… शिंखाण-त्यागन् तु वाम-करेण कृत्वा करं प्रक्षालयेत् । कर्ण-नासा-नेत्र-मल-स्पर्शे तद्-विवरे ऽङ्गुलि-प्रवेशे च करं क्षालयेत् । कर्म-काले शिखा-वस्त्र-देह-स्पर्शे हस्तं क्षालयेत् । गोमयंधयोः+++(=??)+++ स्पर्शे च क्षालयेत् ।