्ब गदॆ एनु शार्जनॆम्ब, धनुर्व– श्रेष्ठ धनुस्सु इवुगळिन्दलू, वर ऎम्ब श्रेष्ठ पदवन्नु शङ्खचक्रादि ऎल्ला आयुधगळिगू अन्वयिसतक्कद्दु. मत्तु लसत्तुळस्या-प्रकाशमानवाद ऎन्दरॆ मनोहरवाद सुगन्ध वुळ्ळ तुळसियुक्तवाद, वनमालया-कण्ठदिन्द पाददवरॆगू जोलाडुत्तिरुव वनमालॆयिन्दलू, उज्वलं- शोभिसुत्तिरुव, “भवन” ऎम्बुदरॊन्दिगॆ अन्वयवु. इन्तह दिव्याभरणगळिन्दलू तुलसीवनमालॆयिन्दलू शोभिसुत्तिरुव निन्नन्नु ऎम्बर्थवु. उपपादनॆयु-श्री पराशररु “ अस्त्रभूषण संस्थानस्वरू पं रूपवर्जितः। बिभर्ति मायारू पोस् श्रेयसे प्राणिनां हरिः” (वि. पु. १.२२.३६) ऎन्दु चेतनद श्रेयस्सिगागिये ई दिव्य भूषण दिव्यायुधगळन्नु धरिसिकॊण्डिरुत्तानॆन्दु हेळिरुत्तारॆ. “अव्याहतानि कृष्णस्य चकादी न्यायुधानितं। - सन्ति सकला पद्मयेन विष्णुरुपासितः॥” ई दिव्यायुधगळन्नॆल्ला सर्वॆ श्वरनु धरिसिरुवुदु तन्न आश्रित रक्षणॆगागिये ऎन्दु विष्णु धर्मदल्लि हेळल्पट्टिरुत्तदॆ. ई दिव्यायुधगळु भक्तरन्नु आपत्कालदल्लि रक्षिसि तॆम्बुदन्नु गजेन्द्र मोक्ष, अम्बरीषोपाख्यान, शिशुपालवधॆ, प्रौण्ड्रकवासुदेवादि उपाख्यानगळिन्द ग्रहिसबहुदु. ई आभरणा युधगळु बरी आभरणायुधगळे अल्लवु २५ तत्वगळिगू अभिमान देवतॆगळागि इवु इरुवुदरिन्द स्वामियु विग्रहवन्नु धरिसिरुवागलू, चिदचित्रत्वगळॊन्दिगे सेरि परिपूर्णनागिये तोरुवनॆम्ब विशिष्टा द्वितभाववू ई श्लोकदिन्द उपदिष्टवु. आस्त्रभूषणाध्यायवाद विष्णु पुराण प्रथमांश २२नॆय अध्यायदल्लि इदु निपुणतरवागि उपपादितवु. अल्लि हेळिरुवुदेनॆन्दरॆ, “आत्मान मस्य जगतो निर्लॆ________________

श्लोक ३७] सोत्ररत्नवु चकर्थ यस्याभवनं भुजारं तवप्रियं धाम यदीयजन्मभूः । जगत्समस्तं यदपाज्य संश्रयम् यदर्थमं बोधि रमन् बन्धिच ॥ 22 ॥ श्री प मगुणालयम् । बिभरि कौस्तुभमणिस्वरूपं भगर्वाहरिः” श्रीहरियु कौस्तुभ मणियन्नु स्वरूप विकारविल्लद सत्व जीवरत्न राशिगू आश्रयवागि धरिसिरुवनु, ऎन्दु हेळिरुवुदरिन्द जीवा त्मन अपृथक् सिद्ध विशेषण भाववु बोधितवु. “श्रीवत्स संस्थान परं अनन्तेन समाश्रितम् । प्रधानं बुद्धि राधाग दारूपेण माधवे ॥” ऎ०दू मुन्दॆ “चलस्वरूपमत्यन्तं जवेनां तरिता निलम् । चक्रस्वरूपं च मनोभ विष्णः करेस्थितम् ॥ अचित्तुगळन्नु अपृथक् सिद्द विशेषणवागि स्वामि श्रीहरियु धरिसिरुव नॆन्दु हेळलु हॊरटु चक्रवेमनस्तत्ववॆन्दु हेळिदरु. लक्ष्मिय हागॆये नक्षदल्ले इरुवळु; इवुगळॆल्ला अल्लि उपपादितवु. इवॆल्ला चॆन्नागि ग्रहिसलु दासनु बरॆदिरुव श्रीमद्र हस्ययसारद तत्रत्रयाधिकारद ५१६-५१९नॆय पुटगळन्नु पराम्बरिसि. श्री देशिकवरु इदन्नॆल्ला “पुरुर्डमणिवरमाक” ऎम्ब अधिकार सङ्ग्रह पाशुरदिन्द व्यक्तगॊळिसिरुत्तारॆ. ई दिव्याभरणायुधाभि मान देवतॆगळॆल्ला अस्पष्ट संसारिगळागि नित्यरल्लि सेरिदवरॆम्बुदक्कॆ प्रमाणवन्नु श्रीदेशिकरवरु “प्रस्वस्वाभरणॆर्युक्तं स्वानुसॊप्पॆ रनूपमैः । चिन्मय्य- स्वप्रकाशैश्च अन्नोन्य रुचि रञ्जितैः ।” ऎम्बुदरिन्द उदाहरिसिरुत्तारॆ. स्वामिय वनमालॆ, पीताम्बर, आभरण, आयुधगळु इवॆल्ला स्वयम्प्रकाशराद चेतन पंरपरॆ ऎन्दु हेळल्पट्टिरुत्तदॆ. अवतारिकॆयु मुन्दिन मूरु श्लोकगळिन्दलू लक्ष्मियु यावागलू परम पुरुषनिगॆ अपृथक्षिद्ध विशेषणळागि स्वामियु हेगॆ स्वर प रूपगुण विभवैश्वरगळिन्द शोभिसुत्तिद्दानॆयो हागॆये आतनिगॆ अनुगुणवाद स्वरूपादिगळुळ्ळवळादुदरिन्द अव ळॊन्दिगॆ सेरि ई सश्वरगळन्नू हॊन्दिरुवनॆन्दु हेळुत्तारॆ. अविनाभूतत्ववन्नु उपपादिसुत्तारॆ. चतुशोकियल्लि उपपादिसिद लक्ष्मीकवन्नॆल्ला संस्कृहवागि ई मूरु श्लोकगळिन्दलू उप________________

(6 920

पादिसुत्तारॆ. प्राप्य स्थापिसुत्तारॆ. [श्लोक ३७ प्रापकदॆशॆयल्लि लक्ष्मी विशिष्टतॆयन्नु अर्थ-यस्या-याव निन्न पत्नि याद लक्ष्मिय, भवनं- यावागलू इरुव स्थळवु, तव निन्न, इदन्नु काकाक्षि न्यायद प्रकार भुजान्तरं, प्रियन्धाम, ऎरडक्कू अन्वयिसतक्कद्दु, भुजारं- भुजगळ मध्यदल्लिरुव वक्षस्थळवन्नागि, चकर्थ-नीनु माडिकॊण्डिरु तीयो, तव-निन्न, प्रियन्धाम प्रियवाद स्थानवाद क्षीरसागरवु यदीय-याव लक्ष्मिय, जन्मभू- अवतार भूमियो, इवु गळिन्द लक्ष्मिय नित्यानपायित्ववु हेळल्पट्टितु, जगत्समस्तं ब्रह्म रुद्रादिगळिन्द सेरिद, चेतनाचेतन वर्गवाद समस्त जगत्तू यद पाङ्ग संश्रयं-याव लक्ष्मिय दिव्य कटाक्षद नोटवन्नु आश्रयिसिरुत्तदो, इदरिन्द जगतृष्टि स्थितिलयादिगळल्ल, चेतनर सत्वविध श्रेयस्सन्नुण्टु माडुवुदरल्लू अन्वयवु हेळल्पट्टितु. यदर्थं याव लक्ष्मिगोस्करवागि अम्भोधिः-समुद्रवु, अमन्थि-नीनु कूरावतारियागिरुवाग कडॆयल्पट्टितो, मत्तु अबन्धिच-रामावतारियादाग सेतुबन्धन माडल्पट्टि तो- तया सहासीनं” ऎन्दु ३९नॆय श्लोकदल्लिरुवुदरॊन्दिगॆ अन्वयवु. अन्तह पत्नि यॊन्दिगॆ बिजमाडिसिरुव इदु “भवन्तं’ ऎम्बुदक्कॆ विशेषणवु. " उपपादनॆय निन्न भुजान्तरवॆन्दरॆ वक्षस्थळवु यावळिगॆ भवनवॆन्दु हेळल्पट्टिरुवदरिन्द लक्ष्मियु यावागलू परम पुरुष नॊन्दिगॆ संश्लेषिसिकॊण्डे इरुवळॆम्ब भाववु प्रदर्शिसल्पट्टितु. “ अगलगिन्नेन् इरॆयुवॆन्नलर् मेल् मुरै मारा ” ऎम्ब नम्माळ्वारवर पाशुरवु इल्लि अनुसन्धेयवु. (चतुश्लोकी ३८नॆय पुटनोडि) ऒन्दुक्षण कूड अगलिरलारनॆन्दिरुववळॆन्दु हेळल्पट्टिरुत्तदॆ. ल क्ष्मीतत्ववु ऎल्लॆल्लि उपपादित वॆम्बुदन्नु श्री नञ्जीयरवर श्री सूक्त भाष्यवन्नु दासनु कन्नडक्कॆ परिवर्तनॆ माडिरुवुदरल्लि काणबहुदु. अवॆल्लक्कू ऐकक०ठ विरुत्तदॆ. लक्ष्मीतत्व उपबृंहणवु श्री पराशरर प्रथमांश, ९नॆय अध्यायदल्लू श्री व्यासरिन्द महाभारतदल्लू इरुत्तदॆ. देवियु समुद्रमथन कालदल्लि अवतरिसिदनन्तर “ दिव्य माल्यां बरधरास्मा ता भूषण भूषिता । पश्यतां सत्व देवानां यवक्षस्थलं________________

श्लोक ३७] सोत्ररत्नवु 920 हरेः ।” दिव्यवस्त्राभरण भूषितळागि सत्वदेवतॆगळू नोडुत्तिद्द हागॆये हरियवक्षस्थलवन्नु सेरिदळॆन्दु हेळल्पट्टिरुत्तदॆ. “ततो वलोकितादेवा हरिवक्षस्थलस्थया । लक्ष्मा, मैत्रेय सहसा परां निर्वति मागता” अकॆय दिव्यकटाक्षद महिमॆयिन्द श्रेष्ठ वाद निश्चयस्सन्नु हॊन्दिदरॆन्दु हेळिरुवुदरिन्द, लक्ष्मिगॆ उपा यत्ववू, परमप्राप्तियन्नु हॊन्दिसुवुदू, “विमुक्ति फलदायिनी” ऎन्दु इन्द्रस्तुतियल्लिरुवुदरिन्द मोक्षप्रदत्वशक्तियू मत्तु “सर लोकमहेश्वरिं” ऎम्ब प्रयोगदिन्द सत्येश्वरनॊन्दिगॆ सत्वलोक नियमन शक्तियू उण्टॆम्बुदु तोरिबरुत्तदॆ. हीगॆ ऒट्टिगे यावागलू इरुवरॆम्बुदु श्रुतियल्लि “आनीद वातङ्ग् स्पधया तदेकं” ऎम्बल्लू “श्रद्धयादेवो देवत्व मत्तु ते” ऎम्बल्ल द्योतितवु. ई श्रुतिगळु इब्बराद लक्ष्मीनारा यणरु सेरि ऒन्दे परतत्ववॆन्दु बोधिसुत्तवॆ. इदन्ने श्रीव्यासरू “एकाकी विद्यया सार्धं” (भारत मोक्षधर्म) उपपादिसिरु त्तारॆ. हीगॆ ऒट्टिगॆ यावागलू लोकदम्पतिगळिरुववरॆम्बुदन्नु श्री पराशररु “नित्यवेषा जगन्माता विष्णः श्रीरनपायिनी । यथा सगतो विष्णुः तथैवेयं द्विजोत्तम’ ऎन्दु व्यक्त पडिसिरुत्तारॆ. ई श्लोकदिन्द लोकदम्पतिगळिब्बरू विभुगळागि ऎल्ल वन्नू स्वरूपतः व्यापिसिरुवरल्लदॆ परस्पर व्याप्तियू उण्टॆम्बुदू स्थिरपडुत्तदॆ. हागॆये वाल्मीकि महर्षियू “अनन्या राघवेणा हं भास्करोण प्रभा यथा!” ऎम्ब सीता वाक्यदिन्दलू “ अनन्या हि मया सीता भास्करेण प्रभा यथा’ ऎम्ब श्रीरामोक्तियिन्दलू ई नित्यानपयिनि ऎम्बुदन्नु उपदेशिसिरुत्तारॆ. हागॆये विष्यक्केन स०हितॆयल्ल “तथालाः स्वरूपञ्च वशृणु समूहितः” गुण तश्च स्वरूपेणव्याप्ति साधारणीमता ॥ यथा मया जगद्वा स्तं स्वरूपेण स्वभावतः। तथा व्याप्तं तया सं नियॆ च तथेश्वरी” ऎन्दु स्वरूप व्यापादिगळु उपपादिसल्प ट्टिवॆ. आदुदरिन्दले “चकर्थयस्या भवनम्भुजान्तरं” प्रयोगवु. ऎन्दु तवप्रियन्धाम यदीय जन्मभूः ऎम्बुदरिन्द निनगॆ प्रिय वाद क्षीरसमुद्रने अवतारस्थळवॆन्दु महाकवियु हेळिरुवुदु________________

[श्लोक ३७ लक्ष्मिगॆ क्षीरसमुद्रवे तौरुमनॆयु, इदरिन्द आकॆय कोमलस्वभा नवु “पापानांवा शुभानांवा वधार्हाणम्प्लवङ्गम । करुण करं मारेण नकन्नापराधृति” ऎम्बल्लि तोरिबरुव निरुपाधिक कारुण्यवू आश्रित वात्सल्यादिगळू लक्ष्मिगॆ अमृत प्राप्तित्ववू उण्टॆम्बुदु तोरिबरुत्तदॆ. तवप्रियन्धानादि वाक्यवु श्री पराशररु उपपादिसिरुव पुराण प्रकरणवन्नु सूचिसि लक्ष्मीतत्व वन्नु निर्धरिसलु आ इतिहासवे साकॆम्बुदन्नु सूचिसुत्तदॆ. इदल्लदॆ अल्लि “राघव भवतारुणी कृष्ण जन्मनिगॆ अषुचाव तारेषु विष्टो रेषानपायिनी” ऎम्ब वाक्यानुसारवागि परम पुरुषनु कूर्म मोहिन्याद वतारगळन्नु ऎत्तिदाग तानू अवतरिसि दवळागि क्षीराब्बियिन्द मेलक्कॆ ऎद्दळॆम्बुदन्नू तिळिसुत्तदॆ. 13 स्वामिगॆ क्षीरसमुद्रवु प्रियन्धाम ऎन्नुवुदक्कॆ “एषनारा यण श्रीर्मा कैरार्णवनिकेतनः” ऎम्बुदू अनुसन्धेयवु य जगत्समस्तंयदपाङ्ग संश्रयं समस्त जगत्तू लक्ष्मि दिव्य कटाक्षवन्नु आश्रयिसिरुवुदु ऎम्बुदरिन्द परम पुरुषनु हेगॆ जगत्तिगॆल्ला ईश्वरनो हागॆ ईकॆयू ईश्वरियु, स्वामियु तन्न पत्नि य मुखोल्लासक्कागिये आकॆयॊन्दिगेने सृष्टि स्थिति लय, चेतनशिक्षॆ रक्षॆगळन्नू नडॆसुवनु. आकॆयॊन्दिगे ईतनु सर्वक्कू नियन्ना. ई नियत्ववु लीलाविभूतियल्लि मात्रवे ऎन्दु भाविसतक्कद्दल्लवु. नित्यविभूतियल्लू उण्टु ऎम्ब भाववु श्री यतिवररिन्द निपुणतरवागि उपपादितवु. ई विषयगळॆल्ला श्री यामुन मुनिगळ चतुश्लोकियल्ल, श्री यतिवरर गद्यगळल्लि श्री कूरेशर श्रीस्तवदल्लि श्री पराशरभट्टर श्री गुणरत्न कोशदल्लू श्री नञ्जीयर श्री सूक्त भाष्यदल्लि श्री देशिकर श्रीस्तुतियल्लू काण बहुदु. इवुगळल्लि कॆलवुगळिगॆ दासनु अवरुगळ व्याख्यानवन्नु अनुसरिसि बरॆदिरुवनु. पराम्बरिसबहुदु, विष्णु पुराणद इन्द्र स्तुतियल्लि ‘तैयादेवि परित्यक्तं सकलं भुवनत्रयम् । विनष्ट प्रायमभवत् त्वयेदानीं समेधितं त्वयावलोकितास्सद्य ति शीला सकर्गु ः । धनैश्चरैश्वयुज्य पुरुषा निर्गुणा असि” लक्ष्मिय अपाङ्ग संश्रयविल्लदिद्दरॆ भुवनत्रयवू नष्टवागुत्तदॆन्दु, अपाङ्गदिन्द अवलोकिसल्पट्टरॆ सकल गुणधन ऐश्वरगळिन्द युक्तरागुवरॆन्दू हेळल्पट्टिरुत्तदॆ, ई विषयवु________________

श्लोक ३७] सोत्ररत्नवु $22 दासनु परिवरिसिरुव श्रीसूक्तद व्याख्यानद “गन्धद्वारां’ ऎम्ब श्लोकदल्लि बहु विस्तारवागि उपपादिसल्पट्टिरुत्तदॆ, पराम्बरिस बहुदु. श्री गुणरत्न कोशदल्लि श्री पराशर भट्टरवरु “जग मस्तं यदपाङ्ग संश्रय” ऎम्बुदन्नु विस्तरिसि “ अपाङ्गा भूयांसोयदुपरि परम्ब्रह्मतद भूदमियत्रद्वि त्रास्सच शतमखादिस्तदधरात्” ऎन्दु हेळिरुत्तारॆ. आकॆय २-३ अपाङ्ग नोटवु ब्रह्मरुद्रादिगळन्नागि माडितु ऎन्दु हेळल्पट्टितु. श्री भारतदल्लि वासव संवाददल्लि भगवन्तने लक्ष्मिगॆ अधीनवॆन्दु इन्द्र निगॆ हेळिरुत्तारॆ. हागॆ विष्णु स्मृतिय कॊनॆयल्लि ब्रह्मपुराणदल्लू, सहस्रनामस्तोत्रदल्लू भगवच्छास्त्रदल्लि हिरण्यगर्भमङ्कण, धन दादि संहितॆगळल्लू ब्रह्मरुद्रेन्द्रादिगळॆल्ला लक्ष्मिगॆ अधीनवाद वैभववुळ्ळवरॆन्दु हेळल्पट्टिरुत्तदॆ. यदर्थ मम्भोधिरमल्लि इल्लि यदर्थं याव लक्ष्मिय प्राप्तिगोस्करवागि समुद्रवु कडॆयल्पट्टि तो ऎम्ब अर्थवु. ई उपाख्यानवु बहुस्वारस्यवागि श्री पराशर महर्षियिन्द श्री विष्णु पुराण प्रथमांशद ९ने अध्यायदल्लि उपपादितवु. तम्म शिष्यराद मैत्रेयरिगॆ लक्ष्मीतत्ववन्नॆल्ला समग्रवागि उपदेशिसुत्तारॆ. उपदेशद सारांशवन्नॆल्ला श्री यामुनमुनिगळु मुन्दिन श्लोक दल्लू श्री यतिवररु “भगवन्नारायणा भिमतानुरूप स्वरूप रूपगुण विभवैश्वर शीलादि” ऎन्दारम्भिसि शरणागति गद्यदल्लि सङ्ग्रहिसिरुत्तारॆ. दूर्वास शापग्रस्तनाद इन्द्रनिगॆ शापविमोच नार्थवागियू राक्षसर नाशक्कागियू समुद्र मथनवु माड टितु. आग समुद्रदिन्द लक्ष्मियु जनिसि क्षीरसागर कन्निकॆ ऎन्दॆनिसि सर्वॆश्वरनल्लि सेरि शक्रनु पुनः सिंहासनगतनागि आतनन्नू इतर देवतॆगळन्नू दिव्य कटाक्षदिन्द नोडि पुनः अवरन्नु सत्तायुक्तरागि माडि दैत्यरन्नॆल्ला सोलिसुव हागॆ माडिदरु. दिव्य माल्यां बरधरा स्नाता भूषण भूषिता । पश्यतां सत्वदेवानां ययौवक्षस्थलं हरे” ऎम्बुदु अनुसन्धेयवु. समुद्रदिन्द मेलक्कॆ बन्दवळागि दिव्यमालॆ, दिव्यपीताम्बरगळन्नु धरिसिदवळागि स्नानमाडि दिव्यभूषणगळिन्द भूषितळागि ऎल्ला देवतॆगळू अवळन्नु नोडुत्तिरुवागले तन्न पतिय वक्षस्थलवन्नु कुरितु होदळु ऎम्बर्थवु.________________

928

स्ववैश्वरूपेण सदानुभूतया प्य पूर्व वद्विस्मय मादधानया । गुणेन रूपेण विलासचेष्टितैः सदातवैवोचितया तव श्रिया ॥ ३८ ॥ [श्लोक ३६ यदर्थ मन्धि रमण्ड्य बन्धिच श्री रामावता यादाग अरण्यवासदल्लिरुवाग दुरुळ रावणनु वञ्चिसि सीतॆयन्नु बलात्करिसि करॆदुकॊण्डु होगि अशोकवनदल्लिट्टाग, यदर्थ यावसीतॆयन्नु पुनः हॊन्दुवुदक्कागि अम्भोधिः अबन्धिच समुद्रवु सेतुवॆय मूलक नळनिन्द बन्धिसल्पट्टितो तयासद नीनं अन्तह लक्ष्मियॊडनॆये इरुव ; श्रीमद्रायणदल्लि हागॆये “एषसेतुर्मयाबद्धः सागरे मकरालये । तवहेतोर्निश लाक्षि नळसेतुस्सु दुष्करः श्रीरामचन्द्र प्रभुवु सीतॆयॊड पुष्प कविमानदल्लि कुळितु अयोध्यॆगॆ बरुत्ता इरुवाग सीतॆगॆ न सेतुवन्नु तोरिहेळिद वाक्यवु. निन्न उद्दिश्यवागि सागरदल्लि नन आज्ञॆय मेरॆगॆ नळसेतुवु बन्धिसल्पट्टितु ऎन्दु हेळल्पट्टिरुत्त हीगॆ हेळिरुवुदरिन्द “निवेषा जगन्मता विष्णः श्रीर पायिनी’ ऎम्बल्लि हेळिरुवुदक्कॆ विरुद्धवागि अवतार कालगळ लक्ष्मीनारायणरिगॆ नित्यसंश्लेषवु तप्पि विश्लेषवुण्टाद हागॆ तो बरुत्तदल्ला नित्यानपायत्वक्कॆ विरुद्धोपपादनॆयु हेगॆ ? ऎन्दरॆ अवतारोद्देशगळिगनुगुणवागि इवळू सहधरिणियागि सहका यागि नटिसुववळादुदरिन्द इब्बरू स्वतः सल्पिसि माडिकॊं विशेषवे विना वास्तववाद विश्लेषॆयल्लवु. आदुदरिन्द सिद्दान विरोधवेनू इल्लवु. वास्तववाद विषयवु. “नच सीतात्वय हीना नचाहमपि राघव’ ऎम्ब लक्षक्तिय प्रकार जीवात नू, लक्ष्मियू इब्बरू अपृथक्सिद्द विशेषणवादुदरिन्द भगवन्तनन त्यजिसिरलु साध्यवे इल्लवु. अवतारिकॆयु-हिन्दिन श्लोकदल्लि लक्ष्मियु स्वामिगॆ अपृथक सिद्धविशेषणवागि तन्न पतियॊन्दिगॆ सह धस्मचारिणियागिरुवुदरिं सत्वजगत्तिन सत्तास्थितिनियवनादिगळल्लू लक्ष्मिगू अन्वयवुण्टॆन्द स्थापिसि हेळिदरु. ई श्लोकदल्लादरो, सश्वेश्वरन, स्वरूपरूपगु विभवैश्वरगळु हेगॆ सत्कृष्टवो हागॆये लक्ष्मियु कू________________

श्लोक ३८] सोत्ररत्नवु 928 अवुगळिगॆ अनुगुणवाद स्वरूप रूपगुण विभवैश्वरगळिन्द युक्त इन्दु हेळुत्तारॆ- विलास अर्थवु-स्ववैश्य रूपेण- सत्येश्वरनाद तन्न, समस्त विश्व वन्नू व्यापिसि, अदन्नु तनगॆ शरीरवागि माडिकॊण्डु अदक्कॆल्ला आत्मावागिरुव स्वरूपदिन्द सदानुभूतियापि-लक्ष्मियू तनगॆ अपृथक्सिद्द विशेषणवागि, आकॆयू सत्व विश्ववन्नू व्यापिसि अवुगळिगॆ आत्मावागिरुवुदरिन्द यावागलू अवळन्नु अनुभविसुत्तिद्दरू कूड, अपूरैवत्- हॊसदागिरुवहागॆ, विस्मयं तनगॆ आश्चरवन्नु, सदा आदधानया-यावागलू बीरुत्तिरुवळाद मत्तु गुणेन कल्याण गुणगळिन्दलू, रूपेण दिव्यमङ्गळ विग्रहदिन्दलू, चेष्टितै– विलासवॆन्दरॆ लीलाविशेषगळेनु, चेष्टितैः– अद्भुत व्यापारगळेनु इवुगळिन्द अथवा विलासयुक्तगळाद, लीलारस युक्तगळिन्द अत्यद्भुत व्यापारगळिन्द, सदा-यावागलू, तवैव निनगेने, उचितया योग्यळाद, तवया-निनगॆ सम्पद्मायक ळाद, अथवा निन्न स्वत्तागि ननगॆ शेषभूतळॆन्दु हेळिकॊळ्ळुव लक्ष्मि यॊन्दिगॆ तयासह अन्तह महा प्रसिद्धळाद पत्नियॊन्दिगॆ इरुव ऎम्बुदरॊन्दिगॆ अन्वयवु- उपपादनॆयु स्ववै रूपेण सदानुभूतया ऎन्दु हेळिरुवुदरिन्द नारायणनु हेगॆ सत्वविश्ववन्नू शरीरवागि हॊन्दि ऎल्लक्कू आत्मावो हागॆये लक्ष्मियू पतियॊन्दिगिरुवन्तवळागि सत्वशरीरकळागि सत्वक्कू आत्मावागिद्दाळॆम्ब शास्त्र प्रक्रियॆयु बोधि तवु. इदरिन्द नम्मल्ले कॆलवरु गुणतः मात्रवे लक्ष्मिगॆ व्याप्तिये विना स्वरूपतः व्याप्ति इल्लवॆन्दु हेळुव वादवु यामुन मुनिगळ अभिप्रायक्कॆ विरोधवागि निरस्तवु. इवरु स्वरूपतः व्याप्तियन्नु एकॆ हेळुवुदिल्लवॆन्दरॆ, हागॆ हेळिदरॆ लक्ष्मियू विभुवॆन्दु ऒप्पि कॊळ्ळ बेकागुत्तदॆ. अवर अभिप्रायवु लक्ष्मियु जीवकोटिगॆ सेरि णुवॆ०बुदु. विष्णु पुराणदल्लि श्री पराशररु तम्म शिष्यरिगॆ माडिरुव उपदेशदल्लि लक्ष्मि नारायणन हागॆ विभुवागि ऎल्लवन्नू परमात्मनॊन्दिगॆ व्यापिसिरुत्ताळॆन्दु हेळिरुत्तारॆ “यॆथा सगतोविष्णुः तथैवेयं द्विजोत्तम । इल्लि लक्ष्मिगू वि दिन हागॆ सत्वगतत्ववुण्टॆम्बुदु कण्ठोक्तवु. हीगॆ उपदेशिसिदुदन्नु मैत्रेयरु गमनिसिदरो इल्लवो ऎम्ब सन्देहदिन्द इन्द्रस्तुति________________

२७६

[श्लोक ३८ यल्लि पुनः “त्व तद्विष्टु नाचाम्ब जगद्वाप्तं चराचरं ई सचराचरयुक्तवाद जगत्तॆल्ला विष्णु, लक्ष्मी इब्बरिन्दलू स्वरूपतः व्यापिसल्पट्टि तॆन्दु हेळि ज्ञापकवन्नु कॊट्टिरुत्तारॆ. ई अभिप्रायवु श्री सूक्तदल्लू विश्वक्केन संहितॆयल्लि सुव्यक्तवु. दासनु बरॆदिरुव श्री सूक्तद उपपादनॆयन्नु पराम्बरिसि. विष्ट कोन संहिता वाक्यगळु यावुवॆन्दरॆ :- तथालक्षः स्वरूपञ्च वश्रणु समाहितः । गुणतश्च स्वरूपेण व्याप्ति स्साधारणीमता ॥ यथामयाहि साव्याप्ता तयाव्यापोहमीश्वरः । यथामया जगत्वा प्तं स्वरूपेण स्वभावतः । तथाव्याप्तं तयासत्वं नियच तथेश्वरी । मष भूतासद्वेषामीश्वरी वल्लभामम ॥ इदु भगवद्वाक्यवु. तन्न हागॆये लक्ष्मिय स्वरूप स्वभाव वुळ्ळवळु. तानु हेगॆ ऎल्लवन्नू व्यापिसि ऎल्लक्कू आत्मावागि ऎल्लक्कू नियामकनो हागॆये लक्ष्मियू सह ऎन्दु हेळल्पट्टिरुत्तदॆ. सत्ववू हेगॆ नन्न स्वत्तागि सत्ववू ननगॆ शेषभूतवो हागॆये ऎल्लवू लक्ष्मिय स्वत्तु मत्तु ऎल्लवू आकॆगू शेषभूतवु. गण्ड हॆण्ड रिगॆ अधीनवाद विभूतिगॆ नविभाग विभागविल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. अवर सत्वविभूतियल्लि अधिकारविद्दरू कॆलवु विभूतियल्लि नारायण निगॆ हॆच्चु ममतॆयु, कॆलवल्लि लक्ष्मिगॆ ममतॆयु, आदुदरिन्द ऎल्ला विश्वक्कू इब्बरू ईश्वरेश्वरिगळु. मुन्दिरुव तवप्रिया ऎम्ब प्रयोगदिन्द लक्ष्मिय पतिशेषत्ववु पारार्थवु “मच्छेषभूता सद्वेषां ई श्वरी वल्लभामम” ऎम्ब प्रमाणदिन्द बोधितवु. श्री भाष्यकाररु वैकुण्ठगद्यदल्लि “भगवतस्तत्तदवस्कोचित परि चाया माज्ञापया शील रूपगुणविलासादिभिरात्मानु रूपया श्रीया ” ऎन्दु अप्पणॆ कॊडिसिरुत्तारॆ. आगलि रूप गुणादिगळु अनुरूपवादवु ऎन्दु हेळिदरॆ स्वरूपबिट्टु होयि तल्ला ; ऎन्दरॆ इदु रूपविषयवादुदरिन्द स्वरूप कुरितु हेळ लिल्लवु. आदरॆ शरणागति गद्यदल्लि स्वरूपवन्नु सेरिसि हेळिरुत्तारॆ. अपूर्ववत् ऎम्ब प्रयोगदिन्द विष्णुविन मत्तु लक्ष्मिय स्वरूपादिगळु परस्पराधीनवल्लवु, स्वतन्त्रवादुवॆम्ब “स्वरूपं________________

श्लोक ३८] सोत्ररत्नवु . 922 स्वातन्त्र” ऎम्ब श्री गुण श्लोकदल्लि उपपादिसल्पट्ट भाववन्नु सूचिसुत्तदॆ. परम पुरुषनिन्दले इवॆल्ला बन्दुदादरॆ विस्मय माद धानया ऎम्बल्लि तोरुव अद्भुत रसक्कॆ कारणविल्लवागुत्तदॆ गुणेन रूपेण विलास चेष्टितैः सदातवैवोचितया ऎन्दु हेळिरुवुदरिन्द मेलॆ हेळिद स्वरूप मात्रवे अल्लदॆ कल्याण गुणगळल्लू अवतारगळ दिव्यमच्चळ विग्रहगळल्लू विलासदल्लू दिव्य चेष्टितगळल्लि लक्ष्मियु तन्न पतिगॆ समवॆम्ब भाववु बोधितवु. इदन्ने श्रीयतिवररु शरणागति गद्यदल्लि “श्री भगवन्नारायणा भिमतानु रूपस्वरूपरूप गुणविभवैश्चर शीलाद्यन वधि काति शया सङ्ख्यॆय कल्याणगुणगणां” ऎन्दु व्याख्यान माडिरु त्तारॆ. इवक्कॆल्ला प्रमाणवागि महर्षि वाक्यदल्लि “तुल्य शीलव वृत्तां तुल्याभि जनलक्षणाम् । राघवोर्हतिवैदेहीं तञ्चेय मसितेक्षणा” ऎन्दु हेळिरुव प्राज्ञनाद आञ्जनेयोक्ति इरुत्तदॆ. गुणगळल्लि इब्बरू समवॆम्बुदक्कॆ निदर्शनवागि विभीषणन शरणागति फलवागि श्रीरामनिन्द आतन परिग्रहवन्नू, त्रिजटा शरणागतिय फलवागि सीतॆयिन्द राक्षसिगळ रक्षणवन्नू इट्टुकॊळ्ळबहुदु. हागॆये इब्बरू सर्वज्ञरु, सत्य सङ्कल्पयुक्तरु. सीतॆयु रामाव तारोद्देशवन्नु आतन सत्य सङ्कल्पतॆयन्नू तिळिदवळादुदरिन्द आ कारण अयोध्यॆयल्लि सुखदिन्दिरदॆ पतियॊन्दिगॆ वनवासवन्ने अपेक्षिसिदळु. रावणनु अधर्मियागि तनगॆ पत्नि यागॆन्दु बलात्करिसिदाग साध्य याद सीतॆयु तन्न कटाक्षदिन्द आतनन्नु दहिसदॆ पतियसङ्कल्पवाद राक्षस नाशवन्नु तन्न सर्वज्ञतॆयिन्द परिपालिसिदळु. दिन्दले आञ्जनेयनु रामनल्लिगॆ करॆदुकॊण्डु आगले होगुवॆ नॆन्दु प्रार्थिसिदरू तन्न सर्वज्ञतॆय मूलक पतिय इङ्गितवन्नु अ०तवळाद प्रयुक्त लोकवु अराक्षसवागि क्षेमवन्नु हॊन्दलॆन्दु आञ्जनेयन सलहॆगॆ ऒप्पलिल्लवु. इब्बरू शरणागतर रक्षणॆयल्लि निरतरु. काक, विभीषण, दण्डकारण्य महर्षिगळु, श्रीरामनल्लि माडिद शरणागतियिन्द रक्षिसल्पट्टरु. हागॆये अवतारगळल्लू दिव्यमङ्गळ विग्रहदल्लि समतॆयुण्टॆन्दु महर्षियु “राघव भवता रुक्ष्मिणी कृष्णजन्मनि । अनेषु चावतारेषु ऎष्टो रेषानवायिनी दैवदेव देहेयं मनुष्य च मानुषि ऎम्ब वाक्यगळि०द उपदेशिसिरुत्तारॆ. ई ६ भि प्राय________________

928

[श्लोक ३८ गळन्ने श्री यामुन मुनिगळु चतुश्लोकियल्लि नाल्कनॆय शोक दल्लि उपपादिसिरुत्तारॆ. विलासदल्लू इब्बरू समरु. इब्बरू जगत्तन्नु मोहगॊळिसुवरु. “चन्द्रकान्तावनं राममतीव प्रिय दर्शनम् । रूपौदार गुणैः पुंसां दृष्टि चित्तापहारिणम् ।” ऎन्दु श्रीरामचन्द्रप्रभुवु वर्णिसल्पट्टिरुत्तानॆ. शूर्पणखॆयु श्रीराम लक्ष्मणर विलास लावण्यगळिगॆ बॆरगागियू, गोपिकास्त्री यरु श्रीकृष्ण भगर्वारवर विलासक्कॆ मोहितरागि साक्षान्मथ मन्मथ नन्नु सदा नोडुत्तिरबेकॆम्ब आशयदिन्द कूडिद्दरु. चेष्टितॆगळल्लू इब्बरू समरु. महर्षियु हेळिरुव हागॆ लक्ष्मियु सहधर्मचरियागि स्वामिय सृष्टि स्थिति नियमनलयादि गळल्लू मत्तु अवतारकालद दिव्य चेष्टितगळल्लू सहधमचारिणियु, हीगॆ ऎल्ला विषयगळल्लू पतिगॆ अनुगुणवादवळॆम्ब भाववु. राक्षस निर्मूलक्कॆ सहायकळागि सीतॆयु पतियॊन्दिगॆ वनवासक्कॆ मुन्दाळागि “ अग्रत गमिष्यामि” ऎन्दु हेळिकॊण्डु हॊरटळु. दुरुळनाद शिशुपालन वधॆगॆ कारणभूतळागुवुदक्कागि आतनन्नु त्यजिसि श्रीकृष्णनिगॆ पत्रवन्नु बरॆदु अतनन्ने पतियागि वरिसिदळु. हीगॆ दिव्य चेष्टितगळल्लू समरादुदरिन्द विलासचेष्टितैः सदा तन्न वोचितया ऎन्दु हेळल्पट्टितु. श्री शुकरू लक्ष्मी स्तोत्रदल्लि ई अभिप्रायगळन्ने समरिसिरुत्तारॆ. (भ. गी, 2534नॆय पुट नोडि.) ई श्लोकदल्लिरुव पदगळॆल्ला तृतीयाप्तिगळु. आदुदरिन्द मुन्दिन श्लोकदल्लिरुव तया ऎम्ब आदि पददॊन्दिगॆ अन्वयिसतक्क द्दागिरुत्तदॆ. हीगॆ ई ऒन्दु श्लोकदिन्दले लक्ष्मीतत्ववन्नॆल्ला निरूपण माडि “स्वरूपरूप गुणविभवॆश्वर” दल्लॆल्ला नारायण निगू यावागलू अपृथक् सिद्धविशेषणवन्नू, अनुगुणवाद साम्य वन्नू उपदेशिसिरुत्तारॆ. विभूति विषयवु ई श्लोकदल्लि हेळल्पड लिल्लवल्लवे ऎन्दरॆ मिक्क स्वरूपगुण मॊदलादवुगळु स्वामिगॆ अनु रूपवागि उचितवॆन्दु हेळिद नन्तर उपलक्षणरूपदल्लि हेळल्पट्टवु ऎन्दु भाविसबहुदु. “स्ववैश्व रूपेण सदानुभूतया” ऎम्बल्लि हेळल्पट्टितॆन्दागलि भाविसबहुदु. श्री पराशररु ई अभिप्रायवन्नॆ “ देवतिरॆक् मनुष्यषु पुन्ना मा भगवान् हरिः। नाल्क श्रीश्च विश्लेयानानयोर्विद्यतेपरं” ऎन्दु मुगिसि मुगिसि लक्ष्मी नारायणरिब्बरू ऎल्ला विभूतिगळल्लू नियामकरॆन्दू पुन्नाम________________

श्लोक ३९]

तयास हासीनमनन्न भोगिनि प्रकृष्ट विज्ञान ब कधामिनि । फणामणिवात मयखमण्डल प्रकाशमानो दरदिव्यधामनि ॥ ३९ ॥ विरुववुगळिगॆल्ला नारायणनू 925 नामविरुवुगळिगॆल्ला लक्ष्मियु नियामकत्ववन्नु वहिसिरुत्तारॆन्दू तिळिसिरुत्तारॆ. सत्वव्याप्ति, अवतारिकॆयु हिन्दॆ सत्वलोकनियमनत्व, कल्याणगुणाकरत्व, नित्यानपायित्व, पतिपारार्थ्यदॊन्दिगॆ चेतन उपायवु बोधितवु. ई श्लोकदल्लि उपेयत्वदल्लू ऎन्दरॆ प्राप्यदल्लि लक्ष्मीविशिष्ठतॆयन्नू आदिशेष पठ्यङ्कदल्लि बिजमाडिसिरु वुदन्नू उपदेशिसुत्तारॆ. हीगॆ लक्ष्मियॊन्दिगे दिव्यवैकुण्ठदल्लिरु वाग नित्यसूरिगळिन्द सेवितनॆन्दु हेळलु हॊरटु सहस्र हॆडॆगळिन्द कूडिद अनन्न पठ्यङ्कदल्लि बिजमाडिरुवुदन्नु वर्णिसुत्तारॆ. अर्थ प्रकृष्ट विज्ञान बिकधामिनि, प्रकृष्ट सत्कृष्ट वाद, विज्ञान-सत्वज्ञतॆ, बल-श्रम प्रसङ्गरहितवाद सामर्थ्यगळिगॆ, एकधामिनि मुख्याश्रयवागिरुव, फणामणिवात. अनेक हॆडॆ गळल्लू इरुव रत्न समूहगळ मयूख-किरणगळ, मण्डल समूह दिन्द, प्रकाशमान- प्रकाशिसल्पट्ट, उदरधामनि- मध्यभागवन्नु हॊन्दिद, स्वयं प्रकाशवागि तेजोमयवाद दिव्यवॆ कुण्ठवुळ्ळ, अनभोगिनि अनन्तनॆम्ब हॆसरुळ्ळ सरदल्लि तयासह- मेलॆ हेळल्पट्ट, भगवस्त्रनिगॆ अनुरूपवाद स्वरूपरूपगुण विभवैश्वरादि गळन्नुळ्ळ, लक्ष्मियॊन्दिगॆ आसीनं-बिजमाडिसिरुव, भवन’ ऎन्दु ४६ नॆय श्लोकदल्लिरुवुदरॊडनॆ अन्वयवु. उपपादनॆयु दिव्य कुण्ठदल्लिरुव वासुदेव रूपदल्लिरुव पररूप वर्णनॆय प्रकरणवु. हिन्दॆ प्राप्यदशॆयल्लि प्रापक दॆशॆ यल्लि लक्ष्मियॊन्दिगेने इरुत्तारॆन्दु हेळि अनननॆम्ब सदमेलॆ लक्ष्मियॊन्दिगॆ बिजमाडिसिरुत्तारॆन्दु हेळुत्तारॆ. द्वयमार्थवु, तयासह ऎम्ब प्रयोगवु लक्ष्मियु नित्यानिपायिनियागि, अ पृथक्तिद्द विशेषवागि ऒट्टिगे पतियॊन्दिगेने इरुत्ताळॆम्बुदु बोधितप्प, मोक्षप्रदवु सतियॊन्दिगॆ कॊडुव शक्तियुण्टॆम्बुदू________________

OSG

(C [श्लोक ३९ सूचितवु. एकॆन्दरॆ इब्बरू परस्पर इङ्गितज्ञरु. * अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम्” ऎम्ब प्राज्ञनाद आ०जने योक्तियू सह इल्लि अनुसन्धेयवु. परस्पर इङ्गितज्ञरादुदरिन्द एनॊन्दू विघातविल्लदॆ समरसदिन्द नम्म उजीवनार्थवागि कङ्कण बद्दरॆम्बुदु तोरिबरुत्तदॆ. “वैकुण्ठेतु परीलोकॆ श्रीया सार्ध० जगत्पतिः । अस्ते विष्णु रचिन्नात्मा भक्तिर्भागवतैः सह” ऎम्ब पुराणोक्तियल्लिरुवुदन्ने इल्लि उपपादिसिरुव प्रकरणवु. श्री यतिवररु तावु बरॆदिरुव श्री वैकुण्ठगद्यदल्लि, श्री यामुन मुनिगळ ई पररूपवर्णनॆगळन्नु एनॊन्दू व्यत्यास विल्लदॆ उपयोगिसिरुत्तारॆ. अवलोकिसबहुदु. इल्लिरुव तयासह ऎम्बुदन्नु वर्णिसि बरॆदिरुत्तारॆ. एनॆन्दरॆ, “महति दिव्य योग अनभोगिनि श्रीमकुन्तैश्वय्यादि दिव्यलोक मात्म कान्ता, विश्वमान्यायया शेष शेषाशनादि सत्वं परिजनं तत्त्वदवचित परिचराय माज्ञापयना शील रूपगुण विलासादिभिरात्मानु रूपया श्रीया सहासीनं” अनन्ननॆम्ब सरदमेलॆ लक्ष्मियॊन्दिगॆ बिजमाडिसिरुत्तानॆन्दू लक्ष्मियू अल्लिरुव कैङ्कय्य माडुव नित्यमुक्तरिगॆ उचितवाद कैङ्कय्य गळल्लि आज्ञापिसुत्तिरुवळॆन्दू आकॆयु परम पुरुषनिगॆ अनुरूपवाद शील, रूप, गुण, विलासादिगळुळ्ळवळॆन्दू हेळल्पट्टिरुत्तवॆ. इष्टु अर्थगळू तयासह ऎम्ब प्रयोगदिन्द बोधितवु. तयासह ऎम्ब तृतीयॆयिन्द परमात्म प्राधान्यवू लक्ष्मिय परमात्मनिगॆ शेषभाववू बोधितवु. पर आसीनं ऎम्बुदरिन्द “सहस्रसूणे वितते दृढउग्रेयत्र देवानां अधिदेव आस्ति” सहस्र कम्बगळिरुव मण्ण पदल्लि नित्य सूरिगळू स्वामियाद परम पुरुनिरुवनो ऎम्ब तवलारस्कृतिय अर्थवु बोधितवु. “सात्म साधारणनाथ गोष्टि पुरेपि दुष्टर महावकाशम् । आस्थान मानन्दमयं सहस्र सूणादि नाम्मातमवाप्पुवानि ” ऎम्बुदू अनुसन्धेयवु. ऎल्ला जीवात्मरुगळिगू समवादुदागिरुव भगवन्नन सभॆयल्लू कूड ऎन्दिगू तुम्बिहोगद हागॆ स्थळवुळ्ळ आनन्नमयवॆम्ब सहस्र कम्भगळुळ्ळ मण्टपवन्नु नानु होगि सेरुवॆनु ऎम्बुदु अर्थवु.________________

श्लोक ३९] सोत्ररत्नवु २८१ अनन्तनॆम्ब ई सत्परूपनिगॆ एकॆ हॆसरॆन्दरॆ-गन्धार सस्सिद्दास्सकिन्नर महोरगाः । ना०गुणानाङ्गच्छन्ति तेना नन्निय मुच्यते !!” गन्धत्वरू अप्परस्सुगळू सिद्दरू मॊद लादवरॆल्ला ईतन कल्याणगुणगळ अ०तवन्नु तिळियलाररादुदरिन्द अनन्यवॆन्दु ई दिव्यसूरिगॆ हॆसरॆन्दु हेळल्पट्टिरुवुदु. “सत्यज्ञान मनम्ब्रह्म” ऎम्ब स्वरूपशोधक वाक्यदल्लि अनन्न शब्दक्कॆ अर्थ हेगॆन्दरॆ देश काल वस्तु परिच्छेदर हितनॆम्ब अर्थवु. ऎन्दरॆ, ऎल्ला देश काल वस्तुगळल्लू इरुववनॆम्बर्थवु. प्रकृष्ट विज्ञान बिक धामनि, सरोष्टवाद सद्गुणगळल्लि ऎरडाद ज्ञान बलगळुळ्ळ सङ्कर्षण व्यूवतार मुख्यातिशयवादुदु; अथवा नित्यसरियाद नननल्ले ई गुणगळिवॆयॆन्दु भाविसबहुदु. फणामणिप्रात ऎम्बल्लिरुव प्रातशब्ददिन्द अवन्ननिगॆ सहस्र हॆडॆगळॆन्दू आ ऒन्दॊन्दु हॆडॆयल्लू ऒन्दॊन्दु रत्न वॆम्बुदु हेळ ल्पट्टितु. ई रत्नगळ मयूखमण्डल दिव्य तेजस्सिनिन्द दिव्य वैकुण्ठवॆल्ला प्रकाशिसल्पट्टितु ऎम्ब भाववु. स्वामिय दिव्यमङ्गळ विग्रहवे दिव्य तेजोमयवु. अदक्कॆ सहस्ररत्नगळ दीप्तिय सेरिदनन्तर हेळतक्कद्देनु? इन्तह तेजोमय वैकुण्ठदल्लि अनन्यन तत्न तेजस्सुगळिन्द प्रकाशमानवाद दिव्य पीठदल्लि साविरस्तम्भगळिन्द शोभिसुव दिव्यम पदल्लि तनगॆ अनुरूपळागियू शेषळागि इरुव लक्ष्मियिन्द कूडि नित्यमुक्तरुगळिन्द सेविसल्पडुव ‘भवनं’ ऎ०बुदरॊन्दिगॆ अन्वयवु. ई कॊनॆय धाम शब्ददिन्द परवासु देव रूपियाद, प्राच्यनाद. श्रीय पतिय अप्राकृतवाद नित्य राद, दिव्यवाद वैकुण्ठवॆन्दु करॆयल्पडुव भगवद्विमानवु हेळ ल्पट्टितु. “तद्विष्टो परमम्पदं सदापश्यनि सूरयः। दिव सकुराततम् । तद्विप्रासो विषन्यवो जागृवांसः समिन्धते स्टोरत्रमम्पदम् ।” अनेक श्रुति पुराणेतिहासगळल्लि दिव्य कै, कुण्ठ लोकवॊन्दुण्टु. (नित्यविभूति ऎन्दु हेळिद्दरू इदॆल्ला कल्पनॆ ऎन्दु कॆलवरु हेळुवरु. सत्येश्वर शब्दवु सार्थक्यवन्नु हॊन्दबेकादरॆ विभूतियु इद्दे इरबेकु. “त्रिपादस्यामृतन्दिवि” ऎन्दु प्ररुषसूक्त वचनविरुत्तदॆ. पाद्योत्तर पुराणदल्लि भोगार्थ० परमन्त्र्यमलीलार्थमखिलं जगत् । भोग डतया विष्टो भूतिद्दय संस्कृतिः” (५९) नित्यविभूति 36________________

595

निवास शय्यासनपादुका०शुको- पधान वर्षातपवारणादिभिः । शरीरभे स्तव शेषता०गतैः यथोचितं शेष इतीर तेजनैः ॥ ४० ॥ भोगक्कागियू, समस्त जगत्तू लीलॆगागियू हेळल्पट्टिरुत्तदॆ. [श्लोक ४० ऎरडु विभूतिगळॆन्दु अवतारिकॆयु प्राप्य दॆशॆयल्लि श्रीमन्नारायणनु अनन्त गरुडादि नित्यसूरिगळिन्द सेवितनागिरुवनॆन्दु हेळलुपक्रमिसि हिन्दिन श्लोकदल्लि अनन कैङ्करवन्नु पपादिसि आतनु शेषनॆन्दु व्यवहरिस ल्पडुवुदक्कॆ कारणवन्नु ई श्लोकदल्लि तिळिसुत्तारॆ. अनन्यनिन्द स्वामि गुण्टागुव अनन्न कै०कय्यगळन्नु मनस्सिनल्लिट्टु अदन्नु अनुभविसुववरागि हीगॆ आनन्नु यावागलू स्वामिय कैङ्कय्य गळन्नॆसगुत्ता आतन प्रयोजनक्कागिये तन्न स्वरूपवु ऎम्ब ज्ञान वुळ्ळवनादुदरिन्द आतनन्नु ऎल्लरू शेषनॆन्दु करॆयुत्तारॆन्दु हेळुत्तारॆ. अर्थवु-ई श्लोकवु हिन्दिन श्लोकदल्लिरुव अनभोगिनि ऎम्बुदक्कॆ विशेषणवु. जनै शेष इतीर ते अनन्न भोगिनि तया सहासीनं भवं ऎन्दु अन्वयवु, निवास….. वारणादिभिः ऎन्दु ऒ०दे पदवु. निवास मनॆयेनु, विश्वनिगॆ आयतनवागुवनॆम्ब भाववु, आतनिरुव गृहवॆल्ला शेषांशवे ऎन्दु भाववु, शय्या- हासिगॆ एनु पादुकॆ येनु अंशुक-पीताम्बरवेनु उपधान शिरस्सु कालु मॊदलादुवुगळिगॆ दिम्बु एनु, वर्षातपवारणादिभिः- मळॆ बिसिलु इवॆरडन्नू तडॆयुव छत्र मॊदलाद शरीरभेदैः- अवयव भेदगळिन्द इदरिन्द आत्मा ऒब्बने, शरीरगळु मात्र बेरॆ बेरॆयागि धर्मभूतज्ञानद्वारा बाहुळ्यविरबहुदॆन्दु सूचिस यथोचितं-सन्दर्भगळिगॆ योग्यवाद ऎन्दरॆ काल देशावस्थॆगळिगॆ अनुगुणवागि हीगॆ तवशेषताङ्गतै - निन्न प्रयो कैङ्करवन्नॆसगुवुदक्कागिये उण्टादुवादुदरिन्दले जनैः- ऎल्लरिन्दलू शेश इति-शेषनॆम्बुदागि, ईरते हेळल्पडुव, अनन्न भोगिनि ऎम्बुदक्कॆ विशेषणवु. ल्पट्टितु. जनक्कागि उपपादनॆयु ई अनन्नने स्वामिगॆ बेकाद ऎल्ला शरीर भेदगळन्नु हॊन्दुत्तानॆन्दु हेळुत्तारॆ. दहर विद्यॆयल्लि हेळिरुव________________

श्लोक ४०] सोत्ररत्नवु चेतनन दहराकाशवन्ने निवासवागिरुववनू ई अनने, शया- हासिगॆ मत्तु उपधान-दिम्बूसह प्रळयदल्लि मलगिरुवाग आगुवनू अनन्नने आसनं- परङ्कविद्यादिगळल्लि हेळिरुव सिंहासन रूपवागुवनु ऎम्बर्थवु. “निषण्णः परमासने विदुरान्नानि बुभुजे शुचीनि गुणवनिच” ऎम्बल्लि हेळिरुव आसनवु विदुर गृहदल्लिरुव सिंहासनवादरू अदु परमवादुदॆनिसलु शेषांश सम्बन्धवु आ कालदल्लि उण्टॆन्दु ऊहिसबहुदु. पादुका-भरतनिगॆ आराधन रूपियागि रामपादुकॆयागि नन्दिग्रामक्कॆ होदवनू अननने. श्रीमद्रामायणदल्लि * अधिरो हार पादाभ्यां पादुके हेमभूषिते । एतेहि सलोकस्य योगक्षेमं विधास्यतः” (अयो…..) ऎन्दु हेळिरुवुदरिन्द जडपादुकॆयु इन्तह महिमॆयन्नु हॊन्दिरलारदादुदरिन्द स्वामियिन्द आज्ञप्र वाद शेषांशवे ई योगक्षेमवन्नु वहिसुव शक्तियुळ्ळद्दायि तॆन्दु भाविसबहुदु. पादुकॆयु शेषांशवॆम्ब अभिप्रायवन्नु श्री देशिकरवरु पादुका सहस्रदल्लि उपपादिसिरुत्तारॆ. “शय्यात्मना मधुरि पोरसि शेषभूता पादाश्रयेणच पुर्नगुणि कृतन्तत्” श्रीमन्नारायणनिगॆ शय्यावागि कैर माडुव शेष नादॆ. पुनः पादुका शरीरवागि पादवन्नु आश्रयिसुवुदरिन्द आ शेषवु द्विगुणवायितु. इन्नू हॆच्चायितु ऎम्ब भाववु. अंशुक मोहिन्यवतारवन्नॆत्तिदाग दिव्यपीताम्बरवागि परिणमिसिदवन अननने, कृष्णावतारदल्लि देवकिय सान्निध्यवन्नु बिट्टु यशोदॆ यल्लि होगुवुदक्कागि तॆरळिदाग वर्ष निवारण माडि तन्न हॆडॆगळिन्द मरॆमाडि छत्रिय रूपवन्नु हॊन्दिदवनू अननने. हीगॆ विधविध शरीरगळन्नु देश कालावस्थॆगॆ अनुगुणवागि शरीर भेदगळन्नु हॊन्दुवनॆन्दु हेळल्पट्टितु. हीगॆ अनेक शरीरभेदगळिगॆ प्रमाणवु यावुदॆन्दरॆ “अपरिमितधाभवति” ऎन्दिरुवुदरिन्द अपरिमितवाद शरीर भेदगळुण्टॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ ओ भगवन्नने निनगॆ कैय्यादिगळन्नु ऎसगुवुदक्कागिये शेषनिगॆ नानाविध दिव्यमङ्गळ विग्रहत्ववॆम्ब भाववु. इवॆल्लवू तन्न प्रयोजनक्कल्लदॆ परम प्ररुष प्रयोजनक्कागिये, आदुदरिन्द शेषनॆन्दु ई अनन्तनु करॆयल्पडुवनॆन्दु हेळिदरू शेष शब्दक्कॆ तन्न उपयोग यावुदू इल्लदॆ श्रेष्ठ निगॆ उपयोगवागिरुवुदे स्वरूपवागि उळ्ळवनॆन्दर्थवु ई अभिप्रायवे “परगतातिशया धानेच्छयो पादेयत्तमेव________________

दासस्सखा वाहन मासनं ध्वजो यस्तवितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरोगरुत्मता [श्लोक ४१ त्वदङ्घ्र सम्मर्दकिणा शोभिना ॥ ४० ॥ यस्य स्वरूपं सशेषः” श्रेष्ठनु हॊन्दिद अतिशयवन्नु उण्टु माडुवुदे तनगॆ योग्यवादुदॆम्बुदु यावनिगॆ स्वरूपवो आतनु शेषनॆनिसुवनॆन्दु श्रीयतिवररु हेळिरुत्तारॆ. शेष इतीरिते जनैति ऎन्दु हेळिरुवुदरिन्द प्रसिद्धवागि ऎल्लर तिळुवळिकॆगू व्यवहारवे शेष ऎम्बुदागि हेळल्पट्टितु. बन्दिरुव अवतारिकॆयु हिन्दिन श्लोकगळल्लि दिव्य वैकुण्ठदल्लि परम पुरुषनु यावागलू तनगॆ अत्यन्त अनुरूपळागियू, शेषभूतळा गियू कल्याणगुणाकरळागियू आश्रितरल्लि परम कारुण्ययुक्तळागि अनुग्रहमयळागिरुव लक्ष्मियॊन्दिगॆ इरुववनागि दिव्यसूरिगळिन्द सेवितनु ऎन्दु हेळलु हॊरटु, हिन्दिन ऎरडु श्लोकगळिन्द आदि शेषन दिव्य कैङ्करवन्नु उपदेशिसिदरु. ई श्लोकदिन्द गुरुर्ता रवरिन्दलू नाना शरीर भेदगळिन्दलू शेषन हागॆ नाना प्रकार वागि कैङ्करवन्नु हॊन्दि सेवितनॆन्दु हेळुत्तारॆ. शेषन हागॆ इह लोकदल्लिरुव हावुगळिगू गरुडन हागॆ इहलोकदल्लि गरुड पक्षिग ळिगू परस्पर द्वेषविद्दरू, स्वामि सन्निधियल्लि द्वेषविल्लदॆ परम मैत्रियिन्द इरुवरॆम्बुदु सूचितवु. द्वेषवु इहलोकदल्ले विना नित्यविभूतियल्ले इल्लवु. इदु परवासुदेव सान्निध्यद महा यु. “राममेवानुपश्यन्ः नाभ्यहिंर्स परस्परं” ऎम्बु दन्नु श्रीराम पट्टाभिषेक सर्गदल्लि काणबहुदु. हागॆये ऋष्या श्रमगळल्लि ऋषिगळ तपो महिमॆयिन्द घातुक मृगगळू मैत्रि यिन्दले वासिसुवुवॆन्दु हेळल्पट्टिरुत्तदॆ. अर्थवु. यः-याव तयामयः-वेदमयवाद शरी रवुळ्ळ गरुत्माननु, ते निनगॆ, दासः - तन्न शेषभाववन्नरित दासनो, सखा-स्नेहितनो, वाहनं-ऒन्दु स्थळदिन्द इन्नॊन्दु स्थळक्कॆ सहकारियागि वाहनवागियू, आसनं कूतुकॊळ्ळुवुदक्कॆ भद्रासनवागियू, वितानं- मेलु कट्टागियू, व्यजनं - बीसणिगॆ यागियू, आगुवनो, त्वदं सम्मर्दकिणाङ्क शोभिना, -________________

श्लोक ४१]

అలా तत्-निन्न, अन्ध्र- पादपद्मगळ, सम्मर्द गरुत्मानन ऎरडु कैयल्लू इष्टु बलवागि ऊरिद सम्बन्धदिन्द किण कैगळल्लि जॆड्डु गट्टिद, अङ्क - गुत्तिनिन्द, शोभिना-शोभिसुत्तिरुव, वाहनवागि ऒन्दु स्थळदिन्द इन्नॊन्दु स्थळक्कॆ होगुवाग श्रीमन्नारायणन ऎरडु पादतलगळू श्री गरुडाळ्वारवर ऎरडु कैगळ मेलॆ इरुव गरुडसेवॆयन्नु अनुभविसुत्ता माडिद वर्णनॆय प्रकरणवु. आ पादगळु तन्न कै मेलॆ ऒत्ति गरुडनिगॆ गुर्तागिदॆ ऎम्ब भाववु. तेन अ०तह प्रसिद्ध नित्यसूरियाद गरुत्मता-गरुडाळ्वा‌रव रिन्द, पुरः-मुन्दुगडॆयल्लि, उपस्थितं बिजमाडिसिरुव, भवन्तं- निम्मन्नु ऎन्दु ४६नॆय श्लोकदल्लिरुवुदरॊडनॆ अन्वयवु. उपादनॆयु-दास, शेष शब्दगळु समानार्थगळादरू, शेष शब्दवु चेतना चेतनगळॆरडक्कू अन्वयिसुत्तदॆ. दासत्ववादरो शेषत्ववन्नु तिळियुव शक्तियुळ्ळ चेतन मात्रक्कॆ अन्वयिसुत्तदॆ. “दासभूतास्कृतस्सत्व ह्यात्मानः परमात्मनः” ऎम्ब रुद्रवाक्य रीत्या स्वाभाविक स्वरूपवु दासत्ववादुदरिन्द प्रथमतः दासत्ववु निर्दिष्टवु. हीगॆ स्वरूपतः दासनादरू “सखत्वमभ्युपैतुनः” (रा. यु……..) ऎम्ब उक्तिय हागॆयू मत्तु “सत्वस्य शरणं सुहृत्” ऎम्ब श्रुतिवाक्यद हागू गुरुत्मान्‌खनु. आञ्जनेयनू गरुत्मानर हागे आदुदरिन्द “लोकनाथस्य रामस्य सखा दासोsस्मि रावण” ऎन्दु हेळिकॊण्डिरुत्तानॆ. श्रुतियल्लि “द्वासु पर्णा सयुजा सखावा” ऎम्ब प्रयोगवन्नु काणबहुदु. तनगॆ चेतननु सखनादुदरिन्द तन्नॊन्दिगॆ समवाद आनन्दभाक्कागि माडु त्तानॆ. “निरञ्जनः परमं साम्य मुप्पॆ” ऎम्ब श्रुतियू “मम साधर्म्ममागता” ऎम्ब स्मृतिय अनुसन्धेयगळु. वॆन्दरॆ “समान चित्तवृत्तित्वं समनाद चित्तवृत्तियन्नु हॊन्दि रोणवु राम लक्ष्मणरु नागास्त्र बन्धक्कॆ सिलुकिदाग गरुडनिन्द अनाग बन्धवु बिट्टु होदाग गरुडनु हेळुत्तानेनॆन्दरॆ– 46 सुत्त

  • अह०सखाते काकुत् स्थप्रियः प्राणो बहिश्चरः । गरुत्मानिहसं प्राप्रोयुवाभ्यां साह्य कारणात्” (रा-यु-50- 50) इल्लि अनेक कडॆगळल्लि सखत्ववु उपपादितवु. ई सखाशब्दवु नित्य सूरिगळू सह नम्मन्तॆये जीवकोटिगॆ सेरिदवरॆम्बुदन्नु ग्रहिसबहुदु. सीतॆयु हेळुत्ताळेनॆन्दरॆ–“विदितस्सहि धर्मज्ञ________________

२८६

[श्लोक ४१ शरणागतवत्सलः। तेन भवतुते यदिजीवितुमिच्छसि । तन्न भा शरणागतवत्सलनु. तनगॆ समान भोगवन्नु कॊट्टु कापा डुवनु. आदुदरिन्द आतनॊन्दिगॆ मैत्रियन्नु बॆळसु. नीनागीग उद्बविसुवि, समानभोगवन्नु कॊडुवुदे मैत्रिय प्रधानगुण वॆन्दु कवियु हालुनीरिन दृष्टान्तदिन्द उपदेशिसिरुत्तारॆ “रे णात्मगतो दकायहि गुणा दाः पुरातेखिलाः क्षीरोत्ताप मनेकतेनपयसा स्वात्माकृशानौहुतः । गुम्पावकमुन्म नस्तदभवदातु मित्रापदं ह्युक्तन्तेन जन शाम्यति सतां मैपुन बरी चॊम्बिगॆ हालु करॆसतक्कद्दल्ल वॆन्दु स्वल्प नीरन्निट्टु करॆसुव शास्त्रवुण्टु, आग तन्नन्नु हॊन्दिद स्नेहितनाद नीरिगॆ तन्न सत्वस्ववाद गुणगळन्नॆल्ला कॊट्टु, इदु नीरु इदु हालु ऎन्दु तिळियद हागॆ उपकरिसुत्तदॆ. अदन्नु कायिसि दाग तनगॆ उपकरिसिद हालिगॆ ताप वुण्टायिते ऎम्ब परितापदिन्द नीरु मॊदलु आवियागि होगुत्तदॆ. स्नेहितनान नीरु होगि बिट्टने ऎम्ब परितापदिन्द तानू बॆङ्कियल्लि बीळलु उक्कुत्तदॆ, आग स्वल्प नीरन्नु उक्कुवुदन्नु तप्पिसुवुदक्कागि बिडलु तन्न स्नेहि तनु पुनः बन्दनॆन्दु शान्यवागुत्तदॆ. सत्पुरुषर मैत्रियु इन्थाद्दु ऎम्बुदु श्लोकार्थवु. वाहनं- श्री महाविष्णुवु दिव्यमङ्गळ विग्रहयुक्तनादाग ऒन्दु स्थळदिन्द इन्नॊन्दु स्थळक्कॆ होगुवाग स्वामियु गरुड वाहननागिये सञ्चरिसुवनु. गजेन्द्र ध्रुवादिगळन्नु रक्षिसलु तॆरळिदाग गरुडारूढनागिये तॆरळिदनॆम्ब पुराण वृत्तान्तगळिरुत्तवॆ. गरुत्मानन शरीरवॆल्ला वेदमयवॆम्बुदु श्रुतिस्मृति पुराण प्रसिद्ध वादुदु. सुपर्णोसि गरुत्मान् त्रिवृत्त शिरोगायत्र चकु” ऎम्ब “तस्यगायत्रि चजगतीच-पक्षावभवतां उस्लि कष्टु कृष्णा अनुष्टुप्प पश्चधुत्या बृहत्यॆ वोक्ति रभवत्” सएतं छन्दोरथमास्टाय यएत मध्यान मनु चरत् ऎम्ब श्रुतिगळिवॆ. इदरिन्द गरुत्मान् शरीरवु छन्दोमय वादुदु. स्वामियु वाहनारूढरागि होगुवाग स्वामिय ऎरडु पादगळू गरुत्मान्‌रवर हस्तदल्लिडुवुदरिन्द अवुगळ सम्मर्ददिन्द गरुत्मान्‌रवर हस्तवु जॆड्डु गट्टिरुवुदरिन्द शोभिसुत्तिद्दारॆन्दु________________

श्लोक ४२] सोत्ररत्नवु त्वदीय भुज्जित शेषभोजिना त्वया निकृष्टात्म भरेण यथा । प्रियेण सेनापतिना न्यवेदितत् तथानुजान, मुदार वीक्षणॆ 8 वैनतेयरु वर्णिसल्पट्टिरुत्तारॆ. 119 11 २८६ आदुदरिन्द काञ्चीपुरद गरुड सेवॆ. मेलुकोटॆय वैरमुडी उत्सव मॊदलाद समयगळल्लि स्वामिय पादगळु वैनतेयर हस्तगळल्लि नॆलॆसिरुवहागॆ अलङ्करि सुत्तारॆ. दिव्य अवतारिकॆयु हिन्दॆ नित्यराद अनन्त गरुडरिन्द वैकुण्ठदल्लि सेविसल्पडुवनॆन्दु हेळि ई श्लोकदिन्द विश्वक्सॆनरिन्द सेनानायकनागि कैङ्करवन्नु लक्ष्मीपतियु हॊन्दुवनॆन्दु अनन्य गरुडर हागॆ ई विश्वक्केनरू शेषभूतरागि कैङ्करवन्नु ऎसगुत्ता रॆन्दु तिळिसुत्तारॆ; मत्तु अवरू स्वामिगॆ शेषभूतरॆन्दू तिळिसुत्तारॆ. अर्थवु-त्वदीय भुज्जित शेषभोजना, त्वदीय- स्वामियाद निन्न सम्बन्धवाद, भुक्त. ऊट माडल्पट्टु उज्जित पात्रदल्लि बिडल्पट्ट, शेष मिक्क भागवन्नु, भोजना-ऊट मा डुव, स्वामियु बिट्ट आहार शेषवन्नु ऊटमाडुव ऎम्ब भाववु. स्वया- श्रीयः पतियाद निन्निन्द, निकृष्ट - इडल्पट्ट, आत्मभरेण तन्न समस्त भूषणायुध सेनॆ मॊदलाद भारवन्नु ळ्ळ, प्रियेण- निनगॆ तुम्बा प्रियनाद, सेनापतिना-सेनापतियाद विश्वक्केनरिन्द, यत्- याव विषयवु यथा- हेगॆ न्यवेदि-विज्ञापिसिकॊळ्ळल्प ट्टितो, तत्-अदु, तथा हागॆये, उदार वीक्षणॆ - ऒप्पिगॆ यन्नु कॊडुव उदारवाद कण्णिन नोटगळिन्दले अनुजानं- अनुज्ञॆयन्नु कॊडुत्तिरुव, भवन्तं ऎम्बुदरॊन्दिगॆ अन्वयवु. उपपादनॆयु दिव्य वैकुण्ठदल्लि श्रीर्य पतियु अनन्य गरुडरल्लदॆ इन्नॊब्ब मुख्य नित्यसूरियागि स्वामिय इङ्गितवन्नरितु विरोधि निरसनवे मुख्य कारवागियुळ्ळ विश्वक्केनरिन्दलू सेव्यना गिद्दानॆन्दु हेळि भगवन्न ऎदुरिगॆ निन्तिरुव हागॆ अनुभविसुत्तारॆ. मॊदलनॆय भागदिन्द स्वामिगॆ निवेदनवाद शेषवन्नु विश्वक्केनरु परिग्रहिसुत्तारॆन्दु हेळिदरु. ई पद्धतियु ईगलू मुख्य देवा________________

[श्लोक ४२ लयगळल्लू नडॆदु बरुत्ता इदॆ. हीगॆये निवेदन विषयदल्लि हेळिदुदु, हूवु मॊदलादवुगळिगू उपलक्षणवागि भाविसतक्कद्दु. स्वामियु धरिसिद हार मॊदलादवुगळन्नु तॆगॆदु विश्वक्केनरिगॆ समर्पिसुव पद्धतियू सह देवालयगळल्लिवॆ. इदर त्वया निकृष्टात्मभरेण ऎम्बुदक्कॆ स्वामियु जगतृष्टा दि भारवन्नु विश्वक्सॆनरल्लि इट्टिरुत्तारॆन्दु अर्थमाडिरुत्तारॆ. अभिप्रायवेनॆन्दरॆ- भगवदधीननागिरुव विश्वक्केनर प्रशंसॆ ऎन्दु भाविसतक्कद्दु. श्री वैकुण्ठगद्यदल्लि श्री यतिवय्यरु विश्वक्सॆनरल्लि श्री समस्ताश्वरद भारवन्निट्टिरुत्तारॆन्दु बरॆदिरुत्तारॆ. भक्तरुगळ भगवतेवारूप कैङ्कय्यगळल्लि विघ्नवु सम्भविसद हागॆ तन्न परिजन वन्नु नेमिसुत्तारॆम्बुदागि अर्थमाडबहुदु. आदुदरिन्दले ऎल्ला महत्ताद उत्सवारम्भदल्लि मत्तु इतर कै०कय्यगळल्लू “आद् विश्व कनाराधनं करिष्य?’ ऎन्दु सङ्कल्पिसि आराधिसुव पद्धति युण्टु. इतररिगॆ गणपतिय आराधनॆयु, विश्वक्स्‌न मन्त्रदल्लिरुव “विश्व जे” ऎम्ब पदद अभिप्रायवेनॆन्दरॆ, मुक्तरिगिरुव हागॆ “सएकधा भवति त्रिधाभवति’ इत्यादिगळल्लि हेळिरुव शक्तियू सह विश्वक्सॆनरिगॆ स्वामिय अभिमतानुसारवागि असुर विनाश शिष्ट परि पालनॆगॆ बेकाद सेनॆये मॊदलादुवन्नु निर्मिसुव शक्ति उण्टॆम्ब भाववु तोरिबरुत्तदॆ. प्रियेण सेनापतिना अनन्त गरुडरुगळिगिन्त प्रियरादवरु विश्वक्केनरु ऎम्ब अभिप्रायदिन्द हेळिद्दल्लवु. नित्यविभूतियल्लिन कैङ्कर परराद नित्यरॆल्लरू प्रियरादुदरिन्द अवर हागॆ सेना पतियू प्रियरॆम्ब भाववु, स्वामिगॆ तुम्बा प्रियवादुदु शिष्ट परिपालनवु. अदु दुष्टनिग्रहविल्लदॆ आगुवुदिल्लवादुदरिन्द अन्तह निग्रहदल्लि सदा निरतरागिरुवुदरिन्दलागली विश्वक्केनरु प्रियरॆन्दु हेळल्पट्टितॆन्दु भाविसबहुदु. न्यवेदितत् ऎम्ब पाठक्कॆ निवेदितं ऎम्ब पाठारवुण्टु. आग यत् तत् ऎम्ब पदगळन्नु अध्याहार माडिकॊळ्ळ बेकागुत्तदॆ. न्यवेदितत् ऎम्ब पाठवे सरियागि तोरुत्तदॆ. सेनापतियु तन्न इङ्गितद मूलक तिळिदु अरिकॆ माडिकॊळ्ळुवुदु भगवन्तनिगॆ अभिमत वादुदु ऎन्दु हेळुवुदक्कागि, “अनुजान मुदारवीक्षणॆ” ऎम्ब प्रयोगवु. हीगॆ तन्न परिजनरु तनगॆ अरिकॆ माडुवुदू________________

श्लोक ४३] सोत्ररत्नवु हताखिल केशमः स्वभावतः इदानु कॊलैक रस्तॆ स्तवोचितैः । गृहीत तत्तत्सरिचार साधनै निषेव्यमाणं सचिवै र्यथोचितम् ॥ ४३ ॥ अदन्नु तानु सर्वज्ञनादरू कृपाकटाक्षदिन्द अनुमोदिसुवुदू इन्तह विडम्बनवॆल्ला स्वतन्त्रलीला प्रवृत्ति इरुववन महिमॆयन्नू प्रकटिसुत्तवॆ. मुक्तदॆशॆयल्लि ऎल्लरू सत्वज्ञतॆयन्नु हॊन्दिरुवुद रिन्द विशेष्यनाद परिपूर्ण ब्रह्मनिगू अवनन्नु अनुभविसुव विशेषणराद नित्यमुक्तरिगू ऐकमत्यवे विना अभिप्रायदल्लि परस्पर व्यत्यासविल्लवॆम्बुदु प्रदर्शिसल्पट्टितु. विभीषणनन्नु परिग्रहिसुवुदरल्लि रामगोष्ठियल्लि सुग्रीवादिगळिगू रामचन्द्र प्रभुविगू, आतन दासनाद, प्राज्ञनाद आञ्जनेयनिगू शरणागत रक्षणॆयल्लि हीगॆ भिन्नाभिप्रायगळु ई लोकदल्लि मात्र उण्टु. आदरॆ पुरुषनिगू, नित्यमुक्तरिगू परस्पर अभिमतगळाद अभिप्रायगळे यावागलू उण्टॆम्बुदु ई विश्वक्केनर प्रवृत्तिय मूलक उपदिष्टवु. परम वीक्षणॆयु उदारवॆन्दु हेळुवुदर अभिप्रायवेनॆन्दरॆ तन्न महत्ववन्नु तोरुव ऐश्वरातिशयदिन्दलू सौन्दय्यादि गुणातिशय दिन्दलू कूडि विश्वक्सॆनाभिप्रायवन्ने अनुमोदिसि आज्ञॆयन्नु कॊडुवुदर मूलक उण्टागुव आनन्दवन्नु कॊडुव भाववन्नु सूचिसुत्तदॆ. सेनापतियन्नु हीगॆ दिव्यकटाक्षद मूलक बहुमानि सिरुवुदु तन्नन्नु आश्रयिसिद प्रसन्नर विषयदल्लि “उदारास्टर्व ए तैते” ऎम्बल्लि हेळिरुव हागॆ परपक्षक्कॆ सेरिद विभीषणन विषयदल्ले “लोचनाभ्यां पिबन्निव” ऎम्बल्लि हेळिरुव हागॆ उदार कटाक्षवीक्षणदॊन्दिगॆ सम्भाषणॆ ऎम्बुदु बोधितवु. पापिगळाद शरणागतर विषयदल्ले उदार कटाक्षवीक्षणविरुव महानुभावनु आश्रयिसि मुक्ति हॊन्दि अनन्तर हेयगन्धवे इल्लदिरुव मुक्तर विषयदल्लू हेयगन्धवे इल्लदिरुव नित्यर विषय दल्लि उदार कटाक्षवीक्षणवु कैमुतिक न्याय सिद्धवॆम्ब भाववु सूचितवु. आदुदरिन्द उदारवीक्षणवॆम्ब अभिप्रायवु तुम्बा अर्थगर्भितवागि यामुन मुनियु महाकवियॆम्बुदन्नु दृढी करिसुत्तदॆ. 37________________

035

[श्लोक ४३ अवतारिकॆयु हिन्दॆ प्रधान तमराद, मूवरु नित्यराद, अनन्तगरुड विष्यक्केनरिन्द हेगॆ परमपददल्लि श्री परवासुदेवनु सेवितनॆम्बुदन्नु हेळिदरु. ई श्लोकदल्लि इन्नू अनेक नित्यमुक्तरु गळिन्दलू परिचा स्तोत्र मॊदलादवुगळिन्द सेवितनागिरुवनॆन्दु हेळि प्राप्यवन्नु अनुभविसुत्तारॆ. अर्थवु- स्वभावतः तम्म नैजवाद आकार रीत्या, हत सश्वर सङ्कल्पदिन्द, हॊडॆयल्पट्ट अथवा निराकरिसल्पट्ट आखिल- समस्तवाद कोश-दुःखगळेनु, मलै इल्लिन हागॆये मनस्सिन द्वेषासूयॆ मॊदलाद दोषगळेनु इवुगळुळ्ळ, अन्दरॆ हेय वाददु यावुदू इल्लदिरुव ऎन्दर्थवु. त्वदानुकूक रस्तॆ यावागलू निनगॆ अनुकूलवागिरुवुदे मुख्यवाद आनन्द वॆन्दु भाविसिरुव, तवोचितै-निनगे अर्हरागिरुव, गृहीत तत्सरिचार साधनॆ-श्री महालक्ष्मियिन्द आज्ञप्तरादुदरिन्द आया कै कंय्य साधनॆगळुळ्ळ सचिवै-निन्न मन्त्रालोचनॆयल्लिये उद्युक्तरागि निनगॆ मन्त्रिगळागिरुव नित्यसूरिगळिन्द, यथोचितं- निनगॆ हेगॆ योग्यवो हागॆ, निषेव्यमाणं-सेविसल्पडुव, भवनं (४६) ऎम्बुदरॊन्दिगॆ अन्वयवु. उपपादनॆयु-मेलॆ हेळिद मूवरु नित्यसूरिगळल्लदॆ असङ्ख्यातराद नित्यरू मुक्तरूसह स्वामिय दिव्यवैकुण्ठ सभॆयल्लि द्दारॆन्दू अवरुगळिन्द सेवनु परवासुदेवनॆन्दू हेळि अवरुगळु नित्यक्कॆङ्कय्यगळन्नु माडुव सुकृत दॆशॆयन्नु अनुभविसुत्तारॆ. आ नित्यमुक्तरू ऎन्थावरॆन्दरॆ ? स्वभावतः हताखल क्षेश मरु, त्रिविध जीवराशिगळॆल्ला स्वरूपतः विमलरु. सूरकोटि प्रकाशवुळ्ळवरु, ज्ञानतेजस्सिनिन्द बॆळगुववरु इदन्ने गीतॆयु * नतद्भासयते सून शशाङ्क् नपावकः । यद्धत्वान निवर्तन्ने तद्दाम परमं मम” ऎम्बल्लि जीवात्मनन्नु परमं भाम श्रेष्ठवाद ज्योतिस्सु ऎन्दु हेळि अदन्नु विशदीकरिसुवुदक्कागि आ तानवु“ममै वान्तो जीवलोके जीवभूतः सनातनः” ऎन्दु मुन्दिन श्लोकदल्लि हेळल्पट्टिरुत्तदॆ. ज्ञानस्वरूप गुणगळिन्द शोभायमाननॆन्दु हताखिलक्ष्मीश मलवुळ्ळवरॆन्दु हेळल्पट्टिदॆ. बद्धरादवरे ऒ०दु कालदल्लि केशमलगळन्नु हॊन्दिद्दरू मुक्त दशॆयल्लि अवुगळिन्द दरीकृतरागुवाग, नित्यरिगॆ स्वामिय नित्य 3________________

श्लोक ४३] सोत्ररत्नवु 035 सङ्कल्पदिन्द केशमलवु ऎन्दिगू बेडवॆन्दु एर्पट्टवरिगॆ क्षेश मलगळु ऎल्लियवु ? हीगॆ नित्यरु स्वभावतः प्रकृति सम्बन्धवॆन्दिगू इल्लदवरु. प्रकृति सम्बन्धविरुवुदे केशमलगळिगॆ कारणवु. आदर सम्बन्धवॆन्दिगू इल्लदवरादुदरिन्द, हताखिल केशरु. 3 M ई अभिप्रायवु “तद्विष्टो परमम्पदं सदाशष्यनि सूरयः दिवीव चक्षुराततं तद्विप्रासोनिषन्यवो जागृवांस मिन्सते” ऎम्ब श्रुतियल्लि उपपादितवु. ई श्रुतिवाक्यवे ई शोक दल्लि उपपादिसल्पट्टिरुत्तदॆ. ई श्रुतिय अर्थवेनॆन्दरॆ, तद्दिसोक परमं पदं आ महा विष्णुविन प्रसिद्धवाद वैकुण्ठवन्नु विप्रास महा प्राज्ञरागियू जागृवांसः-भ्रमज्ञानरहितरागियू इरुव नित्यसूरिगळु विपन्यवः स्तुतिसुववरागि, समिन्धते-प्रकाशिसुत्तिरु वरु. ई अभिप्रायवे पुरुषसूक्तद १६नॆय गुक्किनल्लि “यत्र पूर्वसाध्याः सन्ति देवाः” ऎम्बल्ल बोधितवु. इल्लि हताखिल केशमलस्वभावरॆन्दु हेळिरुवुदरिन्द पूर्वदल्लि केश मल गळिद्दुवु, ईग अवु हतगळागिवॆ ऎन्दु अर्थमाडि इदु मुक्तर विषयवॆन्दु अर्थमाडुवुदरल्लि एनू तॊन्दरॆ इल्लवु. आदरू सत्येश्वरन नित्य सङ्कल्पदिन्द यावागलू हताखिल क्षेशस्वभाव रागि नित्यरागिरुवुदरिन्द नित्यरे इल्ल मुख्यवागि हेळल्पट्टरॆन्दु भाविसतक्कद्दु. नित्य सर्वज्ञतॆयिन्द कूडिदवरादुदरिन्द हताखिल केशमल स्वभावरु. मेलिन श्रुतिय अभिप्रायानुगुणवागि त्वदानुकूल्य करसरु ऎन्दू हेळल्पट्टरु. विप्रासः जागृवांसः ऎन्दु हेळिरुवुदक्कॆ सरियागि तम्म सत्वज्ञतॆयिन्दलू भ्रमज्ञान राहित्यदिन्दलू यावागलू सत्येश्वरनिगॆ अनुकूलरागिद्दुकॊ०डिरु वुदे तमगॆ मुख्यानन्द रसवॆन्दु भाविसिरुववरु. तम्म भगवच्च षत्ववन्नरितवरागि तम्म पारतन्त्रक्कॆ अनुगुणवागि कैङ्करगळन्नॆ - वुदे तमगॆ स्वरूपवॆन्दु भाविसि तन्मूलक आनन्दिसुववरु ऎम्ब र्थवु. निरतिशय महिमॆयन्नु हॊन्दि सत्वशेषियागि सराधिक नागिरुव सत्येश्वरनिगॆ कैङ्कर माडलु योग्यरादवरु. इन्तह प्राज्ञराद नित्यसूरिगळे ऎन्दु तिळिसुवुदक्कागि तवोचितै ऎम्बु दरिन्द ग्रहिसबहुदु. आदुदरिन्दले अवरु गृहीत तत्तरिचार साधनरु. इवॆल्ला इवरिगॆ उण्टादुदु वासुदेवमूर्तिय सङ्क छायत्तवादुदॆन्दु तिळियतक्कद्दु. इदु इवरिगॆ मात्रवे अल्लदॆ________________

[श्लोक ४३ अवरु हिन्दॆ हेळिद अनन्य गरुड विश्वक्केनरिगू समानवादुदु. परिचरसाधनवुळ्ळवरॆन्दु हेळल्पट्टरु. आ साधनगळु यावुवॆन्दरॆ छत्र चामरादिगळु. इवरन्नु सचिवरॆन्दु हेळिरुवुदर अभिप्राय वेनॆन्दरॆ ? प्राप्तकालगळल्लि इवरॊन्दिगॆ सत्येश्वरनु मालोचनॆ नडॆसुवनादुदरिन्द सचिवरु. इवरन्नु तनगॆ अभिमतवाद विभूतिय निाहदल्लि सत्येश्वरनु अवरॊन्दिगॆ आलोचिसि नियमिसबहुदु. मत्तु लीला विभूतियल्लि अवतार मॊदलाद कालदल्लि तनगॆ सहायक रागि अवतरिसुव हागॆ माडुवुदरिन्दलू सचिवरु. दुष्टरु भूलोक दल्लि हॆच्चिदरू अवर निग्रहक्कागियू, साधुजन परित्राणदल्लि धर्म संस्थापनादि काव्यगळल्लि इवरु सहाय माडबेकॆन्दु आज्ञप्तरागिरु वुदरिन्दलू सचिवरु. सत्वज्ञनागि सशक्तनागिरुववनिगॆ इतररिन्द सहाय बेके ? ऎन्दाक्षेपिसिदरॆ स्वतन्त्रनादवन अपेक्षॆय मेलॆ पूरै पक्षवु हेगॆ कूडुत्तदॆ ? नित्यरू कूड सत्वज्ञरागि इङ्गितज्ञ रादुदरिन्द आ साचि व्यवु यथोचितवॆन्दु हेळल्पट्टितु. सश्वेश्वरनागि सत्वज्ञनागि स्वतनादवनिगॆ साचिव्यवु हेगॆ उचितवो हागॆ नडॆसु ववराद प्रयुक्त यथोचितं निषेव्यमाणं ऎम्ब प्रयोगवु. यथोचितं निषेव्यमाणं ऎन्दु अन्वयवादुदरिन्द, साचिव्य वल्ल कैङ्कय्यदल्लि स्तुति मॊदलाद सत्वविधवाद सेवॆगळल्लू यथो चितवागि नडॆदुकॊळ्ळुववरॆम्बुदु तोरिबरुत्तदॆ. यथोचित साचि व्यदल्लि स्वामिय इष्टवन्नु परिशीलिसुवुदादरॆ श्री रामचन्द्र प्रभुवु विभीषण परिग्रह विषयदल्लि, जाम्बव, सुग्रीव, आञ्जनेयरॊन्दिगॆ माडिद मन्त्रालोचनॆयन्नू दुद्योधनादिगळ निग्रह विषयदल्लि, धर्मराय भीमार्जुनादिगळॊन्दिगॆ नडॆसिद मन्त्रालोचनॆ यन्नू निदर्शनवागि इट्टु कॊळ्ळबहुदु. हागॆये नित्यरल्लू आलोचिसि, अवरुगळु आळ्वार्, आचाररुगळागि अवतरिसि, लोको जीवनवन्नु माडुवहागॆ माडबहुदु. हागॆये मुक्तरुगळन्नू स्वामियु आज्ञापिसबहुदु. ई अभिप्रायवु ई मुन्दिन भागवत श्लोकदल्लि सूचितवॆन्दु भाविसबहुदु. “जनस्य कृष्णा द्विमु खस्य दैवादधर्म शीलस्य सुदुःखितस्य । अनुग्रहारैव चर ननं भूतानि भवानि जनार्दनस्य । प्रारब्ध कर्मवशरागि श्री कृष्णनिन्द विमुखरागि आ कारणदिन्द अधर्मशीलरागि तुम्बा दुःखवन्नु अनुभविसुत्तिरुव जनरिगॆ तम्म ज्ञानोपदेशद मूलक अनुग्रह उण्टागुवुदक्कागि श्री जनार्दननु परम भागवतोत्तम________________

