१७ चलनम्

… बाहटः –

भुक्त्वोपविशतस् तुन्दम्
ओजो भवति तिष्ठतः
आयुश् चङ्क्रमतो, मृत्युर्
धावतस्, स्वपतो वपुः॥