शाण्डिल्यः – न शब्दयन् पात्र-सङ्घम् अम्बुना नार्द्रयन् महीम्। नाहङ्कारं न जल्पं च शुद्ध-मौनी भवेद् वशी॥ इज्या मध्ये तथा होमे यागे च जप-कर्मणि। आगतं पञ्च-काल-ज्ञं सम्पूज्यैवार्चयेत् परम्॥