श्लोक ४४] सोत्ररत्नवु अपूर्व नानारसभाव निर्भर प्रबुद्ध या मुग्धविदग्धलीलया । क्षणाणुव प्त परादिकालया प्रहर्षयं महिषीं महाभुजं ॥ ४४ ॥ २९३ राद तन्नवरन्नु भूमियल्लि जनिसि सञ्चरिसुव हागॆ माडुत्तानॆन्दू हेळल्पट्टिदॆ. अवतारिकॆयु हिन्दॆ उपपादिसल्पट्ट प्रतियॊन्दु व्यापार गळल्लू “ सहधर्मचरितव” ऎम्बल्लि सूचिसल्पट्ट लक्ष्मिय अन्वय वन्नू सामरस्यवन्नू मनस्सिनल्लिट्टु हेळुत्तारॆ. लीला विभूतिय ल्लॆल्ला स्वामियु लक्ष्मियॊन्दिगॆ विहरिसुववरागि अनेक कल्पकोटि कालगळन्नू ऒन्दु तुटिय हागॆ कळॆयुत्तारॆन्दु हेळि सत्येश्वरनिगॆ लक्ष्मिय आलिङ्गनादिगळिगॆ सहायकवागिरुव चतुभुजत्वविरुव दिव्य मक्कळ विग्रहवन्नु अनुभविसुत्तारॆ. अर्थवु- अपूरै नानारसभाव निर्भर प्रबुद्धया, अपूरै हॊस हॊसदागि तोरुव, नानारस, नानाविधगळाद, शृङ्गारादि नवरसगळेनु, भाव-नानाविधगळाद अवतारादिगळॊन्दिगॆ तोरुवु देनु, इवुगळिन्द, निर्भर परिपूर्णवागोण हेगो हागॆ प्रबुद्धया प्रकाशवागि तोरुत्तिरुव, क्षणाणुवप्त परादि कालया, क्षण-क्षणकालद, अणुवत्-अत्यल्प भागद हागॆ, क्रिस्त- कळॆयल्पट्ट, परादि कालया-अनेक चतुर्मुखर प्रळयवे मॊदलागिवुळ्ळ अनन्य कालवुळ्ळ, इदु मुन्दॆ मुग्ध विदग्ध लीलया ऎम्बुदक्कॆ विशेषणवु. ई नवरस युक्तवाद विभ्रम विलास चेष्टित गळिन्द, अनेक ब्रह्मकल्पगळु कूड सश्वरनिगॆ ऒन्दु क्षणद अत्यल्प कालदन्तॆ कळॆयुत्तदॆन्दु हेळिरुत्तारॆ. हीगॆ अननकालवन्नुळ्ळ, मुग्धविदग्ध लीलया मनोहरवागियू, प्रौ ढ वागि यू, अत्यद्भुतवाद लीलॆयिन्द, महिषीं-तन्न पट्टमहिषियाद लक्ष्मि यन्नु, प्रहर्षयॆन्नं-सन्तोषपडिसुत्तिरुव, महाभुजं-महा पराक्रमवुळ्ळ, साल्कु भुजगळन्नुळ्ळ, “भवं” निन्नन्नु ऎम्बुद रॊन्दिगॆ अन्वयवु. उपपादनॆयु स्वामिगॆ लीला विभूतियल्लि नित्य विभूतियल्लिन हागॆ विशेष प्रीतियु, इल्लिन चेतनुरगळ अनुग्रहार्थवागियू________________

[श्लोक ४४ अवरन्नॆल्ला त्यजिसि बेरॆ विधदिन्द अवरुगळिगॆ मृत्युवु उण्टागुवन्तॆ माडिदुदू विदग्धतॆयन्ने प्रदर्शिसुत्तदॆ. ई लीलॆयु इन्नू ऎन्ताद्दॆन्दरॆ, क्षणाणुव परादि कालया चतुर्मुखादिगळ कल्पवॆल्ला ऒन्दु क्षणद अत्यल्प भागद हागॆ स्वामिगॆ कळॆदु होगुत्तदॆन्दू हागॆ लक्ष्मियॊन्दिगॆ स्वामिगॆ लीलॆयादुदरिन्द, कालवु तिळि सदहागॆ कळॆदुहोगुत्तदॆम्ब भाव दिन्द, “क्षणाणुवप्त परादिकालया” ऎम्ब प्रयोगवु. एक०, दश, शत, सहस्र, अयुतं, नियुतं, अर्बुदं, न्यर्बुदं, बृन्दं, महाबृन्दं, खं, निखरं, शङ्खं, पद्म, समुद्रं, मध्य, अन्तं, पदार्थ, परं, “एवमष्टादशै तानिपदानि गणानि विध” १८नॆय अङ्कियु परवॆनिसुत्तदॆ. १८ अङ्किगळिगिन्त मेलॆ गणनॆयु ऊहिसलु असाध्यवादुदरिन्द अल्लिगॆ निल्लिसल्पट्टिरुत्तदॆ. हागॆ गणनॆयु कष्टवॆन्दे, “गङ्गायाः सिकता; धाराः यथा वर्षति वासवे! शक्यागणयितुं लोकेन व्यतीताः पितामहाः” गङ्गॆय मरळन्नू मळॆयल्लिरुव धारॆयन्नू ऒन्दुवेळॆ ऎणिसबहु दादरू चतुर्मुख ब्रह्मरु कल्प कल्पगळल्लि ऎष्टु जन कळॆदुहोद रॆम्बुदन्नु गणनॆ माडलु साध्यविल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. हीगॆ पर वर्षगळु चतुर्मुखन आयस्सागुत्तदॆ. आदरॆ विष्णु पुराणदल्लि “परार्धं द्वि गुणं यत्तु प्राकृतः सलयोद्विज” परार्धद द्विगुणकालक्कॆ ऒन्दु प्राकृत लयवागुत्तदॆ, ऎन्दु हेळिरुत्तदॆ. इष्टु वरुषगळ कालवू लक्ष्मियॊन्दिगॆ विहरिसुत्तिरुवुदरिन्द ऒन्दु क्षणद अत्यल्प भागदन्तॆ कळॆदु होगुत्तदॆम्ब भाववु प्रदर्शिसल्पट्टिदॆ. इन्तह लीलॆयल्लि परम पुरुषनिगॆ आसक्तियु एतरिन्द ऎन्दरॆ लक्ष्मियॊन्दिगॆ सदा विहरिसिकॊण्डु इरुवुदरिन्दले ऎन्दु तिळिसुवुदक्कागि “महिषं प्रहर्षयं महाभुजं” तन्न पट्टमहिषियाद लक्ष्मिगॆ आनन्दवन्नु०टुमाडुव महाभुजगळुळ्ळव नन्नु ऎन्दु मुन्दॆ “भवं” ऎम्बुदक्कॆ (४६नॆय श्लोक) विशेषणवु. १४००० राक्षसरन्नु लक्ष्मणन सहाय कूडविल्लदॆ ऒब्बने असहायशूरनागि ३॥ घळिगॆयल्लि ३॥ घळिगॆयल्लि निलमाडिदुदन्नु कण्डु सीतियु बन्दु आलङ्गिसिदाग तानू बिगिदु अप्पिद, महा भुजगळुळ्ळ भाववन्नु महर्षियु “तन्दृष्टा शत्रु हन्तारं महर्षिणां सुखावहं। बभूव दृष्टावैदेही भर्तारं परिक्षस्वजॆ’ ऎन्दु ई सन्दर्भदल्लि सीतॆयु पतियन्नु आलङ्गिसिद________________

श्लोक ४४] सोत्ररत्नवु २९७ रॆन्दु मात्र हेळिद्दरू पतियु हागॆये आलङ्गिसिरबहुदॆन्दु ऊहिसबहुदु. कृष्णावतारियागि रुक्ष्मिणियॊन्दिगॆ प्रणय कलह वन्नु अभिनयिसुत्ता परुषवाक्कन्नु प्रयोगिसिदुदरिन्द पत्नि यु मूर्छितळागि भूमियल्लि शयनिसलु, अदक्कॆ तुम्बा कातरनागि चतु र्भुजगळ आविष्कार मूलक ऎरडु तोळुगळिन्द ऎत्ति आलिङ्गिसि मिक्क तोळुगळिन्द कण्णीरन्नु ऒरॆसि आकॆय कूदलन्नु हिन्दक्कॆ माडिद रॆन्दु कवियु, “परङ्कादवरु ह्याशुता मुत्ता प्य चतुर्भुजः केर्शा समूह्य तद्वक्षं प्राजद्मपाणिना। प्रमज्या श्रुकले नेस्तन् चोपहताशुचा । अष्ट बाहुना राजन् अनन्य विषया सतीम् ॥” (भाग १०-४०-२५) ऎन्दु वर्णिसि, महत्ताद चतुर्भुजगळ सार्थक्यवन्नु उपपादिसिरुत्तारॆ. श्री वीरराघवि यव्याख्यानदल्लि बहु स्वारस्यवागि “उत्थापनाश्लेषण, वक्र परि मार्जनार्थमाविष्कृत चतुर्भुजः” तन्न पत्नियन्नु ऎत्तोण, आलिङ्गन कण्मरिसोण, तलॆय कूदलन्नु सरिपडिसोण, इवुगळिगॆ तम्म द्विभुजवु साकागदॆ आग चतुर्भुजवन्नु धरिसिदरॆन्दु, व्याख्यान माडिरुत्तारॆ. आतन भुजगळु महत्तादवॆन्दु अनेक कडॆगळल्लि वर्णिसल्पट्टिदॆ. भरतनु चित्रकूटदल्लिरुव श्री रामनन्नु कण्डु “सिंहस्कन्धं महाबाहुं पुण्डरीक निभेक्षणं” ऎन्दु वर्णि सिरुत्तानॆ. शूर्पनखियू हीगॆये “सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणं” ऎन्दु महाभुजगळुळ्ळवनॆन्दु वर्णिसिरुत्ताळॆ. सश्वेश्वरनु परिपूर्ण कामनु, आदुदरिन्द आतनिगॆ बेकादुदु यावुदू इल्लवु. आ कारणदिन्द ई विभूतियिन्द आतनिगॆ लीलॆये प्रयोजनवॆन्दु हेळल्पट्टितु. ई अभिप्रायवन्ने श्री व्यास महर्षियु “लोकवत्तु लीलाकैवल्यं’ (शा, सू. २-1-३३) ऎम्ब सूत्रदल्लि उपपादिसिरुत्तारॆ. राजरुगळु स्वल्प मट्टिगॆ पूर्ण कामरॆन्दु भाविसबहुदु. अन्तवरिगॆ लीलॆये प्रयोजनवागि कन्नु कादिगळल्लि हेगॆ प्रवृत्तियो हागॆये सत्येश्वरनिगॆ तन्न पत्नि यॊन्दिगॆ ई विभूतियल्लि लीलॆये प्रयोजनवु. इदन्ने इतिहास पुराणगळु उपपादिसुत्तवॆ. “लीला जगत्पतेस्तस्य छन्दतस प्रवर्तते? ई जगत्तिगॆ पतियाद सत्येश्वरनिगॆ लीलॆयु आतन सङ्कल्पद मूलकवागि प्रवर्तिसुत्तदॆ. “मोदते भगर्वा भूतैः बालः क्रीडनक्कॆ शिव ?” (भा, सभा) षाडुण्य परिपूर्णनाद 38________________

? यामुन मुनि विरचित [श्लोक ४४ स्वामियु बालनु हेगॆ आटद सामानुगळिन्द विहरिसुत्तानो हागॆये, सृष्टिसिद प्राणिगळॊन्दिगॆ विहरिसि सन्तोषपडुत्तानॆ. “क्रीडाहरेरिदं सत्वं” (भा. शा. २०६-५८) इदॆल्ला श्रीहरिय लेलॆयु. “क्रीडतो बालकन चेष्टान्तस्य निशामय” बालन हागॆ आडुत्तिरुव श्रीमन्नारायणन विविध विचित्र चेष्टॆय (वि. पु. १-२-१८) “हरे विहरसि क्रीडाकन्नु रिव जन्नुभिः” ओ श्रीहरिये नीनु चण्डुगळिन्द लोपादियल्लि प्राणिगळॊन्दिगॆ विहरि सुत्तीये (विष्णु तत्व) इत्यादिगळु अनुसन्धेयगळु. आगलि लीला विभूतियल्लि लीलॆयन्नु अनुभविसुववनु ऎन्दरॆ स्वामियु ऒब्बनन्नु राजनन्नागि माडि सात्विक शिखामणियागि इन्नॊब्बनन्नु महर्षि यन्नागि माडिदुदु लीलॆयॆन्दु ऒप्पबहुदु. आदरॆ कॆलवरु दरिद्र रन्नागियू, पापिष्ठरन्नागि माडि अवरु दुःखिसुत्तिद्दरॆ अदु हेगॆ लीलॆयादीतु ? ऎन्दरॆ अदक्कॆ उत्तरवु एनॆन्दरॆ सत्येश्वरनु ई लीला विभूतियल्लि करण कळेबरगळन्नु दयपालिसि विवेक ज्ञानवन्नु कॊट्टु शास्त्रगळन्नू शास्त्रपदेशकरन्नू कॊट्टिद्दरू, इन्द्रियगळन्नु दुरुपयोगपडिसि सहस्रापराधगळन्नु माडि, अपराधिगळु जैलिनल्लिरुव हागॆ, बन्धक्कॆ कारणवागि माडि कॊण्डरॆ चेतनन तप्पे विना श्रीमन्नारायणनदल्लवु, आदरू स्वामि ई चेतनरॆल्ला यावाग ई बन्धदिन्द तप्पिसिकॊळ्ळुव उपायवन्नु अनुष्ठिसुवरो ऎन्दु कादिद्दु रक्षिसुवनु, श्रीमन्निग मान्त देशिकरवरु ई विषयवन्नु शरणागति दीपिकॆयल्लि उपपादि सिरुत्तारॆ. “पाञ्चालिका शुकविभूषण भोगदा समाडि वात्मसमया सहमोदसेत्वं ” पाञ्चालिका ऎन्दरॆ बॊम्बॆगॆ आभरणादिगळु, शुकवन्नु पञ्जरदल्लिट्टु रसबाळॆ हण्णु मॊदलादवु गळन्नु कॊट्टु राजनु तन्न हॆण्डतियॊन्दिगॆ नोडि हेगॆ रमिसुवनो हागॆ सल्वेश्वरनू आत्मसमया तनगॆ समानळाद लक्ष्मियॊन्दिगॆ क्रीडिसुत्तीयॆ ऎन्दर्थवु. ऒदगिसि महिषीं- पट्टमहिषियु, प्रधान महिषियु, इदरिन्द बेरॆ पत्नि याद भूदेवियु सूचितवु. “श्चते लक्ष्मीश्च प ऎन्दु पुरुष सूक्तवु हेळुत्तदॆ. भूदेवियु लक्ष्मिगॆ शेष भूतळु.________________

श्लोक ४५] सोत्ररत्नवु अचिन्न दिव्याद्भुत नित्ययौवन स्वभाव लावण्यमयामृतोदम् । श्रीयः श्रियं भक्तजनैक जीवितं समर्थमापत्सख मर्थिकल्प कम् ॥ ४५ ॥ अवतारिकॆयु- मेलॆ १४ श्लोकगळिन्दलू दिव्यवैकुण्ठ मूर्तिय स्वरूप रूपगुण विभ वैश्चरगळन्नू आतनिगॆ अपृथक्षिद्ध विशेषणळाद लक्ष्मियन्नू कॊण्डाडि निगमनदल्लि ई श्लोकदल्लि आतन रूपगुणद समुदाय शोभारूपवाद लावण्यवन्नू भक्तजन रिगॆ परमानुग्रहकारकवाद आतन आत्मगुणगळन्नू अनुसन्धान माडुत्ता आतन सत्वविध पूर्णतॆयन्नू अनुभविसुत्तारॆ. अर्थवु पूर्वार्धवॆल्ला ऒन्दे पदवु. अचित्र-परमयोगि गळिन्दलू तिळियलसाध्यवाद, दिव्य अप्राकृतवाद, अद्भुत-अत्या शर करवाद, नित्य- शाश्वतवाद, यौवन जरामरणगळु यावुदू इल्लदुदरिन्द यावागलू यौवनवे, स्वभाव स्वाभाविकवागि उळ्ळ, लावण्यमय दिव्यमङ्गळ विग्रहद समुदाय शोभॆयुळ्ळ इन्तह अमृतोददिं आ नन्नमय सागरनाद, हिन्दॆ हेळिद विशेषण गळॆल्ला अमृतोदधिं ऎम्बुदन्नु विश्लेषिसुत्तवॆ. श्रीयः त्रियं लक्ष्मिगू श्रीप्रायनु अथवा लक्ष्मिगू आश्रयनाद, भक्त जनैक जीवितं-भक्तरुगळिगॆ प्रधानवाद प्राणाधारनाद, समर्थ० तन्न सङ्कल्पवन्नु स्थापिसिकॊळ्ळुव सामर्थ्यवुळ्ळवनाद, अपतृ खं- आपत्कालदल्लि शरणागतरिगॆ आपत्तन्नु होगलाडिसि प्रियवन्नु माडुव स्नेहितनाद, अर्थिकल्पकं चतुर्विध पुरुषार्थगळन्नु अपेक्षिसुववरिगॆ, अवरवर मनोरथगळन्नु पूर्णमाडिकॊडुव कल्पवृक्ष प्रायनाद, मुन्दिन श्लोकदल्लिरुव, भवं निन्नन्नु ऎम्बुदरॊन्दिगॆ अन्वयवु. उपपादनॆयु सश्वेश्वरनाद श्रीयः पतिय स्वरूपरूपादि गळ माहात्रॆयन्नु तिळियलु वेदपुरुषनिगे साध्यविल्लदिरुवाग इल्लिरुव मनुजरिगॆ साध्यवे ? आदुदरिन्द अचिनवॆन्दु हेळल्प ट्टितु. बायिन्द हेळुवुदक्कागलि बरॆयुवुदक्कागलि साध्यविल्लवु. श्रुतियू कूड “यतोवाचो निवर्त, अप्राप्य मनसा सह ऎन्दु हेळितु. सत्येश्वरनु आनन्न मयनादुदरिन्द आ आनन्दवु________________

200

[श्लोक ४५ ऎष्टॆन्दु हेळलु साध्यवे ऎम्ब विषयदल्लि प्रवर्तिसि साध्यवागदे मेलॆ उदाहरिसिरुव हागॆ हेळि विरामवन्नु हॊन्दितु. परम योगिगळू हागॆये अचित्रवॆन्दे तटस्थरादरु. “वर्षायु तैर्यस्य गुणा नशावकुं समेतैरपि सत्वदेवैः । चतुर्मु खायुर्यदि कॊटव भवेन्नरः क्यापि विशुद्ध चेताः ॥” “इष्टु क्षया वर्तन्ने नान्तरिक्ष प्रतिक्रियात् । मतिक्षयान्नि वत्रने नगोविन गुणकयात्॥” इत्यादिगळु अनुसन्देयवु. इवुगळ अर्थ रहस्यत्रयसार ३५६-८ पुटगळन्नु पराम्बरिसि, दिव्य शब्ददिन्द सश्वेश्वरन नित्य विभूति वस्तुगळू आतन दिव्य मङ्गळ विग्र हवू अप्राकृतवागि विकारविल्लदॆ नित्यवागिरुवुदॆन्दु हेळल्पट्टुवु. अद्भुतवु हेगॆ ? ऎन्दरॆ सदा नित्यमुक्तरुगळिन्द अनुभविसल्पडुत्ति द्दरू हि०दॆ नोडदॆ हॊस हॊसदागि तोरुवन्ताद्दॆन्दु सूचिसल्प ट्टितु. मनुष्यन आयुस्सिनल्लि बाल्यवू यौवनवू रमणीयवा दुवु. यौवनदल्लि लावण्यातिशयवू, वीर्यवत्तागि तोरुव सामर्थ्याशयवू इरुवुदरिन्द यौवन भाववु मुख्यवागि हेळ ल्पट्टितु. हीगॆ तोरुवुदरिन्दले स्वामियन्नु साक्षात्मन्मथ मन्मथः ऎन्दु भाविसिदरु. हीगॆ रमणीयत्वविरुवुदरिन्दले “चन्नकान्ताननं राममतीव प्रियदर्शनम् । रूपौदार गुणैः पुंसान्दृष्टि चित्तापहारिणं” ऎन्दु श्रीरामचन्द्र प्रभुवु वर्णिसल्पट्टिरुत्तानॆ. आदुदरिन्दले श्री दशरथमहाराजनु “रामं मेनुगतादृष्टि रद्यापिननिवर्तते” (अयो ३३-३४) ऎन्दु हेळिकॊण्डिरुत्तानॆ. हीगॆ दृष्टि चित्तगळन्न पहरिसुव सामर्थ्यवे नैजवादुदरिन्द यौवनस्वभाव ऎम्ब प्रयोगवु. परवासुदेवन सर्वावयवगळ सौष्ठवदिन्द उण्टागिरुव साङ्ग शोभॆयिन्द आक र्षक शक्तियुण्टॆम्बुदु लावण्य शब्ददिन्द सूचिसल्पट्टितु. लावण्य वॆन्दरॆ सावयवगळ समुदाय शोभॆयु, “चकुरानन्न जननं लावण्य मितिकथ्यते” ऎन्दु हेळल्पट्टिरुत्तदॆ. श्री कृष्णन लावण्यद सॊगसिगॆ गोपिकास्त्रीयरॆल्ला बॆरगादरु. ई रूपवु अष्टु निरति शयवागि भोग्यतमवागि तोरुवुदरिन्दले मुक्तदॆशॆयु परिपूर्ण ब्रह्मानुभव, मत्तु आनन्दमयवादुदु, ऎन्दु तिळिसुवुदक्कागि लावण्यमयामृतोदधि” ऎन्दु प्रयोगिसल्पट्टितु. इन्तह उत्कृष्टदॆशॆयु इतर सिद्दान्तिगळिगॆ गोचरवागदॆ मुक्तवस्थॆयन्नु नानाविधवागि असारवागि भाविसिरुत्तारॆ. आदैतिगळ, जैनर, भास्करर, 46 (<________________

200 श्लोक ४५] यादव प्रकाशादिगळ अनेक सिद्दान्तगळल्लि हेळल्पट्ट मोक्षवन्नु नम्म परमै कास्त्रिगळु अनुमोदिसलिल्लवु. रसायनक्कू, हागल कायिगू ऎष्टु व्यत्यासवो अष्टु व्यत्यासवु ई अभिप्रायगळल्लिरु इदॆ. अमृतोदधि ऎम्बल्लि उदधि शब्दवु, वन्नू अगाधत्ववन्नू सूचिसुत्तदॆ. हीगॆ नॆन्दु हेळल्पट्टितु. निरवधिक निरतिशयत्न सत्कृष्टनागि सेव हिन्दॆ कः श्रीः श्रीयः ऎम्ब श्लोकदल्लि श्रीयः श्रीः ऎन्दु हेळि ईग पुनः श्रियः श्रीयं ऎन्दु हेळलु कारणवेनॆन्दरॆ- हिन्दॆ परत्व स्थापनॆगागि हेळल्पट्टितु. इल्लियादरो भोग्य तमत्व वन्नु समर्थिसुवुदक्कागि प्रयोगवॆन्दु भाविसबहुदु. लक्ष्मिगॆ गू कूड काननागि अतिरमणीयनागि तोरुवुदरिन्द प्राप्यदॆशॆयल्लि अतिमनोहरळाद लक्ष्मियॊन्दिगॆ सेरिये भोग्य तमनॆम्बुदु स्थापिसल्पट्टितु. भक्तजनैक जीवितं भक्त जनर प्रधानवाद उज्जिवनॆगॆ कारणभूतनु. इदु गीतॆयल्लि “मच्चित्ताः मद्ध तप्राणाः बोध यः परस्परम् । कथयश्चमां नित्यं तुष्य निच रमन्ति च?? (गी, १०-९) ऎम्बल्लि उपपादितवु. परमै कागळु नन्नन्ने सदा चिन्निसुववरागि नन्नल्ले तम्म प्राणगळन्निट्टवरागि नन्न कल्याण गुणगळन्नू दिव्य चेष्टितगळन्नू परस्पर बोधिसुववरागि, तिळिय दवरिगॆ तावु उपदेशिसुववरागि, हीगॆ तावू आनन्दिसि, इतररिगू आनन्दवन्नुण्टुमाडुववरागि इरुवरु ऎन्दु हेळल्पट्टिरुत्तदॆ. अथवा भक्तजनैक जीवितं ऎन्दरॆ भक्तजनरुगळिन्दले तनगॆ मुख्य सत्तॆ ऎन्दु अर्थ हेळबहुदु. इदन्नु गीतॆयल्लि श्रीकृष्ण भगवानरु हेळिकॊण्डिरुत्तारॆ. * उदारास्सत्व एनैते ज्ञानीत्वात्मव ममतं” ऎम्बुदर अर्थवन्नु पराम्बरिसि. (गी. ७-१८) हागॆये दुरोधननिगॆ बुद्धियन्नु कलिसिरुत्तारॆ. हेगॆन्दरॆ “पाण्डर्वा द्विषसेरार्ज ममप्राणाहि पाण्डवा” (भा, उद्यो) “परित्रा णाय साधूनां विनाशाय च दुष्कतां” ऎम्बल्लि हेळिरुव हागॆ साधु परित्राण दुष्ट निग्रहगळल्लि आतनिगॆ यार सहायवू बेकिल्लवु. अवनु समर्थनु-सरेश्वरनु असहाय शूरनु. हागॆये ताने हेळिकॊण्डिरुत्तानॆ. “पिशार्चा दानर्वायक्षान् पृथिव्यां चैव राक्षर्सा । अङ्गुळ्ळ ग्रेणर्ता हन्यां इर्च्छ (<________________

३०२

[श्लोक ४५ हरिगणेश्वर” (रा.यु. १८-२३) “ब्रह्मा स्वयमश्चतुराननो ना रुद्र स्त्रीनेत्र पुरान कोवा । इन्द्रू महेन्द्रस्सु नायकोवा त्रातुं नशक्ता युधि रामवध्यं” (रा. सु. ५१-४५) श्रीरामनु याव दुष्टनु वध्यनॆन्दु सङ्क्षसिबिट्टनो आतनन्नु रक्षिसलु ब्रह्मरुद्रेन्द्रादिगळिगॆ यारिगू साध्यविल्लवॆन्दु हेळल्पट्टितु. आतन सत्य सङ्कल्पत्वक्कॆ प्रतिहतिये इल्लवु. मत्तु प्रपन्नर विषयदल्लि अघटित घटना सामर्थ्यवुळ्ळवनॆम्बुदु समर्थ० ऎम्बुदरिन्द बोधिसल्पट्टितु. आदुदरिन्द समुद्रतरण, राक्षसर निधन मॊदलादवु गळिगॆ मुञ्चॆये विभीषणनु शरणागतनाद ऒडनॆये लङ्काराज्याभि षेकवन्नु आतनिगॆ लक्ष्मणन मूलक नडॆयिसि रावणन वधाननर पुनः अभिषेकवन्नु नडॆसि कृत कृत्यनॆन्दु श्रीरामनु भाविसिकॊण्डनु. आपतृ खं-भक्तर आपत्कालदल्लि सखनागिद्दु आपत्तिन परिहार वन्नु माडुववनु. गजेन्द्रनिगू, ब्रौपदिगू, प्रह्लादनिगू, पाण्डवरिगॆ लाक्षागृह दहन भयकालदल्लू सखनागि विपत्तन्नु होगलाडिसिदुदन्नु निदर्शनगळन्नागि भाविसबहुदु. अर्थिकल्प कं-भक्तर कोरिकॆगळ विषयदल्लि कल्पवृक्षप्रायनु. अवुगळन्नु दयपालिसुवनॆम्ब भाववु. इदु “फलमत उपपत्ते” ऎम्ब व्याससूत्रदल्लि उपपादितवु. इदर अभिप्रायवेनॆन्दरॆ फलवु कर्माधीनवु. कृष्णादि कर्मादिगळु नडॆदरेनॆ ह्यादि फलवुण्टु ऎम्बुदन्नु प्रत्यक्षवागि कण्डिरुवॆवु. आदुदरिन्द यज्ञ, दान, तपस्सुगळु अल्प कालिकवादरू ऒन्दु अपूर्ववॆम्बुदन्नुण्टुमाडि तन्मूलक फलप्राप्ति ऎम्बुदु पूर्व पक्षवु. इदन्नु निरसन माडि ई सूत्रवु हेळुत्तदेनॆन्दरॆ, ई कर्मगळिन्द आराध्यनागि तन्मुखेन प्रीतनाद परमेश्वरने भोगापवर्ग फलगळन्नीयुवनु. अचेतन रूपकर्मक्कॆ श्रुतत्वा” हागॆये श्रुतिस्मृतिगळल्लि हेळल्पट्टिदॆ. “सवा एष महानज आत्मान्ना दो वसुदानः” (८. ६-४-२४) “एष हैवानयाति’ (तै. आ. २-७-१) हागॆये स्मृतियल्ल “सतया श्रद्धया युक्तः तस्याराधनमी हते । 66 लभते च ततः कार्मा मदैव विहिर्ता हितान्‌’ (गी, ७-२२) “ अहं सर्वयज्ञानां भोक्ताच प्रभुरेवच’-(५, ९-२४) इत्यादि. अथवा मनोरथापेक्षॆयल्लि कल्पवृक्षवु हेगॆ मनोरथ वन्नु पूर्तिमाडुत्तदो हागॆ इष्टार्थगळन्नु कॊडुवन्तवनु________________

श्लोक ४६] सोत्ररत्नवु भवमेवानुचरररं प्रशान निशेष मनोरथानरः । कदाहमै कानिक नित्य किङ्करः प्रहर्षयिष्यामि सनाथजीवितः 11 02 11 202 अथवा स्वयमर्थिनं कल्पयति आदुदरिन्द अर्थिकल्प कनु ऎम्ब व्युत्पत्ति रीत्या क्षेत्रज्ञनिगॆ आया पुरुषार्थगळल्लि प्रीतियन्नुण्टु माडिकॊट्टु अवरु तन्नन्नु हॊगळुव हागॆ माडि “उदारास्स एवैते” ऎन्दु भक्तरु श्लाघिसुव हागॆ माडुवनु. ई विशेषण गळॆल्ला द्वितीया पदगळागि मुन्दिन श्लोकदल्लिरुव “भवं” ऎम्बुदन्नु विश्लेषिसुत्तवॆ. अवतारिकॆयु हिन्दॆ ३१नॆय श्लोकदिन्दलू सत्येश्वरन परत्व, कल्याणगुणाकर, श्रियः पतित्व मॊदलाद अमोघ स्वरूप रूप गुणविभवैश्वय्यादिगळन्नु वर्णिसि इन्तह वैकुण्ठपतियन्नु तावु प्राप्यवागि हॊन्दि परिपूर्ण ब्रह्मानुभववन्नु माडि आतनिगॆ सदा कै०करवन्नॆसगि आतनिगॆ हर्षवन्नुण्टु माडि आतन प्रीतिगॆ ऎन्दु पात्रनागुवॆनो ऎम्ब कातरवन्नु प्रदर्शिसुत्तारॆ. अर्थवु- भव मेवशास्त्र ज्ञानदिन्दुण्टाद, वैकुण्ठपति यागि, अमोघाद्भुत स्वरूपादिगळिन्द परिपूर्णनागि, सत्वशक्तनागि, परमदयाळुवागि, आश्रितवात्सक जलधियादुदरिन्द प्रापकनू प्राप्यनू आद निन्नन्ने, एव कारदिन्द अन्यदेवतॆगळन्नु तावु शरण हॊन्दुवुदिल्लवॆम्ब भाववु सूचितवु. एकॆन्दरॆ मोक्षवन्नित्तु रक्षिसुव शक्तियु अवरिगिल्लवु. “नहिपालन सामर्थ्यंऋते सरेश्वरं हरिम्” श्रीहरिगल्लदॆ ब्रह्मरुद्रेन्द्रादिगळिगॆ रक्षिसुव शक्ति इल्लवु. आदुदरिन्द अन्यदेवतॆगळन्नाश्रयिसदॆ, भवन्तमेव-अन्तह निन्नन्ने निरन्तर-यावागलू, अनुचरन् नित्यमुक्तरुगळ हागॆ अनुसरिसि नडॆदुकॊण्डवनागि, आ कारणदिन्दले, प्रशान्त निशेष मनो रथान्तरः- विशेषवागि शान्तियन्नु हॊन्दिद, एनॊन्दू उळियद हागॆ ऎल्ला ऐहिक स्वर्गादि बेरॆ मनोरथगळन्नुळ्ळवनागि, ऎन्दरॆ ऐहिकवन्नॆल्ला तृण प्रायद हागॆ भाविसि ऎम्बर्थवु. हागॆ भाविसिरुव अहं अकिञ्चनवागि निन्नन्ने प्राप्य मत्तु प्रापकनन्नागि आश्रयिसिद नानु, कडायावाग, ऐकान्तिक नित्य किङ्करः इन्नु यावुदरल्लू________________

३०४

[श्लोक ४६ मनस्सिनल्लदॆ निन्नन्ने परमभक्तियिन्द ध्यानिसि सदा निनगॆ कैङ्कय्य माडुव दासनागि सनाथ जीवितः- इदुवरॆगू निन्नन्नु आश्रयिसदे इरुवुदरिन्द उण्टाद दैन्यवन्नु, ईग निन्नन्नु आश्रयिसिदुदरिन्द, खण्डितवागि होगलाडिसुवि ऎम्ब पूर्णविश्वासदिन्द स्वामियाद निन्नॊन्दिगॆ सेरि स्वरूपवन्नु ऎन्दरॆ सत्तॆयन्नु हॊन्दिदवनागि, प्रहर्षयिष्यामि निन्नन्नु सन्तोषगॊळिसुवॆनो ऎन्दु कादिरु तेनॆम्ब तात्परवु- उपपादनॆयु-ई मेलॆ नन्न परिमितज्ञानमुखेन अधिक रिसिद शास्त्रज्ञान मूलक निन्नन्नु आश्रयिसिदरॆ नन्न दैन्यवु तॊलगि नीनु खण्डितवागियू नन्नन्नु रक्षिसि कापाडु ऎम्ब सम्पूर्ण नम्बिकॆयुण्टु, ऎन्दु महा विश्वासवन्नु प्रदर्शिसि अन्तह सुकृत कालवु ऎन्दिगॆ दॊरॆयत्तदो ऎन्दु कादिद्देनॆ ऎन्नुत्तारॆ. इल्लि भवन्नं ऎम्बुदक्कॆ अनेक विशेषणगळन्नु कॊट्टु स्वामिगॆ आश्रितर विषयदल्लिरुव दया वात्सल्यादि कल्याण गुण पूरतॆयन्नू, हागॆ अनुग्रहिसलु अर्हवागिरुव अनुग्रहमयळाद लक्ष्मिय सान्निध्य वन्नू वर्णिसि, नीने ईश्वरनागि प्रापक मत्तु प्राप्यनागिरलु योग्यनॆन्दु तिळिसुवुदक्कागि अन्तह निन्नन्नु ऎन्दु हेळिदुदू अल्लदॆ, भवनमेव ऎम्बुदरिन्द तमगॆ कृपॆगैदु रक्षिसलु इन्नु यारिगू योग्यतॆ इल्लवॆन्दु अवधारणवन्नु प्रयोगिसिरुत्तारॆ. इदरिन्द काधीनराद ब्रह्म रुद्रेन्द्रादिगळि०द मुमुक्षुविन मनोरथवु पूर्णवागुवुदिल्लवॆम्ब भाववु शिक्षितवु. अनुचर्र ऎम्बुदरिन्द स्वामिय आज्ञा कैङ्कय्यगळन्नु स्वामियु प्रीतिसुव हागॆ नडॆसुववनागि ऎम्ब भाववु तोरुवुदरिन्द निनगॆ अनुकूल वागि निन्न दासनादुदरिन्द निन्नन्नु हिम्बालिसिये प्रवृत्तियुळ्ळव नॆन्दु हेळल्पट्टितु. इदरिन्द अनुकूल्यसङ्कल्पवू, प्रातिकूल्य वर्ज नॆयू हेळल्पट्टुवु ऎन्दु भाविसबहुदु. शेषत्ववन्नु तिळिद दासभूतनु स्वामिय आज्ञॆगळन्ननुसरिसि अनुचरनागिये इरतक्कद्दु न्यायवष्टॆ. आदुदरिन्दले लक्ष्मिवर्धननाद लक्ष्मणनु, “कुरुष्ट मां अनुचरं वैधर्मं नेहविद्यते । कृतार्थ् हं भविष्यामि तवचार्थः प्रकल्पते ॥ नीनु स्वामियु, नानु निनगॆ शेषनु, दासनु, निन्न आज्ञॆगळन्नु नडॆसुवुदक्कागियू निन्न कैङ्कर गळन्नु ऎसगुवुदक्कागियू नानु एर्पट्टवनु. हीगॆ स्वामि नृत्य________________

श्लोक ४६] नागुवॆनु. « सोत्ररत्नवु ३०५ सम्बन्धविरुवाग धर्मक्कॆ विरुद्धवादुदेनू इल्ल. आदुदरिन्द नन्न न्नु अनुचरनन्नागि माडिकॊळ्ळुवुदे न्यायवु. इदरिन्द नानु कृत कृत्य नीनु शेषियादुदरिन्द इदु निनगू भोग्यवादुदा गुत्तदॆन्दु हेळिकॊण्डिरुवुदु अनुसन्धेयवु. हागॆये इन्नॊन्दु कडॆयल्लि “भवांस्तु सहवैदेह्या गिरि सानुषु रंस्यते । अहं सत्वं करिष्यामि नीनु सीतॆयॊडनॆ परैत तॊप्पलुगळल्लि विनोदवागि विहरिसु. आग निमगॆ बेकाद सत्व कैङ्कय्यगळन्नू नानु माडुवॆ नॆम्ब लक्ष्मणवाक्यवु. “तवानुभूति सम्भूत प्रीति कारित दास ताम् । देहिमे कृपयादेव नजाने गतिमन्यथा” “ऎन्दरॆ तम्म सङ्कल्पदिन्दले उण्टाद नन्नल्लिरुव प्रीतियिन्दुण्टु माडल्पट्ट दासत्ववन्नु ऎन्दरॆ कैङ्करवन्नु माडुव सुकृतवन्नु ननगॆ कृपया दयपालिसु. अदल्लदॆ ननगॆ इन्नु याव उत्कृष्ट गतियन्नू नानु काणॆनु मुन्दक्कॆ सावस्थ चिताशेष शेषकरतिस्तव । भवेयं पुण्डरीकाक्ष त्वमेवं कुरुष्ट मां” ऎम्ब सत्वविध कैङ्करवन्नु माडुव सुकृतवन्नु दयपालिसु ऎम्ब प्रार्थनॆ इरु तदॆ. मुक्तावस्थॆयुण्टादरॆ अनुचरत्व हेगॆ ! ऎन्दरॆ शेषिगॆ आतन सङ्कलोचितवाद कैङ्करगळन्नु ऎसगुवुदु मात्रवे अल्लदॆ तदीय राद नित्यमुक्तरुगळिगू भगवत्सङ्कल्पानुगुणवागि अनुकूलवागिरु वुदे अनुचरत्ववॆन्दु भाविसबहुदु. ई अनुचर” ऎम्ब प्रयो गवु “एतमानन मय मातान मुपसङ्क्रम्म । इमाल्गॊ र्का कामाग्नि कामरूनुसञ्चर्र” ऎम्ब तैत्तिरीय वाक्य वन्नु स्मरिसुत्तदॆ. प्रशास्त्र निशेष मनोरथान्तरः इल्लियू मत्तु परमपददल्लियू अनुचरत्ववु उण्टागबेकादरॆ ऐहिक भोगगळल्लि अपेक्षॆयु निश्लेषवागि तॊलगबेकु. पाणाळ्वार वरु “ऎन्न मुदनैक्कण्ड कण्णळ् मत्तॊनैक्काणावे” ऎन्दु हेळिरुत्तारॆ. हागॆ तॊलगुवुदु तुम्बा कष्टवॆन्दु तिळिसुवुदक्कागिये प्रशास्त्र निशेष मनोरथान्तरः ऎम्ब प्रयोगवु. ‘प्र’ ऎम्ब उपसर्गवू, ‘निश्लेष’ ऎम्ब प्रयोगवू इहलोकद भोगदल्लि आसॆयन्नु तॊरॆयुवुदु कष्टतरवॆम्बुदन्नु सूचिसुत्तवॆ. “नजातु कामः कामाना मुपभोगेन शाम्यति । हविषा कृष्णर्वव भूय एवाभिवर्धते” ऎन्दरॆ कामगळु उपभोगदिन्द शमन वागुवुदिल्लवु. हेगॆ अग्नि यल्लि तुप्पवन्नु होम माडिदरॆ अग्नि यु इन्नू प्रज्वलिसुत्तदो हागॆ ऎन्दु भाववु. “पूर्णेषु पूर्णेषु 39________________

३०६ 46

[श्लोक ४६ पुनर्नवानां उत्पत्तयस्सन्ति मनोरथानां” ऎम्बल्लि हॊस हॊसदागि मनोरथगळु उत्पन्नवागुत्तवॆन्दु हेळल्पट्टिरुत्तदॆ. अदु हेगॆ ऎम्बुदन्नु इन्नॊन्दु कडॆ उपपादिसिरुत्तारॆ. हेगॆन्दरॆ “दरिद्रः प्रार्थयत्यर्थ० अर्थवान् राज्यमिच्छति। राजाच पृथि वीशत्वं, पृथ्विशः चक्रवर्तितां” हीगॆये हेळुत्ता होगि * दुष्टरां तृष्णामिमान्त्यज” ऎन्दु मुगिसिरुत्तारॆ. “परमात्म नियोरक्कू विरz परमात्मनि” परमात्मनन्नु हॊन्द बेकॆन्दु अभिलाषॆ इद्दु दादरॆ परमात्म व्यतिरिक्तवाद ऐहिकादिग ळन्नु तॊरॆयबेकु. इदर मुख्याभिप्रायवेनॆन्दरॆ इन्तह नित्य कैङ्करवन्नु माडुव प्राप्तियु ननगुण्टागबेकादरॆ, सिद्धोपा यनागि नीने निन्तु ऐहिक मनोरथगळल्लि आशॆयन्नु नीने कत्तरिस तक्कद्दॆम्ब भाववु. अक्रूररु हागॆये श्री कृष्णनन्नु कुरितु प्रार्थिसिरुत्तारॆ. हीगॆ मनोरथान्तरदल्लि आशॆयु दूरीकृतवादरॆ आग ऐकानि कत्ववू लभिसुत्तदॆ. आग आनन्दमयनन्ने यावागलू ध्यानिसुत्ता स्तुतिसुत्ता इरुवनॆम्बुदु तात्पर्यवु. आग मात्रवे “मद्भक्ता या मामपि” ऎम्बल्लि हेळिरुव प्राप्य दॆशॆयन्नु हॊन्दुवनु. आदरॆ कॆलवरु ब्रह्मरुद्रादिगळन्नु उपासिसिदवरु प्रतीकालम्बनवन्नु माडुवुदरिन्द मोक्षविल्लदॆ अवरुगळ लोक गळन्नु सेरुवरु. इन्तवरिगॆ आ ब्रह्मरुद्ररुगळिगॆ प्रळयानन्तर मोक्ष वुण्टागुवाग अवरॊन्दिगॆ अवरुगळन्नु प्राच्यवागि हॊन्दिदव रिगू मोक्षवॆन्दु हेळिदॆयल्ला ऎन्दरॆ अल्लि सेरिदनन्तर, ब्रह्म रुद्रादिगळु सत्येश्वरनन्नु हेगॆ ध्यानिसुवरो हागॆये इवरुगळू उपासिसि अथवा शरण हॊन्दि दिव्य वैकुण्ठवन्नु सेरुवरॆम्ब भाववु. आदुदरिन्द ऐकाकवागिरुवुदु अत्यावश्यकवु. ई अभिप्रायवन्ने “ब्रह्मणासहतेसर् सम्प्राप्त प्रतिसञ्चरे परस्यानेकृतात्मानः प्रविशन्ति परम्पदं” चतुर्मुखब्रह्मन लोकवन्नु सेरिदवरु प्रळ यानन्तर, कृतात्मानः साद्योपायानुष्ठानमाडि परम पुरुष नन्नु आश्रयिसि परमपदवन्नु चतुर्मुखनॊन्दिगॆ सेरुवरॆन्दु ई प्रमाणवु हेळुत्तदॆ. आदुदरिन्द इन्तह कालविळम्बादिगळु तमगॆ बेकिल्लवॆन्दु तिळिसुवुदक्कागिये “नित्य किङ्करः” ऎम्ब प्रयो गवु. इन्तह सुकृत यावाग लभिसुत्तदो ऎन्दु कदा ऎम्ब प्रयोगवु. इदु निन्न कृपॆयु इदु निन्न कृपॆयु यावाग लभिसुत्तदो आगताने नित्य कैङ्कर्यवु उण्टादीतु ऎम्ब भाववन्नू व्यक्तपडिसुत्तदॆ.________________

श्लोक ४६] सोत्ररत्नवु धिगशुचिमविनीतं निर्भयं मामलज्ज परमपुरुषयोहं योगिवराग्रगण्यः । विधि शिव सनकादैर्ध्यातु मत्यन्तदूरं तव परिजन भावं कामये कामवृत्तः ॥ ४७ ॥ 202 अथवा नीनु शास्त्रदल्लि विधिसिरुव उपायानुष्ठान बलदिन्दले लभि सबेके विना नन्न ईगिन दुस्थितियन्नु नीनु भाविसिदरॆ तुम्बा काल विळम्बवो ऎन्दागली कदा ऎम्ब प्रयोगवु, अथवा रामायण चरमश्लोकदल्लि ‘ददाम्य तम्म तम्मम” ऎन्दु अभयवन्नि तये विना अदु यावागवॆन्दु हेळलिल्लवु. आदुदरिन्द कदा ऎन्देनादरू केळुत्तारो ऎन्दु कदा प्रयोगवु. हीगॆ यामुने यरु प्रयोगिसिरुव कदा ऎम्बुदर विवरणवागिये श्री यतिवररु कदा ऎम्बुदन्नु वैकुण्ठगद्यदल्लि विस्तरिसिरुत्तारॆ. प्रहर्षयिष्यामि ऎम्बुदरिन्द परम पुरुषनिगॆ उण्टागुव हर्षवे तमगॆ मुख्यवा दुदॆन्दू तमगॆ उण्टागुव हर्षवु अष्टु मुख्यवल्लवॆन्दु हेळुवु दक्कागियू तन्मूलकवागि प्रणवदल्लि हेळिरुव शेषत्ववे तम्म स्वरू पवॆन्दु व्यक्तपडिसुवुदक्कागियू हागॆ प्रयोगवु. आ प्रयोग दिन्दले, स्वामिगॆ हर्षवुण्टुमाडुवुदे तमगू हर्षवॆम्ब भाववु तोरिबरुत्तदॆ. शेषत्वद अर्थवादरो शेषिय प्रयोजनक्कागिये तानु माडुवुदॆल्ला ऎम्बुदे इदु ई प्रयोगदिन्द व्यक्तवु. सनाथजीवितः ऎम्बुदरिन्द नाथपात्रराद तावु यावागलू सनाथ नागिद्दरू, दासभाववन्नु प्रदर्शिसदे इद्दुदरिन्द बहुदैन्यवन्नू दुःखादिगळन्नु अनुभविसिदॆनु. ईग भगवन्तनन्नु आश्रयिसिद प्रभाव दिन्द, आतनु प्रसन्ननादुदरिन्द नानु ईग बदुकिकॊण्डॆनु. ऎन्दु हेळिकॊण्डिरुत्तारॆ. हिन्दॆ बदुकिद्दरू सत्त हागॆये, ईग मात्रवे बदुकिदॆनु ऎम्ब भाववु. देहावसानदल्लि सद्धतियन्नु हॊन्दुवॆ नॆम्ब भाववु. आ सुकृत परिपाकवु ऒदगिदरॆ नानु, इन्नु मुन्द कल्ला आनन्दवु शाश्वतवागिये इरुवुदरिन्द यावागलू जीवन्त नागिये इरुवनॆम्बुदु सूचितवु. अन्तह शाश्वतवाद अवस्थॆयु उण्टागुव सम्भववुण्टॆम्बुदन्नु तिळिसुवुदक्कागिये “प्रहर्षयि फ्यामि” ऎम्बल्लि वर्तमान प्रयोगवु. अवतारिकॆयु इन्तह अमोघ स्वरूप रूप गुण विभवैश्वर गळिन्द परिपूर्णनाद भगवनन्नु सेरि नित्य कैङ्करवन्नु माडुव________________

३०८

[श्लोक ४७ सुकृतवु ऎन्दिगॆ दॊरॆयुत्तदो ऎन्दु त्वरातिशयवन्नु हिन्दिन श्लोकदल्लि विज्ञापिसिकॊण्डरु. इदु लभिसबेकादरॆ, भगवन कृपा वात्सल्यादिगळिन्द दॊरॆयबेके विना तन्न ईगिन दुस्थितियन्नु नोडिदरॆ अन्तह उत्कृष्ट पदवियु लभिसुवुदु दुस्तरवॆन्दु हेळि तम्म ईगिन निकृष्टावस्थॆयन्नु व्यक्तपडिसि अदन्नु निन्दिसुत्तारॆ. हीगॆ तम्म कार्पण्यवन्नु प्रकटिसुत्तारॆ. आदुदरिन्द हिन्दिन श्लोकदल्लि तावु कदा ऎन्दु हेळिकॊण्डुदुदक्कॆ कारणवेनॆन्दु केळुत्तियो हेळुवॆनु ऎन्दु तम्म ईगिन निकृष्टावस्थॆयन्नु निन्दिसुत्तारॆन्दागलि अवतारिकॆयागबहुदु अरवु-हे परमपुरुष- ओ सत्कृष्टनॆन्दु पुरुष सूक्तदल्लि प्रतिपादिसल्पट्टिरुव श्रीमन्नारायणने ! योहं याव दुस्थितियल्लिरुवुदरिन्द प्रसिद्धियन्नु हॊन्दिरुव नानु, अति निकृष्णनु, हीगॆ गजाजगळ न्यायवॆम्बुदु सूचितवु कामवृत्त8- ऐहिक कामनॆगळल्लि प्रवृत्तियुळ्ळवनागि इद्दुकॊण्डे अद्भुत पदवि यन्नु “प्रांशु लभ्यफले लोबादुब्बाहु शिववामनः” ऎन्दु कवियु हेळिरुव हागॆ, कामये प्रार्थिसुत्तेनॆ. आ पदवियु ऎन्ताद्दॆन्दरॆ हेळुत्तारॆ. योगिवराग्रगण्य- भगवदुपासनॆ माडुवरल्लि अग्रगण्यरु मॊदलनॆयवरागि श्रेष्ठराद विधिशिवसन काव्य- भगवनु चेतनरुगळल्लॆल्ला सत्वश्रेष्ठरॆन्दु आरिसि, सृष्टि लय कर्मगळन्नू लोकाधिपत्यवन्नू कॊट्टिरुव निधि चतुर्मुख ब्रह्म, शिव-रुद्र, इवरुगळन्नु हेळिदुदु इन्द्रादि दिक्षालकरिगू उपलक्षणवु मत्तु कामवृत्तविल्लदॆ वैराग्यशिखामणिगळाद सन का-सनक सनन्दनादिगळिन्दलू, आदि शब्ददिन्द पराशर व्यासादि गळिन्दलू, ध्यातुं ध्यानिसलु, अत्यन्त दूरं-तुम्बा दूरवादुदु इन्तह सत्कृष्ट पदवि ऎन्दु हेळुत्तारॆ अदु यावुदॆन्दरॆ, तवपरिजन भावं निनगॆ निरन्तर कैङ्करवन्नु माडुव नित्यसूरि गळिगॆ समनाद कैङ्कर परनागिरुव पदवियन्नु कामये अपेक्षिसु तॆनो, तं ऎन्दु इट्टुकॊळ्ळबेकु अन्तह मां-नन्नन्नु धिक् - सुडबेकु ऎन्दु निन्दनॆयु, निन्दॆयु एतक्कॆन्दरॆ हेळुत्तारॆ. अशुचिं - हेयवाद प्रकृति सम्बन्धविरुवुदरिन्द अपरिशुद्धनाद, अविनीतं-यारु यार विषयदल्लि विनयवु ऎन्दरॆ शेषभाववु इरबेको, अन्तह भगवन्न, आचार, भागवतर विषयदल्लि पूर्ण________________

श्लोक ४७] सोत्ररत्नवु ३०९ शेषभाववन्नु तोरदॆ इरुव, निर्भयं-आदुदरिन्द स्वामियु ऎल्लि दण्डिसुवनो ऎम्ब भयविल्लदवनाद, आल० परम विरक्तन हागॆ मिथ्या प्रवृत्तियन्नु हॊन्दिदॆने ऎम्ब लज्जॆ इल्लदवनाद, मान्धिक् ऎम्बुदागि अन्वयवु. उपपादनॆयु तुम्बा मेलाद अन्तस्तिनल्लिरुव चतुर्मुख, रुद्र, सनकादिगळिगू कूड ध्यातु मत्यन्त दूरवादुदॆन्दु हेळल्प टितु. चतुरुखनु सत्वरिगू श्रेष्ठनाद चेतननाद प्रयुक्त स्वामि यिन्द व्यष्टि सृष्टि क्रमदल्लि आज्ञप्तनागिरुवनु. अन्तवनिगू कूड अतिदूरवाद नन्तर तम्म पाडेनु ? ऎम्ब भाववु. होगलि परम योगिगळिगागली वेद्यवे ऎन्दरॆ अवरिगू कूड वेद्यवल्लवॆन्दु हेळल्पट्टितु. योगिगळल्लि अनेक विधवादवरुण्टु, ऎन्दु श्री परा शररु विष्णु पुराणदल्लि विवरिसि, योगिगळल्लि यारु सत्व श्रेष्ठरॆन्दरॆ हेळुत्तारॆ “ एकानिनस्सदा ब्रह्मध्यायिनो योगिनोहिये। तेषां तत्परमं स्थानं यद्यो पश्यनि सूरयः’ इवरन्ने ज्ञानिगळॆन्दु गीतॆयल्लि प्रशंसिसिरुत्तारॆ. इन्तहवरिगू कूड अत्यन्त दूरवादुदन्नु तावु अपेक्षिसुवुदागि हेळिकॊण्डरु. विधि शिवरन्नु हेळि अनन्तर सनकादिगळन्नु एकॆ हेळिदरु ऎन्दरॆ श्री पराशररु विष्णु पुराण षष्णांशदल्लि उपपादिसिरुवुदन्नु मनस्सिनल्लिट्टु हागॆ प्रयोगिसिरुत्तारॆ. खाण्डिक्यरॆम्ब शिष्यरु केशिध्वजरन्नु कुरितु शुभाश्रयद महिमॆयन्नु केळलागि आचारराद केशिध्वजरु उपदेशि सुत्तारेनॆन्दरॆ ? चेतनर मनस्सिन भावनॆयु, कभावनॆ, ब्रह्म भावनॆ, उभयभावनॆ ऎन्दु मूरु विधवॆन्दु तिळिसि ब्रह्मभावनॆ यिन्द कूडिदवरु सनक सनन्दनादिगळु, कभावनॆयिन्द कूडिदवरु देवतॆगळु मॊदलुगॊण्डु स्थावर पर चेतनरु ; मत्तु उभय भावनायुतरु ब्रह्मरुद्ररु ऎन्दु. ब्रह्मभावनादिगळॆन्दरेनॆम्बु दन्नु मुन्दॆ तिळिसुत्तारॆ. इवरॆल्लरू योगिवराग्रण्यरु, परम पुरुषनन्नु उपासिसुव शक्तियुळ्ळवरु ; मत्तु अवरल्लि श्रेष्ठरु. हीगॆ इन्तह उभय भावनायुक्तराद ब्रह्मरुद्ररिगू ब्रह्मभावना युक्तराद सनकादिगळिगू अत्यन्त दूरवॆन्दु हेळिदनन्तर करभाव नायुक्तराद नमगॆ दूरवॆन्दु हेळतक्कद्देनिदॆ ? ऎन्दु हेळल्प करॆभावनायुतरादुदरिन्दले तावु कामवृत्तद काम वृत्त ऎम्बुदक्कॆ इन्नॊन्दु विधवागियू अर्थ हेळबहुदु. 2,3).________________

३१०

[श्लोक ४७ निन्न परिजन भाववन्नु कामये-अपेक्षिसुत्तेनो अदू कूड कामद वृत्तियुळ्ळवने आदॆनु. ई अभिप्रायवन्ने सङ्कल्प सूदयदल्लि श्री देशिकरवरु कामनॆम्बुवनु हेळुव हागॆ माडिरुत्तारॆ. आगलि आत्मनिन्दॆयू आत्मपूजॆय हागॆये ऎन्दरॆ प्रशंसॆयु निषिद्दवागिरुवाग, आत्मनिन्दॆयुसरियो ? अयोग्य नागिरुववनिगॆ दुर्लभवाद कामनॆयू “परद्रव्यष्टभिध्यानं मनसा निष्टचिन्तनम् । वितथाभि निवेशश्च त्रिविधं मानसंस्कृतं” ऎन्दु स्मृतियु हेळुवुदरिन्द अपचारवे आगुत्तदॆयल्लवे ? ऎन्दरॆ तन्न दैन्यवन्नु प्रकटिसुव उद्देशवागिद्दरॆ आग समञ्जसवादुदे. हागॆये तन्न प्राशस्त्रवन्नु तिळियदे इरुववनिगॆ तिळिसुवुदु उद्देशवादरॆ आगलू आत्मप्रशंसॆयु न्यायवादुदे. हागॆये आञ्जनेयनु तानु रामदूतनॆन्दु प्रशंसॆ माडिकॊण्डिरुत्तानॆ. इवरिगॆ दैन्यक्कॆ कारणवेनॆन्दरॆ निन्न परिजन भाववन्नु अरित नित्य सूरिगळू मुक्तरू ऎल्लि ? परम दुस्थितियल्लि इरुव तावु ऎल्लि ? ऎम्बुदरिन्द दैन्यवु. इष्टु मात्रवे अल्लवु. विधि शिवादिगळु योगि वररल्लि अग्रगण्यरु. अवरिगे अदु अत्यन्त दूरवागिरुवाग, योगि यागलु सुतरां असमर्थराद तमगॆ अदु वेद्यवे ऎम्बुदागि यू दैन्यवु. नित्य सूरिगळू नित्यशुद्धरागि अवर महिमॆयन्नु अरितिरुवरु. तावादरो अशुचियु. तम्म स्वरूपवेनो मह त्तादुदे सरि, हेय प्रकृति सम्बन्धदिन्दल्लवे अशुचियु, श्री पराश रवरु, “ पुमान्न देवो न नरः नतिरक् नचपादपः । शरीराकृति भेदास्तु भूपैते कयोनयः” ऎम्बल्लि ई नाल्कु विध शरीरि गळाद चेतनरल्लिरुव आत्मा पुर्मा-महा परिशुद्धनु. करपरिपाक दिन्दुण्टाद प्रकृति सम्बन्धवन्नु हॊन्दि हेयत्ववन्नु हॊन्दि देव मनुष्य तिरक् पादपवॆम्बुदागि, आचारानुग्रह विरुवुदरिन्दले मणक्काल् नम्बियवरु बहुकाल बन्दु कादिद्दु उपदेशिसिदरु, क्षत्र बन्धुवु बहुकाल नीचकृत्यवन्नु माडिदरू आचारानुग्रहदिन्द मुक्तनाद नल्लवे? हागॆये निमगू आ आचारानुग्रहदिन्द मुक्ति लभिसीतु आदुदरिन्द एकॆ निन्दॆयु? ऎन्दरॆ राज्याडळितद हॆम्मॆयिन्द तम्म आचाररन्नु सन्मानिसदे इद्दुदरिन्द अविनीतनु. आगलि निम्म आचारानुग्रहवन्नु सम्पादिसलिल्लवे ? याकॆ निन्दॆयु ? ऎन्दरॆ अविनीतं आचाररन्नु सरियागि नाने आश्रयिसिद्दरॆ अन्तह भय विरुत्तिरलिल्लवु. नन्न पितामहराद नाथमुनिगळ आज्ञॆयन्नु सल्लिसु________________

श्लोक ४७] सोत्ररत्नवु ३११ वुदक्कागि श्री मणक्काल् नम्बियवरु स्वतः उपदेशिसलु बन्दरॆ नानु आग राजनागिद्दुदरिन्द अदन्नु परिगणिसदॆ अवर सन्निधियल्लि विशेषापचारपट्टॆनु. आदुदरिन्द नानु अवनीतनल्लवे.? होगलि परमज्ञानिगळाद नाथमुनिगळु सान्निध्यदल्ले इद्दु कॊण्डिद्दरू अव रन्नु आश्रयिसिदने ? आदुदरिन्दलू अविनीतनु. हीगॆ आचाररल्लि विनयविद्दुदादरॆ परम निकृष्ट दॆशॆयल्लि कत्र बन्धुविन हागॆ परिजन भाववन्नु हॊन्दुत्तिद्दॆनु. आचारर विषयदल्लि विशेष भक्ति इल्लदॆ नटिसिदुदरिन्द अविनीतनॆन्दु हेळिकॊण्डरु. निर्भयं. पुनः पुनः शरीर सम्बन्धक्कू जनन मरणगळिगू वशनागुवुदे भयवु. अ०तह भयवुण्टागुत्तदो हागॆये शिक्षॆगॆ ऎन्दु श०क सदॆ निर्भयनागिद्दु बिट्टॆनॆम्ब भाववु. अथवा योग्यतॆ इल्लदॆ दुर्लभवादुदन्नु अपेक्षिसुवुदर मूलक, पुरोडाशार्थियागि नुग्गिद नायिगॆ दण्ड घात हेगॆ प्राप्तवागुत्तदो ऒळपडुवॆनॆम्ब भयविल्लदवनॆन्दागलि अर्थमाडबहुदु. अथवा अनेक अपराधगळन्नु हिन्दॆ माडिदुदर मूलक दण्डक्कॆ ऎल्लि ऒळगा गुवॆनो ऎम्ब भयविल्लदॆ इदुवरॆगू अदरिन्द तप्पिसिकॊळ्ळुवुदक्कागि शरणागतियन्न नुष्ठिसदे इद्दुदरिन्दलू निर्भयनु. निर्दयं ऎम्ब पाठास्तरवुण्टु. अदक्कॆ कॆलवरु परम भागवतरिगॆ भोग्यवाद अमृतक्कॆ विषवन्नु सेरिसिदवनॆन्दु अर्थमाडुवुदरल्लि अभिप्राय वेनो तिळियलिल्लवु भागवतर सन्निधियल्लि दयारहितनागि अप चारमाडिरुवनॆन्दु अर्थमाडबहुदु. अथवा “एकः पापानि कुरुते फलं भुक्त महाजना” ऎम्बल्लि हेळिरुव हागॆ नन्नॊ ब्बन अपराधदिन्द मदीयरादवरिगू कूड श्रेयस्सिल्लद हागॆ माडिदनो ऎम्ब परितापविल्लदिरुवुदरिन्द निर्दयनु. अथवा लोक सङ्ग हार्थवागि नानु सरियाद मार्गदल्लि नडॆदरॆ नन्नन्नु नम्बिदवरू हागॆये नडॆयुवरु; आदुदरिन्द नानु सरियाद मार्गवन्ने तोरिसतक्कद्दॆम्ब दया शून्यनॆन्दू दया शून्यनॆन्दू अर्थमाड बहुदु. अलसूरि सेव्यवाद महत्ताद नियस्सु ऎल्लि ? हेय प्रकृति बद्धनाद नानॆल्लि ? इन्तह निकृष्टनु, गुलामनु राज नागबेकॆन्दु अपेक्षिसिद हागू, ऎञ्जलॆलॆय मेलॆ मलगिरुव नायियु राजन हंस तूलिकातल्पवन्नु अपेक्षिसिद हागू, योगि गळिगू असाध्यवागिरुव दिव्य वैकुण्ठ प्राप्तियन्नु प्रार्थिसुवुदु.________________

३१२

[श्लोक ४८ अपराध सहस्र भाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्म सात्कुरु ॥ ४८ ॥ “प्रांशु लभ्य फले लोभादुद्दाहुरिव वामनः” ऎन्दु महा कवियु हेळिरुव हागॆ हास्यास्पदवॆन्दु भाविसदे इरुवुद रिन्द अलनुनाचिकॆ रहितनु. इन्तह मां- अहङ्कार मम कारगळिन्द दुर्विनीतनु ऎम्ब भाववु. इन्नू ऎन्तवरु तावु ऎन्दरॆ कामवृत्त-इष्ट बन्द हागॆ स्वतन्त्रिसि नडॆयुव वृत्ति युळ्ळवनॆन्दु हेळिकॊण्डरु. शास्त्राति क्रमवन्नु ऎल्लि माडु वॆनो ऎम्ब भयविल्लदवनॆम्ब भाववु. इन्तवनु कामये परिजन भाववन्नु अपेक्षिसुत्तेनॆ. सुम्मनॆ दिव्यवैकुण्ठवन्नु होगि सेरुवुदु मात्रवे सालदु. तमगॆ तुम्बा इष्टवादुदु यावु दॆन्दरॆ शेषियाद परम पुरुषनिगॆ दासभूतनाद तानु नित्य कैङ्कय्य वन्नु माडबेकॆम्ब अभिलाषॆयल्लि श्रद्धॆयू त्वरातिशयवू, ई सन्दर्भदल्लि लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता । पञ्चयत्रन विद्यन्तेन कुरात्‌तेन सङ्गतिं’ पूर्वार्धदल्लि हेळिरुव लोकनडतॆ, भय, कॆट्टद्दन्नु माडुवुदरल्लि लज्जॆ, दाक्षिण्य, धर्मवन्नु माडुवुदरल्लि इच्छॆयु, ई ऐदू इल्लदवरॊन्दिगॆ सह वासवन्नु माडबेडवॆन्दु हेळिरुत्तदॆ, इवॆल्ला तम्मल्लि इल्लदुदरिन्द तावु तुम्बा निकृष्टरु आदरू तुम्बा प्रकृष्ट पदवियल्लि तुम्बा अभिलाषॆयुळ्ळवनागिद्देनॆन्दु हेळिकॊण्डरु. (6 अवतारिकॆयु तम्म अवस्थॆयादरो अत्यन्त निकृष्टवॆन्दु निन्दिसिकॊण्डरु. आदरॆ निन्नन्नु बन्दु सेरबेकॆम्ब आशॆतुम्बा बाधिसि मोक्षार्थियागिरुत्तेनॆ. आ पदवियु विधि शिवादिगळिगू इन्नू लभ्यविल्लदुदु. इन्तह उत्कृष्ट पदवियु स्वामियन्नु ऐकान्यदिन्द ध्यानमाडिदरादरू लभ्यवागुत्तित्तु. अदक्कॆ सात्मना आशक्तनॆन्दु हिन्दॆयू मत्तु हिन्दिन श्लोकदल्लि हेळिकॊण्डरु. आदुदरिन्द आ गुरुवाद उपायवन्नु त्यजिसि लघुवाद उपायवन्ने अवलम्भि सिरुवुदरिन्द, नन्न सहस्रापराधगळन्नू होगलाडिसि, संसार समुद्रदल्लि मुळुगि निर्गतिकनाद नन्नन्नु उद्दार माडलु केवल निन्न कृपॆय माहात्मियिन्दागतक्कद्दे विना अन्यथा इल्लवॆन्दु हेळुत्तारॆ.________________

श्लोक ४८] सोत्ररत्नवु ३१३ अपराध सहस्र अर्थवु-हे हरे-सत्व पापहरने, भाजनं-सहस्रापराधगळन्नु हॊन्दिरुव, भवार्ण वोदरे संसारवॆम्ब सागरद मध्यदल्लि, पतितं-बिद्दिरुव, अगतिं-नीनल्लदॆ, बेरॆगति इल्लद, शरणागतं निन्न मरॆयन्नु हॊक्कु आत्मरक्षाभर समर्पणॆयन्नु माडिदवनन्नु ऎन्दरॆ माडिद नन्नन्नु मां ऎन्दिट्टु कॊळ्ळबेकु ; कृपॆया केवलं- कृपॆयिन्द मात्रवे, आत्म सात्तुरु-निन्नवनन्नागि ऎन्दरॆ निन्न सायुज्यवन्नु हॊन्दिदवनन्नागि, अथवा निन्न किङ्करनागि कैङ्कर माडुववनन्नागि माडिको. उपपादनॆयु- दिव्य वैकुण्ठपतियन्नु बहुवागि कॊण्डाडि “निन्न सान्निध्यवन्नु हॊन्दलु निन्न कृपॆयॊन्दे साधनवल्लदॆ तम्मल्लि यावुदॊन्दु उत्कर्षवू इल्लवु; अ०तह सात्विक गुणगळिगॆ बदलागि असङ्ख्यातगळाद अपराधगळे तम्मल्लि उण्टु” ऎन्दु प्रथमतः हेळु त्तारॆ. अपराध सहस्रभाजनं- इल्लि सहस्र शब्दवु असङ्ख्यॆय वॆम्बर्थदल्लि प्रयुक्तवु. आदुदरिन्दले निन्न केवल कृपॆगॆ सरियाद लक्षवु नानु ऎन्दु हेळिकॊण्डरु. अपराध चक्रवर्ति ताने निन्न कृपॆगॆ योग्यवाद पात्रनु. दयनीय स्तवनाथ दुर्लभः नीनु दयॆयन्नु तोरिसलु योग्यनाद पात्रवु ; नन्नन्नु बिट्टरॆ इन्नु यारू दॊरॆयलाररॆम्ब भाववु सूचितवु. हीगॆ सहस्रा पराधवन्नु माडिदवनन्नु रक्षिसिदरेने “जानि निरुपाधिका निरुपमालक्षेत तम्मम्यतां” ऎन्दु क्षमाषोडशियल्लि हेळिरुव हागॆ निन्न कृपॆयु नन्न अपराधगळन्नु क्षमिसिदरॆ निन्न क्षमागुणक्कॆ सरियाद गुरियागुत्तदॆन्दु हेळल्पट्टिरुत्तदॆ. अपराध सहस्रवॆम्बु देनू अतिशयोक्तियल्लवु. सृष्टि मॊदलुगॊण्डु इदुवरॆगू ऎत्तिरुव जन्मगळल्लि अपराध सहस्रवॆन्दु हेळिदुदु अतिशयोक्तियल्लवु. भीम भवार्णवोदरे पतितं-इल्लि घोर संसार समुद्र दल्लि बिद्दवनन्नु हेळिरुवुदु हिन्दॆ २४नॆय श्लोकदल्लि निमज्ज तोन भवार्णवास्तु ऎन्दु हेळिदुदन्नु ज्ञापिसुवुदक्कागि ऎन्दु तिळियतक्कद्दु. इल्लि भवार्णवोदरे ऎम्बल्लिन उदर शब्दवु समुद्रद मध्यभागवन्नु बोधिसि अल्लि समुद्रवु तुम्बा आळवादुद रिन्द अल्लि बिद्दवरन्नु बदुकिसुवुदु दुस्तरवु ऎम्बुदु तोरि बरुत्तदॆ. तीरद हत्तिरदल्लि बिद्दरॆ बदुकिसुव शक्तियु यारिगादरू इदर इर 40________________

३१४

3 [श्लोक ४८ बहुदु, बद्धरॆल्ला संसार मध्यभागदल्ले बिद्दवरादुदरिन्द इन्नु यारिगू रक्षिसुव शक्ति इल्लवु. परम पुरुषनु मात्रवे शक्तनॆम्ब भाववु सूचितवु. “संसार सागरं घोरं अनन्न क्षेशभाजनं” (जितस्ता) ऎन्दु ई अभिप्रायवे हेळल्पट्टिरुत्तदॆ. इन्तहवरन्नु कै हिडिदु मेलक्कॆ ऎत्तुवुदक्कागिये श्रीमन्नारायणनु कादिरुवनु ऎन्दू “मगा नाम्भविनां भवार्णव समुत्ताराय नारायण” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. भीमभवार्णव ऎम्बुदक्कॆ अनुसारवागि “संसार सागरं घोरं” एकॆन्दरॆ “अनन्य क्षेशभाजन” वादुद रिन्द. इदरिन्द श्रीयामुन मुनिगळिगॆ प्राप्य प्राप्तियल्लि विळम्ब वन्नु सहिसद अवस्थॆयु बोधितवु. अगतिं तन्नन्नु स्वतः शिक्षिसि कॊळ्ळुवुदक्कॆ तानु असमर्थनॆन्दु नमः शब्ददल्लि तोरुव अर्थवू हागॆये इतर देवतॆगळू असमर्थरॆम्ब भाववु तोरिबरुवुदरिन्द हिन्दॆ “अकिञ्चनोZ नन्यगतिः” (२१नॆय श्लोक) ऎम्बल्लिन अर्थवु स्मारितवु. शरणागतं- शरण हॊन्दिदवरन्नु ऎम्बुदरिन्द स्वामियु रक्षणॆगॆ व्याजरूपवागि एर्पडिसिरुव साधोपायवु बोधितवु. “स देव प्रसन्नाय तवाति चयाचते । अभयं सर भूते ददाम्य तन्नतं मम” ऎन्दू, “सधान् परित्यज्य मामेकं शरणं प्रज” ऎन्दू इत्यादि भगवदुक्तिगळु बोधितवु. ई लोकदल्ले चीतनराद साधुगळे शरणागतरन्नु रक्षिसुवरु ऎन्दु शरणं चपन्ना नां तवाति चयाचते प्रसा दं पितृहन्तृणाम पिकु‌नि साधवः नानु निन्नवनु ऎन्दु प्रार्थिसि शरणागतरादवरु तन्दॆयन्नु कॊन्द घातुकरागिद्दरू कूड मन्नि सिरुव साधुगळे इरुवाग (इदक्कॆ निदर्शनवु श्री प्रराशररु) इन्नु सत्वशक्तनागि उदारनागि कृपा महिमॆयुक्तनागिरुव श्रीहरिय विषयदल्लि हेळतक्कद्देनिरुत्तदॆ ऎम्ब तात्परवु तोरिबरुत्तदॆ. हीगॆ कृपामहोदधियु स्वामियु ऎन्दु हेळुवुदक्कागि कृपया ऎम्ब प्रयोगवु. बरी स्वामिय कृपॆये तमगॆ उत्तारकवे विना, शरणागति इल्लदॆ सरेश्वरनु तम्मल्लि याव विधवाद उत्कर्षवन्नु निरीक्षिसिदरू प्रयोजनविल्लवॆम्ब भाव प्रदर्शनक्कागि केवल शब्दवु. ई लोकदल्ले शरणागत रक्षणॆयन्नु माडि प्रसिद्दियन्नु हॊन्दिद इतिहासगळुण्टो ऎन्दरॆ, श्रीमद्रामायाणदिन्द कपोत वानरराद तिर्यगातियल्लि निदर्शनवुण्टॆन्दु हेळल्पट्टिरुत्तदॆ. सङ्कल्प सू दयदल्लि अन्तह साधुगळ निदर्शनगळु कॊडल्पट्टिवॆ. हीगिरुवाग 3________________

श्लोक ४८]

66 202 अघटत घटनारूप विशेष सामर्थ्यवू कारुण्यवू इरुव परम पुरुषन विषयदल्लि शरणागतियु ऎन्दिगादरू विफलवादीते ? कृपा निधियु ऎन्दु तिळिसलु कृपया ऎन्दु प्रयोगिसिदरु. आ घटत घटनारूप सामर्थ्यवु ऎल्लि हेळल्पट्टिदॆ ऎन्दरॆ हरे ऎम्ब प्रयोग दिन्द तोरिबरुत्तदॆ. “ब्रह्माण मिन्द्रं रुद्रञ्च यमं वरुण मेवच । प्रसह्य हरते यस्मात्त स्मारि रितीरते” ऎम्ब । यस्मात्तस्माद्दरि पुराणोक्तियिन्द व्यक्तवु. चतुर्मुख ब्रह्मनन्नू इन्द्रनन्नू, रुद्रनन्नू, यमनन्नू वरुणनन्नू सह बलात्कारिसि सत्येश्वरनु प्रळयदल्लि अवरुगळ स्थानदिन्द याव कारणदिन्द सॆळॆयुत्तानो आ कारणदिन्द आतनु हरि ऎन्दु हेळिसिकॊळ्ळुवनु. आगलि आतनेनो रक्षिसलु सिद्धनु, पाप राशिगळु प्रतिबन्धकवागिरुत्तवल्ला ऎन्दरॆ सत्येश्वरन हॆसरे हरियु, आदुदरिन्द “हरिर्परति पापानि”, “देव प्रसन्नार्तिहर” ऎन्दिरुवुदरिन्द अपराध सहस्त ताने एकिरकूडदु ? अदरिन्द आर्तितानॆ एकॆ इरकूडदु ? ऎन्दरॆ अवॆल्लवू यथेषि का तूलम प्रोतं प्रदूयेत एवं हास्य सन्वेषात्मानः प्रदूयने” ऎन्दु हेळिरुवहागॆ अग्नियिन्द शणबिन हत्तियु भग्गॆन्दु हत्ति उरिदुहोगुवहागॆ सत्व पापवन्नू नाशमाडि रक्षणॆयु सत्वशक्तनिगॆ साध्यवु परम संहितॆयल्लि हरिशबर्थ निर्व चनवु हेगॆन्दरॆ “यस्माद्वा प्तं जगत्तेन तस्मादिष्टु रितः । हरणादेव दुःखानां हरिरत्यभिधीयते” ऎन्दरॆ परब्रह्मनिन्द जगत्तॆल्ला व्यापिसल्पट्टिरुवुदरिन्द आतनिगॆ विष्णुवॆन्दू आश्रितर दुःख गळन्नु होगलाडिसुवुदरिन्द हरि ऎन्दू व्यवहरिसल्पडुवनु ऎम्ब र्थवु. श्री वसिष्ठ महर्षियु दैवदिगॆ मुन्दॆ आपत्तु उण्टागबहु दॆम्बुदन्नु तम्म सत्वज्ञतॆयिन्द अरितवरादुदरिन्द; तन्नि वृत्तिगागि आसाधियन्नु कुरितु निनगॆ आपत्तॆनादरू ऒदगिदरॆ आग नीनु श्री हरियाद कृष्णनल्लि शरणागतियन्नु अनुष्टिसबेकॆन्दु हेळिद बुद्दि वादवन्नु स्मरिसिदवळागि हेळुत्ताळेनॆन्दरॆ- ज्ञातं मयावसिष्ठन पुरागीतं महात्मना । महति मापदम्प्राप्य स्मर पो प्यू भगर्वाहरिः” ऎन्दरॆ “महात्मरादवसिष्ठरु ननगॆ ऒन्दु हितवन्नु बोधिसिदुदन्नु तिळिदिरुत्तेनॆ, एनॆन्दरॆ? महत्ताद आपत्तु ऒदगिदाग भगवन्तनाद हरियन्नु शरणागतिय मूलक स्मरिसबेकॆ०दु”, ईग अन्तह महत्ताद आपत्तु दुधनन सभॆयल्लि दुश्यासनन वस्त्रा हरण दुष्कर्मदिन्द ऎन्दु हेळुव क्रौपदिय वाक्यवु, आत्मसात्कुरु________________

३१६

अविवेक घनानदिम्मुखे बहुधान्नन्ततदुःखवर्षिणॆ । भगवन् भवदुर्दिने पथः सलितं मा मवलोकया च्युत ॥४९। [श्लोक ४९ निन्न सान्निध्यवन्नु बन्दु सेरुवहागॆ नीने माडतक्कद्दु. नीनु सत्वशेषियु नानु शेषनु, दासनु. आ दासभूतवृत्तियु स्वामिय कैङ्करवन्नु माडुवुदु. आदुदरिन्द अन्तह कैङ्करदल्लि सदा निरतनागिरुवहागॆ नीने माडतक्कद्दु. आत्मसात्कुरु ऎम्बुदक्कॆ द्वितीयॆयु हिन्दिन श्लोकदल्लि धिगशुचि मविनीतं ऎम्बल्लि तम्म निकृष्ट भाववन्नु व्यक्तपडिसुवाग मां ऎन्दिरुत्तदॆ. इल्लि पुनः मां ऎन्दु हेळदिरुवुदक्कॆ कारणवु तम्म अवस्थॆय निकृष्ण भाव दिन्दागलि अथवा तन्मूलक उण्टाद लज्जाभावदिन्दागलि ऎन्दु भाविसतक्कद्दागिरुत्तदॆ. हीगॆ संसारवॆम्ब समुद्र मध्यदल्लि बिद्दु मुळुगि मुळुगि तेलुत्ता बहु केश पडुववनु ईग निन्नल्लि शरणागत नागिद्देनॆ. अन्तवनन्नु रक्षिसलु निनगॆ पापहर, केशहररूप सामर्थ्यवू उण्टु, करुणॆयू उण्टु, अन्तवनन्नु रक्षिसुवुदे तमगॆ व्रतवॆन्दु पुनः पुनः हेळिरुत्तीय. आदुदरिन्द कृपया केवलमात्म सात्कुरु ऎन्दु पार्थिसिदरु. अवतारिकॆयु “धिगशुचिं” ऎम्ब श्लोकदल्लि तम्मनि कृष्णा वस्थॆयन्नु पपादिसि अत्युत्यप्प पदवियन्नु प्रार्थिसुवुदु परम लज्जास्पदवॆन्दु हेळिकॊण्डरु. “ अपराध सहस्र भाजनं” ऎम्ब श्लोकदल्लि तमगॆ प्राप्तवागिरुव दुरवस्थॆयन्नु समुद्र मध्यदल्लि बिद्दु मुळुगि मुळुगि तेलुव केशकरवाद अवस्थॆ ऎन्दु हेळि कॊण्डरु. ई श्लोकदल्लि आदुरवस्थॆयन्ने इन्नॊन्दु विधवागि वर्णिसि करुणासागरनन्नु, “निन्न कृपा कटाक्षदिन्द अवलोकिसि रक्षिसु” ऎन्दु बेडुत्तारॆ. तम्म दुरवस्थॆ हेगिदॆ ऎन्दरॆ अविवेक वॆम्ब मेघवु सम्पूर्ण मुच्चिकॊण्डु गाढान्धकार वुण्टागि ऎल्लि कालिट्टरू कालु जारि बीळुवुदु, एळुवुदु, हीगॆ दुस्थितियल्लि इरुव वनन्नु निन्न दिव्य कटाक्षद बॆळकन्नु तोरिसि कापाडु ऎन्दु बेडु त्तारॆ.________________

श्लोक ४९] सोत्ररत्नवु

३१७ अर्थवु तम्मल्लियावुदॊन्दु अर्हतॆयागलि उत्कृष्टतॆ यागलि इल्लदिरुवुदरिन्द निन्न कृपॆये शरणागतनिगॆ उत्तारकवाग बेके विना, अन्यथा इल्लवॆन्दु हिन्दिन श्लोकदल्लि विज्ञापिसिकॊण्डरु. हीगॆ सत्येश्वरन कृपॆगॆ तावे सरियाद पात्रवॆम्बुदन्नु तम्म प्रकर्ष दुस्थितियन्नु हेळि तम्म आकिञ्चन्यवन्नु प्रकटिसि, हे अच्युत ! निन्न दिव्यकटाक्षदिन्द अवलोकिसु ऎन्दु पार्थिसिरुत्तारॆ. हिन्दॆये ‘नधरॆ निष्ठॆ” ऎम्ब श्लोकदल्लि हेळिदुदन्ने इल्लियू अनुवाद माडि हेळुवहागॆ तोरुत्तदॆ. हेभगवन् - ओ हेय प्रत्यकनागि कल्याण गुणाकरनाद स्वामिये ! हेअच्युत “मित्र भावेन सम्प्राप्तं नत्य जेयं कथञ्चन” ऎम्बल्लि हेळिरुव हागॆ प्रपन्नरु गळिन्द बिट्टु होगतक्कवनल्लदवने ! प्रवन्नर कैयन्नु बिडदिरुव वने ऎबंर्थवु, अथवा याव कृपा सागरनिन्द प्रपन्नरिगॆ च्युति इल्लवो अन्तवने ! अविवेक घनानदिजुबे-योग्या योग्यग इन्दू धराधरगळॆन्दू विवेकिसि तिळियद ज्ञानशून्यता ऎम्ब मेघदिन्द, अन्ध- कण्णु काणिसद, दिम्मुखे दिक्कुगळ मुखगळ न्नुळ्ळ, दिष्मार्गगळन्नुळ्ळ, बहुधा सन्तत दुःखवर्षिणि, बहुधा नाना विधवाद, तापत्रयगळिन्द, सन्तत निरन्तरवागि ‘दुःख वर्षिणि-दुङ्खवॆम्ब मळॆयन्नु सुरिसुत्तिरुव, भवदुर्दिने- संसार वॆम्ब, सूररश्मिये इल्लदॆ कार्गत्तलॆ कविदिरुव दिनदल्लि, पथस्टलितं कण्णु काणदॆ मळॆयिन्द कालु जारि बिद्दिरुव, मां- इन्तह दुस्थिति यन्नु हॊन्दिद नन्नन्नु, अवलोकय, निन्न कृपाकटाक्षदिन्द नोडु. ऎन्दरॆ मेलक्कॆ ऎत्ति ई संसार बन्धदिन्द रक्षिसु ऎम्ब र्थवु, संसारवॆम्बुदे मेघाच्छादितवाद दिन. अविवेकवॆम्बुदे मेघवु. इदु सत्वदा दुःखवॆम्ब मळॆयन्नु सुरिसुत्तले इदॆ. इद रिन्द मार्गवे तिळियदॆ अन्धनागिद्देनॆ. मत्तु आ वर्षदल्लि कालु जारि बिद्दिरुत्तेनॆ. हीगॆ कष्टक्कॆ सिलुकि नरळुत्तिरुवाग नीनु कृपा कटाक्षदिन्द अवलोकिसि रक्षिसु ऎन्दु परमदै न्यदिन्द बेडुत्तारॆ. उपपादनॆयु तम्म ई बद्धावस्थॆय दुस्थितियन्नु इन्नॊन्दु सल प्रकटिसि करुणा सागरनाद नीनु कण्णॆत्ति नोडिदरेने तमगॆ गतिये विना, तावु तम्मन्नु रक्षिसिकॊळ्ळलु सम्पूर्णवागि अशक्त रॆन्दु हेळि, हिन्दॆ २२नॆय श्लोकदल्लि प्रकटिसिद तम्म आकिञ्च-न्यवन्नु पुनः समर्थिसुत्तारॆ. अविवेक घनान्ध दिजुखे-शास्त्र ज्ञानद मूलक इदु सरियल्लवॆन्दु तिळियुवुदे विवेकवु. “तस्माचां________________

