नित्यव्याख्यानाख्यः
तृतीयोऽधिकारः
विश्वास-प्रस्तुतिः
स पञ्च-पर-तत्त्व-ज्ञः
पञ्चकाल-परायणः ।
जित-पञ्चेन्द्रिय-क्लेशः
पञ्चभ्यो नागमद् भयम् ॥
मूलम्
स पञ्चपरतत्त्वज्ञः
पञ्चकालपरायणः ।
जितपञ्चेन्द्रियक्लेशः
पञ्चभ्यो नागमद् भयम् ॥
[इत्ययं श्लोकः तृतीयाधिकारस्त्यादौ ङ् छ कोशयोः दृश्यते]
विश्वास-प्रस्तुतिः
अथोपक्रम्यते नित्य-
कर्तव्य-क्रमसङ्क्रमः
नाथयामुन-पूर्णादि-
सम्प्रदाय-सरित्-पथे ॥
मूलम्
अथोपक्रम्यते नित्य-
कर्तव्य-क्रमसङ्क्रमः
[सञ्चयः क ख झ; सं(क्रमः)चयः च] ।
नाथयामुन-पूर्णादि-
सम्प्रदाय-सरित्-पथे ॥