३१८

[श्लोक ४९ प्रमाणं ते कारा कार व्यवस्थित्” ऎम्बल्लि हेळिरुव हागॆ शास्त्र मूलकवागि विवेकसि तिळियलशक्तनॆन्दु नैच्यानु सन्धानदिन्द हेळि कॊण्डरु. “यद्दितं मम देवेश तदाज्ञापय माधव” इदु. हितवॆन्दु तिळिदु अदन्नु माडिसु ऎन्दु प्रार्थिसुव विवेकवू तम इल्लिवु. आदरॆ दॊड्डवरु माडिदुदन्नवलम्बिसि निन्नल्लि शरणागतियन्नु माडिदॆनु. परमदैन्यवन्नु हॊन्दिदवनु नानु, अन्तवनन्नु नीने परम कृपया नोडतक्कद्दॆम्बुदु सूचितवु. मार्गतोरदॆ, अविवेक मेघदिन्द कत्तलागि, कण्णु काणदॆ इरुत्तदॆ, ऎन्दु घनान्ध दिम्मुखे ऎन्दु हेळिदरु. हीगॆ घनान्द दिम्मुखवुळ्ळद्दु यावुदॆन्दरॆ भवदु र्दिनॆ संसारवॆम्ब मेघावृतवाद दिनवु.“मेघच्छन्ने दुर्दिनं ऎन्दु अवर निघण्टु इरुत्तदॆ. आ भवदुर्दिनवु इन्नू ऎन्तहु दॆ०दरॆ बहुधासन्तत दुःखवर्षिणि-सतत मळॆयन्तॆ दुःख वन्नु ई अविवेक मेघवु सुरिसुत्तिरुवुदु. ई संसारवु जन कौमार, बाल्य, यौवन, जरा मरणादि कायिक मत्तु मानसिक दुःखगळन्नु सततवागि वर्षिसुत्तदॆम्ब भाववु. श्रीपराशररु विष्णु पुराणद षष्टांशदल्लि बहुनिपुणतरवागि वर्णिसिरुत्तारॆ. “याव जीवति तावच्च दुःखैर्नान विध्यॆः प्लुतः तन्तुकारण पक्ष الله रास्तॆ कार्पासबीजवत् हत्तिय बीजक्कॆ तन्तुगळु सुत्ति कॊण्डिरुव हागॆ जन्मवॆत्तिद मॊदलु सायुवतनक नानाविध दुखःगळ सुत्तिकॊण्डिरुत्तवॆ ऎन्दु हेळल्पट्टिरुत्तदॆ. आगलि कॆलवु सुखगळन्नु अनुभविसवुदिल्लवे ऎन्दरॆ “येहि संस्पर्तजा भोगा दुःख योनय एव ते” ऎन्दु अवुगळू क्रमेण दुःखक्कॆ कारणगळाग वुवु, ऎन्दु हेळिरुत्तारॆ. संसारवन्नु दुर्दिनवॆन्दु रूपकमाडि रुवुदक्कॆ कारणवु, इन्द्रियगळिगॆ सिलुकि, मुन्दक्कॆ ऒळ्ळॆय गति एनु ऎम्बुदु तिळियदॆ अन्धकार कविदुकॊण्डिरुवुदरिन्द हागॆ हेळल्पट्ट रुत्तदॆ. पथःस्थलितं ऎम्बुदरिन्द सरियाद मार्गवन्नु तावु त्यजिसिरु वुदु ऎम्ब भाववु. सरियाद मार्गवु यावुदॆन्दरॆ नित्य नैमित्ति रूप निन्न आज्ञाकैङ्करगळॊन्दिगॆ निन्नन्नु उपासिसुवुदु. इदे मुक्तियन्नु हॊन्दिसलु शक्तियुळ्ळद्दु. इदन्नु माडलु योग्यत इल्लदुदरिन्द पथ दिन्द स्थलित नागिरुवॆनु. आदरॆ महाकृपासागर नादुदरिन्द अन्तह अशक्षरिगू नाने शरण्यनॆन्दु चरम श्लोकदल्लि माशुचः ऎन्दु समाधानमाडिरुत्तीये, हीगॆये रामावता________________

श्लोक ५०] 3 सोत्ररत्नवु नम्म षा परमार्थ मेवन शृणु विज्ञापन मेक मग्रतः । यदि मे न दयिष्यने ततः दयनीयस्तव नाथ दुर्लभः ॥५०!! ३१९ यागियू “सक्कदेवप्रपाय” ऎम्ब श्लोकदल्लि अन्तह अशक्त रन्नु रक्षिसुवुदे “व्रतं मम’ ऎन्दु हेळिकॊण्डिरुत्तीये, आदु दरिन्द अच्युत-भक्तरुगळन्नु बिट्टु होगद हागॆ कापाडुव स्वामि ये! निन्न अभय प्रदानगळ प्रकार मां अवलोकय निन्न कृपा सूचकवाद पुण्डरीकलोचनद कटाकलवलेशदिन्दलादरू अव लोकिसु. “मित्रभावेन सम्प्राप्तं नत्यजेयं कधञ्चन” ऎन्दु हेळिदवनल्लवे ? “मडोय मल्पमति कल्प विजेतोयं कृष्णं मनोस्य विषय ननयिप्रसङ्गी । इत्यं कृपाङ्कुरु मयिप्रणते खिलेशत्वां स्तोतु मम्बुजभवोपि देवनेश :” ईतनु एनन्नू तिळियद मूढनु, अल्प बुद्धियुळ्ळवनु. अल्पगळाद चेष्टॆगळुळ्ळवनिवनु. ईतन मनस्सु विषयगळिन्द केशवन्नु हॊन्दि, मनस्सु नन्नल्लि सम्बन्धिसिल्लवु. हीगॆन्दु भाविसिदरू नानु निन्नल्लि शरणागतनागि नमस्करिसलागि ओ, ऎल्लक्कू नियामकनाद स्वामिये ! नन्नल्लि कृपॆ माडु. ओ देवने ! निन्नन्नु स्तुतिसलु निन्न नाभीकमल दल्लि जनिसिद चतुर्मुखनु कूड समर्थनल्लवु. ऎन्दु प्रार्थिसिद क्षत्र बन्धु वाक्यवु सारितवु. श्री निगमान्य महादेशिकरवरु, रहस्य त्रयसारदल्लि “मगा गां भविनां भवार्ण वसमुत्ता राय नारायण ” ऎन्दु प्रयोगिसिरुत्तारॆ. अवतारिकॆयु हिन्दिन ऎरडु श्लोकगळिन्दलू तनगॆ ई प्रकृ तिय सम्बन्धवाद दुरवस्थॆयन्नु वर्णिसि हेळि, तम्म आकिञ्चन्यवन्नु प्रदर्शिसि, सशक्तनाद कल्याण गुण महोदधिगॆ करुणिसलु योग्य पात्रनॆन्दु तिळिसिदरु. ई श्लोकदल्लि हागॆ करुणिसदॆ उदा सीन भावदिन्द सुम्मनिद्दरॆ, सशक्तनागि स्वामियाद निनगॆ दय यन्नु तोरिसलु योग्यवाद वात्रवु बेरॆ दॊरॆयलारदु ऎन्दु हेळुत्तारॆ. महापराधियागि अपराध चक्रवरियादवनन्नु उद्धार माडिदरल्लवे, सशक्तनॆन्दू, करुणासागरनॆन्दू हीगॆल्ला निन्न कीर्तियू औवारवू लोकदल्लॆल्ला बॆळगुवुदु. आदुदरिन्द नीनु नन्नन्नु निराकरिसबेड, प्रनः नन्न०तह पात्रवु निनगॆ दॊरॆयलार बॆन्नु त्तारॆ. نیا________________

३२०

[श्लोक ५० अर्थवु-अग्रतः- निन्न ऎदुरिगॆ निन्तु (माडिकॊळ्ळुव) एकं ऒन्दाद अथवा, मुख्यवाद, विज्ञापनं- प्रार्थनॆयन्नु शृणु- सावधानदिन्द केळु; अदु नम्मषा-सुळ्ळल्लवु. परमार्थमेव- सत्यवादुदे, आ विज्ञापनॆयु यावुदॆन्दरॆ नन्नन्ने मुख्यवागि निन्न दयॆगॆ पात्रवॆन्दु भाविसतक्कद्दॆन्दु हेळुत्तारॆ. मे-नन्न, अपराध चक्रवतियागि संसार कूपदल्लि कालु जारि बिद्दिरुव नन्न विषयदल्लि नदयिष्यने यदि- नीनु दयॆ तोरिसि रक्षिसदॆ होदरॆ, हेनाथ-ओ स्वामिये ! तव-करुणासागरनॆम्ब बिरुदुळ्ळ निनगॆ दयनीयः-हॆच्चु अपराधगळन्नु माडिरुवुदरिन्द नीनु कृपाळु वॆम्ब कीर्तियु जगत्तिनल्लॆल्ला हरडिकॊळ्ळुवुदक्कागि, नीनु दयॆ यन्नु तोरिसलु अर्हनाद पात्रनु, दुर्लभः-जीवराशियल्लि निनगॆ दॊरॆयलारदु. उपपादनॆयु- “ननिन्दितङ्कर” ऎम्ब श्लोकदल्लि हिन्दॆ हेळि कॊण्ड अपराध बाहुळ्यवन्नु स्मरिसिकॊण्डवरागि अन्तह विशेषाप राधियाद नन्नन्नु बिट्टरॆ निनगॆ बेरॆ अन्तह विशेषापराधियु दॊरॆयलारनु. आदुदरिन्द नन्न विषयदल्लि उदासीनभावदिन्द कै बिडबेड. नन्नन्नु परिग्रहिसिदरो निन्न कारुण्य, वात्सल्य सत्व शक्तादि गुणगळिगॆ ऒळ्ळे लक्षवागुवुदरिन्द, नानू बदुकिकॊळ्ळु तेनॆ. निनगादरो विशेष ख्यातियु; इन्तह सहस्रापराधियादरू नमगॆल्ला नाथनादुदरिन्द नीनु रक्षिसिद ऎम्ब ख्यातियु लोकदल्लॆल्ला हरडुत्तदॆ. परमशेषियु इन्तह शेषभूतनन्नु रक्षिसिदनॆन्दागु वुदरिन्द, निनगॆ अतिशयापहवागुत्तदॆन्दु हेळिदरु. ई सन्दर्भदल्लि क्षमाकोडशिय श्लोकवाद “पुण्यं याव पूजनं भवति चेतत्तरु रिष्टे कृते तत्साङ्गपते कृतप्रतिकृतं सद्वेषित तुते । पापं चेदपराधमेव भवतः तत्तर संरक्षणॆ * निरुपाधिका निरुपमा लक्ष्मीत तत्त्वमृतां” ऎम्बुदु इल्लि अनुसन्धेयवु. क्षमॆयु कारुण्यद कारवु, सुकृतमूलकवागि निन्नन्नु आराधिसिदवर इष्टार्थवन्नु नीनु पूरण माडिदरॆ; अवरु स्तुतिसिदरु, नीनु करुणिसिदि, ऎन्दागि, माडिदुदक्कॆ प्रतिफल माडिद हागागुत्तदॆ. उपकरिसिदवरिगॆ प्रतियागि माडुवुदन्नु ई लोकद अनेक महनीयरू नडॆसुवरु. निन्न महिमॆयु अल्लि एनिरुत्तदॆ. महिमॆयु ऎल्लि? ऎन्दरॆ; निन्न शास्त्रगळन्नु अतिलङ्घिसि विशेषापराध?________________

श्लोक ५०] सोत्ररत्नवु ३२१ माडिदवरन्नु नीनु रक्षिसिदुदादरॆ, निन्न क्षमागुणवु निरतिशय वादुदु, निरुपमवादुदु. निन्न क्षमागुणक्कॆ अन्तह प्रपन्ननु सरियाद लक्ष (गुरि) यागुवनु, आदुदरिन्द रङ्गपते ! नन्नन्नु क्षमिसि रक्षिसु ऎम्बर्थवु, निगमान देशिकरवरू अभीतिस्तवद १४नॆय श्लोकदल्लि “इतिप्रथित साध्यसे मयि दयिष्यसे त्वं नचेत् क इत्त मनुकम्पितात्वदनु कम्पनीयक्षक” ऎम्बल्लि तम्म विषयदल्लू हागेये हेळिकॊण्डिरुत्तारॆ. इन्नॊन्दु विधवागियू अर्थ हेळबहुदु. हेगॆन्दरॆ नन्नल्लि नदयि सेयदि-दयॆयन्नु तोरिसदॆ होदरॆ ऎल्लरू नन्न हागॆ यॆ अपराधिगळादरिन्द न्न दयनीय वनाथदुर्लभः-दयॆयन्नु तोरिसलु यारू सिक्कुवुदिल्लवु. हागॆ सिक्किदुदादरॆ नीनु पक्षपातियागवॆ ऎम्ब भाववु. नम्म षा-सुळ्ळल्लवॆन्दु हेळिदनन्तरवू परमार्थमेव ऎम्बल्लि अवधारणद अभिप्रायवेनॆन्दरॆ सज्जन ऎदुरिगॆ निन्तु सुळ्ळु हेळलु साध्यवे ? आदुदरिन्द सत्यवाक्यवे हेळिरुवुदु ऎम्बर्थदिन्द नमृषा परमार्थएव ऎम्बुदागि द्विरुक्तियु. अथवा स्वरक्षणॆयन्नु सुळ्ळन्नादरू हेळि नडॆसिकॊळ्ळबहुदु ऎन्दु धरशास्त्र बलविद्दरू, हागॆ सुळ्ळल्लवु यथार्थवादुदे ऎन्दागली, अथवा स्वरक्षणॆयन्नु हेगादरू माडि साधिसिकॊळ्ळबेकॆम्ब अभिलाषॆ यिन्दल्लवॆन्दागलि आगबहुदु. अथवा यद्यपि प्रकृति सम्बन्धविरु वुदरिन्द अनेकरु सुळ्ळन्नु हेळबहुदु, आदरॆ ननगॆ निन्न कृपॆ इरु वुदरिन्द ज्ञानवु पूर्तियागि तिरोहितवागदिरुवुदरिन्द (मरॆयागि होगदॆ इरुवुदरिन्द) सत्यवन्ने हेळिरुवॆनु ऎन्दु द्विरुक्ति ऎम्बु दागि भाविसबहुदु. सत्वज्ञनागिरुवुदरिन्द, तन्न प्रार्थनॆयु आतनिगॆ वेद्यवागिद्दरू, तन्न अभिमतवन्नु स्वामिय ऎदुरिगॆ निन्तु तिळिसुवुदु तन्न कर्तव्यवु ऎम्बुदन्नु तिळिसुवुदक्कागि विज्ञापनं ऎम्ब प्रयोगवु. स्वामियु केळुत्ता इरुवागले शृणु ऎन्दु हेळुवुदक्कॆ अभिप्रायवेनॆन्दरॆ, नीनु नन्न विषयदल्लि अनादरवन्नु माडलु बेकादष्टु कारणवु निनिगिरबहुदु. प्रपन्न नन्नु कै बिडुवुदिल्लवॆन्दु प्रतिज्ञॆयन्नु माडिरुत्तीये. कारणविद्दरू नीनु दयविट्टु नन्न विज्ञापनॆयन्नु लालिसतक्कद्दॆन्नु त्तारॆ, एकं ऎन्दरॆ मुख्यवादुदॆम्ब भाववु. हेगॆ मुख्यवॆन्दरॆ ननगॊब्बनिगे प्रयोजनवागि मुख्यवल्लवु, नम्मिब्बरिगू लाभकर वागि प्रधानभूतवादुदु, नन्नन्नु उद्दार माडिदरॆ, महापराधि 41 आदुदरिन्द निनगॆ________________

३२२

[श्लोक ५० यन्नू कूड रक्षिसिदॆ ऎम्ब महर्शियू औदारपू, कारुण्यवू, वात्सल्यवू क्षमॆयू अल्लदॆ, इन्तह परमकार्पण्यवन्नु हॊन्दिदव नन्नु संरक्षिसिदनॆम्ब परमसन्तोषवू शेषियाद निनगॆ लभिसुत्तदॆ. आदुदरिन्द ई नन्न अरिकॆयु प्रधानवाददु. “उदारास्सत्व एनैते” ऎन्दु नीनु हेळिदवनल्लवे? ऎम्ब भाववु, अथवा, एकं ऎन्दरॆ ऒन्दु ऎन्दू अर्थमाडबहुदु हेगॆन्दरॆ निन्नल्लि अनेक प्रार्थनॆ गळिरबहुदु. अवुगळॆल्ला हागिरलि, निन्न लाभवे ननगॆ मुख्यवागि इदु ऒन्दे ननगॆ बेकादुदु ऎम्ब भाववु. अग्रतः इतरर मूलक विज्ञापिसिकॊण्डरॆ एनादरू अनादर उ०टादीतो ऎम्ब सन्देह दिन्द साक्षात्तागि ऎदुरिगॆ निन्तु प्रार्थिसुवुदु प्रयोजनावहवु ऎन्दु भाविसि ऎदुरिगॆ निन्तु विज्ञापिसिकॊळ्ळुत्तेनॆ. दूरवागिद्दरू नीनु कै बिडुवनल्लवॆम्बुदु दौपदिय इतिहासदल्लि, गजेन्द्रमोक्ष दल्ल, ध्रुवन प्रार्थनॆयल्लि प्रकटवागिद्दरू मनस्सिन चापल्यदिन्द आर्चावतारियागिरुव ओ रङ्गनाथने ! अग्रतः - निन्न ऎदुरिगॆ निन्तु अग्रतःनिन्न प्रार्थिसुत्तेनॆ. शृणु-केळु. विज्ञापनॆयन्नु उत्तरार्धदिन्द हेळुत्तारॆ. नीनु नन्नल्लि दयॆयन्नु तोरिसदॆ होदरॆ निन्न दयॆगॆ सरियाद पात्रनु इन्नु बेरॆ दॊरॆयलारनु. इदीग परमार्थवु ऎन्नुत्तारॆ. मे ऎन्दु तम्मन्नु मुट्टि हेळुव भाववेनु ? ऎन्दरॆ सरियागि निन्नन्नु आश्रयिसबेकादरॆ परिकर सहकृत करयोग, ज्ञानयोग, भक्तियोगगळन्नु परम्परय अनुष्ठिसबेकु. आदरॆ नानु हागॆ अनुष्ठिसलु अशक्तनु. आदुदरिन्द अपराध परिहारक्कॆ बेरॆ मार्गवे इल्लदॆ ई संसारदॊळगॆ बिद्दु नरळुव हागायितल्ला ऎन्दु निरन्तर दुःखपात्रनागिरुव मे ऎन्दु भाववु. अथवा इन्नु याव गतियू तोरदॆ, लक्ष्मणनु अण्णन कालन्नु “गाढं निपीड ऎन्दु घट्टियागि हिडिदुकॊण्ड हागॆ निन्न पादारविन्ददल्लि शिरस्सिट्टु घट्टियागि हिडिदिरुव मे ऎन्दागलि भाविसबहुदु. तवदयनीय ऎन्दु अन्वयिसिदरॆ दया विषयक्कॆ यारु अर्हरु ऎन्दु हुडुकुव निनगॆ ऎन्दु अर्थमाडबहुदु. हागल्लदॆ तवदुर्लभः ऎम्बुद रॊन्दिगॆ अन्वयिसिदरॆ नन्न बिट्टरॆ निनगॆ इन्नु यारू सिक्कलाररु ऎन्दर्थवागुत्तदॆ. नाथ ऎम्ब सम्बोधनॆयिन्द, स्वामि नृत्यन्याय दिन्द नीने ननगॆ रक्षकनागबेकु, नाने निनगॆ रक्षवस्तुवु, ननगू शरण्यान्तरवु यारू इल्लवु, ऎम्ब अभिप्रायवु. स्वामि ऎन्दु नानु भाविसिदनन्तर नीनु नन्नन्नु त्यजिसुवॆया ? ऎन्दिगू इल्लवॆं________________

श्लोक ५१] 66 सोत्ररत्नवु तदहं त्वद्यतेन नाथवान् मतेत्वं दयनीयर्वा नच । विधि निरित मेतदन्वयं भगवन् पालय माजीहपः ॥ ५० ॥ २२३. भाववु. ई अभिप्रायवन्ने मुन्दिन श्लोकदल्लि निपुणतरवागि उपपादिसुत्तारॆ. हिन्दॆये “चिराय मे कूलनिवासिलब्ब” त्वया पि लब्बं भगवनन्नि दानीं अनुत्तमं पात्रमिदं दयाया” “पराभवो ना थ न ते नु रूपः” ऎन्दु हेळिरुवुदू सह अनुसन्धेयवु. “यदिमेनद यिष्यसे” ऎन्दु हेळि अनन्तर दयनीयस्तवनाथदुर्लभः ऎन्दु हेळुवुदक्कॆ मध्यॆ ततः ऎन्दु हेळिरुवुदर अभिप्रायवेनॆन्दरॆ हीगॆ दयमाडदॆ होदरॆ कारणदिन्द निनगॆ दयनीयनु दुर्लभनु ऎन्दागुवुदरिन्द, नीनु दयमाडदे होगुवुदू इल्लवु, निनगॆ दयनीयनु दुर्लभ वागुवुदू इल्लवु ; शेष शेषिभावगळिगनुगुणवागिये नीनु दयॆ यन्नु तोरिसुवॆ ऎम्ब भाववु सिद्धवु. अवतारिकॆयु हिन्दिन श्लोकदल्लि, तम्मन्नु रक्षिसदे होदरॆ तमगॆ मात्रवे अनुप पत्तियल्लदॆ सत्येश्वरनाद निनगू अनुप पत्तियु हेगॆन्दरॆ? निनगॆ दयनीय सत्पात्रवु इन्नु बेरॆ दॊरॆय लारदु; आदुदरिन्द नन्नन्नु रक्षिसु ऎन्दु हेळि, तावु ईग विज्ञापिसि दुदु परमार्थवॆन्दु हेळिदरु. अदु हेगॆ परमार्थवॆम्बुदन्नु समर्थनॆ माडुत्तारॆ. हेगॆन्दरॆ नीनु शेषियु, नानु शेषनु ऎम्बु दन्नु प्रणवादि सत्वशास्त्रगळू उद्योषिसुत्तवॆ. नीनु नाथनु. नानु निन्न स्वत्ताद दासनु. हीगॆ रक्षक रक्षसम्बन्धपु अनादियागि बन्दिरु वुदु ऎन्दिगू तप्पदु. आदुदरिन्द नीनु कैबिड तक्कदल्लवन्नु त्तारॆ. अर्थवु-तत्-आ कारणदिन्द, ऎन्दरॆ हिन्दिन श्लोकदल्लि हेळिद हागॆ, नन्नन्नु बिट्टरॆ निन्न करुणॆगॆ अर्हवाद वस्तुवु बेरॆ दॊरॆयलारदु, ऎम्बुदु निजवाद विषयवादुदरिन्द त्वदृते- निन्नन्नु बिट्टरॆ, अहं-आकिञ्चन्य अनन्यगतित्वदिन्द कूडिरुव मत्तु केशयुक्तनाद नानु, ननाथर्वा-स्वामियिल्लदवनागुवॆनु, ननगॆ रक्षकनाद शेषियु इल्लवागुत्तदॆम्ब भाववु. मद्यते- सुकृत परिपाक दिन्द प्रपन्ननागि दयॆगॆ ऎल्ला विधदल्लियू अर्हनागिरुव नन्नन्नु________________

३२४

[श्लोक ५१ बिट्टरॆ, त्वं सत्वशक्तनागि, दयासागरनाद नीनु, दयनीयर्वा दयॆयिन्द रक्षिसलु योग्यनागिरुव दासनन्नु ळ्ळवनादवनू, नच आगलारॆ. एतदन्वयं- शेष शेषि सम्बन्धदिन्दुण्टाद ईरक्ष, रक्षक सम्बन्धवन्नु, एतमन्वयं ऎन्दु पाठारवु. आगलू इदे अर्थवु, विधिनिरितं दासभूतास्कृतस्सत्व ह्यात्मानः परमा त्मनः” ऎम्बल्लि स्थापिसिदहागू, ॐ ऎम्ब प्रणवदल्लि मकारवाच्यः जीवः आय्कॆव ऎम्ब व्युत्पत्तिय मूलक वेदादियल्ले स्थापिसिरुव हागू, नीने एर्पडिसिरुवुदन्नु, हे भगर्व- हेय प्रत्यनीकनागि षाड्डु ण्यादि कल्याण गुणाकरनागिरुव स्वामिये, पालय-रक्षिसु ऎन्दरॆ अन्तह नीने एर्पडिसिद सम्बन्धवन्नु नीने कापाडतक्कद्दा गिरुत्तदॆ. हे भगर्व ऎम्ब सम्बोधनॆयु एकॆन्दरॆ ? भगवच्छ बक्कॆ श्री पराशररु हेय प्रत्यनीकनॆन्दू कल्याण गुणाकरनॆन्दू, व्युत्पत्तिय मूलक अर्थमाडिरुत्तारॆ. नीनु ई सम्बन्धवन्नु पालिसदे होदरॆ प्रपन्ननन्नु कूड रक्षिसलिल्ल. तुम्बा हेय कठिन स्वभाववुळ्ळवनॆन्दागुत्तदॆ. कल्याण गुणगणदल्लि कारुण्यवे मुख्य गुणवु. अदे निनगॆ इल्लवॆन्दु हेळिकॊळ्ळुवरु. आदुदरिन्द भगवच्छब्दार्थवु निनगॆ सल्लबेकादरॆ नन्नन्नु कापाडलेबेकॆम्ब भावनॆयिन्द हागॆ सम्बोधनॆयु, मात्महपः ऎन्दिगू नाशपडि सतक्कद्दल्लवु. उपपादनॆयु- ई श्लोकद मूलक, परमात्मनिगू नमगू इरुव नवविध सम्बन्धदल्लि शेष शेषि सम्बन्धवू रक्ष रक्षणॆ सम्बन्धवू सह हेळल्पडुवुवु. ई सम्बन्धगळु प्रणवदल्लि मूल मन्त्रदल्लू व्यक्तवु. अदन्ने विधि निरित मेतदन्वयं ऎम्बुदरिन्द तिळिसिरुत्तारॆ. इदु स्वतस्सिद्धवादुदु ऎम्ब अभिप्रायवु. हिन्दॆ नानु हेळिदुदु सुळ्ळल्लवु. परमार्थ वॆन्दु विज्ञापिसिकॊण्डद्दु शास्त्रानु मतियुळ्ळ स्वतः सिद्दवाद विषयवादुदरिन्द हेळिदॆने अल्लदॆ अन्यथा अल्लवु, ऎन्दु हेळुत्तारॆ. अहं आकिञ्चन्यवे धनवागि वुळ्ळनानु, नाथर्वा निन्नन्ने नाथनागि उळ्ळवनु. आदुदरिन्द नीनल्लदॆ इन्नु यारू शरण्यनागलाररु. सत्व शक्तनागियू परव कारुणिकनागियू इरुव निन्नन्नु बिट्टरॆ, इन्नु यारु शरण्यनाग वरु? इदरिन्द मुङ्कुन्द नॊब्बने मुक्तिदायकने विना ब्रह्मा गळु यारू मुक्तियन्नु कॊडलाररु ऎम्बुदु सूचितवु. अवरुगळ________________

श्लोक ५१]

३२५ सरियल्लवु. अशाश्वत फलगळन्नु मात्र कॊडबल्लरु. बरी शक्तियू बरी कारुण्यवू कारकारियागलारवु. ई सत्वशक्ततॆयू अपार कारुण्यवू ऎरडू निन्नल्लिरुवुदरिन्द नीने सत्वशरण्यनु. आदुदरिन्द निन्नन्नु बिट्टरॆ ननगॆ बेरॆ गति इल्लवु; नन्नन्नु बिट्टरॆ निन्न दयॆगॆ सरियाद पात्रनू सिक्कुवुदिल्लवॆन्नु त्तारॆ-मद्यतेत्वं दयनीयवान्न चनन्नन्नु बिट्टरॆ नीनु, निन्न महत्ताद करुणॆगॆ विषयवाद सत्पात्रनुळ्ळवनागुवुदिल्लवु. अपराधगळु तुम्बा इरुवनु निनगॆ अपेक्षितवागिद्दरॆ नन्नन्नु बिट्टरॆ निनगॆ बेरॆयारु सिक्कुवुदिल्लवु. बहळ कम्मि अपराधगळुळ्ळवरे अपेक्षितरादरू अगलू निनगॆ यारू सिक्कलाररु. नन्न हागॆये अनेकरू अपराधिगळे, “नकश्चिन्नापराध्यति” ऎन्दु करुणामयळ मातु यथार्थवादुदु. आगलू निनगॆ सत्पात्र दॊरॆयलारदु. आग नीनु करुणाकरनॆम्ब बिरुदिगॆ सार्थक्य हेगॆ ? ऎम्ब भाववु सूचतवु. हीगॆ नीनु स्वामि, नानु दासनु, नीनु शेषि, नानु शेष, नीने रक्षकनु, नाने रक्षवस्तुवु हीगॆ निनगू ननगू सम्बन्धवु इदु विधिनिरित मेतदन्वयं-निन्निन्दले एर्पट्टुददु. एनो सुकृत परिपाकद मूलक निन्नन्नु आश्रयिसि प्रपन्ननागिद्देनॆ, प्रपन्ननिगू निनगू ई रक्षरक्षक सम्बन्धवन्नु एर्पडिसिदवने नीनु. निन्न एर्पा डन्नु नीने अतिक्रमिसि नडॆयलु हेगॆ साध्यवु? नीने, दयॆयन्नु तोरिसिद माहत्यॆयन्नु हॊन्दबेकु. नाने अदक्कॆ सत्पात्रनाग बेकु. नीनु हेळिदुदेनु ? “सकृदेव प्रसन्नाय तवाति च याचते। अभयं सत्वभूतेभो ददाद्योतितम्मम हीगल्लवे निन्न एर्पाडु ? इदन्ने अल्लवे महर्षिगळू कॊण्डाडिरु त्तारॆ. “रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता” ऎन्दल्लवे निन्न माहात्मियु, स्वजनरु यारु निनगॆ ? प्रपन्ननाद नानल्लवो ? आदुदरिन्द निन्न एर्पाडन्नु नीने परिपालिसतक्कद्दॆन्दु पालय ऎम्ब प्रयोगवु. इदरिन्द शासनगळन्नु एर्पडिसिदवनू सह, आ शासनगळिगॆ अनुगुणवागिये नडॆयबेके विना अतिक्रमणवु कूडदु ऎन्दायितु. मनुष्यनागि हुट्टि, रामकृष्णाद्रवतारगळल्लि धपरिपालनॆयन्नु माडि नमगॆ मार्गवन्नु तोरिसि कॊट्टिरुत्तानॆ. आतनिगॆ ऎल्लियू ई षदपि धरविरुद्धाचरणॆ इल्लवु. हीगिरुवाग नम्म अविज्ञतॆयिन्द शबरिय ऎञ्जलन्नु तिन्दनु. शबरिय ऎञ्जलन्नु श्रीरामनु तिन्दनु ऎम्बुवदन्नु कुरित मातु अशास्त्रीयवु. शबरियु,________________

३२६

[श्लोक ५१ पञ्चभक्ष्य परमान्नवु स्वामिगॆ तुम्बा भोग्यवागिरुवाग अदन्नु माडि समर्पिसलिल्ल एकॆ? शबरळ अन्नवु शास्त्रविरुद्दवॆन्दल्लवे आकॆयु स्वादुवाद हण्णु गळन्नु तन्दु अर्पिसिदळु. विवेकिसि तिळियुववरिगॆ अल्लल्ले समाधानगळु दॊरॆयुवुवु.) विदुरनु मुट्टिद्द अन्नवन्नु परिग्रहिसिदनु, इत्यादि शास्त्राति क्रमणवन्नु माडिदनॆन्दु हेळुवरु. तन्न शास्त्रवन्नु तानु ऎन्दिगू अतिक्रमिसुवुदिल्लवॆन्दु दुधनन ऎदुरिगॆ श्रीकृष्ण भगवान् प्रतिज्ञॆयन्नु माडिरुत्तारॆ. इदरिन्द नावु ग्रहिसतक्क विषयवेनॆन्दरॆ? शरणागतियन्ननुष्ठिसिद प्रपन्ननन्नु “नत्यजेयं कथञ्चन’ ऎम्ब शास्त्र पङ्क्तियन्नु स्वामियु पालिसु वने विना ऎन्दिगू आतिक्रमिसुवुदिल्लवु. अदरिन्द पालय मा जीहवः ऎम्ब प्रयोगवु- आतनु ऎन्दिगू कैबिडतक्कद्दल्लवॆम्ब पूर्ण नम्बिकॆयिन्द पालय ऎन्दु हेळिदरे विना स०देहदिन्द हेळलिल्लवु. हागॆ सन्देहदिन्द हेळिदरु ऎन्दरॆ महाविश्वासरूप वाद अङ्गवे शरणागति कालदल्लिरलिल्ल ऎन्दागुवुदरिन्द, अदु समञ्जसवाद अभिप्रायवागुवुदिल्लवु. आगलि इन्तह सम्बन्धवन्नु शास्त्र मुखेन एर्पडिसिदवनेनो नीने ऎम्बुदु सत्यवु “अभय सत्वभूतेभो ददाम्य तन्न तम्मम” “शरणं व्रज । अहन्त्वा सपापेभो मोक्षयिष्यामि” ऎन्दु हेळिदुदू सत्यवे. “मित्र भावेन सम्प्राप्तं नत्य जेयं कथञ्चन” नानु सत्वशक्तनु, मत्तु रक्षकनु, आश्रितर कै बिडुवुदिल्लवॆम्ब भावनॆयिन्द बन्दु आश्रयिसिद वरन्नु ऎन्दिगादरू त्यजिसुवनल्लवॆन्दु हेळिदुदू सत्यवे; आदरॆ दुष्कर परिपाकवु हॆच्चागिरुव सन्दर्भदल्लि “भगवन् पालय” ऎम्ब प्रार्थनॆयु हेगॆ ? ऎन्दु स्वामियु मूदलिस बहुदॆन्दु भाविसि मुन्दक्कॆ मास्कृहपः ऎन्दु अरिकॆ माडिकॊण्डिरुत्तारॆ. निन्न आश्रित रक्षण रूपव्रतक्कॆ भङ्ग मात्रवे अल्लदॆ नीनु सत्व श क न ० ब माहात्मगू कुन्दकवागुत्तदॆयादुदरिन्द मात्म जीहपः ऎन्दु प्रयोगिसिरुत्तारॆ. ई अभिप्रायवन्ने क्षमाषोडशी कर्तृगळू कूड “ तत्राशक्त इतिप्रथेतहि ततोमां रक्षतुमा” ऎन्दु प्रार्थिसिरुत्तारॆ. क्षमॆयू रक्षणॆय करुणॆय काव्यगळे; मा जीहस ऎम्बुदरिन्द नीनु करुणासागरनु नीनु सत्वलोक शरण्यनु नीनु क्षमानिधियु, हीगॆ कल्याणगुणाकरनॆम्ब भावगळिगॆ न्यूनतॆ बरुवुदरिन्द निनगू ननगू इरुव ई शेष शेषि सम्बन्धवन्नु नीनु नॆ०ब________________

श्लोक ५२] सोत्ररत्नवु वपुरादिष्टु योपि कोपिना 292 गुणतोsसानि यथा तथा निधः । - 2 (Mug 2 # तदयं तव पादपद्मयो रहमवमया समर्पितः ॥ ५२ ॥ पालिसतक्कद्दु. महत्ताद अपराधियादुदरिन्द रक्षिसुवुदिल्लवॆन्दु हेळि ई रक्ष रक्षक सम्बन्धवन्नु नीनु पा लि स दे होदरॆ, नन्नॊब्बनिगॆ उण्टागुव दुर्दशॆय मातु हागिरलि; निनगेने विशेष अपयशस्सु, अन्तह अपयशस्सु निन्न०तवनिगॆ योग्यवल्लवु. अदरिन्द तप्पिसिकॊळ्ळबेकॆन्दरॆ ई सम्बन्धवन्नु अवश्यवागि पालिसतक्कद्दॆन्दु मात्मजीहपः ऎन्दु अरिकॆ माडिकॊण्डरु. होगलि नीनु ननगॆ शेषियल्लवो? आदुदरिन्दलादरू रक्षिसबेकल्लवो? शेषनन्नु सत्वव कै बिडतक्कद्दल्लवु; आदुदरिन्द अन्वयं पालय मात्म जीहपः ऎन्दु अरिकॆ माडिकॊण्डरु. तन्दॆयु मगनन्नु पालिसबेडवे ? अवतारिकॆयु सत्येश्वरनु केळबहुदेनॆन्दरॆ? नीनु हेळिदु दॆल्ला सत्यवु ; नानु नन्न व्रतवन्नु कापाडिकॊळ्ळुवुदू न्यायवे ; नानु शेषियागि शेष नादवनन्नु रक्षिसतक्कद्दॆम्बुदू नन्न कत्रव्यवे, आदरॆ नीनु आ शेष शेषि सम्बन्धवन्नु पालिसिदॆयो ? नीनु ननगॆ शेष भूतनॆम्ब भाववु निनगित्तो ? नीनु स्वतन्त्रनॆन्दु इदुवरॆगू भाविसिदॆयल्लवे ? नीने आ सम्बन्धवन्नु परिपालिसदे इरुवाग आ सम्बन्धवन्नु परिपालिसि रक्षिसुवन्तॆ नन्नन्नु प्रार्थिसुवुदु हेगॆ ? नीनु इदुवरॆगॆ भाविसिद्दु दु हेगॆ? ऎन्दरॆ, नीनु स्वतन्त्रनॆन्दू, नन्न वस्तुवन्नु निन्नदागि भाविसि “योन्यथा सप्त मात्मानं अन्यथा प्रति पद्यते । किन्तेन नकृतं पापं चोरेणातापहारिणा ऎम्बल्लि हेळिरुव हागॆ नीनु चोर कृत्यवन्नु माडिदवनल्लवे ? निन्नल्ले हीगॆ दोषविरुवाग, नानु ई सम्बन्धवन्नु परिगणुसदे इरुवुदरल्लि दोषवेनु ? ऎन्दु स्वामियु मूदलिसिदरॆ ई श्लोकद मूलक समाधानवन्नु हेळुत्तारॆ. हेगॆन्दरॆ? शेषियाद नीनु नन्नल्लि कण्डिरुव दोषवेनो ? सत्यवे सरि. अदु अनादियागि नन्नल्लि प्राप्तवादुदादरू, आश्रितरल्लि ऎष्टे दोषविद्दरू अदन्नु परिगणिसदॆ नीने रावणन विषयदल्लि “दोषोयपि तस्य स्यात् सतामेतद गर्हितं” ऎन्दू “आननं हरिश्रेष्ठ दत्त मस्या भयं मया” “विभीषणो वासुग्रीव यदिवा रावणः स्वयं अदक्कॆ________________

३२८

[श्लोक ५२ ऎन्दू हेळिरुव हागॆ, नानु हिन्दॆ यद्यपि ज्ञान शून्यनागि ई शेष शेषि भाववु तिळियदॆ इद्दरू, ईग निन्न पादकमलगळल्लि शरणागति यन्न मुष्ठिसिदरॆ रक्षिसुत्तेनॆन्दु प्रकटिसिरुवुदरिन्द निन्न पादकमल गळल्लि समर्पिसिकॊण्डिरुत्तेनॆन्दु तिळिसुत्तारॆ. अर्थवु-वपुरादिषु-शरीरवे मॊदलादवुगळल्लि योपि कोपिवा-यावुदादरू ऒन्दागि कॆलवु अपसिद्धास्तिगळु हेळुव हागॆ असानि-इरुवनो, गुणतोपिवा-गुणगळिन्दलागलि, कॆलवरु अणुवॆन्दू, कॆलवरु विभुवॆन्दू, कॆलवरु कर्तृत्व भोत्वारिगळिल्ल वॆन्दू, कॆलवरु उण्टॆन्दू, हीगॆ यथा तथाविधः- यावुदो ऒन्दु विधवागि, असानि-इरुवॆनो ऎन्दरॆ स्वरूष मत्तु गुणगळ विषयदल्लि यथार्थवाद ज्ञानविल्लदिद्दरू मत्तु निरूपित स्वरूप विशेषणगळ यथार्थ ज्ञानवू सह इल्लदिद्दरू ऎम्बर्थवु, अदं- अहं, अहं ऎन्दु तोरि बरुत्तिरुव नानु, तव पाद पद्मयोः- नन्नल्लि निन्न आत्मावन्नु समर्पिसु, रक्षिसि बिडुवॆनु ऎन्दु नीने हेळिरुव शास्त्रार्थवन्ननुरसि निन्न पाद कमलगळल्लि, अदैव ईगले ई शास्त्र ज्ञानउण्टाद समयदल्ले, समतः- समर्पिसल्पट्टरु वॆनु, निन्न उपदेशानु गुणवागि शरणागति रूपवाद उपायानु ष्ठानवन्नु माडिरुत्तेनॆ ऎम्बर्थवु. उपपादनॆयु-आत्म स्वरूपवु “ज्ञानानन्न मयस्वात्मा शेषोहि परमात्मनः” ऎन्दरॆ जीवात्मनु ज्ञानानन्द स्वरूपनु परमात्मनिगॆ शेषभूतनु, ऎम्ब ज्ञानवे इल्लदॆ “त्वं मे हम्मे कुतस्तत्तदपि कुत इदं वेदमूल प्रमाणादेतज्ञानादि सिद्धा दनुभवविभवा तरि साक्रोश एव । क्याक्रोशः कस्यगीतादिष्टु ममविदितः कोत्र साक्षी सुधी स्यादस्तत्वत्पक्षपातीस इति नृ कलहे मृ’मध्यस्थवत्वम् । ऎम्बल्लि हेळिरुव हागॆ परमात्म निगॆ शेषभूतनल्लवु स्वतन्त्रनु ऎम्ब अज्ञानवु अनादियागि बन्दिदॆ यल्लवे, हेगॆ रक्षिसलु साध्यवॆन्दु स्वामियु, शङ्किसलु साध्यविल्ल ऎन्दु हेळुत्तारॆ. तानु परमात्मनिगॆ आधीननु ऎम्ब ज्ञानविल्लदॆ, तानु स्वतन्त्रनु ऎम्बुदु, ऎष्टु उपदेशदिन्दलू होगतक्कदल्लवु; अल्लदॆ आतनल्लि आभ्रमवु स्थिरवागि नॆलसिरुवुदरिन्द सत्येश्वरने प्रमाणमाडि नीनु नन्न दासनॆन्दु स्थापिसतक्कद्दागिरुत्तदॆन्दु ई श्लोकद तात्सरवु. इदर प्रतिपदार्थ मॊदलादवुगळिगॆ दासनु________________

श्लोक ५३]

३२९ प्रकटिसिरुव रहस्यत्रय सार अर्थ पञ्चकाधिकारद ४२१-२ नॆय पुटगळन्नु पराम्बरिसि. आदरू सत्येश्वरने तमगॆ स्वामि ऎन्दु हिन्दॆ १०नॆय श्लोकदल्ले “स्वामि चित्र मिदमाश्रित वत्सलत्वं” वॆन्दु हेळिकॊण्डु शेषत्ववन्नु प्रदर्शिसि आश्रयिसिरुत्ताराद्दरिन्द स्वामियु अन्तह आक्षेपवन्नु तरलु कारणविल्लवॆन्दु हेळि, उप निषत्तुगळल्लि ॐ ऎम्ब प्रणवार्थवु उपपादितवागि चेतननु परम पुरुषनिगॆ शेषभूतनु ऎन्दु इष्टु मात्र ज्ञानवन्नु ऒप्पिक्कॊ०डु अदल्लदॆ चेतनन, सरियाद स्वरूप स्वभाव ज्ञानविल्लवादरू, नीनु शरणागतियन्ननुष्ठिसु रक्षिसुवॆनॆन्दु हेळिरुवुदरिन्द ऒडने ई आत्मावन्नु समर्पिसिरुत्तेनॆ, ई आत्मन स्वरूपवॆन्ताद्दु, आतन गुणवॆन्ताद्दु ऎम्बुदन्नु प्राज्ञर उपदेश मूलक हॊन्दिरुवॆनु. अदु यथार्थवादुदे ऎम्बुदु नन्न अभिप्रायवु. आदरॆ अदु यथार्थवो अल्लवो हेगादरू इरलि, निनगॆ नानु शेषभूतनॆम्ब ज्ञानवु ईग इरुवुदरिन्द नानु ई आत्मावन्नु निन्नल्लि समर्पिसिरु त्तेनॆ. परिग्रहिसि रक्षिसबेकॆन्दु बेडुत्तारॆ. वपुरादिष्टु योपि कोपिना- आत्मस्वरूप ऎन्ताद्दॆम्ब विचारदल्लि अनेक सिद्दानिगळु बेरॆबेरॆ अभिप्रायगळन्नु तोर्पडि सिरुत्तारॆ. कॆलवरु, मुख्यवागि चााकरु, देहवे आत्मावॆन्दु हेळु वरु. इन्नु कॆलवरु इन्द्रियगळे आत्मावॆन्दू, इन्नु कॆलवरु धी ऎन्दरॆ धर्मभूतज्ञानवे आत्मवॆन्दू (बौद्धरु) हेळुवरु. नम्म सिद्दानवादरो श्रीयामुन मुनिगळु तावे आत्मसिद्दि ऎम्ब ग्रन्थदल्लि “देहेय मनः प्राणधी नन्य साधनः । नित्यो व्यापी प्रति क्षेत्र मात्मा भिन्नस्सतः सुखी” ऎन्दु हेळिरु वन्तॆ जीवात्मनु (१) देह (२) इन्द्रिय (३) मनस्सु (४) प्राण (५) बुद्दि (धरभूतज्ञान) इवॆल्लक्किन्तलू भिन्ननु, स्वयम्प्रकाशनु, नित्यनु, अणुवागि सूक्ष्मवागिरुवुदरिन्द ऎल्ला अचिद्द व्यवन्नू व्यापिसुव शक्तियुळ्ळवनु, प्रतियॊन्दु देहदल्लिरुव आत्मनू बेरॆ बेरॆ, ज्ञानानन्द स्वरूपनादुदरिन्द स्वतः सुखयु, ఎంబుదాగి रुत्तदॆ. हीगॆ यथार्थवाद स्वरूप, स्वभावगळु तिळियदिद्दरू मह नीयरु तम्म अभिप्रायवे यथार्थवॆन्दु हेळलु इष्ट पडदॆ इतर अपसिद्दानिगळु इदक्कॆ व्यतिरिक्तवागि देहवे आत्मावॆन्दु कॆलवरु, कॆलवरु इन्द्रियगळे आत्मावॆन्दू हेळुवरॆन्दु तिळिसिदरु. हीगॆल्ला 42________________

220

[श्लोक ५२ तिळुवळिकॆ इद्दरॆ, स्वामियन्नु आश्रयिसुवुदक्कॆ इवॆल्ला ज्ञानवू आवश्यकविल्लवॆम्ब शास्त्रार्थवन्नू, अवश्यकवागि बेकादुदु प्रणवदल्लि उपदिष्टवाद शेषत्वज्ञानमात्रवे ऎम्बुदन्नू, इदन्नु तावे हिन्दॆ प्रदर्शिसिरुव भाववन्नू ई श्लोकद मूलक तिळिसुत्तारॆ. १. आत्मा देहक्किन्तलू बिन्ननु, हेगॆन्दरॆ ? देहदल्लि अनेक अवयवगळिरुवुदरिन्द अनेक आत्मरुगळॆन्दु हेळबेकागुत्तदॆ. ऒन्दु अवयववु छेदिसल्पट्टरू चैतन्यविरुवुदरिन्द ऎल्ला अवयवगळिं दलू ऒन्दे चैतन्यविरुवन्ताद्दु ऎन्दरू, ऒन्दु अवयवद विच्छेद दल्लि चैतन्यक्कॆ विच्छेद ऒप्पबेकागि बरुवुदरिन्द सरियल्लवु. ऒब्बनु नीरिनल्लि बिद्दु सत्तरॆ देहवॆल्ला सरियागिये इद्दरू चैतन्यवु इरुवुदिल्लवु. आदुदरिन्द चैतन्यविरुव ऒन्दु वस्तुवु देहवन्नु बिट्टु होयितॆन्दु भाविसबेकागुत्तदॆ. देहदल्लि ऒन्देविधवाद चैतन्यवुण्टादरॆ गर्भिणि स्त्रीयल्लि इन्नॊन्दु चैतन्यवु हेगॆ उण्टा यितॆन्दरॆ चााकनु सरियाद समाधानवन्नु हेळलारनु. शिशुवु हुट्टिद ऒडनॆये सन्यपान माडुत्तदल्ला अदु हेगॆ ? ऎन्दरू समाधानवन्नु हेळलारनु. संस्कारवन्नु आग ऒप्पबेकागुत्तदॆ. हिन्दिन जन्मद आत्मन करगळ बलदिन्द उण्टागुवुदु संस्कारवादुद रिन्द देहव्यतिरिक्तवागि ऒब्ब आत्मनुण्टु ऎन्दु हेळबेकागुत्तदॆ. इदू अल्लदॆ नन्न देहवॆम्ब प्रतीतियु इरुत्तॆ. नानु देहवॆम्ब व्यवहारविल्लवु. आदुदरिन्दलू देहक्किन्त भिन्ननु. देहक्कॆ ज्ञान विल्लवु, आत्माविगॆ ज्ञानवुण्टु. आत्मनु नित्यवागिरुवुदरिन्द अस्ति शब्द वाच्यनु. देहवु सतत परिणामियादुदरिन्द नास्ति शब्द वाच्यवु, आदरॆ, कौमार बाल्य, यव्वनजराद्यवस्थॆगळन्नु हेळुत्तारल्ला ऎन्दरॆ आत्मनिरुव देहक्कॆ परिणामदिन्दुण्टागुव अवस्थॆगळु हेळ ल्पट्टवॆन्दु भाविसतक्कद्दु. २. मलगिरुवाग देहविद्दरू चैतन्यविल्लवादुदरिन्द देहवु आत्मवल्लदिद्दरू, इन्द्रियगळ व्यापारवु, ऎद्दाग इरुवुदरिन्द इन्द्रियगळे आत्मावॆन्दु कॆलवरु हेळुवरु. कण्णु नोडुत्तदॆ. हीगिरुवाग कण्णिगिन्त नोडुवनॊब्बनु बेरॆ इद्दानॆन्दु एकॆ ऒप्प बेकु ? ऎन्नुवरु. इदु सरियल्लवु. एकॆन्दरॆ कण्णिनिन्द नोड बहुदे विना केळुवुदक्कॆ आगुवुदिल्लवादुदरिन्द नोडुवुदक्कॆ ऒब्ब________________

श्लोक ५२] सोत्ररत्नवु : 51 ३३१ आत्मा केळुवुदक्कॆ ऒब्ब आत्मा हीगॆ अनेकात्मरन्नु ऒप्पबेकागि बन्दु परस्पर विघातवु देहदल्लुण्टागलु कारणवागि याव धरगळू सरि यागि नडॆयलारदे होगबेकु. अन्तह वैषम्यविल्लदुदरिन्द ई ऎल्ला इन्द्रियगळिगिन्त व्यतिरिक्तनागि ऒब्बने आत्मावॆन्दु भाविसबेका गुत्तदॆ. आ ऒब्बने दर्शन, श्रवण, इत्यादि ऎल्ला व्यापारगळन्नू नडॆसबल्लनु; अवुगळिन्दुण्टागुव ज्ञानवन्नु हॊन्दुवनु. मत्तु ऒब्बनु कण्णिनिन्द तिरुमलॆ श्रीनिवासनन्नु नोडिद्दानॆ. आतनिगॆ कार णान्तरदिन्द दृष्टि पाटववु तॊलगिदनन्तर, आतन दिव्यमङ्गळ विग्र हवु आतन स्मृतिपथक्कॆ बरकूडदादीतु. आदरॆ आ स्मृतियु बरु वुदरिन्दलू, इन्द्रियवे आत्मावल्लदे, स्मृतिगॆ तन्दुकॊळ्ळुव का बेरॆ ऎम्बुदु एर्पडुत्तदॆ. ३. इन्नू कॆलवरु मनस्से आत्मावन्नुवरु, एकॆन्दरॆ नोडु वुदु, केळुवुदु, स्पर्शिसुवुदु, इवॆल्ला मनस्सिन मूलक नडॆयुत्त वॆयादुदरिन्द मनस्से आत्मावॆन्दु हेळलु अभ्यन्तरवेनु ? ऎन्नु वरु. इदू सरियल्लवु. मनस्सिनिन्दले नोडुवनु, केळुवनु ऎम्बुदेनो सत्यवु. हीगॆ तृतीयॆयन्नु हेळुवुदरिन्द करणवागि इदु साधनमात्रवे विनाकरवल्लवु. मनस्सु कण्णिगॆ काणदॆ शास्त्र मूलकवागिये ग्रहिसबेकागिरुवुदरिन्दलू शास्त्रदल्लि मनस्से आत्मा वॆन्दु हेळदॆ अचित्तिन विभागगळल्लि मनस्सु हेळल्पट्टिरुवुदरि०दलू, मनस्सिगॆ चैतन्यविल्लवु. एकॆ०दरॆ ४. इन्नू कॆलवरु प्राणवे आत्मावॆन्न बहुदु. इन्द्रियगळ मत्तु मनस्सिन व्यापारगळॆल्ला प्राणाधीनवागिरुवुवु. प्राणविरुववरॆगॆ इवॆल्लवू नडॆयुवुवु. प्राणविल्लदॆ इद्दरॆ इवु निन्तुहोगुवुवु. आदुदरिन्द प्राणवे आत्मा ऎन्दु एकॆ हेळ कूडदु ऎन्नुवरु, इदू सरियल्लवु, एकॆन्दरॆ देहवे आत्मा ऎन्दु हेळुवुदरल्लि उण्टाद असामञ्जस्यवु ई सन्दर्भदल्लू उण्टागु इवॆ. आ सन्दर्भदल्लि ममदेह ऎन्दु हेळिद हागॆ ममप्राणा ऎम्ब व्यवहारवू उण्टु. सुखवागि निद्रॆ माडि ऎद्दवनु, इष्टु हॊत्तु नानु सुखवागि निद्रिसिद्दॆनॆन्दु हेळुत्तानॆ. प्राणगळिगादरो आगलू कॆलसमाडुत्तिद्दुदरिन्द अवुगळिगॆ विश्रा इल्लवु. विश्रानि यन्नू सुखवन्नू हॊन्दुववनु, अहन्नानु ऎन्दु प्राणक्किन्त________________

३३२

[श्लोक ५२ बेरॆयागि हेळिकॊळ्ळुवनु. मत्तु ई विषयवु श्रुतियल्लू उप पादितवु. ऒब्ब मनष्यनु मलगिद्दरॆ, प्राणद हॆसरिनिन्द आतनन्नु ऎब्बिसुवुदक्कागि कूगिदरॆ एळुवुदिल्लवु. आतनिगॆ इट्टिरुव हॆसरिनिन्द लागलि, मुट्टि ऎब्बिसिदरागलि, एळुवनु. आदुदरिन्द प्राणक्कॆ चैतन्य विल्लवादुदरिन्द चैतन्यविरुव वस्तुवु बेरॆयागि अहं नानु ऎन्दु हेळल्पट्टिरुव वस्तुवे आत्मा ऎन्दु हेळिसिकॊळ्ळुत्तदॆ. ५. आगलि चैतन्यक्कॆ ज्ञानवे ऎन्दरॆ बुद्धिये प्रधानवादुद रिन्द अदे आत्मा ऎन्दु हेळुवॆवु ऎन्दु सौगतादिगळु हेळबहुदु. इदू सरियल्लवु. एकॆन्दरॆ बुद्धियु धरवे विना धम्मियल्लवु, ऎरडनॆयदु ज्ञानवु नित्यवल्लवु. अदू अल्लदॆ आदु सुळ्ळागबहुदु. इदु सद्भवल्लवु, हग्गवु; इदु बॆळ्ळियल्लवु मुत्तिनचिप्पु, ऎम्ब प्रती तियु अनेकरिगॆ आमेलॆ उण्टागुवुदरिन्द ज्ञानवु मिथ्या कूड आगुत्तदॆन्दु ऒप्पबेकागुत्तदॆ. तॆङ्गिन ससियन्नु नॆडुववनु तानु २० वर्षगळमेलॆ अदर फलवन्नु अनुभविसुवॆनॆम्ब नम्बिकॆयिन्दले प्रवृत्तिसुवनु. आदुदरिन्द आतनिगॆ आत्मस्थिरत्वदल्लि नम्बिकॆयुण्टॆन्दु भाविसबेकागुत्तदॆ. ऒन्दुवेळॆ तन्न शरीरवु अस्थिरवादरू तन्न मक्कळादरू अनुभविसुवरॆन्दु नम्बिकॆयुण्टागिये, नडॆसिरुवनु. मत्तु घटमहञ्जानामि ऎम्बल्लि ज्ञानवु ऒन्दु विषयवन्नू ऒन्दु आश्रयवन्नू अपेक्षिसुवहागॆ तोरुत्तदॆ. विषयवु श्रेयवस्तुवु. अहंववू ज्ञातावागि ज्ञानवन्नु हॊन्दुवनु. हीगॆ आत्मा ज्ञाता ऎन्दु श्री व्यासरु “ज्योतएव” ऎम्ब सूत्रदल्लि व्यक्तपडिसिरु त्तारॆ. इदरिन्द अदैतिगळ सिद्धानवाद “आत्मनु ज्ञानमात्र” वॆम्ब वादवु निरस्तवु. ई वादक्कॆ अनेक अनुपपत्तिगळन्नु प्रथमसूत्र भाष्य दल्लि प्रदर्शिसिरुत्तारॆ. हीगॆ ज्ञातृत्वविरुवुदरिन्दले “एषहिद्रप्पा, कृष्णा, शोताता रसयिता माबोद्धा करा विज्ञा नात्मा” ऎन्दू “ अथयोवेदेदं जिफ्राणीति स आत्मा” ऎन्दू श्रुतियु हेळुत्तदॆ. हागॆये पूर्व कर्मानुगुणवागि प्राप्त वागि परमात्माधीनवाद कर्तत्व भोक्तित्वगळुळ्ळवने आत्मनु. श्रुतियु ईतनन्नु अणुवॆन्दू, अदे कारणदिन्द निरवयवनॆन्दू छेदन, दहन, केदन शोषणादिगळिगॆ साध्यवल्लवॆन्दू श्रुतिगळल्ल गीतॆयल्ल, इतिहासगळल्लि हेळल्पट्टवु. “एषोणुरात्मा *आराग्र मात्रोहवरोपिदृष्टः” “वालाग्रशतभागस्य शतथा________________

श्लोक ५२]

  • सोत्ररत्नवु 222 कल्पितस्यच । भागोजीवसृविज्ञॆय- सचाननाय कल्पते? आत्मा अणु स्वरूपनॆन्दू, ऊबुमुळ्ळिन तुदियष्टिद्दानॆन्दू, कूदलु तुदियन्नु साध्यविद्दरॆ नूरागि सीळि आ ऒन्दु भागवन्नु नूरागि विभागिसिदरॆ ऎष्टु सूक्ष्मवो, अष्टु सूक्ष्मनु जीवनु ऎन्दु प्रमाणगळु तिळिसुत्तवॆ. इन्तह आत्मनु हेय प्रत्यकनु, ईतनिगॆ हेयत्ववु देहसम्बन्धदिन्द, अदु तॊलगिदरॆ सत्वज्ञत्ववू कल्याण गुणाष्टका विर्भाववू उण्टागुत्तदॆ. इवनिगॆ ज्ञानवु धरवु, इदन्नु धरभूतज्ञानवॆन्दु हेळुवरु. इदु विभुवु. ई अहं ऎम्ब- धरिगॆ तोरुव घटवस्तु चैतन्यविल्लदॆ इतररिगॆ तोरुत्तदॆ विना तनगॆ ताने तोरुवुदिल्लवु. इदक्कॆ शास्त्रदल्लि ‘परा’ ऎन्दु हेळुवरु. ६. अहं ऎम्बुदु तनगॆ ताने तोरुत्तदॆ. आदुदरिन्द आत्मा स्वयम्प्रकाशवुळ्ळद्दु, ई बुद्धियु आत्माविगॆ विशेषणवागि विषय गळन्नु तोरिसबल्लदे विना तन्नन्नु ताने प्रकाशिसलारदु. आदुद रिन्दलू बुद्धियु आत्मावल्लवु. मोक्षेच्छेयु ज्ञानक्कॆ उण्टाग लारदु. हागॆये देहेन्द्रिय मनः प्राणगळिगू उण्टागुवुदिल्लवु. अहमर्थक्कॆ मात्रवे ऎन्दागतक्कद्दु. कॆलवरिगॆ दुःख प्राप्तिय कॆलवरिगॆ सुख प्राप्तियू उण्टागुवुदक्कॆ कारणवेनु ? ऎम्बुदक्कॆ समाधान हेळबेकादरॆ, पूत्व जन्मदल्लि माडिद सुकृतदुष्कृतादि गळिगनुसारवागि बन्द भगवन्नि ग्रहानुग्रहगळ मूलक प्राप्तवाद देह प्राप्तिय मूलक अनुभवगळॆन्दु ऒप्पबेकागुत्तदॆ, आदुदरिन्द ईतन कर्तृत्वभोक्ष्यत्वगळु भगवदधीनवादवुगळॆन्दू ऒप्पबेका गुत्तदॆ, श्रीनिगमान्त देशिकरु “अहं” ऎन्दु तोरुवुदे आत्मा ऎन्दु स्थापिसलु ई मुन्दिन श्लोकदल्लि कारणगळन्नु हेळिरुत्तारॆ. प्रत्यकाद पलम्भतोमव सुख०भावीति मोक्षेच्छया मुक्त ब्रह्म मुमुक्षुवेदवचसा सुह मत्युक्ति तः मान्नाज्ञा सिष मित्य पिस्ववपुराध्य ज्ञान मात्राश्रयात् स्वाप प्राच्य निज क्रिया स्मरणतोs प्यात्मा हमर्थःस्थिरः” လာ (१) प्रत्यकात्- स्वयं प्रकाशनागि तनगॆ ताने अहं अहं ऎन्दु तोरुवुदरिन्दलू (२) उपलम्भतः-अहं घटं जानामि ऎन्दु ज्ञानरूप चैतन्यविरुवुदरिन्दलू (३) ममसुखम्भाविति________________

३३४ 1

[श्लोक ५२ मोक्षेच्छया ननगॆ निरतिशय सुखवुण्टागुवुदॆन्दु मोक्षदल्लि इच्छॆयिरुवुदतिन्दलू (४) मुक्तर, परब्रह्मन, मोक्षार्थिगळ विषयदल्लि वेदवाक्कुगळू अहं ऎन्दे आत्मवन्नु कुरितु हेळुवुद रिन्दलू; इदक्कॆ उदाहरणॆगळू– “ अहमन्नं” “अहमन्नाद “मुमुकुर्वॆ शरणमहं प्रपद्यॆ” इत्यादिगळु (५) सुप्रोह मित्युतः इष्टु हॆत्तू सुखवागि निद्रॆगैदॆनु ऎन्दु हेळिकॆ - यिन्दलू (६) मान्नाज्ञासिसं-मानसिनाज्ञासिषं” इदुवरॆगू नानु नन्नन्ने तिळियदे इरुव स्थितियल्लिद्दॆनु ऎम्ब हेळिकॆयिन्दलू स्ववपु राज्य ज्ञान मात्राशयात् - नन्न देह, इन्द्रिय, मनस्सु, प्राण, बुद्धि मॊदलादवुगळिगॆ ज्ञानाश्रयत्वविल्लदॆ जडवादुद रि०दलू (७) स्वाप प्राच्य निजक्रिया स्मरणत-निद्रॆयन्नु हॊन्दु वुदक्कॆ मुञ्चॆ माडिद कारद स्मरणॆ इरुवुदरिन्दलू आत्मा ऎम्बुदु, अहं अहं ऎन्दु तोरुव वस्तुवे ऎम्बुदु स्थापितवु. ऎन्दु तात्परवु. हीगॆ यामुनमुनिगळ सिद्दावे नम्म यतिवर सिद्धान्यवागि सत्वशास्त्र समञ्जसवाद अभिप्रायवागिरुवाग “वपुरादि षुयोपिकोपिपा?” ऎन्दु एकॆ हेळिदरॆम्बुदु न्यायवाद प्रश्नॆ यागुत्तदॆ. सत्येश्वरने सत्वज्ञनादुदरिन्द यथार्थवन्नु सरियागि बल्लनु. आदरॆ भरन्यासरूपोपाय निष्ठ निगॆ ई विधवाद याव ज्ञानगळु कूड बेकागिल्लवॆन्दु हेळुव श्लोकवागि तोरुत्तदॆ. आदरॆ मुख्यवागि शरणागतिगॆ बेकादुदु शेषत्वज्ञानवु, आदरॆ श्रीनिगमान्य देशिकरवरु भरन्यास शास्त्रवाद श्रीमद्र हस्यत्रय सार दल्लि तत्वत्रयाधिकारद आवश्यकतॆ एनु ? ऎन्दु आक्षेपिसबहुदु. आव श्यकविल्लदिद्दरू प्राज्ञनागि भरन्यासनिष्ठनिगॆ अन्तह ज्ञानवु स्वरूप दायकवु ऎन्दु भाविसतक्कद्दु. भरन्यासवु इवु यावुदन्नू अपेक्षिसुवुदिल्लवॆम्बुदक्कॆ प्रमाणवागि “नजातिभेदं नकुलं नलिङ्गं नगुणक्रियाः। नदेशकाल् नावस्लां योगोह्य यम पेक्षते?? ई भरन्यासवॆम्ब योगवु आधिकारियल्लि ब्राह्मणादि उत्कृष्टतॆ निकृष्टतॆयन्नागलि कुलद उच्च नीचतनवन्नागलि स्त्रीपुरुष विवेचनॆयन्नागलि गुणक्रियगळ, प्राज्ञतॆ अज्ञतॆ इत्यादिगळ, उत्तमाधम विवेचनॆयन्नागलि देशकालावस्थॆगळ तारतम्यवन्नागलि, अपेक्षिसुवुदिल्लवु. इन्नु यावुदन्नु अपेक्षिसुत्तदॆ ऎन्दरॆ तनगू सत्येश्वरनिगू एनु सम्बन्धवु ? तनगॆ रक्षकनु यारु ? ऎम्ब मुख्य________________

66 श्लोक ५२] सोत्ररत्नवु ३३५ ज्ञानवॆष्टो अष्टु मात्रवे; तानु आतनिगॆ शेषभूतनु, आतनल्लदॆ तनगॆ इन्नु यारू रक्षकरिल्ल ऎम्ब मुख्यज्ञान-अष्टु मात्रविद्दरॆ साकु. आदरॆ इतरज्ञानवू इद्दु प्राज्ञनागि अनुष्ठिसुवुदु, नारी मणियाद साधिगॆ अलङ्कारगळिद्दन्तॆ शोभिसुत्तदॆ. ई अभिप्राय वन्नु मुन्दिन श्लोकदिन्द ग्रहिसबहुदु. ई अभिप्रायवे गीतॆयल्लू ‘यावानर्थ उदपाने सर्वतः सम्पु तोदके तावान् सद्वेषु वेदेषु ब्राह्मणस्यविजानतः नीरडिकॆ इरुववनु अगाध जला शयदल्लिरुव नीरल्लि तनगॆ दाहशान्तिगॆ ऎष्टु उदकबेको अष्टु मात्रवन्ने हेगॆ परिग्रहिसुवनो हागॆये उपायानुष्ठान माडुववनु वेददल्लि अदक्कॆ ऎष्टु बेकॆन्त विधिसिदॆयो अष्टुमात्रवे ग्रहिसुवनु ऎम्बुदरिन्द उपपादितवु. आदुदरिन्द, “बहुभ्यश्च महदृश्य शास्त्रभोमतिमान्नरः। सतार मादद्यातु पैभ्य इवषट्टद” अनेकरिन्दलू प्राज्ञरिन्दलू शास्त्रगळिन्दलू सह बुद्धिवन्तनु ऎल्ला कडॆयिन्दलू सारभूतवादुदन्नु परिग्रहिस तक्कद्दु, हेगॆन्दरॆ भ्रमरगळु समस्त पुष्पगळिन्दलू सारभूतवाद मकरन्दवन्नु परिग्रहिसुवहागॆ. हागॆये इल्लियू भरन्यासनिष्ठनिगॆ सारभूतज्ञानवु यावुदॆन्दरॆ तनगू सश्वेश्वरनिगू इरुव शेष शेषि ज्ञानवू, रक्षरक्षकज्ञानवू, आगलि ई जीवात्मनाद तन्न स्वरूपनिरूपक धर्मगळु यावुवु ? तनगॆ कर्तृत्व भोतृत्व, ज्ञातृत्वगळ विवेकविल्लदॆ अदु ऎन्तह उपायानुष्ठानवु? ऎन्दरॆ इल्लि जीवात्मन गुणगळाद अणुत्व, आ कारणदिन्द अच्छेद्यत्व अदा हत्वगळ, धन्मभूतज्ञानद विभुत्व मॊदलादवुगळ ज्ञानवेनू इल्लि बेकादुदल्लवु. आत्मस्वरूप मत्तु गुणगळ यथार्थस्वरूपनन्नु ननगॆ यथार्थवागि तिळियलु शक्ति इल्लवॆन्दु इल्लि हेळिकॊण्डरु. नीनु सत्वज्ञनादुदरिन्द निनगेने अदु सरियागि तिळियतक्कद्दॆम्ब भावदिन्द “गुणतोसानि यथातथाविधः ऎन्दु हेळिदरु. आदरॆ निन्न कृपॆयिन्द पशुविन हागॆ अज्ञानियल्लवु. निन्न कृपा महिमॆ यिन्द प्रबुद्धने हौदु, ऎन्दु मुन्दिन श्लोकदल्लि हेळिकॊळ्ळुत्तारॆ, निन्नन्नु शरणहॊन्दलु अर्थित्व सामर्थ्यगळॆरडू इरुवुदरिन्द सरि याद अधिकारि ऎम्बुवुदेनो ननगॆ तिळियुवुदु. ई नन्न शरीरवू नानू सह निन्न वस्तुवागि निनगॆ शेषभूतवॆम्बुदेनो चॆन्नागि तिळियुवुदु. “स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणिस्थितं________________

aal

[श्लोक ५२ ऎम्बल्लि हेळिरुवहागॆ नानु निन्न स्वत्तागि अदक्कॆ नीनु स्वामि ऎम्ब ज्ञानवु सम्पूर्णवागिरुवुदरिन्द निन्न वस्तुवन्नु निन्नल्ले समर्पिसि बिट्टु निश्चिन्तनागिरुवुदु युक्तवु ऎन्दु समर्पिसल्पट्टितु. तत् आ कारणदिन्द तवपादपद्मयोः अहमद्यव समर्पितः, अव ऎन्दु अवधारणदॊन्दिगॆ हेळिरुवुदर अभिप्रायवु एनॆन्दरॆ उपा यानुष्ठानवन्नु माडबेकादवनु सावकाश माडतक्कद्दल्लवु, देहवु अस्थिरवु. उपायानुष्ठानविल्लदॆ देहवियोगवादरॆ पुन र्जन्मवु तप्पदु. आदुदरिन्द, आतने शेषियागि रक्षकनॆम्ब ज्ञान यावाग उण्टायितो आगले भरसमर्पणॆयु उचितवॆन्दु प्राज्ञनु भाविसतक्कद्दॆम्बुदन्नु सूचिसुत्तदॆ, अथवा आतने रक्षकनु, तानु रक्षवस्तु, शेषभूतनु ऎम्ब ज्ञानवु यावागलू अनुसरिसि बरुवुदिल्लवु, अदक्कॆ बदलागि, अहङ्कार ममकारगळु तॊलगुवुदु तुम्बा कष्टवादुदरिन्द ई शेषत्वज्ञानवु उण्टागिरुवागले अहं अदैवमया समर्पितः ऎन्दु हेळिदरु. इन्तह भ्रमवागलि, अथवा नानु स्वतन्त्रनो अथवा निन्न वनो ऎम्ब मोहज्ञान वागलि बरुवुदक्कॆ मुञ्चॆ आदैव ऎन्दु हेळिदरु. ई देहदिन्दि रुव आत्मा निन्न०तह महिमॆयुक्तनिगॆ समर्पणीयवागि नीने माडिरुत्तीयॆ, “विचित्रा देहसम्पत्तिः ईश्वराय निवेदितुम् । पूत्वमेव कृता ब्रह्मन् हस्त पादादिसंयुता” ऎम्ब श्लोकवु अनुसन्धेयवु. अथवा अदैव ईग नानु निनगॆ दासभूतनु, नीनु स्वामियु नानु रक्षवस्तुवु नीनल्लदॆ ननगॆ इन्यारू रक्षक रिल्लवु ऎम्ब ज्ञान उण्टागिरुवागले इन्नु याव जिज्ञास, तरगळन्नु नडॆसदॆ अदैव ईगले ऎम्ब भाववु. अहं समयामि ऎन्दु हेळदॆ मयासमर्पितः ऎन्दु एतक्कॆ हेळिदरु ? ऎन्दरॆ तानु हीगॆ भरसमर्पणॆ माडु ऎम्ब चोदनॆगॆ नीने सिद्धोपायनागि कारणनेविना अल्लियू कूड नन्न स्वातन्त्र्यविरुवुदिल्लवॆम्ब भाव प्रदर्शनॆगागि हागॆ प्रयोगवु. मोक्षर्थियादवनु तानू, तनगॆ सेरिद पत्नि सुत दुहितादि गळॆल्लरू मत्तु तनगॆ सम्बन्धपट्ट ऎल्ला वस्तुगळू, परमात्मनदे विना तन्नदागि यावुदू इल्लवॆम्ब यथार्थ ज्ञानविरबेकु. हागॆये उपरिचराख्यानदल्लि “आत्माराज्यं धनं मित्रं कळत्र वाहनानिच । एतद्भगवते सत्वं इतितक्षितं सदा’’ ऎन्दु________________

सोत्ररत्नवु ३३७ श्लोक ५३] हेळल्पट्टिरुत्तदॆ. राज्यवू दनवू, मित्रनू, हॆण्डतियू, वाहन गळू इवॆल्लवू श्रीमन्नारायणन विभूतिये ऎन्दु यावागलू आ उपरिचरर अनुसन्धानवागित्तु. हागॆये भरताळ्वारवरु हेळिरुत्तारॆ. “राज्यं चाहञ्च रामस्य धं वक्कु महार्हसि” ऎन्दु ई अय्योध्या राज्यवू नानूसह रामनिगॆ सेरिदवु. हागीग धवन्नु ननगॆ उपदेशिसुवुदु निमगॆ योग्यवु ऎन्दु भरतनु वसिष्ठरन्नु कुरितु हेळुव वाक्यवु. हागॆये विष्णु तत्वदल्लियू “स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणिसितम् । उभयो शेष सम्बन्ध नपरोभिमतोम । जीवनेच्छायदिते स्वसत्तायां हायदि॥ आत्मदास्यं हरेःस्वाम्यं स्वभावञ्च सदात्मर” जीवात्मनल्लि स्वत्वं परमात्मनस्वत्तागि आदुदरिन्द आतनिगॆ शेषभूतनागिरुव भाववु, सञ्जातं-स्वामिय सङ्कल्पदिन्दुटा यितु. स्वामित्वंआ आत्मनिगॆ स्वामियागि, शेषियागिरुव भाववु ब्रह्मणि परबह्मनल्लि, स्थितं-सदा नॆलॆगॊण्डितु. उभयोः ई जीवात्म परमात्मरिब्बरिगू, एषः सम्बन्धः. ई दास, स्वामि सम्बन्धवु ऎन्दरॆ शेष शेषि सम्बन्धवु, परः-इन्नु यारिगू, अन्य देवतॆगळिगॆ ई सम्बन्धवु, मम-ननगॆ, नाभिमतः-इष्टविल्लवु. अवरुगळु अशक्तरादुदरिन्द ; नन्न आत्मावन्नु रक्षिसुव शक्ति अवरिगिल्ल वादुदरिन्द, अवरिगॆ ई सम्बन्धवु सेरतक्कद्दॆवु. ते-जीवात्म नाद निनगॆ, सॊजीवनेच्छायदि निन्न आत्मा परमशेयस्सन्नु हॊन्दबेकॆम्ब इच्छॆ इद्दु दादरॆ, स्वसायां निन्न स्वाभाविकवाद स्वस्वरूपा विर्भावदल्लि, सहायदि-आशॆ इद्दु दादरॆ, आत्मदास्यं प्रणवदल्लि बोधिसुव जीवात्मदास भाववन्नू, हरेः स्वाम्यं- श्री महाविष्णुविन स्वामित्ववन्नू ऎन्दरॆ जीवात्मन शेषभाववन्नू, सदास्मर-यावागलू अनुसन्धानमाडु, ऎन्दु हेळल्पट्टिरुत्तदॆ. सत्वसंशयगळन्नू होगलाडिसुव नारद महर्षियु पुण्डरीक नॊन्दिगॆ संवाददल्लि “दासो हं वासुदेवस्य देवदेवस्य शाङ्गणः । शङ्खचक्र गदापाणेः त्रैलोक्यक चक्षुषः अहं– नानु, देवदेवस्य.-ऎल्ला देवतॆगळिगू स्वामियाद र्शाण-र्शा धनुस्सन्नु धरिसिरुव, शङ्ख, चक्र, गदा, इवु गळन्नु कैयल्लि धरिसिरुव त्रैलोक्य. मूरु लोकगळिगू, एकचक्रुषः-ऒन्दे कण्णिन प्रायनागिरुव, वासुदेवस्य नासु 43 11________________

[श्लोक ५३ ममनाथय दहं सकलं तद्वितवैव माधव । नियत मिति प्रबुद्धधीः अथवा किन्नु समर्पयामि ते ॥५३॥ देवनिगॆ दासः-दासनॆन्दु हेळिकॊण्डिरुत्तारॆ. ईश्वर संहितॆयल्लि ‘दासभूतात “ह्यात्मानः परमात्मनः । अतोहमपिते दास इतिमत्ता नमाम्यहम् ” परमात्मनिगॆ जीवात्मरॆल्ला दास भूतरॆम्बुदु स्वतस्सिद्दवादुदष्टॆ. आ कारणदिन्द नानू कूड निनगॆ दासभूतनु ऎन्दु यथार्थज्ञानवन्नु हॊन्दि, नानु निनगॆ नमस्करि सुवॆनु, ऎन्दरॆ निन्न शरण हॊन्दुवॆनु ऎम्बर्थवु, आदुदरिन्द ई श्लोकदल्लि तावु परमात्मनिगॆ शेषभूतनॆम्ब यथार्थज्ञानविरुवुद रिन्दले तम्म आत्मन स्वरूप स्वभावगळु हेगे इरलि ई आत्मावन्नु निन्न पादकमलदल्ले निन्न कृपॆयिन्द समर्पिसल्पट्टिरुत्तॆ ऎन्दु हेळिदरु. इदरिन्द निन्न कृपॆयू गुरुगळ अनुग्रहवू ऎरडू ई समर्पणॆगॆ कारणवे विना तानल्लवॆम्ब अनुसन्धानवू द्योतितवु. *प्रपत्तु मनलम्” ऎन्दु श्री पराशर भट्टरु स्वामिय अनुग्रहविल्लदॆ प्रपत्तियन्नु अनुष्ठिसलू तनगॆ साध्यविल्लवॆन्दु हेळि कॊण्डिरुत्तारॆ. अवतारिकॆयु मयासमर्पितः ऎन्दु आत्मसमर्पणॆ यन्नेनो माडिदुदु सरिये, स्वामिगे आत्माशेषभूतवादुदॆन्दु सपर्पिसिदिरल्ला, ई आत्मा यार स्वत्तॆन्दु भाविसि समरिसिदिरि ? परमात्मन स्वत्तन्ने परमात्मनिगे समर्पिसिदिरियल्लवे? इष्टु दिनवू आतन स्वत्तन्नु नन्न स्वत्तु नानु स्वतन्त्रनु, ऎन्दु भाविसि, अनन्तर समर्पिसिदरॆ “योन्य थासप्त मात्मान मन्यथा प्रतिपद्यते । “योन्यथासप्त किन्तेन नकृतं पापं चोरेणात्पापहारिणा” (आदि, भा) ऎम्ब शकुन्तला वाक्यद हागॆ चोर कृत्यवन्नु माडिद हागॆ आगुवु दिल्लवे ? ऎम्बाक्षेपक्कॆ ई श्लोकदमूलक समाधानवन्नु हेळु तारॆ ; एनॆन्दरॆ ? तावु आत्मावन्नु तम्म स्वन्त स्वत्तॆन्दु तिळिदु समर्पिसलिल्लवु, लोकदल्लिरुव सकल वस्तुवू निन्न विभूतियागि निन्नदे ऎम्ब सरियाद ज्ञानवु निन्न अनुग्रहदिन्दले ननगॆ उण्टा गिद्दरू, समर्पिसिद्देनॆ. महोपकारियाद निनगॆ नन्न कृतज्ञतॆ यन्नु हेगॆ तोरिसलि ? नन्न हॆसरुमाडि नीनु ननगॆ दयपालिसिरुव सकलवस्तुगळ कळत्रसुत मॊदलाद बन्धुगळू स्नेहितरू ऎल्लवू________________

श्लोक ५३] सोत्ररत्नवु 226 निन्नवु. नीनु शास्त्रगळल्लि “ओमित्यात्मानं युञ्जीत” “आत्मानं मयिनिक्षिपेत् इत्यादि प्रमाणगळल्लि उपायवागि विधिसिरुवुद न्ननुसरिसि समर्पिसिदने विना अज्ञानदिन्द समर्पिसलिल्लवु. नन्न पदार्थवन्नु ननगॆ हेगॆ समर्पिसुत्ती ऎन्दु आक्षेपिसि नीनु ऎल्लिया दरू हेळिद्द पक्षदल्लि समर्पिसुत्तिरलिल्ल. एकॆन्दरॆ ऎल्लवू निन्नदागिरु वाग यावुदन्नु ताने समर्पिसलादीतु ? आदरॆ, ऎल्लवू निन्न स्वत्तु आगिद्दरू, “निन्न आत्मावन्नु नन्न पाददल्लि समर्पिसु” ऎम्ब निन्न परमहितवाद वाक्यवन्नु अनुसरिसि, समर्पिसिरुत्तेनॆन्दु हेळु. त्तारॆ. अदू अल्लदॆ कॆलवरु, परमात्मन स्वत्तन्नु परमात्मनिगॆ समर्पिसुददु हेगॆ उपायवादीतु ? अदक्कागि परमात्मनु मोक्ष वन्नु कॊडबेकॆम्ब निर्बन्धवेनु ? इत्याद्याक्षेपगळिगू समाधानवु इल्लि दॊरॆयुवुदु. अर्थवु–ममनाथ-नन्न स्वामियादवने, यदस्ति-याव नन्न गृह क्षेत्रसुत मित्रवृन्द मॊदलादवुगळु इवॆयो, मत्तु अहंयोsस्मि नानु याव स्वरूप स्वभावगळन्नु ळ्ळवनागिद्देनॆयो, हे माधव-ओ लक्ष्मीपतिये, तत्सकलं ऒन्दूबिडदॆ आसमस्तवू हीगॆ हेळिदुदरिन्द ई विश्वद सत्ववस्तुगळू, चेतना चेतनगळॆल्ला, तवैवहि-निम्मदे ऎम्बुदु शास्त्रसिद्दवष्टॆ. ननगॆ सम्बन्ध पट्ट वू हागॆये इतररिगॆ सम्बन्धपट्टवू ऎल्लवू, नियतस्वमिति-निनगे नियतवागि सम्बन्धिसिद स्वत्तु ऎम्बुदागि, ऎल्ला विभूतिय निनगे नियतवाद शेषभूतवाद स्वत्तु ऎम्बुदागि, प्रबुद्धधी-निन्न कृपॆ यिन्दले स्वल्पवू सन्देह, भ्रमादिगळिगॆ आस्पदविल्लदिरुव विकसितवाद ज्ञानवुळ्ळवनागिद्देनॆ, ऎन्दरॆ अन्तह सुज्ञानदॊन्दिगेने हिन्दिन श्लोकदल्लि मयासमतः ऎम्बल्लि हेळिरुवहागॆ नानु निन्न पाद दल्लि निन्न मत्तु गुरुगळ कृपॆयिन्द समर्पिसल्पट्टॆनु ऎम्ब भाववु. अथवा हीगॆ शास्त्रदल्लि निन्न परमहितोपदेशक्कनुगुणवागि ई आत्मावन्नु निन्नल्लि समर्पिसदे होदरॆ ऎन्दरॆ आतन स्वत्तन्नु आतनिगॆ समर्पिसुवुदु युक्तवे ? ऎन्दु शास्त्र परित्याग माडि शङ्किसिदरॆ, ते- उचित जन्मवन्नित्तु, करण कळेबर सुज्ञानगळन्नित्तु, हुट्टुवागले निन्न दिव्य कटाक्षदिन्द वीक्षिसि, साधुसमागमवन्नुण्टु माडि, शास्त्रज्ञानवन्नित्तु सद्गुरुवन्नाश्रयिसुवहागॆ माडि, परम निश्रेयस्सन्नु ०टुमाडुव भरन्यासवन्नु अनुष्टिसुवहागॆ माडि हीगॆल्ला परमोपकारवन्नु माडिद निनगॆ किन्नु समर्पयामि-________________

३४०

[श्लोक ५३ एनन्नु समर्पिसलु साध्यवु ? यावुदन्नू समर्पिसलु साध्यवे इल्लवागुत्तदॆम्ब भाववु; एकॆन्दरॆ ऎल्लवू निन्न स्वत्ते आगिरुत्तवॆ. धूप, दीप, चन्दन, पुष्पहार, नैवेद्य, तॆङ्गिनकायि, बाळॆहण्णु, यावुदन्नू आग समर्पिसकूडदन्तागुवुदु, ऎम्ब तात्परवु. महनीयरुगळु इवॆल्लवन्नू समर्पिसुवुदु साम्प्रदायकवागि बन्दिरुत्तदॆ, आदुदरिन्द ग्राह्यवॆन्नुत्तेवॆ ऎन्दु समाधानवादरॆ, ई आत्मसमर्पणॆयल्लि ई आत्मा परमात्मन स्वत्ते ऎम्ब प्रबुद्ध ज्ञान दिन्दले समर्पिसुत्तेनॆ. अदरल्लि तप्पेनु ऎम्ब भाववु. उपपादनॆयु- हिन्दिन श्लोकदल्लि अहमदैव मया समर्पित ऎन्दु हेळिदरल्ला, ई आत्मा परमात्मन स्वत्तु ऎम्ब प्राज्ञतॆ इद्दु समर्पिसल्पट्टिते ? इल्लवे अज्ञानदिन्द ई आत्मा नन्नदु ऎन्दरॆ नानु स्वतन्त्रनु ऎम्ब भावदिन्द समर्पिसल्पट्टिते ? ऎम्ब विकल्पदल्लि प्रबुद्ध धीति आगिये समर्पिसिरुत्तेनॆन्दु हेळु त्तारॆ. आगलि, आतन स्वत्तन्ने आतनिगॆ समर्पिसिदरॆ एनायितु ? ऎन्दरॆ शास्त्रज्ञान बलदिन्दले, नीनु आत्मावन्नु समर्पिसु, रक्षिसुवॆनु, ऎन्दु हेळिरुवुदरिन्द समर्पिसिरुत्तेनॆ ऎन्नुत्तारॆ. आतन स्वत्तन्नु आतनिगॆ अर्पिसुवुदु ऎम्ब आक्षेपणॆयु लोकविरुद्धवागुत्तदॆ, हेगॆन्दरॆ ? राजन उद्यानवनदल्लिरुव, रसबाळॆ, कित्तलॆ मॊदलाद हण्णुगळन्नु तन्दु राजनिगॆ सव.र्पिसकूडदॆन्दागुत्तदॆ. आदुदरिन्द सद्देश्वरन स्वत्तन्नु समर्पिसुवुदरिन्द आतनु प्रीतनागुवुदिल्ल वॆम्ब वादवु कूडुवुदिल्लवु. अदू अल्लदॆ शास्त्रदल्लि नीनु अत्म निक्षेपवन्नु माडु, निरतिशय पदवियन्न नुग्रहिसुत्तेनॆ ऎम्ब करुणा सागरन दिव्य सूक्तिये इद्द मेलॆ आ वादवु ऒन्दु निमिषवादरू निन्तीते ? ममनाथ ऎम्ब पददिन्दले स्वामि नृत्य, शेष शेषि भाववु शास्त्र प्रमाण स्थापितवॆम्बुदु तोरिबरुत्तदॆ. हिन्दिन श्लोकदल्लि उदाहरिसिद प्रमाणगळन्नु पराम्बरिसबहुदु, “पतिंविश्व स” ऎम्ब श्रुतियू ॐ ऎम्ब प्रणवार्थवू ई शेष शेषि सम्बन्धवन्नु स्थापिसुत्तवॆ. “प्रधान क्षेत्रज्ञ पतिर्गुणेशः” (श्वेता ६१-५) “प्रधानक्षेत्रज्ञ प्रकृतिगू जीवात्मरिगू स्वामियादवने कल्याणगुणाकरनाद परम पुरुषनु. “द्वावजावीशनीश” जीवात्म (जात्येकवचन) परमात्मरादवरिब्बरू नित्यरु; ऒब्बनु स्वामियु इन्नॊब्बनु दासनु.________________

श्लोक ५३] सोत्ररत्नवु ३४१ “सत्व शरणं सुहृत” सत्वरिगू उपाय भूतनु, सत्वरिगू हित प्रवर्तकनु. “ एष सरेश्वरः एषभूताधिपतिः” (बृ ४.४.२२.) इत्याद्यनेक श्रुतिस्मृति प्रमाणगळु परमात्मनल्लि नाथभाववन्नु हॊगळुत्तवॆ. ममास्ति ऎम्बुदरिन्द ई लोकदल्लि तनगॆ अनुबन्धि सिरुव सत्ववस्तुगळू सत्वविध बन्धुगळू ऎल्ला हेळल्पट्टवु. मम देहवॆन्दू एर्पडुवुदरिन्द देहात्मभ्रमादिगळु सरियल्लवॆम्बुदु सूचिसल्पट्टितु. योहं-ऎम्बुदरिन्द प्रणवद मकारदिन्द हेळल्पट्ट जीवात्मन स्वरूपादिगळु हेळल्पट्टवु. सकलन्तत्- अवॆल्लवू ऎन्दु हेळिरुवुदरिन्द तानू, तनगॆ सम्बन्धिसिदवॆल्लवू ऎम्ब भाववु. तवैवमाधव- इवॆल्लवू निन्नदे, निन्न नियाम्यवर्गक्कॆ सेरिदवु. एकॆन्दरॆ इवॆल्लवू निन्न स्वत्ते, माधव शब्द स्वारस्यदिन्द गण्ड हॆण्डरिगॆ नविभाग विभागविल्लवॆन्दु धरशास्त्रवु बोधिसुवुदरिन्द, ऎल्लवू अवर विभूतियागि अवु इब्बरिगू सेरिदुवे, ई प्रपञ्चवॆल्लवू मत्तु नित्य विभूतियू हीगॆ उभय विभूति य स्वामियॊब्बनिगॆ मात्रवे शेषवॆन्दु तिळियतक्कद्दल्लवु. “चसदै कशीषि” ऎम्बल्ल * उभयाधिष्टानं बैकं शेषित्वं’ ऎम्बल्ल हेळिरुव नियाम्य वर्गवॆल्ला लक्ष्मीनारायणरिब्बरिगू सेरिदुदु ऎम्ब भाववन्नु माधव ऎम्ब पदवु सूचिसुत्तदॆ. तप्पि ऎम्बल्लिन हि शब्दवु प्रमाण प्रसिद्दियन्नु बोधिसुत्तदॆ. श्लोकान्त्यदल्लिरुव ते ऎम्बल्लि चतुर्थियु इरुवुदरिन्द, नियतत्वं ऎम्ब प्रयोगदिन्द सूचितवाद नित्य शेषि त्वार्थवु बोधितवु. आ कारणदिन्दले आत्मावन्नु रक्षिसुव शक्तियु तनगिल्लवॆन्दु, अदु निन्न पादकमलदल्लि समर्पिसल्पट्टितॆन्दु हेळिरुत्तारॆ. आदरॆ समर्पिसिदुदादरो अज्ञान कृतवादुदल्लवु. सरियाद शेष शेषित्वज्ञानदिन्दले अनुष्ठिसिदुदु ऎन्दु प्रबुद्धरीति आगिये समल्पिसिरुत्तेनॆ ऎन्दु हेळिकॊण्डिरुत्तारॆ. ई प्राज्ञतॆ यन्नु नाने स्वन्तवागि सम्पादिसिकॊण्डिरुवॆनॆम्ब अहङ्कारवु नन गिल्लवु. आ विषयदल्लू नानु प्रबुद्धधीः ऎम्ब भावनॆयू सूचि तवु. हीगॆ प्राज्ञतॆयु उण्टादुदू निन्न अनुग्रहवे, ऒळ्ळॆ सत्कुलदल्लि हुट्टु वहागॆ माडि, नीनु अनुग्रहिसिद शास्त्र चक्षुस्सिनिन्द प्रबुद्धधीश मत्तु सद्गुरुगळन्नु नीने एर्पडिसिकॊट्टु नाथमुनि, अवर शिष्यराद उय्दकॊण्ड‌ मणक्काल् नम्बिगळ कृपॆयिन्द________________

३४२

[श्लोक ५३. उण्टाद प्रबुद्द धीयुक्तनागिरबेकु. अन्तू नाने स्वतन्त्रनॆम्ब अज्ञानदिण्ड ई आत्मवन्नु समर्पिसिदनल्लवु. आगलि, इष्टु मह दुपकारमाडिद निनगॆ एनन्नादरू अर्पिसि नन्न कृतज्ञता भाववन्नु प्रदर्शिसबेडवो ? नीनु समर्पिसबहुदॆन्दु अनुमति कॊट्टिरुव आत्मावन्नू, अदू अल्लदॆ नन्न आजीवनवन्नु माडिकॊळ्ळबेकॆन्दु तुम्बा आतुर उत्साहगळिन्दिरुवन्त आत्मावन्ने समर्पिसिदुदु सरियिल्लवादरॆ, किन्नु समर्पयामिते इन्नु एनन्नु समर्पिस बहुदु ? यावुदू सरियल्लवॆन्दागुत्तदॆम्ब भाववु. आदुदरिन्द कृतज्ञताभाववन्नु नानु प्रदर्शिसतक्कद्दु न्यायवु. नीनु आ समर्पणॆयन्नु अङ्गीकरिसि प्रीतनागुवुदू न्यायवु. लोकवाडि कॆय हागॆये इरुत्तदॆ. लोकवाडिकॆयु हेगॆन्दरॆ ? राजन उद्यानवनदल्लि तोटगारनु सॊगसाद हण्णुगळन्नू मनोहर वाद हूविन हारगळन्नू तन्दु राजनिगॆ समर्पिसिदरॆ राजनिगॆ सन्तोषवुण्टागि अदरिन्द तोटगारनु हॆच्चु फलवन्नु हॊन्दुवु दिल्लवे ? हागॆये ई भगवन्तनिगॆ लीलोद्यानवागिरुव इल्लि बॆळॆ दिरुव पुष्टगळन्ने आतनिगॆ अर्पिसिदरॆ अवनु सन्तोषिसलारने ? हागॆये आतन स्वत्ताद आत्मावन्नु “ॐ इत्यात्यानं युञ्जीत “शरणंव्रज इत्यादि विधिगळिगॆ अनुसारवागि प्रमाण शरणरागि भरन्यासवन्नु माडिदरॆ आतनु सन्तोषिसदॆ इरुवने ? परम निश्रेयस्सन्नु कॊडुवॆनॆन्दु हेळिद मातिगॆ विरोधवागि नडॆयु वने ? आतन स्वत्तन्नु आतनिगॆ समर्पिसुवुदु हेगॆ उपायवादीतॆम्ब आक्षेपणॆगॆ ई मेलिन दृष्टान्तगळु सदुत्तरवु. ई भरसमर्पणॆ यल्लि इन्नॊन्दु अभिप्रायवुण्टॆम्बुदन्नू ग्रहिसबहुदु. एनॆ०दरॆ भरसमर्पणॆय, पूर कालदल्लि शेषत्वज्ञानविल्लदुदरिन्दले भरसम र्पणॆयन्नु माडलिल्लवु, अदुवरॆगू आत्मापहारदोष उण्टागित्तु, आ दोषवु ई समर्पणॆयिन्द तॊलगुत्तदॆम्ब नम्बिकॆयिन्द समर्पि सिरुत्तेनॆ. आदुदरिन्दले प्रबुद्ध धीः ऎम्ब प्रयोगवु. हीगिरु वाग कॆलवरु “वपुरादिषु” ऎम्ब श्लोकदल्लि यामुनमुनिगळु ई आत्मा परमात्मन वस्तुवु ऎम्ब ज्ञानविल्लदॆ समर्पिसिबिट्टरॆन्दू, अनन्तर आतन वस्तुवन्ने आतनिगॆ समर्पिसुवुदु हेगॆ उपाय वादीतॆन्दु ई श्लोकदल्लि लज्जिसिदरॆन्दू हेळुवरु. हीगॆये नम्माळ्वारवरू “ऎनदावियु कन्न पॆरुनल्लुदविक्कॆ मारॆ” ऎम्बल्लि अज्ञानदिन्द समर्पिसि ऒळ्ळॆय ज्ञानवुण्टादनन्तर लज्जिसि________________

श्लोक ५३]

३४३ ई दरु. * अरॆनक्कु निन्नादमे शरणा कन्दॊळिन्दाय्” ऎम्बल्लि आर् ऎन्दरॆ उपायवु, शरणाग ऎन्दरू उपायवु, ऎरडू भट्टर अभिप्रायदल्लि उपायवन्ने भोधिसुत्तवॆ, कृतेच पति कर्तव्य मेष धर्मस्सनातनः उपकारक्कॆ प्रत्युपकारविरबेकादु दरिन्द निनगेनादरू समर्पिसलु नन्नदागि एनादरू इदॆये ऎन्दरॆ नन्नदागि नीनु अनुग्रहिसिरुवुदॆल्ला निन्नदे आगिरुत्तदॆ. आत्मावन्नु समर्पिसले ऎन्दरॆ “उनर् कैमारु नानॊन्नि र्ले” प्रत्युपकारवागि निनगॆ समर्पिसोणवॆन्दरॆ यावुदॊन्दू इल्लवु. होगलि ई नन्न आत्मावन्नादरू समर्पि सोणवॆन्दरॆ “ऎनदावियु मुनदे?’ नन्न आत्मावू निन्न दे “स्वत्वमात्मनिसञ्जातं स्वामित्वम्ब्रह्मणिस्थितम्’ ऎन्दु इरुत्तदॆ. आदुदरिन्द मम ऎम्ब ऎरडक्षरवु मृत्युवु. नमम ऎन्दु मूरक्षरवु शाश्वतवु. ऎम्बर्थवन्नु ई श्लोकवु उपदेशिसुत्तदॆ ऎन्दु हेळु तारॆ. “उनपाद शरणाक” ऎन्दु हेळिरुवुदरिन्दले शरणागति यन्नु अनुष्ठिसुवुदे उपायवॆन्दु एर्पडुत्तवॆ. या मुन मुनिगळु ई श्लोकदल्लि तावु माडिद शरणागतियु सरियल्लवॆन्दु शोकिसिदरॆ, मुन्दॆ पुनः ६४नॆय श्लोकदल्लि “तवाहमति च याचमानः” ऎन्दु हेळिरुवुदरिन्द इन्तह याचनॆये शरणागति यल्लवे ? “सकृदेव प्रसन्नाय तवातिच याचते । अभयं सर्वभूतेभो ददामृतदृतं नम” ऎम्बल्लि महर्षियु अदन्ने शरणागति ऎन्दु उपपादिसिरुत्तारॆयल्लवे ? ६०नॆय श्लोकदल्लि पुनः शरणागतिये “तवैवाहिभर’ ऎन्दु (भरन्या सवे) एकॆ हेळल्पट्टितु ? ऎन्दरॆ निरुत्तरवागुत्तदॆ. प्रपदनवन्नु विधिसुव अनेक शास्त्र पङ्क्तिगळिगॆल्ला नैरर्थक्यवन्नु हेळबेकागुत्तदॆ. दासनु बरॆदिरुव रहस्य त्रयसारद व्याख्यानद १०८१-८४नॆय पुटगळन्नु पराम्बरिसि. शरणागति ऎन्दु बेरॆ अनुष्ठानवेनू इल्लवु शेषत्वज्ञानवे भरन्यासवु ऎन्दु समाधानवन्नु हेळुवॆवु ऎन्दरू सरियल्लवु. इदे रहस्रतयसारद १०८५नॆय वुटवन्नु नोडि. हागादरॆ किन्नु समर्पयामिते ऎम्बुदर अर्थवेनु ? ऎन्दरॆ स्वतन्त्रवागि ननगॆ यावुदॊन्दु वस्तुवू इल्लवु. आदुदरिन्द निनगॆ कृतज्ञतापूर्वकवागि समर्पिसलु यावुदू इल्लवु. आदुदरिन्द हिन्दिन श्लोकदल्लिन आत्मसमर्पणॆयु निनगॆ नानु शेष________________

३४४ यामुन मुनि विरचित [श्लोक ५४ अवबोधितवानिमां यथा मयिनित्या भवदीयतां स्वयम् । कृपय्यवननन्य भोग्यतां भगर्व भक्तिमपि प्रयच्छमे ॥५४॥ भूतनु ऎन्दु प्रकटिसुव मात्रवे विना अदु नन्नदु ऎम्ब अहङ्कार भावदिन्द अल्लवु ऎन्दु ईग व्यक्तपडिसिरुत्तारॆ. मॊदलु अज्ञान नदिन्द समर्पिसि आमेलॆ यामुनमुनिगळिगॆ तत्वज्ञानवुण्टा यितॆन्दु हेळुवुदु यामुनमुनिगळल्लि परमापचारवु. अ०तह आरोपणॆगॆ “नियतस्व मिति प्रबुद्द धीः’ ऎम्ब प्रयोगवू, मुन्दिन ( अवभोधितवानि मां यथा’ ऎम्बुदू 66 अवकाश कॊडुवुदे इल्लवु. भरन्यासवन्नु विधिसुव प्रमाण मत्तु अदर क्रमवन्नु बोधिसुव शास्त्रगळिगॆल्ला विरोध उण्टागुत्तदॆ. आ कारण दिन्दले शेषत्वज्ञानवे प्रपत्तियु ऎम्ब हेळिकॆयू कूडुवुदिल्लवु. रहस्यत्रय सारद साङ्गप्रपदनाधिकारवन्नु परिशीलिसिदरॆ इन्तह आक्षेपगळॆल्ला तॊलगुवुवु. तानु दासनॆम्ब ज्ञानमात्रवे प्रस यागुवुदिल्लवु. एकॆन्दरॆ, अ प्रपन्ननल्लि दासत्व बुद्दि इरुवुदुण्टु. आदुदरिन्द शेषत्वज्ञान सम्बन्धवू भरन्यास शास्त्र रीत्या अनुष्ठा नवू ऎरडू अवश्यकवु. आदुदरिन्द ई यामुनमुनिगळे चतु. श्लोकियल्ल “तान्त्वान्दासइति प्रपन्न इतिचॆ” ऎन्दु दास, प्रसन्न शब्दगळन्नु चकार समुच्चयदिन्द प्रयोगिसिरुवरु. शाङ्करादि गळु “तत्वमसि” ऎम्ब वाक्य जन्य ज्ञानवे मोक्षदायकवॆन्दु हेळु वरु. आदरॆ मोक्षक्कॆ अन्तह ज्ञानमात्रवे सालदुदागि उपा यानुष्ठानवू हेगॆ अवश्यकवो, हागॆये शेषत्व ज्ञानमात्रवे सालदु, भरन्यासवू अवश्यकवु. शरणागतिय विषयदल्लि अनेकरु अनेक अभिप्रायवन्नु इट्टु कॊण्डिरुत्तारॆ, आ वादगळु एनन्नु बोधिसुत्तवॆ ? ऎन्दरॆ आ विषयगळिगॆ अवरु अष्टु प्राशस्त कॊट्ट द्दारॆन्दु अष्टु मात्रवे भाविसतक्कद्दागिदॆ. ई शरणागतिगॆ शेष ज्ञानवे तुम्बा मुख्यवादुदरिन्द दासत्वज्ञानवे शरणागति ऎन्दु अवरु हेळिदरु ऎन्दु इट्टुकॊळ्ळबेके विना अदे अनुष्ठान वागुवुदिल्लवु. अवतारिकॆयु हिन्दिन ऎरडु श्लोकगळिन्दलू शेषत्वज्ञा दिन्द ई आत्मावन्नु समप्पिसिदॆनु. अदू निन्न वस्तुवे ऎम्ब ऒळ्ळॆ ज्ञानदिन्दले निन्न विधिवाक्यगळिगॆ कट्टु बिद्दु शास्त्र रीत्या भरन्यास वन्नु अनुष्टिसिदॆनु, ऎन्दु हेळिकॊण्डरु. ईग ई श्लोकदल्लि________________

श्लोक ५४] सोत्ररत्नवु ३४५ केळिकॊळ्ळुवुदु एनॆन्दरॆ ? भरन्यासवन्नु अनुष्ठिसिद उत्तरकालदल्लि प्रपन्ननु हेगॆ तन्न स्वरूपानुगुणवागि इरबेको हागे ऐहिकदल्लि आशॆयन्नु तॊरॆदु निन्नल्ले विशेष भक्तियन्निट्टु, निन्नन्ने हागॆ माडु ऎन्दु प्रार्थिसुत्तारॆ. चिन्तिसुव अर्थवु-हे भगवन् -ओ हेय प्रत्यनीकनागि कल्याणगुणा करनागिरुव स्वामिये, इमां- हीगॆ शेषत्वज्ञानदिन्दलू, सत्ववू नानू सह निन्न स्वत्तॆम्ब ज्ञानदिन्दलू तन्नन्नु तानु रक्षिसि कॊळ्ळलु शक्ति इल्लवॆम्ब निश्चयदिन्दलू समर्पिसि, निर्भरवागि, निर्भयनागिरुव ई अवस्थॆयन्नु हॊन्दिद, इदु भवदीयतां ऎम्बुदक्कॆ विशेषणवु. नित्यं - यावागलू नित्यवाद, भवदीयतां- निन्न स्वत्तागिरुव भाववन्नु, स्वयं-नीनागिये, कृपव-सिद्ध पायनागि कृपॆयिन्द, यथा- हेगॆ, अवबोधितर्वा बोधिसल्प टॆनो, एवं - हागॆये, इदु तथा ऎम्बुदर बदलागि प्रयोगवु, अनन्य भोग्यतां-नीनल्लदॆ इन्नु याव ऐहिकदल्लू भोग्यभाव विल्लदिरुव अवस्थॆयुळ्ळ, भक्ति मसि- परभक्ति, परज्ञान, परमभक्ति रूपगळाद आधिक्यवन्नु हॊन्दुव भक्तियन्नू कूड, प्रयच्छ- अनुग्रहिसु ऎन्दु प्रार्थिसुत्तारॆ. ऐहिकदल्लि वैराग्यवन्नू निन्नल्लि विशेष प्रीतियन्नू उण्टुमाडु ऎन्दु बेडुत्तारॆ. अन्तह ज्ञानोत्पत्तियुण्टागुवुदू कूड नीनु सिद्धपायनागि अनु ग्रहिसिदरॆ उण्टे विना, नन्न प्रयत्नदिन्द अदु ऎन्दिगू साध्यविल्ल वॆम्ब भाववु. उपपादनॆयु-भगर्व ऎम्ब सम्बोधनॆयिन्द सत्येश्वर नाद श्रीयः पतियु तन्नन्नु आश्रयिसि सत्वश्रेयस्सन्नू हॊन्दलु उचितवाद, हेय प्रत्य नीकनु कल्याणगुणाकरनॆन्दु हेळल्पट्टितु. भगवच्चब्ब निरुक्तियन्नु, भकार, गकार, वकारगळिन्द तोरुव अर्थवन्नू, समुदायन तोरुव अर्थवन्नू सह, भगर्वा पराशररु तम्म शिष्यरिगॆ उपदेशिसिरुत्तारॆ (वि. पु. ६.५.७२-७९ श्लोकगळन्नु नोडि) कॊनॆय श्लोकवाद “ज्ञान शक्ति बश्वर वीर तेजां स्यशेषतः । भगवच्छब्द वाच्यानि विना हेय्कॆ र्गुणा दिभिः” ऎम्बुदरिन्द षाडुण्य परिपूर्णनु, हेयगुणरहितनॆम्ब 44________________

३४६

[श्लोक ५४ अर्थ उण्टागुत्तदॆ. आदरॆ भगर्वा श्री पराशरः ऎन्दु हेळु वॆवु. अन्तह सन्दर्भदल्लि औपचारिकवागि पूज्यरॆम्ब अर्थवन्नु हेळतक्कद्दु, ऎन्दु “तत्रपूज्य पदार्थोक्ति परिभाषा समन्वितः । शब्दयं नोपचारेण हैन्यत्र ह्युपचारत” ऎम्बल्लि तिळिसि रुत्तारॆ. भरन्यासदल्लि शेषत्व ज्ञानविरुवुदरिन्दलू अदरिन्दुण्टागुव ऐदु अङ्गगळिन्दलू, अधिकार उण्टागि अनुष्ठिसिदुदु आयितु. आगलि कृत कृतराद तमगॆ देहावसानदवरॆगू एनु अपेक्षित ऎम्बुदन्नु तिळिसुत्तारॆ. ऐहिकदल्लि विरक्तियु स्वामियल्लि निरतिशय भक्तियू इवॆरडू कूड निन्न कृपॆयिन्दले प्राप्तवागबेके विना, तम्म यत्न मात्रदिन्दले सिद्धिसुवुदिल्लवॆन्दु हेळुत्तारॆ. मॊदलु निन्न कृपॆयिन्दले ऒन्दु ऒळ्ळॆय ज्ञानवन्नु हॊन्दिदॆनॆन्दु हेळिकॊळ्ळु तारॆ. अवबोधितर्वा- नानु गुरुगळिन्द बोधितनादॆनु. अदू कूड निन्न कृपया कृपॆयिन्दले ऎम्ब भाववु. कृपया ऎम्बुदु पूस्वार्धक्कू उत्तरार्धक्कू काकाक्षिन्यायदिन्द अन्वयिसतक्कद्दॆन्दु तिळिसुवुदक्कागि ऎरडक्कू मध्यदल्लिट्टिरुत्तारॆ. याव उपदेशद महात्मयिन्द भरन्यासक्कॆ अधिकारियादॆनो अन्तह ज्ञानवु; अदु यावुदॆन्दरॆ इमाम्भवदीयतां - ई शेष शेषिभाववु अथवा “स्व स्वामिभाववु ; तानु दासनु परमात्मनु स्वामियु ऎम्ब भाववु, इदन्ने मुन्दॆ तवाहं - नानु निन्नवनु ऎम्ब ज्ञानवु (श्लो ६४) ऎन्दु तिळिसुत्तारॆ. ई सम्बन्धवादरो ईचॆगॆ बन्दिद्दल्लवु.” दास भूतात्कृतः स “ऎम्बल्लि हेळिरुव हागॆ नित्यवादुदु अदू निन्न कृपॆयिन्दले उण्टादुदॆन्दु तिळिसुवुदक्कागि स्वयं ऎम्ब प्रयोगवु. इदन्नु हेगॆ हॊन्दिदॆनो हागेये विरक्ति भक्ति, भावगळन्नू हॊन्दबेकॆम्ब प्रार्थनॆयु इवॆल्लक्कू नीनु सिद्धोपा यनागि, निन्न कृपॆये मुख्य कारणवॆन्दु कृपया ऎम्ब प्रयो गवु, अदन्नु यथा अवबोधितर्वा हागॆ ऎन्दु तथा ऎम्ब प्रयोगविरबेकु. आदुदरिन्द तथा ऎम्बुदक्कॆ बदलागि कृपव ऎम्बल्लि एवं ऎम्ब प्रयोगवु. ई कारणदिन्द कृपय्कॆव मन भोग्यतां ऎम्ब पाठवे कृपॆतदनन्य भोग्यतां ऎम्ब पाठक्किन्त उत्तमवु. अनन्य भोग्यतां भगवत्पक्ति मपि ऎम्बल्लि इवॆरडन्नू प्रयच्छ ऎम्ब प्रार्थनॆयागियागलि भाविसबहुदु अथवा अनन्य भोग्यतां ऎम्बुदन्नु भक्तिगॆ विशेषणवन्नागियू भाविसबहुदु. अनन्य भोग्यतॆ ऎन्दरॆ, अन्य भोग्यतॆ इल्लदिरुव________________

श्लोक ५४] सोत्ररत्नवु ३४७ परमात्मनल्लदॆ इन्नु याव ऐहिकदल्लू भोग्यत्व बुद्धि इल्लदिरुव ऎम्बर्थवु. “परमात्मनियोरक्तः विरsपरमात्मनि” ऎम्बल्लि हेळिरुव हागॆ परमात्मनल्ले प्रीतियुण्टागबेकादरॆ नश्वरगळाद ऐहिकगळल्लि विरक्तियुण्टागबेकु. इवुगळॆल्ला अल्पास्थिर श्रेयस्सुगळु. आदुदरिन्द परमात्मनल्लि भक्तियुण्टादरॆ निरतिशय श्रेयोरू प वाद दिव्य वैकुण्ठ प्राप्तियु, भक्ति मसि ऎम्ब प्रयोगदिन्द अदर निरतिशयत्ववु व्यञ्जितवु. अदु सत्वश्रेष्ठवादुदरिन्द अदन्नु कूड दयपालिसु ऎम्ब भाववु. आ भक्तियु ऎन्ताद्दॆन्दु वर्णिसल्पट्टि रुत्तदॆ “याप्रीतिरविवेकनां विषयेष्टनपायिनी त्वामनुस्मर तस्साम् हृदयान्नापसतु” (वि. पु. १-२०-१९) अविवेकिग ळागि विषयकामिगळागि अदन्ने सतत होगलि. चिन्तिसुत्ता इरुववरॆगॆ सदा चिन्तिसु इदक्कॆ अदन्नु हॊन्दिये तीरबेकॆम्ब प्रकृष्ट प्रीतीयु हेगॆ इरुत्तदॆ अन्तह प्रकृष्ट प्रीतियाद भक्तियु निन्नन्ने तिरुव ननगॆ नन्न हृदयवन्नु बिट्टु अगलदे इरली ऎन्दु प्रह्लादनु नृसिंहनन्नु कुरितु प्रार्थिसुव सन्दर्भवु. इन्नॊन्दु विधवागि अर्थवन्नु हेळुत्तारॆ हेगॆन्दरॆ- अविवेकिगळिगॆ विषयोपभोगगळल्लि अवुगळन्ने स्मरिसुत्तिरुववरिगॆ याव विशेष प्रीतियुण्टो अदु निन्नन्ने सदा अनुसरिसि नडॆयुत्तिरुव ननगॆ नन्न हृदयदिन्द हेमाप-ओ लक्ष्मीपतिये ; सतु तॊलगि अदर हिन्दॆ इरुव श्लोकवु. “नाथयोनिसहस्रेषु येषु येसु प्रजाम्यहं ! तेषु तेष्टच्युता भक्ति रच्युतास्तु सदात्वयि ” ओ स्वामिये याव याव अनेक योनिगळल्लि जन्मवन्नॆत्तुवॆनो, ओ अच्युतने निन्न कृपॆयिन्द आ आ योनिगळल्लि जनिसिदरू निन्नल्लि भक्तियु सदा च्युतवागदॆ स्थिरवा गिरलि ऎन्दु प्रह्लादनु प्रार्थिसिरुत्तानॆ. हागॆये कुस्तियू “स्वकर फलनिर्दिष्टं यां यां योनिं प्रजाम्यहं ! तस्यां तस्यां हृषिकेश त्वयि भक्ति र्दृढास्तु मे ” माडिद क फलक्कनुगुणवागि याव याव योनिगळल्लि जन्मवन्नॆत्तबेको, अवु गळल्लॆल्ला ओ हृषिकेशने निन्न कृपॆयिन्द निन्नल्लि भक्तियु यावा गलू स्थिरवागिरलि ऎन्दु प्रार्थिसिरुत्ताळॆ. आगलि परमै कानिगॆ याव विध याचनॆय सरियिल्लवॆन्दु हेळुवाग इल्लि “याच्चा” हेगॆ प्रबुद्धधीयादवरिगॆ समञ्जसवु !________________

ఇలా

[श्लोक ५४ - निराशीः कत्मसंयुक्तं सातं चाप्य कल्पयं” फलगळल्लि आशॆ इल्लदॆ कर्मगळन्नु नडॆसबेकॆन्दु हेळुव सात्वत शास्त्रवन्नु नडॆसि दॆनु ऎन्दल्लवे हेळिरुवुदु ! गीतॆयल्लू “मा कर्मफल हेतु र्भूमर्ाते सङ्गोस्वकर्मणि” “समष्णाशकाञ्चन” अन्तहवनिगॆ भङ्गारवू कूड मण्णु हॆण्टॆ, कल्लिगॆ समान (गी, १४-२४) इत्यादि प्रमाणगळु इदॆयल्ला ऎन्दरॆ अदु न्यायवे. आदरॆ अल्पास्थिरगळाद श्रेयस्सुगळन्नु याचिसुवुदु प्रपन्ननिगॆ अहित वादुदरिन्द याचिसतक्कद्दल्लवु. कुचेलरु तम्म पत्नि याद मॆयिन्द श्री कृष्णनिन्द धनवन्नु याचिसु ऎन्दु बोधित रादरु. अवरु आतन सेवॆयन्नु मात्र माडि बन्दरे विना याचिस लिल्लवु. अक्रूरन आराधनॆयिन्द प्रीतनाद श्री कृष्णन आतनन्नु कुरितु वरवन्नु बेडु, कॊडुवॆनु ऎन्नलु ; अदक्कॆ महा भागवत राद अक्रूररु नक्कु ओ महानुभावने, ऐहिक विषयवागि वरवन्नु बेडिदरॆ संसारदल्लि बिद्दु नरळलि ऎन्दु वरवन्नु बेडु, ऎन्नु तीया ? ननगॆ याव आशॆयू इल्लवु. नीनु वरवन्नु कॊडुवुदा दरॆ अ०तह अल्पास्थिर फलगळन्नु बेडुव दुराशॆयन्नु कत्तरिसिबिडु. इदे नीनु ननगॆ कॊडुव वर, ऎन्दु उत्तरवन्नित्तनु. “ अन्नु पानं धनं वस्त्रं आयुरारोग्य वास्पदम् । आपद्यपिनया चेत पूजकः पुरुषोत्तमम् । नाप्रपन्नेददाम्यत ब्याच तोपि दिने दिने । आयाचितोपि तत्वत्वं प्रपन्नेविदधाम्य हं अन्न, पान, धन, आयुस्सु, आरोग्य, वसति इवु यावुदन्नू पुरु षोत्तमनन्नु आराधिसुव प्रपन्ननु आपत्कालदल्लू कूड याचि तक्कद्दल्लवु. आ प्रपन्ननु प्रतिदिनदल्लि याचिसिदरू इवु यावु दन्नू नानु कॊडुवुदिल्लवु. याचिसदे इद्दरू इवॆल्लवू प्रपन्ननिगॆ नाने उण्टुमाडुवॆनु. हागॆये “याचितोपिसदाभरा हितङ्कारयेत्परिः । बालमपतं तन्तु माता किं ननिवार येत श्री हरियु भक्तरिन्द प्रारिसल्पडदे इद्दरू ऎन्दिगू अडि तवन्नु माडुवुदिल्लवु. बालनु अग्नियल्लि बीळुत्तिद्दरॆ तायिया दवळु अदन्नु नोडि तप्पिसुवुदिल्लवेनु ? ऎम्बुदु ऎम्बुदु अर्थपु हागॆये “ताद भक्ति, ज्ञानाभ्यां फलमन्यत्कदाचन । नया चेक्षणतोविष्णुं याचनान्नश्यति ध्रुवं” निन्न पादकमलगळल्लि ज्ञान मत्तु भक्ति इवुगळल्लदॆ इन्नु यावफलवन्नू ऎन्दिगू याडि सतक्कद्दल्लवु. विष्णुविनल्लि शरणागतियन्ननुष्ठिसि याचिसुववनु परव________________

श्लोक ५४]

३४९ श्रेयस्सन्नु हॊन्दलारनु इदु निश्चयवु.” ऎन्दु हीगॆ संहिता वाक्यविरुवुदरिन्द प्रपन्ननु तन्न स्वरूपक्कॆ हीनवाद ऐहिकगळन्नु प्रार्थिसतक्कद्दल्लवु. ई श्लोकदल्ले ज्ञान भक्तिगळन्नु मात्र याचि सबहुदॆन्दु शास्त्रानुमति इरुवुदरिन्द श्रीयामुन मुनिगळु याचि सिरुत्तारॆम्बुदु समाधानवु. हागॆये उपलक्षणवागि महा भागवत सम्बन्ध, प्रसन्नतॆ, कैङ्कय्यलाभ, भगवङ्कय्य मॊदलादवुगळन्नु प्रार्थिसलु शास्त्रानुमतियुण्टु. आदुदरिन्दले श्री देशिकरवरु अभी तिस्तवदल्लि “परस्पर हितैषिणां परिसरेषुमा०वर्तय ” ऎ०दु अपेक्षिसिरुत्तारॆ. परस्पर हितैषिगळु यारॆन्दरॆ, " महाभगवतराद प्रसन्न रे आगलि, मोक्षवन्नु कॊडु ऎन्दु प्रार्थिसकूडदो ऎम्ब शङ्कॆयुण्टागबहुदु. शरणागतियु याचनॆयॆन्दे भरत मुनिवाक्यवाद “ अनन्य साध्यॆ स्वाभीष्टॆ महाविश्वास पूर्वकं तदे कोपायिता याच्चा प्रपत्तिः शरणागति ” ऎम्बल्लि मत्तु अहिरुद्ध संहिता वाक्यवाद “त्वमेवोपाय भूतोमे भवति प्रार्थनामतिः । शरणागतिरितुका सादेर्वे प्रयु ज्यतां ” ऎम्बल्ल व्यक्तवु. ई याचनॆयु “सकृदेव” माड तक्कद्दॆन्दिरुत्तदॆ. “सकृदेव प्रसन्नाय तवातिचयाचते । अभयं सत्यभूतेभोगवाद्य तं मम” ऎन्दिरुवुदरिन्द मुकुन्दनु मोक्षवन्नु कॊडुवनॆन्दु वाग्दानवायितु. आ०तह सन्दर्भदल्लि ईतनु पुनः मोक्षवन्नु कॊडु ऎन्दु हेळुवुदु ई प्रपन्नन स्वरूपक्कू कुन्दकवु; एकॆन्दरॆ महाविश्वासदल्लि आग न्यूनतॆ यन्नु हेळबेकागि बरुत्तदॆ. परमोदारनन्नु कुरितु पुनः पुनः मोक्षवन्नु कॊडु ऎन्दु केळिदरॆ आतन निरतिशयोदारभावक्कू न्यूनतॆयु. आदुदरिन्दले पुरुषार्थ काष्ठाधिकारदल्लि श्रीदेशिकरु तावु ऐहिकामुस्मिकवाद याव पुरुषार्थगळन्नू अपेक्षिसुवुदिल्ल वॆन्दु पुरुषार्थ काष्ठाधिकारद प्रथम श्लोकदल्लि हेळिरुत्तारॆ. आ श्लोकवु यावुदॆन्दरॆ :-“नाडे नणमन्य दन्यद पि वा तन्नाभि नाकिनी नाळीक स्पृहणीय सौरभ मुचा वाचानया चाम ” ऎ०बुदु. इल्लि ऐहिकैश्वरादि भोगगळु तृणवॆन्दु हेळिदरु. कैवल्यवू अन्ताद्दे, मोक्षवन्नू तम्म वाक्सिनिन्द माचिसुवदिल्लवॆन्दु हेळिदरु. शरणागति कालदल्लि याचिसिद्दायितु : “दमस्याभयं मया’ ऎन्दु अभयवन्नु हेळिद्दायितु. आदु दरि०द याचिसुवुदिल्लवॆन्दरु. हागॆये भागवतदल्लि “ननाक________________

१५० यामनमुनि विरचित [श्लोक ५५, । तवदास्य सुखैकसङ्गिनां भवनेष्टपि कीटजन्म इतरावसथेषु मात्म भूदपि मे जन्म चतुरुखात्मना ॥५५॥ पृष्ठं नच सारबौमन्न पारमें न रसाधिपत्यम् । न यो ग सिद्धि रपुनर्भवन्ता वाञ्छन्ति यत्पादरवः प्रसन्ना याव प्रसिद्ध परम पुरुषन पादकमलदल्लि शरणागतियन्न नुष्ठिसिद प्रपन्ननु स्वलोकवन्नागली ब्रह्मलोकवन्नागलि वरुण, कुबेर लोकगळ न्नागलि इहलोकद साल्वभौम पदवियन्नागलि, अपुनर्भववा ऎन्दरॆ कैवल्यवन्नागलि अपेक्षिसुवुदिल्लवु. ऎन्दु हेळल्पट्टिरुत्तदॆ, आगलि प्रपन्ननिगॆ देहयात्रॆ नडॆयबेकल्लवे ? ऎन्दरॆ प्रपन्ननु याचिसदेने सत्येश्वरनु कॊडुवनु. विभीषणनु केळिकॊळ्ळदॆ लङ्का राज्यवन्नु हॊन्दिदनु. कुचेलरू केळिकॊळ्ळदॆ सत्व समृद्धि हॊन्दिदरु. आदुदरिन्द प्रपन्ननु याव ऐहिकादि श्रेयस्सुगळन्नु याचिस कूडदु. स्वामियल्लि भक्ति, आतनन्नु ध्यासिसुव मत्तु आतनिगॆ शेष भूतनागिरबेकॆम्ब सुज्ञान, इन्तवुगळन्नु कॊडु ऎन्दु याचिसुवुदरल्लेनू विरोधविल्लवु. “ताद भक्ति ज्ञाना ब्यां फलमन्यत्कदाचन । न याचेत्रणतो विष्णुं याचना न्नश्यतिध्रुवं’ ’ ऎम्बुदु अनुसन्धेयवु. दशरथनु पुत्र प्राप्ति गागि याचिसि पुत्रकामेष्टियन्नु नडॆसिदनु. आ पुत्रोत्पत्तियेनो आदरॆ पुत्रर वियोगवे ईतनिगॆ मरणहेतुवायितु. नाल्कु जनरु पुत्ररिद्दरू सायुव कालदल्लि ऒब्बरू हत्तिरविरलिल्लवु. मॊदलु अनेक वर्षगळु बदुकिद्दरू उपायानुष्ठानवन्नु नडॆसदे मुक्ति इल्लदॆ स्वर्ग प्राप्तियुण्टायितु. आदुरिन्द मोक्ष मत्तु तत्साधनादि श्रेयस्सुगळ याचनॆयु हीनवादुदल्लवु. आयितु. अवतारिकॆयु मेलिन महत्ताद श्लोकद उपपादनॆयल्लि ज्ञान भक्तिगळन्नु अपेक्षिसिदुदु उपलक्षणवागि भागवत सम्बन्धवू कूड अपेक्षितवॆन्दु सूचिसल्पट्टितु. आदुदरिन्द ज्ञान भक्तिगळु मात्रवे अल्लदॆ तदीयराद महा भागवतोत्तमर सम्बन्धवू तमगॆ अपेक्षितवॆन्दु तिळिसुत्तारॆ. अदू अल्लदॆ शरणागति शास्त्रद इन्नॊन्दु मुख्य विषयवन्नू ई श्लोकदल्लि उपपादिसुत्तारॆ. परम भागवतनु माडुव शरणागतियल्लि “माम्मदीयञ्च निखिलं” ऎम्बल्लि हेळिरुव हागॆ आतनिगॆ सम्बन्धिसिरुववरिगू आतनॊन्दिगॆ________________

श्लोक ५५]

३५१ सुसुखवागि परम प्राप्य प्राप्ति यु सिद्धवॆम्बुदन्नू तिळिसुत्तारॆ. विभीषणनन्नु तम्म पङ्गडक्कॆ सेरिसिकॊळ्ळबहुदे कूडदे ऎम्ब विष यदल्लि स्वल्प विवाद उण्टागि कडॆगॆ भागवतोत्तमनाद आ०जने यन स०ब०धदिन्द फलप्राप्तियुण्टायितु. आग विभीषणनॊन्दिगॆ ब०द महा भागवतराद नाल्कु राक्षसरादरो एनॊन्दू विवादविल्लदॆ विभीषणनॊन्दिगेने उपादेयरागि रक्षिसल्पट्टरु. हीगॆ परम भाग वत समाश्रयणक्कॆ विशेष महात्मयु हेळल्पट्टिरुत्तदॆ. “नह्य मैयानितीर्थानि नवोम्मच्चिलामयः । ते पुनुरु का लेन दर्शनादेव साधवः’ पुण्य तीर्थगळल्लि अवगाहनॆयू, पुण्य क्षेत्रगळल्लिन श्रियःपतिय सेवॆयू बहुकालद मेलॆ सिद्दियन्नु०टु माडीतु. महा भागवतन दिव्य कटाक्षदिन्दलो ऒडने फल सिद्धि ऎन्दु हेळल्पट्टिरुत्तदॆ ; ऎम्ब भागवत श्लोकवु अनुसन्धेयवु. शूद्रादिगळिगॆ सद्धतियु भागवत संश्रयणदिन्दलेयागि सुकरवागिरुवुदरिन्द शूद्र साधुः ऎन्दरॆ शूद्रनु पुण्यशालि ऎम्ब व्यासोक्तियिरुत्तदॆ. बहु अर्थवु-तव सत्वशेषियाद निन्न, दास्य सुखैकसङ्गिनां प्रणवदल्लि स्थापितवागिरुव दासभावद सुखदल्ले मुख्यवागि सङ्ग वुळ्ळ भागवतराद परमै कान्तिगळ, भवनेषु-मनॆगळल्लि, मे ननगॆ कीटजन्मापि-ऒन्दु हुळुविन जन्मवादरू अस्तु- उण्टागलि, अन्तू परमै कानिय सन्नि कर्षवु ननगॆ मुख्यवागि बेकु ऎन्द र्थवु. इदन्ने मुख्यवागि प्रपन्ननु अपेक्षिसतक्कद्दॆम्ब तात्पर्यवु इतरावसथेषु परवॆ काय्तिगळल्लदवर मनॆगळल्लि, मे-ननगॆ जन्म- जन्मवु, इरुविकॆयु, चतुरुखात्मना अपि ऎष्टु उत्कृष्टनागि, चतुरुखनागियू कूड, मात्मभूत् - आगबेड. परमै का गळल्लदवर मनॆयल्लि उत्कृष्ट जन्मवादरू बेड, परमै कागळ मनॆयल्लि, ऒळ्ळॆ जन्मवादरन्तू सरि. हागागदिद्दरॆ ऒन्दु कीट जन्म नादरू आगबहुदु ऎम्बुदु तात्पर्यवु. मुख्याभिप्रायवु तमगॆ परमै कानियॊन्दिगॆ समागमवु बेकॆम्ब प्रार्थनॆयु. उपपादनॆयु– दास्य सुखै कसङ्गिनां-दासभूतनाद चेत ननिगॆ निरतिशय सुखवु यावुदॆन्दरॆ भगवन्ननिगू तदीयरिगू कैं करॆ माडुवुदे, आदुदरिन्दले परमै कान्सिगळु इल्लियू भगवद्दा________________

३५२

एकॆ०दरॆ [श्लोक ५५ गवत कैङ्करदल्लि निरतरागिरुवुदु. मुक्तदॆशॆयल्लू श्रीपरवासु देवनिगॆ माडुव कैङ्कय्यवे निरतिशय पुरुषार्थवु. इदन्ने श्री देशिकरु “किङ्करॆ त्वाधिराज्यं’ ऎन्दु कॊण्डाडिरुत्तारॆ. इदर महा त्रैयन्नु अरितवनु लक्ष्मणनु, “अहं सत्वं करिष्यामि जाग्रतः स्वपततॆ” सदा कैङ्करनिरतनागिरुवॆनु. निन्न सङ्गड अरण्यक्कॆ करॆदुकॊण्डु होगु ऎन्दु बेडुत्तानॆ. वनवास कळॆदु, श्री रामप्रभुवु पट्टाभिषिक्तनादाग “तां यौवराज् धुरमु हस्व” युवराज्याभिषिक्तनागु ऎन्दु लक्ष्मणनिगॆ हेळिदरू नसौमित्रि रुतियोगं” सम्मतिसलिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. भगवनिगॆ कैङ्कय्य माडुवुदे तनगॆ स्वरूपवॆन्दु अरितवनादुद रिन्द अन्तह परमै कारिगळॊन्दिगॆ संसर्गवन्नु सह भगवद्भक्ति यॊन्दिगॆ प्रार्थिसुत्तारॆ. अन्तह परमै कान्निगळॊन्दिगॆ संसर्गवु निरतिशयसुखक्कॆ द्वारभूतवादुदरिन्दले अन्तवर मनॆयल्लि ऒन्दु कीट जन्मवू कूड उत्तमवु ऎन्दु हेळि उत्तरार्धदल्लि अप्रपन्न संसर्गविरुव चतुर्मुखादि उत्कृष्ट जन्मवू बेडवॆन्नुत्तारॆ. दास्य सुखैकस०गिनां ऎम्बुदरिन्द अवरुगळु विषय सुख सङ्गिग इल्लवॆन्दु हेळिदन्तायितु. परमै कानिगॆ इदु (विषय सुख सङ्गवु) स्वरूप योग्यवल्लवॆन्दु निन्दिसल्पट्टिरुत्तदॆ. “एका शीलस्य दृढव्रतस्य पञ्चेन्द्रिय प्रीति निवर्तकस्य । अध्यात्मविद्या गतमानसस्य मोक्षध्रुवोनित्यम हिंसकस्य.” परमात्मनन्ने सदा चिन्तिसुववनागि, शास्त्र रीत्या नडॆयबेकॆम्ब दृढव्रतनागि ऐदु इन्द्रियगळ प्रीतियिन्द निवरिसिरुव आजीवन विद्यॆयल्लि सक्तवाद मनस्सुळ्ळ मत्तु प्राणि मात्रक्कॆ हिंसॆ माडदिरुववनिगॆ मोक्षवॆम्बुदु सिद्धवु. हीगॆ विषय वैराग्यदिन्दिरुववरु तन्नि०दलू इतररिन्दलू श्लाघिसल्पडुववरॆन्दु हेळल्पट्टिरु इदॆ. “मद्भक्त जनवात्सल्यं पूजायां चानुमोदनम् । मक्क थाश्रवणे भक्ति : स्वर नेत्राङ्ग विक्रिया । स्वयमाराधनेय तो ममार्थदम्भ वर्जनम् । ममानुस्मरणं नित्यं याच नां नोपजीवति । भक्ति रष्ट विधा हैषा यस्मिन् मैचीपि वर्तते । सविन्द्रॆ मुनि श्रीर्मा सयतिः सच पण्डितः । तस्मदेयं ततोग्राह्यं सच पूजॆयथाह्यहम् ॥” इवु गरुड पुराण वाक्यगळु. इदर अर्थक्कॆ दासनु अच्चु हाकिसिरुव पुरुषार्थ काष्ठाधिकारद १३६४ नॆय पुटवन्नु नोडि.________________

श्लोक ५५] यामनमुनि विरचित ३५३. इवुगळिगॆ सरियाद अर्थगळन्नु श्रीदेशकरवरे प्रभाव व्यवस्थाधिकार दल्लि उपपादिसिरुत्तारॆ. २५५८-९ नॆय पुटगळन्नु नोडि, मोक्ष धन्मदल्लू “ब्रह्मादिभोसि भक्तावै परया यत्नयुज्यते । तत्त्वं देवदेवस्य चव्रणापतिष्ठते ॥ चतुरुख ब्रह्म मॊद लादवरुगळिन्द यावुदु श्रेष्ठवाद भक्तियिन्द समर्पिसल्पडु इदो अवॆल्लवू देव देवन पादगळन्नु होगि सेरुत्तवॆ, ऎन्दा रम्भिसि अनन्तर “याः क्रियाः सम्प्रयुक्तास्सु एकागत बुद्दिभिः । तास्सा शिरसा देवः प्रतिगृहाति वै स्वयं” याव भगवदाराधन रूपक्रियॆगळु एकाव्यवन्नु हॊन्दिरुव बुद्धियन्नु हॊन्दिरुवुदरिन्द चॆन्नागि श्रद्धॆयिन्दलू, भक्तियिन्दलू समर्पिसल्प डुवुवो अवॆल्लवन्नू स्वामियु ताने शिरसा अङ्गिकरिसुवनॆन्दु हेळ ल्पट्टिरुत्तदॆ. हागॆये इन्नॊन्दु कडॆयल्लियू “अहो का नस्सर्रा प्रीणाति भगर्वाहरिः । विधिप्रयुक्तां पूजां च- कृष्णाति शिरसा स्वयं” ऎन्दु आ अभिप्रायवे हेळल्पट्टिरुत्तदॆ. आदरॆ आ पूजॆ यु विधिप्रयुक्तवागि ऎन्दरॆ शास्रोक्तवागिरबेकु ऎम्ब भाववु. इवॆल्ला समर्पण रूप कारवु, स्वामियु परिग्रहिस बेकादरॆ, अवु तुम्बा भक्तियिन्द समर्पिसल्पडतक्कद्दॆन्दु “पत्र पुष्पं फलं तोयं योमे भक्ता प्रयच्छति । तदहं भक्तु पहृतं अश्चामि प्रयतात्मनः” ऎम्बल्लि हेळिरुव हागॆ हिन्दिन श्लोकदल्लि हेळल्पट्टितु. परममै का संसर्गद माहात्म गागि अनेक प्रमाणगळन्नू उदाहरिसिदॆ. 66 “ सम्भाषा दर्शनं स्पर्श8 कीर्तनं स्मरणं नतिः । पावनानि किलै तानि साधनामिति शुश्रुम । साधुगळॊन्दिगॆ सम्भाषणॆयू, अवरुगळ दर्शनवू अवरन्नु स्पर्शिसुवुदू (मैय्यन्नु ज्जि स्नानादिगळन्नु माडिसुवुदु) अवरुगळ गुण कीर्तनवू, अवरन्नु ध्यानिसुवुदू, अवरिगॆ नमस्करिसुवुदु, एतानि-इवुगळॆल्ला, पावनानिकिल पापवन्नु होगलाडिसि परि शुद्दियन्नु माडुवन्तहवल्लवे ? हागॆ ताने नावु केळिरुवुदु 99 “सेव्याः सेव्यार्थि भिस्सनः पुण्य तीर्थ फलोपमाः । क्षणोपासन योगोपि नतेषां निष्पलोभवेत् पुण्य तीर्थ फलोपमा :- पुण्यतीर्थगळल्लि अ न ग ह नॆ यिन्दुण्टागुव फलक्कॆ समानगळाद, ऎन्दरॆ अवुगळ हागॆ पाप 45________________

2

[श्लोक ५५ परिहार माडुव शक्तियुळ्ळ, सत्पुरुषरु श्रेयस्सन्नु अपेक्षिसुवव रिन्द सेविसल्पडलु योग्यरु. अवरुगळन्नु ऒन्दु क्षणकाल सेविसि दरू कूड निष्पलवागुवुदिल्लवु. साधूनां दर्शनं पुण्यं तीर्थ भूताहि साधवः । कालेन फलदं तीर्थ० सद्य स्साधु समागमः 19 साधुगळ दर्शनवु सुकृत रूपवागि पवित्रकरवु. एकॆन्दरॆ ‘साधुगळु पवित्र भूतरागि नम्मगळन्नु पवित्र माडुववरु. पुण्य तीर्थदल्लि अवगाहनॆयु स्वल्प कालदनन्तर फलकॊडुवन्ताद्दु. आदरॆ साधु जनर समागमवु ऒडनॆ फल कॊडुवन्तहदु. ऎन्दरॆ अवरु कटाक्षिसिद ऒडनॆ पापगळॆल्ला तॊलगुत्तवॆ ऎम्ब भाववु. हागॆये भागवतदल्लि नहम्मयानि तीर्थानि नदेवा मृच्छिलामयाः । ते पुनुरु कालेन दर्शना देव साधनः” जलरूपगळाद पुण्य तीर्थगळु ऎन्दरॆ अवुगळल्लि अवगाहनॆय मत्तु देवालयदल्लिरुव मृत्, शिला, इवुगळिन्द माडल्पट्ट दिव्य मङ्गळ विग्रहगळन्नु धरिसिरुव मूर्तिगळू बहुकाल सेवानर नम्म पापगळन्नु होगलाडिसुत्तवॆ. साधुगळादरो अवर दर्शन मात्रदिन्दले पापगळन्नु होगलाडिसि पवित्रतॆयन्नुण्टु माड बल्लरु. “विपश्चितो अन्ति मुहूत्र सेवया” हिन्दॆ पापगळन्नु ऎन्दिरुत्तदॆ. आ पापगळन्नॆल्ला महाज्ञानिगळाद भागवतोत्तमरु ऒन्दु मुहूर सेवॆयिन्द नाशमाडुत्तारॆम्ब भागवतोक्ति इरु इदॆ. स्वामि देशिकरवरु अन्तह भागवतनिरुव स्थळवु, “तद क्षत तपोवनं तवच राजधानीरा बदरिकादि पुण्य क्षेत्रक्कू समान वॆन्दू अदु दिव्य वैकुण्ठवे ऎन्दू अभीतिस्तवदल्लि हेळिरुत्तारॆ. हागॆये

  • सद्धिरेव सहासीत सद्दिः कुत सङ्गमम् । सद्विनादं मैत्री०च नासति किञ्चिदाचरेत् ” सत्पुरुषराद भागवतरॊन्दिगॆ इरतक्कद्दु, अवरॊन्दिगॆ समागम वन्नु माडतक्कद्दु. अवरॊन्दिगॆ चरॆयन्नु माडबहुदु. मैत्रि यन्नु अपेक्षिसतक्कद्दु. सत्पुरुषरल्लदवरॊडनॆ, याव विधवाद व्यापारवू कूडदु.________________

श्लोक ५५] यामुन मुनि विरचित ३५५.

  • अहन्यहनि धस्य योनिस्साधु समागमः । मोहजालस्य योनिर्हि मूढरेव समागमः ” साधुगळॊन्दिगॆ समागमवु प्रतिदिनदल्लू धाचरणॆगॆ कारणवागु इदॆ. हागल्लदॆ मूढरॊन्दिगॆ समागमवु मोह परम्परॆगळिगॆ कारण वागुत्तदॆ. “वासो यथा रागवशं प्रयाति तथा सतेषां वशमभ्यु पैति । सन्नि कर्षॆ परिवर्तितव्यं विद्याधिकाश्चापि निषेवणीया” बट्टॆ यु हेगॆ ऒण्णवन्नु कॊडुव द्रव्यक्कॆ वशवागि आ बण्णवन्ने हॊन्दुत्तदो, हागॆये विद्याधिकरादरू कूड सत्पुरु षर सान्निध्यदल्ले इद्दु अवर वशवन्नु हॊन्दि सत्पुरुषरागतक्कद्दु. “सुवर्ण तां गच्छतिसन्नि कर्षालः खगो मेरुमिवाश्रय ई सुवर्ण पक्वतवाद मेरुवन्नु आश्रयिसुवुदरिन्द अदर मेलॆ कूतिरुव कप्पाद पक्षियु सुवर्णद वर्णवन्नु हेगॆ हॊन्दु इदो हागॆये साधुगळॊन्दिगॆ समागमवु ऎम्ब भाववु. श्लोकदल्लि निकृष्ट कीट जन्मवन्नु हेळिदुदन्ने “शुचीना० श्रीमतां गेहे योगभ्रष्टो भिजायते ” ऎन्दु गीतॆयल्लि करयोग वन्नु आरम्भिसिद सुकृुतियू कॆडुवुदिल्लवु. मुन्दिन जन्मदल्लि योगा रम्य सानुकूलविरुव श्रीमन्तन मनॆयल्लि आ सुकृुतियु जनिसुत्ता नॆन्दु हेळिरुत्तदॆ. इदु हागिरलि, ज्ञान शून्यवाद पशुपक्षिगळॆल्ला परमै कान्तियु माडुव शरणागतियल्ले अन्तर्गतरागि आ परमै कान्तियॊडने मोक्षवन्नु हॊन्दुवरॆन्दु “पशुर्मनुष्यः पवा येच वैष्णव संश्रयाः । तेनैव तेप्रयास्य तद्विष्टो8 परमम्पदं” ऎम्बल्लि हेळिरुवुदन्ननुसरिसि इल्लि कीट जन्मवॆन्दु हेळि शास्त्रार्थवन्नु प्रकटिसिदरु. हिन्दॆ इरुव अपि शब्ददिन्द दृढ निश्चयवु बोधितवु. इदरल्लि संशयवु स्वल्पवू इल्लवॆम्ब भाववु. सत्येश्वरने तन्न भक्तर भक्तरल्लि तनगॆ विशेष प्रीतियॆन्दु हेळिकॊण्डि रुत्तानॆ. “मम मध्यक्तभक्केषु प्रीतिरभ्यधिकाभवेत् । तस्मान्म दृक्त भक्ताश्चपूजनीया विशेषतः ऎन्दु हेळल्पट्टिरुत्तदॆ. इतिहास समुच्चयदल्लि “तस्माद्विष्टु प्रसादाय वैष्णर्वा परि तोषयेत्। प्रसादसुमुखोविष्णुः तेनै वस्यान्न संशयः” आ कारणदिन्द विष्णुविन प्रसन्नतॆगागि विष्णु भक्तरन्नु अवरिगॆ माडुव कैङ्करदिन्दलू सच्चरित्रॆगळिन्दलू अवरुगळन्नु प्रकाशपडिसुवुदे मॊदलादुवुगळिन्दलू सन्तोषपडिसतक्कद्दु. हागॆ अनुग्रहमाड बेकॆम्बुदन्ने ऎदुरु नोडुत्तिरुव विष्णुवु, आ तन्न भक्तर कैङ्करादि________________

३५६

[श्लोक ५५ गळिन्दले प्रीतनागुवनु. इदरल्लि सन्देहविल्लवु. शाण्डिल्य स्मृतियल्लि “सिद्दि र्भवति वा नेति संशयो च्युतसेविनाम् । न संशयोत्र तद्भक्त परिचरारतात्मनां’ अच्युतनन्नु सेविसुववरिगॆ सिद्दियु उण्टो इल्लवो ऎम्ब सन्देहविद्दरू इरबहुदु. आदरॆ आतन भक्तर कैङ्कय्यदल्लि निरतरागिरुववरिगॆ सिद्दिय विषयदल्लादरो संश यवु इल्लवे इल्लवु “केवलं भगवत्पादसेवया विमलं मनः। नजायते यथा नित्यं तद्भक्त चरणार नात्’ प्रतिनित्यवू भग वद्भक्तर पादार्चनदिन्द मनस्सु परिशुद्धवागुवष्टु केवल भगवत्पा द सेवॆयिन्द मात्रवे आगुवुदिल्लवु. ऎन्दु हेळल्पट्टिरुत्तदॆ. श्री पौष्करदल्लि दुर्लभा भगवद्योग भाविनो भुविमानवाः । तद्दर्शनात्त दालापात्सु लभं शाश्वतं पदं’ ई लोकदल्लि भग वन्तनल्लि भक्तियोगवन्नु कैकॊण्ड मनुष्यरु तुम्बा दुर्लभरु. अन्तवरु ऒन्दु वेळॆ लभिसिदरॆ अवर दर्शनदिन्द अवरॊन्दिगॆ सम्भाषणॆयिन्द दिव्य वैकुण्ठदल्लिन शाश्वतवाद पदवु सुलभवागि दॊरॆयुत्तदॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये आराधनानां सद्वेषां विष्ण राधनं परम् । तस्मात्परतरं प्रोक्तं तदीयाराधनं परम्?” अन्यदेवतॆगळ समस्त आराधनॆगळिगिन्तलू विष्णुविन आराध नवु श्रेष्ठवादुदु. अदक्कू श्रेष्ठवादुदु विष्णु भक्तर आराधनॆयु तस्य यज्ञवराहस्य विष्टो रमिशतेजसः । प्रणामं येपि कुत्वनि तेषामपि नमोनमः यज्ञ स्वरूपनाद अन्दरॆ यज्ञह विस्सुगळ भोक्तावाद वरहा रूपियागि इष्टॆन्दु हेळलु साध्यविल्लद तेजस्सन्नुळ्ळ विष्णुविगॆ यारु प्रणाम माडुव भागवतरिद्दारो अवरिगू कूड पुनः पुनः नमस्कारवु ऎन्दू हेळल्पट्टिरुत्तदॆ. हीगॆ अनेक प्रमाणगळन्नु अवलोकिसतक्कद्दु.

  • इतरावसथेषुमास्त्र भूद पि मे जन्म चतुरुखात्मना अ प्रपन्नर समागमविरुव चतुरुख रूपदल्लि जन्मवू कूड बेड ऎन्दु हेळिरुवुदरिन्द देवतॆगळ मूल पुरुषनागि जन्मवू बेड वॆ०बुदरि०द अ०तह मानुष जन्मवन्तू बेडवॆन्दे हेळिदन्ता यितु. अप्रपन्नर समागमवु इतररिगॆ हेगादरू आगलि. नन्न मुख्य प्रार्थनॆयादरो अन्तवर संसर्गवु ननगॆ सुतरां बेड वॆन्दु मे ऎम्बुदन्नु उत्तरार्धदल्लू पुनः प्रयोगिसिरुत्तारॆ. इदरिन्द भागवत्तोत्तमरु अभागवतर संसर्गवन्नु ऎन्दिगू माड________________

श्लोक ५५]

99 282 ई वस्तु किम्बुदु विदितवु. हागॆये बच श्रुतियू “नेदंविदविदं विदा समुद्दि शेन्न सहभुञ्जीत नावसथमा विश्यात् 2 वन्नु ऎन्दरॆ परब्रह्मनन्नु तिळिदवनु अवनन्नु तिळियद अज्ञानि यॊन्दिगॆ कूतुकॊळ्ळकूडदु. अवनॊन्दिगॆ ऊट माडबारदु. अवनि रुव स्थळदल्लि वासमाडबारदु ऎन्दु विधिसिरुत्तदॆ हागॆये स्मृति यल्लू “शैवान् पाशुपतान्‌ कृष्णा लोकायतिक नास्तिकान् विकर्स्टा द्विर्जा शूद्र्रा सहसा जलमाविशेत् " कै व र न्यू पाशुपातरन्नू नास्तिकरन्नू वर्णाश्रम धरगळिगॆ विरुद्धा चरणॆगळ न्नुळ्ळ ब्राह्मणरन्नू शूद्ररन्नू स्पर्शिसिद दोषवुण्टादरॆ ऒडनॆये सचेल स्नानवन्नु माडतकदॊन्दिदॆ. पुनः “असतां दर्शनार्शा तम्पर्काच्च सहासनात् । धराचाराः प्रणश्यन्ति यथा सैकत म०भसा ?? आ साधुजनगळ नोटगळिन्दलू स्पर्शदिन्दलू सम्पर दिन्दलू अवरॊन्दिगॆ आसनदल्लि कॊडुवुदरिन्दलू नीरिन हॊडॆत दिन्दलू मरळु कॊच्चिकॊण्डु होगुव हागॆ वर्णाश्रम धन्मगळिन्द कूडिद आचारगळॆल्ला नाश हॊन्दुत्तवॆन्दु हेळल्पट्टिदॆ. دو “9 शाण्डिल्य स्मृतियल्लि “मूरैः पापरतैति क्रूरैः सदागम पराण्मुखैः । सम्बन्धं नाचरेक्तः नश्यतैस्सङ्गवात् अज्ञानिगळॊन्दिगू, पापमाडुवुदरल्लि आसक्तियुळ्ळवरॊन्दिगू क्रूर स्वभाववुळ्ळवरॊन्दिगू सच्छास्त्र पराण्मुखरॊन्दिगू सम्बन्धवन्नु अनुष्ठिसतक्कद्दल्लवु. हागॆ अवरॊन्दिगॆ सम्बन्ध हॊन्दिदरॆ अवुगळिन्द परमात्मनल्लि भक्तियु नाशवागुत्तदॆ ऎन्दिरुत्तदॆ. 99 विष्णु पुराणदल्लि “पुंसां जटाभरण मौण्ड्यरतां वृथैव मोघाशिनाम खिल शौच बहिष्कृतानाम् । तोयप्रदान पितृपिण्ड विनाकृतानां सम्भाषणादपि नरा नरकम्प्रय कारणविल्लदेने इतररन्नु मरुळु माडुवुदक्कागि जडॆयन्नु बॆळॆ यिसि धरिसिरुव, कारणविल्लदॆ तलॆकूदलन्नॆल्ला तॆगॆदु हाकि बोळु तलॆयन्नु माडिकॊण्डिरुववर, देवभागवताराधनॆयिल्लदॆ तन्न हॊट्टॆ पाडिगागि मात्र माडिद अन्नवन्नु भुजिसुववर, याव विधवाद परिशुद्दियू इल्लदवर, अमावास्यॆ, सङ्क्रमण. ग्रहण दिनगळल्लि पितृगळिगॆ तर्पणादिगळन्नु माडदिरुव, श्राद्धदिनगळल्लि पिण्ड प्रदान माडदिरुववर सङ्गड सम्भाषणॆ माडुव मात्रदिन्दलू सह मनुष्यरु नरकक्कू होगुवरॆम्ब प्रमाणविरुत्तदॆ.________________

66 ३५८ सोत्ररत्नवु [श्लोक ५५ इन्नॊन्दु कडॆयल्ल “वरंहुतवह ज्वाला पञ्जराप्तत्वव स्थितिः । नशरिचना विमुख जनसंवासवैशसं’ अग्निज्वाला मध्यदॊळगिरुव अवस्थॆयादरू उत्तमवु. आ कृष्णन ध्यान विमुख रॊन्दिगिरुव केशवु सुतरां बेडवॆम्ब हेळिकॆयुण्टु. دو हागॆये “अद्यप्रकृति हे लोकाः यं यूयं वयं वयं अर्थकाम पराययं नारायण परावयं॥ नास्ति सङ्गति रस्माकं यष्माकञ्च परस्परम् । वयं तु किङ्करा विषः यूय मिन्द्रिय किङ्करा8 ” इन्नु मुन्दॆ ओ जनगळे निम्मष्टक्कॆ नीवु, नम्मष्टक्कॆ नावु. एकॆन्दरॆ नीवुगळु द्रव्य मत्तु कामनॆगळल्लि आशॆयुळ्ळवरु. नावादरो नारायणनल्लि विश्वासवुळ्ळ वरु. हीगॆ निमगू नमगू परस्पर याव सम्बन्धवू इल्लवु. नानादरो विष्णुविगॆ दासरु. नीवो इन्द्रियगळिगॆ दासरु. पितृ गळिन्द हेळल्पट्टिरुवुदेनॆन्दरॆ “माजनष्ट सनोवंशे जातो नाद्रा पद्यताम् । आजन्म मरणं यस्य वासुदेवो नदैव तम् ” यारिगॆ जन्म प्रकृति मरण उण्टागुववरॆगॆ वासुदेवन परदेवतॆ ऎम्ब भावनॆ इल्लवो अन्तवनु नम्म वंशदल्लि हुट्ट बेड. ऒन्दु वेळॆ हुट्टिदरू ऒडनॆये सायलि ऎम्बुदागि “ अवैद्यः प्राकृतः प्रोक्रो वैद्यो वैष्णव उच्यते । अवैद्यन नकेनापि वैद्यः किञ्चित्समाचरेत् ’ परमात्मनन्नु तिळियदवनु प्राकृत मनुष्यनॆन्दु निन्दिसल्पट्टिरुवनु. आतनन्नु तिळिदवनादरो वैष्णवनॆन्दु हॊगळल्पट्टिरुवनु. आदुदरिन्द वैष्ण वनु अवैष्णवनॊन्दिगॆ सरससल्लाप मॊदलाद याव नडतॆयन्नू इड कूडदु. हीगॆ विष्णु दास्य महिमॆयन्नु तिळियदवनॊन्दिगॆ याव विधवाद सम्बन्धवू तमगॆ बेडवॆन्दु इतराव सथेष मात्मभूत् ” ऎन्दु हेळिदरु. हिन्दॆ छगवद्भक्तियुण्टागुव हागॆ माडु ऎन्दु प्रार्थिसिदरु. इल्लि भागवत भक्तियू अवश्यकवॆन्दु हेळिदरु. एकॆन्दरॆ भागवत संश्रयणवु संसिद्दिगॆ तुम्बा सुलभो पायवु. पुरन्दरदासरू, त्यागराजरू कूड, शबरियु मतङ्ग ऋषियन्नु आश्रयिसिदुदरिन्द श्री रामानुग्रहवन्नु पडॆदळल्लवॆ. एनु भाग्य माडिदळो ऎन्दु इब्बरू तम्म कृतियल्लि कॊण्डाडिरुत्तारॆ. आदरॆ परमै कानिय मनॆयल्लि कीटजन्मवादरू तमगॆ उण्टा गलि ऎन्दु इल्लि प्रार्थिसिरुवुदरिन्द इवरु हिन्दॆ माडिद शरणागतिय निरर्थकवल्लवो ? एकॆन्दरॆ पुनर्जन्मद मातन्नु ऎत्तिदुदरिन्द महा________________

श्लोक ५५]

विश्वासवे शरणागतिय कालदल्लि इल्लवॆन्दु आगुवुदिल्लवे? ऎम्ब पूर पक्षक्कॆ समाधान हेगॆन्दरॆ- ईग तमगॆ प्राप्तवागिरुव उत्कृष्ट जन्मद मातु हागिरलि, तुम्बा भागवताग्रेसरराद नाथमुनि, श्री उय्यण्डार्, श्री मणक्काल् नम्बि, इन्तह परमै कान्निगळ सम्बन्धवीग सरोत्कृष्टवादुदु. हीगॆ अन्तह सम्बन्धक्कागि मनुष्य नागिये हुट्टबेकॆम्ब अवश्यकतॆयू इल्लवु. अवरुगळिरुव स्थळगळल्लि ऒन्दु कीटजन्मवादरू साकु. अवरुगळ सम्बन्धदिन्द अवरॊन्दिगॆ ई कीटवाद तमगू कूड मोक्ष उण्टु. शरणागति शास्त्रद महात्मयु हीगॆ निरतिशयवादुदु, ऎन्दु तिळिसि, भागवत समा श्रयणवु परमनियस्सन्नु उण्टुमाडबल्लदॆम्ब शास्त्रार्थवन्नु इल्लि उपदेशिसिरुत्तारॆ. इदन्ने मुन्दॆ ६५नॆय श्लोकदल्लि “पिता महं नाथमुनिं विलोक्य” ऎम्बल्लि अनुवदिसि हेळुत्तारॆ. हीगॆ समाधान हेळिद पक्षदल्लि मुन्दिन श्लोकदल्लि हेळिरुव, अ०त ह प्रपन्नरागि परमै कानिगळ संसर्गदॊरॆतु तत्पलवागि श्रेय स्सुण्टागलि ఎంబ प्रार्थनॆयु विरुद्धवागुवुदिल्लवे ? ई श्लोकदल्लि भागवत सम्बन्धद माहाळ्मॆयन्नु पपादिसिरुवुदन्ने मुन्दिन श्लोकदल्लि बेडुत्तारॆ. हीगिरुवाग कीटजन्मवन्नॆत्तबेकॆम्ब आशॆय मातु हेगॆ कूडुत्तदॆ ? ऎन्दरॆ, २२नॆय श्लोकदिन्द ईचिन ई स्तोत्र भागवन्नॆल्ला शरणागतिय उत्तरकालक्कॆ सेरिदु दॆन्दु भाविसुवुदक्कॆ एनॊन्दू आधारविल्लवु. आकिञ्चन्यवन्नू अनन्य गतित्ववन्नू बोधिसुव कॆलवु श्लोकगळिवॆ. अवू शरणागतियन्नु अनुष्ठिसुव कालद गोप्तत्ववरणदल्ले सेरिदवॆम्ब भावनॆयल्लि एनॊन्दू तॊन्दरॆ इल्लवु. “ननुप्रपन्नः” ऎम्ब श्लो क द ल्ल * मिदं व्रतन्ते” ऎम्ब वाक्यवन्नु उत्तर कालद्दॆन्दु भाविसिदरॆ उपायानुष्ठान कालदल्लि महाविश्वासक्कॆ न्यूनतॆयन्नु भाविसु वुदर मूलक मुख्यवाद अ०गवे इल्लदुदरिन्द शरणागतिये आगलिल्ल. वॆन्दु ऊहिसबेकागि बरुत्तदॆ. आ कारणदिन्द गोप्तत्ववरणा०गद प्रभेदगळन्नागि भाविसुवुदरल्लि एनॊन्दू तॊन्दरॆ इल्लवु. आदुदरिन्द ई स्तोत्र भागवन्नॆल्ला शरणागतियन्ननुष्ठिसुव कालदल्लिन प्रार्थनॆ ऎन्दू भाविसबहुदु. तमगेनो महा विश्वासवुण्टु. आदरॆ नीनु नन्नन्नु भरन्यासक्कॆ तक्क अधिकारि ऎन्दु भाविसतक्कद्दु. इदु एनादरू न्यूनतॆगळिन्द भरन्यासवागदिद्दरॆ आग भागवतन मनॆयल्लि भागवत संसर्गदल्लि अत्यादरविरुवुदरिन्द कीटजन्मवन्नादरू उण्टुमाडु________________

३६०

सकृतदाकार विलोकनाशया तृणीकृतानुत्तम भुक्ति मुक्तिभिः । महात्मभि र्मा मव लोक्यतां नय क्षणेपि ते यद्विरहो तिदुस्सहः [श्लोक ५६ 11 982 11 नानादरो ऎन्दु प्रार्थिसुवुदरल्लि एनॊन्दू विरोधविल्लवु. एनॊन्दू संशयविल्लदे अनुष्ठिसिरुत्तेनॆ. अदरिन्द नीनु प्रीत नादरल्लवे ननगॆ श्रेयस्सु. परीक्षॆयल्लि तेर्गडॆयागुवुदरल्लि सन्देह विल्लदन्तॆ उत्तर बरॆदिरबहुदु. आदरॆ परीक्षकनु सन्तुष्ट नादरल्लवे इवनिगॆ तेर्गडॆयु. हागॆये इल्लियू कीट जन्म प्रार्थनॆयु तमगॆ संशयदिन्द हेळिदुदल्लवु. मुन्दॆ नाथमुनि० विलोक्य प्रसीद ऎम्बल्लू अन्तह निस्सन्देह प्रार्थनॆये इरुत्तदॆ. अवतारिकॆयु हिन्दॆ महाभागवतोत्तमर वासस्थानदल्लि ज्ञानशून्यवाद ऒन्दु कीट जन्मवू कूड परमश्रेयस्करवॆन्दु हेळिदरु. ईग तावु स्वामिय अनुग्रह विशेषदिन्द परमभागवत राद नाथमुनिगळ वंशदल्लि जनिसिरुवुदन्नु मनस्सिनल्लिट्टु कॊण्डु अ०तह महनीयर शिष्यराद उय्यक्कॊ०डार्, मणक्काल् नम्बि मॊदलाद परम भागवतरुगळ अनुग्रह दॊरॆयुव हागॆ अवर कृपाकटाक्षक्कॆ पात्रनागुव हागॆ, माडु ऎम्बुदागि प्रार्थनॆय सूचनॆयागिरुत्तदॆ ई श्लोकवु अर्थवु - सकृत्यदाकार विलोकनाशया सकृत् - ऒन्दा वरि, त्वदाकार-निन्न मङ्गळ विग्रहद, विलोकनाशया-साक्षात्कार माडबेकॆम्ब आशॆयिन्द, तृणीकृतानुत्तम भुक्ति मुक्तिभिः तृणवागि भाविसल्पट्ट उत्तमवाद ब्रह्मरुद्रेन्द्रादि लोकगळ ऐश्वरवेनु, इहलोकद साल्वभौमादि सकलॆश्वरगळेनु, क्रमेण, हेयरूपवाद देहदिन्द वियुक्तवाद, परिशुद्धात्म स्वरूप प्राप्ति रूपवाद कैवल्यवेनु, इवुगळन्नुळ्ळ, महात्मभिः महात्मराद परमै कास्तिगळिन्द, मां-नन्नन्नु, अवलोक्यता - अनुग्रह माडुव दिव्य कटाक्षक्कॆ पात्रनन्नागि, नय- हॊन्दिसु. अवरु ऎन्तह माहयुळ्ळवरॆन्दरॆ, क्षणेपि - ऒन्दु क्षणदल्लू कूड, ते- ‘ज्ञानीता व मेमतं’ ऎन्दु हेळि भक्त पराधीननाद नि न गॆ, यद्विरहः-याव परमै कास्तिगळन्नु अगलिरोणवु,________________

याम नमनि विरचित श्लोक ५६] अतिदुस्सहः - विशेष सहिसलु असाध्यवो अन्तह महनीयर अनु ग्रहक्कॆ पात्रनागि माडु ऎन्दु प्रार्थनॆयु, * ऐहिकवॆल्लवू मत्तु स्वर्गादि इतर लोकगळ ऐश्वरगळू- कूड अशाश्वतगळागि : तृणसमानगळादुदरिन्द ’ अवुगळल्लि यावुदन्नू अपेक्षिसुवुदि ल्लवु. हागादरॆ अपेक्षिसुवुदेनु ? ऎन्दरॆ ‘परम पुरुषनू कूड याव ‘परमै कान्तिगळ विशेषवन्नु दुस्सहवागि भाविसुवनो अन्तह परमै कागळ कृपाकटाक्षक्कॆ पात्रनागिमाडु. * अदे तमगॆ पुरु षार्थ काष्ठॆ यु. अदे तमगॆ दिव्य वैकुण्ठ प्राप्तिगॆ द्वारवादु दॆम्ब भावनॆयिन्द अवलोक्यतानय ऎम्ब प्रार्थनॆयु. 3

  • उपपादनॆयु-सकृत्वदाक्तार विलोकनाशया-इदरिन्द भक्ताग्रेसररु - समस्त ऐश्वरादिगळन्नू तृणवागि भाविसिरुत्तारॆन्दु हेळिरुत्तारॆ. ई “महात्म” रेनु भक्तियोग निष्ठराद उपासकरे ? अथवा भरन्यासनिष्ठरे? ऎम्ब प्रश्नॆयुण्टागबहुदु. श्री अळवन्दर वर कालक्कॆ मुञ्चॆ अवर पितामहराद नाथमुनि मॊदलादवरॆल्ला उपासनानिष्टरे, अवरिन्दीचॆगॆ प्रपदनवु बहळवागि सम्प्रदायक्कॆ बन्तु, हीगॆ हेळिदुदरिन्द भरन्यासवु नाथमुनिगळ कालक्कॆ हिन्दॆ इरले इल्ल ऎम्ब अभिप्रायवल्लवु नम्माळ्वारवरू भरन्यास निष्ठरे. “अगलकिर्ल्ले” ऎम्ब पाशुरवन्नु नोडि. अदू अल्लदॆ अभिजात्यदिन्द नम्माळ्वारवरु उपासनॆगॆ - श्री विदुररहागॆ अनर्हरु. आदरू - परमात्मनन्नु ध्यानिसुत्तारॆ. आदुदरिन्द परभक्ति, परज्ञान, परम भक्तिगळन्नु हॊन्दिरुत्तारॆ. पाशुरदल्लि सकृत् आतन दिव्यमङ्गळ विग्रहवन्नु विलोकिसि ऒडनॆ अदु निवरिसि होयितॆन्दु तिळिसिरुत्तारॆ. आदुदरिन्द ई विशेषणवु. ऎरडु विध उपायनिष्ठरिगू अन्वयि सुत्तदॆ. उपासकरन्तू उपासना कालदल्लि साक्षात्करिसुत्तारॆ. भर न्यासनिष्ठरू सह अधिकारविद्दु दादरॆ मूल मन्त्र, द्वय, चरम श्लोकगळ जपकालदल्लि परम पुरुषन दिव्यमङ्गळ विग्रहवन्नु ध्यानिसुव सम्प्रदायवु ईगलू इरुत्तदॆ. श्रीयतिवर अनुष्ठानवु हीगॆये ऎन्दु अवर चरित्रॆयिन्द हॊरपडुत्तदॆ. हीगॆ भक्तियिन्द ध्यानिसिदुदरिन्द भक्तियु वृद्धियन्नु हॊन्दि परभक्ति, परज्ञान, परमभक्ति रूपवन्नु हॊन्दुत्तदॆ. श्री शरणागति गद्यदल्लि प्रथमतः श्रीशरणागतियन्नू अनन्तर परम पुरुषन शरणागतियन्नू अनुष्ठिसि रुत्तारॆ. अल्लि धैयरूप परम पुरुषनु हेगिरुवनु ऎम्बुदन्नु वर्णिसि, आतनन्नु साक्षात्करिसि, आतनॊन्दिगॆ संवादमाडि प्रार्थिसुव 46________________

सोत्ररत्नवु [श्लोक ५६ कालदल्लि “परभक्ति परज्ञान, परम भक्तिक स्वभावं मां कुरुष्ट’ ऎन्दु प्रार्थिसिरुत्तारॆ. ई ध्यानदल्लि स्वल्प कण्णॆदुरिगॆ बन्द हागॆ सेवॆकॊट्टु अनन्तर मायवागुवुदरिन्द सकृत् ऎम्ब प्रयोगवु. करुणाकरनिगॆ इष्टु मात्रदिन्दले अनुग्रहिसबेकॆम्ब अभिसन्धियुण्टागुत्तदॆ. ई सकृत् उण्टादुदरिन्दले पुरुषार्थ भूय उण्टॆम्बुदु अयोध्यावासिगळिन्द व्यक्तवु, “अलमद्य हिभुक्तन परमाथॆर लं च नः । यथा पश्याम नित्यानं रामं राज्यप्रतिष्ठितम् * ईग नावु अनुभविसिरुव ऐश्वर `गळिन्दलू साकु. इतर प्रयोजनगळिन्दलू साकु. ईग वनवासक्कॆ तॆरळिरुव श्री रामचन्द्रनन्नु राज्यदल्लि स्थापिसिरुवुदन्नु नावु नोडि कण्णिगॆ सार्थक्यवन्नुण्टु माडिकॊळ्ळतक्कद्दागिरुत्तदॆ. ऎन्दु पुरजनरु हेळिकॊण्डिरुत्तारॆ. हागॆये इच्छामोहि महा बाहुं रघुवीरं महाबलम् । गजेन महतायां रामं छत्रावृताननं ’ आजानुबाहुवागियू, महा पराक्रमिया गियू इरुव रघुकुलतिलकनु महत्ताद पट्टदानॆयन्नलङ्करिसि श्वेतच्छत्रदिन्द आवरिसल्पट्ट मुखवुळ्ळवनागि बरुवुदन्नु नावॆल्लरू नोडलु अपेक्षिसुवॆवु. इदु सत्यवादुदु. इदू अयोध्या वासिगळ आशॆयु, इन्नॊन्दु कडॆयल्लि मेघश्यामं महा बाहुं स्थिरसत्वं दृढव्रतम् । कदाद्रक्षा महे रामं जगतशोक नाशनं ” नीलमेघश्यामनाद, (सत्वसन्ताप हरनॆम्ब भाववु इद रिन्द सूचितवु.) आजानुबाहुवाद, शाश्वतवाद व्यापारगळन्नुळ्ळ भक्तरक्षण विषयदल्लि दृढवाद “न त्यजेयं कथञ्चन ” ऎन्दु हेळुव व्रतवुळ्ळ जगत्तिन शोकवन्नॆल्ला होगलाडिसुव शक्तियुळ्ळ श्री रामचन्द्र प्रभुवन्नु नोडुव सुकृतवु यावाग लभ्यवो ऎन्दु हेळुत्ता, श्री भरताळ्वाररॊन्दिगॆ नागरिकरु चित्रकूटक्कॆ बन्दाग हेळिद शोक पूरित वाक्यवु, श्री रामनन्नु नोडबेकॆम्ब उत्कटेच्छॆयन्नु प्रदर्शिसुत्तदॆ. इदर मुन्दिन श्लोकदल्लि अ०तह दिव्य सुन्दर मूर्तियन्नु नोडुव सुकृतवु ऒदगितु. ऎन्दु हर्षवन्नु प्रदर्शिसि अन्तह दर्शनद फलवन्नु हेळुत्तारॆ “दृष्ट एव हिन श्लोक मपनेष्यति राघवः । तम सस्यलोकस्य सम दन्निन भास्कर ” ईग नम्म भाग्यदयदिन्द दृष्टि पथक्कॆ सिक्किर वुदरिन्द आतन विश्लेषदिन्दुण्टाद नम्म शोक मत्तु केशवन्नॆल्ला श्री रामनु होगलाडिसुवनु. हेगॆन्दरॆ उदयनाद सूरन________________

श्लोक ५६]

आतनु लोकद कत्तलॆयन्नॆल्ला हीगॆ होगलाडिसुवनो हागॆ. दृष्टनागुव हागॆ साधनावलम्बनविद्दरेने शोकवन्नु होगलाडिसु वनु इल्लवादरॆ इल्लवु. आदुदरिन्द नम्म यत्न निरपेक्षवागिये आतनु रक्षिसुवनॆम्ब वादवु इदरिन्द निरसवु (रा. अयो ८३-८,९) हागॆये इन्नॊन्दु कडॆयल्लू “यश्च रामं नवश्यत्तु मञ्च रामो नश्यति । निन्दितः सभवेल्लॆ केस्वात्मा सैनं विगरति” यावनु श्रीरामचन्द्रनन्नु जगद्रक्षकनन्नागियू आश्रितरन्नु मुख्यवागि परिपालिसुववनन्नागियू नोडुवुदिल्लवो, हागॆ नन्नु तिरस्करिसिदुदरिन्द अन्तहवनन्नु श्रीरामनु कृपाकटाक्षदिन्द ईक्षिसुवुदिल्लवो अन्तवनु ऎल्लरिन्दलू निन्दितनागि लोकदल्लि वसिसुवुदल्लदॆ, तन्न मनस्से तन्नन्नु, ऎन्तह निर्भाग्यनु तानु, आजीवनवन्नु माडुवुदक्कागिये स्वामियु अवतारवन्नॆत्ति दर्शन कॊट्ट रू अन्तह समयवन्नु निराकरिसिदॆने’ ऎन्दु निन्दिसुत्तदॆम्ब भाववु.आदुदरिन्द परमै कान्तिगळाद महात्म रादरॆ स्वामिय दिव्य मङ्गळ विग्रहद सकृदर्शनदिन्दले देहवु परवशवागुत्तदॆन्दु हेळिरुत्तदॆ. “भगवदर्शनाह्लाद बाष्प पा कुलेक्षणः । पुलकाङ्कित औत्सुक्या त्याख्यानेना शकप महाभागवतराद अक्रूररु श्री कृष्णनन्नु दर्शन माडिदाग अवरिगॆ उण्टाद आह्लाद, पुलकगळिन्द कूडिद देहादिगळ अवस्थॆयिन्द श्रीकृष्णनन्नु कुरितु, इगो नानु नमस्करिसुत्तेनॆ ऎन्दु हेळलु कूड आगलिल्लवॆन्दु हेळल्पट्टिदॆ. इदर मुन्दिन श्लोकदल्लि स्वामियु अदन्नु कण्डु अक्रूररन्नु तन्न चक्रदिन्द स्पर्शिसि इन्नू हॆच्चाद सुज्ञानवन्नु०टुमाडि अवरन्नु बिगिदप्पिदनॆन्दु हेळल्पट्टिरुत्तदॆ. स्वामियु हागॆ अन्तह भागवतरन्नु अगलिरलारदॆम्बुदू व्यक्तवु. हागॆये श्रीकृष्ण प्रभुवु उद्धवार्जुनादिगळन्नू अगलिरलारनु. अवरुगळु तनगॆ प्राणवॆन्दे हेळिकॊण्डिरुत्तानॆ. मत्तु “ज्ञानीता तव मेमतम् ” (गी ७-१८) ऎन्दू हेळिकॊण्डिरुत्तानॆ. “ आमहात्मरु ऎन्तहवरॆन्दरॆ? तृणीकृतानुत्तम भुक्ति मुक्तिभिः- भुक्तियु अनुत्तमवॆन्दु हेळिदुदु हेगॆ ? वैकुण्ठलोकद भोगवु अनुत्तमवॆन्दु हेळिदरॆ ऒप्पबहुदु. ब्रह्म रुद्रेन्द्र लोकगळ भोगवु अनुत्तमवॆम्बुदु हेगॆ ? ऎन्दरॆ ई लीलाविभूतियल्लि अनु तम ऎन्दु इट्टुकॊळ्ळबेकु. आग अवुगळिगिन्त उत्तमवादुवु________________

३६४.

  1. स्तोत्ररत्नव [श्लोक ५६ इल्लवॆम्ब भावदिन्द हागॆ हेळल्पट्टितु. भुक्तियु अनुत्तमवॆन्दु हेळिरुवुदरिन्द श्रेष्ठगळाद, प्रजापति, पशुप, इन्द्रादि लोकगळ भोगगळु नश्वरगळादुदरिन्द अवुगळन्नु तृणदन्तॆ भाविसुववरु, आदरॆ भुक्तिय विषयदल्लि अन्तू सरिहोयितु. मुन्दॆ मुक्तिभिः ऎन्दु इरुवुदरिन्द मुक्तियन्नू तृणवागि भाविसिरुवरु, ఎంబ अर्थवु सरिहोगुवुदिल्लवादुदरिन्द मुक्ति शब्दक्कॆ ई हेय, देह दिन्द बिडुगडॆ ऎन्दु अर्थमाडि प्रकृति वियुक्त आत्मस्वरूपवे प्राप्यवागिरुव कैवल्यवन्नू सह तृणद हागॆ भाविसुववरॆन्दु अर्थ माडबहुदु. आगलि कैवल्यक्कॆ हागॆ भावनॆ उण्टो ? ऎन्दरॆ भागवत मत्तु गीतॆयल्लू सह हागॆ उण्टु “ननाकष्ठं नच सारभौमं न पारमेष्य० न रसाधिपत्यम् । न योग सिद्दी र पुनर्भवंवा वाञ्छन्तियत्ताद रजः प्रसन्ना’ (भा १०-१६- ३७) स्वामिय पादरजस्सन्नु आश्रयिसिद भरन्यासनिष्ठरु चतुर्मुख लोक प्राप्ति, स्वर्ग प्राप्ति, कुबेरन अणिमाद्यश्वर प्राप्ति, कैवल्य, इवु यावुदन्नू अपेक्षिसुवुदिल्लवु. हागॆये अपुनर्भवं वा ऎन्दरॆ मोक्षवॆम्बर्थवन्नु हेळबहुदादरॆ, नवाञ्छनि ऎन्दु अर्थ माडबेकागिरुवुदरिन्द भागवत भाष्यवाद वीरराघवीयदल्लि - कैवल्यवॆन्दे अर्थमाडिरुत्तारॆ. हागॆये गीतॆयल्लू “ओ मित्य काक्षरं ब्रह्म व्याहर्र मा मनुस्मरन् । यः प्रयाति त्यर्जि देहं स याति परमाङ्गतिं” ऎम्बल्लू परमां गतिं ऎम्बदु रिन्द मोक्षवॆन्दु हेळबहुदादरू प्रकरणवशात् कैवल्यवॆन्दु अर्थमाडबेकागिरुत्तदॆ. आगलि कैवल्यक्कॆ मुक्ति शब्द प्रयोग हेगॆ ? ऎन्दरॆ छान्दोग्यद “तद्य इत्तं विदुः” ऎम्ब श्रुति यल्लि क्रमेण पञ्चाग्नि विद्यानिष्ठनाद कैवल्यनिगू परमा पासकनिगू अ चि ९ रा द ग ति य मूलक मोक्ष प्राप्ति ऎन्दु हेळिरुत्तदॆ. इल्लि मुक्ति शब्दक्कॆ एनु अर्थवॆन्दरॆ ई हेय देहदिन्द उण्टागुव बिडुगडॆ. आत्मानुभव उण्टागुव कैवल्यवु. आदुदरिन्द तृणी कृतानुत्तम भुक्ति मुक्तिभिः ऎन्दरॆ तृणवागि भाविसिद इहलोकद “ब्रह्मादि लोकगळ भोग मत्तु कैवल्यगळन्नु ळ्ळवरु ऎम्बर्थवु. परिपूर्ण ब्रह्मानुभवक्किन्त बेरॆ इन्नु यावु दन्नू अवरुगळु अपेक्षिसुवुदिल्लवॆम्ब तात्सरवु. महात्मरु ऎन्तव रॆन्दरॆ प्रमाणगळ मूलक तिळिसुत्तारॆ. “प्रजानां पत्युरैश्वरै पशूनांवा न कामये । अहं कदम्बो भूयासं कुन्दू________________

.66 श्लोक ५६]

३६५ वा यमुना तटे?? प्रजापतियाद ब्रह्मन ऐश्वरवन्नागलि पशूनां पत्यु-पशुपति ऎनिसिकॊळ्ळुव रुद्रन, ऐश्वरंवा- ऐश्वर वन्नागलि, न कामये अपेक्षिसुवुदिल्लवु. इन्नु यावुदन्नु अपेक्षिसुत्ती ऎन्दरॆ हेळुत्तारॆ सश्वेश्वरन सान्निध्य मत्तु सम्बन्ध नन्ने अपेक्षिसुव अहन्नानु यमुना तटे - श्री कृष्णनु, गोपिका स्त्रीयरागि अवतरिसिरुव महर्षिगळॊन्दिगॆ क्रीडिसुव यमुनातीरदल्लि कदम्ब-आतनिगॆ परमप्रियवाद कदम्ब पुष्पवागि यागलि, कुन्दोवा- कुन्द पुष्पवागियागलि, भूयासं-आगु वॆनु ऎन्दरॆ आगबेकॆम्ब प्रार्थनॆयु, इदक्कॆ निदर्शनवागि हेळल्पट्टि रुवुदेनॆन्दरॆ- “तृणं नारी विरक्तस्य तृणं शूरस्य जीवितम् । तृणं ब्रह्मविदो विश्वं निस्पृहस्य तृणं नृपः ” ऎ०दरॆ विरक्त नाद प्रपन्ननिगॆ सुन्दरस्त्रीय तृणवु. शूरनिगॆ तन्न जीववू कूड तृणवु. ब्रह्मस्वरूपवन्नु तिळिदवनिगॆ विश्ववे तृणवु. आसॆ इल्ल. दवनिगॆ राजनू कूड तृणवु ऎन्दु हेळल्पट्टिरुत्तदॆ. हागॆये ‘महात्मानस्तु मां पार्थ दैवीं प्रकृति मात्रॆ ताः । भजन् नन्य मनसो ज्ञात्वा भूतादि मव्ययं” (गी ९-१३) पूरै जन्मद सुकृत परिपाकदिन्द नन्नन्नु शरणहॊन्दिद सञ्जय उद्दवा क्रूरादिगळाद महात्मरादरो सत्वगुणाधिक्यदिन्द दैवीस्वभाववन्नु हॊन्दि नानु सत्वभूतगळिगॆ आदि ऎन्दू नानु च्युतिरहितनॆन्दू साधुपरित्राणक्कागि अवतरिसिद परम पुरुषनॆन्दू तिळिदु अनन्य म न सि नि०द भजिसुवरु. वासुदेवस्समिति समहात्मा सुदुर भः” (गी ७-१९) महात्मरु तमगॆ वासुदेवने सत्वस्व वॆन्दु भाविसुवरॆन्दु हेळल्पट्टितु. श्री कृष्ण भगवाने महात्मरु ऎन्तहवरॆम्बुदन्नु तिळिसिरुत्तारॆ. इल्लिरुव महात्मभिः ऎम्बुदन्नु बहुवचनविरुवुदरिन्द अन्तह म हात्मरु अनेकरिद्दारॆन्दु भाविसुवुदक्किन्त, “समहात्मा सुदुर्लभः” ऎन्दु हेळिरुवुदरिन्द *गुरुभ्य सद्गुरुभश्च” ऎम्बल्लिरुवन्तॆ गौरवार्थक्कागि बहुवचन वॆन्दु भाविसबेकु. इल्लि मां ऎम्बुदरिन्द इदुवरॆगू भगवद्दाग वत कटाक्ष दॊरॆयदॆ हीनस्थितियल्लिद्दवनिगॆ ई सुकृत परिपाकवु ऒदगि निन्न चरणारविन्ददल्लि बरन्यासवन्नु अनुष्टिसिदॆ नन्नन्नु ऎम्ब भाववु तोरुत्तदॆ. ईग भरन्यासवन्नु नीनु माडिदुदरिन्द निन्न कृपॆयु दॊरकितु. अदक्कनुगुणवागि प्रसन्ननिगॆ उत्तर कृत्यवागि बेकादुदु भागवत कैङ्करवू अवर प्रपनतॆय, इदन्ने म 66________________

(श्लोक ५५ पुरुषार्थ काष्ठॆ ऎन्दु हेळुवुदरिन्द अदीग प्रार्थनीयवादुद रिन्द अवलोक्य तां नय ऎन्दु प्रार्थिसिरुत्तारॆ. महात्मरुगळु तम्मन्नु परमप्रीतियिन्द दृष्टिसुवुदीग परमपावन रूपवादुदु. अवर दर्शन मात्र सिक्किदरॆ मोक्षवॆम्बुदु करगतवाद हागॆये आदुदरिन्द अवर प्रीतिगॆ पात्रनागुव योग्यतॆयुण्टागुवन्तॆ माडु ऎन्दु बेडुत्तारॆ. नीने सिद्धोपायनागि करुणिसि उपायानुष्ठानवन्नु माडुव हागॆ माडिरुत्तीयॆ. नीने इन्नु मुन्दक्कू देहावसान पठ्यनवागि नानु सरियाद मार्गवन्नव ल०बिसुवन्तॆ माडबेकु आ भारवू निन्नदे, आदुदरिन्द महात्मर कटाक्षक्कॆ पात्रनन्नागि माडि नन्नन्नु उद्धार माडु. अदेनु नीनु आ परमै कान्तिगळ दिव्य कटाक्षवन्नु प्रार्थिसुवुदु ? ऎन्दु केळु त्रियो, ऎन्दरॆ अवरुगळ ऒन्दुक्षण विश्लेषवन्नू सह नीने दुस्सह वॆन्दु भाविसिद नन्तर ननगू अदु दुस्सहवल्लवो ? “क्षणेपिते यद्विरहोतिदुस्सहः” ऎन्दल्लवे हेळल्पट्टितु ? नहम्मयानि तीर्थानि न देवामृच्छिलामयाः ते पुनन्नुरु कालेन दर्शना देवसाधवः ?” अनेक काल पुण्यतीर्थगळल्लि अवगाहनवन्नू विषालयगळल्लि अनेक काल सेवॆगळन्नू माडि उण्टागुव पावनत्ववु महात्मर दर्शन मात्रदिन्दले लभिसुत्तदॆन्दु भागवतदल्लि हेळल्पट्टिरुत्तदॆ. मत्तु “यस्थानुभव परन्ना बुद्दि प्रतिष्ठिता । तदृष्टि गोचरास्करे मुच्यन् किल्पिपै र्नरा?’ ऎन्दरॆ याव महात्मनिगॆ बुद्धियु अनुभव परन्नवागि परम पुरुषनल्ले प्रतिष्ठितवो ऎन्दरॆ यावनु परम पुरुषनन्नु आश्रयिसि परमै का पुरु ष ना गि महात्मनॆन्दु हेळिसिकॊळ्ळुवनो अ०तवन दर्शनदिन्द ऎल्लरू सकलपापगळिन्दलू बिडल्पडुवरु ऎन्दु हेळल्पट्टिरुत्तदॆ. भागवत माहात्मवन्नु स्वामियु तन्न अनुष्ठानगळिन्दले प्रदर्शिसिरुत्तानॆ. विश्वामित्र, वसिष्ठ, भरद्वाज, शरभङ्ग, अगस्तादिगळल्लि तोरिसिद महाविश्वासवु अभिनन्दनीय वादुदु. “इव मुनिशार्दूल किङ्कर् समुपस्थित् । आज्ञा पय यथेष्टं शासनं करवाव किम्’’ ऎन्दु श्रीराम लक्ष्मणरु विश्वामित्ररन्नु प्रार्थिसुवुदु अनुसन्धेयवु. चित्रकूट वासवु श्रीरामचन्द्र प्रभुविगॆ तुम्बा उपादेयवागि “कुरुष्टाव सथं सौम्यवासे मेsभिरतं मनः ” इल्लि आश्रमवन्नु रचिसु, ऎन्दु आज्ञापिसिदरु. एकॆन्दरॆ “मुनयश्च महात्मानः वसं မာ________________

श्लोक ५६] ऎन्दु हेळिदरु. यातुनमुनि विरचित त्यस्मिन् शिलॆये” महात्मराद वाल्मीकादि मुनिगळु इल्लि वासमाडुत्तारॆयष्टॆ. आदुदरिन्दले चित्रकूटक्कॆ माहात्मयु हागॆये कृष्णावतारियागि, सान्दीपिनि ऎम्ब आचाररल्लि तोरिसिद निरतिशय भक्तियू, कुचेलरु तन्न दर्शनक्कागि बन्दाग अवर कालन्नु तन्न पत्नि यॊडगूडि तॊळॆदु आ तीर्थवन्नु तानू मत्तु तन्न पत्निय प्रोक्षिसिकॊण्ड इतिहासवू सह महात्मरल्लि तनगिरुव विश्वासवन्नू मत्तु अवर माहात्मियन्नू सह प्रकटिसुत्तदॆ. आदुदरिन्द अन्तह महात्मरन्नु स्वामिये आगलि इरलारनु ; एकॆन्दरॆ आतने “नत्यजेय’ ऎन्दू ‘ज्ञानीता तव मे मत” ऎन्दू “मम प्राणाहि पाण्डवा” ऎन्दू हेळिकॊण्डिरुत्तानॆ. नीनु हेगॆ अन्तह महात्मरन्नु अगलिर लारॆयो हागॆये आ महात्मरू कूड निन्नन्न गलिरलाररु. यद्विरहोति दुस्सहः - गोपिका स्त्रीयरु कण्णिगॆ रॆप्पॆ पाट वन्नुण्टुमाडि श्री कृष्णनन्नु सदा नोडि अनुभविसुवुदक्कॆ विघ्न वन्नुण्टु माडिद चतुर्मुखनन्नु मन्दनॆन्दु गोपिका गीतॆयल्लि निन्दिसिरुत्तारॆ. अवति यप्पवान काननं तुटि युगायते ताम पश्यताम् । कुटिल कुलं श्रीमुख० चते जड उदीक्ष तां पक्षकृद्द शाम् ” ऎन्दिरुत्तदॆ. “पराण्मुखानां गोविने विषयासक्तचेतसाम् । ते पान्तत्वरमं ब्रह्म दूरादरतरे स्थितम् ” “तन्मयत्तेन गोविनो येनराव्य चेतसः । विषय त्यागिनस्तेषां विजे यं च तदके” विषय सुखगळल्लि सक्तवाद मनस्सुळ्ळवरादुद रिन्दले गोविद्दनल्लि मनस्सन्नु इडदवरिगॆ परब्रह्मवु अत्यन्त दूर वागिरुवुदु. हागल्लदॆ विषय सुखगळन्नु त्यागमाडिदवरागि आ कारणदिन्द परमात्मनल्ले इट्ट मनस्सुळ्ळवराद मत्तु ऐहिकदल्लि रविसदिरुव प्रपन्नरिगॆ परम पुरुषनु बहु समीपदल्ले इरुवनु ऎन्दु तिळियतक्कद्दु. “महात्मभिः अवलोक्यतां नय ऎन्दु हेळिरुवुदू, हिन्दिन श्लोकदल्लि कीट जन्मवन्नादरू, महा भागवतर मनॆयल्लि उण्टु माडु ऎन्दु हेळिरुवुदू, अ०तवर दिव्य कटाक्षवु तम्म मेलॆ बीळुव हागॆ माडु ऎम्ब भावदिन्द ऎन्दु तिळिसिरुत्तारॆ. *यानुभव हा बुद्धिस्त प्रतिष्ठिता । तदृष्टिगोचरा________________

. . . .
: ३६८
: स्तोत्ररत्नवु [श्लोक ५६ सत्व मुख्यने सत्व, किल्पिपै ” ऎन्दरॆ याव महात्मनिगॆ अनुभव परन्नवागिरुव बुद्धियु परतत्वदल्ले प्रतिष्ठितवागि नॆलॆसिरुवुदो अन्तह भागवतोत्तमर दृष्टिगॆ गोचरराद समस्तरू सत्व पापग ळिन्दलू बिडुगडॆयन्नु हॊन्दुवरॆन्दु हेळल्पट्टिरुत्तदॆ. हागॆये “तेपुनन्नु रुकालेन दर्शना देवसाधवः ऎन्दू भागवतदल्लि हेळल्पट्टिरुत्तदॆ. नय ऎन्दु हेळिरुवुदर भाववेनॆन्दरॆ नीने सिद्धोपायनु आ उपकारवन्नू नीने माडबेके विना नाने स्वतन्त्रनागि नडॆसलारॆनॆम्ब भाववु. शरणागतियन्ननुष्ठिसु, ऎल्ला भारवन्नू नाने वहिसुवॆनु, ऎन्दु चरम श्लोकदल्लि हेळिरुवुद रिन्द नीने नन्नन्नु भागवतर दृष्टिगॆ गोचरनागुव हागॆ माडुत्ती ऎम्ब दृढनम्बिकॆ मात्र उण्टु, हागॆये नारायणेतिय स्यास्यॆ नते नाममङ्गळम् । नारायण मन्ना वत्सं गौरिव वत्सला ” यार बायल्लि मङ्गळकर नामवाद नारायण ऎम्बुदु इरुत्तदॆयो अन्तहवनन्नु, हेगॆ हसुवु करुवन्नु हाकि अदरल्लि अति विश्वासदिन्द कूडि तन्न करुवन्नु कुरितु होगुत्तदो हागॆ, नारायणनु अनुसरिसिकॊण्डु होगुवनु, ऎम्ब भाववु. “वसन्ति वैष्णवायत्र तत्र सन्निहितोहरिः” विष्णु भक्तराद प्रपन्नरु ऎल्लिरुवरो अल्लिये श्रीहरिय सान्निध्यवुण्टु, हीगॆ अनेक प्रमाण गळु भक्तन विश्लेषवन्नु स्वामियु सहिसनॆम्बुदन्नु प्रदर्शिसुत्तवॆ. स्वामियु ऎल्लरन्नू व्यापिसि ऎल्लर हृदयदल्लि वासिसुवनॆन्दु शास्त्र प्रमाणगळु हेळुवाग विरहशब्दार्थवेनु ? ऎन्दरॆ तन्न दिव्य मङ्गळ विग्रह दर्शनद अनुभवक्कॆ विच्छेदवु. आ कारणदिन्दले श्री कृष्णावतारदल्लि ऋषिगळिगू गोपिकास्त्रीयरिगू तन्न दिव्य मङ्गळ विग्रहद दर्शनवन्नित्तु तन्न परत्ववन्नु व्यक्तपडिसिरुत्तारॆ अतिदुस्सहः ऎम्बुदरिन्द परम पुरुषनु अन्तह महात्मरिगॆ तन्न दिव्य मङ्गळ विग्रहवन्नु तोरदे इरुवुदन्नु हितवागि भाविसनु ऎन्दु इष्टु मात्रवे अर्थवे विना आ विरहदिन्द खेदपडुवनु ऎम्बर्थवल्लवु “व्यसनेषु मनुष्याणां नृशं भवति दुःखितः ” ऎन्दु महर्षियु श्रीरामनन्नु कुरितु हेळिरुत्तारल्ला ऎन्दरॆ इहलोक विडम्बन मात्रवॆन्दु अर्थमाडबहुदु. हागॆ व्यसन प्रदर्शनवन्नु तोरिसिद इतिहास उण्टो ? ऎन्दरॆ समुद्र तरण वाद ऒडनॆये श्रीरामनु सुग्रीवादि वानर सेनॆयॊन्दिगॆ सुवेल परैतवन्नु हत्ति रावणन सैन्यवन्नवलोकिसुत्तिरुवाग, सुग्रीवनु________________

श्लोक ५७]

नदेहं नार्णा न च, सुख मशेषाभिलषितम् नचात्मानं नान्यमहितव शेष विभवात् । बहिर्भूतं नाथ क्षणमपि सहे यातुशतधा विनाशं तत्सत्यं मधु मथन विज्ञापन मिदम् ॥ ५ ॥ रावणनु माडिद द्रोहवन्नु सहिसदॆ, रावणन ऎदॆयल्लि मुष्टि, प्रहारवन्नु माडि आतन किरीटवु कॆळगॆ बीळुव हागॆ माडि द्वन्द्व युद्धवन्नॆसगि तप्पिसिकॊण्डु राम लक्ष्मणर सन्निधिगॆ बन्दु सेरिदाग, श्रीरामचन्द्र प्रभुवु हेळुत्तानेनॆन्दरॆ “त्वयि किञ्चित्सॆ मा पन्न किङ्कारं सीतॆया मम” ऎन्दु हागॆये इन्नॊन्दु कडॆ यल्लि, लक्ष्मणनु युद्धदल्लि मूरैतनागिद्दाग, व्यसनदिन्द हेळुत्ता रेनॆन्दरॆ ? “देशदेश कळत्राणि देशदेतेच बान्धवाः । तन्तु देशन्न पश्यामि यत्र भ्राता सहोदरः’ देशदेशदल्ल कळत्ररन्नु काणबहुदु. सहोदररु इरुव देशवन्नु काणुवदु असाध्यवॆन्दु हेळिरुत्तारॆ. हागॆये पितुररण वृत्तानवन्नु केळिदागलू सीतॆये निन्न मावन्दरु “सीते मृतश्वशुरः?? ऎन्दु दुःखपट्टिरुवदु लोकबडम्बनार्थवागि ऎन्दु तिळियतक्कद्दु. * अवबोधितवा” नॆन्दारम्भिसि हेळिद मूरु श्लोकगळिन्द स्वयं प्रयोजनवाद उत्तर कृत्यदल्लि पराकाष्ठॆदशॆयन्नु हॊन्दिदुदु भागवत संश्रयणवॆन्दु हेळल्पट्टितु. इदरिन्द काव्य मत्तु निषिद्द करगळ लवलेशवू कूडदॆम्बुदु सूचितवु. अवतारिकॆयु हिन्दिन श्लोकगळल्लि प्रपन्नन उत्तर कृत्यदल्लि भागवत संश्रयणवु परम हितवादुदागि हेळिकॊण्डरु. इन्तह भागवत कैङ्कय्यक्कू भगवङ्कय्यक्कू स्वामियु अनुग्रहिसिरुव करण कळेबरयोगगळू मत्तु कळत्रसुतादि विभूति वर्गवू सह अनुकूलविल्लदुदादरॆ अ०तह अनिष्टवाद प्रतिकूल वर्गदिन्द तमगेनू आगतक्कद्दल्लवॆन्दू अवॆल्ला नाश हॊन्दबहुदॆन्दू अदे तम्म मुख्य विज्ञापनॆ ऎन्दू हेळिकॊळ्ळुत्तारॆ ! अर्थवु. देनाथ- ओ स्वामिये ! इदरिन्द “ममनाभ ऎम्ब श्लोकदल्लि उपपादिसल्पट्ट अभिप्रायवाद, तावू, तम्म देह मत्तु तमगॆ सेरिद वर्गवॆल्लक्कू सश्वरने शेषियु, ऎल्लर आतन स्वत्तागि शेषभूतवॆम्बुदु प्रदर्शितवु 47________________

220

[श्लोक ५७ ऎम्बल्लि उपपादितवागि सत्वशेषियाद निन्न शेषत्व विभवात् ऎल्लवू निनगॆ शेष भूतवागि, आदुदरिन्द नानू कूड शेषभूतनागि स्वामियाद निनगॆ कैङ्कय्य माडुवुदे स्वरूपवागिरुव महिमॆय दॆसॆयिन्द, भहिर्भूतं यदि-हॊरगादुदु ऎन्दरॆ निन्न कै०कय्यक्कॆ योग्यवागि निनगॆ भोग्यभूतवादुदल्लदे होदरॆ, न देहं सहे नन्न देहवन्नू कूड नानु सहिसलारॆनु ; ननगॆ बेकिल्लवॆम्ब भाववु. हागॆये न प्रार्णा सह नानु प्राणवन्नू सहिस लारॆनु. हागॆये सुखं-समस्त अनुकूलतॆयॆन्नू, अशेषाभि लषितम्-इहलोकदल्लि जनरु कोरुव साभीष्टवन्नू, नसहे नानु सहिसलारॆनु ऎन्दरॆ अन्तह अभीष्टवु ननगॆ बेकागिल्लवु. इवॆल्ला हागिरलि, नचात्मानं नन्न आत्म स्वरूप कूड, निनगॆ कैङ्कय्यक्कॆ उप युक्तवादरन्तू सरि, हागल्लदिद्दरॆ आ आत्मस्वरूपवन्नू सह नसहे अन्य मसि-हीगॆ हेळिदुदरल्लि इन्नु यावुदादरू बिट्टु होगिद्द पक्षदल्लि बेरॆ इन्नु यावुदे आगलि, नसहे हागॆ निन्न शेषत्वक्कागि अल्लदॆ यावुदादरू इद्दुदे आदरॆ, अदु, शतधा-अनेक विधवागि, शतशब्दवु अनेक ऎम्ब अर्थदल्लि प्रयोगिसल्पट्टिरुत्तदॆ. विनाशं सम्पूर्णनाशवन्नु यातु- हॊन्दलि, - हे मधु मथन - मधु वॆम्ब राक्षसनन्नु कॊन्दवने, तत् – आ नन्न मातु, सत्यं तुदि नालिगॆय तुदिमातल्लवु यथार्थवु. इदम्-इदे, विज्ञापनन्तॆ नन्न मुख्यवाद विज्ञापनॆयु, नानू मत्तु ननगॆ सेरिद निया म्यवर्गवॆन्दु नीनु दयपालिसिरुवुदॆल्लवू निनगॆ शेष भूतवागि निन्न कैङ्करक्कॆ अनुकूलवागिरुव पक्षदल्लि चिन्तॆ इल्लवु. हागल्लद पक्षदल्लि अवुगळिन्द ननगागुवुदु एनू इल्लवु. अवुगळु ऒडनॆये सम्पूर्ण वागि नाशवागलि ; इवॆल्ला निन्न शेषत्वक्कागि अल्लदे होदरॆ अव विरोध वर्गक्कॆ सेरिदवु. आग सम्पूर्णवागि परिहरणीयवे ऎम्ब भाववु. इदीग तन्न सत्यवाद विज्ञापनॆयॆन्दु हेळिकॊण्डरु. इद रिन्द निषिद्ध काम्य कर्मगळल्लि प्रवृत्ति बेडवॆम्ब महा वैराग्यव प्रदर्शिसल्पट्टितु. उपपादनॆयु हिन्दॆ भागवत दिव्य कटाक्ष महिमॆयु हे ल्पट्टिदुदरिन्द, अन्तह महात्मर उपदेशदिन्द उण्टाद मुख ज्ञानवु, सत्ववू, नानू सह निनगॆ शेषभूतवॆम्बुदु. आदुदरिं नानू मत्तु ननगॆ सेरिदवरू सह, निन्न कैङ्कय्यक्कागिये, हागल्ल________________

श्लोक ५७]

&20 निनगॆ प्रति कूलवादरॆ अवु आग विरोधि वर्गक्कॆ सेरिदववागुवुद रिन्द अवुगळु ऒन्दु क्षणकाल कूड तमगॆ बेडवु. अवॆल्ला नाश हॊन्दलॆन्दु बेडुत्तारॆ. इतररु तम्मन्नु वैराग्य शिखामणिगळॆन्दु हॊगळलि ऎन्दु माडिद प्रार्थनॆयल्लवु. सत्यवाद विज्ञापनॆयु ऎन्नुत्तारॆ. हेनाथ ऎम्ब सम्बोधनॆयिन्दले श्री मन्नारायणने विश्वक्कॆल्ला शेषियॆन्दू ऎल्लवू आतन स्वत्तु ऎम्ब भाववू प्रदर्शितवु. क्षणमपि नसहे ऎम्बुदन्नु देहं, प्रार्णा, मॊदलाद ऎल्ला द्वितीयान्त पदगळिगू अन्वयिसतक्कद्दु. भहिर्भूतं ऎम्बुदन्नु तव शेषत्व विभवात् बहिर्भूतं ऎन्दू अन्वयिसतक्कद्दागिदॆ, इवॆल्लवू मत्तु विश्ववॆल्लवू नाथनाद स्वामिय शेषत्वक्कॆ सेरिदवुगळे. अवु बहिर्भूतवागलु साध्यवे इल्लवु. आदुदरिन्द बहिर्भूतवु हेगादीतु ऎन्दरॆ सत्येश्वरन कैङ्कय्यक्कू तन्मूलकवागि आतन प्रीतिगू अनुकूलवागदे इद्दरीग बहिर्भूतवॆनिसुत्तदॆ. आग विरोधि वर्गक्कॆ सेरिदुवागि परिहरणीयवॆम्बुदु तात्परवु. सकलं तद्वि तवैव ऎम्ब ज्ञानविद्दुदादरॆ विरोधिवर्गवॆम्ब भावनॆये इल्ल वागुत्तदॆ. ऎल्लवू आग भगवदर्पण बुद्धियिन्द नडॆयुवुदरि०द तॊन्दरॆ इल्लवु. आदरॆ परमै कान्तियाद आर्तनु ई देह, प्राण मॊदलादवुगळन्नॆल्ला हॊन्दिरुव अवस्थॆयन्नु बॆङ्किय मध्यदल्लि इरुव हागॆ भाविसुवनादुदरिन्द आतनिगॆ इवॆल्लवू विरोधि वर्गक्कॆ सेरिदवुगळागि अवुगळ सम्बन्धवु ऎष्टु बेगनॆ तॊलगिदरॆ अष्टु ऒ यदॆन्दु भाविसुवनु. परमै काव्यगळ सिद्धान्यवु अनन्य भोग्यत्वा दिगळिन्द लक्ष्मिसिद्दानक्कॆ समानवॆन्दु श्री निगमान्य देशिकरवरु “शुद्धा नान्तु ल;महि शुद्धास्त्र सिद्दानि नां” ऎम्बल्लि हेळिरु त्तारॆ. शुद्धानवॆन्दरॆ अन्तःपुरद सिद्धानवॆन्दरॆ लक्ष्मिय अभि प्रायवु. लक्ष्मियु ऎन्दिगू परमात्मनन्न गलि इरलारळु. आदुदरिन्द “यया सहस स्वर्गॊ निरयोयया विना? इदु श्रीराम चन्द्रनु सीतॆयन्नु वनक्कॆ बरबेडवॆन्दु निरोधिसिदाग हेळुव सीता वाक्यवु. निन्नॊडनिरुवुदे ननगॆ स्वर्गवु, निन्नन्नगलिरु वुदु नरकवु. ऎन्दु हेळिरुत्ताळॆ. इदर उत्तरार्धवु “ इति जानन पराम्प्रीतिं गच्छ राममया सह,” ऎम्बुदु. (रा. अय्यो ३०-१८) हागॆये लक्षणोक्तियू इरुत्तदॆ. “नदेव लोका क्रमणं नामर महं वृणे । ऐश्वय्यं वापि लोकानां कामयेनत्वया विना” (रा- अ-३१-५) लक्षणनु श्रीराम चन्द्र________________

३७२ सोत्ररत्नवु [श्लोक ५७ प्रभुवन्नु कुरितु हेळुत्तानॆ. निन्न सान्निध्यदल्लिद्दु कॊण्डु निनगॆ ऎसगुव कैङ्कय्यवे ननगॆ मुख्यवादुदरिन्द निन्नन्नु बिट्टु याव ऐश्वरवन्नू नानु बयसुवुदिल्लवॆन्नुत्तारॆ. इल्लि “ऐश्वरं वापि लोकानां” ऎम्बुदरिन्द प्रजापति, पशुपति, सुरपतिगळ ऐश्वर वन्नू नीनिल्लदॆ नानु अपेक्षिसुवुदिल्लवु. नामरत्वमहं वृणे मेलॆ हेळिदवुगळिगिन्त विलक्षणवागिर बेकागिरुवुदरिन्द जरामरणादिगळिल्लद अमरत्ववॆम्बुदरिन्द प्रकृति वियुक्त जीवात्मावस्थॆयन्नु अनुभविसुव कैवल्यवु हेळल्पट्टितु. “नदेवलोकाक्रमणं अहं वृणे’ देवानां पूरयोध्या ऎम्बल्लि हेळिरुव हागॆ देवलोकवु नित्यसूरिगळ पट्टणवाद दिव्य वैकुण्ठवु. अदर आक्रमणं ऎम्बुदरिन्द अल्लिन वासदिन्दुण्टागुव सुखवन्नू निन्न अनुभव, कैङ्कय्यगळु अल्लि इल्लदे होदरॆ अदन्नू नानु प्रार्थिसुवुदिल्लवॆ०दु हेळिकॊ०डिरुत्तानॆ. आदुदरिन्द श्रीरामनु युवराजनागु ऎन्दु हेळिदरू इष्ट पडलिल्लवु. हागॆये इन्नॊन्दु कडॆयल्लियू आतने हेळुत्तानेनॆन्दरॆ “न च सीता तया हीना न चा ह मसि राघव । मुहूत्र मसि जीवावो जलान्मता, विवोच्छ सीतॆयागलि नानेयागलि निन्न गलि ऒन्दु मुहूरवागलि जीविसिरलारॆवु. नीरन्नु बिट्टु मत्स गळु हेगॆ इरलारवो हागॆ ऎन्दु हेळिकॊण्डिरुत्तानॆ. इन्तह अभिप्राय । वन्नॆ सीतॆयू सह प्रदर्शिसिरुत्ताळॆ. नहिमे जीवितेनार्थ् नैवार्थॆ र्नच भूषः । वसन्त्या राक्षसी मध्यॆ विना रामं महारथं ई घोर राक्षसियर मध्यदल्लि वासिसुत्ता महा समर्थ नाद रामनन्न गलिरुव ननगॆ बदुकिरुवुदिन्देनु प्रयोजनवु ? द्रव्यगळि०देनु ? भूषणगळिन्देनु ! ऎन्दु हम्बलिसुत्ताळॆ, इदरिन्द भगवङ्करवन्नु आतन सन्निधियल्लिद्दुकॊण्डु माडुवुदे परम पुरुषार्थ ऎम्बुदन्नु मेलिन प्रमाणगळिन्द ग्रहिसबहुदु. हाग ल्लदॆ विरोधि वर्गगळॊन्दिगिरुव अवस्थॆयु तमगॆ बेकागिल्लवु. अवु गळॆल्ला साविर सालागि नशिसिहोगलि ऎन्दरु. हीगॆ शतधा विनाश वन्नु बेडिरुवुदरल्लि नचात्मानं ऎन्दु तम्म आत्मावन्नु सेरिसि हेळिदरु. आत्मा अणुवु, निरवयव वस्तुवु. नाशवागुववस्तुवू अल्ल, नित्यवादुदु. हीगिरुवाग अदू शतथा विनाश हॊन्दलि ऎन्दरेनु ? ऎन्दरॆ आक्षेपगळु उण्टागुत्तवॆ. अवुगळिगॆ समाधानवु हेगॆन्दरॆ, “ दासभूताः स्वतस्सत्व” ऎम्बल्लि हेळिरुव हागॆ दास________________

श्लोक ५८]

दुरन सानादेरॆ परिहरणीयस्य महतः नहीनाचारोहं नृपशु रशुभस्यास्वदमसि । दयासिन्धू बन्दो निरवधिक वात्सल्य जलधे तवस्मारं स्मारं गुणगण मिच्छामि गतभीः ॥ ५८ ॥ 222 त्ववू, स्वामिगॆ कैङ्कय्यवू ई आत्माविन स्वरूपक्कॆ सेरिदवुगळु. इवुगळिगॆ अनुकूलविल्लद स्वरूपताने एतक्कॆ ऎम्ब भावदिन्द हेळि दुदु ऎन्दु भाविसतक्कद्दु. अथवा “वालाग्रशत भागशतधा कल्पतस्यच’ ऎम्ब आत्म स्वरूपवन्नु हेळुव प्रमाणवन्नु नुसरि .दुदु ऎन्दु भाविसबहुदु. इन्तह प्रार्थनॆयु ख्यातिगोस्करवागि तुदिनालिगॆय मातल्लवु ऎन्दु तत्सत्यं ऎन्दु प्रमाणमाडि हेळुव मातागिदॆ. मदु मथन ऎम्ब सम्बोधनॆयु सार्थवत्तागिरुत्तदॆ. प्रबलनाद मधु ऎम्ब राक्षसनन्नु नाशमाडिदवनीग प्रबल शत्रुगळाद विरोधि वर्ग वन्नु परिहरिसुव शक्तियुळ्ळवनॆम्ब भाववु सूचितवु. “दशेन्द्रिया ननं फोरं योमनो रजनी चरम् । विवेकशर जालेन ऎम्बुदु इल्लि अनुसन्धेयवु. दशमुखनाद रावणनन्नु निग्रहिसलु श्रीरामने हेगॆ शक्तनो, हागॆये ई दशेन्द्रियगळॆम्ब हत्तु मुखगळुळ्ळ ई मनस्सॆम्ब रावणनन्नू निरोधिसलु आतने सिद्दो पायनागि शक्तनॆम्ब भाववन्नु ई संशोधनॆयु तिळिसुत्तदॆ. सत्यं ऎम्ब पदवन्नु विज्ञापनॆयु सत्यवॆन्दू अन्वयिसबहुदु. गौरव मत्तु भक्ति विश्वासगळिरुववरल्लि माडिद प्रार्थनॆयन्नु विज्ञापनॆयॆन्दु हेळुवुदु दासभूतनिगॆ स्वरूपवादुदरिन्द विज्ञापनमिदं ऎन्दु प्रयोगवु. हिन्दॆयू कूड “शृणु विज्ञापन मेक मग्रतः ” ऎन्दु प्रार्थिसिरुत्तारॆ (शे ५०) विशेष इदरिन्द मुख्यवागि इल्लि हेळल्पट्टिरुवुदु एनॆन्दरॆ निश्चयवाद शेषत्व ज्ञानवु, तानू तनगॆ कॊट्टिरुव कळत्र पुत्रगृह क्षेत्रगळु ऎल्लवू आतन स्वत्तु, आतनिगॆ अधीनवु ऎम्ब ज्ञानवु. आदुदरिन्द स्वामिय कैङ्करक्कॆ अनुपयुक्तवादुदू, तन्मूलकवागि तदी मर कैङ्कय्यक्कॆ अनुपयुक्तवादुदु मुमुकुविगॆ बेकिल्लवु ऎ०बुदु________________

३७४

[श्लोक ५८ अवतारिकॆयु-हिन्दिन श्लोकदल्लि तानू, तनगॆ सेरिदवू भग व०करक्कॆ अनर्हवादुदादरॆ यावुदू बेड. अवॆल्लवू नाश हॊन्दलि ऎन्दु हेळि, दिव्य वैकुण्ठ प्राप्तियन्नू नन्न कैङ्करवन्नू अपेक्षिसिरुवॆयल्ला, निन्नल्लिरुव याव सुकृत विशेषवन्नु मूल माडिकॊण्डु हिन्दॆ ४८ नॆय श्लोकदल्ले “कृपया केवलमात्म मातुरु.” ऎन्दु निर्भयदिन्द प्रार्थिसिरुवॆ ? ऎन्दु भगवन्तनु आक्षेपिसबहुदॆन्दु भाविसि हेळुत्तारेनॆन्दरॆ, नन्नल्लि ऎल्लि हुडुकि नोडिदरू ऒळ्ळॆय विषयवु यावुदू सिक्कलारदु. आदरू नीनु दयासिन्धुवु, निर्हेतुकवागि सर्वविध बन्धुवु. आश्रित रक्षणोपयु कवाद कल्याण गुण सागरनु. मत्तु मुख्यवागि निरवधिक वात्सल्य जलधियु. हीगिरुवाग निर्भयवागि सत्व समर्थनल्लि नन्न कोरिकॆ यन्नु हेळिकॊळ्ळुवुदरल्लि तप्पेनु ऎम्ब भावदिन्द हेळुत्तारॆ अर्थवु तावु तुम्बा निकृष्ट दॆशॆयल्लिरुवुदन्नु प्रथमतः तिळिसुत्तारॆ. पापगळन्नु परिहरिसिकॊळ्ळुव योग्यतॆ इदॆयो ऎन्दरॆ इल्लवॆन्दु निहीना चारः- नितरां सम्पूर्णवाद हीनाचारगळुळ्ळ वरु. होगलि ज्ञानवादरू उण्टो ऎन्दरॆ नृपशुः-मनुष्य जन्मवेनो हौदु. “ज्ञानेन हीनः पशुभिस्समानः” ऎम्ब हेळिकॆ गनुसारवागि मनुष्य जातिय पशुवु. होगलि सुकृतवेनादरू उण्टॆ ऎन्दरॆ दुरन्तस्य-कॊनॆये इल्लदिरुव, अनादे अनादियागि बन्द, आ कारणदिन्दले, अपरिहरणीयस्य-प्रायश्चित्ता दिगळिन्द परिहरिसलु साध्यवे इल्लदिरुव अशुभस्य-अमङ्गळगळु ऎन्दरॆ महा पातकगळिगॆ, आस्पदमपि-वशनागिद्दू कूड, अपिशब्द वन्नु नहीनाचारः नृपशुः इवुगळिगू अन्वयिसतक्कद्दु. हीगॆल्ला इद्दरू अहं अन्तह नानु, निरवधिकातिशय माहात्मयुळ्ळ परिपूर्ण ब्रह्मानुभव नित्य कैङ्कय्य इवुगळन्नु नाचिकॆ इल्लदॆ अपेक्षिस बहुदो ? ऎन्दरॆ निर्भयनागिये अपेक्षिसुत्तेनॆ ऎन्नुत्तारॆ. एनन्नु स्मरिसि हागॆ अपेक्षिसुत्ती ऎन्दरॆ विज्ञापिसिकॊळ्ळुत्तारॆ. हे दयासिन्धू–ओ करुणा सागरने, बन्ध-ओ सत्वविध बन्धुवे, तायि तन्दॆ, मित्र मॊदलाद बन्धुवे ; इष्टु मात्रवे अल्लदॆ हे निरवधिक वात्सल्य जलधे-आश्रितदल्लि अवधियल्लि वात्सल्या बुधिये, इन्तह, तव-निन्न, गुणगणं-कल्याण गुणगळन्नु स्मार स्मारं-स्मरिसुत्ता स्मरिसुत्ता, इति - हीगॆ केवल मात्र सात्तुरु________________

श्लोक ५८] यामुन मुनि विरचित 228 ऎन्दु हेळिद हागॆ, गतिभी-स्वल्पवू भयविल्लदवनागि, भयवेतक्कॆ ऎन्दरॆ, अशुभगळ आनन्त्यदिन्दलू प्राप्ति विरोधवु हीगॆ बलिष्ठवागिदॆ ऎम्ब भयवु स्वल्पवू इल्लदॆ ऎम्ब भाववु, इच्छामि अपेक्षिसु त्तेनॆ. प्रार्थिसुत्तेनॆ. उपपादनॆयु-नीनु अपेक्षिसुवुदादरो अत्यन्त माहात्म युळ्ळद्दु. परिपूर्ण ब्रह्मानुभव नित्य कैङ्कय्यगळन्नु अपेक्षिसुत्ति इवुगळिगॆ तुम्बा अनर्हवाद अवस्थॆयल्लि नीनिरुवाग यावुदन्नु मनस्सिनल्लिट्टु हीगॆल्ला निन्न प्रार्थनॆयु, ऎन्देनादरू स्वामियु प्रश्निसबहुदॆन्दु भाविसि अदक्कॆ समाधानवन्नु हेळुत्तारॆ. आ चार नोडिदरो हीनाचारनु. ज्ञान विषयदल्लू नरपशुवु, पापगळा दरो असङ्ख्यॆयगळागि परिहरिसलु असाध्यवादुवु. इन्तह अनर्ह स्थितियल्लिद्दरू आश्रितर विषयदल्लि निनगिरुव कारुण्य, वात्सल्य सौलभ्य, सौशील्यादि गुणगळन्नू, अवरिगॆ सत्वविध बन्धुवागिरुवुदन्नू कण्डु प्राप्ति विरोधिगळानन्त्यक्कॆ भयपडदॆ निन्नन्नु प्रार्थिसुत्तेनॆ ऎन्नु तारॆ- दुरन्तस्य- ई षष्यन्तगळॆल्ला “अशुभस्य” ऎम्बुदक्कॆ विशेषण गळु, अन्दरॆ कॊनॆये इल्लदुदु ऎम्बर्थवु. अपराधगळु जन्म सन्ततिगळिन्द अनुसरिसि बन्दवु. आगलि प्रायश्चित्तगळिन्द कळॆय बहुदल्ला ऎन्दरॆ प्रायश्चित्तगळन्नु अनुष्ठिसुव बुद्धि सङ्कल्पादिगळे इल्लवु. ईग बुद्धि बन्दिदॆयल्ला ऎन्दरॆ ऒब्बन जीवमानदल्लि प्रायश्चित्तगळिन्द कळॆयलु असाध्यवादुदरिन्द दुरन्तस्य-ऎम्ब प्रयोगवु. हागागलु कारणवेनु ऎन्दरॆ अनादेः ऎम्बुदरिन्द अनादियागि प्राप्तवादवु. हिन्दॆ कूड यावागिनिन्द उण्टायितॆन्दु तिळियलु असाध्यवादुदु. इदरिन्द सृष्टिगॆ मॊदलु ई आपराधगळिद्दु वॆन्दू तदनुगुणवागि कल्पादियल्लि सरेश्वरनु करण कळॆबरयोग वन्नुण्टुमाडुवनॆम्ब शास्त्रार्थवु बोधितवु. इदन्ने श्रीदेशिक वररु “काविद्यादि च प्रतिपुरुष मिजानादि चित्र प्रवाह” ऎ०दु उपपादिसिरुत्तारॆ. हीगॆ अनादियागि ब०दुदरि०दले अपरिहरणीयस्य आ अपराधगळन्नु परिहरिसलु साध्यवे इल्लवु. ई अभिप्रायवे क्रमाषोडशियल्लि स्वल्प अशिशयोक्तियिन्द वर्णि सल्पट्टिदॆ. “नद्वि त्राणि कृतान्यनेन निरय्कॆ र्नालम्पुनः कल्पि पापाना मिति मतते तदधिर्का करुं प्रवृत्तॆत्वयि तेभो सैधि कानि तान्य हमपि कुद्रः करोमि क्षणात् तदतस्तव निप्पल8________________

३७६
… स्तोत्ररत्नवु [श्लोक ५८ खलभवेत्त तम्म मैव क्षम” इदर तात्परवेनॆन्दरॆ नानु माडिद लॆख्यविल्लद पापगळिगनुणवागि नरकगळन्नु नीनु सृष्टिसुत्ता होदरॆ पापियाद नानु इन्नू हॆच्चागि पापगळन्नु माडबहुदु. आदुदरिन्द निन्न प्रयत्नवु निष्पलवादीतादुदरिन्द निन्न क्षमागुणग ळिन्द नन्न पापगळन्नु क्षमिसिबिडुवुदे योग्यवादुदरिन्द क्षमिसि बिडु ऎम्ब प्रार्थनॆयु. आदुदरिन्द अपरिहरणीयवु, हागादरॆ परिहरणीयवल्लदॆ “ पाम्य जस्रं आसुरिव योनितु” ऎन्दु हेळिरुव हागॆ सतत शिक्षॆये ? ऎन्दरॆ हागल्लवु. हागॆ हेळिदुदु आसुरस्वभावनु स्वामियन्नु आश्रयिसदे इरुवतनकवु मात्र आश्रयिसिदुदादरॆ स्वामिय कारुण्य क्षमागुणगळिन्द परिहरणीयवु आदुदरिन्द अपरिहरणीयस्य ऎम्बुदक्कॆ सरियाद अर्थवेनॆन्दरॆ सत्वशक्तनादवन कृपा क्षमागुणगळल्लदॆ बेरॆ याव विधदिन्दलू परिहरिसलु साध्यवल्लद ऎम्बर्थवु. आगलि नित्य कानुष्ठानगळन्नु स यागि नडॆसिदुदादरॆ, विरोधि पापगळु नाशवागुवुदॆम्ब शास्त्र पङ्क्तिगळिवॆयल्ला, हागॆ शास्त्र विधिगळन्नु नडॆसि पापगळन्नु कळॆद कॊळ्ळबहुदल्ला “कषाये करभिः पक्षेततो ज्ञानं प्रवर्तते ऎन्दू “धण पाप मपनुदति’ इत्यादि प्रमाणगळिगनुगुणवागि नडॆसि पापगळन्नु कळॆदुकॊळ्ळबहुदल्ला ऎन्दरॆ नही नाचारोह तुम्बा निकृष्टा चारवुळ्ळवनॆन्दु हेळिकॊण्डरु- “आचार हीनं न नन्तिदेवा? ” ऎन्दु हेळल्पट्टिरुत्तदॆ. आचार शब्दद तात्परवॆ नॆन्दरॆ शाण्डिल्यद प्रकार “पञ्चेन्द्रियस्य देहस्य बुद्देश मनस स्तथा । द्रव्य देशक्रियाणाञ्च शुद्दि राचार इष्यते ” इन्द्रिय गळ, देहद, बुद्धिय, मनस्सिन शुद्दियू मत्तु आतनल्लिरुव द्रव्य गळु, देशवु, व्यापारगळु इवॆल्लवुगळ शुद्धियू आचारवॆनिसुत्तदॆ. शास्त्रविहितवाद विधिवाक्यगळिगनुसारवागि नडॆदुकॊळ्ळुवुदे आचार वॆनिसुत्तदॆ. अदु सम्प्रदायानुगुणवागियू इरतक्कद्दु. आदुद रिन्द विहितवर्णाश्रम धर्मगळु मुख्यवागि नडॆसतक्कवुगळागिवॆ. ईतनु माडुव धनार्जनॆ मॊदलादवुगळल्लि अधरविल्लदॆ धरयुक्त गळागिरबेकु. अन्तह आचार हीननन्नु “नपुनन्तिदेवाः” ऎन्दु हेळल्पट्टिरुत्तदॆ. इवुगळल्लेनादरू न्यूनतॆगळुण्टागिवॆयो ऎम्ब शङ्कादिन्द नहीनाचारोहं ऎन्दु हेळिकॊण्डरु. कनिष्ठॆयू इल्लवु ऎन्दु हेळिदरु. आ कारणदिन्द सरियाद ज्ञानवू इल्लवॆन्दु अदु यावाग इल्लवो नृपशुः ऎन्दु हेळ________________

श्लोक ५८]

222 कॊण्डरु. सरियाद जीवात्म परमात्म स्वरूप स्वभावगळ ज्ञान विल्लदुदरिन्दागलि नृपशुः इल्लि अशुभ शब्ददिन्द भगवदपराधगळू भागवतापराधगळू हेळल्पट्टु, इवुगळिगॆ तावू आस्पदवागिरुवुदु हेळल्पट्टितु. 29 अपि शब्द स्वारस्यदिन्द इष्टु अवगुणगळु तुम्बिद्दरू हिन्दॆ केवलमात्र सात्कुरु ऎम्ब प्रार्थनॆयु हेगॆ ? भगवदनुग्रहक्कॆ प्रत्युत विरुद्धवे इद्दरॆ प्रार्थनॆयु हेगॆ कैगूडुत्तदॆ ? ऎन्दरॆ मूरु सम्बोधनॆगळिन्द, तम्म प्रार्थनॆयु निरर्थकवॆन्दिगू आग लारदॆन्दु निर्भयनागि प्रार्थिसुत्तेनॆ ऎन्दु हेळिरुत्तारॆ. दया सिन्धू ऎम्बुदरिन्द करुणा सागरनादुदरिन्द सहस्रापराधगळु इद्दरॆ ताने एनु तॊन्दरॆ ? आश्रितनन्नु नीनु खण्डितवागियू रक्षिसुवि. दयासागरनादुदरिन्द पापगळु ऎष्टु उन्नत राशि इद्दरू मुळुगिसिबिडुत्तदॆ ऎम्ब उप्पेक्षॆयु. उत्तेक्षॆ ऎन्दु हेळि दुदक्कॆ कारणवेनॆन्दरॆ पापवु द्रव्यवू अल्लवु. अदर राशि ऎन्दरॆ अर्थवागुवदिल्लवु. पापवु ऒन्दु करवु. अदु नडॆदु होयितु. अदर फलवु यावुदॆन्दरॆ भगवन्तन निग्रहवु. “नत्यजेयं कथञ्चन” ऎन्दु हेळि “दोषोयद्यपि तस्य स्यावृता मेत दगर्हितं दोषगळिद्दरेनु ? पूज्यरिगॆ अन्तह दोषिय रक्षणॆय निन्दितवल्ल वॆन्दु तिळिसि, महापराधियाद रावणने शरणागतनादरू आतनू रक्षने ऎन्दु निन्न व्रतवन्नु प्रकटिसिद दयासिन्धु वल्लवॆ ? ऎम्ब भावनॆयु, श्रीनिगमान्त महादेशिकरु, स्वामियु “गुणानामा करो मर्हा ” ऎम्ब तारावाक्यद हागॆ कल्याण गुणकारनागिद्दरू दयॆ ऎम्ब गुणक्कॆ तुम्बा प्राशस्त्रवन्नित्तिरुत्तारॆ. वृषगिरिगृहमेदि गुणा बोध बश्वर वीर शक्ति मुखाः। दोषाभवेयुरेते यदनाम दयेत्वया विनाभूताः (द.श. १५) सत्येश्वरन समस्त गळाद इतर ज्ञान शक्ति बलादि कल्याण गुणगळॆल्लवू, श्रीनिवासन दयॆये ! नीनु मात्र इल्लदिद्दरॆ निरर्थकवागुत्तिद्दुवु. ऎन्दु हेळि रुत्तारॆ. बन्ध ऎम्ब सम्बोधनॆयिन्द सश्वेश्वरनॊब्बने नमगॆ निरुपाधिक बन्दुवु. ई सोपाधिक बन्धुगळाद तायि, तन्दॆ, कळत्र, सुत, मित्रादिगळु यारू सश्वरन हागॆ रक्षकरागुवुदिल्ल वॆम्ब भाववु. अष्टु मात्रवे अल्लदॆ ब्रह्म रुद्रेन्द्रादिगळू कूड रक्षकरागलाररॆम्बुदु ज्योतितु. इल्लि 2 तावाक्यवु अनुसन्धेयवु 48________________

३ ७८

[श्लोक ५८ *मितन्ददातिहि पिता मितं माता मितं सुतः । अमितस्यहिदा तारं भर्तारं कनपूजयेत् ” ऐहिक पिता कॊडुवुदु इतर मक्कळिगू तनगू भागगळन्निट्टु कॊण्डु, अल्प भागवन्नु कॊडुवुद रिन्द मितवादुदु. हागॆये तायि कॊडुवुदू मितवु. मगनू सह तन्न हॆण्डति मक्कळिगू तनगू भागगळन्निट्टुकॊण्डु तायि ऎम्बुदागि स्वल्प कॊडुवुदरिन्द मितवु. लोकदल्लि गण्ड हॆण्डरिगॆ नविभाग ऎन्दिरुवुदरिन्द अमितस्य दाता, नमगादरो आतनॊब्बने भा. नावॆल्लरू भारावागि भर्त भाल्या सम्बन्धविरुवुदरिन्दलू “निरञ्जनः परमं साम्य मुपैति ” ऎन्दु हेळिरुव मेरॆगॆ तनगॆ समानवाद आनन्दवन्नु दयपालिसुवुदर मूलक आतनु अमितस्य दाता, ऎष्टु विरोधिवर्गवू अपराधा नन्त्यवू इद्दरू, ऎल्लवन्नू तन्न क्षमागुणदिन्द मरॆतु तन्न सान्निध्यवन्नु कॊडुववनादुदरिन्द लोक भक्ता आतनु. अन्तह महानुभावनन्नु यारु ताने पूजिस दिरुवरु ? ऎम्बुदरिन्द अज्ञानि ईग पूजिसदे इरबहुदु. का ऎम्ब स्त्रीलिङ्गदिन्द स्वामियॊब्बने पुरुष सूक्तादिगळल्लि हेळिरुव पम पुरुषनु, मिक्क चेतनरॆल्ला “ स्त्री प्रायमितरत् ” ऎम्बल्लि हेळि रुव हागॆ स्त्री शब्द वाच्यरादुदरिन्द इल्लि का न पूजयेत् ऎन्दु स्त्रीलिङ्गवु. ऎल्ला प्रपन्नरु “शुद्धान्त सिद्दान्ति” गळु, लक्ष्मिगॆ हेगॆ अनन्य दैवत्व, अनन्य भोग्यत्ववो हागॆये ई प्रपन्नरू आदुदरिन्द का ऎम्ब शब्ददिन्द तनगॆ अन्वयिसुवाग तन्न सिद्दान्तवन्ने अनुसरिसि रुव ई प्रपन्नरिगू अर्थवागुव हागॆ हेळिरुत्ताळॆ. इन्तह विशेषा र्थगळन्नु ई अमोघ श्लोकवु बन्धु शब्दद तात्परवन्नु प्रकटिसु इदॆ. हेगॆ सत्वविध बन्धुवॆम्बुदन्नु तावे मुन्दॆ ६० नॆय श्लोक दल्लि उपपादिसिरुत्तारॆ. श्री यतिवररु शरणागति गद्यदल्लि त्वमेव माताच पितात्व मेव त्वमेव बन्धुश्च गुरुमेव ” ऎन्दु उदाहरिसिरुत्तारॆ. श्रुतियूसह “माता पिता भ्राता सुहृद्धति र्नारायणः ऎन्दु हागॆये हेळुत्तदॆ. लोकदल्लि माता गर्भ धारणॆ पोषणॆगळिगू, पिता गर्भवन्नुण्टुमाडुवुदक्कू, विद्या प्रद त्वक्कू हीगॆ ऒब्बॊब्बरु ऒन्दॊन्दक्कॆ कारणभूतरु. सल्वेश्वरनादरो ऎल्लक्कू कारण भूतनादुदरिन्द “वासुदेवस्सर्वं” ऎन्दु हेळिसि कॊळ्ळुवनॆन्दु भावनॆ इरतक्कद्दु. निरवधिक वात्सल्य जलध-ऎम्ब सम्बोधनॆयु, प्रपन्ननिगॆ स्वामियल्लिरुव आदरवन्नु सूचिसुत्तदॆ. निरवधिकवादुदु वात्सल्यवु________________

श्लोक ५८]

३७९ हेगॆ ऎन्दरॆ “रिपूणामपि वत्सलः” शत्रुगळु बन्दु आश्रयिसिदरॆ अवरल्लू कूड वात्सल्यवन्निट्टिरुववनु. आदुदरिन्दले “यदिवारावण यम् ” ऎन्दु ताने हेळिकॊण्डिरुत्तानॆ. ई सन्दर्भदल्लि लोकमातॆयाद सीतॆय वाक्यवु अमोघवादुदु. शरणागत वत्सलत्ववन्नु विशेषवागि प्रकटिसुत्तदॆ. “विदितः सहिधर्मज्ञः शरणा गत वत्सलः। तेन मैत्री-भवतु तेय जीवितु मिच्छसि] प्रसाद यस्व त्वं चैनं शरणागतवत्सलम् । माञ्चा स्ट् प्रयतो भूत्वा निरातयितु मर्हसि ?? ऎन्दु शत्रुवाद रावणनिगू हितोपदेश माडुवुदरल्लि श्री रामनल्लिरुव निरवधिकाश्रित वात्सल वन्नू व्यक्तपडिसिरुत्ताळॆ. श्रीरामनु शरणागत वत्सलनॆम्बुदु विदितः लोक प्रसिद्धवादुदु. श्रुति प्रसिद्धवादुदु. विभवावतार समयगळल्लि व्यक्तवादुदु. आदुदरिन्द विदितः ऎन्दु हेळिदरु. काक सुग्रीवादि वृत्तान्तगळिन्दले सुप्रसिद्धवु. आदुदरिन्दले विदितस्सहि ऎम्बल्लि हि शब्दवु. आतनु धरज्ञनु नीनु इल्लिन्दले शरणागतियन्न नुष्ठिसिदरॆ अदन्नू तिळिदु निन्नन्नु वात्सल्यदिन्द नोडुव, कृपा, सत्त्वज्ञतॆ मत्तु सामर्थ्यगळन्नुळ्ळवनु. इदक्कॆ ब्रौपदिये निदर्श नवु. आतनु शरणागतवत्सल नल्लवे ? आतनु परम सुहृत्तु, आत नॊन्दिगॆ नीनु वैरवन्नु त्यजिसि, ते मैत्रि भवतु मैत्रियन्नु सम्पादिसु. निनगॆ आजीवनवन्नु माडिकॊळ्ळबेकॆम्ब आसॆ इद्दु दादरॆ नन्न हितोपदेशवन्नु गमनिसु. अदु यावुदॆ०दरॆ प्रसादयस्व त्वं चैनं आतनन्नु प्रसन्ननन्नागि माडिको, ऎन्दरॆ आतनु शरणागतवत्सलनु ऎन्दु इन्नॊन्दु सल, मुख्यवादुदरिन्द. हेळुत्ताळॆ. हागॆ प्रसन्न नन्नागि माडिकॊळ्ळुवाग लक्ष्मिय प्रसन्न तॆयु आवश्यक ऎम्बुदु मुन्दॆ इरुव माञ्चैव ऎम्बुदरिन्द ध्वनित वागि सुचितवु. माशब्दवु लक्ष्मि वाचकवु मत्तु इल्लि लक्ष्मिये सीतॆयागिरुवुदरिन्द नन्नन्नु प्रसन्नळागि माडिको इल्लि लक्ष्मिय वत्सलत्ववू व्यक्तवु. अदक्कागि नीनु माडतक्कद्देनॆन्दरॆ असॆ ई निरवधिक वात्सल्यनिधिगॆ, प्रयतोभूत्वा शरणागतियन्न नुष्टिसि तयितुमर्हसि, समर्पिसि बिडलु योग्यनागु. अथवा इन्नॊन्दु विधवागियू अर्थवन्नु हेळबहुदु. मां चा प्रयतो भूत्वा निरातयितु मर्दसि ऎन्दरॆ अहं रब्द दद्विती ये मां ऎम्बुदादुदरि०द अहं अहं” ऎन्दु तोरिबरुव प्रत्यगात्मवन्नु, आतनिगॆ नमस्करिसि, अदु आतन स्वत्तागिद्दू इष्टु________________

३८०

[श्लोक ५९ अनिच्छन्न पै वं यदिपुनरितीच्छव रज समच्छन्न च्छद्मस्तुतिवचन भङ्गीमरचम् । तथा प्रीतं रूपं वचन मवलम्ब्यापि कृपया त्वमेवैवं भूतं धरणिधर मे शिक्षय मनः ॥ ५९ ॥ दिनवू नन्नदु ऎन्दु चोर कृत्य माडिदुदरिन्द आतन स्वत्तन्नु निरातयितु मर्हसि आतनिगॆ हिन्तिरुगि समर्पिसि बिडुवुदु उचितवु. यद्यपि नीनु शत्रुवादरू निन्न न्नू अनुग्रहिसुवनु. सत्यवु. एकॆन्दरॆ अवनु निरवधिकवात्सल्य जलधियु. ई सीता वाक्यदल्लि शरणागत वत्सलः ऎन्दु ऎरडुसल एतक्कॆ हेळल्पट्टितु ऎम्ब प्रश्नॆगॆ चमत्कार वागि कारण हेळबहुदु. हेगॆन्दरॆ आतनु शरणागतवत्सलनादुदरिन्द नीनु शरणागतनादरॆ निन्नन्नु रक्षिसिबिडुवनु. प्रसन्ननागि मोक्षा र्हनागुवि. कृत कृत्यनागुवि. नन्नन्नु इन्नू अशोकवनदल्लि सॆरॆयल्लि इट्टिरुवुदरिन्द उत्तराघवुण्टायितु. अदक्कॆ प्रायश्चित्त रूपदल्लि पुनः शरणागतियन्नु नीनु अनुष्ठिस बेकागुत्तदॆन्दु शरणागत वत्सलः ऎन्दु ऎरडनॆय सल रावणनन्नु कुरितु हेळिदळॆन्दु भाविस बहुदु. इन्तह आश्रितोपयुक्त कल्याण गुणगळु निन्नल्लिवॆ ऎम्बुदु शास्त्रसिद्धवू हौदु. लोक सिद्धवू हौदु. आश्रितरल्लि वात्सल्यवन्निट्टु अवरन्नु करुणिसि सङ्कटगळन्नु परिहरिसुवुदेनु, इष्टार्थसिद्धि एनु इवुगळिन्द प्रीतरादवरु तम्म कृतज्ञतॆयन्नु सूचिसुवुदक्कागि तिरुमलॆगॆ प्रतिदिनवू सहस्र सङ्ख्यॆयिन्द होगुत्तिरुवुदे आतन निरुपाधिकाश्रितवत्सलत्वद दृश्यवल्लवे? इवन्नॆल्ला स्मारं स्मारं स्मरिसि स्मरिसि, गतभीः निर्भयनागिरुत्तेनॆ ऎन्दु हेळिकॊण्डिरुत्तारॆ. साविरारु विरोध वर्गविद्दरॆ ताने एनु भयवु. निर्भरो निर्भ यो ऎन्दु हेळि “विलास विक्रास्त्र” ऎम्बल्ल “अवबोधितर्वा” ऎम्बल्लू “अपराध सहस्र भाजनं” ऎम्बिवे मॊदलाद सन्दर्भदल्लि माडिदुदन्नॆल्ला मरॆतु निर्भयवागि इच्छिसुत्तेनॆन्दु हेळल्पट्टितु. अवतारिकॆयु-नीनु गतभीति निर्भयनादुदरिन्द नन्न कारुण्य वात्सल्यादिगळल्लि नम्बिकॆयन्निट्टु नित्य कैङ्करवन्नु माड बेकॆन्दु ई स्तोत्र मुखेन एनो अपेक्षिसिरुत्तेनॆ ऎन्दु हेळिरु श्रीये निन्नल्लि आचारवू ज्ञानवू इल्लवु ऎन्दु हेळिकॊण्ड नन्तर रजस्तमो गुणगळिन्द आवृतनॆन्दु नीने ऒप्पिरुत्तीये, निन्न प्रार्थ नॆयल्लि महा विश्वासवन्नु हेगॆ इडलु साध्यवु ? हीगॆ कपट प्रार्थ________________

श्लोक ५९]

३८१ नॆयो एनो ऎन्देनादरू नीनु हेळुवुदादरॆ आ कपट प्रार्थनॆ यन्ने करुणा सागरनाद नीनु व्याजमाडिकॊण्डु अङ्गीकरिसि नन्न मनस्सिनल्लि कपटविल्लद हागे माडु ऎन्दु ई श्लोकदल्लि बेडुत्तारॆ. आ भारवू निन्नदे ऎम्ब भावदिन्द हेळुत्तारॆ. अर्थवु. रजस्तमप्पन्न - रजस्तमो गुणगळिन्द तिरोहित ज्ञानवुळ्ळ (अहं) नानु एवं ई परियागि, अनिच्छन्नपि-निजवाद इच्छॆ इल्लदिद्दरू, इच्छन्निव-निजवागियु अपेक्षिसुववन हागॆ, इति- ई मेलॆ हेळिद रीतियल्लि, छद्मस्तुति वचन भङ्गीं- कपट स्तुति वाक्यगळ वेषवन्नु, अरचयम् रचिसिदॆनु ; यदि पुनः ऎन्दे नादरू इतररु भाविसिदरू ऎम्ब भाववु. तथापि हागादरू, इत्थं रूपं वचनं- इन्तह कपट स्तुतिवचनवन्ने, कृपया नीनु कृपा सागरनादुदरिन्द करुणिसि, अवलम्ब्यापि- स्वीकरिसि यादरू, हे धरणिधर- ई भूमियन्नु अति प्रीतियिन्द उद्दरिसि अदक्कॆ सत्तादायकने ! ई धरणियन्नु लीला विभूतियागि माडि कॊण्डु रमिसुववने ! अथवा “श्चते लक्ष्मीश्च पत्” ऎम्बल्लि हेळिरुव हागॆ भूमिदेवियन्नु धरिसिरुववने! अथवा महावराहा वतारियागि भूमियन्नु कोरॆ हल्लिनल्लि धरिसिदवने ! मे- नन्न, मनः कापट्यदिन्दावृतवाद मनस्सन्नु, शिक्षय- शिक्षिसु ऎन्दरॆ अदन्नु होगलाडिसि ऋजुभाववुण्टागुव हागॆ माडु ऎम्ब भाववु. उपपादनॆयु - मनस्सिनल्लि बेरॆ भावगळन्नु हॊन्दि तुदि नालिगॆ मातुगळिन्द नन्नन्नु स्तुतिसि शास्त्रगळ सरियाद परिचय विल्लद, निन्न स्वरूप स्वभावगळ मत्तु नन्न स्वरूप स्वभावगळ यथार्थ ज्ञानविल्लद्दु, निन्न ई प्रार्थनॆयु ऎन्देनादरू स्वामियु आक्षेपिसबहुदु ऎन्दु शङ्किसि, अदक्कू समाधानवन्नु हेळुत्तारॆ. ई श्लोक मॊदलुगॊण्डु एळु श्लोकगळ मूलक स्वामियु तम्मन्नु शिक्षिसि सरियाद बुद्दि योगवन्नु०टुमाडुवुदक्कू अनन्तर कृपया रक्षिसुवुदक्कू तावु सरियाद पात्रवॆम्बुदक्कॆ कारणगळन्नु तिळिसु शारॆ- उत्तरार्धदल्लि तथापि ऎन्दिरुवुदरिन्द यदि ऎम्बुदक्कॆ यद्यपि ऎन्दु सेरिसि अर्थमाडतक्कद्दागिरुत्तदॆ. प्रार्थनॆयल्लि श्रद्धा विश्वासगळिरतक्कद्दु, रजोगुण तमोगुणगळ विलासदिन्दलू, पूर जन्मद अन्तह गुण विशिष्ट प्रवृत्तिगळि०दुण्टाद वासना बल दिन्दलू, मेलिन भक्ति मॊदलादुवुगळिल्लदॆ इतर विषयगळल्लू इच्छॆ________________

३८२

[श्लोक ५९ यन्निट्टु, बायल्लि मात्र ई स्तोत्ररूपदिन्द इच्छॆ इरुववन हागॆ बरी नटनॆयादरू तथापि- नीनु कृपॆ इट्टु ई स्तोत्रवन्नु स्वीकरिसतक्कद्दॆन्दु प्रार्थिसि, निन्नल्लि परम विश्वासवुण्टागुव हागॆ नन्न मनस्सन्नु रक्षिसु, ऎन्नुत्तारॆ, इन्तह सहृदयवल्लद स्तोत्रवु स्वामिगॆ हेगॆ ग्राह्यवु ? ऎन्दरॆ कृपासागरनु अन्तह वाचाकैङ्कय्य वन्नू परिग्रहिसुवनॆम्बुदक्कॆ अनेक प्रमाणगळिवॆ. (१) * साङ्केत्यं पारिहास्यंवा स्तोभं हॆळ न मेववा । वैकुण्ठनाम ग्रहणं अशेषाघहरं विदुः” सङ्केतदिन्दलागली, परिहास्यदिन्दलागलि अर्थविल्लदॆ बरी शब्द प्रयोगदिन्दलागलि कुचोद्यदिन्दलागलि परम पुरुष नामवन्नु - हेळुविकॆयु समस्त पापनाशक्कॆ कारणवागुत्तदॆ. (२) “हरिर्हरति पापानि दुष्टचि रहितः । अनिच्छ यापि संस्पष्टः दहवहि पावकः” श्रीहरियु दुष्ट मनस्सन्नु हॊन्दिदवरिन्द स्मरिसल्पट्टरू कूडा अवर पापगळन्नु नाशमाडु वनु. हेगॆन्दरॆ अग्नियन्नु मुट्टबेकॆम्ब इच्छॆ इल्लदे मुट्टिदरू सुडुत्तदॆम्बुदु सिद्धवष्टॆ. (३) अवशेनापि यन्ना कीर्तिते सरपातक्कॆः । पुर्मा विमुच्यते सद्यः सिंहत्रर्मगैरिव । हेळबेकॆम्ब इच्छॆ इल्लदॆ यादृच्छिकवागि यागलि याव महानुभावन नामवु हेळल्पट्टरॆ, परिशुद्ध स्वभाववुळ्ळ ई जीवात्मनु, सिंहवन्नु कण्डु भयपट्टु ओडिहोगुव जिङ्कॆ मॊदलाद मृगगळिन्द हेगो हागॆ ऒडने पापगळिन्द बिडल्पडुवनु. (४) “एतावाल मघनिर्हरणाय पुंसां सङ्कीर्तन भगवतोगुण कर्म नामाम् । आक्रुश्य पुत्र मघर्वा यदजा मिलोपि नारायणेति प्रियमाण इयाय मुस्लिम् मनुष्यरिगॆ अवर पापगळु तॊलगुवुदक्कॆ कल्याणगुणगळ, दिव्य चेष्ठितगळ, दिव्यनामगळ सङ्कीर्तन मात्रवे साकागिरुत्तदॆ. हेगॆ दरॆ तुम्बा पापिष्ठनाद अजामिळनु कूड तन्न पुत्रनाद नारायण नन्नु देहावसान कालदल्लि घट्टियागि कूगिद्दे मूलवागि मुक्ति यन्नु हॊन्दिदनष्टॆ.________________

श्लोक ५९]

లా (५) “नारायणेति शब्द नागस्ति वशव । तथापि नरके घोरे पतन्तीतैतदद्भुतम् » नारायणनॆम्ब नाम विदॆ. वाक्कु नम्म वशदल्लिरुत्तदॆ. हीगिद्दरू अन्तह नामवन्नु च्चरि सदॆ नरकदल्लि जनरु बीळुत्तिरुवुदु परमाश्चरवादुदु. (६) रोगापक्षयदुःखे मुच्यन्ते नात्र संशयः। अपिनारायणे तैतच्छब न प्रलापितः ” सुम्मनॆ नारायण ऎम्ब शब्द मात्रवन्नु उच्चरिसुववरु कूड रोग आपॆत्तु, भय दुःखगळिन्द बिडल्पडुवरु. ई विषयदल्लि संशयविल्लवु. रजस्तमश्चन्न8 ऎन्दु हेळिदुदरिन्द पुनर्जन्मदल्लि करण कळेबर योगवु हिन्दिन जन्मदल्लि माडिद दुष्कृतगळिगनुसारवागि रज समो गुणगळिन्द आवरिसल्पट्टिरुवॆन्दु हेळिदन्तायितु. सत्येश्वरनल्लि वैषम्य नैर्घण्यगळिल्लवु. इवरुगळ पुनर्जन्म प्रवृत्तिगळिगनुसार वागि संसार प्राप्तियू, अनुभववू ऎन्दु हेळिदन्तायितु. हीगॆ दुष्कृतगळिन्दुण्टाद रजस्तमोगुणगळिन्द तन्न स्वरूप स्वभाव गळेनु ? परम पुरुषन स्वरूप स्वभावगळेनु ? ऎम्बुदर ज्ञान शून्यनागिरुवनु. आदुदरिन्द छन्नु ऎन्दु हेळल्पट्टितु. आ कारण दिन्द ईग तावु माडिरुव ई स्तोत्रवु छद्मस्तुति वचन भङ्गी ऎन्दु हेळिकॊण्डरु. स्तुतियु यथार्थवादुदल्लदॆ कपट स्तुति ऎन्दु छद्मस्तुति ऎन्दु हेळिकॊण्डरु. वचन भङ्गीं ऎन्दु हेळिरुवुद रिन्द स्तुति रूपवेषवॆन्दु भङ्गी शब्द प्रयोगवु, भङ्गि शब्दवु जैनर मॊदलादवरुगळ सप्त भङ्गीवादद हागू भेदा भेदवादिगळ हागू स्तुतिय कूड कॆलवु स्थळगळल्लि परस्पर विरुद्धवागिरबहुदु ऎम्ब भाववु. तथापि ऎन्दु एकॆ हेळल्पट्टितु ऎन्दरॆ ऋजुस्व भावनिगॆ “यन्मनसाध्यायते तद्वाचावदति तत्करणा करोति हीगॆ मनस्सु वाक्कु करवू सह ऒन्दरल्ले सक्तवागिरुवुदुण्टु. हागि रदॆ तम्म प्रवृत्तियु हेगॆ ऎन्दरॆ मनस्सादरो ऒन्दु विधवु ऐहिक विषयदल्लि सक्तवागिरोण ; एकॆन्दरॆ रजस्तमश्चन्न वागिरुवुदरि०द वाक्कादरो द्वयमन्त्रार्थवन्नु च्चरिसुत्तेनॆन्दु छद्मस्तुति रूपवाद ाचा कैङ्करवन्नॆसगिदुदेनु ? इवुगळु सरियागि नोडिदरॆ निन्न अनुग्रहक्कॆ योग्यविल्लदिद्दरू ऎम्ब भावदिन्द तथापि इत्थं रूपं वचनं ऎम्ब प्रयोगगळु. हीगॆ मन वाक्य एकीभविसदिद्दर नीनु महा कृपासागरनादुदरि०द अ०तह कैङ्करवन्नू स्वीकरिसुवॆ________________

३८४

[श्लोक ५९] ऎम्ब नम्बिकॆ उण्टॆम्बुदन्नु प्रदर्शिसुवुदक्कॆ अवलम्ब्यापि ग्राह्य वागि ऎणिसि अनुग्रहिसु ऎन्दु प्रार्थिसुत्तारॆ. इन्तह सन्दर्भदल्ल अनुग्रहवे शास्त्रदल्लि विहितवे विना यम भय रूपनिग्रह विल्लवु. एकॆन्दरॆ- “ कमलनयन वासुदेव विष्ण धरणिधराच्युत शङ्ख चक्रपाणे । भवशरण मितीरयल्लियेवै त्यज भट दूरत रेण तान पार्पा ” यमनु तन्न भटनन्नु कुरितु हेळुत्ताने नॆन्दरॆ-यारु, कमलनयनने, वासुदेवने, धरणिधरने, अच्युतने, शङ्ख चक्रगळन्नु कैयल्लि धरिसिरुववने नीने नमगॆ सिद्धोपाय नागतक्कद्दु, ऎन्दु हेळुत्तारो अन्तवर तण्टॆगॆ नीवु होगदॆ अन्तह सुकृतिगळन्नु नीवु दूरदिन्दले बिडतक्कद्दॆन्दु आज्ञापिसुत्ता नॆन्दु विष्णु पुराणदल्लि हेळल्पट्टिरुत्तदॆ अदू अल्लदॆ नीने नम्म जेयं कथञ्चन । दोषोयद्यपि तस्य स्यात् अन्तवनन्नू बिडुवुदिल्लवु, आतनल्लि दोषविद्दरॆ ताने एनु ? ऎन्दु सत्यसङ्कल्प नाद नीने कृपया हेळिरुत्तीयष्टे ऎम्ब भाववु. विभीषणन मनस्सन्नु परीक्षिसतक्कद्दॆन्दु निन्न भक्तरे हेळिदरू निराकरिसि राघवं शरणङ्गत ऎन्दु हीगॆ हेळुवाग आतन मनस्सिन परि स्थितियु अन्यथा इरबहुदो एनो ऎन्दु स्वल्पवू शङ्किसदॆ नीनु रक्षिसलिल्लवे ? आ वाक्यवन्नु नीनु हेगॆ अवलम्ब्य आतनन्नु रक्षिसि दॆयो हागॆये रक्षिसुवुदु न्यायवु ऎम्बुदू सूचितवु- त्वमेव ऎम्बल्लिरुव एवकारदिन्द हागॆ “शरणङ्गत इष्टु मात्र, हेळिदुदन्नु व्याजमाडिकॊण्डु रक्षिसुव दयाद्र हृदयवू शक्तिय इन्नु यारिगू इल्लवु. सिद्धोपायनार लक्ष्मीपतियाद नीने रक्षिसुव सामर्थ्यवुळ्ळवनॆम्ब भाव व ज्योतितवु, नीने “सुहृदं सत्वभूतानां” ऎम्बल्लि प्राणिगळिगॆल्ल परम सुहृत्तादुदरिन्द, मनस्सु सरियाद स्थितियल्लि इल्लदिद्द “ददामि बुद्धियोगं तं येन मा मुपयान्ति ते” (गी ऎम्बल्लि हेळिरुव हागॆ मनस्सन्नु शिक्षिसि ऒळ्ळॆय बुद्दियन्नु नानॆ कॊडुवॆनॆन्दु हेळिकॊण्डिरुत्तीयॆ. आदुदरिन्द शिक्षॆयमनः ऎन्द बेडुत्तारॆ. हागॆ सिद्धोपायनागि ननगॆ अनुग्रहिसुवुदक्कॆ नीनॆ परम करुणाळुवागिये इरुवुदल्लदॆ अनुग्रहमयळाद नित्या पायिनिय जतॆयल्लियू इरुवुदल्लदॆ, नीनु धरणिधरनु. आकॆय सत्व०सह, प्राणिगळ सापराधगळन्नु सहिसिकॊळ्ळुवळु, क्ष युक्तळु. अ०तह इब्बरु पत्नियर मध्यदल्लिरुववनिगॆ अनुग्र________________

श्लोक ५९]

دو बुद्दि इल्लदॆ निग्रह बुद्धियु ऎन्दिगू बरलारदॆम्बुदु ई संशोधनॆ यिन्द व्यक्तवु, अथवा वराहावतारियागि धरणियन्नु मेलक्कॆ ऎत्ति उद्धरिसिदवनु नीनु. निनगादरो निन्न पत्नि यरिगिन्त निन्न आश्रितरल्लि निनगॆ विशेष प्रीति ऎन्दु “अष्यहं जीवितं जह्यां त्वां वासीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभो विशेषतः ? ऎम्बल्लि हेळिकॊण्डिरुत्तीयॆ. आदुदरिन्द धरणियन्नु ऎत्ति हेगॆ उद्धार माडिदॆयो हागॆये नन्नन्नू उद्दार माडुत्ती ऎन्दु भाविसि धरणिधरॆ ऎम्ब सम्भोधनॆय प्रयोगवु. भगवच्छास्त्रदल्लि “नमस्सकल कल्याणदायिने चक्रपाणये । विषयार्णव मगानां समुद्धरण हेतवे? समस्त श्रेयस्सुगळन्नू कॊडुव चक्रवन्नु कैय्यल्लि धरिसिरुवने, विषयगळॆम्ब समुद्रदल्लि मुळुगिरु ववनन्नु मेलक्कॆ ऎत्ति रक्षिसुव मूलकारणने ! निनगॆ नमस्कारवु. ई धरणिधर शब्ददिन्द सूचितार्थवु उपपादितवु. समुद्रदल्लि हिरण्याक्षनिन्द मुळुगिसल्पट्टिद्द धरणियन्नु हेगॆ करुणॆयिन्द ऎत्ति दॆयो, हागॆये क्रूरगळाद इन्द्रियगळिन्द विषय समुद्रदल्लि मुळुगिसल्पट्ट नन्नन्नू उद्दारमाडु ऎम्ब भाववु तोरिबरुत्तदॆ. मे एवं भूतं मनः-इल्लि मे ऎन्दु हेळिरुवुदु इतर रिन्द शिक्षिसलु अशक्तनागि निन्नॊब्बनिन्दले शिक्षिसलु योग्यवादुदु नन्न मनस्सु ऎन्दु हेळिकॊण्डरु. ( एकश्या सा नद्वितीयो शास्ता विष्णुर शेषस्य ” हीगॆ प्रमाणगळु विष्णु ऒब्बने शास्त्रा ऎरडनॆयवने इल्लवॆन्दु हेळुत्तवॆ. एवं भूत मेलॆ हेळिद हागॆ दोषयुक्तवादुदु ऎम्ब अभिप्रायवु. नीनु सत्वज्ञनु. समस्तर इङ्गितवन्नू तिळिदवनु. हीगिद्दरू नन्न मनस्सु निन्नन्नु कूड वञ्चिसलु प्रयत्न पट्टन्तह एवं भूतं मनः ऎम्ब अर्थ वागबहुदु. मनः शिक्षय ऎम्बुदरिन्द भद्रनॆयिल्लदॆ मनस्सन्नु ऋजु भाववन्नु हॊन्दुव हागॆ माडु ; नीनु करुणिसिदरॆ ऒडने साध्यवु. ध्रुवनु निन्नन्नु कुरितु तपस्सु माडिदुदक्कॆ नीनु सेवॆय नित्तरू अदन्नु तिळियलु, तिळिदु नन्नन्नु स्मृतिसलु योग्यतॆ इल्लदि रुवाग बालनन्नु नीनु शङ्खद तुदियिन्द मुट्टिदुदर फलवागि निर्मल ज्ञानवन्नु हॊन्दि निन्नन्नु स्तुतिसलिल्लवे ? “शङ्ख प्रान्तेन गोविन्दस्त० पस्पर्श कृताञ्जलिम् । उतनपाद तनयं मुनि वरं जगतिः । ततः प्रसन्नवदन कादनन्दनः । तुष्टाव प्रणतोभूता भूताधातारॆ मच्युतम ” ऎम्बुदु 49________________

३८६ सोत्ररत्नवु [श्लोक ६० पितां मतत्वं दयित तनयं प्रिय सुहृत् त्वमेवत्वं मित्रं गुरुरसि गतिश्वासि जगताम् । इदीय स्वच्छत्य स्तव परिजन स्वद्धति रहं प्रसन्न वं सत्यह मसि तवैवाहि भरः 1120 11 अनुसन्धेयवु. अञ्जलि बद्दनागि ध्यानिसुत्तिद्द ध्रुवनन्नु शङ्खद तुदि यिन्द श्रीमन्नारायणनु मुट्टलु, ऒडनॆ ज्ञानदीप्तियिन्द बॆळ गुत्ता त्रियः पतियन्नु तन्न दिव्य स्तोत्रदिन्द मॆच्चिसि नमस्करिसि आतन प्रसन्नतॆयन्नु हॊन्दिदनॆन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द अनुग्रहिसि शिक्षण रक्षणॆगळिगॆ नीनल्लदॆ इन्नु यारिगू योग्यतॆयिल्लवु. आदुद रिन्द नन्न मनस्सन्नु शिक्षिसु. निन्नन्नु यधार्थवागि स्तुतिसुव हागॆ माडु ऎन्नुत्तारॆ अवतारिकॆयु, सिद्रूपायनागि छद्मस्तुतियल्लि प्रवरिसुव नन्न मनस्सन्नु परिशुद्धवादुदन्नागि माडु ऎन्दु हिन्दिन श्लोकदल्लि प्रार्थिसिदरु. हागॆ नीनु माडुवि ऎम्ब परिपूर्णनम्बिकॆयुण्टु ऎम्बुदक्कॆ अनेक कारणगळन्नु तिळिसुत्तारॆ अर्थवु, पितात्व-नीने ननगॆ कारणभूतनू अल्लदॆ सन्मार्ग दल्लिरुव हागॆ माडुव हित प्रवर्तकनु ; मातात्वं-गर्भभूतास पोधनाः ऎम्बल्लि तोरिबरुव हागॆ गर्भदल्लिरुवागलू अनन्तर स्तन्यपानादिगळिन्दलू रक्षिसुव हागू रक्षिसि ऐहिक मॊदलाद श्रेष्ठ स्सन्नु हॊन्दिसुववनू नीने, दयित तनयं-तुम्बा प्रीति पात्रनागियू पुन्नाम नरकदिन्द तप्पिसुवुदरिन्दलू कॊनॆगॆ रक्ष नागुवुदरिन्दलू प्रेम पुत्रनू नीने, प्रियसुहृकष्ट कालक्कॆ ऒदगुव प्रियस्नेहितनू हितैषियू नीने, त्ववित्रं- कॊनॆ समाननॆन्दु भाविसि निनगॆ याव आनन्दवो अन्तह आनन्दवन्नॆ कॊट्टु कापाडुव सौशील्यवुळ्ळवनु नीने, गुरुरसि- दुष्ट वासन मूलक प्राप्तवाद ज्ञानतिरोधानवन्नु होगलाडिसि उपदे मूलक ज्ञानविकासवन्नुण्टुमाडुववनू आगिद्दीये; जगताङ्गति जगत्तिगॆल्ला उपायनू प्राप्यनू आगिद्दीयॆ. पूरार्धदिन्द आत विषयवाद सम्बन्धगळु उपपादिसल्पट्टवु. उत्तरार्धदिन्द तव विषयवाद सम्बन्धगळु हेळल्पडुवुवु. इदीयः- निनगॆ शे भूतनादवनु नानु, अदृत्य- निन्न दासनु नानु, तवपरिजन________________

श्लोक ६०]

932 निन्न कैङ्कर परनु नानु. इद्द तिरहं - निन्नन्ने गतियागि उळ्ळवनु नानु, प्रसन्नद्ध-निन्न मातुगळल्लि पूर्ण विश्वासविट्टु ई नन्न आत्मा वन्नु निन्न पादारविन्ददल्लि समर्पिसिदवनू आगिद्देनॆ. एवं पति- हीगॆ निनगू ननगू सम्बन्धगळिरलागि, अहमपि नानू कूड, तनैव निनगे भरोहि-रक्ष वस्तुवॆम्ब भारवन्नु ऒप्पिसिरुवॆनॆम्बुदु सिद्दवु. इदरिन्द निर्भररागियू निर्भयरागियू इद्देनॆम्ब कृतकृत्य भाववन्नु सूचिसिरुत्तारॆ. ကွာ उपपादनॆयु- तमगॆ तन्दॆ तायि मॊदलाद सत्वविध बन्धुवू नीने ऎन्दु हेळि, हीगॆ निन्नवनु, निनगॆ शेष भूतनु, निनगॆ कै०कय्य परनु, निन्न स्वत्तू आदुदरिन्द नीने गति ऎन्दु परम विश्वासदिन्द निन्न पादारविन्ददल्लि शरणागतियन्न नुष्टिसिरुवुदरिन्द तम्मन्नु रक्षिसुव भारवु निन्न स्ने सेरिदुदु ऎन्दु अरिकॆ माडुत्तारॆ. पितां मातां- पुत्रनिगॆ पिता माता हेगॆ कारण भूत रो हागॆये नमगू नीनु पिता, कारण भूतनु. “पिताजम जगतः माता धाता पितामहः’ (गी ९-१७) ऎन्दु भगवद्वाक्यवे इरुत्तदॆ. “अहं बीजप्रदः पिता’ (गी १४-४) ऎम्ब प्रयोगवन्नू काणबहुदु. श्रुतियल्लि “योनः पिता जनितायो विधाता (ऋग्वद) “ पिताचरक्षक शैषी भराष्ट्रीयो रमापतिः । स्वाम्या धारोममात्माच भोक्ता चाद्यमनॊदितः ” ऎम्बल्लि हेळिरुव नवविध सम्बन्धदल्लि पितृ पुत्र सम्बन्धवु इल्लि हेळल्पट्टितु. पिता हेगॆ पुत्रनन्नु शिक्षिसि हित प्रवृत्तियुण्टागुव हागॆ माडुत्तानो, हागॆये स्वामिय निरुपाधिक पिता, आश्रयिसिदवरिगॆ हित प्रवृत्ति यन्नुण्टुमाडुवुदरिन्द तायियु हेगॆ गर्भदल्लिरुवागलू अनन्त रवू रक्षिसुत्ताळो हागॆये रक्षकनु. लक्ष्मणनु श्रीरामनन्नु कुरितु हेळुत्तानॆ. “ अहन्तावन्महाराजेपितृत्वं नोपलक्षये । भा बन्धुश्च भ्राताच पिता च मम राघवः” दशरथनु सोपाधि कपितावादुदरिन्द आतनल्लि सरियाद पितृत्ववन्नु काणलिल्लवु. जै• पुत्रनन्नु काडिगॆ कळुहिसुवने ? अदुदरिन्द तमगॆ श्रीरामचन्द्र प्रभुवे निरुपाधिकपिता ऎन्दु हेळिकॊलडिरुत्तानॆ, नीनु जयित तनयनू हौदु, मगनिगॆ तन्दॆयल्लि विशेष प्रीति गौरवगळु आदर तॆये निन्न भक्तर विषयदल्लि “मम मध्यक्कॆ भषु प्रीतिरभ धिका भवेत् ” ऎन्दू “ड्या नित्याव मेमनं ” ऎ०दू “मदु प्राणाहि पाण्डवा ऎन्दु आदं “भक्त पराधीनः “________________

३८८

[श्लोक ६० हीगॆल्ला हेळिरुवुदरिन्द मगनु तन्दॆगॆ हेगॆ अधीननो हागॆये नीनू भक्तरिगॆ अधीननागिये नडॆदुकॊण्डिरुत्तीयॆ. मगनु हेगॆ तन्दॆयन्नु पचरिसुवनो हागॆये नीनु वसिष्ठ विश्वामित्र भरद्वाजादि अनेक ऋषिवृद्धरन्नु सुतन हागॆ उपचरिसिरु इम मुनिशार्दूल किङ्क‌समुपस्थित् । अज्ञा पय यथेष्टं शासनं करनाम किम् ” हीगॆ वृद्ध पितावन्नु सेविसुव तनयन हागॆ नटिसिरुत्तीयॆ. आळ्वाराचारादिगळु ई पिता पुत्रादि सम्बन्धगळन्नु अनेक कडॆगळल्लि कॊण्डाडिरुत्तारॆ. “तायुं तत्त्वुमायि उपलगिनि वायु मिशन् मणिव नॆण्ण” (तिरुवाय् मॊळि १-१०-६) ऎम्ब प्रयोगवन्नु 66 काणबहुदु. प्रिय सुहृत् ऎम्बुदरिन्द निरतिशया नन्दस्वरूपनागि तनगॆ समनाद आनन्दवन्नु कॊडुवनॆम्बुदु आनन्दमयाधि करणदल्लि निपुणतरवागि उपपादितवु. “रसोवैसः । रसं हैवाय लज्ञानन्दयाति” ऎन्दु तैत्तिरीयानन्दवल्लियु बहुस्वारस्यवागि “तियस्य चाकामहतस्य.” ऎम्बल्लि ई ऎल्ला आनन्दवू परब्रहा नन्दवू मुक्तनिगॆ उण्टॆन्दु उद्योषिसुत्तदॆ. ई अर्थवे सूक्ष्मवा “निरञ्जनः परमं साम्य मुतैति” ऎन्दु छान्दोग्यदल्लि हेळल्ल ट्टिरुत्तदॆ. इदर अर्थवन्ने विवरिसि मोक्षधर्मदल्लि वसिष्ठ करा संवाददल्लि महर्षियु व्यक्तपडिसिरुत्तारॆ. ननगॆ करण कळेबरगळन्नु दयपालिसि, मनस्सिन अन्धकार तॊलगुवुदक्कागि शास्त्र दीपवन्नू विवेक ज्ञानवन्नू कॊट्टु, शास्त्रगळन्नु भ्रमादिगळु स्वल्पवू इल्ल. हागॆ उपदेशकरन्नु ऒदगिसिकॊट्टु, हीगॆल्ला नित्य हितैषित्ववन्नु प्रकटिसिरुवुदरिन्दलू प्रियसुहृत्, इन्तह सुहृत् इन्नु बे इल्लवे इल्लवॆन्दु हेळुवुदक्कागि प्रिय सुहृत्य मेव ऎम्ब अव धारणवु. ई एव ऎम्बुदन्नु पिता माता मॊदलाद ऎल्ला पर गळॊडनॆयू सह सेरिसिकॊळ्ळतक्कद्दु. सुबालोपनिषत्तिन “निवा शरणं सुहृत् ” ऎम्ब वाक्यवन्नु ई प्रयोगवु सूचिसुत्तदॆ हागॆये गीतॆयल्लि “पिताहमस्य जगतः माता धाता पित महः ’ ऎन्दू (गी ९-१८) “गतिर्भतर्ा प्रभुसाक्षीनिवास स्मरण सुहृत् ” ऎन्दू स्वामिये हेळिकॊण्डिरुत्तारॆ. दासनु बरॆदिरु गीतॆय आचार हृदयान्वेषिणी व्याख्यानवन्नु पराम्बरिसि, मित्र________________

श्लोक ६०]

३८९ हित काव्यगळल्लि प्रर्वतकनु. तन्न भक्तराद शबरनाद गुह, राक्षसनाद विभीषण, वानरराद सुग्रीवाञ्जनेयरु, क्षत्रियनाद अर्जुन, गोपालरु मॊदलादवरॊन्दिगॆ इद्दु अवरिगॆ हितवागुव हागॆ प्रेरि सुववनु. अथवा मित्र शब्दवु शरणागतियन्न नुष्ठिसिद प्रसन्न नन्नु समभावदिन्द नोडुव स्वभाववुळ्ळवनॆन्दु सूचिसुत्तदॆ. अथवा प्रपन्नरन्नु स्नेहितरन्नागि भाविसुवुदर मूलक साधु परित्राणवु बोधितवु. “मित्रमौ पयिकं करुं” ऎम्ब मत्तु “तेनमै श्री भवतुते यदि जीवितु मिच्छसि ” ऎन्दु रावणनिगॆ सीतॆय हितो क्रियु. हागॆये मित्रभावेन सम्प्राप्तं नत्य जेयं कथञ्चन” * अहोभाग्य महोभाग्यं नन्दगोपऔकसाम् । यं परमानन्दं पूर्ण० ब्रह्मसनातनम् ” ऎम्बुवुगळु अनुसन्दे यगळु- 6 66 99 स०सारा गुरुरसि अवरवरुगळ अधिकारनुगुणवागि नीनु लोकगुरु वागिद्दी ऎम्बर्थवु. एकॆन्दरॆ “मन्मनाभव मक्त ” ममेकं शरणं व्रज ” ऎन्दु हीगॆल्ला तत्वहित पुरुषार्थगळन्नु बोधिसु वुदरिन्द गुरुवु, गुरुशब्दार्थवे हागिरुत्तदॆ. ‘गुशब्द सैन्ध कारस्सा, द्रुशब्दस्तन्निरोधकः । अ०धकार निरोधिताद्दु रुरित्य भिधीयते ” गु शब्दवु अ०धकररवन्नू रु शब्दवु अदन्नु होग लाडिसुवुदरिन्द आचारनु गुरुवॆन्दु हेळिसिकॊळ्ळुवनॆम्बर्थवु. सत्येश्वरनु हेगॆ लोकगुरुवॆन्दु हेळिसिकॊळ्ळुवनॆम्बुदन्नु आरु कारणगळिन्द गुरु परम्परासारदल्लि समर्थिसिरुत्तारॆ. दासनु अदक्कॆ अर्थ बरॆदिरुव पुटगळन्नु पराम्बरिसि. गति-शब्ददिन्द सिद्योपाय नॆन्दू प्राप्यनॆन्दू हेळल्पट्टितु. ई अमृतस्यॆ षसेतुः बैयन्नु दाटि मुक्तियन्नु हॊन्दुवुदक्कॆ ईतने सेतुवु ; मत्तु मेषव्यणुते तेन लभ्य ” “साद्योपायानुष्ठान माडिद यावनन्नु सश्वेश्वरनु योग्यनॆन्दु भाविसुवनो अन्तह प्रपन्न निन्द लभ्यनु ” इत्यादि श्रुति प्रमाणगळे इवॆ. नारायण शब्दद अयन शब्दार्थवे इदु. हीगॆ आतनु गतियागलु आतनन्नु वशीकरिसबेकु. हागॆ वशीकरिसलु उपायवु यावुदॆन्दरॆ वशीकरणं तच्छरणागतिरेव ” आतन पादगळन्नु आतन पादगळन्नु आश्रयिसुवुदे परमहितवाद अनुष्ठानवु. इदु ऎरडु उपायगळिगू अवश्यकवु. इदे सर् शास्त्रार्थ सारवाद अद्भुतवाद अमोघवाद श्रीयतिवार दिव्यसूक्तियु- 66 तस्य च -________________

३९०

[श्लोक ६० जगतां ऎम्ब प्रयोगदिन्द ई लोकद प्रपन्नरिगॆ मात्रवे गति ऎन्दु भाविसत्कद्दल्लवु. ब्रह्मरुद्रेन्द्रादि सकल लोकदवरिगू मोक्ष विषयदल्लि अर्थित्व सामर्थगळिरुवुदरिन्द अवरुगळू साथ् पायवन्ननुष्ठिसिदरॆ अवरिगू मुक्तियुण्टॆन्दु “तदुपरपि बाद रायणः सम्भवात्” ऎम्ब ब्रह्मसूत्रदल्लि उपपादितवागिरुवुद रिन्द अवरिगू कूड गतियु, ई मुन्दिन प्रमाणगळु ई सन्दर्भ दल्लि अनुसन्धेयगळु “पिताहमस्य जगतः” ऎन्दु मेलॆ उदा हरिसिद गीतावाक्यवु ई लोकक्कॆ ई लोकक्कॆ पिता माता ऎन्दु हेळितु. “भूतानां योव्ययः पिता” ऎम्बुदु सत्वलोकगळ भूतगळॆगू ऎन्दु हेळुत्तदॆ. “चराचर गुरुं हरि’ ऎम्बुदु नाल्कु विध प्राणिगळिगू गुरु ऎन्दु बोधिसुत्तदॆ. “ममान्य खिल लोकानां गुरुर्नारायणो गुरुः’ (वि. पु. ५-१-१४) इदु भूमिय वाक्यवु. इदर पूर्वार्धवु “अग्नि स्सुवर्णस्य गुरुः गवां सूर परो गुरुः” “ अग्निर पत्यं प्रथमं सुवर्ण० भूर्वैष्णवी सूर सुताश्चगावः’’ ऎम्ब स्मृतिय उपपादनवु इदु. अग्नि यु सुवर्णद मलगळन्नॆल्ला होगलाडिसि सुवर्णत्ववन्नुण्टुमाडु वुदरिन्द सुवर्णक्कॆ अग्नि यु गुरुवु. आकळ जातिगॆ, सूरनु मळॆ यन्नु०टुमाडि हसुरु हुल्लु मॊदलावुगळन्नु कॊट्टु पुष्टिकरिसु वुदरिन्द गुरुवु, अदर हागॆये भूमियाद ननगॆ कूड श्रीमन्ना रायणने गुरुवु ; एकॆन्दरॆ श्रीमन्नारायणने अखिल लोकद वरिगू साधुपरित्राणनागि, अदक्कागि दुष्टरन्नु नाशमाडि भूभार वन्नु कळॆदु धरसंस्थापनॆयन्नु माडि मनस्सिन मलगळन्नॆल्ला होगलाडिसुवुदरिन्द गुरुवु ऎम्बर्थवु. “तमिमं सत्व सम्पन्न माचारं पितरं गुरुम् । अश्चमल्लितु मिच्छाम स्सरोसं मन्तुमर्हथः ?” इदु सभा पत्वदल्लि बरुव भीषोक्तियु, अग्र पूजॆगॆ अनेक ज्ञानवृद्धरागिरुववरिद्दरू कूड श्रीकृष्णने अर्हने विना इतररल्लवॆन्दु हेळुव प्रकरणवु. तं अन्तह प्रसिद्धनाद, इमं, ई, नमगॆ हितैषियू, बन्धुवू आद, सत्व सम्पन्न आत्म गुणगळेनु, रूप गुणगळेनु, समस्त विभूतिमत्ववेनु, हीगॆ सत्व समृद्धियिन्द कूडिरुव आचारं शास्त्रानुगुणवागियू, सम्प्रदा यानुसारवागियू नडॆयुव, पितरं-लोकक्कॆ मूलकारणनागि यू हित प्रवर्तकनागियू इरुव गुरु. लोकद अज्ञाना०ध कारवन्नु तन्न उपदेशद मूलक होगलाडिसुव, आ रं. पूजिसलु وو________________

श्लोक ६०]

३९१ ఎంబ वरमयोग्यनाद श्रीकृष्णनन्नु अरितु मिच्छामः-अग्र पूजॆयिन्द सेविसलु अपेक्षिसुवॆवु. ऎल्लरू सम्मतिसलु अर्हरागिरुविरि. र्थवु. इदक्कॆ यारादरू विरोधवन्नु माडिदरॆ अवर तलॆय मेलॆ तन्न पादवॆन्दु सहदेवनु हेळुवनु. इदक्कॆ शिशुपालनु तुम्बा कुपितनागलु, श्री भीष्मरु श्री कृष्ण महात्मयन्नु हेळलारम्भिसुवरु. ई प्रमाणगळल्लि अखिल लोकानां ऎम्ब प्रयोगदिन्द सत्वलोक गळिगू गुरुवॆम्बुदु व्यक्तवु, हागॆये गीतॆयल्लि अर्जुनोक्तियू “पितासिलोकस्य चराचरस्य त्वमस्यॆ पूज्यश्चगुरुर्गरीर्या” (गी ११-४३) ऎन्दु इरुवुदरिन्द सत्वलोकदल्लिरुव देवदानवादिग ळिगू कूड गुरुवॆन्दु हेळल्पट्टितु. दासनु बरॆदिरुव गीता व्याख्या नवन्नु नोडि. त्वन्त्वं ऎन्दु अनेकावरि हेळिदुदु वासुदेवस्स‌० ऎम्बुदन्नु सूचिसुत्तदॆ. ” उत्तरार्धदिन्द तनैवास्मिहिभरः ऎन्दु हेळलु तन्न मूल कनागि उण्टाद सम्बन्धगळि०द तानु रक्ष वस्तुवॆन्दु हेळुत्तारॆ. इदीयः – निन्न वनु नानु, आदुदरिन्द रक्षनु, एकॆन्दरॆ *सकृदेव प्रसन्नाय तवातिचते । अभयं सत्व भूतेभो ददाम्यततं मम ” निन्नवनॆन्दु हेळि निन्नन्नु ऒन्दु सल आ श्रयिसि बिट्टरॆ आतनिगॆ पुनर्जन्मद भयविल्लद हागॆ माडुवुदे नन्न व्रतवॆन्दु हेळिकॊण्डिरुत्तीय. स्वतः- निनगॆ शेष भूतनॆम्ब ज्ञानवुळ्ळवनादुदरिन्द निन्न सेवकनु. आदुदरिन्द निन्निन्दले धरिसल्पडलु योग्यनु, पोषिसल्पडलू योग्यनु. नन्न हितवन्नु नीने अरितु निन्न इष्ट बन्दन्तॆ विनियोगिसिकॊळ्ळलु अर्हनादवनु. तवपरिजनः- स्वरूपतः निनगॆ यावागलू कैङ्कर माडुवुदे ननगॆ स्वरूपवु. आदुदरिन्द निन्न ई स्तुति रूप कैङ्करदल्लि निन्निन्दले नियुक्तनागिरुवनॆम्ब भाववु. बरी इष्टे अल्लवु ; प्रसन्न नन्नन्नु शरणहॊन्दु स पापगळिन्दलू बिडिसुवॆनु” ऎम्ब निन्न अमोघोक्तियन्न नुसरिसि * अकि०चनोनन्य गतिः शरण्य ! त्वत्वादमूलं शरणं प्रपद्यॆ ? ऎन्दु निन्न पादमूलदल्लि उपायानुष्ठानवन्नु माडिदवनु, इद रिन्द “सोहन्तं शरणम्मपारमप्रमेयं सम्प्राप्तः परम हदं यतो नकि०चित् ऎ०दरॆ “ अ०तह नानु, अनन्तनागि, इन्तह महिमॆयुळ्ळवनॆन्दु तिळियलु असाध्यानाद निन्नन्नु शरण________________

259

[श्लोक ६० हॊन्दिदॆनु ; अन्तह शरणागतिगिन्तलू श्रेष्ठनागि हॊन्दलसाध्यवागि रुवुदु यावुदू इल्लवो आ कारणदिन्द” ऎम्ब मत्तु आहमात्म न देहो विष्णु शेषोपरिग्रहः । तमेव शरणं प्राप्तः तत्तॆ ज्वर चिकीर्षया’ ऎन्दरॆ नानु आत्मा, देहवल्लवु, भगवन्तनिगॆ शेष भूतनु, अन्यदेवतॆगळिगल्लवु. अपरिग्रहः ननगॆ सेरिदुदु यावुदू इल्लवु. ऎल्लक्कू नीने स्वामिय. अन्तह निन्नन्ने, निनगॆ सत्वदा कैङ्कय्य माडुत्तिरबेकॆम्ब आशॆयिन्द शरणहॊन्दिरुत्तेनॆ. ऎन्दू हेळिरुव हागॆ प्रपन्न ऎम्बुदरिन्द प्रपन्ननागिरुव इन्तह स्वनिष्ठॆ यु इल्लि बोधितवु. भगवत्र सन्ननिगॆ “देवर्षि भूतात्म नृणां पितृणां न किङ्करो नाय मृणीचॆ राजन् । सात नाय शरणं शरण्यं नारायणं लोकगुरुं प्रपन्न ओ, राजने ! यावनु उपायवागि मत्तु रक्षकनन्नागि लोकगुरु वाद नारायणनन्नु सत्वभावदिन्दलू हॊ०दुवनो अ०त ह प्रपन्ननु, देवतॆगळु, ऋषिगळु, तानु, इतर मनुष्यरु, इवरुगळिगॆ यारिगू ऋणियागुवुदिल्लवु” ऎन्दु प्रपन्ननिगॆ वैलक्षण्यवु हेळ ल्पट्टिरुत्तदॆ. त्व तिः ऎन्दू प्रसन्नश्च ऎन्दू ऎरडु विशेषणगळिन्द, अनन्य प्रयोजन भावदिन्द भगवन्तनन्नु आश्रयिसिदवरिगॆ नरकादि निवृत्ति यु सूचिसल्पट्टितु. हागॆये रहस्याम्यायदल्लि “तममायम विषयागच्छन्ति । यवैर्ता यातय तीति नभो इत्याह, नखलु भागवता यम विषयं गच्छन्ति । कि०तर्हि हैवे षां केळिदु पक्षेशा भव काणाभव” ऎन्दरॆ “इवरुगळु यम लोकवन्नु हॊन्दुत्तारॆये ? यमनु यातनॆयन्नु कॊडुत्ता नॆये ? ऎन्दरॆ हागल्लवु. इल्लि केळिरि, प्रपन्नराद भागवतरु यमु लोकक्कॆ ऎन्दिगू होगुवुदिल्लवु. हेगॆन्दरॆ अवरुगळु अपराध गळन्नु सम्पादिसिकॊण्डरॆ, प्रपन्नरादुदरिन्द इल्ले अल्प शिक्षॆ हॊन्दि कॆलवरु दुःखवन्नु हॊन्दुवरागुवरु. इन्नु कॆलवरु कुरुडरागु वरु.” ऎन्दु आरम्भिसि हेळि “तानु पक्षेर्श सहेरन्’’ इन्तह दुःखगळन्नु प्रपन्नरु सहिसिकॊळ्ळतक्कद्दु. हागॆये विष्णु पुराण दल्ल “स्वपुरुष मभिवीक्षपाश हस्तं वदतियमः किलतस्य कर्ण मूले । परिहर मधुसूदन प्रसन्नान्‌ प्रभुरहमन नृणां नवैष्णवानां” यमनु तन्न भटरु कैयल्लि पाशवन्नु हिडिदु बन्दुदन्नु कण्डु अवर किवियल्लि गोप्यवागि हेळुत्ताने. $________________

श्लोक ६०]

नॆन्दरॆ मधु सूदननल्लि शरणागतियन्न नुष्ठिसिदवरिगॆ नानु स्वामि यल्लवु. इतर रीग नन्न वशरु, “विष्णु भक्तरु ननगॆ वशरल्लवु” ऎन्दु हेळल्पट्टिरुत्तदॆ. वामन पुराणदल्लि “देवं शार्ङ्गधरं विष्णुं ये प्रसन्नाति परायणं : नतेषां यमसालोक्यं नचते नरकौकसः” यारु, शार्ङ्गवॆम्ब धनुस्सन्नु धरिसिरुव देवनाद विष्णुवन्नु परायणम्– श्रेष्ठनाद प्राप्या प्राणकगतियन्नागि प्रसन्ना भाविसि शरणागतियन्नु अनुष्टिसुवरो अवरुगळिगॆ यम लोकवन्नु सेरि यमनॊन्दिगिरबेकादुदिल्लवु. अवरुगळु नरकवासि गळू आगुवुदिल्लवु. नारसिंह पुराणदल्लि पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम । त्वामहं शरणं प्राप्त इतियं समुद्रर ऎन्दरॆ कम नयन, देवेश, नरसिंह, त्रिविक्रम, नन्नन्नु उपाय वन्नागि भाविसि शरणागतियन्न नुष्टिसुवॆनु ऎन्दु यारु हेळुवरो अवरन्नु उद्धारमाडु. इन्नॊन्दु कडॆयल्लि “यस्मिन्नन्नु ले जाता यत्र कुत्रनिवासिनः । वासुदेवरता नित्यं यमलोक नयाते ” ऎन्दरॆ याव कुलदल्लू हुट्टिदवरे आगलि, याव प्रदेशदल्लू वासिसुवरे आगलि वासुदेवनन्नु आश्रयिसि आतनल्ले यावागलू सक्तरागिरुवरो अवरु यमलोकवन्नु कुरितु. होगुवुदिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. एवं सति ऎम्बुदर तात्सरवेनॆन्दरॆ नीनु शरणागतन भर कारवन्नु माडलु अर्हनागियू कङ्कण बद्दनागियू, नानु भर स्वीकार प्रार्थनॆयन्नु माडुवनागियू, एवंसति हीगिरलागि ऎम्ब भाववु. अहमपि-नन्न०तवनू कूड, ऎन्दु अपिशब्द स्वारस्यदि०द आकनागिय इरुव तोरुव अर्थवेनॆन्दरॆ ? समस्त दोषगळिगू स्तोत्र माडुत्तेनॆम्ब भद्रस्तुतियन्नवलम्बिसिदवनागियू, नन्न न्नू कूड ऎम्ब तात्सरवु, अथवा, हिन्दॆ इद्द महात्मरुगळाद अनेकरु निन्नल्लि शरणागतियन्नु अनुष्ठिसि, भरसमरणॆमाडि हेगॆ कृतार्थरादरो हागॆये नानू कूड ऎन्दागलि अर्थमाड बहुदु. नीने अवरुगळ भरसमरणॆयन्नु स्वीकरिसि अवरुगळिगॆ मुक्तियन्नु कॊट्टिरुत्तेनॆन्दु भागवतोत्तमराद उद्दवरिगॆ हेळिरु तीयॆ. “बहवो मत्रदं प्राप्ताः त्यास कायादवादयः । 50________________

३९४

[श्लोक ६ वृष परा बलिर्बा मयाद विभीषणः । सुग्रीवो हनुमा अरु गजोगद्रॆ वणिकृथः । व्याधः कुब्बा व्रजेगो प्यू यज्ञ पत्नि स्वधापरे । तेनाधीत श्रुतिगणा नोपासक महत्वमा ; ऎम्बल्लि हेळिरुव हागॆ, भागवत संश्रयण मूलक शरणागतियन्नु अनुष्ठिसिदवरन्नु हेळि अवरुगळु यज्ञदान तपस्स मॊदलाद करयोगगळल्लि अधिकार मत्तु शक्ति इल्लदवरॆन्दू हागॆयॆ उपासनॆ माडुवदक्कु अधिकारविल्लदवरॆन्दू तिळिसि, उद्दवरिगॆ उपदेशिसिरुवदेनॆन्दरॆ ? “मामेकमेव शरण आत्मानं सत्वदेहिनाम् । याहिसरात्म भावेन यास्यस्य कुतॊ भय * इदरिन्द नीनु भरस्वीकारमाडुव महानुभावनॆन्द हेळिरुत्तिये. तनैव ऎम्बुदरिन्द इन्तह भरस्वीकारवन्नु माडुवुद रल्लि नीनॊब्बने समर्थनु, इतररु यारू अल्लवॆम्ब भाववू, हा ये तावू कूड रक्षिसिकॊळ्ळलु असमर्थरॆम्ब भाववू, अवधार दिन्द तोरिबरुत्तदॆ. हि शब्ददिन्द भरसमर्पणवन्नु स्वीकरिसुव साव र्थ्यदल्लि ईषदपि सन्देहविल्लवॆम्बुदु तोरिबरुत्तदॆ. ई सन्दर्भद “मनीषिहिये केचिरतये मोक्षकाङ्क्षिणः । तेषां छिन्न कृष्णानां योगक्षेमवहोदरिः ” ऎन्दरॆ “प्राज्ञरा याव कॆलवु यतिगळु मोक्ष काङ्क्षिगळागि इद्दारो, हीगॆ ऐहि भोगगळन्नॆल्ला तॊरॆदिरुव अवरुगळ योगक्षेमवन्नु वहिसुवव श्री हरियु. हि- इदरल्लि सन्देहविल्लवु ऎम्बुदरिन्दलू मत्त “स्थिते मनसि सुस्वस्थ शरीरे सति यो नरः । धातु साम्य स्थित स्म‌ा विश्वरूपं च मा मजं ततस्तं मियमाणन्तु का पाषाण सन्निभम् । अहं स्मरामि मद्भक्तं नयामि परमा गतिम् ?” इदु वराह पुराणद अमोघ वाक्यवु. मनस्सु शान्त यन्नू, शरीरवु धातु साम्यवन्नू हॊन्दिरलागि, अजनाद-अना याद मत्तु विश्वरूपनाद नन्नन्नु आश्रयिसि स्मरिसुवनो, अं वनु देहावसान कालदल्लि काष्ठ पाषाणगळ हागॆ ज्ञानशून्यना द्दरू, अन्त्यकालदल्लि अवनु नन्नन्नु स्मरिसदिद्दरू कूड, अ०तह न भक्तनन्नु नानु स्मरिसिदवनागि अवनिगॆ सरोत्कृष्टवाद स्थितियन्नु टुमाडुवॆनु. ऎम्बीभगवद्वाक्यदिन्द निस्संशयत्ववु तोरिबरुत्त अथवा नन्न आ भरसमर्पणॆयन्नु अङ्गीकरिसिद्दे आयितु ऎम्बु सिद्दवॆम्ब भावक्कागलि हि प्रयोगवु. भरः ऎम्ब शब्ददिन्द तॊ________________

श्लोक ६१] यामुन मुनि विरचित जनित्वाहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुण पुरुष तत्व स्थितिविदाम । निसर्गा देवत्वच्चरण कम लै का मनसाव अधोधः पापात्मा शरणद निमज्ञामि तमसि ।६१॥ وو 968 बरुव भाववेनॆन्दरॆ “रक्षित व्याया रार्ज गर्भ भूतास्त्र पोधना ” ओ भक्तर मनस्सिगॆ आह्लादकरनाद रामचन्द्र प्रभुवे, निन्न उदरदल्लि रक्षिसलु योग्यराद शिशुप्रायराद, तपस्सन्ने धन वागि उळ्ळ नावु निन्निन्दले, नम्म व्यापारगळ्यावुवन्नू अपेक्षिसदॆ रक्षिसल्पडलु योग्यरु. शिशुगळु एनन्नु माडलु योग्यरु ? शिशुगळिगॆ हेगॆ योग्यतॆ इल्लवो हागॆये स्वतः नम्मन्नु रक्षिसि कॊळ्ळलु योग्यतॆ इल्लवु. आदुदरिन्द तपै साहि भर ऎन्दु हेळिदरु- अवतारिकॆयु- हिन्दिन श्लोकदल्लि “अहमपि तवैवाहि भरः ” ऎन्दु भरसमर्पणॆयन्नु माडि, स्वीकरिसु ऎन्दु प्रार्थिसि दरु. ईग स्वामियु हेळबहुदु एनॆन्दरॆ ? नाने परम कृपया निन्नन्नु महात्मराद नाथमुनिगळ वंशदल्लि हुट्टुवहागॆ माडिरु वॆनु, अवरु सामान्यरल्लवु. मधुरकवियाळ्वारवर कण्णिनुण् शिर ताम्बन्नु हत्तु साविरसल जपिसि नम्माळ्वारवरन्नु ध्यानिसि अवर कृपॆयिन्द तिरुवायॊळियन्नॆल्ला अधिकरिसिद जगद्विख्यातवाद यश स्टन्नु हॊन्दिदवरु, तत्वत्रयगळ स्वरूप स्वभावगळन्नु चॆन्नागि विमर्शिसि तिळिद प्राज्ञरु. आचारनिष्ठॆ ज्ञाननिष्ठॆगळिन्द शोभिसुवन्त वरु. कयोग ज्ञानयोगगळ बलदिन्द आत्मावलोकन सिद्धि यन्नु हॊन्दि भक्तियोगद मूलक दिव्य वैकुण्ठवन्नु सेरिद मह नीयरु, नीनादरो अन्तवर पौत्रनु. अवर शिष्यवर्गदिन्द अधी तनु. इन्तवनु अवरु आचरिसिद गुरू पायवन्नु त्यजिसि ई लघु वाद भरन्यासवन्नु अनुष्ठिसुवुदु न्यायवो? ऎन्दरॆ अन्तह महनी यर पौत्रनागि जनिसुव हागॆ नीनु माडिद्दरू, अन्तह अभिजात्य बलवन्नॆल्ला कळॆदुकॊण्डु अज्ञानान्धकारदल्लि मुळुगिरुवॆनु. आदुदरिन्द ओ शरणद अवरवर योग्यतानुसारवागि साद्योपाय वन्नु ऒदगिसिकॊडुव सिद्योपायने, ई तवैवाहिभरः ऎम्ब प्रार्थनॆयु ऎन्दु भरना सानुष्ठानक्कॆ हेतुवन्नु समद्धिसुत्तारॆ.________________

[श्लोक ६१ अथवा इन्नॊन्दु विधवागियू अवतारिकॆयन्नु कॊडबहुदु; हेगॆं दरॆ? यावाग इन्तह निष्ठॆगळुळ्ळ मत्तु परम यशस्सुळ्ळवर कुलदल्लि हुट्टुव हागॆ माडिदॆयो आग निन्न कृपॆयुण्टॆम्बुदु स्वतस्सिद्धवु. नन्न स्थितियादरो परम शोचनीयवादुदु. आदुदरिन्द मुन्दक्कू दयॆयन्नु तोरिसुवुदक्कॆ अर्हनाद पात्रवु. आदुदरिन्दले निन्नल्लि ई भरसमर्पणॆयु ऎन्दु हेळुत्तारॆ अर्थवु- अहं ईग निन्न पादकमलगळल्लि भरसमर्पणॆयन्नु माडिद नानु, जगति ई लोकदल्लि, ख्यात यशसां-तुम्बा प्रसिद्ध वाद यशस्सुळ्ळ, शुचीनां- सम्प्रदाय रीत्या नित्य नैमित्तिक का नुष्ठानदिन्द महा परिशुद्धिमनस्कराद, युक्तनां- करयोग ज्ञानयोगगळिन्द अनुग्रहीतवाद भक्तियोगनिष्ठराद अथवा स्वामि यन्नु निरन्तरवू ध्यानिसुत्ता आतनल्ले इट्ट मनस्सुळ्ळ परमै कानि गळाद, गुणपुरुषतत्व स्थितिविदाम्- गुणवॆन्दरॆ त्रिगुणगळाद सरजस्तमोगुणगळुळ्ळ अचित्तू, पुरुष चित्तू, इवुगळिगिरुव स्थिति विदाम् वैलक्षण्यवन्नरित प्राज्ञराद, नाथमहामुनिगळ, मह वंशे-महात्ताद वंशदल्लि, जनित्वा हुट्टियू कूड हेशरणद अवरवरुगळ योग्यतानुसारवागि उपायवन्नु एर्पडिसुव शरण्यने, तमसि- अज्ञानान्धकारदल्लि, अधोधः- कॆळकॆळगॆ, निम ज्ञामि-मुळुगिरुत्तेनॆ. अथवा अधोधः-आ वंशद माहात्म यिन्द कॆळकॆळगॆ, तमसि-अज्ञानान्धकारदल्लि, निमज्ञामि सम्पूर्ण वागि मुळुगिरुवॆनु. आदुदरिन्दले नम्म पिता महरनुष्ठिसिद महत्ताद योगवन्नु त्यजिसि, निन्नल्लि भरन्यासवन्नु अनुष्ठिसिरुवॆनु ऎम्ब भाववु. उपपादनॆयु-विदुरनीतियल्लि, पुरुषनिगॆ ऐदु विधवार बलगळल्लि नाल्कनॆय बलवाद आभिजात्य बलवु श्रेष्ठवादुदॆन्द “यस्य सहजं राजन् पितृ पैतामहं बलम् । अभिजा बलं नावु तच्चतुर्थं बलं स्मृतम् ” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ ई बलवेनो स्वामिय कृपॆयिन्द तमगुण्टु, आदरॆ अदक श्रेष्ठवाद “यद्धलानां बलं श्रेष्ठ० तत्वज्ञा बलमुच्यते ऎम्बल्लि हेळिरुव प्रज्ञाबल मात्र तमगिल्लवॆन्दु हेळि, आकारणदिं कयोग, ज्ञानयोग, भक्तियोगगळिगॆ असमर्थरॆन्दू भरन्यास अज्ञानान्धकारदल्लि मुळुगिरुववरॆगॆ साद्योपायवॆन्दु नी________________

श्लोक ६१] यावुनमुनि विरचित ३९७ एर्पडिसिरुत्ती ऎम्ब भाववन्नु प्रकटिसुत्तारॆ. प्रज्ञा बलकम्मि यादुदरिन्दले निमज्ञामितमसि ऎन्दु हेळिकॊळ्ळुत्तारॆ, इवर जनित्वाहं वंशे महति - ऎन्दु हेळिरुवुदर अभिप्राय वेनॆन्दरॆ ? हीगॆ महत्ताद, ख्यातिवन्तराद पितृपितामहर कुलदल्लि जनिसुवुदु भगवन्तन परम कृपया लभिसतक्कद्दादुदरिन्द गीतॆ यल्लि दुर्लभतर वॆन्दु एतप्पि दुर्लभतरं लोके जन्मयदी दृशं” ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. जनित्या ऎम्बल्लि जनित्यापि ऎन्दु इट्टुकॊळ्ळबेकु. हीगॆ सत्कुल प्रसूतरिगॆ अवर शिष्यवर्गद मूलक ज्ञान प्राप्तिगॆ विशेषानुकूलवुण्टु. हागिद्दरू कूड अन्तह सन्निवेश वन्नु कळॆदुकॊण्डॆने ऎम्ब परितापदिन्द हेळुव श्लोकवागिरुत्तदॆ. नाथमुनिगळु “नाथोपज्ञं प्रवृं” ऎम्बल्लि हेळिरुव हागॆ नम्म सिद्धानक्कॆ स्थिरवाद तळहदियन्नु स्थापिसिद प्रसिद्धरु. मक्कळाद ईश्वर भट्टाळ्वान् ऎम्बुवर मक्कळे आळवन्दारवरु. इवरु चोळदेशद राजन हत्तिर आस्थान पण्डितनाद अक्कियाळ्वा ऎम्ब शैव पण्डितनन्नु गॆद्दु, राजनिन्द अर्ध राज्याडळितवन्नु हॊन्दि दुदरिन्द नाथमुनिगळ शिष्यर मूलक ज्ञानोपदेशवन्नु हॊन्दलु समयविल्लदे होयितु. नाथमुनिगळु योगरहस्यवन्नॆल्ला चॆन्नागि अरितवरागि अदर महिमॆयिन्द ३३० वर्षगळु बदुकिद्दरॆन्दु हेळल्पट्टिरुत्तदॆ. इवरिगॆ इब्बरु मुख्य शिष्यरु. उय्यण्डार्, कुरु कावलर्प्प ऎम्बुदागि, नाथमुनिगळु देहावसान कालदल्लि इवरिब्बरन्नू करॆदु उय्यक्कॊण्डारिगॆ, तम्म पौत्ररिगॆ, मन्त्र, मन्त्रार्थ रहस्यगळन्नु उपदेशिसतक्कद्दॆन्दू कुरुहै क्यावलप्परव रन्नु करॆदु तम्म पौत्ररिगॆ योगरहस्यवन्नु उपदेशिसतक्कद्दॆन्दू आज्ञापिसिदरु. श्री आळवन्दारवरु राज्याडळितदल्लि मग्नरागिद्दुद रि०द, श्रीनाथमुनिगळ आज्ञॆयन्नु नॆरवेरिसलु अनुकूलविल्लदे होयितु. उय्यण्डारवरु मात्र तम्म शिष्यराद मणक्काल् नम्बियन्नु कुरितु तावु तम्म गुरुविन आज्ञॆयन्नु नॆरवेरिसलु नीवादरू आळवन्दारिगॆ उपदेशिसतक्कदु ऎन्दु नियमिसिदुदरिन्द तुम्बा श्रम पट्टु, इवरिगॆ रहस्यपदेशगळन्नु माडिदरु. आदरॆ कुरुहैकावर्ल रवरु “तमगॆ अ०तिमदॆशॆयु बरुव पुण्यवास पुष्य नक्षत्रदल्लि प्राप्तवागुवुदरिन्द आ वेळॆगॆ मुञ्चि कवागि बन्दरॆ उपदेशिसुवुदागि हेळिद्दरु. आदरॆ यामुनवुनिगळु M________________

P सोत्ररत्नवु [श्लोक ६१ आदन्नु मरॆतु बिट्टरु. आदुदरिन्द सत्कुल प्रसूतरागिद्दरू अ०तह अनुकूलवन्नु कळॆदुकॊण्डद्दरिन्द, अधोधः पापात्मा शरणद निमज्ञानि तनसि ऎन्दु तम्मन्नु तावे निन्दिसिकॊण्डु परिताप पडुवहागॆ तोरुत्तदॆ. इदुदरिन्द जनित्यापि ऎन्दु इट्टुकॊळ्ळबेकु. नाथमुनि, यामुनमुनिगळ सङ्ग्रह चरित्रॆगॆ दासनु बरॆदिरुव गुरु परम्परासारद ७५ रिन्द ९४ नॆय पुटगळन्नु पराम्बरिसि. अहं. अन्तह महनीयर वंशदल्लि अन्तह अनुकूलतॆगळ न्नॆल्ला दुरुपयोग पडिसिद नानु हुट्टबहुदे ऎम्ब भाववन्नु ई अह्मच्छब्दवु सूचिसुत्तदॆ. तम्म निर्भाग्यतॆयन्नु प्रकटिसुव नैच्यानुसन्धानवु तोरिबरुत्तदॆ. महा प्राज्ञरागि अमोघगळाद ऎण्टु ग्रन्थगळन्नु दयपालिसिद्दरू, हागॆ नैच्यानुसन्धानवु वंश महति ऎम्बुदरिन्द योगरहस्यवन्नॆल्ला अरितु भक्तियोग निष्ठरादुदरिन्द गीतॆयल्लि “अमानित्व मदम्भित्तं” इत्यादियागि हेळिरुव अमानित्वादि २६ गुणगळिन्द शोभिसुव नाथमुनिगळ मह ताद वंशदल्लि तमगॆ जन्मवॆन्दु हेळिकॊण्डरु. अदु परम भागवतर कुलवागि “भूतलेश्लाघि मेत कुलं विष्णु परिग्रहम् ऎ०दरॆ ई भूतलदल्लि विष्णुविनिन्द अनुग्रहिसल्पट्ट कुलवे बहु श्लाम्यवादुदुदु ऎन्दु हेळिरुव हागॆ श्रेष्ठतरवादुदु. इन्तह श्ला तरवाद कुलदल्लि जन्मवॆत्तुवुदु तुम्बा कष्टतरवॆन्दु वाराह पुराणदल्लि हेळल्पट्टिरुत्तदॆ. “वर्णा प्रमाचारपर सप्त जन्मा यो द्विजः। एकाव्य सूरभक्तात् सविप्रस्सप्त जन्मसु । तत्त तुण्य माहात्माद्रुद्र भभविष्यति । तथैवसप्त जन्मा शिवभक्त परायणः । महतातेन पुण्यन वैष्णवत्वं लभेतसः विष्णुभक्त परस्तद्वत् सप्त जन्मानि मानवः । एकान भगवद्याजि विप्रोभागवतान्वये । ततस्सलभतेजन्म देवैरत्यन्त दुर्ल भम् ” ऎन्दरॆ नित्य नैमित्तिकानुष्ठान निरतनादद्विजनु एळु जन्मगळ नन्तर सूरभक्तनागुवनु. हागॆ सूरभक्तनागि एळु जन्मवॆत्तिदवन रुद्र भक्तनागुवनु. अनन्तर एळु जन्म कळॆदनन्तर विष्णु भक्तनाग अनन्तर एळु जन्म कळॆद नन्तर देवतॆगळिगू कूड दुर्ल वाद परम भागवतर वंशदल्लि एकान्तदिन्द भगवन्तनन्नु आराधिस वन्तह दुर्लभवाद जन्मवन्नॆत्तुवनु ऎम्बर्थवु. वनु.________________

श्लोक ६१]

जगति ख्यात यशसां-तुम्बा हणकासु क्षेत्रगळुळ्ळवनॆम्ब ख्यातियु इल्लि हेळल्पडलिल्लवु. सदाचारनिष्ठॆ मत्तु ज्ञाननिष्ठॆ इवुगळिन्द शोभिसुव ब्रह्मविद्या निष्ठरु. ऎम्ब प्रख्यात यशस्सुळ्ळ वरु मत्तु वेदाध्ययन माडि वेदार्थवित्तुगळॆम्ब यशस्सुळ्ळवरु. शुचीनां-“योर्थ शुचिस्सहि शुचिर्न द्वारिशुचि शुचि” ऎम्बल्लि हेळिरुवन्तॆ यावनु धन्मदिन्द गळिसिद धनदल्लि परिशुद्धनागिरु वनो अवनीग शुचियु ; बरी मृत्तिकाशौच मृत्तिका स्नान मॊद लादवुगळिन्द शुचियु शुचियल्लवु. आहारदल्लि मत्तु मनोवाक्का यगळ प्रवृत्तिगळल्लि यावनु सात्विकनागिरुवनो अवने शुचियु मत्तु यावनु नित्यनैमित्तिक रूपवाद आज्ञा कैङ्कय्यगळन्नु नॆर वेरिसि पापगळन्नु परिहरिसिकॊळ्ळुत्तानो अवनु शुचियु ऎन्दु भाविसतक्कद्दु. हीगॆ तन्न पितामहादिगळु महा परिशुद्धरॆम्ब भाववु. इदरिन्द इतर, ऐहिक प्रयोजन, असुर स्वभावरसङ्ग, इवे मॊदलाद अशुद्धिगळिन्द दूरवादवरॆम्बुदू सूचितवु. 29 युक्तानां-ऎम्बुवरिन्द करयोग ज्ञानयोगगळ मूलक आत्मावलोकन सिद्दियन्नु हॊन्दि भक्तियोग निष्ठरादवरु. अथवा निन्नल्ले मनस्सन्निट्टु निन्नॊन्दिगॆ नित्य योगवन्न पेक्षिसुवरु. अथवा सततवागि निन्न ध्यानिसुवुदरिन्द निन्नन्ने यावागलू साक्षात्कार मूलक अनुभविसुत्तिरुवरु ऎन्दु हेळल्पट्टितु. “तमेवं विर्द्वा अमृत इहभवति ” ऎम्बल्लि हेळिरुवहागॆ परिपूर्ण कामरागि अनु भविसुवरु. गुणपुरुष तत्व स्थितिविदां- इल्लि गुणवॆन्दरॆ सत्वर जस्त्र मोगुणगळुळ्ळ त्रिगुणवु प्रकृतियु मत्तु पुरुषनॆन्दरॆ जीवात्मरु गळु, इवरुगळ याथात्म स्थितियन्नु बल्लवरु, तम्म पितामहरे मॊदलादवरु. इदरिन्द अवरु देहात्म भ्रान्ति इल्लदवरॆन्दु हेळि दन्तायितु. श्रीनिगमान्त देशिकरवरु-प्रकृत्यात्म भार्गळ ति चिदचिल्ल क्षणधिया ” ऎन्दु चित्र मत्तु अचित्तुगळ यथार्थवाद स्थितियु तिळिदरॆ देहवे आत्मा ऎम्ब भानियु तॊलगुत्तदॆन्दु तिळि सिरुत्तारॆ. अथवा, प्रकृतियु आगित्तु, स्वरूप स्वभावगळॆरडरल्लियू विकार हॊन्दुवन्ताद्दु, जडवादुदु आदुदरिन्द परा मात्रवे उळ्ळद्दु. परुषनु स्वरूपदल्लि विकारविल्लदॆ स्वभावदल्लि मात्र विकार हॊन्दुवनु. ज्ञान स्वरूपनु, ज्ञान स्वभावनु, हीगॆ ऎरडक्कू________________

४००

[श्लोक ६१ वैलक्षण्यवॆन्दु अवुगळ याथात्म स्थितिय ज्ञानवुळ्ळवरु. इन्नू ऎन्तवरु, तम्म कुलक्कॆ सेरिदवरु? ऎम्बल्लि निसर्गादेव त्वच्चरण कमलै कान्त मनस्करु निन्न पादकमलदल्ले एकाव्यवाद मनस्सन्नुळ्ळ वरु. अदु उण्टादुदु निसर्गादेव स्वाभाविकवागिये उण्टादुदु. ऎल्लरू सुकृत परिपाकद मूलक भगवदनुग्रहवन्नु सम्पादिसिदव रादुदरिन्द, निन्न पादारविन्ददल्ले सक्तवाद मनस्सुळ्ळवरु. अथवा महाप्राज्ञरागि “द सभूतास्सतस्सत्वह्यात्मानः परमात्मनः ऎम्ब प्रमाण रीत्या निनगॆ दासरागिरुविकॆयु नमगॆ स्वाभाविकवादु दॆम्ब ज्ञानवुळ्ळवरु. इल्लिरुव अवधारणदिन्द सत्कुल प्रसूतत्वद माहात्मियिन्द स्वाभाविकवागि प्राप्तवादुदे विना ई मेलॆ हेळिद ज्ञानवु कष्टवाद उपदेशादिगळिन्द सम्पादिसिदुदल्लवॆम्ब भाववु तोरिबरुत्तदॆ. इन्तह संस्कार माहात्मियु तम्म कुलदवरॆल्लरिगू सहजवागिद्दरू तम्मॊब्बरिगॆ मात्र इल्लदे होदुदरिन्द तावु पापात्मा ऎन्दु निन्दिसिकॊळ्ळुत्तारॆ. इल्लि युक्तानां, गुणपुरुष तत्व स्थितिविदां, त्वच्चरणक मलैकान्त मनसां ऎम्ब मूरु प्रयोगगळिन्द करयोगवन्नु प्रकृति पुरुष वैलक्षण्य ज्ञानदिन्द अनुष्ठिसि अदरिन्दलादरू ज्ञानयोगदिन्दलादरू आत्मावलोकवन्नु अथवा हॊन्दि अनन्तर भक्तियोगवन्नवलम्बिसि परम पुरुषनन्नॆ एकाभक्तियिन्द उपासिसुवरॆम्ब भाववु व्यक्तपडुत्तदॆ. श्री नाथमुनिगळु ब्रह्मविद ग्रेसररागि भक्तियोगवन्ने उपायवन्नागि अवलम्बिसिदव वरॆम्बुदू इदरिन्द व्यक्तवु. ई षष्ठन्त पदगळॆल्ला श्रीनाथमुनि गळन्नुद्देशिसिये हेळल्पट्टवु. इन्तह महनीयर कुलदल्लि तावु भगवदनुग्रहदिन्द हुट्टिदवरॆन्दु हेळिकॊण्डरु. आदरू तावु पापात्मा ऎन्दु हेळलु कारणवेनॆन्दरॆ तम्म पिता महर परमकृपॆयिन्द कूडिदवरागि तमगॆ (यामुन मुनिगळिगॆ मन्त्र रहस्यवन्नू योग रहस्यवन्नू उपदेशिसबेकॆन्दु तम्म शिष्यरिगॆ आज्ञापिसिद्दरू, अवरिगॆ वशवागदॆ अदन्नु अधिकरिसदे होदॆनल्ला ऎम्ब परितापदिन्द “ अधोधः पापात्मानिमज्ञामि तमसि अज्ञानान्धकारदल्लि मुळुगिरुत्तेनॆन्दु हेळुत्तारॆ. पापात्मा ऎन्द पापगळल्ले, आत्मा-मनस्सुळ्ळवनॆन्दागलि, अथवा पापवन्ने स्वरूप स्वभाववागि उळ्ळवनॆन्दागलि अर्थ हेळबहुदु. मानुष जन्मव________________

श्लोक ६१]

सुकृत परिपाकदिन्द दॊरॆयुवन्ताद्दु. “दुर्लभो मानुषो देहः’’ ऎन्दू “मानुष्यं प्राप्यलोके न्यू कोपिबधिरो पिना । नापक्रामति संसाराखलु ब्रह्महाभवेत् ” ऎन्दरॆ मनुष्य जन्मवन्नु हॊन्दि ई लोकदल्लि, मूगनागिरलि, किवुडनागिरलि हेगॆये इद्दरू ई संसारदिन्द दाटदे इरुववनु तन्नन्ने नाश माडिकॊण्ड ब्रह्म घातुनवल्लवे ? ऎन्दु स्मृतियल्लि, वराह पुराणदल्लि “लब्बातु मानुषन्देहं पञ्चभूत समन्वितम् । मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ” पृथिव्य जो वायाकाश रूपपञ्चभौतिकवाद ई मनुष्य देहवन्नु हॊन्दिद्दरू तन्मूलक विवेक ज्ञानादिगळुण्टागिद्दरू नन्नल्ले शरणागतियन्ननुष्ठिसि आश्रयिसदे इद्दरॆ अदक्किन्त दुःखकरवाद विषयवेनिरुत्तदॆ. अदु तुम्बा शोचनीयवाद विषयवॆम्ब भाववु ऎन्दू, नारसिंह पुराणदल्लि “शुभ मिदमुपलभ्य मानुषत्वं सुकृतरतेन वृथेनियार्थ हेतोः । रचयति कुरुते ई, मोक्षमार्ग० स दहति चन्दन मातु भस्महेतोः” ऎन्दरॆ आनेक सुकृतगळिन्द, मङ्गळकरवाद ई मानुष जन्मवन्नु हॊन्दि व्यर्थवागि इन्द्रियगळ मूलक विषयोप भोगगळिगागि प्रवृत्ति गळुळ्ळवनागुत्तानॆये विना मोक्षवन्नु हॊन्दलु साधनवन्नु माडिकॊळ्ळुवुदिल्लवु. अन्तवनु भस्मक्कागि चन्दन मरवन्नु सुडुव नन्तागुवनु. ऎन्दरॆ अदर हागॆये तन्न परिशुद्धनाद आत्मावन्नु हाळु माडिकॊळ्ळुवनॆम्ब भाववु” ऎन्दू हेळिरुव हागॆ सुकृत परिपाकदिन्दुण्टाद मानुष जन्मवेनु, अदरल्लू महाभागवतर सरोत्कृष्टवाद कुलसम्बन्धवेनु, इन्तह अ नु कू ल ग ळन्नु सरियागि उपयोगिसिकॊळ्ळलिल्लवे ऎम्ब परितापदिन्द “अधोर्ध पापात्मा” ऎन्दु हेळिकॊण्डरु. आदरू तुम्बा अनर्थक्कॆ कारण विल्लवॆन्दु धैर विश्वासादिगळन्नु हॊन्दि नीने सिद्धपायनल्लवे ? नीने मार्गदर्शियल्लवे ? ऎन्दु शरणद नन्न अधिकारानुगुणवागि नीने सामोपायवन्नु दयपालिसु ऎम्ब भावनॆयिन्द सम्बो धनॆयु. अथवा नन्न स्वभाववु असत्यल्पवागिद्दरू महा योगि याद नाथमुनिवंशदल्लि नन्न जन्मवन्नु सार्थक्यवन्नु हॊन्दिसुवुदु करुणाकरनाद निनगॆ प्रस्तुत विषयवादुदरिन्द नन्न शिक्षणवन्नु वाज माडिकॊण्डु, गीकरिसि नन्न उपायानुष्ठानद पूर्तियन्नु 51________________

60&

माडु ऎम्ब अभिप्रायदिन्दलागलि शरणद ऎम्ब सम्बोधनॆ मुख्यवागि उपायमार्गवन्नु तोरिसिकॊडुव “कृष्णन्त सनातनम् ” ऎम्बल्लि हेळिरुव हागॆ सिद्धोपायनु नीने भावदिन्द शरणद ऎन्दु सम्बोधिसिरुत्तारॆ. तमसि अधोधः निमज्ञामि ऎम्बुदागि अन्वयवु, त शब्ददिन्द, अज्ञान, अन्यथाज्ञान, विपरीत ज्ञानवॆम्ब म हेळल्पट्टवु. अज्ञानवॆन्दरॆ तिळुवळिकॆये इल्लदिरोणवु. अ ज्ञानवॆन्दरॆ धरिय धवन्नु व्यत्यस्तवागि ग्रहिसोणवु. श पीतवॆन्दु ग्रहिसोणवु पित्तोपहतनादुदरिन्द हागॆये हालु ऎन्दु भाविसोणवु. अस्वतन्त्रनाद तानु स्वतन्त्रनॆम्ब भावनॆ विपरीत ज्ञानवु रज्जुवन्नु सल्पवॆन्दू शुक्तियन्नु रजतवॆन्दू धरियागि भाविसोणवु. इन्तह अज्ञानान्धकारवॆन्दु तम अर्थवन्नु हेळबहुदु अथवा तमोगुण विशिष्टवाद ऎन्दागलि हेळि देह मूलक उण्टाद संसाराम्बुधिय कॆळ नॆलवु ताकुववरॆगू निमज्ञामि ऎन्दर्थवागलि आगबहुदु. त ऎन्दरॆ अन्धकार, अज्ञान ऎम्बर्थवागुवुदरिन्द तन्न स्वरूपस्व गळ मत्तु सत्येश्वरन स्वरूप स्वभावगळ याथात्म ज्ञानवु तव वॆम्ब नैच्यानु सन्धानवु तोरिबरुत्तदॆ. नन्न वंशद महनी गळु इवुगळ याथात्मद अनुभववॆम्ब सागरदल्लि मुळुगिद नानादरो अन्तह ज्ञानशून्यतॆ ऎम्ब सागरदल्लि मुळुगिद्द ऎम्ब परितापवु सूचितवु. “महतापुण्यपण्यन कीतॆ कायनया । प्रापं दुःखदधेः पारन्त्वरय भिद्यते” महत्ताद सुकृतगळॆम्ब धनद मूलकवागि निन्नि शरीरवॆम्ब हडगु कॊण्डुकॊळ्ळल्पट्टिरुत्तदॆ. ई नावॆयु बहळ विरुवुदिल्लवु. अदु ऒडॆदु होगुवुदरॊळगे नीनु ई स दुःखवॆम्ब समुद्रवन्नु दाटि आचॆ दडवन्नु होगि सेरल माडु, विळम्ब माडिदरॆ सुसमयवु तप्पि होगुत्तदॆम्ब भ ऎम्बल्लि हेळिरुव हागॆ संसार समुद्रवन्नु दाटुवुदक्कागि दयपालिसिरुव शरीरदॊन्दिगॆ ईग नॆलमुट्टुव हागॆ सम्पूण मुळुगि होगिरुत्तेनॆम्ब भाववु. हीगॆ मुळुगि होदवनु न बरलु ननगू शक्ति इल्लवु. नन्नन्नु मेलक्कॆत्तलु इन्नु य शक्ति इल्लवु. नीने समर्थनादुदरिन्द नीने मेलक्कॆत्तबे सूचितवु.________________

श्लोक ६२] यामुन मुनि विरचित अमरादः कुद्रश्चलमति रसूया प्रसवभूः । कृतष्टू दुम्मानी स्मरपरवश वञ्चनपरः ॥ नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः । आपारादुत्तीर्णस्तव परिचरेयं चरणयो 1129 11 इदरिन्द उपायान्तरवाद भक्तियोग निष्ठॆगॆ तावु सात्मना अशक्तरु. अदर स्थानदल्लि नीने निन्तु, नानु माडिरुव ई भरन्यास, ई स्तुतिगळ व्याजमूलक नीने मेलक्कॆ ऎत्ति रक्षिसबेके विना बेरे गतिये इल्लवॆम्ब विज्ञापनॆयु तोरिबरुत्तदॆ. अवतारिकॆयु-हिन्दिन श्लोकदल्लि पापात्मा शरणद निमज्ञा मि तमसि ऎन्दु तम्म ईगिन दुःस्थितियिन्दुण्टाद कारण्यवन्नु प्रकटिसिदरु. अदन्ने समर्थिसि, विस्तरिसि, ई श्लोकदल्लि तिळिसुत्तारॆ. सत्वशक्तनागियू परम कारुणिकनागियू इरुव नीनु अकिञ्चन नागियू प्रपत्ति वाक्यवाद द्वयवन्नु आचारर मूलक उच्चरिसु तिरुव नन्न शिक्षण रक्षणॆगळल्लि प्रवर्तिसदे इद्दरॆ ई संसार समुद्र दल्लि मुळुगि बाधॆ पडुवुदु तप्पि मेलक्कॆ बन्दु निन्न पादकमलदल्लि शाश्वतवागि नित्य कैङ्कय्यवन्नु माडुव सुकृतवन्नु हेगॆ हॊन्द लादीतु ; ऎन्दु हिन्दॆ प्रकटिसिद कारण्यरूप दुःस्थितियिन्द भीतरागि शरण्यनाद निन्न कल्याणगुणगळिन्द समाधान हॊन्दिदु दन्नु समर्थनॆ माडुवुदक्कागि हिन्दॆ पापात्मा ऎन्दु सङ्ग्रहवागि हेळिदुदन्नु विस्तरिसि हेळुत्तारॆ. ई आकि०चन्यवु प्रपत्तुत्तर कालदल्लि कूडदादुदरिन्द तानु उत्तर कालदल्लि कृतकृत्यनागि, निर्भरनागि, निर्भयनागि हृष्टमनस्कनागिरबेकादुदु युक्तवादुदरिन्द शरणा गति शास्त्ररहस्यवन्नॆल्ला चॆन्नागि तिळिद प्राज्ञरादवरु इल्लि आकि०चन्य वन्नु प्रकटिसिरुवुदु भरन्यास कालद आ किञ्चन्यद प्रकटनॆ ऎन्दे भाविसतक्कद्दागिरुत्तदॆ. स्वामि स्तोत्रवॆल्ला तत्कालद स्तोत्रवॆन्दे भावनॆयु अत्यावश्यकवु. हागिल्लदिद्दरॆ प्राज्ञतॆगॆ न्यूनतॆयन्नु कल्पिसिद हागागुत्तदॆ. ई स्तोत्रवॆल्ला शरणागतियन्नु अनुष्ठिसुव कालक्कॆ सेरिदुदॆन्दे भाविसतक्कद्दागिरुत्तदॆ. अर्थवु - अमरादः-तावु हेगॆ पापात्मा ऎन्दरॆ हेळुत्तारॆ. श्रुतिस्मृति इतिहासगळल्लि हेळिरुव मय्यादॆयन्नु दाटिदवनाद, क्षुद्र - भक्त पायदारिद्र हेय पुरुषार्थदल्लि अपेक्षॆ, इरुव________________

स०स [श्लोक चलमति-चञ्चल मनस्कनागिरुव असूया प्रसवभू-दोषगळ दवरल्लि दोषवन्ना रोपिसुव तौरुमनॆयागिरुव कृतज्ञ४-८ कारवन्नु स्मरिसदिरुव, कृतज्ञतॆ इल्लदिरुवनाद, दुम्मानी–ता उत्कृष्टनॆम्ब दुरभिमानवुळ्ळ, स्मरपरवशः– ऐहिक कामभोगग वरनाद, वञ्चनपरः – इतररन्नु वञ्चिसुवुदरल्लि आसक्तनागिरु नृश०सति इतररिगॆ पीडॆयन्नुण्टुमाडुव पाप बुद्दियु पापिष्ठः हीगॆल्ला अपराध माडुव शीलवुळ्ळ इन्तह, अहं-ना आपारात्. आचॆ दडॆ सिक्कुवुदे कष्टवागि दडवे इल्लवेनो ऎ हागिरुव, दुःख जलधेः दुःखगळिगॆ आकरवागिरुव समुद्रद दॆशॆयिन्द कथं हेगॆ, उत्तीर्ण8- मेलक्कॆ बन्दु अद दाटिदवनागि, तव निन्न चरणयोः-पादगळल्लि, परिचरेयव नित्य कैङ्कय्यवन्नॆसगलु योग्यनागुवनो ? तिळियदु ऎम्ब तात्पर शरणागतियन्नु ऎन्तहवनल्लि माडि आश्रयिसतक्कद्दु ऎन्दरॆ पर समर्थनागियू पॆरमकारुणिकनागियू इरुववनन्ने शरण हॊ तक्कद्दु. अन्तवनु नीने यादुदरिन्द आश्रयिसिरुत्तेनॆ. आ अन्तह समर्थनू करुणाळुवू आद निन्नन्नु बिट्टरॆ, नन्नल्लेनाद रक्षणॆगॆ उचितवाद गुणगळेनादरू उण्टो ? ऎन्दरॆ ऎळ्ळ कूड इल्लवु अनुग्रहक्कॆ बदलागि निग्रह योग्यगुणगळे ऎन्दु पुनः तम्म शरणागतिकालद आकिञ्चन्यवन्ने उपपादिसुत्ता उपपादनॆयु- ई श्लोकदल्लि हेळिरुव दुर्गुणगळन्न नैच्यानु सन्धानदिन्द हेळिरबहुदॆन्दागलि, अथवा पूर जन्मग माडिद कर्मवासना मूलकवॆन्दागलि, अथवा ई जन्मदल्ले सु विशेषदिन्द सत्कुल जन्मवु प्राप्तवागिद्दरू, स्वल्प मट्टिगॆ त मार्गतप्पिदॆने ऎम्ब परिताप भावनॆयिन्दागलि हेळिदुदु ऎ भाविसबहुदु आदरॆ कथं उ तिण९ 8 परिचरेयम् ऎ संशयाविष्टरादरॆन्दु अर्थमाडतक्कद्दल्लवु. हागॆ अर्थमाडि इदु प्रपत्तुत्यर कालदल्लि हेळिदुदु ऎन्दरॆ महाविश्वासवु प्र कालदल्ले इल्लवागि अदु प्रपत्तिये अल्लवॆन्दागुत्तदॆ. प्रप दल्ले सन्देहवॆन्दु हेळिदरू आगलू महा विश्वासविल्लवागि तियु फलिसदु. आदुदरिन्द इल्लि सन्देहदिन्द हेळिदरॆन्दु भावि सात्मना साध्यविल्लवु. हागादरॆ ई नैच्यानुसन्धान रूपक आत्मनिन्दनॆयु एतक्कॆ ? ऎन्दरॆ सत्वसमर्थनागि करुणा सागर निन्न न्नु ईग आश्रयिसि सत्व भरवन्नू निन्नल्लि इडदे इद्द पत्र________________

श्लोक ६२]

४०५ कथं उत्तीर्णः परिचरेयं ऎम्ब भावनॆयु, “यदिवारावण कैयं” ऎन्दु हेळिद महनीयनन्नु आश्रयिसुवुदरिन्दल्लवे नानु गॆद्दॆनु. इल्लवादरॆ ननगॆ गति ऎल्लियदु ? ऎम्ब भाववु सूचितवु, अमरादः – श्रुतिस्मत्यादि मय्यादॆगळन्नु अति क्रमिसिदवनु नानु, ब्राह्मण वृत्तियन्नु त्यजिसि क्षत्रिय धवन्नु कॆलवु काल बुद्दि शून्यतॆ यिन्द अवलम्बिसिदॆने ऎम्ब परितापविरहुदु. आ कारणदिन्दले कुद्रः चलमतिः ऎन्दू हेळिकॊण्डिरबहुदु. “वयसः कर्म णोर्थस्य श्रुतस्या भिजनस्य च । वेषवाति सारूप्य माच रच रेदिह” ऎन्दरॆ “तन्न वयस्स, कक्कू, प्रयोजनक्कू शास्त्रज्ञानक्कू सत्कुल प्रसूततॆगू, वेष, वाक्कु, वृत्तिगू अनु गुणवागि ई लोकदल्लि प्रतियॊब्बनू आचरिसतक्कद्दु” ऎन्दु हेळिरु वाग, ब्राह्मण वृत्तियन्नु त्यजिसि क्षत्रिय वृत्तियन्नु अवलम्बिसि दुदरिन्द अमय्यादः कुद्र ई शब्दक्कॆ निघण्टुविनल्लि दरिद्र, कृपण, नृशंस, अल्प निकृष्णनु ऎम्ब अर्थगळु हेळल्पट्टिवॆ. आदरॆ नृशंसः ऎन्दु मुन्दॆ वृथक्कागि गि हेळिरुवुदरिन्द अदन्नु बिट्टु, मिक्क नाल्कु अर्थगळल्लि यावुदन्नादरू हेळबहुदु. “पण्डि रर्थ कारण्यात्पण्य स्त्री भिरिवस्वयम् । आत्मासंस्कृत्य संस्कृत्य परोपकरणि कृतः” ऎम्ब श्लोकवन्नु श्री निगमान्तरु उदाहरिसिरुत्तारॆ. अर्थ सङ्ग्रहणक्कागि हेगो हागॆ द्रव्याका०क्षॆयिन्द तम्म आतावे चॆन्नागि परिष्करि सल्पट्टिद्दरू इतररिगागि माडल्पट्टितु. भगवति सम्पादकवल्लदॆ इतररिगागि माडल्पट्टितॆम्ब तात्परवु. सेरिय सैन्य र्थवू इल्लि तोरिबरुत्तदॆ. हेगॆन्दरॆ शास्त्रज्ञानवुळ्ळ पण्डितरिन्द, अवरिगॆ अर्थ कार्पण्याति- इहलोकद प्रयोजनगळ दारिद्रदिन्द ऎन्दरॆ इवु यावुवू बेडवादुदरिन्द हण्यस्त्रीभिरिन वेश्यास्त्रीगळ ल०कारवु तनगल्लदॆ विट पुरुषनिगॆ भोग्यक्कागि हेगिरबेको हागॆ तम्म आतने चॆन्नागि परिष्करिसल्पट्टु परोपकरणी कृतः परसाद भगवन्तनिगे योग्यगिरुव हागॆ माडल्पट्टितु. ऎन्दू अर्थमाड बहुदु, आदरॆ इदु प्रकृतविल्लवु. मेलिन अर्थवु कुद्रः ऎम्बुदर अर्थवन्नु प्रकटिसुत्तदॆ. चलमतिः - अनेकरिन्दलू बहुविधवागि चॆन्नागि शार्स्तवु भोधितवागिद्दरू प्रतिष्ठितनागदे इरुव च०चल बुद्दियुक्तन________________

४०६

[श्लोक ६२ अदरॆ चॆन्नागि शास्त्रार्थगळन्नु अरित आचाररुगळ सदुपदेश संस्कार विल्लदॆ तन्न मनबन्दन्तॆ स्थिरमतियागि अभिप्रायवन्नु हॊन्दिरु वुदू दोषावहवु. “दृढपूरै श्रुतोमर्ख धराणाम विशारदः । वृद्धान पृच्छन् सन्देहानन्धः स्वभ्रमिवकृति” ऎम्बुदु इल्लि अनुसन्धेयवु. इदु कृष्णनु अर्जुननिगॆ हेळुव वाक्यवु. (भा. कर्ण ७२-५४) गाण्डीववु निनगेतक्कॆ ? श्रीकृष्णनल्लि समर्पिसिबिडु ऎन्दु हेळिद युधिष्ठिरन वाक्किगॆ कोपगॊण्डु अर्जुननु धरराजनन्नु वधिसलु यत्निसिदाग श्रीकृष्णनु अर्जुनन्नु निन्दिसि हेळुव उपदेशवु. इदर अर्थ तात्परगळिगॆ दासनु बरॆदिरुव सिद्धपाय शोधनाधिकारद २१५७-८ पुटगळन्नु नोडि, इल्लि दृढ पूरै श्रुतः-सरियाद गुरुगळिन्दल्लदॆ यारो ऒब्बरिन्द हिन्दॆ केळिद अभिप्रायवन्ने दृढवागिट्टुकॊण्डवनु, इन्तवनु मूर्खनागि धम्मविषयदल्लि प्राज्ञतॆ इल्लदॆ प्राज्ञराद ज्ञानवृद्धरल्लि प्रश्निसि ज्ञानोपदेशवन्नु हॊन्ददॆ, कुरुडनु हळ्ळदल्लि बिद्दु नाश वागुव हागॆ नाशवन्नु हॊन्दुवनु ऎन्दु अभिप्रायवु मत्तु “व्यवस्थितः प्रशान्तात्मा कुपितोप्यभयङ्करः । अव्यवस्थित चित्तानां प्रसादोपि भयङ्करः विमर्शिसि चॆन्नागि तिळिद प्राज्ञनु शानचित्तनागिरुवनु. ऒन्दु वेळॆ कोपिसिदरू तॊन्दरॆ इल्लवु. आदरॆ हागॆ विमर्शिसि तिळियद अज्ञन अनुग्रहवू कूड भयङ्करवादुदे ऎन्दु हेळल्पट्टिरुत्तदॆ. चलमतियन्नु नम्बुवुदु कष्टवॆन्दु हेळल्पट्टितु. असूया प्रसवभूः ऒळ्ळॆय गुणगळिरुववरल्लि दोषारो पणॆयु असूयॆ ऎनिसुत्तदॆ, अदक्कॆ उत्पत्ति स्थानवु ऎम्ब भाववु. ई सन्दर्भदल्लि “राजन् सर्षप मात्राणि परच्छ द्राणि पश्यसि । परच्छिद्राणि आत्मनो मेरुमात्राणि पश्यन्न पिनपश्यसि” ऎन्दरॆ ओ राजने इतरर दोषगळु सासिवॆ काळिनष्टु अल्पवागिद्दरू कण्णिगॆ चॆन्नागि काणुत्तवॆ. तन्न दोषगळु मेरु परैतदष्टु दॊड्डदागि कण्णिगॆ बिद्दरू कूड अवु काणुवुदे इल्लवु. इदीग असूयॆय स्वभाववु. हागॆये “ असूकाया नैजवे जनाय नमांयाः” असू काय माम्मादाः” ऎन्दरॆ असूयॆ मत्तु कपटवुळ्ळ जनरिगॆ नन्नन्नु हेळबेड ऎन्दू मत्तु “असूयॆ युळ्ळवरिगॆ नन्नन्नु कॊडबेड” ऎम्ब श्रुतिगळु अनुसन्धेयवु. हागॆये गीतॆयल्लि नचमां योग्यसूयति भगवन्तनाद नन्न विषयदल्लि याव 19________________

श्लोक ६२]

४०७ दुरदृष्टनु असूयॆ पडुत्तानो आतनिगॆ उपदेशिसबेड ऎन्दु अर्जुननिगॆ हेळुव सन्दर्भवु. हीगॆ असूयापरनिगॆ ब्रह्मविद्यॆ शाक्रोपदेशादिगळु निषेधिसल्पट्टिवॆ. श्री भाष्यकाररू अवर गुरुगळू, शिष्यरुगळू सह नम्म सिद्दान विषयदल्लि बहुस्वारस्य वागियू निपुणतरवागियू विशदवागियू उपदेशिसिरुवुदरिन्द मुन्दिनवरु आ विषयदल्लि इन्नेनू माडतक्कद्दिल्लवु. परस्परानु रागदिन्द इरबेके विना असूयॆयु सात्मना कूडदॆन्दु सङ्कल्प सूदयदल्लि ई मुन्दिन श्लोकद मूलक तिळिसुत्तारॆ. “आपाद चूडमनपायिनिदर्शनेस्मिन् आशासनीयम परं नविपक्ष हेतोः । आपातशान्ति मधुरान्नुव रस्मदीया नन्नोन्य वैर जननी विजहात्व सूया’ असूयॆयु एनुमाडुत्तदॆ ऎ०दरॆ अन्नोन्य मैत्रिस्थळदल्लि अनोन्य द्वेषवन्नुण्टु माडुत्तदॆन्दु हेळल्पट्टिरुत्तदॆ कृतघ्न - भगवन्तनाद निन्निन्द माडल्पट्ट अनन्तोपकार गळन्नू मत्तु इतररिन्दलू माडल्पट्ट उपकारगळन्नू मरॆयोण नेनु, मत्तु प्रत्युत विरुद्धवागि अपकारगळन्नॆसगोणवेनु, इवुगळिन्द कूडिदवनु याव पापिष्ठनु मिक्कऎल्लरिगिन्तलू हॆच्चाद अपराधियॆन्दु स्मृतिगळल्लि हेळल्पट्टिरुत्तदॆ ऎन्दरॆ “गोम्मॆ चैव सुरापेच चोरेभग्न व्रते तथा । निष्पति र्निहिता सद्विति कृतघ्ननास्ति निष्पतिः” गोवन्नु कॊन्दवन विषयदल्लू ब्राह्मण नागि हॆण्ड कुडियुव कळ्ळतन माडुवन मत्तु व्रतवन्नु हाळु माडिदवन विषयदल्लि शास्त्रगळल्लि प्रायश्चित्तगळु विधिसल्पट्टिवॆ. आदरॆ इवॆल्लक्किन्त महापराधियाद कृतघ्नन विषयदल्लि मात्र प्रायश्चित्तवे इल्लवु ऎन्दु हेळल्पट्टिरुत्तदॆ. ई श्लोकवु ब्रह्मनिन्द हेळल्पट्टितॆन्दु “गीतोयं ब्रह्मणा श्लोक” (रा कि. ३४ १२) ऎन्दु हेळल्पट्टिरुत्तदॆ. गोचैव” ऎं बुदक्कॆ बदलागि *ब्रह्मम्मॆच” ऎन्दु इरुत्तदॆ. गोब्राह्मण वधॆगळु समानगळाद अपराधगळागि भाविसल्पट्टवॆ मत्तु “सत्यताश्च कृतार्थाश्च मित्राणि नभवन्तिये । तातान विक्रव्यादाः कृतघ्न पभुञ्जते? (रा. कि. ३०-७३) सत्करिसल्पट्टवरागियू उपकरिसल्पट्टवरागियू इरुववरु यारो अवरु मित्ररुगळागि आगुवुदिल्लवो ऎन्दरॆ उपकार स्मरणॆ इल्लदॆ कृतज्ञता शून्यरागिरुव कृतघ्नरो अवरु गळन्नु सत्तनन्तर पिशाचिगळू कूड अवर देहगळन्नु भजिसुवुदिल्लवु 66________________

«

[श्लोक ६२ ऎन्दु सुग्रीवनन्नु कुरितु हेळु ऎन्दु श्रीरामचन्द्रप्रभुवु लक्ष्मणनन्नु कुरितु हेळुत्तारॆ. अन्तह कृतघ्नरु प्रायश्चित्तवन्नु माडिकॊण्डरू संसर्गक्कॆ अनर्हरु ऎम्ब स्मृति वाक्यविरुत्तदॆ. “शरणागत बाल हिंसकान् संवसेन्न तु । चीर्ण व्रतानपि सतः कृतघ्न सहितानिर्मा ” ऎन्दरॆ शरणागतनेनु, बालनेनु स्त्रीयेनु इवरुगळन्नु हिंसिसुववरन्नू कृतघ्न सहिता निर्मा- माडिद उपकारगळन्नु मरॆतिरुव कृतघ्नरॊन्दिगॆ इवरॆल्लरन्नू, प्रायश्चित्त माडिकॊण्डवरादरू संसर्गक्कॆ अनर्हरन्नागि भाविस तक्कद्दु. 3 दुम्मानी दुरंहकार भाववुळ्ळवनु, तानु निकृष्टनागिद्दरू * ईश्वरोह महम्भोगी” (गी ) ताने स्वामियु, ताने भोगियु ऎन्दु राजस तामसभावदिन्द हेळिकॊळ्ळुवनागि ताने उत्कृष्टनॆन्दु तिळियुववनु. इन्तवनिगॆ तनगिन्त उत्कृष्ट रिल्लवॆम्ब दुरभिमानविरुवुदरिन्द उत्कृष्टरन्नु हीयाळिसुवनु, निन्दिसुवनु, इदक्कॆ शिशुपाल, हिरण्य कशिपु, रावण, इन्द्रजित्तु मॊदलादवरुगळु निदर्शनवु. रावणनु सीतॆयन्नु कुरितु हेळुत्तानॆ. “न रामस्तप सादेवि नबलेन नविक्रमैः । नधनेन मयातुल्यः तेजसा यशसापिवा ” तपस्सु बल विक्रम धन, तेजस्सु यशस्सु इवॆल्लवु गळि०द, रामनु ननगॆ समनागुवुदिल्लवॆन्दु हेळिकॊण्डिरुत्तानॆ. “बे पारक्रिया यादृक् अन्धेवा रूपदर्शनम् । आरा राजवत्तूजा तथाते मधुसूदनः” ऎन्दु शिशुपालनु हियाळि सिरुत्तानॆ. ई सन्दर्भदल्लि शाण्डिल्यरु हेळिरुत्तारॆ मूर्खाश पण्डितं मन्याः अधराधात्मिक इव । धरयुक्तान् प्रबाधन्तॆ साधूनां लिङ्गमाता… ? “एनू तिळियद मूढरु तावे पण्डितरॆन्दु भाविसि विधिनिषेधवाक्यगळिन्द हेळल्पट्ट शास्त्र पङ्क्तिगळ ज्ञानविल्लदवरागि धत्र्यवन्नु तिळिद महाप्राज्ञरु तावु ऎन्दु भाविसि कॊण्डु ऒळ्ळॆय सत्पुरुषरु तावु ऎम्ब वेषवन्नु धरिसिदवरागि चॆन्ना - धरवन्नु तिळिद साधुजनरन्नु हिंसिसुवरु” ऎम्बुदागि आरु महा दोषगळल्लि अतिमानवू ऒन्दु ऎन्दु श्रीविदुररु हेळिरु त्तारॆ. “अतिमानोतिवाद तथात्याशानराधिप । क्रोधश्चाति विवित्साच मित्रद्रोहश्चता निषट् । एत एवायसाः तीक्षा कृन्तन्त्यांषि देहिनाम् । एतानि मानर्वारन्तिनमृत्यु र्भद्रमस्तुते” “ ओ राजनाद धृतराष्ट्रने अधिकाभिमानवू “ (6________________

श्लोक ६२]

४०९ हॆच्चाद वादवू, हॆच्चाद सङ्गवू हॆच्चाद कोपवू, विशेष संश यवू मित्रनल्लि द्रोहवू ई आरु दोषगळू बहु तीक्ष्मवाद कत्तिगळु मनुष्यर आयुस्सुगळन्नु कत्तरिसिबिडुत्तवॆ. इवुगळे मनुष्य रन्नु कॊल्लुत्तवॆये हॊरतु मृत्युवु अवरुगळन्नु कॊल्लुवुदिल्लवु, ओ राजने निनगॆ मङ्गळवागलि” ऎन्दु विदुरोक्तियिरुत्तदॆ. (C स्मरपरवशः -ऐहिक कामगळिगॆ अधीननादवनु. मुख्यवागि विरुद्ध गळादकामोपभोगगळल्लि आसक्तियिन्द चञ्चलचित्तनादवनॆम्ब भाववु. क्लिप्तवागि शास्त्रविहितकालगळल्लि तन्न धर पत्नियॊन्दिगॆ रतिसुखवू, भगवद्भागवत कैङ्करगळिगागि धनार्जनॆय, देहयात्रॆगागि भगवन्नि वेदित मृष्टानसेवनॆयू, निन्दितवल्लवु, आदरॆ हीगिद्दरू आशॆ मॊदलादवुगळिगॆ परवशनादवनु तानु स्वतन्त्रनॆन्दु भाविसुवुदु सुतरां मौड्यवॆन्दु तिळियतक्कद्दु. अ०गारॆ सदृशानारी कृतकुम्भ समः पुर्मा। तस्माना रीषुसंसर्ग० दूरत परिवर्जयेत्?” मुख्यवागि तन्न भारॆ अल्लदॆ परस्त्रीगळॊन्दिगॆ संसर्गवु कूडदॆन्दु बोधिसुत्तदॆ. स्त्रीयु बॆङ्किगॆ समानळु, पुरुषनादरो तुप्पदकॊडवु. अग्नियिन्द तुप्पवु हत्तिकॊण्डु उरिदु होगुव हागॆ स्त्रीयिन्द पुरुषनु नाशहॊन्दुवनु. आदुदरिन्द इतरर हॆङ्गसरुगळॊन्दिगॆ सङ्गवन्नु दूरदिन्दले त्यजिसतक्कद्दु ऎम्ब उपदेशवु. रागाद्य पेतं हृदय वागदुष्टानृतादिना । हिंसादिरहितः कायः केशवाराधनन्त्रयम् ५॥ मनस्सु आशॆ मॊदलादवुगळिन्द कूड दॆय, आदि शब्ददिन्द क्रोधवू हेळल्पट्टितु. वाक्कु अनृतवे मॊदलादवुगळिन्द दुष्टवल्लदॆ, शरीरवु इतररिगॆ हिंसॆ मॊदलाद वुगळन्नु माडदॆयू इद्दुदादरॆ, ई मनसू, वाक्य, शरीरवू इवु मूरू केशवन आराधनॆगॆ योग्यवागि आतन अनुग्रहक्कॆ पात्र वादुवागुत्तवॆम्ब भाववु- परद्रव्यषु जात्यन्धाः परदारेष्ट पुंसकाः । परीवादेषुये मूका तीवदयितामम ऎन्दरॆ यारु इतरर द्रव्यद विषयदल्लि हुट्टु कुरुडरो, यारु इतरर हॆण्डतियर विषयदल्लि नपुंसकरो, यारु इतररन्नु निन्दिसु इदरल्लि मूकरो अवरुगळु ननगॆ विशेष प्रियरादवरॆम्ब भगवदक्तियु इदॆ. मॊदलिन श्लोकदल्लिरुव आदिपदगळिन्द 52________________

४१०

[ श्लोक ६२ वाराह पुराणदल्लि हेळिरुव मानस वाचिक कायिक दोषगळु हेळल्पट्टवु. अवुगळू इल्लदिद्दरॆ श्री हरिय आराधनॆगॆ योग्यवॆम्ब भाववु. परद्रष्ट भिध्यानं मनसानिष्ट चिन्तनम् । वितथाभिनिवेशश्चमान सन्त्रि विधं स्मृतम् । पारुष्य मनृतञ्चैव पैशुन्य मसि सत्वशः । अनिबद्ध प्रलापक्ष वाचिकं स्याच्चतुर्विधम् । अदत्तानामुपादानं हिंसा चैना विधानतः । परदारोप सेवाच कायिकं त्रिविधं स्मृ तम 29 ऎम्बिवु अनुसन्धेयगळु, गुरु परम्परासार ६३नॆय पुट नोडि. काम ऒन्दु उण्टादरू अदरॊन्दिगॆ ई दोषगळॆल्ला अनुसरिसि प्राप्तवागुत्तवॆ. “सङ्गां जायते कामः कामा धोभिजायते ” ऎन्दु आरम्भिसि ई बुद्धिनाशाणश्यति” ऎन्दु हेतु हेतु मद्यानदिन्द हेळल्पट्टिरुत्तदॆ. आदुदरिन्द मनुष्यनिगॆ तुम्बा प्रबल शत्रुवु काम वादुदरिन्द स्मरपरवशः ऎम्ब प्रयोगवु. गीतॆयल्लि इन्नॊन्दु कडॆयल्लि ई अभिप्रायवु “काव एषः क्रोध एषः रजोगुण समुद्भवः । महाशनो मह पास्मा विद्यॆनमिहवैरिणं”ऎ० बल्लि प्रकटिसल्पट्टिरुत्तदॆ वञ्चनपर : - परद्रव्य मॊदलादुवुगळन्नु अपहरिसुवुदक्कागि तान बहु ऋजुवादवनु, न्यायवादि, ऎन्दु इतररिगॆ तोर्पडिसिकॊण्डु अवरु तन्नन्नु नम्बुव हागॆ माडि मोस माडुवुदरल्लि इष्टवुळ्ळवनु इन्तवरु पाषण्डिगळॆन्दू बकवृत्तिगळॆन्दू बैडालवतिगळॆन्दू क मुन्दिन वाक्यगळल्लि हेळल्पट्टिवॆ. “पाषण्डिनो विकर स्टा बैडाल प्रतिकान् शर्ठा। हैतुकान् बकवृत्तीं वाञ्जात्रॆ णापि नार्चयेत्” पाषण्डिगळु ऎन्दरॆ असच्छास्त्रवन्नु हेळु चारा कागि वेद बाह्यरन्नू, वर्णाश्रम धम्मगळिगॆ विरुद्द माग दल्लिरुववरन्नू, बॆक्किन व्रतवन्नु अनुसरिसुववरागियू वञ्चक गळागियू शास्त्रवन्नु दूरीकरिसि तर्क माडुववरागियू, हत्ति बन्द मीनन्नु नुङ्गुव बकपक्षिय वृत्तियन्नु अवलम्बिसिदवरागिय इरुववरन्नु मातिनिन्दलू कूड उपचरिसबारदु. हागॆये________________

श्लोक ६२] यामुन मुनि विरचित यावागलू “धरध्वजस्सदालुब्ब छाको लोकडाम्भिकः । बैडाल व्रतिज्ञॆयः हिंस्रस्सा तिसन्धकः” ऎन्दरॆ प्रसिद्धिगोस्कर धाचरणॆयुळ्ळ, द्रव्यवन्नु सत्पात्रदल्लि विनियोगिसदॆ लोथियाद, छात्मकः-कपट वृत्ति स्वभावगळुळ्ळवनागिरुव लोकद जनरिगॆ डम्भाचारवुळ्ळवनागिरुव, इतररन्नु हिंसिसुव साति सन्धकः मोसगॊळिसुववनन्नु बॆक्किन हागॆ वञ्चकनन्नागि ऎल्लरन्नू तिळियतक्कद्दु. नृश०सः-तन्न हत्तिरविरुव जनगळ विषयदल्लि घातुक मृगवाद हुलिय हागॆ क्रूर व्यापारवुळ्ळवनु, हागल्लदे इरुव सात्विक स्वभाववु “ आ नृशंसं परोधः” इतररन्नु ई षदपि मनस्सन्नू कूड हिंसिसदे इरोणवु, सत्कृष्ट धवॆन्दु कॊण्डाडल्पट्टरु इदॆ. ( उद्वेजनीयो लोकानां नृशंसः पापककृत् । त्रयाणामपि लोकाना मीश्वरोपि नतिष्ठति परपीडॆयन्नुण्टु माडुव नृशंसनु मूरु लोकगळिगॆ ऒडॆयनागिद्दरू बाळुवुदिल्ल वॆम्ब महर्षिय उक्तियु इरुत्तदॆ. 66 पापिष्ठ–हीगॆ बहुपापगळि०द कूडिदवनॆन्दु हेळिकॊण्डरु. इवॆ अवू वास्तववागि श्री यामुन मुनिगळल्लुण्टु ऎम्ब भाववु कूडदु. हिन्दॆ अनेक जन्मगळ प्रवृत्तियु गोचरवागुवुदिल्लवादुदरिन्द ऎन्तह महत्ताद अपराधगळन्नु माडिद्दॆनॆयो ऎम्ब शङ्कादिन्दुण्टाद नैच्यान सन्धानवॆन्दु भाविसतक्कद्दागिरुत्तदॆ. इन्तह नृशंस स्वभाव निल्लदिरोणवु उत्कृष्ट धवॆन्दु “ आनृशंस्कृ०परोधर ” ऎन्दु रामावतारि यागि तम्मिन्द हेळल्पट्टितॆम्ब भाववु तोरि बरुत्तदॆ. इ०तह नृशंस स्वभाववु तम्मल्लिरबहुदॆन्दु योचिसि हिन्दिन श्लोकदल्लि पापात्मा ऎ०दु हेळिकॊण्डद्दन्नु ज्ञापिसुवुदक्कागि इल्लि पापिष्ठः ऎम्ब प्रयोगवु, याव यावुवु महापातकगळॆम्बुवुदक्कॆ श्री ईशिकरवरु अनेक प्रमाणगळन्नु उदाहरिसिरुत्तारॆ. * आनृतं च समुत्कर्ष राजगामिच पैशुनम् गुरोश्वाळीक निर्बन्धः समानि ब्रह्म हत्यॆया ” तन्न प्रशंसॆगागि सुळ्ळु हेळवुदू, धरोद्धारकनाद राजन विषयदल्लि इल्लदॆ “रोपणॆ माडुवुदू तन्न गुरुविन विषयदल्लि निदर हॆवार निण९ : धवू इवगळु ब्राह्मणनन्नु कॊन्द ब्रह्मघातुकन 66________________

13 [ श्लोक ६२ अपराधक्कॆ समानगळु - पिशुनो यश्चविप्राणां रन्द्रा न्वेषण तत्परः । दद्यान्मरानिकं शोकं सोक्षयं नरकं व्रजेत् " यावनु ब्राह्मणर विषयदल्लि चाडिकोरनागियू, अवरल्लि दोष गळेनिवॆ ऎन्दु हुडुकुवुदरल्ले आसक्तियुळ्ळवनागियू, अवर मर वन्नु भेदिसुव शोकवन्नण्टुमाडुववनागियू इरुवनो अवनु शाश्वतवाद नरकवन्नु हॊन्दुवनु. दह्य मानास्सु तीव्रणनीचाति परयशोग्नि ना। अशक्तास्तत्रदं गन्तुं ततोनिन्दां प्रकुल्व ते नीचरादवरु तुम्बातीक्ष्मवाद, इतररिगुण्टाद यशस्सॆम्ब अग्नियिन्द बॆन्दु होद हॊट्टॆ किच्चिनवरु, अन्तवर उत्कृष्ट दॆशॆयन्नु हॊन्दलु अशक्तरागि अन्तह महानुभावरन्नु निन्दिसुवरु. राज्ञः प्रकृव शोचितव्य प्रहृष्यति। सनजानाति मूडात्मा नरकानेक विंशतिम” यावनु राजनमूलक उपकार पडॆदू आतनन्नु कुरितु दुःखिसबेकाद विषयगळल्लि, आतनिगॆ हागॆ आगबेकु ऎन्दु हेळि सन्तोष पडुवनो, अवनु विवेकविल्लद मूढ नागि तनगॆ इप्पत्तॊन्दु नरकगळु कादिवॆ ऎम्बुदन्नु तिळियनु. कृष्णा जिनप्रतिग्राही रेतसव विक्रयि! गजच्छायासु भोक्ताचन भूयः पुरुषोभवेत्” ऎन्दरॆ कृष्णाजिनवन्नु दानवागि परिग्रहिसुववनु, रेतस्सन्नु विक्रयिसुववनू ऎन्दरॆ स्वभारियल्लद इतर स्त्रीयरल्लि प्रजोत्पत्तिगागि द्रव्यवन्नु तॆगॆदुकॊळ्ळुववनू, गजच्छाया दिनगळल्लि ऊटमाडुववनू इवरु महापराधि गळादुदरिन्द पुनः पुरुषरागि जन्मवॆत्तुवुदिल्लवु ऎन्दरॆ तिरक् मॊदलाद जन्मवन्नॆत्तुवरॆम्ब भाववु (वादेन ब्राह्मणं जित्वा कृष्टो भवतियो द्विजः। स्मशाने पादपस्स स्वात् कृकङ्क निषेवितः ” वाददिन्द ब्राह्मणनन्नु जयिसि याव द्विजनु सन्तुष्ट नागुत्तानो आतनु स्मशानदल्लि हद्दु, नरिगळिगॆ आश्रयवाद मरवागि हुट्टुवनु ऎम्ब भाववु. इल्लि सन्तोषपडदॆ तप्पु तिळुवळिकॆयुळ्ळव नन्नु सरियाद तिळुवळिकॆयुळ्ळवनन्नागि माडुवुदक्कागि माडिद वादवु निन्दिसल्पडलिल्लवु. “गुरुन्त्वं कृत्य हुं कृत्य विप्रं निर्जितृ वादतः । अरण्य निर्जलेदेशेभवति ब्रह्मराक्षसः ” गुरुवन्नु नीनु, तानु ऎन्दु हेळि हुं ऎन्दु बॆदरिसि, ब्राह्मणनन्नु वाददल्लि जयिसिदरॆ, आतनु अरण्यदल्लि नीरिल्लद प्रदेशदल्लि ब्रह्मराक्षसनागुवनु.________________

66 श्लोक ६२] • यो यामुन मुनि विरचित ४१३ मोहादथवालस्याद कृत्यादेवतानं भुङ्क्तस यातिनरर्का सूकरेष्ट विजायते” यारु मोहदिन्दलागलि अथवा आलस्यदिन्दागलि देवतार्चनॆयन्नु माडदॆ अडिगॆयन्नु देवरिगॆ अर्पिसदॆ ऊट माडुत्तानो आतनु नरकवन्नागलि हन्दिय जन्मवन्नागलि हॊन्दुवनु, गीतॆयल्लि ते घं भुञ्जते पापाय पचन्त्यात्म कारणात्” तमगोस्कर यारु अडिगॆ माडि ऊट माडुत्तारॆयो अवरु पापिगळु अवरु पापवन्ने भुजिसुत्तारॆन्दु हेळिदॆ. ’’ पितरं मातरं वापि तथादत्ता भयं सुतम् । त्य जेच्च तरुणीं भारां तं विद्याद्र घातुक ” तन्दॆ यन्नागलि तायियन्नागलि, हागॆये कापाडुत्तेनॆन्दु अभयवन्नु हॊन्दिदवनन्नागलि मगनन्नागलि मत्तु इन्नू चिक्कवळाद हॆण्डति यन्नागलि यावनु बिट्टु बिडुत्तानो अन्तवनन्नु ब्रह्म हत्यवन्नु माडिदवनन्नागि तिळि, अन्तवनिगॆ समनागि तिळियतक्कद्दॆन्दु भाववु. राक्षसाः कलिमाश्रीत्य जायन्ने ब्रह्मयोनिसु ब्राह्मणा नेव बाध विष्णु भक्ताशेषतः " राक्षसरु कलिपुरुषनन्नु आश्रयिसि ऎन्दरॆ अधवन्नु माडुत्ता ब्राह्मण योनिगळल्ले हुट्टुत्तारॆ. ब्राह्मणरन्ने विशेषवागि विष्णु भक्तरन्ने बाधिसुत्तारॆ. * विद्याचोरो गुरुद्रोहि वेदेश्वर विदूषकः तएते बहुपात्मानः सद्योदण्ड्या इति श्रुतिः” आचाररिन्द उपदेशवन्नु हॊन्दि अदन्नु सत्पात्रदल्लि उपदेशिसदे इरुववनु विद्याचेर नॆनिसुवनु. अवन, आ कारणदिन्दले गुरुद्रोहियू ऎन्दु अर्थ माडबहुदु, अथवा बेरॆ कारणदि०द गुरुविगॆ द्रोह माडुववनू ऎन्दागलि अर्थवागबहुदु. वेदवन्नू ईश्वरनन्नू दूषिसुववनू, इवरॆल्ला बहु पापगळन्नु माडिदवरु. ऒडनॆये शिक्षिसलु योग्यरु ऎन्दु श्रुतियु हेळुत्तदॆ. “ पर (द्रोहे) द्रव्यष्ट भिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं मानसंस्कृतम् । पारुष्य मनृतं चैव पैशुन्यञ्चैऎ सत्वशः । अनिबद्ध प्रलापण्ण नायं तट्टॆ तुरिदं अदत्ताना मुादानं हिंसाचॆ वा विधानतः । परदारोप सेवा शारीरं विधंस्कृतम् । इतरर द्रव्यदल्लि चिन्तॆय अथवा इतररिगॆ द्रोह माडुव आलोचनॆय, मनस्सिनल्लि कट्टि दु 66 53 माडबेकॆम्ब________________

आलोचनॆयू व्यर्थवागि दुरालोचनॆयू, ई मूरु मनस्स बन्ध वाद पापगळु. क्रूरवागि मातनाडोणवू अनृतवन्नु हेळु वुदू, चाडि हेळुवुदू निष्कारणवागि कूगाडुवुदू वाक्किन मूलकवाद नाल्कु विध पापगळु. इतररु दानवागि कॊडदे इरुवुदन्नु तानॆ परिग्रहिसुवुदू कदियुवुदू, इतररन्नु कारणविल्लदॆ हिंसिसुवुदू इतरर हॆण्डतियन्नु परिग्रहिसुवुदू, ई मूरू शरीर सम्बन्धवागि माडुव पापगळु, हीगॆ मेलॆ हेळिद पापगळु पूर जन्मगळल्लि नॆडॆदिरबहुदॆम्ब बावनॆयिन्द पापिष्ठः ऎन्दु हेळि कॊण्डरु. कथमहं ऎम्बल्लि इन्तह सहस्रापराधियु तानु ऎम्बुदन्नु अस्मच्छब्दवु बोधिसुत्तदॆ. अथवा “ दया सत्व भूतेष कान्ति रनसूया शौच मनायासो मङ्गळ मकारण महा” ऎन्दरॆ सत्व प्राणिगळल्लू दयॆयू, क्षमागुण, अस इल्लदिरोणवु, बहि मत्तु अन्तः परिशुद्धतॆय, आयासविल्लदिरोणवू मङ्गळवू कारण्य मत्तु आसॆ इल्लदिरोणवू, इवुगळु यावुदू इल्लद भाववन्नू तोरिसुवुदक्कागि अहं ऎम्ब प्रयोगवु. कथमह मुत्तीर्ण ऎन्दिरुवुदरिन्द आ उत्तीर्णतॆगॆ तन्नल्लि याव विध योग्यतॆयू इल्लवॆम्ब भाववु. इदरिन्द शरणाग वत्सलनॆम्ब बिरुदन्नु धरिसिरुव निन्न कृपॆयि०द एनादरू साध्यवा बेके विना अन्यथा साध्यविल्लवॆम्ब अभिप्रायवु तोरिबरुत्तदॆ “सत्वलोक शरण्याय राघवाय महात्मने” ऎन्दु हे आश्रयिसिदरॆ ‘सकृदेव प्रसन्नाय तवाल्मीति चया चते अभयं सत्वभूतेभोददाग्यू तप्प तम्मम” ऎन्दु हेळिर वुदरिन्द निन्न कृपॆयॊन्दे तारकवे विना इन्नु यावुदू अल्लवॆं रहस्यार्थवु इल्लि बोधितवु. इदक्कॆ निदर्शनगळु क्षत्रबन्ध वृत्रासुरादिगळु, हागे अल्लवे शरण्यनु गीतॆयल्लि हेळिरुवुदु * अपिचेत्सु दुराचारो भजते मामनन्यभाक् । साधुरे समन्तव सम्यग्ग वसितोहिसः । क्षिप्रम्भवति धरात्मा शश्वत शान्तिन्निगच्छति । कौनॆय प्रतिजानीहि नमे भक्तः प्रणश्यति “ ईग नन्नन्नु आश्रयिसिरुवनु हिन्दॆ ऎष्टु दुराचारिये आगलि, आतन मुन्दक्कॆ विहित वृत्तियल्लिद्दुकॊण्डु नन्नन्नु आश्रयिसबेकॆं दृढ सङ्कल्पनागिरुवुदरिन्द परमग्राह्यनागि आतनन्नु साधुवॆन्द________________

श्लोक ६२] यामुन मुनि विरचित भाविसतक्कद्दु. हीगॆ आतनु इन्तह दृढसङ्कल्पवुळ्ळवनागुवुदरि०द शीघ्रवागि नन्न प्रीतियन्नु सम्पादिसिकॊण्डु हिन्दिन पापगळॆल्ला नष्ट वागि धरात्मावागुत्तानॆ. नन्न प्राप्तिगॆ अनुकूलवाद शास्त्रियन्नु हॊन्दुत्तानॆ. ओ कुम्मि पुत्रने, नन्न भक्तनु ऎन्दिगू कॆडुवुदिल्लवॆम्ब विषयदल्लि नीने दृष्टान्तवादुदरिन्द नीने ननगागि प्रतिज्ञॆयन्नु माडबहुदु.” ई धरसूक्ष्मवु इल्लि सूचितवु. श्री वैष्णव धरशास्त्र दल्लू हीगॆये हेळिरुत्तदॆ. ( अपि पापेष्ट भिरता मद्भक्ता पाण्डुनन्दन । मुच्यन्ते पातक्कॆ‌ पद्मपत्रमिवाम्भसा? हिन्दॆ ऎष्टु पापानुष्ठानगळल्लि अभिरुचियुळ्ळवरागिद्दरू यावाग नन्न भक्तरादरो अवरु, ओ पाण्डुकुमारने! समस्त पापगळिन्दलू कमलद ऎलॆयु नीरिनिन्द अण्टल्पडदे इरुव हागॆ, बिडल्पडुत्तारॆ. श्री पुण्डरीक नारद संवाददल्ल. हीगॆये हेळल्पट्टिरुत्तदॆ. * अश्वमेध शतैरिष्टा वाजपेय शतेनच । न प्राप्पुवन्ति सुगतिं नारायण पराजुखाः । ये नृशंसा दुरात्माना पापाचाररतास्तथा । तेपिया परन्धाम नारायण समाश्रयाः” नूरु अश्वमेध यागगळिन्दलू, नूरु वाजपेय यागगळिन्दलू यज्ञानुष्ठान माडिदरू, श्रीमन्नारायणनल्लि शरणागतियन्नु अनुष्ठिसदवरु सद्धतियन्नु हॊन्दुवुदिल्लवु. हागल्लदॆ हिन्दॆ यारु प्राणिहिंसकरागियू कॆट्ट मनस्सुळ्ळवरागियू पापाचरणॆयल्ले आसक्तियुळ्ळवरागिद्दरू, अन्तवरू कूड ऐहिक दल्लि आसॆयन्नु तॊरॆदवरागि नारायणनाद नन्नन्नु आश्रयिसि, ऎन्दरॆ नन्नल्लि शरणागतियन्ननुष्ठिसि दिव्य वैकुण्ठवन्नु सेरुवरु, हागॆये सात्वतदल्लि हेळिरुवुदेनॆन्दरॆ " दुराचारोपि साशी कृतघो नाकः पुरा । समाश्रये दादिदेवं श्रद्धया शरणं यदि । निर्दोषं विद्दितं जस्तुं प्रभावात्परमात्मनः” “हिन्दॆ ऎष्टु दुष्टनाद आचारवुळ्ळवनागियू, ऎल्लवन्नू ऎन्दरॆ दोष दुष्टगळाद ऎल्ल राजन तामस पदार्थगळन्नु सेविसुववनागियू, माडिद उपकारवन्नु स्मरिसदॆ अपकार माडुववनागियू, नास्तिकनागियू इद्दरू कूड आदिदेवनाद भगवन्तनन्नु श्रद्धॆयिन्द ईग उपाय वन्नागि वरिसि शरणागतिय मूलक आश्रयिसिदुदादरॆ, अन्तह प्राणि यप्प परमप्ररुषन प्रभावदिन्द निर्दोषि ऎम्बुदागि तिळि ” ऎन्दु केळल्पट्टिरुत्तदॆ. एकॆन्दरॆ शास्त्रदल्लि हेळुवुदु. उपायानुष्ठानवन्नु________________

[६२ माडिद प्रपन्नसिगॆ हिन्दिन पापगळॆल्ला नाशवागुत्तवॆ, मुन्दिन अबुद्धिपूरकवाद पापगळु लेपिसिवुदिल्लवु. बुद्धि पूरैकवागि प्रमाददिन्द अपराधवु नडॆदु होदरॆ अल्प दण्डनॆयन्नु कॊट्टु भगवन्तनु अन्तवनिगू मोक्षवन्नीयुवनॆन्दु शास्त्रगळल्लि विदितवु. हागॆये इन्नॊन्दु कडॆयल्लू “ मेरु मन्दर मात्तॊपिराशिः पापस्यॆ करणः । केशवं वैद्य मासाद्य दुरा धिरिव नश्यति,” मत्तु सकृत् स्मृतोपि गोविन्दोवृणां जन्मशतैश्चि तम् । पापराशिं दहत्याशु तूलराशि निवानल” ऎन्दरॆ “पापकगळ राशियु, मेरु मत्तु मन्दर पश्वतगळ हागॆ विपरीतवागिद्दरू केशवनॆम्ब वैद्यनिन्द कॆट्ट व्याधियोपादियल्लि नाशवागुत्तदॆ.” मत्तु “ऒन्दु सल स्मरिसिदरू कूड ऎन्दरॆ शरणागतियन्ननुष्ठिसि आश्रयिसिदरू, गोविन्दनु, मनुष्यरिन्द अनेक जन्मगळिन्द कूडि हाकल्पट्ट पापराशियन्नु, अग्नियु हत्तिय राशियन्नु बेग सुट्टु बिडुव हागॆ दहिसिबिडुवनु, इल्लि यामुन मुनिगळु अमादः कुद्रः हीगॆल्ला हेळिरु वुदरिन्द अवरल्लि इन्तह सहस्र दोषगळॆल्ला इद्दवॆन्दू अदक्कागि परिताप पट्टरॆन्दू अर्थमाडिदरॆ अर्थ स्वारस्यवू इल्लवागुवुदु मात्रवू अल्लदॆ भरन्यासानुष्ठान माडिद अनन्तरवू, ई दुःख जलधियिन्द उत्तीर्णनागुवुदॆन्तु ऎन्दु अर्जुननिगॆ कॊनॆयल्लि शोकवेगवुण्टाद हागॆ, शोकिसिदरु ऎन्दु अर्थ हेळबेकागि बरु वुदरिन्द, महा विश्वास रूपवाद अङ्गवे अवरिगॆ भरन्यास कालदल्लिर लिल्लवॆन्दागुत्तदॆ. इदु शास्त्रविरुद्धवादुदागुत्तदॆ. अभिप्रायवे नॆन्दरॆ स्वामिय कारुण्यवू, सत्वशक्ततॆयू इल्लदॆ होगिद्दरॆ परितापक्कॆ कारणवे विना ईग अन्तह परितापक्कॆ कारणविल्लवॆम्बुदु मुख्याभिप्रायवु. इदन्ने मुन्दिन श्लोकवाड “रघुवर” ऎम्ब श्लोकदल्लि उपपादिसुत्तारॆ. महा कृपाळुवादुदरिन्द ई साप राधगळन्नू नीनु क्षमिसि रक्षिसुत्ती ऎन्दु हेळुत्तारॆ. प्रपन्ननिगॆ आश्रयक्कॆ पूभावियागि इन्तह सहस्रापराधगळिद्दरू ऎल्लवू नशिसि होगुत्तवॆम्बुदु सारभूतार्थवु, “नमे भक्तःप्रणश्यति” ऎम्बु दन्ने मुख्यवागि गमनिसतक्कद्दागिरुत्तदॆ.________________

श्लोक ६२] यामुन मुनि विरचित ४१७ ई श्लोकदल्लि इतः ऎम्बुदर अभिप्रायवु ऊषट्टगळ बाहुळ्य दिन्द अति दुस्सहवाद अवस्थॆय दॆशॆयिन्द ऎम्बुदु. दुःखशब्दवु विषदिन्द कूडिद मधुविन न्यायदिन्द संसारदल्लि “सुख स्यानन्तरं दुःखं, दुःख स्क्यानन्तरं सुखं” ऎम्बल्लि हेळिरुव हागॆ सुख दुःखगळु मिळितवागिरुवुदरिन्द सुखवु अशाश्वतवागि आल्पवादुदादु दरिन्द ई सुखवू ई दुःखशब्ददिन्दहेळल्पट्टितु. मगुविल्लवॆम्ब कामनॆयिन्द पुत्रनन्नु हॊन्दुवसुखवन्नु हॊन्दि तन्मूलक नानाविध दुःखगळिगॆ गुरियागिरुवुदन्नु कण्डिरुवॆवु. दुःख बाहुळ्यदिन्द जलधि ऎन्दु रूपकमाडि, अदन्नु दाटुवुदु दुस्तरवॆन्दु तिळिसुवुदक्कागि अपारात् ऎम्ब प्रयोगवु. यावाग पारविल्लवो आग निमज्ञामि- मुळुगि होगुत्तेनॆ ऎन्दु शरणद ऎन्दू हिन्दॆ कूगिकॊ०डरु. घट्टियागि उत्तीर्ण शब्ददिन्द इष्ट प्राप्तियाद तवचरणयुगगळल्लि परि चरणक्कॆ सम्पूर्णानिष्ट निवृत्तियु बोधितवु. सत्व पापगळिन्द विप्रमोक्षवे उत्तीर्णतॆयु ऎम्ब भाववु. परिशुद्धवाद प्राप्यवागि रुव निनगॆ, इन्तह सहस्रापराधियाद नानु निन्न कृपा प्रभाव मात्र इल्लदे होदुदादरॆ हेगॆ, नित्य कैङ्करवन्नॆसगुव निरतिशय सुकृतवन्नु हॊन्दुवॆनु ? ऎम्बुदु स्वारस्यार्थवु. तवपरिचरेयं चरणयो ऎम्बुदरिन्द मुक्तदॆशॆयल्लि ई चेतननिगॆ उण्टागुव सातिशयगळू श्रुतियल्लि हेळिरुवन्तॆ ऎल्ला बोधितवु. “येन येन धातागच्छति तेन तेन सगच्छति तथा तरुण वत्सा वत्सल वतोपा मातरं छाया वासत्पल अनुगच्छेत् तथा प्रकार” ऎन्दरॆ “याव याव मार्गगळल्लि सृष्टिकर्तनु होगुवनो आया मार्गगळल्ले आतनन्नु अनुसरिसि ई मुक्त होगुवनु. हेगॆ ऎळे करुवुळ्ळ धेनुवु तन्न करुवनागलि, करुवु तन्न तायियन्नागलि, छायॆयु प्राणि यन्नागलि हेगॆ अनुसरिसि होगुत्तदो हागॆ ई मुक्तनू होगुवनु” ऎन्दू, “एतमानन्दमय मात्मानमुपसङ्क्रम्म । इमान्स्‌कान् कामाग्नि कामरूपनु सञ्चन् " (तैतृ) आनन्दवे स्वरूप मत्तु गुणगळन्नागि उळ्ळ भगवन्तनन्नु हॊन्दि आतन कल्याण गुणगळन्नु अनुभविसुत्त तन्निष्टानुसार रूपगळन्नु 54 3________________

  • ’’ सोत्ररत्नवु [ श्लोक ति +3 रघुवर यद भू, तादृशो वायसस्य प्रणत इति दयाळु रच्छ चैद्यस्य कृष्ण । प्रति भुवनपराद्रु रुग्ध सायुज्य दोभू वरद कि मपद मागस्तस्य तेक्षमायाः ॥ ६३॥ धरिसिकॊण्डु, ई लोकगळल्लू अकामरूपियाद भगवन्तन अनुसरिसि सञ्चरिसुवनु. इल्लि स्वामियु भोग्यवागियू ई मु चेतननु भोक्तावागियू इरुव भाववु उपपादिसल्पट्टिरुवुदरि मुक्तदेशॆयल्लि अद्वितिगळु हेळुव स्वरूपैक्य भाववु निरस्त ई वाक्यद हिन्दॆ परमात्मनु, आन्नमय, प्राणमय, मनोम विज्ञानमयनॆन्दु हेळि कॊनॆगॆ आनन्दमयनॆन्दु हेळल्पट्टिरुवु हेगॆ ऎन्दरॆ तत्तच्चरीरक परमात्मनॆन्दु आ सन्दर्भगळल्लि भाग तक्कदागिरुत्तदॆ. ई लोकदिन्द देहावसानदल्लि हॊरटु अल्लिर गतियन्नु हॊन्दि, समष्टि व्यष्टि विभूतिकनाद, निरतिशयानन्दम नाद- भोग्यभूतनाद, परमात्मनन्नु भोक्तवाद ई मुक्त चेतन हॊन्दि आतनन्नु अनुभविसि, आतनन्नु स्तुतिसि आतनिगॆ कैङ्करवनॆसग नॆम्बुदु श्रुतिवाक्यगळ तात्परवु. हीगिरुवाग स्वरूपैक्यवन्नु य धैय्यदिन्द हेळुवरो तिळियदु. सतत्र पति जक्षत्रि नममाण” इत्यादि (छान्दोग) हिन्दॆ “ स उत्तमः पुरुष ऎन्दिरुत्तदॆ. हेय भाववन्नु कळॆदुकॊळ्ळुत्तानॆ. मुक्तदॆशॆय दुदरिन्द परम पुरुषनिगॆ समाननागि आतन कल्याण गुणगळन्न दिव्य मङ्गळ विग्रहवन्नू, परिपूर्णनागिरुव वैभववन्नू अनुभ वनु ; अथवा मेलिन श्रुतिवाक्यक्कनुसारवागि भगवन्तनन्नु हिम्बा सञ्चरिसुवनु. तन्न इष्टानुसार सञ्चरिसुवनु, भोगगळ अनुभविसुवनु. हीगॆ परमात्मनॊन्दिगॆ सेरि सञ्चार अनुभवादिगॆ हेळिरुवाग स्वरूपैक्यद उपपादनॆयु तुम्बाकष्टवु. 66 अवतारिकॆयु–हिन्दिन श्लोकदल्लि विवरिसिद हागॆ लॆवि पापगळन्नु माडिरुव तावु कथं हेगॆ ई संसारवॆम्ब दुःखज यन्नु दाटि स्वामिय सायुज्यवन्नु हॊन्दुवुदु ? ऎम्बु महा विश्वासदिन्द हेळुत्तारॆनॆन्दरॆ “विदितस्सहि धरज्ञशरणा वत्सल” ऎन्दु निन्न पत्नियु अपराध चक्रवर्तियाद दु दशकण्ठनिगॆ बोधिसिरुव रीतियल्लि, ऎष्टु अपराधियागिद्दरू नि मन्निसिरुवुदन्नु, रामावतारियागि दुष्ट वायसनिगॆ प्राणदानवन________________

श्लोक २] यामुन मुनि विरचित ४१९ कृष्णावतारियागि शिशुपालनिगॆ सायुज्यवन्नू दयपालिसिद तॆरदि, योचिसिदरॆ, तमगू निन्न क्षमॆयु एर्पडुवुदरल्लि सन्देहवे इरुवु दिल्लवु, निन्न क्षमागुणद ऎदुरिगॆ याव अपराध ताने निन्तीतु ? नीने हेळतक्कद्दागिरुत्तदॆ ऎन्दु उपायानुष्ठानकालद महाविश्वास वन्नु पूरै पक्ष सिद्धान रूपदल्लि स्थापिसुत्तारॆ. अर्थवु-हे रघुवर - रघुकुलदल्लि दशरथ पुत्रनागि हुट्टिदुद रिन्द रघुकुलोत्तमनॆन्दु हेळिसिकॊळ्ळुवने ; त्वं - राघवं शोभयते” ऎम्बल्लि हेळिरुव हागॆ षाडुण्य परिपूर्णनाद नीनु, तादृशः-नानु हिन्दिन श्लोकदल्लि हेळिद अपराधगळिगू मीरिद अपराद माडिदुदरिन्द अन्तह अपराधिये ऎन्दे इट्टुकॊळ्ळ बहुदाद, वायसस्य-इन्द्रन मगनॆम्ब हॆम्मॆयिन्द अन्तःपुरद्रोहि याद वायसनिगॆ, प्रणत इति अल्लि इल्लि होगि, रक्षिसु ऎन्दु बेडि, यारू सहाय माडदॆ कडॆगॆ बन्दु निन्न (श्रीरामन पाददल्ले बिद्दु नमस्करिसिदनु, शरणागतनादनु ऎन्दु भाविसि दयाळु– दयॆगॆ अनर्हनागिद्दरू दयॆयन्नु तोरिसुव स्वभावनागि, यत् अभूः याव कारणदिन्द आदॆयो; मत्तु कृष्ण कृष्णावतारि यागि नीनु, हॆमुग्ध- अविज्ञाता” ऎन्दु सहस्र नामदल्लि हेळिरुव हागॆ आश्रितन अपराधगळ विषयदल्लि ज्ञानवे इल्लदिरुव, प्रतिभव- प्रतियॊन्दु जन्मदल्ल ऎन्दरॆ हिन्दॆ हिरण्यकशिपुवागियू अनन्तर रावणनागियू, मूरनॆय जन्मदल्लि शिशुपालनागियू अपराद्रु–इदक्कू हॆच्चाद, तन्न भक्तन विषयदल्लि नानाविध चित्र हिंसॆय रूपवाद अपराधगळेनु, निन्न पत्निगॆ अपराध अपहारवेनु, इन्तह क्रूरगळाद अपराधगळन्नु सदा माडुत्तिद्द, चैद्य स्य-अदक्कू हॆच्चाद अपराधवन्नु सदा माडुत्तिरुव शिशुपालनिगॆ दयाळु- दयाशीलनागि सायुज्यद-हीगिद्दरू सायुज्यवन्नु कॊट्टवनु, यत् अभू-याव कारणदि०द आदॆयो, तस्य अ०तह महिमॆयन्नुळ्ळ, ते-करुणानिधियागियू समर्थ नागि इरुवॆ निन्न क्षमाया-क्षमागुणक्कॆ आपदं विषयवल्ल रव, आग अपराधवु किं आस्ति - यावुदु ताने इदॆ. एनादरू इद्द पक्षदल्लि, पद ननगॆ तिळिसु. अन्तह निन्न क्षमागुणक्कॆ वरनिल्लद अपराधवे इल्ल. इदॆ ऎन्दु निनगॆ हेळलू Fo कारणदिन्द, हागॆ साध्यविल्ल.________________

४२०

[श्लोक ६२ निन्न क्षमागुणवु मन्निसदे इरुव याव पापताने इरुत्तदॆ. ऎम्ब भाववु. निन्न क्षमागुणवु सापराधगळन्नू मरॆयुव हागॆ माडुत्तदॆम्बुदु मुख्य तात्सरवु. ई श्लोकदिन्द, यामुन मुनि गळिगॆ शरणागतिकालदल्लि अनन्तरवू महाविश्वासवु इरलिल्लवॆम्ब आक्षेपवु निरस्तवु. उपपादनॆयु.- नानु हिन्दिन श्लोकदल्लि हेळिद अपराधगळन्नु * हेगॆ मन्निसुत्तॆ ऎन्दु हेळिद मातु हागिरलि, निन्न विषयदल्ले माड बारद, कन्तव्यवे अल्लद, अपराधगळन्नू मन्निसिरक्षिसिरुव निदर्शनगळिरु वाग, अदर मुन्दॆ, नन्न अपराधगळन्नु मन्निसुवुदॆम्बुदरल्लि सन्देह वॆल्लियदु ? आदुदरिन्द निन्न निरतिशय दया क्षमागुण गळिन्द निवारणॆ यन्नु हॊन्दद याव अपराधविरुत्तदॆन्दु केळुत्तारॆ. सत्वशक्तनिगॆ ऎन्तह हीनापराधवन्नू होगलाडिसलु अशक्ततॆ इल्लवॆम्ब भाववु. ऎकॆन्दरॆ “मित्रभावेन सम्प्राप्तं नत्यजेयं कथञ्चन ” नानु सत्व रक्षकनॆन्दु भाविसि आश्रयिसिदवनन्नु अथवा (सस्य शरणं सुहृत्” ऎन्दु भाविसि बन्दवनन्नु कै बिडलु ननगॆ शक्ति इल्लवॆन्दु नीने हेळिकॊण्डिरुत्तीयॆ. आगलि महापराधियादरू कै बिडुवुदि दिल्लवो ऎन्दरॆ दोषोयपि तस्य स्याक्स् तामेतदगर्हितम” दोषविद्दरेनु ? अन्तहवनन्नू रक्षिसुवुदेनू सत्पुरुषरिगॆ निन्दित वादुदल्लवॆन्दु हेळिद अभय प्रदान वाक्यवन्नु ई श्लोकवु सूचिसुत्तदॆ. (< रघुवर ऎम्ब सम्बोधनॆयिन्द, रघुवंशदवरु शरणागत रक्षणदल्लि दीक्षितरु, बद्धकङ्कणरु ऎन्दु भाविसि, तानु शरणागतवत्सल नॆम्बुदन्नु प्रकटिसलु रघुवंशवे सत्व श्रेष्ठवॆन्दु भाविसि, दशरथनन्नु * पितरं रोचा मास” पितावागि माडिकॊण्डु अवतरिसुव सङ्कल्पवन्नु हॊन्दिदनॆम्बुदु सूचितवु. आदुदरिन्द राघव शब्दवु श्रीरामचन्द्रनिगॆ परमप्रियवॆन्दु भाविसि विभीषणनु सत्वलोक शरण्याय राघवाय महात्मने । निवेदयत” ऎम्बल्लि राघवाय निवेदयत ऎन्दु आत्मसमर्पणॆयन्नु महाभागवतर मूलक माडिरुत्तानॆ. हागॆ शरणागति धर महात्मयन्नु रघुवू आतन वंशीकरू प्रकटिसिरुवुदरल्लि ईतने सत्वश्रेष्ठनादुद रिन्द रघुवर ऎम्ब प्रयोगवु. हागॆ शरणागतवत्सलनु रघुवर________________

श्लोक ६२]

४२१ नॆन्दु सीतॆयु परम कृपॆयिन्द दुरुळ रावणनिगॆ उपदेशिसुत्ताळॆ. विदितस्सहि धरज्ञशरणागतवत्सलः । तेन मैत्रि भवतु तेयदि जीवितु मिच्छसि” शरणागतवत्सलनॆम्बुवुदु लोकविश्रुतवॆन्दु हेळिरुत्ताळॆ. अन्तह शरणागतरक्षकर वंशदल्लि अवतरिसि, आ धत्र्यवन्नु नडॆसिकॊण्डु बरुवुदे “व्रतम्मम” नन्न व्रतवॆन्दु प्रसिद्दि पडिसिदु दरिन्द हे रघुवर ऎम्ब सम्बोधनॆयु. ई शरणागत रक्षणॆयल्लि जाति, कुल, गुण विशेषगळन्नु ई पदपि परिगणिसदॆ रक्षिसिरुत्तीयॆ, “निषादानां नेता कपि कुलपतिः कापि शबरी” (दया) ऒब्ब शबर राजनु, ऒब्ब वानर पति, ऒब्ब शबर स्त्री इन्तहवरन्नॆल्ला सम वागि नोडि रक्षिसिरुव शरणागतवत्सलनॆम्ब भाववु. क्षमागुणवु अशक्तनिगॆ सम्बन्धिसिदुदु ऎन्दु भाविसतक्कद्दल्लवु. सत्वशक्तनल्लिये आ क्षमागुणवु शोभिसुत्तदॆ. सत्वशक्तनॆम्बुदु महाप्राज्ञनाद आञ्जनेयन उक्तियिन्द व्यक्तवु. ( ब्रह्मा स्वयम्भूश्च तुराननो ना रुद्र नेत्र पुरावा। इन्द्रू महेन्द्रस्सुर नायकोवा तातुं नशक्तायुधि रामवध्यम ” आश्रितरल्लि क्षमागुणवु, अनाश्रितरागि, दुर्मार्ग प्रवर्तकरागि, लोककण्टकरागि द्दरॆ अन्तवरु वध्यरॆन्दु सङ्कल्पिसिबिडुवनु. अन्तहवरन्नु स्वामिय कोपद दॆशॆयिन्द रक्षिसलु यारू समर्थरागलाररु. साक्षात् स्वामिय नाभीकमलदिन्द हुट्टि नाल्कु मुखगळु ऎण्टु कण्णुगळन्नु हाकिकॊण्डु बन्द चतुरुखनिन्दलू सह, रामनु वधिसलु योग्य नॆन्दु सङ्कल्पिसिदवनन्नु रक्षिसलु साध्यविल्लवु. हागॆये महापराक्रमि यागि तन्न रोदनदिन्दले जगत्तन्नॆल्ला नडुगिसि मूरु कण्णु हाकि कॊण्डु तानु त्रिपुरान्तकनॆम्ब हॆम्मॆयिन्दिरुव रुद्रनिन्दलू साध्यविल्लवु. हागॆये विपुलवाद ऐश्वरवन्नु हॊन्दि अदरिन्द इन्द्रनॆन्दॆनिसि देवतॆगळिगॆल्ला श्रेष्ठनागि साविरकण्णुगळन्नु धरिसिबन्द देवेन्द्रनिन्दलू रक्षिसलु साध्यविल्लवु. ओ रावणने अन्तह पराक्रमियु श्रीरामनु. अन्तहवनल्लि महत्ताद अपराधवन्नु माडिरुवुदरिन्द नीनु वनु ऎन्दु आञ्जनेयनु रावणनन्नु ऎच्चरिसुव सन्दर्भवु. हागॆये “पिशार्चा दानर्वा यर्का पृथिव्यां चैव राक्षसान् । अङ्गुळ्ळ ग्रेणतान् हन्या मिर्च्छ हरिगणेश्वर” पिशाचरन्नू दानवरन्नू यक्षरन्नू भूमियल्लिरुव 55________________

[ श्लोक ६] ऎल्ला राक्षसरन्नू ऒन्दु बॆरळिन तुदियिन्दले, सङ्कल्पिसिदनादरॆ वानरयूधक्कॆ स्वामियाद ओ सुग्रीवने, नानु कॊल्ललु शक्तियुळ्ळ नॆन्दु तिळि, ऎन्दु श्रीरामचन्द्र प्रभुवे हेळिकॊण्डिरुत्तारॆ. ही इन्तह प्रभावगळिसिद प्रसिद्धनाद सत्वशक्तने आश्रितराद सापरारि गळन्नु रक्षिसलु अर्हनु. १४,००० राक्षसरन्नु मूरूमुक्काल घळिगॆयल्लि कॊन्दिरुवुदु. इत्यादि सम्भवगळाद अघटन घटन शक्तियु श्रीरामनिगॆ उण्टॆम्बुदु व्यक्तवु. आदुदरिन्द रघुव ऎम्ब सम्बोधनॆयु, तादृशः ऎम्बुदरिन्द हिन्दिन श्लोकदल्लि हेळिद अन्तर अपचारगळ मातु हागिरलि. निनगॆ परमप्रियळाद देविय विषय दल्ले विशेषापचारवन्नु माडिदवन विषयदल्ले नीनु क्षमिसिरुत्तीय ऎम्ब भाववु. ne वायसस्य ऎम्बुदरिन्द दर्पदिन्द मदिसिरुववनॆन्दू ‘पुत्र किलसशक्रस्य वायसः पततांवरः। धराश्वरचरण् पवनस गतसमः” इन्द्र पुत्रनादुदरिन्द अभिजात्यबलवुण्टॆन्दू इदू अल्ल चिरजीवियादुदरिन्द तनगॆ मृत्युभयविल्लवॆन्दू, वायुविगॆ समा वाद गतियुळ्ळोणदरिन्द शीघ्रवागि हारि होगि विपत्तिनिन्द तप्पि कॊळ्ळुवनॆन्दू हॆम्मॆ हॊन्दिद्दनॆन्दु हेळल्पट्टिदॆ. हीगॆ बलिष्ठ नादुदरिन्दले रामचन्द्र प्रभुवु “सद‌ संस्करा ब्राह्मणास्रेण योजयत्” ऎम्बल्लि हेळिरुव हागॆ ऒन्दु द यन्ने ब्रह्मास्त्रवागि अभिमन्त्रिसि बिडबेकागि बन्दितु, ई वायसव मॊदलिगॆ इन्द्र सुतनाद जयनॆन्दू इन्नु कॆलवरु वायसनागिदॆ जनिसिदनॆन्दू हेळुवरु. आदरॆ स्त्री कामुकनागि ई वायसनु बं नॆम्बुदागि श्रीमद्रामायणदल्लि हेळलिल्लवॆन्दु श्री देशिकरव व्याख्यानदल्लि तिळिसुत्तारॆ. एकॆन्दरॆ अल्लि हेळिरुवुदु “नचापु पा मन्मां सादकार्थि बलिभोजनः” ऎन्दू भक्ष गृधॆ काकेनदारितं वै सनान्तरे?” ऎन्दू हेळिरुवुदरिन्द मांसारि यागि ई हीन कृत्यवन्नु नडॆसि महापराधियादनु. आदुदरिं ईतनू वानरनाद वालिय हागॆये इन्द्र पुत्रनाद काकनु ऎं भाविसतक्कद्दु. इन्तह अभिजात्य, स्वपौरुषादि भ्रमॆगळु काकन द्दरू, अन्तहवनन्नु निग्रहिसुवुदु सुलभवागिद्दरू, तन्न पतिय 66________________

श्लोक ६२] यामुन मुनि विरचित ४२३ तन्नल्लिरुव प्रेमातिशयदिन्द ब्रह्मास्त्रवन्नु प्रयोगिसिदरॆन्दु सीतॆयु मत्ते काकमात्रॆ तु ब्रह्मास्त्रं समुदीरित” ऎन्दु आञ्जनेयनल्लि हेळिकॊण्डिरुत्ताळॆ. प्रणत इति-काकनु ब्रह्मास्त्र पीडितनागि स पित्राच परित्यक्त सुरैश्च समहर्षिभिः । क्रीन् लोकान्य परिक्रम तमेव शरणं गतः” तन्दॆयाद इन्द्रनू देवतॆगळू यारू ई काकनन्नु ब्रह्मास्त्र दिन्द रक्षिसलु शक्तरल्लदे होगलु ई काकनु पुनः बन्दु श्रीरामन पाददल्लि बिद्दु शरणु हॊन्दिदनॆन्दु हेळिरुवुदरिन्द प्रणत शब्दक्कॆ शरणागतनॆम्बुदरल्ले तात्परवु. इदरिन्द स्वामियु निग्रह सङ्कल्प युक्तनादरॆ अन्तह चेतननन्नु रक्षिसलु यारॊब्बरू शक्तरल्लवॆम्बुदु व्यक्तवु, “ब्रह्मा स्वयम्भूः” ऎम्ब, श्लोकवु अनुसन्धेयवु. हॆण्डतिगॆ अपराध माडिदुदरिन्द काकनु विष्णु द्वेषियादनु. “यो विष्णुं सततन्द्वेष्टि तं विद्यादन रेतसं” ऎन्दु हेळिरु वुदरिन्द चण्डाळत्ववुण्टायितु. आदुदरिन्द (चण्डाळः पक्षिणां काक” ऎन्दिरुवुदरिन्द काकनु नम्म वटारक्कॆ बरकूडदु. बन्दरॆ तमगॆ अनर्थवॆन्दु कागॆयन्नु यारू मनॆयॊळक्कॆ सेरिसुवुदिल्लवु. आदुदरिन्द परित्यक्त ऎम्ब प्रयोगवु. ऒन्दु वेळॆ काणदॆ मनॆयॊ ळक्कॆ कागॆयु नुग्गिदरॆ गृहवन्नु कॆलवु काल बिडबेकॆम्ब विधियुण्टु. नमन, प्रणाम, शरणागति, ई पदगळॆल्ला समानार्थकगळु, शरणागत नादने ऎन्दु रघुवरनु दयाप्रेरितनादनु. आदुदरिन्दले दयाळुः ऎम्ब प्रयोगवु सतं निरतितं भूम शरण्य शरणा गतव । वधार्हमपि काकुस्थः कृपया परपालयत्” ऎम्बल्लि वार्हनागिद्दरू कृपॆयिन्द रक्षिसल्पट्टनॆन्दु हेळल्पट्टिरुत्तदॆ. प्रणतनादुदरिन्दले निग्रहसल्पवु तॊलगि अनुग्रह सङ्कल्पवू दयॆयिन्दुण्टागुत्तदॆम्ब भाववु. आदुदरिन्दले श्री यतिवय्यरु (तस्य च वशीकरणं तच्छरणागतिरेव” ऎन्दु एनकारवन्नु उपयोगिसिरुत्तारॆ. स तं निपतितं भूम् ऎम्बल्लि कालल्लि बिद्दुदु प्रणत नादुदु ऒन्दे सलवादुदरिन्द शरणागतियु सकृदेव अनयवॆम्बुदू द्योतितवु. शरणागत रक्षण दीक्षॆयु ककुत्त वंशीयरिगॆ असाधारण धरवॆम्बुदन्नु काकुत्स शब्दवु सूचिसुत्तदॆ. रक्षणॆगॆ शरणागतिये आवश्यकवॆम्बुदु काकं तं च विभीषणं________________

C

श्लोक [६२ शरणमित्यु क्षमा रक्षः” ऎम्ब श्री पराशर भट्टर उक्तियिन्द व्यक्तवु (श्रीगुण.) दयाळुः ऎन्दु हेळल्पट्टितल्ला, शरणागतनादरू काकनिगॆ ऒन्दु कण्णन्नु कित्तु हाकिद नन्तर हेगॆ दयाळु ? ऎन्दरॆ, धृत तदण्डरु राजरुगळु, तप्पितस्थरन्नु अल्पदण्डक्कादरू गुरि माडुवुदु न्याय, हागादरॆ शरणागतिय महिमॆगॆ न्यूनतॆयल्लवे ? ऎन्दाक्षेपिसिदरॆ, अदक्कॆ समाधानवेनॆन्दरॆ, काकनु प्राण रक्षणॆगागिये शरणागतियन्नु माडिदुदु, प्रपत्ति फलवु प्राणरक्षणॆयिन्द सम्पूर्णवागि सिद्धिसितु, ब्रह्मास्त्रवु निष्पलवादुदाग कूडदु. इदू अल्लदॆ ईतनु मुन्दक्कॆ इन्तह दुष्कृतवन्नु आचरिसद हागॆ माडबेकॆन्दु हितचिन्तनॆयिन्द हिनस्मसदक्षिण ” ऎन्दु हेळल्पट्टितु. आ सन्दर्भदल्लि काकनिगॆ हितवन्ने माडिरुत्तारॆ. ऒन्दु कण्णिगेने ऎरडु कण्णुगळि०दागतक्क कार शक्तियन्नु दयपालिसिरुत्तारॆ. इदे ईगलू ऎल्ला काक समूहदल्ल अनुसरिसि बरुत्तिदॆ. हीगॆ एकदृष्टियागि माडिदुदू दयाकारवे ऎन्दु दयाशतकदल्लि उपपादिसिरुत्तारॆ. “ कृपॆकाककं हितमिति हिनस्ति नयनम ओ श्रीनिवासन कृपॆये काकनिगॆ हितमाडु- वुदक्कागि यल्लवे नीनु आतन ऒन्दु कण्णन्नु कित्तु हाकिरुत्तीयॆ ऎन्दु हेळिरुत्तारॆ (दया ६४). ई काकसम्बन्ध वृत्तान्तदल्लि कॊनॆयल्लि काकनु दशरथन अनुज्ञॆयन्नू पडॆदु हॊरटु होदनॆन्दु, सीतॆयु आञ्जनेयनल्लि हेळुव सन्दर्भदल्लि “स रामाय नमस्कृत्य राजे दशरथायच ” ऎन्दू, ई वृत्तान्तवन्ने आञ्जनेयनु श्रीरामनल्लि हेळुवागलू ‘रामत्वां स नमस्कृत्य राष्ट्री दशरथायच”ऎन्दु हेळिरुत्तदॆ. दशरथनु आ सन्दर्भदल्लि इद्दुदु हेगॆ? ऎम्ब प्रश्नॆयु अने करन्नु बाधिसुत्तदॆ. इदु अप्रस्तुतवादरू प्रश्नॆगॆ उत्तरवन्नीयुवुदु अवश्यकवु. दशरथनु उपायनुष्ठानविल्लदॆ यज्ञयागादिगळन्नु चॆन्नागि नडॆसिदुदरिन्द इन्द्रलोकवन्नु हॊन्दिदने विना दिव्य वैकुण्ठ प्राप्तियुइल्लवु, काकनु इन्द्रलोकाधिपतिय मगनादुदरिन्द अवरॆ ल्लरू दशरथनू सह काकन मूलक आतनवृत्तान्तवन्नु तिळिदुदरिन्द ई कौतुकवन्नु नोडलु दूरवागि निन्तु नोडुत्तिद्दरॆन्दु भाविस बहुदागिरुत्तदॆ. महर्षियु ई वाक्यदिन्द उपायानुष्ठानविल्लदॆ मुकुन्दनु मुक्तियन्नु दयपालिसुवुदिल्लवॆम्ब तत्ववन्नु तिळिसुवुद क्कागि ई प्रयोग माडिदरॆन्दु भाविसबहुदागिदॆ. ာ________________

श्लोक ६३] यामुन मुनि विरचित ४२५ अन्तह दयाक्षमॆगळे तमगू सह तारकगळॆन्दु इन्नॊन्दु दृष्टान्तवन्नु हेळुत्तारॆ. यत् अपराद्भुः चैद्यस्य कृष्ण सायुज्यदः दयाळुः भूत् (8) कृष्णावतारियागि, महापराधियाद शिशुपालनिगॆ नीनु सायुज्यवन्नित्तु याव कारणदिन्द दयाळुवॆन्दादॆयो, ऎन्दु ऎरडनॆय दृष्टान्तवन्नु कॊट्टिरुत्तारॆ. द्वापर युगदल्लि कृष्णाव तारियागि जनिसिद निन्नल्लि ई दया क्षमागुणगळु निरतिशयवादुवु. एकॆन्दरॆ हिन्दिन काकापराधक्किन्तलू, मूरु जन्मगळिन्दलू अपराध वन्नु ऎसगिदुदरिन्द अपराधाधिक्यवु व्यक्तवु, तन्नल्लि माडिद अपराध गळन्नु अष्टु तीव्रवादुदागि भाविसतक्कवनल्लवु, तन्न भक्तराद. प्रह्लाद, ऋषिगळु, पाण्डवरु इवरुगळिगॆ माडिद अपराधगळु तुम्बा क्रूरवादवुगळागि भाविसुववनु. ‘श्री विल्लोरव माननात् गुरुतरं श्री वैष्णवोल्लङ्घनम्” ऎन्दु विष्णुविगॆ अवमान माडुवुदक्किन्त अवन भक्तरिगॆ माडिद अवमानवु गुरुतरवादुदु. ऎन्दु हेळल्पट्टिरुत्तदॆ, मूरु जन्मदल्लू सनक सनन्दनर शापा क्रान्तरागि, हिरण्याक्ष हिरण्यकशिपु ऎन्दू, रावण कुम्भकर्णरॆन्दू शिशुपाल दन्तवरॆन्दू जनिसि, स्वामिगॆ सत्वदा विरोधिगळागि जन्म वॆत्तिदुदरिन्द प्रतिभव मपराद्दु ऎम्ब प्रयोगवु. हीगादरू ऒन्दु कालदल्लि तनगॆ कैङ्करवन्नॆसगिदवरॆम्ब विश्वासदिन्द अवरुगळु माडिद सहस्रापराधगळन्नू मरॆतु नीनु, वराह, लक्ष्मीनृसिंह, श्रीराम, श्रीकृष्णावतारियागि कॊनॆगॆ दिव्य पदवियन्नित्तुदुदरिन्द मुग्र” ऎम्ब संशोधनॆयु, मुग्धशब्दक्कॆ सहस्रनामदल्लि अविज्ञाता ऎम्ब नामदल्लिनहागॆ भक्तर क्रूर पापगळन्नु स्मरिसुव योग्यतॆ इल्लदवनॆम्ब भाववु. अन्तवरन्नू कूड “नत्यजेयं कथञ्चन” ऎन्दु हेळिद कृपाकरनु, क्षमासागरनु. ရွာ -ऎन्दरॆ चेदिवंशदल्लि हुट्टिदवनादुदरिन्द शिशुपालनु; ईतनु धररायन राजसूय यागदल्लि श्रीकृष्णनिगॆ अग्रपूजॆयु कूडदॆन्दु नानाविध निन्दॆयिन्द निरोधिसि भीष्म, द्रोण, उग्रसेन कृष्ण मॊदलादवरुगळन्नॆल्ला त्यजिसि श्रीकृष्णनिगॆ अग्रपूजॆ ऎन्दरेनु________________

४२६

[ श्लोक ६३ रूपदर्शनम् । ఎంబుదాగి (बेदार क्रियायादृगन्धे अराजे राजवजा तथाते मधुसूदन” नपुंसकनिगॆ हॆण्डति यन्नु कॊट्टु विवाहवु हेगो, कुरुडनिगॆ दिव्य मङ्गळ विग्रहद दर्शनवु हेगो, राजनल्लदवनिगॆ राजमय्यादॆगळु हेगो हागॆ ओ, मधुसूदनने, निनगॆ अग्रपूजॆयु ऎन्दु निन्दिसिदनु. भीष्मरिन्द श्री कृष्णमहात्म यु बहु विस्तरवागि हेळल्पट्टरू अदक्कॆ मनगॊडदॆ युद्ध माडि चैद्यनु मडिदनु. आग आतन तेजस्सु श्री कृष्णनन्नु प्रवेशिसितु, ऎन्दु ततः कमल पत्राक्षं कृष्णं लोक नमस्कृतं ववन्दे तत्तदा तेजो विवेश च नराधिप” (भा. सभा, ७०-५२) ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. कृष्ण :-नीलमेघश्यामनॆन्दागलि, अथवा “ कृषिर्भू वाचक बो ण, निति वाचकः। तयोरैक्यं प्रकुत कृष्ण इत्यभिधीयते’ कृषि शब्दवु भूमियन्नू ण शब्दवु सुखवन्नू बोधिसुत्तवॆ. इवॆरडक्कू ऐक्यवन्नु०टु माडुववनु यावनो अवनु कृष्णनॆनिसुवनु ऎम्ब निरुक्तिय बलदिन्दागलि आगबहुदु.

द सायुज्य दोzभूः – मुक्तदॆशॆयल्लि चेतननिगॆ उण्टागुव दॆशॆयु ऎन्ताद्दॆम्ब विवेचनॆयल्लि सायुज्यवन्नु परवासुदेवनाद वैकुण्ठपतियु कॊडुवनॆन्दु हेळल्पट्टितु. सा यु ज्य वॆ० द रॆ सयुक्किन भाववॆन्दु श्री निगमान्तरु विवेकिसि हेळिरुत्तारॆ. परमात्मनॊन्दिगॆ विशेष प्रीतियिन्द सेरि आतनन्नु अनुभविसुवुदॆ०दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द नमगॆ मुक्तियु परिपूर्ण ब्रह्मानुभव रूपवागि आतनिगॆ नित्य कैङ्करवन्नु माडुत्तिरुवुदु, मूरु सिद्धान दवरू ई स्थिति ऎन्ताद्दॆम्ब सन्दर्भदल्लि भारा तन्न प्रियतमनाद भावॊन्दिगॆ विशेष प्रीतियिन्द सेरिरुवुदॆन्दु वर्णिसिरुत्तारॆ. श्री शङ्करर अभिप्रायवू हीगॆये इरुवाग नित्यविभूति ऎम्बुदु इल्लवॆन्दू मोक्षवॆन्दरॆ स्वरूपैक्यवॆन्दू अवर ईचिन अदैतिगळु हेगॆ हेळुत्तारो तिळियदु, श्रुतियल्लि ऐक्यवु ऎल्लियू हेळल्पड लिल्लवु. ई ब्रह्मणः सायुज्यङ्ग् समान लोक तां य । एतासा मेव देवतानां सायुज्यम् । र्सा ताग् सलोक ताय । य एतदुपय” हीगॆ सार्षितॆयन्नु हॊन्दुवनु. सायुज्य शब्दक्कॆ परमात्मनॊन्दिगॆ ऐक्यवॆन्दु कॆलवरु अर्थ हेळिरु 66________________

श्लोक ६३] यामुन मुनि विरचित ४२७ वुदु सरियल्लवॆन्दु इदरिन्द व्यक्तवु. सायुज्यवॆन्दरॆ ई सप्रकार ब्रह्ममाकिर भोग्यत्तिले ब्रह्ममुं मुक्तनुं मुक्तनुं कूड भोक्ताळाय् अन्वयियाले मुक्तसुक्कॆरन्दु ऎन्दु श्री निगमान्त देशिकरु अप्पणॆ कॊडिसिरुत्तारॆ. दासनु बरॆदि रुव रहस्य त्रयसारद १९८१नॆय पुट नोडि सायुज्यक्कू सार्षित्वक्कू एनु व्यत्यासवॆम्बुदु अल्लिये स्पष्टवु. ( निरञ्जनः परमं साम्यमुति” ऎम्ब श्रुतिवाक्यवे स्मृतियल्लि “इदं ज्ञान मुपाश्रित्य मम साधर मागताः” ऎन्दु व्याख्यान माडल्पट्टिरुवुदरिन्द, आतनॊन्दिगॆ समान भाववन्नु हॊन्दुवनु. समान भाववु ऎल्लि हेळितो अल्लि समानत्ववु कॆलवु विषयगळल्लि मात्रवे, मिक्क विषयगळल्लि असमत्ववे, श्री व्यास मह र्षियु, साम्यत्ववन्नु ऎल्लि ऎन्दरॆ “भोग मात्र साम्य लिङ्गा” असमत्ववन्नु ऎल्लि ऎन्दरॆ जगद्वा पार वर्जं” ऎम्ब सूत्रदल्ल, बोधिसिरुत्तारॆ. ऎन्दरॆ जगत्तिन सृष्टि स्थिति लयादि व्यापारगळल्लि मुक्त निगॆ अन्वयविल्लवु ऎन्दु हेळिरुत्तारॆ. यथोदकं शुद्ध शुद्ध मासिक्तं तागेव भवति एवं मुनेल्विजानत अत्माभवति गौतम” ओ गौतमरे, शुद्धवाद नीरिनल्लि इन्नॊन्दु शुद्धवाद नीरु होगि सेरुव हागॆ उपायानुष्ठानमाडिद आत्मा परमात्मनॊन्दिगॆ सेरुत्तदॆ. आगलि इल्लियू तत्तेजो विवेश ऎन्दिरुत्तदॆ. श्री पराश ररू ई सन्दर्भदल्लि ‘तावच्च भगवच्च कोणाशु व्यापादितः तम्म रण दाखिलाघ सञ्चयः भगवतान्त मुपनीतः तस्मिन्नेवल यमुपय॥ शिशुपालनिन्द हॊरट तेजस्सु भगवन्तनल्ले लय हॊन्दितु ऎन्दिरुत्तदॆ इवुगळिन्द स्वरूपैक्यवन्नु हॊन्दि प्रत्येक चैतन्य विल्लदॆ होयितु ऎम्बर्थवल्लवु. हागॆ हेळिदरॆ जीवप्रध्वंसवे उण्टा यितॆ०दु हेळबेकागिबरुत्तदॆ. नित्यनाद जीवनिगॆ अभाववन्नु हेळुवुदु श्रुति, सुति, सूत्र, इतिहास मॊदलादवुगळिगॆ विरुद्दवु. अवस्था भेदवन्नु हेळुवुदु मात्रवे शास्त्रविहितवादुदु. जीवानन्त्य, नित्यत्व अणुत्यादिगळु श्रुति प्रोक्तवु. आदुदरिन्द इल्लि लय शब्दवू विनेश शब्द वू परमात्म नॊन्दिगॆ सायुज्यवन्नू साम्य वन्नू हॊदिदनु ऎम्ब भाववन्नु बोधिसुत्तवॆ. हेगॆ सेरिरुत्तानॆम्ब भावदल्लि सतिपत्नियोषादि परस्पर विशेष प्रीतियि०द भोग्य भाव________________

४२८

[ श्लोक ६३ दिन्दिरुत्तारॆन्दु मूवरु मतोद्धारकरू ऒप्पिरुत्तारॆ. हीगिरुवाग श्री मच्छङ्कराचाररु स्वरूपैक्यवन्नु बोधिसिदरु ऎन्दरॆ अभि प्राय वेनन्दरॆ स्वरूपदल्लि स्वल्प मट्टिगॆ साम्यतॆयन्नु गुणाष्टकगळ आविर्भावदिन्द हॊन्दिदरु ऎम्ब भाववु. साम्य भाववु कॆलवु विषयगळल्लि, मात्रवे विना मिक्क विषयगळल्लि असाम्यतॆये ऎन्दु भाविसतक्कद्दु, ‘स्वरूपैकवादवु ई मुन्दिनस्तुतियल्लि निषेधि सल्पट्टिरुत्तदॆ. ‘परमात्मात्मानो रोगः परमार्थ इतीष्यतॆगॆ मितदन्य द्रव्यं हिनैति तद्दव्य तायतः ” परमात्म मत्तु जीवात्म इवरिब्बर योगः- स्वरूपैक्यवु परमार्थ 8- श्रेष्ठवाद मुक्तदॆशॆयल्लिन प्रयोजनवु इति- ऎन्दु इष्यतॆ- ऒप्पिदरॆ, एतत्- वादवु मिथ्या- सुळ्ळादुदु एकॆन्दरॆ यतः याव कारणदिन्द अन्यव्यं-बेरॆ द्रव्यवु, तद्द व्यतां-आ द्रव्य भाववन्ने नैति होन्दलारदो आ कारणदिन्द सत्यवल्लवु. हि-निश्चयवु. “ ब्रह्म वेद ब्रह्मव भवति ” ऎन्दु हेळिदॆयल्ला ऎन्दरॆ पर ब्रह्मवन्नू उपासिसिदवनु परब्रह्मनागुत्तानॆ ऎन्दरॆ परब्रह्मन परमसाम्यवन्नु हॊन्दुत्तानॆम्बर्थवु. ब्रह्मवेद ऎम्बल्लि इब्बरु ब्रह्म मत्तु ब्रह्म वेदनू भिन्न चेतनरु ऎम्बुदु व्यक्तवु. कर्तवू करवू ऒन्दे आगलार दष्टे. श्रुतियू “निरञ्जनः परमंसाम्य मुपैति ?” ऎन्दु हेळु इदॆ. इन्नॊन्दु श्रुतियू “ यथोदकं शुद्ध शुद्धा मासिं तागे वभवति एवं मुनेरैजानत आत्मा भवति गौतम ओ गौतमने शुद्धवाद नीरिनल्लि बेरॆ शुद्धवाद नीरु सेरिदुदागि अदर हागॆये हेगॆ आगुत्तदो हागॆये जीवत्मनू परिशुद्धनागि परिशुद्धनाद परमात्मनॊन्दिगॆ भक्तियोगद मूलक परमात्मनन्नु साक्षात्करिसिदवनागि सेरिदवनागुवनु. स्मृतियल्लि हागॆये “ इदं ज्ञानवुपाश्रित्य मम साधर नागताः” ऎन्दु हेळल्पट्टिरुत्तदॆ’ (गी १४-२) ओ अर्जुनने ईग नानु उपदेशिसुव भक्ति योगवन्नु अनुष्ठिसुवुदादरॆ नन्नॊन्दिगॆ परमसाम्यवन्नु हॊन्दुवरु. अन्तवरु पुनः सृष्टि स्थितिलयगळिगॆ सिक्कुवुदिल्लवॆन्दु मुन्दॆ हेळिरुत्तदॆ. ई अभिप्रायवन्ने श्री व्यासरु भोगमात्र साम्य लिङ्गाच्च (शा.सू. ४.४.२१) ऎम्ब सूत्रदल्लि उपपादिसिरुत्तारॆ. सालोक्य सारूप्यादि शब्दगळ हागॆये सायुज्य शब्दवू ऒट्टागिरुवुदन्ने हेळुत्तदॆ विना, ऎरडू सेरि ऒन्दॆ आत्मावागुत्तदॆ ऎम्ब अभिप्रायक्कॆ अवकाशविल्लवु.________________

या मनमुनि विरचित 66 श्लोक ६३] सायुज्य सयुक्किन भाववु. अदु ऎन्ताद्दॆन्दरॆ, समस्तवू, भगवन्त निन्दलू ई मुक्तनिन्दलू भोग्यवागि अनुभविसुवुदर मूलक इब्बर आनन्दवू ऒन्दे ऎम्बुदु अभिप्रायवु. तेसत्वगं सल्वतः प्राप्य धीराः युक्तात्मानस्सत्व मेवा विशन्ति” भक्तियिन्दपरमात्म नन्नु उपासिसि, प्राज्ञरागि उपासन सुखवन्ननुभविसिदवरु ऎल्ला स्थळ दल्लू सञ्चरिसुव समस्तवन्नू हॊन्दुववरागि समस्तवन्नू अनुभवि सुववरागि समस्तवन्नू प्रवेशिसुवरु.” ऎन्दू, “संह पश्यः पश्यति सत्वमा प्रीति सत्वशः ” – मुक्तनु एककालदल्लि साक्षात्करिसुव सज्ञनागुवुदरिन्द ऎल्लवन्नू नोडुवनु, ऎल्लवन्नू ऎल्ला स्थळदल्लि अनुभविसि आनन्दिसुवनु, ” हागॆये इन्नू इतर श्रुतिगळल्लि मुक्तनु * क्रीर्ड रममाण- ” ऎन्दू ऎल्ला कडॆयल्लि सञ्चरिसुवनॆन्दू, स्वामिय ऎदुरिनल्लि निन्तु स्तुतिसुवनॆन्दू, आतनिगॆ नित्यकैङ्करवन्नु ऎसगुवनॆन्दू हेळिरुवुदरिन्द स्वरूपैक्यवादक्कॆ अनुकूलविल्लवु. आदुदरिन्द “ बह्मविवभवति ” ऎम्बुदक्कू “ ब्रह्मविदाप्पोति पर” ऎम्बुदक्कू विरोधविल्लद हागॆ अर्थवन्नु हेळतक्कद्दागिरुत्तदॆ; इवुगळल्लि कर कण्मगळिगॆ भेदवे तोरिसल्पट्टिरुत्तदॆ. हीगॆ अनेक श्रुति स्मृति सूत्राभिप्रायगळन्नु चॆन्नागि विमर्शिसि तिळियदॆ स्वरू पैक्यवॆन्दु हेळोणवु परमाश्चरवु. आदुदरिन्द सायुज्य दोभू ऎम्बुदरिन्द स्वरूपैक्यवादवु निराकरिसल्पट्टितॆन्दु भाविसतक्कद्दु, सायुज्य शब्दक्कॆ ऐक्यार्थवन्नु कल्पिसिदरॆ अन्य देवता सायुज्यवू शास्त्रगळल्लि हेळिरुवुदरिन्द अल्लि अन्यदेवतैक्यवॆन्दु अर्थ हेळलु साध्यवे ? परमात्म सायुज्यवन्नु हॊन्दिदवर विषयदल्लि परम संहितॆयु हेळिरुवुदेनन्दरॆ- “ सायुज्यं प्रतिपन्नाये तीव्र भक्तास्त्र पनः । किङ्करा मम ते नित्यं भवनि निरुपद्रवा यज्ञ, दान, तपस्सु नित्य नैमित्तिक पञ्चमहायज्ञगळन्ननुष्टिसुव करैतरागियू, कष्टतरवाद भक्तियोग निष्ठरागियू इद्दुदरिन्द यारु सायुज्यवन्नु हॊन्दिरुत्तारो अवरु ननगॆ दासरागि नित्यक्कॆ करॆवन्नु माडुवरु, इल्लिन संसार दुःख क्षेशगळिल्लदॆ निरतिशयानन्दवन्नू हॊन्दुवरु ऎन्दु सायुज्यवन्नु हॊन्दिदवर विषयदल्लि हेळिरुवदरिन्द स्वरू पै क्य नाद वु शास्त्र सन्नत नारुदॆल्लव. शाण्डिल्य स्मृतियल्लि “यादृ ग्रूपस्तु भगर्वा 57________________

४३०

[श्लोक ६३ यत्र यत्रावतिष्ठते । मुक्तस्तु पञ्चकालज्ञः तादृशस्सह मोदते” ऎन्दरॆ भगवन्तनु याव दिव्य मङ्गळ विग्रहवन्नु हॊन्दि ऎल्लॆल्लि इरुत्तानॆ मुक्तनू कूड सत्वज्ञनागि हागॆये अन्तह शरीरवन्नु हॊन्दि आतनॊन्दिगॆ समानानन्दवन्नु अनुभविसुवनु. आदुदरिन्द सायुज्य शब्दक्कॆ प्रणवो धनुश्यरोह्यात्माब्रह्म तल्ल मुच्यते। अप्रमत्तेन वेद्द व्यं शरवत्तन्मयोभवेत्” प्रणववु धनुस्सॆन्दू ई जीवात्मनु बाणवॆन्दू ई बाणक्कॆ गुरि परब्रह्मवॆन्दू हेळल्पट्टिरुत्तदॆ. जागरूकनागि, प्रणव धनुस्सिनल्लि ई आत्मावाद शरवन्नु सेरिसिबिट्टरॆ आग अदु हेगॆ परब्रह्मनन्नु सेरि अदरन्तॆये आगुत्तदो ऎन्दरॆ गुणाष्टकगळन्नु हॊन्दि भोग्यवागि समानानन्दवन्नु हॊन्दुत्तदॆम्ब भाववु. इल्लि तन्मय ऎन्दरॆ प्राचुर मयट्, ऎल्लॆल्ल अवनिगॆ परिपूर्ण ब्रह्मने काणुवनु. हेगॆन्दरॆ वृके वृक्षे च पश्यामि चीर कृष्णाजिनाम्बरं” ऎम्बल्लि हेळिरुव हागॆ. निन्न क्षमागुणक्कॆ वशवल्लद अपराधवे इल्लवॆन्दु मुन्दॆ हेळु त्तारॆ. किमपद माग स्यते कमाया-हागॆ निन्न क्षमागुणक्कॆ वशवल्लद पापगळु इद्दुदादरॆ अवुगळन्नु होगलाडिसलु निनगॆ शक्ति इल्लवॆन्दागि निनगॆ सत्वशक्तनॆम्ब बिरुदू सल्लुवुदिल्लवु. “सत्व पापे भो मोक्षयिष्यामि” ऎन्दु लीला सारथियागि हेळिद अमो घोक्तियू परमार्थवल्लवॆन्दागुत्तदॆम्ब भाववु. निन्न क्षमागुण दिन्द नाशहॊन्दद पापवे इल्लवॆम्बुदु नन्न अभिप्रायवु. हागॆ नाश हॊन्ददिरुवुदेनादरू निनगॆ तिळिदिद्दरॆ वद हेळु ऎन्नुत्तारॆ निनगू तिळिदू इल्लवु. नीनु हेळलू साध्यविल्लवु ऎम्ब भाववु. इल्लि क्षमॆयु मात्र हेळल्पट्टिद्दरू क्षमॆयु दयॆ इल्लदॆ इरुवुदिल्लवादुदरिन्द ऎरडू हेळल्पट्टुवॆन्दे भाविसतक्कद्दु. आदुव रिन्द दयॆय विषयवागि मुन्दिन श्लोकदल्लि हेळुत्तारॆ. सायुववरॆगू अपराधवन्ने माडुत्तिद्द शिशुपालनि मुक्तियु हेगॆ योग्यवु ? पक्षपातद हागॆ तोरुवुदिल्लवे ? ऎन्दरॆ शाप मूलक प्राप्तवाद जन्म शरीर प्राप्तिगळ मूलक अपरार वादरू अवरु मॊदलु स्वामिगॆ अन्तरङ्ग भूतरागि कैङ्करवन________________

श्लोक ६३]

४३१ माडुत्तिद्दुदरिन्दलू मत्तु मूरनॆय जन्म समाप्तियल्लि भगवन्त नन्ने वृत्रासुरनु सङ्कर्षणनन्नु स्मरिसिद हागॆ निरन्तर स्मरिसुत्तिद्दुद रिन्दलू स्वामि सायुज्यवन्नु हॊन्दिदनु. आदुदरिन्द सशक्तन क्षमागुणदिन्द सत्व पापगळू तॊल गुवुवु. हेगॆन्दरॆ “ तद्य थेषि कातूल मग प्रोतं प्रदू येत । एवं हास्य सत्व पात्मानः प्रदूयन्ने” शणबिन हत्तियु बॆङ्कियल्लि हाकिदरॆ हेगॆ भुग्गॆन्दु हत्ति उरिदु होगुत्तदो हागॆ स्वामिय क्षमागुणदिन्द उपाय निष्ठन सत्वपापगळू तॊलगुत्तवॆ. ऎन्दरॆ स्वामियु निग्रह सङ्कल्पवन्नु त्यजिसुवनु ऎम्बुदु परमार्थवु. हीगिरुवाग ऎन्दरॆ निन्न दया मत्तु क्षमागुणगळु महत्ताद घोरवाद पापगळ दॆशॆयिन्द रक्षकगळागिरुवाग, “ अमरादः कुद्रः” इत्यादि अल्फापराधगळन्नॆसगिद ननगॆ रक्षकगळागुवुदिल्लवे ? कै मुतिकन्यायद मूलक रक्षणॆयु सिद्धवॆम्ब तात्परवु. इल्लि स्वामि यल्लि दयॆ इद्दरॆ क्षमॆयुण्टु. क्षमॆयिद्दरॆ दयॆयुण्टॆन्दु भाविसतक्क द्दागिरुत्तदॆ. श्री पराशरर “तस्मिन्नेव लयमुपयय” ऎम्बुदक्कॆ कॆलवरु स्वरूपैक्यवॆन्दु अर्थ हेळिदरु. विष्णु चित्रीयरु ई लय शब्दक्कॆ सायुज्यवॆन्दु अर्थ हेळिदरु. अदु हेगॆ ऎन्दु विवरिसलिल्लवु. पराशरर पुत्रराद व्यासरु ई विषयदल्लि हेळिरुवुदु एनॆन्दरॆ “ववन्दे तत्तदा तेजो (शिशुपालन) निवेशच नराधिप” (जनमेजय) ऎन्दू मुन्दॆ विवेश पुरुषोत्तमं ऎन्दू विवेश शब्दविरुवुदरिन्द आत्म स्वरूप भेदगळल्लि अभिप्राय पट्टु व्यास सूत्रदल्लि परम साम्य श्रुतिय मूलक भोगदल्लि मात्र साम्यवॆन्दू, जीवात्मनिगॆ (जगद्वा पार वर्जं” ऎन्दू हेळि, गीतॆ यल्लि मनसाध मागताः ऎन्दु व्यक्तपडिसिरुत्तारॆ. आदुदरिन्द लय शब्दक्कॆ सायुज्यवॆन्दे अर्थवु “ प्रणवो धनुश्य रोह्यात्मा ब्रह्मतल्ल, मुच्यते । अप्रमत्तेन वेदव्य शरवत्तन्मयो भवेत् ऎम्ब श्रुतियल्लि ब्रह्मवू शरवू बेरॆयागिद्दु ऎरडू ऒट्टिगॆ हेगॆ सेरुत्तदॆ. हागॆये ऎन्दु भाविसतक्कद्दु. श्री व्यासपुत्रराद श्री शङ्कर; ई सन्दर्भदल्ले हेळिरुवुदेनॆन्दरॆ ( चैद्य देह तं ज्योति वासुदेवनुपाविशत् “ इल्लियू उपनिशत् ऎम्बुद________________

४२.२

ननु प्रपन्न स्प कृदेवनाथ तवाहमतिच या चमानः । तवानुकम्प्यः स्मरतः प्रतिज्ञां मदे कवर्ज० किमिदं व्रतं ते श्लोक [६४ 112v11 रिन्द तम्म तन्दॆयवर प्रयोगवाद विवेश ऎम्बर्थवन्ने तावू प्रयोगिसिरुत्तारॆ. श्री वीर राघवीय व्याख्यानदल्लि (तेजः- जीवात्मक, वासुदेवं-श्री कृष्ण उपाविशतॆ-तावत्र विश्य ततस्साधरमान” ऎम्ब व्याख्यानवु. हीगॆ श्री कृष्णनन्नु निन्दिसि दवनिगॆ मुक्तियु हेगॆ ऎन्दरॆ रुक्ष्मिणि विवाह कालदिन्दलू श्री कृष्णनु शिशुपालनिगॆ वैरियागि श्री कृष्णनन्ने ध्यानिसुत्ता इद्दुद रिन्द तन्मयत्ववु. अन्तह ध्यानदिन्द स्वामिय पादारविन्दवन्नु हॊन्दिदनॆन्दु भाविसतक्कद्दु. जन्मयानुगृहीत वैर संर बृयाधिया। ध्यायन्न्मयतांयातः भावोहिभवकार णम” ऎन्दु इरुत्तदॆ. दिव्यमङ्गळ विग्रहवु शुभाश्रयवु. याव कारणदिन्दले आगलि अदन्नु ध्यानिसिदरॆ समङ्गळवु. अवतारिकॆयु- आदुदरिन्द तवाहं ऎम्ब शेष शेषि सम्बन्ध वन्नु ग्रहिसि, निन्नल्लि भरसमर्पणॆ माडिद, निन्नल्लि शरणागति यन्ननुष्ठिसिदवनन्नु कै बिट्टु “ सहृदेव प्रसन्नाय तवाति चयाचते । अभयं सत्वभूते ददात तम्मम ” ऎम्ब निन्न अमोघोक्तियल्लि प्रकटिसिरुव निन्न व्रतवन्नू ऎन्दिगादरू त्याग माडुत्तीयो? ऎन्दिगू इल्लवॆम्ब भावनॆयिन्द हेळुत्तारॆ. आदुदरिन्द नानु निर्भयनागियू निर्भरनागियू इद्देनॆ ऎम्ब भावनॆयन्नु ई “ ननु प्रपन्नः ” ऎम्ब श्लोकदिन्द सूचिसुत्तारॆ. अर्थवु–तावु ऎन्तहवरॆम्बुदु सत्वज्ञनाद निनगेने गॊत्तल्लवे? अदु स्वतस्सिद्धवाद विषयवे ऎम्ब भावनॆयिन्द ननु ऎन्दु श्लोकद प्रारम्भवु. नीनु कृपॆतोरलु एनेनु हेतुगळु बेको अवॆल्लवू तम्मल्लिदॆ ऎम्ब भाववन्नु सूचिसुत्तदॆ. प्रथमतः नीनु ननगॆ नाथनु, स्वामियु आदुदरिन्द हेनाथ ओ स्वामिये, स्वामिनृत्य, अथवा शेषिशेष सम्बन्धवुण्टॆम्बुदन्नु अरितिरुवुदन्नु सूचिसुत्तदॆ. आदुदरिन्द तावु प्रपन्न - निनगे शेषभूतनु, दासनु, आगिद्देनॆन्दु, याचमानः- याचिसुत्तिरुवॆनु, तव-श्री रामावतारियाद निन्न________________

श्लोक ६४ ] यामुन मुनि विरचित ४३३ प्रतिज्ञा०- सक्कदेव प्रपन्नाय” ऎम्बल्लि विभीषण शरणागतियल्लि माडिद प्रतिज्ञॆयन्नु स्मरतः-स्मरिसुत्तिरुववनू, तव निनगॆ, अनुकम्प-दयॆयन्नु तोरिसलु योग्यनू, आद नानु हीगिरु वाग, मदेकवर्ज-नन्नॊब्बनन्नु मात्र रक्षिसदे त्यजिसोणवु, इदं इदु, ते करुणा क्षमागुणगळिगॆ निधियाद निनगॆ, किंव्रतं इदु निन्न व्रत वागुत्तदॆये ? आदुदरिन्द नन्नन्थवनन्नु नीनु नत्यजेयं ऎन्दु नीने हेळिद हागॆ कै बिडुवुदू इल्लवु; निन्न प्रत वन्नु नीनु कापाडिकॊळ्ळदे इरुवुदू इल्लवु ऎम्ब भाववु. अथवा मदेकवर्ज० नन्नॊब्बनन्नु रक्षिसदे बिडोणवाद, इदं-इदु किंव्रतं हेगॆ निन्न व्रतवादीतु ? 66 66 उपपादनॆयु–कृपा क्षमादिगळिगॆ आकरनागि आश्रितरु ऎष्टे महापापिगळागिद्दरू ऎन्दिगू कै बिडुवुदिल्लवॆन्दू रामावतारिया गियू कृष्णावतारियागियू शपथ माडिद नीनु ऎन्दिगादरू निन्न सत्य सङ्कल्पवन्नु नडॆयिसदे इरुत्तीयो? इल्लवे इल्लवु. आदुदरिन्द निर्भयनागियू निर्भरनागियू इरुत्तेनॆन्दु हेळुत्तारॆ. आतनु ऎल्लादरू कै बिट्टानो ऎम्ब सन्देहदिन्दलागलि भयदिन्दलागलि हेळिदुदल्लवु. हागॆ हेळिदुदादरॆ शरणागतिशास्त्रक्कॆ विरुद्धवागुत्तदॆ. प्राज्ञराद यामुन मुनिगळु ऎन्दिगू शास्त्रविरुद्धवाद अभिप्राय गळन्नु प्रकटिसरु. सकृदेव प्रपन्नाय” ऎम्ब श्लोकदल्लि हेळि दुदू ई सर्धा” ऎम्ब श्लोकदल्लि हेळिदुदू ऎल्ला प्रपन्नरिगू हेळिदुदादनन्तर नानु हेगॆ व्यावरिसल्पट्टॆनु ? ननगू कूड आ वाक्यगळु अन्वयिसिदवुगळे ऎम्बुदरल्लि सन्देहविल्लवु ऎन्दु हेळुत्तारॆ. सकृत्-भरन्यासवु “सकृ देवहि शास्त्रार्थः” ऎन्तलू सक्कदेव * प्रसन्नाय” इत्यादि प्रमाणगळन्ननुसरिसि सक्कदेव ऎन्दु हेळिदरु. एव काराभिप्राय वेनॆन्दरॆ इन्नॊन्दु उपायवाद परमापास नॆय अवश्यकतॆये इल्लदॆ ऎम्ब भाववन्नु सूचिसुत्तदॆ. अथवा आनेक सल भरन्यासवन्नु अनुष्ठिसबेकाद अवश्यकतॆ इल्लवॆम्ब भावदिन्द ८०दरू प्रयोगवॆन्दु भाविसबहुदु. अथवा आ सकृत्पणाम दिन्दले, प्रप्ति विरोधिगळाद समस्त पापगळू तॊलगुवुवु ऎम्ब भावदिन्दलादरू हेळल्पट्टितॆन्दु भाविसबहुदु. 58________________

४३४ … स्तोत्ररत्नवु [ श्लोक 3 कॆलवरु ‘सकृदेव प्रसन्नाय” ऎम्ब श्लोकदल्लि उत्तरा दल्लिरुव ई अभयं सत्वभूतेभोददामि” ऎम्बल्लिरुव ददा ऎम्बुदरॊन्दिगॆ सक्कदेव ऎम्बुदक्कॆ अन्वयवॆम्बुदागि हेळि शीघ्रव भगवन्तनु फलवन्नु कॊडुवॆनु ऎन्दु हेळिदरॆन्दु अर्थ माडिरुत्ता इदु प्रपत्ति शास्त्रक्कॆ विरोधवागि उचितवल्लवु. एकॆन्दरॆ ( प्रचय पचय ध्वंस प्रत्यह रहिता प्रभ । प्रपत्तिः क्लप्त काले फलतीत्यपि सॊच्यते” वृद्धियन्नु हॊन्दुवुदु, हीनदॆशॆय हॊन्दुवुदु, नाशहॊन्दुवुदु, विघ्नगळु सम्भविसुवुदु, इवुगळि समर्थनाद भगवन्तनल्लि शरणागतियु क्लिप्त कालदल्लि फलवन्नु कॊडु दॆम्बुदन्नु सूचिसुत्तदॆ ऎन्दु तिळियतक्कद्दु, श्री भरताळ्वार् अत शरणागतिय फलवु १४ वर्षगळु कळॆदनन्तर सिद्धिसितु. इल्लि नाथ ऎम्ब शब्ददिन्द भगवन्तनु स्वामियु तावु अष्ट स्वत्तु ऎम्ब भाववू, तन्नन्नु तानु रक्षिसिकॊळ्ळलु शक्ति इल्लदुदरिन्द सत्वशक्तनाद भगवन्तनदे तम्मन्नु रक्षिसुव कत्रव्यवु ऎम्ब भाव ई कारणदिन्दले तवाहं निन्न स्वत्तु नानु ऎन्दु हेळि शरणा रादरॆम्ब भाववु तोरिबरुत्तदॆ. नाथनादवनु, शक्ति इद्दरॆ आश्रय दवनन्नु रक्षिसलेबेकु. हागॆ रक्षिसदे इद्दरॆ ( तत्पापं लो गर्हित” ऎन्दू मत्तु आदाय सुकृतं तस्य सरङ्गच्छ रक्षितः” रक्षिसदे इद्दवन सुकृतवन्नु कॊण्डु होगुवनॆं * अस्वर चा यशस्यञ्च बलवीर विनाशनम् ” अ०तव स्वर प्राप्ति इल्लदॆ नरकवॆन्दू यशस्सिगॆ कुन्दकवॆन्दू आतन वीरगळ नाश उण्टु माडुवुदॆन्दू हेळल्पट्टिरुत्तदॆ. इदन्नॆ उपदेशिसुवुदक्कागि ( लोकनाथः पुराभूत्वा सुग्रीवं न मिच्छति” श्री रामचन्द्रप्रभुवु ताने समनाद, लोकक्कॆ स्वामियागि हिन्दॆयॆल्ला आगिद्दरू तन्न काव्यक्कागि सुग्रीवनन्नु तन नाथनन्नागि आश्रयिसिदरु ऎन्दु हेळल्पट्टिरुत्तदॆ. ई अभिप्राय न्नॆल्ला नाथशब्दवु प्रकटिसुत्तदॆ.-नाथनॆन्दु समर्थनाद भगवन्तन सम्बोधिसि तनाहं ऎन्दु हेळि आश्रयिसिदनन्तर नीनु रक्षिसले बॆ तटस्थनागिरलु साध्यवे इल्लवॆम्बुदु सूचितवु. इदरिन्द सत्वरि शरण्यनागिरुवुदू चेतनरु माडुव कैङ्कय्यगळॆल्लक्कू सत्वशेषिय ताने उद्देश्यनॆम्ब प्रणवार्थवू सूचितवु.________________

श्लोक ६४] यामुन मुनि विरचित ४३५ तवाहदु ऎम्बुदरिन्द तवदासभूतोहन, तव निरन्तर किङ्करोहम् ऎम्बल्लि तोरुव मूल मन्त्रार्थवु हेळल्पट्टितु. इल्लिय स्वामिगॆ शेषवृत्तियन्नू देहावसानानन्तरवू शेषवृत्ति यन्नू ई तवाहं ऎम्बुदरिन्द अपेक्षिसुत्तारॆ. अदक्कागिये याचमानः ऎम्ब प्रयोगवु. अ हागॆये स्यां आगुवॆनु ऎम्ब भाववु. इदरिन्द गोप्तत्व वरणवू आत्म निक्षेपवू हेळल्पट्टितॆन्दु कॆलवरु हेळुवरु. इन्नु कॆलवरु मानसवागियू वाचिकवागियू शरणागति रूप प्रार्थनॆयु हेळल्पट्टितॆन्नुवरु. इन्नू कॆलवरु प्रपत्तियू भक्तियू हेळल्पट्टितॆन्नुवरु. शरणागतियु याचमानः ऎम्बुदरिन्द शरणागतियू याचना रूपवादुदॆम्ब भाववू सूचितवु. ई सन्दर्भदल्लि भरत मुनिय वाक्यवाद अनन्य साध्यॆ स्वाभीष्टे महाविश्वास पूरैकम् । तदेकोपायता याचा प्रपत्तिः शरणागतिः’ ऎम्बुदु अनुसन्धेयवु. बेरॆ याव साधनदिन्दलू साधिसलु कष्ट वागिरुव तनगॆ बेकाद अभीष्टवन्नु हॊन्दलु नीने साधनवागिरु ऎम्ब महा विश्वास पूरकवागि प्रार्थनॆये शरणागतियु ऎन्दु हेळि रुवुदरिन्द याचमानः ऎम्ब प्रयोगदिन्द शरणागतियु प्रार्थना रूपवादुदू तदेकोपायता ऎम्बर्थवे तवाहमस्मि ऎम्बल्लि तोरि बरुत्तदॆन्दू हेळिदन्तायितु. हागॆये “ त्वमेवोपाय भूतोमे भवेति प्रार्थनामतिः । शरणागतिरितु क्ता सादे र्वे प्रयुज्यताम् ” ऎम्ब अहिर, संहिता वाक्यवू ई अभिप्रायवन्ने समर्थिसुत्तदॆ भगवन्तनन्नु कुरितु नीने ननगॆ उपायनागिरु ऎम्ब प्रार्थनॆयिन्द कूडिद बुद्धिये शरणागति ऎनिसुत्तदॆ. अदन्ने ई भगवन्तनल्लि प्रयोगिसिरि ऎम्बुदु श्लोकार्थवु - तवाहं ऎम्बुदरिन्द शेषवृत्तिये ननगॆ साधारण स्वरूपद अनुसन्दानवु. अदे शरणागतियु, आशेष वृत्तिये मोक्षदॆशॆयल्लू इरबेकॆम्बुदे ई शरणागतिगॆ फलवॆन्दू हेळिदन्तायितु. आदुदरिन्दले निरन्तर किङ्कररॆन्दु हेळिकॊण्डरु. तवानुकम्प;-नीनु दयॆयन्नु तोरिसलु योग्यनु. एकॆन्दरॆ तवाहनस्थिति नानु निनगॆ रास भूतनॆन्दु तिळिदु________________

४३६

  • सोत्ररत्नवु [ श्लोक ६४ आत्मसमर्पणॆयन्नु माडिरुवुदरिन्द शरणागतन विषयदल्लि एनॊन्दन्नू आतनिन्द अपेक्षिसदॆ आतनिगॆ अभयवन्नु कॊडुवॆनु ऎन्दु श्री रामावतारियागि सीता बन्ध विमोचनॆगागि दक्षिण समुद्र तीरवन्नु सेरिद कालदल्लि विभीषणनु शरणागतनागलु आग * सक्कदेव प्रपन्नाय तवातिचयाचते। अभयं सत्वभूतेभो दडामृत मम प्रपन्नराद सत्व प्राणिगळिगू इन्नु यावुदर विवेचनॆयू इल्लदॆ अभयवन्नीयुवुदे नन्नव्रतवॆन्दु हेळुरुत्तीयष्टॆ. इन्तह निन्न प्रतिज्ञॆयन्ने यावागलू स्मरिसुत्ता इद्देनॆन्दु स्मरतः प्रतिज्ञां ऎम्ब प्रयोगवु. आदुदरिन्द नन्नन्नु मात्र रक्षिसदे होदरॆ निन्न दयॆगॆ सरियाद पात्रवु इल्लवागुत्तदॆ. निन्न व्रतवू कूड भङ्गवागुत्तदॆ. आदुदरिन्द, नीनु ऎन्दिगू निन प्रतिज्ञॆयन्नु निरर्थकवाडिकॊळ्ळुवुदिल्लवु. निन्न दयॆगॆ सरियाद पात्रने तवानु कम्प्यनु ऎम्ब भाववु. आगलि, विभीषणादिगळल्लि हेळिद आ मातु निनगॆ हेगॆ अन्वयिसीतु? ऎन्दु नीनेनादरू भाविस वुदादरॆ अदु निन्न मातिगॆ विरोधवागुत्तदॆ. नीनु आ 1 * विभीषणोवा सुग्रीव यदिवा रावणस्वयम् । आनन हरिश्रेष्ठ दत्त मस्या भयं मया ” योग्यनाद विभीषणनाद एनु, अथवा महा पापिष्ठनाद रावणनादरेनु, अथवा विभीषणनॆ रावणनागिरकूडदेकॆ, अन्तवनिगू कूड अभयवन्नु कॊट्टिरुवॆनु ओ सुग्रीवने नीनु होगि बेग आतनन्नु करॆदुकॊण्डु बा, ऎन्द हेळिदॆयल्लवे ? आदुदरिन्द नीनु “ रामो द्विर्नाभि भाषते ऎन्दु हेळिद हागॆ आडिद मातिगॆ तप्पुवनल्लवु. निन्न प्रतिज्ञॆगॆ भं वन्नु नीनु ऎन्दिगू उण्टुमाडिकॊळ्ळुवुदिल्लवॆम्ब भाववु. व्रतन्ते ऎन्दु पुनः ते ऎम्ब पदवन्नु प्रयोगिसिरुवुदर अ प्रायवेनॆन्दरॆ नीनु सत्य सन्धनु, सत्य सङ्कल्पनु निन्न सङ्कल्प विरुद्धवागि ऎन्दिगू नडॆयुवनल्लवु. नीनु विभीषणनिगॆ लङ्का राज दल्लि पट्टाभिषेक माडुवुदागि मॊदले सङ्कल्पिसि रावणनन्नु कॊण्ड विभीषणनिगॆ लङ्काराज्यदल्लि पट्टवन्नु कट्टिसि “अभिषिच्यच लङ्काया राक्षसेन्द्रं विभीषणम् । कृतकृत्य स्तदा रामो विज्ज प्रमुमोदह” (रा. १. ८५) तन्न सङ्कल्पवु ऎल्लि नडॆयत होगुत्तॆ ऎम्ब परितापवन्नु कळॆदुकॊण्डु विशेष सन्तोषपट________________

श्लोक ६५] यामुन मुनि विरचित ४३७ अकृत्रिम रणारविन्द प्रेमप्रकर्षावधिमात्मवन्नम् । पिता महं नाथमुनिं विलोक्य प्रसीद मुव्वत्तम चिन्मयित्वा 1128811 “अहं हत्वा दशग्रीवं सप्रहस्तं सम्बान्धवन । राजानं त्वां करिष्यामि लङ्कायां राक्षसेश्वर” ऎन्दु माडिद प्रतिज्ञॆयन्नु कापाडिकॊण्डॆयल्लवे ! वालि वधॆयन्नु माडि सुग्रीवनल्लि माडिद प्रतिज्ञॆयन्नु कापाडिकॊण्डवनल्लवे ! शरणागतनाद परम भागवत नाद भरतनिगॆ कॊट्ट वाग्दानवन्नु कापाडिकॊळ्ळुवुदक्कागि लङ्कॆयल्लि विभीषणनिन्द “वस तावदिह प्राज्ञ” इल्लि कॆलवु काल सीतालक्षण रॊन्दिगॆ इरबेकॆन्दु विशेष प्रार्थिसल्पट्टरू “तन्तु मेभ्रातरं दष्टु भरतं रते मनः । मां निवरयितुं योस् चित्रकूट मुसागतः । शिरसायाचितः तस्य वचनं न कृतं मया” खण्डितवागियू इल्लि निल्ललु साध्यविल्लवु. तम्मनाद भरतनन्नु १४ वर्षदॊळगॆ होगि नोडबेकु. चित्रकूटक्कॆ बन्दु, हिन्तिरुगि बरबेकॆन्दु तलॆबागि बहुवागि बेडिदरू आतन प्रार्थनॆयन्नु नडॆ यिसलिल्लवे ऎन्दु परितापपट्टु पुष्पकविमानवन्नेरि बन्दु तम्मनिगॆ सन्दर्शनवन्नु कॊट्ट सत्य सन्धनल्लवे? हागॆये प्रपन्नळाद ब्रौपदिय मुन्दॆ माडिद शपथवन्नू कापाडिकॊण्डवनल्लवे ? इन्तह सत्यसन्ध नाद ते निनगॆ ऎम्ब भाववु. अ०तह दया, क्षमा, औदार्, सत्य सङ्कल्प गळन्नुळ्ळ नीनु नन्नन्नु परित्याग माडुवुदु निनगॆ हेगॆ व्रतवादीतु ? ऎन्दु किमिदं व्रतं ते ऎन्दु हेळिदरु. ऎन्दरॆ प्रपन्ननाद नन्नन्नु कै बिडुवुदू इल्लवु. निन्न व्रतवन्नु कापाडिकॊळ्ळदे इरुवुदू इल्लवु. ऎम्बुदु सारभूतार्थवु. किमिदं व्रतन्ते ऎन्दु संशयाविष्टरागि हेळिदरु ऎम्बर्थवल्लवु. श्रीमद्रामायणद चरमश्लोकवाद “सकृदेव प्रपन्नाय” ऎम्ब श्लोकद उपपादनॆ ऎन्दु भाविसतक्कद्दु. अवतारिकॆयु :-इदुवरॆगू द्वयमन्त्रदल्लि हेळिरुव प्रकार रार्धदल्लि प्रॊक्तवाद शरणागतियन्ननुष्ठिसि उत्तर खण्डदल्लि केळिरुव प्रार्थनॆयन्नू माडिदरु. ई कॊनॆय श्लोकदल्लि सदाचार 59________________

सम्बन्धवु अत्यावश्यकवॆन्दु तिळिसुवुदक्कागि पितामहराद ज्ञाननिधि पौत्ररु तावु. आ कारणदिन्दलादरू अनुग्रहिसु ऎन्दु प्रार्थिसुत्ता हिन्दॆ काकनिगू चैद्यनिगू नीनु करुणिसलिल्लवे हागॆ करुणि ऎम्ब प्रार्थनॆयल्लि, काक विषयदल्लादरो अल्लि हेळिरुवु ( सपित्राच परित्यक्त सुरैश्च समहर्षिभिः । स्तोकान्त क्रम्य त मेव शरणं गतः । सतं निपतितं भूम शरण्य णागतम । परिद्रूनं विषण्ण च….” ऎम्बल्लि हेळिरुव ह अवस्था विशेषवुण्टु, चैद्यनिगादरो, पूावस्थॆयल्लि द्वारपालक इदल्लदॆ तायिय वरवू इद्दितु; निन्नल्लादरो नीने हेळिकॊ हागॆ अमाद मॊदलाद अवगुणगळिगॆ आकरनागि, शरणागतिय माडिरुत्तेनॆ फलवन्नु कॊडु ऎन्दु हेळि ई छद्मस्तुतियन्नु मा निनगॆ याव कारणदिन्द निन्नन्नु क्षमिसि, ज्ञानवन्नु कॊट्टु रक्षिसतक्क ऎम्ब आक्षेपक्कॆ समाधानवागि, नानु ‘पितात्वं मातात्वं’ ऎं “दया सिन्धू बन्ध” ऎन्दू (रघुवर” ऎन्दू शरण्यन हॊन्दिद कल्याणगुणगळू प्रतिपादिसल्पट्टवु. अन्तह, रक्षणॆगॆ युक्तगळाद तम्मल्लिरुव आकिञ्चन्य, अनन्य गतिकत्व, मुन्तादुवुगळ प्रदर्शिसि, तावु दयनीयरु, नाथनाद निनगॆ शेषभूतनु, किङ्कर इत्यादि कारणगळन्नू निपुण तरवागि प्रदर्शिसिदरु. इवॆल्लक्किन्त मेलाद मुख्य कारणवन्नु तिळिसुव उद्देशदिन्द, यद्यपि भगवन्तॆ सत्व स्वतन्त्रनागि सत्येश्वरनागिद्दरू आतनू कूड उल्लङ्घिसि नडॆय साध्यविल्लद सश्वेश्वरनिगॆ असाधारणवागि तम्मन्तह प्रपन्न अङ्गीकरिसलु साधकवाद विशेष कारणवन्नु हेळुत्तारॆ. अदेनॆ परम भागवतर सम्बन्धविरुव नन्नन्नु नीनु ऎन्दिगू परित्यागमा साध्यविल्लवु, सुग्रीव, अ०गद, जाम्बवादिगळु, विभीषणनन्नु त्यजिस द्दॆन्दु वादिसिदरू, परम भागवतनाद आञ्जनेयन सम्बन्धवु विभीषणनिगॆ इद्दुदरिन्द हेगॆ परिग्रहिसल्पट्ट नो हागॆये नानू परम भक्तराद नाथमुनिगळ सम्बन्धवुळ्ळवनादुदरिन्द प्रसीद व ई अद्भुत ग्रन्थद निगमनदल्लि प्रार्थिसिरुत्तारॆ. अर्थवु–नाथमुनिं नन्न पितामहराद नाथमुनिग दरू, विलोक्य-नोडि, अवरु महा भागवतरागि, निन्नन्ने उपा निन्न परप्रीतिगॆ पात्ररागिरुववरॆम्बुदन्नादरू मनस्सिनल्लिट्टु, प्रति________________

श्लोक ६५ ] यामनमुनि विरचित अनुग्रहिसु. निन्न परम भक्तरल्लि निनगॆ पूर्णानुग्रहविरुवुदरिन्द, दासनाद नानु अवर पौत्रनादुदरिन्द अदन्नादरू मनस्सिगॆ तन्दु कॊण्डु नन्नन्नु उद्धार माडॆन्दु बेडुत्तारॆ. नीने स्वामियु, नीने कापाडतक्कवनॆन्दु नम्बि उपायानुष्ठानवन्नु माडिरुत्तेनॆ, निन्नन्ने आराधिसिरुत्तेनॆ. निन्नन्ने यथाशक्ति ई स्तोत्रद मूलक कॊण्डाडिरुत्तेनॆ. गुरुगळ मूलक निन्न माहात्म ज्ञानवन्नू, नन्न स्वरूप ज्ञानवन्नू हॊन्दिरुत्तेनॆ. इन्तह मद्वत्तं-निन्न कृपया उण्टाद सद्य सदाचारगळन्नु अचिन्तयित्वा-गणनॆगॆ तरदॆ ऎन्दरॆ अवुगळिगॆ नीनु गमन कॊडदिद्दरू ऎम्ब अर्थवु. ई मेलॆ हेळिद प्रशस्तवाद अभिजात्यवन्नादरू गमनिसि, प्रसीद ऎन्दु प्रार्थिसिरुत्तारॆ. अभिजात्यवु हेगॆ प्रशस्तवु ? ऎन्दरॆ हेळुत्तारॆ. आ नाथ मुनिगळु ऎन्तहवरॆन्दरॆ हेळुत्तारॆ. ( अकृत्रिमत्वच्चरणार विन्द प्रेम प्रकर्षावधिं, अकृतिम-कपटविल्लदॆ यथार्थवाद, इदु मुन्दॆ इरुव प्रेमक्कॆ विशेषणवु. त्वच्चरणारविन्द प्रेम नीने प्राप्यनू प्रापकनू ऎम्ब भावदिन्द निन्न पादकमलगळल्लिट्ट प्रेमद, प्रकर्षावधिं-आधिक्यद ऎल्लॆयन्नु हॊन्दिदवराद, मत्तु आत्मवन्तं-जितमनस्कराद, वैराग्यशिखामणिगळाद ऎम्ब अर्थवु. पितामहं-तम्म तन्दॆगळाद, ईश्वर भट्टाळ्वानरवर तन्दॆयाद, इन्तह नाथमुनिगळन्नादरू मनस्सिनल्लिट्टु प्रसीद अनुग्रहिसु ऎम्ब प्रार्थनॆयु, उपपादनॆयु–हिन्दॆ तम्म नडवळिकॆगळॆल्ला महानुभावनु परिग्रहिसलु योग्यवादुवे ऎन्दु हेळिकॊण्डरु. परमात्मनन्नु आश्रयिसुव मोक्षार्थियु प्रथमतः ऐहिक परित्यागवन्नु माडबेकु. हागॆये नानू भगवन्तनाद नीनु अनुग्रहिसिद राज्यवन्नु त्याग माडिदॆनु, नीनु अनुग्रहिसि ऒदगिसिकॊट्ट आचारराद मणक्काल् नम्बियन्नु आश्रयिसिदॆनु. अवर मूलक रक स्यार्थगळ ज्ञान सम्पा दनॆयन्नु माडि निन्न सशोकृष्टतॆयन्नू सत्व शक्तित्ववन्नू परम दयाळुत्ववन्नू अरितॆनु. हागॆये नन्न पराधीनतॆयन्नू, किञ्चन्य वन्नू अनन्य गतित्ववन्नू तिळिदुकॊण्डॆनु. आ महानुभावराद चीकाररु तम्म प्राचारराद नाथमुनिगळु हेळि कळुहिसिद हागॆ श्रीरङ्गनाथनाद निन्नन्ने हिरण्यनिधि” परम धनवागि भाविसिदॆनु.________________

[ श्लोक ६५५ अवर मूलकवागि “तना” ऎन्दु शरणागति रूपवाद उपायानु ष्टानवन्नु माडि ई सोत्रद मूलक निन्नन्नु सुत्तिसिदॆनु. इन्तह निन्न कृपॆयिन्द बन्द सत्तिगळे निन्न अनुग्रहक्कॆ कारणवॆन्दु नम्बिरु तेनॆ. इवुगळु सालदु ऎन्दु नीनु ऒन्दु वेळॆ भाविसिदरू, इन्नॊन्दु प्रबल कारणवुण्टु. तन्मूलकवागि यादरू, नीनु भक्त पराधीन नादुदरिन्द, नीनु अनुग्रहिसले बेकु. अन्यथा साध्यवे इल्लवॆन्दु हेळुत्तारॆ. मध्वमचिन्तयित्वा नन्न वृत्तगळु ऎन्दरॆ नडवळिकॆगळन्नु नीनु गमनिसतक्कवे यादरू, नीनु ऒन्दु वेळॆ गमनिसिद्दरू चिं इल्लवु. नीनु अनुग्रहिसलु ऒन्दु विशेष कारण उण्टु, निन्न भक्त रागि परमाप्तराद नाथमुनिगळ पौत्रनु नानु ऎन्नुत्तारॆ. 66 77 आ नाथमुनिगळु ऎन्तहवरॆन्दरॆ अकृत्रिम त्वच्चरणारविन्द प्रेम प्रकर्षावधिं, स्वामियल्लि नावु इडुव विश्वासवु अकृत्रिम वागिर बेकु. यावाग प्रेमवु कृत्रिम वागुत्तदॆन्दरॆ, मनुष्यर श्लाघिसलि ऎम्ब भावनॆयिन्द माडिद विश्वासवु. इदु निरर्थकवादुदु मनः पूरैकवाद विश्वासवे स्वामिय अनुग्रह सम्पादकवु. इन्त विश्वासवु “ भक्ति ऎन्दु हेळिसिकॊळ्ळुत्तदॆ. ई भक्तिये वृत्त हॊन्दुत्ता, परभक्ति परज्ञान परम भक्ति ऎन्दॆनिसि कॊळ्ळुत्तदॆ. मनॆ पूरैकवागि उपासिसुव कालदल्लि भक्तियु “ परभक्ति ” ऎनिसिकॊळ्ळुत्त उपासिसुत्ता होदरॆ परमात्म साक्षात्कार उण्टागुत्तदॆ. अन्त भक्तिगॆ पर ज्ञान वॆन्दु हॆसरु, आ भातिशयदिन्द परमात्मनन अगलि इन्निरलारॆनॆम्ब उत्कटेच्छॆयुण्टागुत्तदॆ. अन्तह भक्ति * परम भक्ति’ ऎन्दु हॆसरु. इन्तह भक्तिये ईग ( अकृत्रिम प्रेम ऎम्बुदरिन्द हेळल्पट्टितु. इन्तह अकृत्रिम प्रेमवन्ने श्री य वररु श्री शरणागति गद्यदल्लि “ परभक्ति परज्ञान परम भ युक्तं माङ्कॊरष्ट ऎन्दु प्रार्थिसिरुत्तारॆ. ई सन्दर्भद परभक्ति रदृ ष्णार्थ प्रत्य काभिनिवेशनम् । परज्ञानन्त तस्मिव साक्षात्कार परिस्पुटः। पुनश्लेष भीरुत्वं परव भक्तिरुच्यते” ऎम्बुदु अनुसन्धेयवु. इल्लि विचार पररिगॆ ऒं पूर पक्षवु उदयिसबहुदु. ई पर ज्ञानादि भक्ततिशयग उपासकनिगॆ उण्टागतक्क अवस्था विशेशगळल्लवे ? नाथ मुनिगळेनॆ (( 99________________

श्लोक ६५] यामुन मुनि विरचित ४४१ उपासकरु, आदुदरिन्द अकृत्रिम प्रेम युक्तरॆन्दु हेळिदुदेनो सरिहोयितु. यामुन मुनिगळु ई द्वयार्थ बोधकवाद ई स्तोत्ररत्नदिन्द भरन्या सनिष्ठरॆम्बुदु सिद्दवु. ई उपायवे इवरिगॆ आचारराद मणक्काल् नम्बियिन्द उपदिष्टवु. हागॆये श्री शरणागति गद्यदल्लि श्री यतिवररू शरणागति रू पोपायवन्ने अनुष्ठिसिरुत्तारॆम्बुदू व्यक्तवु. हीगिरुवाग परभक्ति परज्ञान परमभक्तियुक्तं माङ्कुरु” ऎम्ब प्रार्थनॆयु हेगॆ? ऎन्दरॆ भरन्यास निष्ठॆयल्लि प्रपन्ननु उत्तर कालदल्लि श्रीमन्नारायणनन्नु सन्ध्यावन्दनाङ्गवागि माडुव मूलमन्त्र, द्वय, चरमश्लोक गळ जपकालदल्लि ध्यानिसुवनादुदरिन्द, आ ध्यानदिन्दलू परभक्ति परज्ञान परम भक्तिगळु उण्टागुत्तवॆन्दु तिळियतक्कद्दु, इन्तह अकृत्रिम प्रेम प्रकर्षद अवधियन्नु हॊन्दिदवरु तम्म पितामहराद नाथमुनिगळु ऎन्दु हेळिदरु. 99 त्वच्चरणारविन्द ऎम्बल्लिन त्वच्छब्ददिन्द प्रापकत्व प्राप्यत्वगळिगॆ उपयुक्तवाद दया वात्सल्य, सौलभ्य, सौशील्यादि कल्याण गुणाकरन चरणारविन्दवॆम्ब भाववु तोरिबरुत्तदॆ. अन्तह चरणार विन्ददल्लि प्रेमवु अन्तहवरिगॆ सहजवु. एतरिन्द ऎन्दरॆ अदरिन्दुण्टाद गङ्गॆय पावनत्ववेनु, अहलैय पावनत्ववेनु, बलिगुण्टाद श्रेयस्सेनु, परीक्षित्तिगुण्टाद सत्तॆयेनु, इन्तह दृष्टान्तगळिन्द त्वच्चरणारविन्ददल्लि अवरिगॆ अकृत्रिम प्रेमातिशयवु. हीगे चरणारविन्द प्रयोगदिन्द तोरुव भावगळु यावुवॆन्दरॆ-दासभूत रिगॆ स्वतः प्राप्तवाद शेषत्ववू पावनतमत्ववू निरतिशय भोग्य तमत्ववू तम्म परभक्तिगॆ अर्हत्ववू ऎम्बिवु व्यक्तवु. लोकदल्लिये, राजरादवरु तम्मन्नाश्रयिसिद भक्तरन्नू अवर अनुबन्धिगळाद मक्कळु मॊम्मक्कळन्नू रक्षिसिरुवुदन्नु कण्डिरुवॆवु. हीगिरुवाग निन्न चरणारविन्ददल्लि निरतिशय भक्तियुळ्ळवरन्नू अवर पुत्र पौत्ररन्नू नीनु रक्षिसुवुदेनू आश्चरवल्लवॆम्ब भाववू सूचितवु आत्मवन्तं-ऎम्बुदरिन्द श्री साथमुनिगळु जितमनस्करॆन्दु हेळल्पट्टितु. इदरिन्द वैषयिक सुख विमुखरु ऎन्दू आ कारणदिन्द गीतॆयल्लि हेळिरुव हागॆ अमानित्यादि २६ गुणगळिन्द शोभिसुवरागि 59________________

४४२ स्तोत्ररत्नवु 1 - श्लोक [६५] भक्तियोग निष्ठॆगॆ योग्यरॆन्दु हेळिदन्तायितु. हीगॆ अन्तहवर पौत्ररादनन्तर, नीवू भक्तियोगनिष्ठरागिरबेकल्लवे ? नीवु भरन्यास निष्ठरागलु कारणवेनु ? ऎन्दरॆ तम्म पितामहरु विळम्बवन्नु सहिसिद वरागि योग महिमॆयिन्द 220 वर्षगळु जीवन्तरागिद्दरु. तावादरो अदक्कॆ योग्यतॆ इद्दरू अष्टु विळम्बवन्नु सहिसलाररागि * परस्याशु प्राप्तिः” ऎम्बल्लि हेळिरुव हागॆ क्षिप्रदल्ले निन्न पादार विन्दवन्नु बन्दु सेरबेकॆम्ब आशॆयिन्द हागॆ भरन्यास रूपवाद उपायानुष्ठानवन्नु माडिदरॆम्बुदू सूचितवु. अथवा पूरार्धदल्लिरुव ऎरडु विशेषणगळिन्दलू, भगवन्तनल्लि यथार्थवाद भक्तियिन्दुण्टाद उपासन द्वारा शुद्ध सत्ताकरु श्री नाथमुनिगळु ऎन्दू अर्थ माडबहुदु. ई अभिप्रायवन्नु श्री यामुन मुनिगळु तावु अनुग्रहिसिरुव गीतार्थ सङ्ग्रहदल्लि उपपादिसि, भक्तियोगनिष्ठनिगॆ इवु इरुत्तवॆ ऎन्दु तिळिसिरुत्तारॆ. हेगॆन्दरॆ ‘ज्ञानीतु परमै कान्ति” ऎन्दारम्भिसि “भगवान योगोक्ति वन्दनस्तुति कीर्तनै- । लज्ञात्मा तन्न तप्राणि मनोबुद्धिन्द्रियक्रमः” ऎन्दरॆ भगवन्तनन्नु ध्यानिसुवुदु भक्तियिन्द उपासिसुवुदु, आतनन्नु स्तुतिसुवुदु, आतन गुणगळन्नु कीर्तनॆ माडुवुदु इवुगळिन्द हॊन्दिद सत्तॆयुळ्ळवनागि आ भगवन्त नन्नु हॊन्दिद प्राण, मनस्सु, बुद्धि, इन्द्रियगळ व्यापारवुळ्ळवनाग वनॆन्दु हेळल्पट्टिरुत्तदॆ. इन्तह व्यापारगळॆल्ला तम्म पितामहरा श्री नाथमुनिगळल्लिद्दुदरिन्द अवरन्ने तमगॆ गुरुवागि भाविसिदरु आगलि तम्म आचाररन्नु बिट्टु प्राचारैर आचाद्यरन्नु मुख्यवागि हेळलु कारणवेनु? ऎन्दु आक्षेप तोरबहुदु. नाथमुनिगळादरू तम्मल्लि पूर्ण विश्वासविट्टु तम्म शिष्यराद उय्यकॊण्डार् मूल मणक्काल् नम्बियन्नु कुरितु, नीवु यामुनरिगॆ मन्त्रार्थगळन्नॆल्ल उपदेशिसतक्कद्दॆन्दु आज्ञापिसिदुदरिन्दलू न्यायतत्व, योगरह मॊदलाद ग्रन्थगळन्नु रचिसिदुदरिन्दलू, शास्त्रज्ञान विशेषवागिद्दु यथार्थ तत्व बोधकरागि नम्म सिद्दानक्कॆ नानोपज्ञ प्रवृत्तं” ऎम्बल्लि हेळिरुव हागॆ स्थिरवाद तळहदियन्नु हाकिद रादुदरिन्दलू आळ्वारुगळ दिव्य प्रबन्ध बोधॆयन्नु, स्थिरपडिसिदु रिन्दलू इल्लि प्राचार सम्बन्धवन्ने कॊण्डाडिरुत्तारॆ. ई मेलॆ________________

श्लोक ६५] पङ्क्तियन्ननुसरिसि, श्री यतिवररू ई यामुन मुनिगळ ज्ञान दीप्तिय महात्म यिन्द ( यत्नवां भोरुहध्यान विध्वस्ताशेष कल्मषः । वस्तु तामुपयातोहं या मुनेयं नमामि तम” ऎम्ब श्लोकदल्लि प्राचार सम्बन्धवन्ने कॊण्डाडिरुत्तारॆ. इदे अवर गीताभाष्यक्कॆ मङ्गळ श्लोकवु. इदर अर्थक्कॆ दासनु बरॆदिरुव गीताभाष्य परिवर्तनॆयन्नु पराम्बरिसि, आचारनु ऎन्तहवनॆम्बुदु ई मुन्दिनश्लोकगळल्लि उपपादितवु. ( आचारॊ वेदसम्पन्न विष्णु भक्तिविमत्सरः । मन्त्र ညာ मन्त्र भक्तश्च सदा मन्त्राश्रयन्नु चिः । गुरुभक्ति समायुक्तः पुराणज्यो विशेषतः । एवं लक्षण सम्पन्न गुरुरित्यभिधीयते ऎन्दरॆ आचार स्थानक्कॆ योग्यनादवनु वेदार्थगळन्नु यथाव तागि तिळिदवनागबेकु. विष्णु भक्तनागियू, मात्सरविल्लदवनागियू इरबेकु. मूल मन्त्रवे मॊदलादवुगळ रहस्य ज्ञानवुळ्ळवनागि रबेकु, मन्त्रगळल्लि भक्तियुळ्ळवनागियू इरबेकु. बरी ज्ञानवे सालदु, यावागलू ऎन्दरॆ नित्यवू क्लिप्त कालगळल्लियू मत्तु विरामविरुवागलू मूल मन्त्र मत्तु द्वयगळन्नु उच्चरि सुवनागियू, नित्य नैमित्तिक करानुष्ठानदिन्द शुचियागियू गुरुभक्तियिन्द कूडिदवनागियू, पुराणगळु श्रुतिगॆ उपबृंहण गळादुदरिन्द श्रुतिगॆ विरोधविल्लद हागॆ अर्थगळन्नु ग्रहिसिदवनागियू इरतक्कद्दु. इन्तह लक्षणगळुळ्ळवनु गुरु ऎन्दु हेळल्पडुवनु. इन्तह आचार रुगळल्लि सारभूतरागि मुख्यरु ऎम्ब भावदिन्द तम्म पितामहरु तमगॆ आचाररु ऎन्दु हेळिकॊण्डरु. आगलि अवरेनो परमब्रह्मवित्तु, प्राज्ञरु, ऎन्देनो ऒप्प बहुदु. अदरिन्द निनगुण्टाद प्रयोजनवेनु ? ऎन्दरॆ अवरु तम्म शिष्यरिगॆ उपदेशिसि कळुहिसिद महत्ताद उपदेशवन्ने नानु हॊन्दिरुत्तेनॆ. अन्तह महनीयर कुलदल्लि अवर पौत्रनागि जनिसि रुत्तेनॆ. इन्तह नन्नल्लि अवरिगॆ परम वात्सल्यविल्लवे ? अवरु ननगागि प्रार्थिसिरुवरॆम्ब पूर्ण नम्बिकॆयु ननगुण्टु. आदुदरिन्द प्रसीद ऎन्नुत्तारॆ. ब्रह्मन कुलदल्लि हुट्टिदवरु यारादरू कॆट्टु होगु________________

[श्लोक ६५ वरे ? श्रुतिय- “ नास्का वरपुरुषाः क्षीय । नास्या ब्रह्म वित्तुले भवति ” ऎ०दु हेळुत्तदॆ. ई ब्रह्म नित्तिगिन्त कीळादवरु, ईतन सम्बन्धविरुवरु नाशवन्नु हॊन्दुवुदिल्लवु मत्तु अन्तवन वंशदल्लि ब्रह्मविल्लदवरु जन्मवॆत्तुवुदिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ, ई अभिप्रायगळन्नु मनस्सिनल्लिट्टॆ पितामहं नाथमुनिं ऎम्ब प्रयोगवु, नाथ मुनिगळ अपर नामधेयवु, श्री रङ्गनाथरॆन्दा दुदरिन्द निन्न नामवन्नु धरिसि निन्नन्ने स्मरिसुत्ता, निन्नन्ने मनन माडुत्तिरुववरु ऎम्ब भाववु तोरि बरुत्तदॆ. नाथन मुनिना तेनभवेयं नाथ वानहम् ” ऎम्बुदागि श्री देशिकरवरु शेष मूलकवागि उपपादिसिरुवुदरिन्द परमात्मनु हेगॆ नाथनो, हागॆ आचारनू नाथन, नाथ प्रापकनु ऎम्ब भाववु नाथशब्ददिन्द तोरिबरुत्तदॆ. (6 विलोक्य ऎन्दरॆ निन्न दिव्य कटाक्षदिन्द ईक्षिसि प्रसीद प्रसन्न नागु, हुट्टुवागले नीनु निन्न दिव्य कटाक्षदिन्द नोडिरबेकु. हागिल्लदिद्दरॆ इन्तह महनीय वंशदल्लि ननगॆ जन्म उण्टागलु कारण ऎल्लवु. एकॆन्दरॆ “जायमानं हि पुरुषं यं पश्यन्मधुसूदनः सात्विकः सहि विज्ञॆयःस मोक्षार्थ चिन्तकः” ऎन्दु हेळिरु वुदरिन्द निन्न कटाक्षवु नन्न जन्म कालदल्लि इल्लदिद्दल्लि ननगॆ ईग मेलॆ हेळिरुवन्तॆ निन्नन्नु स्तोत्र माडुव बुद्धियू कूड कट्टुत्तिरलिल्ल. वष्टॆ. आदुदरिन्द अन्तह नन्नल्लि इन्नॊन्दु सल निन्न कटाक्षवु बिद्दु दादरॆ ननगॆ निन्न प्रसन्नतॆयु सिद्धवु. निरन्तर निरतिशय सुखप्राप्ति यल्लि सन्देहविल्लवु. पशुर्मनुष्यः पक्षवा ये च वैष्णव संश्रया- । तेवते प्रयास्यन्ति तद्विष्टोः परमं पदम (शाण्डिल्य १-१५) पशुवे आगलि, मनुष्यने आगलि अथवा पक्षिये आगलि, यावुवु विष्णुभक्तनन्नु आश्रयिसिरुवुवो अवुगळु आ विष्णु भक्तनॊन्दिगॆ दिव्य वैकुण्ठवन्नु होगि सेरुवुवु. मत्तु सिद्धिर्भवति नानेति संशयोच्युत सेविनाम । नसंशयोस्ति तद्भक्त परिचा रतात्मनाम” अच्युतनन्नु आश्रयिसिदवरिगॆ मोक्षप्राप्ति युटो इल्लवो ऎम्ब संशयविद्दरू इरबहुदु. भगवद्भक्तनन्नु आश्रयिसि अन्तह गुरुविन कैङ्करदल्लि आसक्तनागिरुववनिगॆ सन्देहवॆ इल्लवु. (शा. ०-१-९५) विभीषणनु ब०दु शरणागतियन्नु अनुष्ठिसिक नन्तर आतनन्नु रामगोष्ठिगॆ सेरिसिकॊळ्ळबहुदो कूडदो ऎम्ब________________

श्लोक ६५] यामुन मुनि विरचित ४४५ जिज्ञासॆ नडॆदु अनन्तर सेरिसल्पट्टनु. आदरॆ आ विभीषणनन्नु आश्रयि सिद नाल्कु जन राक्षसरन्नु सेरिसिकॊळ्ळुव सन्दर्भदल्लि याव चर्चॆयू नडॆयलिल्लवु. हागॆये * बाल मूक जडान्साश्च पङ्गवो बधिरास्तथा । सदाचारण सन्दृष्टापि य परा०गति’ बालरू, मूकरू, अज्ञानिगळू, कुरुडरू, कुण्ट रू, किवुडरू सह सदाचार कटाक्षवुळ्ळव रादरॆ उत्तम गति यन्नु हॊन्दुवरु. ऎन्दु हेळल्पट्टिरुत्तदॆ, आदुदरिन्द परमभाग वताराद नाथमुनिगळन्नु आचारैरन्नागि वरिसिरुवाग निन्न अनुग्रह दल्लि संशयवे इल्लवु ऎन्दु शास्त्रवु उद्योषिसुवुदरिन्द प्रसीद ऎम्ब प्रार्थनॆयु. इन्तह आचार प्राप्तिगॆ आरु हेतुगळु हेळल्पट्टिवॆ. * ईश्वरस्यच सौहार्दं यदृच्छा सुकृतं तथा। विष्टो कटाक्ष मद्वेष आभिमुख्यञ्च सात्विक्कॆ- । सम्भाषणं षडेतानि ह्याचार प्राप्ति हेतवः” ईश्वर कृपॆ, सुकृत परिपाक, जननकालद विष्णु कटाक्ष, भगवद्भागवतरल्लि अभिमुख्य, सात्विकरल्लि सम्भाषणॆयु इवु आरू सद्गुरु प्राप्तिगॆ साधनगळॆन्दु हेळल्पट्टिरुत्तदॆ. इन्तह परमाचार प्राप्ति यु ननगॆ उण्टागबेकादरॆ निन्न सौहार्दवू जनन कालदल्लि निन्न कटाक्षवू “जाय मानं हि पुरुषं यम्पन्मधुसूदनः । सात्विकहि विज्ञॆय स्पवैमोक्षार्थचिन्तकः” ऎम्बल्लि हेळिरुव हागॆ ननगुण्टॆम्बुदुतोरिबरुत्तदॆ. आ कारणदिन्दले नानु मोक्षार्थ चिन्तकनागिरबहुदु. हीगॆ नीनु अनुग्रहिसिरुवुदरिन्द ईगलू इन्नॊन्दु सल दासनन्नु विलोक्य प्रसीद ऎन्दु प्रार्थिसुत्तारॆ. अनाद्यनन्तापराधगळन्नॆल्ला होगलाडिसि नन्नन्नु परिशुद्धनन्नागि माडि निन्न सन्निधिगॆ बरमाडिकॊण्डु निनगॆ निरन्तर कैङ्करवन्नु माडुव साम्राज्य पदवियन्नु दयपालिसॆन्दु बेडुत्तारॆ. इल्लि तावे स्वतन्त्रिसि भरन्यासवन्नु ‘नधर निष्ठॆ” ऎम्बल्लि अनुसि कॊनॆयल्लि आचार सम्बन्धवन्नु हेळिकॊळ्ळुवुदु हेगॆ न्यायवु ? ऎन्दरॆ ई दिव्यस्तुतिय प्रथम श्लोकदल्लि तम्म पितामह राद नाथमसिगळन्ने कॊण्डाडि अनन्तर शरणागति श्लोकवन्नु रचिसिरुत्तारॆ. आचार सम्बन्धवन्नु प्रथमतः हेळि प्रसत्य नुष्ठान 60________________

४४६ सोत्ररत्नवु [ श्लोक ६५ माडुवुदु उचितवु ऎन्दु भाविसि हेळल्पट्टु अनन्तर भरन्यासानु ज्ञान श्लोकवु हेळल्पट्टितु. आदुदरिन्द मॊदलु भरन्यासानुष्ठान श्लोकवू अनन्तर ई श्लोकवू बन्दुदरिन्द बेरॆ बेरॆ कालगळल्लि हेळिदुदॆन्दु भाविसलु कारणविल्लवु. शरणागतियु प्रार्थनारूप वादुदरिन्द ई ऎल्ला श्लोकदल्लि हेळिरुवुदू तात्कालिक प्रार्थनॆगळे ऎन्दु भाविसुवुदे सत्व समञ्जसवु. हागल्लदॆ पूरोत्तरकालद हेळिकॆगळु ऎम्ब वादवु शास्त्रविरुद्धवु. महा विश्वासाङ्गवे आग इल्लवॆन्दागुवुदु. परम प्राज्ञरागि अत्युत्तम शास्त्र ग्रन्थगळन्नु बरॆद श्री यामुन मुनिगळु शास्त्रविरुद्धवागुव हागॆ श्लोकगळन्नु तम्म स्तोत्ररत्नदल्लि दयपालिसुवरे? आ प्रपदनानुष्ठानकालदल्लि स्वामिय स्वरूपरूप कल्याणगुणगळेनु, आश्रित परिपालनदल्लि आदरवेनु, तम्म आकिञ्चन्य, अनन्य गतित्व पराधीनतॆगळेनु, तम्म अपराधानन्त्यवेनु इवॆल्लवन्नू हेळिकॊण्डु भगवन्तनु मॆच्चि कृपॆगैयलि ऎन्दु तम्म वृत्तवन्नॆल्ला हेळिदरु. इवॆल्ला निन्न प्रीति सम्पादकगळागदॆ ऎल्ला प्रतिकूल वृत्तगळे, नीनु रचिसिरुव स्तोत्रवू छद्मस्तुति ऎन्दु नीनु भाविसुवुदादरू “मद्यम चिन्तयित्वा” अवॆल्लवन्नू नीनु भाविसुव कॆलसविल्लवु. इन्नॊन्दु मुख्य कारण उण्टु. अदेनॆन्दरॆ नानु सदाचार सम्बन्धयुक्तनु. (पापिष्ठः क्षत्र बन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार वया मुक्ततस्मादाचारर्वा भवेत्” ऎन्दरॆ पापिष्ठनाद क्षत्रबन्धु वॆम्ब नीचक्षत्रियनू, पुण्यशालियाद पुण्डरीकनू श्री नारदराद आचारर सम्बन्धदिन्द मुक्तियन्नु हॊन्दिदुदरिन्द आचार सम्बन्ध वुळ्ळवनागु ऎम्ब हितोक्तियन्ननुसरिसि नानू पितामहराद नाथ मुनिगळन्ने आचाररन्नागि वरिसिरुवॆनु. ई कारणदिन्द नीनु नन्नन्नु परित्यागमाडलु साध्यविल्लवादुदरिन्द प्रसीद ऎन्दु प्रार्थिसिदरु. इदु प्रबल कारणवादुदरिन्द प्रपदन कालदल्ले कॊनॆयल्लि हेळल्प ट्टितु. मद्यगळल्लि एनादरू न्यूनतॆगळु इद्दरॆ अवुगळन्नु परि गणिसदॆ हीगॆ परमश्रेष्ठरादवरन्नु ननगॆ आचाररन्नागि भाविसिरुवॆ नॆम्ब कारणदिन्दलादरू प्रसन्ननागु ऎम्ब प्रार्थनॆयु. २६५॥ श्री निगमान्य महादेशिकरवरु ई ६५ श्लोकगळल्लि हेळिरुवु दन्नु हीगॆ सङ्ग्रहिसिरुत्तारॆ. “न द्वयवचनतः क्षेमकरणम् ।________________

यामुन मुनि विरचित ४४७ श्लोक ६५ ] द्वयमन्त्रक्किन्त क्षेमवन्नुण्टुमाडुवुदु इन्नु यावुदू इल्लवॆम्बल्लि हेळिरुव हागॆ यामुन मुनिगळु द्वयमन्त्रवन्ने ई ६५ श्लोकगळि०द कॊण्डाडलु उपक्रमिसि मॊदलु ५ श्लोकगळिन्द तमगॆ यथार्थज्ञानवन्नु शिष्य प्रशिष्यर मूलक दयपालिसिदुदक्कागि नाथमुनिगळन्नु कृतज्ञतामूलक मूरु श्लोकगळिन्दलू अनन्तर ऎरडु श्लोकगळिन्द श्री पराशर मत्तु नम्माळ्वार् अवरिगू कृतज्ञतापूरकवागि नमस्कारवन्नॆसगिदरु, सरियाद ज्ञानवन्नु हॊन्दलु श्री पराशरर विष्णु पुराणवू नम्माळ्वा‌रवर तिरुवाय्क आय तुम्बा शास्त्र परिचय माडिकॊळ्ळलु अवकाशविल्लदवरिगॆ साकु. ऎम्ब भाववु तोरिबरुत्तदॆ. ६नॆय श्लोकदिन्द स्तोत्रारम्भवु. ७नॆय श्लोकदल्लि स्वामिय परत्ववन्नु सङ्ग्रहिसि अन्तहवनन्नु स्तुतिसलु शक्ति इल्लदिद्दरू स्तुतिसलु उद्यमिसि लज्जॆगॆ गुरिमाडिकॊण्ड तमगू ऒन्दु नमस्कारवॆन्दु हेळिदरु. ८नॆय श्लोकदल्लि मत्तु ९नॆयदरल्लि परम पुरुषन सौलभ्यवन्नु कॊण्डाडि स्तोत्रवु उचित ऎल्लदिद्दरू अवनु अङ्गीकरिसुवनॆन्दु समाधान माडिकॊण्डरु. अल्लिन्द “नावेक्षणे” ऎन्दारम्भिसि १२ श्लोकगळिन्द परतत्व निर्णय माडलु उपक्रमिसि नारायणशब्ददिन्द हेळल्पट्टवनिगे सश्रेष्ठ त्ववू सौलभ्यवू सल्लुत्तवॆन्दु उपपादिसि शरणागतियन्ननुष्ठिसिदरु. यावाग सत्वशरण्यत्ववेर्पट्टितो आग नधनिष्ठस्मिन चात वेदी’ ऎम्ब श्लोकदल्लि द्वयद पूरैखण्डदल्लि हेळिरुव हागॆ तमगॆ भरन्यासदल्लि अधिकारवु आकिञ्चन्य मत्तु अनन्य गतित्वगळिन्द, उण्टॆन्दू सपरिकरवाद शरणागतियन्ननुष्ठिसुत्तारॆ. अल्लि तमगॆ इन्नॊन्दु उपा यक्कॆ अशक्ततॆयन्नु प्रतिपादिसिदरु, हीगॆ शाब्धवागियू अर्थवागियू द्वयद पूर्व खण्डाभिप्रायवु उपपादितवु (शे. २२) “ननिन्दितं” ऎ०.२३ नॆय श्लोकदिन्द आरम्भिसि श्लोकगळिन्द तमगॆ आकिञ्चन्यवू अनन्यगतित्ववू हेगॆ ऎम्बुदन्नु व्यक्त पडिसिदरु. २८-२९नॆय श्लोक गळिन्द महत्ताद फलवन्नु ई ६घोपायवाद शरणागतियु हेगॆ साधिसि कॊडुत्तदॆम्बुदन्नु विवरिसिदरु. ३० रिन्द आरम्भिसि १७ श्लोक गळिद द्वयद उत्तरखण्डद ऎरडु पदगळाद श्रीमते नारायणाय ऎलबल्लिरुव चतुर्थिय अर्थवन्नु विस्तरिसि हेळिदरु अल्लि ४६नॆय श्लोक रल्लि “ प्रकर्ष यष्यामि ” ऎ०बुदरिन्द सरदेश सत्व काल सास *चित, निरवधिक, निरुपाधिक सविध कै०करगळू स्वयं प्रयोन________________

[ श्लोक ६५ ఎంబ गळॆम्बुदन्नु प्रतिपादिसि द्वयद नमः शब्दार्थवन्नु सूचिसिदरु. ४७नेय श्लोकदिन्द स्वामियु परम कृपाशालि यादुदरिन्दले प्राप्यने विना तम्म स्थितियादरो परमनिन्द्य वॆन्दु हेळुव व्याज्य दिन्द तमगॆ अपेक्षितवाद फलवु परम पुरुषार्थवॆन्दू अदर सातिश यत्ववन्नू तमगिरुव त्वरॆयन्नू विवरिसिदरु. ” अपराध सहिप्रभा जनं” ऎन्दारम्भिसि (४८) नाल्कु श्लोकगळिन्द शरण्यन महत्ताद गुण विशेषदिन्द अवनल्लि प्रपत्ता नुष्ठान माडुवुदु सत्वविद विरॊधि निवृत्तियन्नुण्टु माडुवुदॆम्बुदन्नु प्रदर्शिसिदरु. ५२-५३ नॆय वपुरादितु, ममनाथ ऎम्ब श्लोक गळिन्द तन्न अनन्यार्ह शेषत्वाद्यव सायदिन्द सत्व भरवन्नू स्वामियल्लिडुवुदे तमगॆ स्वरूपवॆन्दु हेळिकॊण्डरु, ५४नॆय अवबोधितर्वा श्लोकदिन्द अनन्य प्रयोजननाद तनगॆ मुख्यवागि बेकादुदु अनिष्ठ निवृत्ति पूरैकवाद इष्ट प्राप्ति यादुदरिन्द अदन्नु प्रार्थि सिदरु. ५८ नॆय “ दुरन्तस्य दुरन्तस्य ” ऎम्ब श्लोकदल्लि हीनावस्थॆयन्नु निन्दिसुव व्याजदिन्द तमगॆ अपेक्षितवाद पुरुषार्थ ऎल्लकिन्तलू अतिशय वादुदॆम्ब भाववन्नू अदक्कागि तम्म त्वरॆयन्नु सूचिसि शरणागतनिगॆ शरण्यन गुण विशेषगळिन्दले, प्रार्थिसल्पट्टु दुदु सिद्धि सुवुदादरल्लेनू सन्देहविल्लवॆन्दु हिन्दॆ हेळिरुवुदने स्थिरीकरण माडि हेळिदरु. अदर मुन्दिन श्लोकवाद “ अनच्छिन्नपि ” ऎम्बल्लि अनन्य प्रयोजनराद तम्म रक्षणॆयल्लि उद्युक्तनाद भगवन्तने नेहा भिक्रमनाशोस्ति प्रत्यवायो नविद्यते ” ऎम्बल्लि ताने हेळिद हागॆ तम्म योगक्षेमवन्नु मुन्दक्कॆ नोडिकॊळ्ळुवनॆन्दु बोधिसिदरु. मुन्दिन श्लोकदल्लि, श्री यतिवररु शरणागति गद्यदल्लि हेळिरुव ‘त्वमेवमाता च पितात्वमेव” ऎम्बन्तॆ पितात्वं मातात्वं” ऎम्बल्लि सुबालोनिषत्तिन अर्थवन्नु विवरिसि, भगवन्तनु भरस्वीकार माडिदुदरिन्द तावु निर्भररॆन्दु हेळिदरु. अल्लिन्द जनित्याहं, अमरादः” (६१-६२) ऎम्ब ऎरडु श्लोकगळिन्दलू उपायान्तरवाद उपासनदल्लि तमगिरुव अशक्ततॆयन्नु हिन्दॆ ६२नॆय श्लोकदल्लि हेळिरुवुदन्ने पुनः अनुवदिसि स्थिरपडिसिदरु. ‘रघुवर” (६३) ऎम्ब श्लोकदल्लि श्री रामावतारदल्लि निन्न वंशदल्लि पूकरु अनुष्ठिसिदुदन्ने नीनू अङ्गीकरिसि शरणागतर अपराधगळन्नु होग लाडिसिद निदर्शनगळिन्द नन्न सापराधगळन्नू होगलाडिसलु निन्नल्लि 66 66________________

श्लोक ६५ ] यामुन मुनि विरचित ४४९ माडिद शरणागतिगॆ योग्यतॆयुण्टॆन्दु हेळिदरु. “ननु प्रपन्न” (६४) ऎम्ब श्लोकदल्लि नीनु रामकृष्णाद्यवतारगळल्लि माडिद व्रत प्रतिज्ञॆये अदु ऎन्दु श्लाघिसिदरु. अनन्तर कॊनॆय श्लोकदल्लि तन्न रक्षणॆगॆ हेतुभूतवाद साधनगळल्लि तनगॆ सम्बन्धिसिदुदु ऎष्टर मट्टिगॆ, परमात्मनिगॆ सम्बन्धिसिदुदु ऎष्टरमट्टिगॆ ऎम्बुदन्नु विचार माडुववरागि अदरल्लि प्रधानतमवाद कारणवु भगवन्तने सिद्ध पायनागि आतन कटाक्ष विशेषदिन्द लभिसिदसदाचार सम्बन्धवू अवर अमोघवाद उपदेशवू मत्तु भरन्यासानुष्ठान प्रक्रियॆय मॊद लादुवे ऎन्दु निर्धरिसि, मुकुन्दनु प्रसन्ननागुवुदरल्लि स्वल्पवू सन्देहविल्लवॆन्दु तिळिदु निर्भरवागियू, निर्भयनागियू, कृष्ट मनस्कनागियू इरतक्कद्दु ऎन्दु ग्रन्थनिगमन माडिदरु. श्री निगमान्त देशिकरवरु, श्री यामुनमुनिगळु ई अमोघ वाद सोत्रवन्नु रचिसि अदरल्लि तावु उपदेशिसिरुव हागॆ आचार मुखेन भरन्यासवन्नु अनुष्ठिसिदुदरिन्द देहावसाना नन्तर परम पदवन्नु हॊन्दिदरॆन्दु ई मुन्दिन श्लोकदिन्द हेळिरुत्तारॆ. इदरिन्द श्री यामुनॆयरु अनुष्ठिसिद उपायवु भरन्यासवे ऎन्दु एर्प ट्टितु. ई स्तोत्र रत्नदल्लि भरन्यासद महिमॆये कॊण्डाडल्पट्टिरुत्तदॆ. इति किल निगमान्य भागधेय स्तुति परिवाह समीक्षया प्रपत्ता, I अलभत परमं पदं मुरारे रनघमनोरथ एष यामुनेयः ॥ इति- हीगॆ नावु ई सोत्रद भाष्यदल्लि उपपादिसिरुव रीतियल्लि अनघमनोरथः निरतिशयवाद महत्ताद श्रेयस्सादुदरिन्द निर्दुष्टवाद मनोरथवन्नुळ्ळ, एष यामुनेयः- ई ग्रन्थकरा वाद यामुन मुनिगळु, निगमान भागधेय स्तुति परिवाह समीक्षया ऎन्दरॆ निगमान्य-वेदान्तद, उपनिषत्तुगळ, भाग देय-तत्वहित पुरुषार्थगळ उपदेश सुकृत रूपवागिरुव, स्तुति- ई स्तोत्ररत्नद, परिवाह, प्रवाहदि०द, समीक्षया चॆन्नागि ऒळ्ळॆय उपायवॆन्दु प्रदर्शिसल्पट्ट, प्रपा-शरणागतियिन्द भरन्यासानु ज्ञानदिन्द, मुरारे - मुरनॆम्ब राक्षसनन्नु कॊन्द श्री महाविष्णु 62________________

४५०

विन परमं पदं-सरोत्कृष्टवाद दिव्य वैकुण्ठवन्नु अलभत पडॆदरष्टे. तात्पर-यामुन मुनिगळु ऎरडु उपायगळल्लि यावुदन्नु अनुष्ठिसि मोक्षवन्नु हॊन्दिदरु ऎन्दरॆ प्रपत्तियिन्दले ऎन्दु प्रपत्ता ऎम्ब प्रयोगवु. आ प्रपत्ति ऎन्तहुदॆन्दरॆ निगमान्य भागधेय स्तुति परिवाह समीक्षया ऎन्दु हेळल्पट्टितु. निगमान वॆन्दरॆ वेदानवु, उपनिषत्तुगळु. अवुगळ भागधेय रूपवादुद यावुदॆन्दरॆ तत्वहित पुरुषार्थगळु, इवे उपनिषत्तिन सारतर भागगळु, अदरल्लि सारतमवादुदु हितानुष्ठानवु. एकॆन्दरॆ इदरिं निरतिशयवाद मुक्तियु दॊरकुवुदरि०द, हीगॆ वेदान्तद सार सारतर, सारतमगळिरुवन्ताद्दु, ई अमोघवाद स्तोत्रवु. इदरल्लि व्यक्तवागि उपपादितवादुदु प्रपत्तियु; आदुदरिन्द ई स्तुतियल्लि चॆन्नागि काणबरुव प्रपत्तियिन्द ऎम्बर्थवु. इल्लि निगमान्त शब्दव उपलक्षणवागि अदन्नु उपपादिसि हेळुव इतिहास पुराणगळन्नू गीतादि स्मृतिगळन्नू, संहितॆ मॊदलादवुगळन्नू हेळुत्तदॆ. तैत्तिरीय, श्वेताश्वतर मॊदलाद उपनिषत्तु मॊदलादवुगळल्लियू सत्वशास्त्रगळल्लियू हेळिरुवुदु तत्वहित पुरुषार्थगळे, स्तुतिप वाह वॆम्ब शब्ददिन्द शाक्रोपदेशगळु तरङ्ग तरङ्गरूपदल्लि क स्तुतियल्लि अडगिवॆ ऎम्ब भाववु तोरिबरुत्तदॆ. इन्तह साद्योप यानुष्ठानदिन्दले सिद्धपायनु मुक्तियन्नीयुवने विना, अन्यथ इल्लवॆम्ब शास्त्र वचनवन्नु अलभत परमं पदं ऎम्बुदरिन्द गॊळिसिदरु. हीगॆ हेळिदुदरिन्द नित्यविभूति ऎम्ब वैकुण्ठलो वुण्टॆम्बुदु सत्यवल्लवॆन्दू अल्लि परमात्मनॊन्दिगॆ सायुज्य प्रा ऎम्बुदु सरियल्लवॆन्दू हेळुव अभिप्रायगळॆल्ला निराकरिसल्पट्टव इन्नु कॆलवरु प्रपदनवु उपायवे अल्लवु. अदू उपायवॆन्द हेळुवुदु अतिशयोक्तियु, अदु उपासनक्कॆ मात्र अङ्गवु इत्या वादगळू सह निरस्तवु. श्री आळवन्दार् रवरु अनघ मनोरथ रॆन्दु हेळल्पट्टिरुत्त अल्पास्थिरगळाद मनोरथगळन्नु त्यजिसि निरतिशय सुखरूपवा मनोरथवन्नु हॊन्दिदवरु, दैवसङ्कल्पदिन्द राज्य प्राप्तियुण्ट दरू, समष्णात्मकाञ्चनः ऎम्बल्लि हेळिरुव हागॆ, राज्यभोग________________

यामुन मुनि विरचित इन्नॆल्ला त्यजिसि अमोघ पुरुषार्थवु परिपूर्ण ब्रह्मानुभववू, मत्तु आतनिगॆ नित्य कैङ्कय्य माडोणवू ऎन्दु प्राज्ञतॆयिन्द अरितवरु. मत्तु वेदान्तगळिगू व्याससूत्रगळिगू सरियाद, सत्व समञ्जसार्थ गळन्नु हेळदॆ अवुगळ समञ्जसार्थगळ ग्रहणक्कागि सिद्दित्रयगळन्नू रचिसि, अल्लिन अर्थगळन्नू मत्तु व्यास सूत्रार्थगळन्नू तम्म ई स्तोत्रदिन्द उपपादिसि, लोकद अज्ञानान्धकारवन्नु होगलाडिसलु तम्म ज्ञानदीप्तियिन्द विशेष प्रयत्न पट्टवरु. अदू अल्लदॆ व्यास सूत्रगळिगॆ इन्नू यारू समञ्जसार्थगळन्नु उपपादिसि ग्रन्थरचनॆ यन्नु माडलिल्लवे ऎम्ब कॊरतॆयुळ्ळवरागियू, श्री यतिवरेना दरू रचिसबहुदो ऎम्ब आशायुक्तरागियू इद्दवरादुदरिन्दलू अनघमनोरथरु, लोकोपकारवागबेकॆम्बुदे अवर मुख्योद्देश वादुदरिन्द अनघ मनोरथरु, महाप्राज्ञरु ऎन्दु कॊण्डा डिरुत्तारॆ. कथिता कथिते विभाव्य सद्दि सदसद्वेदिभि रत्न सावधानैः । बलवथित प्रमाण दृष्टा बहुमाव्यमिदं यदस्मदु ॥ अर्थवु– ई ऎरडनॆय श्लोकदिन्द तावु बरॆद ई स्तोत्र रत्नद भाष्यवन्नु बलवत्ताद शास्त्र प्रमाणगळन्नु अनुसरिसिये यिरुवुदरिन्द इदन्नु शास्त्रज्ञरु तम्म विवोकोत्मज्ञानदिन्द परिशीलिसि आदरिसतक्कद्दॆन्दु प्रार्थिसुत्तारॆ. सदसद्वेदिभिः-इदु समञ्जसवाद अर्थवु, इदु समञ्जसवादुदल्लवॆन्दु विवेकिसि तिळि युव महा प्राज्ञरिन्द कथिता कथिते इदीग हेळल्पट्टुदुदु इदु हेळल्पट्टिद्दल्लवु ऎम्बॆरडन्नू, सावधानै तुम्बा जागरूकरागि ऎन्दरॆ परस्पर विरुद्दाभिप्रायगळिगॆ अवकाश कॊडदॆ इरुवरागि, विभाव्य चॆन्नागि विमर्शिसि तिळिदु, बलवत्पथित प्रमाण दृष्टा-बलिष्ठगळाद श्रुति स्मृति प्रमाणगळ दृष्टियिन्द, अह्मदुक्तं नम्मिन्द हेळल्पट्ट इदं ई स्तोत्ररत्न भाष्यवु बहुमन्तव्यं सन्मानिसतक्कद्दु. उपादेयवॆन्दु भाविसतक्कद्दु. उपपादनॆयु– “ ताच्छास्त्रं प्रमाणन्ते ” ऎम्बल्लि एनन्नु प्राज्ञरु हेळिदरू अदु शास्त्र पङ्क्तियन्नु अनुसरिसिरतक्कद्दु.________________

[ श्लोक ६५ शास्त्रानु मतियिल्लद हेळिकॆयु नम्बिकॆगॆ अनर्हवु. सदसद्विवेचनॆ युळ्ळ प्राज्ञनिगॆ मुख्यवागि ऎरडुविध ज्ञानगळु अवश्यकवु– (१) शास्त्र जन्य ज्ञानवू (२) विवेकोत्थ ज्ञानवू, शास्त्र पङ्क्तिगळ ज्ञानवन्नु हॊन्दि, तावु माडिरुव अर्थगळु समञ्जसवे इल्लवे, पर विरोधगळुण्टॆ ऎन्दु विवेकज्ञानदिन्द चॆन्नागि विमर्शिसि नोडिदरॆ आग यथार्थाभिप्रायवु हॊरपडुत्तदॆ. आदुदरिन्दले महर्षियु “आलोड्य सत्वशास्त्राणि विचार च मुहुर्मुहुः इदमेकं सुनिष्टन्नु ” ऎन्दु हेळिदरु. विवेकवुळ्ळवादक्कॆ शास्त्र बलवू बेकु, इल्लदिद्दरॆ अदु वितण्डावादवागुत्तदॆ, शास्त्रज्ञान मात्र सालदु, अदरिन्द शास्त्र पङ्क्तिगळिगॆल्ला सामञ्जस्यवु एर्पडुवुदिल्लवु. आदुदरिन्दले ऎरडू अवश्यकवॆन्दु हेळल्पट्टितु, तम्म ई भाष्य दल्लादरो ई ऎरडक्कू गमनवन्नु कॊट्टु सत्वसामञ्जस्यवन्नु मुन्दिट्टु प्रबल प्रमाणगळिन्द स्थापिसिद अभिप्रायगळादुदरिन्द इदन्नु गौरविसबेकॆम्ब कोरिकॆयु ऎन्दु तिळिसिदरु. उपनिषदुपधेयस्तोत्र तात्परमेतत् यतिपति रवध यामुनारः स्वयं वा । अहमिह तु नियुक्तः सराचार निम्मॆ अधिगत शुकवृत्ति र्व्याक्रिया मन्नभवम् ॥ अवतारिकॆयु–हिन्दिन श्लोकदल्लि तम्म ई स्तोत्ररत्न भाष्य वन्नु सकारणवागि बहु मनव्यमिदं यॆदस्मदुम” ऎम्बल्लि प्रारु अभिमानिसतक्कद्दॆन्दु प्रार्थिसिदरु. इदु तम्म स्व कल्पित वागिद्द पक्षदल्लि प्राज्ञरु अभिमानिसतक्कद्दल्लवु. यामुन मुनिगळु स्वयंस्तोत्रकावागि नम्म दर्शनस्थापकराद यतिवररु तम्म गुरुवागि वरिसिद महा प्राज्ञरादुदरिन्द, अवरिगॆ ई स्तोत्रवु उपनिषत्तुगळ सारभूतार्थवॆन्दरु. ई मरवु यतिवर रिगॆ तिळिदु अदन्नु स्तोत्ररत्नवॆन्दु भाविसि अवरु अनुमोदि सिदरु. श्री यतिवय्यर अनुग्रहदिन्द अवर शिष्य परम्परॆयु तमगॆ आचार स्थानीयरादुदरिन्द ई स्तोत्ररत्नवन्नु विशेषवागि कॊण्डाडि ननगॆ उपदेशिसिदुदन्नु शुकदोपादियल्लि अवरु हेळिदु दन्नु केळि, अदन्ने उच्चरिसिरुत्तेनॆ. आ कारणदिन्द ई अर्थगळॆल्ला नम्म आचार सन्ततिगॆ सेरिद सर्वरिगू अभिमतवादुदरिन्द ई भाष्य________________

श्लोक ६५] यामुनमनि विरचित ४३ मूलक प्रकटिसिरुत्तेनॆ. इदरल्लि नन्न स्वन्त कल्पनॆ यावुदू इल्ल दुदरिन्द प्राज्ञरु परिग्रहिसतक्कद्दॆन्दु प्रार्थिसुत्तारॆ. अर्थवु–एतत्-ई उपनिषदुपधेय सोत्र तात्परं उपनिषत्तुगळन्नु आश्रयिसिरुव ई स्तोत्रद तात्परवन्नु, यतिपतिः- श्री यतिवररु, अवध- चन्नागि अरितिरुवरु, मत्तु यामुनार स्वयंवा- यामुन मुनिगळु तावे अरितिरुवरु. अह०तु-नाना दरॆ, इह ई सन्दर्भदल्लि आचार निति-आचाररुगळिगॆ अधीन राद, सद्धि-प्राज्ञरिन्द, नियुक्त-नियमिसल्पट्टवनागि, अधिगत शुक वृत्तिहॊन्दल्पट्ट गिणिय वृत्तियुळ्ळवनागि ऎन्दरॆ प्राज्ञरिन्द उप देशकालदल्लि केळिदुदन्नु व्यत्यासविल्लदॆउच्चरिसुववनागि, व्याक्रियां- व्याख्यानवन्नु, अस्वभूयम्-अनुभविसिदनु ऎन्दरॆ अदर स्वारस्य वन्नु ग्रहिसि भाष्यवन्नु बरॆदिरुत्तेनॆ ऎम्ब तात्परवु, उपनिषत्तुगळ तात्परवे ई स्तोत्ररत्नदल्लि उपपादितवागिरुवदरिन्द उपनिषत् उपेधेयस्तोत्र वॆम्ब प्रयोगवु, नम्म शिरस्सु हेगॆ तलॆदिम्बन्नु आश्रयिसिरुत्तदॆ हागॆ ई स्तोत्रवु उपनिषदर्थगळन्नु आश्रयिसिवॆ ऎम्बु दन्नु सूचिसुवदक्कागि उपधेय ऎम्ब प्रयोगवु, उपधानवॆन्दरॆ तलॆदिम्बिगॆ हॆसरु. उपनिषत्तु एनन्नु तिळिसुत्तदॆ ऎन्दरॆ श्री पराशररु पुराणरत्नद मूलक हेगॆ उपनिषदर्थगळन्नु प्रकाशपडिसिदरो, हागॆये श्री मामुन मुनिगळू नमगॆ अवुगळन्नु प्रकाशपडिसिरु त्तारॆ. तप्पेन यश्चिद चिदीश्वर तत्त्वभाव भोगापवर्गतदुपाय गतिगळु उपनिषत्तुगळल्लि हेळिरुवुदु, अदन्ने यामुन मुनिगळु तम्म स्तोत्रदल्लि उपपादिसिरुवदू ऎम्ब तात्पय्यदिन्द हागॆ प्रयोगवु. यामुन मुनिगळु श्री पराशररन्नु कॊण्डाडिद हागॆ श्री देशिकरवरु यामुन मुनिगळन्नु कॊण्डाडिरुत्तारॆ. उपनिषत्तुगळिल्लदिद्दरॆ नमगॆ वेदार्थगळु चन्नागि वेद्यवागुत्तिरलिल्लवु. हागॆये इतिहास प्रराणगळु इल्लदिद्दरू नमगॆ वेदार्थगळु चॆन्नागि तिळियुत्तिरलिल्लवु. हीगॆ उपनिषदर्थगळु ई स्तोत्रदल्लि निपुणतरवागि उपपादितवागिरु वदरिन्द इदक्कॆ स्तोत्ररत्नवॆम्ब हॆसरु. यतिपतिरवद ई स्तोत्रक्कॆ शास्त्रद सम्पूर्णानुमति युण्टॆम्ब विषयवु यारिगॆ तिळियुवदु ऎन्दरॆ नम्म सिद्धान स्थापक 63________________

४५४

श्लोक [६ राद यतिराजरिगॆ तिळियुवदु. आळवन्दारवरु श्रीरङ्गदल्लिरुवाग नित्यवू श्रीरङ्गनाथनिगॆ प्रणामवन्नॆसगि, तम्म विशिष्टाद्वत स्थापक रागि ऒब्बरु जनिसबेकॆन्दु प्रार्थिसुत्तिद्दरु. निरतिशयज्ञान विकास शोभितरागि ऒब्बरु रामानुजरॆम्बुवरु काञ्चीपुरदल्लिद्दारॆन्दु आळवन्दारवरु केळि तिळिदवरागि अवरन्नु नोडबेकॆम्ब कुतूहल युक्तरागि काञ्चीपुरक्कॆ श्री यामुन मुनिगळु बरुत्तारॆ. आदरॆ आग अवरु अदैतिगळाद यादव प्रकाशर मूलक अदैत खण्डनॆगॆ बेकाद पूर पक्षवन्नु तिळिदुकॊळ्ळलु कालक्षेपवन्नु नडॆसुत्तिद्दुदन्नु कण्डु अवरॊन्दिगॆ एनू माताडदॆ श्रीरङ्गवन्नु कुरितु तॆरळिदरु. आदरॆ तम्म शिष्यरन्नु मात्र अल्लिये बिट्टु अवरु देवर सेवॆगॆ होगुवाग दारियल्लिद्दु स्तोत्ररत्नवन्नु पठिसिरि ऎन्दु आज्ञापि हॊरटु होदरु. श्री रामानुजरु आ स्तोत्रवन्नु केळि, इद यारु बरॆदिद्दॆन्दु बॆसगॊळ्ळलु अदन्नु बरॆद महानुभावर वृद्धरागि श्रीरङ्गदल्लिद्दारॆन्दु हेळलु; आग अवरन्नु नोडबेकॆम्ब कुतूहलवु श्री भाष्यकाररिगॆ अङ्कुरिसितु, अनन्तर पुनः इवर विषय वागि काञ्चीपुरदिन्द श्रीरङ्ग सेवॆगागि बन्द कॆलवु महनीयरनु कुरितु योगक्षेमवन्नु विचारिसलु, आग अवरु यादव प्रकाशर अनेक श्रुतिगळिगॆ ‘सत्यं ज्ञान मनन्तं ब्रह्म” (कव्यास पुण्डरि कमणि” “सङ्खल्विदम्ब्रह्म” इत्यादिगळिगॆ अपार्थवन्नु हेळिदु रिन्द अवरल्लि कालक्षेपवन्नु तॊरॆदिरुत्तारॆन्दु केळि तिळिदवरागि, तव मुख्यशिष्यराद पॆरियनम्बियन्नु काञ्चीपुरक्कॆ होगि अवरन्नु करत बेकॆन्दु आज्ञापिसुत्तारॆ. इष्टरल्ले आळवन्दारवरन्नु आचाररन्ना वरिसु ऎन्दु वरदराजन आज्ञॆयु काञ्ची पूर्णर मूलक श्री राम नुजरिगॆ उण्टादुदरिन्द इवरू श्रीरङ्गक्कागितॆरळिदरु. पॆरियनम्बिय श्रीरामानुजरू इब्बरू मधुरान्तकदल्लि सेरि, मधुरान्तकद दॊड्ड कॆरॆय तटाकदल्लि पॆरियनम्बियिन्द मन्त्रार्थगळ उपदेशवन्नु हॊ मुन्दॆ इब्बरू श्रीरङ्गवन्नु कुरितु होगुवष्टरल्ले श्री यामुनम गळु देवर पादवन्नु हॊन्दिदरॆन्दु मुन्दिन कथासारांशविरुत्त आदुदरिन्द ई स्तोत्ररत्न दल्लिरुव तत्वहित पुरुषार्थगळ सारांशवि वुदरिन्द श्री यतिपतिरवध ऎम्ब प्रयोगवु. श्री यामुनमु गळु रचिसिद सिद्दि त्रयगळू यतिपतिगॆ व्याससूत्रगळिगॆ श्री भाष्यवन रचिसुवदक्कॆ तुम्बा सहायवायितु. अवर गीतार्थसङ्ग्रहवन्न________________

[श्लोक ६५

४५५ सरिसि गीताभाष्यवन्नु बरॆयलु श्री यतिवररिगॆ उपयोगवायितु. आदुदरिन्द यामुनेयरिन्दले स्वतः सदुपदेशविल्लदिद्दरू अवरग्रन्थ गळिन्द परमोपकार उण्टादुदरिन्द अवरन्नु भाष्यकाररु, एकलव्यरु द्रोणाचाररन्नु गुरुवागि भाविसिद हागॆ, गुरुवागि वरिसि, यत्न दाम्भोरुहध्यान विध्वस्ताशेष कल्मषः वस्तुता मुपयातो हं यामुनेयं नमाम्यहम् ऎन्दु अप्पणॆ कॊडिसिरुत्तारॆ. श्री यतिवरेनो अंश पुरुषरु, स्वयम्प्राज्ञरादुदरिन्द ई सोत्रमहिमॆयन्नु स्वयं-तावे साक्षत्तागि गुरुगळ आवश्यकतॆ इल्लदॆ ग्रहिसिदरु, तावादरो हागल्लवॆन्दु तिळिसुत्तारॆ. मुन्दिन तु शब्दवु यतिपतिगळिगिन्त तम्म निकृष्ट भाववन्नु व्यवच्छेदमाडि तोरिसुत्तदॆ. तावादरो, आचाररुगळु तमगॆ उपदेशिसिदुदन्नु शुकवृत्तिय हागॆ हेळिरुत्तेनॆ. आगलि, इन्तह सोत्र रत्नाभिप्रायवु अमोघवागिरुवाग नीवु एतक्कॆ व्याख्यानवन्नु दयपालिसिदुदु ? ऎन्दरॆ कॆलवरु इन्तह सोत्र रत्नक्कू अपार्थगळन्नु हेळिरुवुदरिन्द तम्म प्राज्ञराद आचारवररुगळिन्द, नियुक्तः आज्ञापिसल्पट्टवनागि बरॆदिरुत्तेनॆ ऎम्ब तात्परवु, अथवा अवरु ननगॆ हेगॆ उपदेशिसिदरो आ मेरिगॆ शुकजितद हागॆये हेळिरुत्तेनॆ. हीगॆ व्याख्यान बरॆदिद्दरल्लि परमा नन्दवन्नु अनुभविसिरुत्तेनॆन्दु अन्वभूवन ऎम्ब प्रयोगवु. स्वत मितिहरिदं यामुन स्तोत्रवृत्ता व्यवृणत निगमानाचारकं वेटेशः । अगणि सदसि सद्दिरस्समस्या सहसी कविकथक मृगेन्स् स्सश्वत स्वतन्त्रः॥ अधिगत शुकवृत्ति ऎन्दु हेळिरुवुदरिन्द तम्म आचारराद किडाम्ब अळ्ळारवरल्लि तमगिरुव भक्ति विश्वासगळू, आचाररिगॆ तम्म विषय दल्लिरुव प्रीत्यतिशयवू ऎन्दु सूचितवु. शुकवन्नु यजमानरु हेगॆ प्रीतियिन्द कापाडुवनो हागॆ, तम्म आचाररु तम्मन्नु कापाडिदरॆन्दू अदरिन्द अवरल्लि तमगॆ हॆच्चाद कृतज्ञाता भाववॆन्दू तिळिसुवुदक्कागि हागॆ प्रयोगवु. ई सोत्ररत्नक्कॆ मूरु विधवाद महात्मयुण्टॆन्दु ई श्लोकद मूलक तिळिसुत्तारॆ-________________

४५६

श्लोक ६५] 1. उपनिषत्तुगळल्लि हेळिरुवुदु परतत्व निर्णयवु, तत्वहित पुरुषार्थगळ बोधनॆयु, इवॆल्लवू निपुणतरवागि इदरल्लि हेळिरुवु दरिन्द इदकॆ महात्म यु. 2. नम्म विशिष्टाद्रॆत स्थापकराद श्री यतिवररिगॆ तुम्बा अभिमतवादुदु ई सोत्रवु. इदु ऎरडनॆय माहात्मयु. 3. तम्म आचाररुगळु इदु तुम्बा श्रेष्ठवाद स्तोत्रवॆन्दु भाविसि, अदन्नु पदेशिसि व्याख्यानमाडु ऎन्दु मूरनॆय महात्मयु. आज्ञापिसिदुदु अवतारिकॆ - हिन्दिन श्लोकदल्लि मूरु कारणगळिन्द तावु माडिद व्याख्यानदल्लि प्रामाण्यवुण्टॆन्दु हेळिदरु. ई श्लोकदल्लि तावु ईग माडिद व्याख्यानदिन्द तमगॆ भगवन्तनिन्दलू, भागवतमण्डलि यिन्दलू, उण्टाद कृपॆगळ मूलक दॊरॆत नामगळु सार्थवत्ता वॆन्दू आ कारणगळिन्दलू ई व्याख्यानवु आदरणीयवॆन्नुत्तारॆ. वेदानाचाररॆन्दू सत्वतन्त्र स्वतन्त्ररॆन्दू नामगळु हेगॆ दॊरॆत वॆम्बुदन्नु तिळिसुत्तारॆ. ई ऎरडु नामगळू तावु अपेक्षिसलिल्लवु. अपेक्षिसदे ऒन्दु हरिदत्तवादुदु; इन्नॊन्दु प्राज्ञ भागवत दत्तवा दुदु ऎन्दु हेळुत्तारॆ– अर्थ– ई भाष्यवन्नु बरॆदवरु यारॆन्दरॆ हेळुत्तारॆ– वेटेशः-मातापितृगळू सोदर मावन्दरू नामकरण नडॆसि इट्ट हॆसरुळ्ळ वेटेशरु, स्वकमिति-भगवन्तनाद तन्न हॆसरे ऎन्दु, हरिदं-श्री वेटेश स्वामियिन्द कॊडल्पट्ट स्वन्त हॆसरॆन्दु, निगमान्ताचार कं वेदानाचाररॆम्ब नामवन्नु, यामुन स्तोत्रवृता ई यामुन मुनिगळ स्तोत्ररत्नक्कॆ भाष्य बरॆद मूलकवागि, व्यवृणत-प्रकाश पडिसिदरु ऎन्दरॆ सार्थकगॊळिसिदरु. श्रीरङ्गनाथनु ई नामवन्नू श्री रङ्गनायिकॆयु सत्वतन्त्र स्वतन्त्र रॆम्ब नामवन्नू अर्चकर मूलक दयपालिसिदरॆम्ब भाववु. जा सत्वतन्त्र स्वतन्त्रः ऎल्ला शास्त्रतन्त्रगळू इवरिगॆ स्वामिदत्त ज्ञानक्कॆ अधीनवादवु. तुम्बा मेधाविगळादुदरिन्द ऎल्लवू इवर ज्ञानक्कॆ अधीनवॆम्ब भाववु. इन्तह यः- याव परमगुरुगळु- सदसि सदस्सिनल्लि, सद्भ– प्राज्ञराद सत्पुरुषरिन्द, समस्या सहस्र कविकथक मृगेन– साविर श्लोकगळन्नु क्लिप्तकालदल्लि रचिसि________________

श्लोक ६५] यामुन मुनि विरचित दुदरिन्द कुद्रकविगळिगॆ सिंहरूपदल्लि ऎन्दरॆ कविता कसिंहरॆम्ब दागि अगणि- ऎणिसल्पट्टरो, अन्तवरु यामुनसोत्र व्यवृणत ऎम्बुदरॊन्दिगॆ अन्वयवु; वेदास्त्र ग्रन्थवाद यामनमुनिगळ स्तोत्ररत्नवन्नु तम्म भाष्य मूलक प्रकाश पडिसिदरॆम्ब अर्थवु. उपपादनॆयु ई श्लोकदल्लि कॊट्टिरुव नाल्कु नामगळू तावु अपेक्षिसदॆ ऎरडु हरिदत्तवॆन्दू ऎरडु सदस्सिनल्लि प्राज्ञ सत्पुरुष रिन्दलू कॊडल्पट्टितॆन्दू हेळुत्तारॆ. الد इवर जनन कालद हॆसरु वेटेश रॆम्बदागि, एतक्कॆन्दरॆ इवरु जनिसिदुदु (भाद्रपद मासगत विष्णु विमलक्ष्मि वेट महीध्रपति तीर्थदिन भूते । प्रादुरभवगति दैत्यरिपु घण्टा हन्त कवितारिक मृगेन्द्र गुरुमा ఎంబదాగి प्रमाणवागि प्रतिवादि भयङ्कर अर्ण्ण ऎम्बवरु तिळिसि, सप्ततिरत्न माले ऎम्ब श्री देशिक स्तोत्रदल्लियू अप्पणॆ कॊडिसिरुत्तारॆ. इवरु श्री वेटेशन घण्टावतारवॆम्ब प्रतीतियिन्दलू इवर तन्दॆ याद अनन्त सूरिगळू तायियाद तोतारम्मनवरू इवर मावन्दिराद श्री अप्पुळ्ळारवरू वेटेश रॆम्ब नामकरणवन्नु माडिदुदरिन्दलू, अदू अल्लदॆ भाद्रपद मासद कन्याश्रवणदल्लि हुट्टिदुदरिन्दलू, आ दिनवे श्री श्रीनिवासनिगॆ रथोत्सववादुद रिन्दलू इवरिगॆ वेटेशरॆम्ब हॆसरु उण्टायितु. अनन्तर इवरु श्रीरण्णदल्लि इद्दु कॊण्डु शिष्यरिगॆ श्री भाष्य प्रवचन गळन्नु माडिकॊण्डु महावैराग्यदिन्द देहयात्रॆयन्नु नडॆसुत्ति द्दुदरिन्द स्वामि रङ्गनाथनू श्री रङ्गनायकियू इवरिगॆ अक्षक मूलकवागि वेदान्ताचाररॆन्दू, सत्वतन्त्र स्वतन्त्ररॆन्दू हॆसरु गळन्नु दयपालिसिदरु. हीगॆ इवरिगॆ प्राशस्तवु दॊरॆतद्दन्नु नोडि कॆलवु असूया परर सहिसदे होगि अनेक सल इवरिगॆ अवनय्यादॆयन्नु माडिरु त्तारॆ. इवुगळन्नॆल्ला गुरुपरम्परा प्रभावदल्लि काणबहुदु. सज्जन रन्न कण्डु कॆलवरु सहिसदॆ इरोणवॆम्बुदु साधारणवु. कलियुगदल्लि ऒकाळ विशेषवु. भरलहरियल्लि मृग मीन सज्जना 64 अदू________________

४५८

[ श्लोक ६५ नां तृण जलकण्डूष विहित वृत्तीनाम् । उब्बक धीवर पिशुना निष्कारणमेव वैरिणो जगति” ऎन्दु कवियु हागॆये हेळिरुत्तारॆ. ईग प्रकृतदल्लि आचाररु अप्पणॆ कॊडिसिरुव सदसि समस्या सहसी ऎन्दु अप्पणॆ कॊडिसिरुव सन्निवेशवु यावुदॆन्दरॆ ? इवर प्रतिकक्षिगळु श्रीरङ्गनाथन सन्निधियल्लि सेरि अळगिय मणवाळ प्पॆरुमाळ् नयनार् प्रकृति महानुभावरुगळु इरुवाग इवरिगॆ कविकथक सिंह, कवितारिक सिंह इत्यादि बिरुदुगळु हेगॆ सल्लुत्तवॆ ऎन्दु आक्षेपिसलु ; अदक्कॆ गुरुगळु तमगॆ याव बिरुदुगळू बेकिल्लवॆन्दु हेळिदुदक्कॆ इवर शिष्यरुगळु ऒप्पदॆ “माता देविश्वमसि भगर्वा वासुदेवः पितामे” ऎन्दु हेळिकॊण्डवरु, नीवु, लोकपिता, लोकमाता सह प्रीतियिन्द अनुग्रहिसिद तिरुनामगळन्नु त्यजिसुवदु सरियल्लवॆन्दु हेळि, ऒन्दु क्लिप्त कालदल्लि यारु १००० श्लोकगळन्नु शीघ्रवागियू रसवत्तागियू रचिसुत्तारो अवरिगॆ ई बिरुदुगळु सल्लुत्तवॆ ऎन्दु सदस्सिनल्लि तीर्पु नडॆसि, अळगिय मणवाळप्पॆरुमाळ् नयसारवरु स्वामिय पादकमलद विषयदल्लि साविर श्लोकगळन्नु, श्री मदाचाररु आ पादकमलतायिणियाद मणिपादुकॆय विषय दल्लि साविर श्लोकवन्नु रचिसुवदागि ऒप्पिकॊण्डु श्री निगमान्तरु ऒन्दु साविर श्लोकगळन्नु रचिसुव कालदल्लि नयनाराद्यरु मुन्नूरु श्लोकगळन्नु मात्र रचिसिदरु. आग श्रीमदाचाररिगे ई कविकथक सिंह ऎम्ब बिरुदु सल्लतक्कद्दु ऎन्दु सदस्सिनल्लि भागवतरु निष्कर्षिसि दरु. आग इवर प्रतिकक्षिगळ समाधानार्थवागि तम्म नैच्यानुसन्धान रूपवागि सूते सूकर युवति सुतमत्यन्त दुररं झडिति करिणी चिराय सूते सकल महीपाललालि तं कलभव ऎन्दरॆ हॆण्णु हन्दियु बेग बेगनॆ अनेक मरिगळन्नु हाकुत्तदॆ. आदरॆ हॆण्णानॆयु बहुकालक्कॆ समस्तराजरू लालिसुव ऒन्द मरियन्नु हॆरुत्तदॆ. आनॆय हागॆ घनवादुदु प्रतिकक्षियवर कवितॆय ऎन्दु आचाररु श्लाघिसिदरु. ई सन्निवेशवन्नु कुरितु समसा सहसी ऎम्ब प्रयोगदिन्द सूचिसिरुत्तारॆ. इवरिगॆ सल्वतन्त्र स्वतन्त्र ऎम्ब नामदिन्द ऎल्ला तन्त्रगळल्लि विषयगळन्नु स्वतन्त्रि अर्थ माडुववरॆम्बर्थवु. स्वामिदत्त ज्ञानदिन्द ऎल्ला मताभिप्राय गळन्नु वेदान्त रीत्या परिशोधिसि ग्राह्यभागगळन्नु तोडिसि दोषयुक्तवादवुगळन्नु निराकरिसुव शक्तियुळ्ळवरॆम्ब भावव________________

श्लोक ६५] यामुन मुनि विरचित ४५९ शतदूषण, परमतखण्डन, परमत भङ्ग मुन्तादवुगळ मूलक शास्त्रवश्यरागि शास्त्र विरोध भागगळन्नु निराकरिसिदवरु ऎम्ब भाववु. आदुदरिन्द इवर नामगळु कॆलवु हरिदत्तवादवु. इन्नु कॆलवु प्राज्ञराद भागवतरु सदस्सिनल्लि कॊट्ट नामगळु. तावे स्वतन्त्रिसि स्वप्रतिष्ठॆगागि इट्टु कॊण्ड बिरुदुगळल्लवॆम्ब भाववु. इतर व्याख्यानदल्लि कॆलवु स्थळगळल्लि व्याख्यानवु आचाररिगॆ समरकवागदे इद्दुदरिन्द सरियाद अर्थवन्नु तिळिसुवदु तम्म कत्रव्यवॆन्दु भाविसि श्रीमदाचाररु ई स्तोत्ररत्नक्कॆ भाष्यवन्नु बरॆदरॆम्बुदू व्यक्तवु. इन्तह स्तोत्ररत्न व्याख्यानवन्नु कन्नड भाषॆगॆ परिवरिसुव भाग्यवु दासनाद चुञ्चिनकट्टॆ मेलुकोटॆ विजय राघव शरनिगॆ श्रीनिवास कृ पया लभिसिदुदरिन्द जन्म सार्थक्यवन्नु हॊन्दितॆन्दु नम्बिरुत्तेनॆ. इन्तु यामुन मुनिगळ स्तोत्ररत्नवु सम्पूर्णवु. श्री निगमान्य महादेशिकाय नमः श्रीमते श्रीनिवास महादेशिकाय नमः चम्पा अण्ड् कॊ, अरळेपेटॆ, बॆङ्गळूरु २.________________

लेखकर इतर कृतिगळु आचार हृदयान्वेषिणी ऎम्ब कन्नड प्रतिपदार्थ तात्पय्यगळॊन्दिगॆ १. श्री निगमास्त देशिकरवर श्रीमद्रहस्यत्रयसारवु पञ्च व्याख्यानगळन्नु अनुसरिसि इदॆ. १९ पुस्तकगळु २. श्रीमद्भगवद्गीतॆय मूलक्कू भाष्यक्कू प्रतिपदार्थ तात्सल्यगळू, तात्पर चन्द्रिकार्थगळू श्री यामुन मुनिगळ गीतार्थ सङ्गहक्कॆ अर्थ तात्सल्यगळू श्लोकगळिगॆ सहार्थगळू सेरिवॆ ४ सम्पुटगळु २६०० पुटगळु श्री यामुन मुनिगळ चतुश्लोकी ४. श्री यामुन मुनिगळ स्तोत्ररत्नवु श्री विष्णु सहस्रनामक्कॆ श्री पराशर भट्टर कमरिसि अर्थवु ६. श्री पराशर भट्टर अष्टश्लोकी ४७. श्री सूक्तक्कू श्री नञ्जीयर भाष्यक्कू प्रतिपदार्थ तात्सर मत्तु लक्ष्मि, सहस्र नामवू ८. श्री निगमान्य देशिकरवर अभीतस्तव २५ §. FO श्री स्तोत्र O 0% हॆब्बार् श्री वैष्णव सभा, मैसू १३, शेषाद्रि रस्तॆ, बॆङ्गळूरु, चम्पा अ०ड् को., अरळेपेटॆ, बॆङ्गळूरु २.